13. Parittārammaṇattikaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

1. Parittārammaṇaṃ dhammaṃ paṭicca parittārammaṇo dhammo uppajjati hetupaccayā – parittārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā. Paṭisandhikkhaṇe parittārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā. (1)

Mahaggatārammaṇaṃ dhammaṃ paṭicca mahaggatārammaṇo dhammo uppajjati hetupaccayā – mahaggatārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā. Paṭisandhikkhaṇe mahaggatārammaṇaṃ…pe…. (1)

Appamāṇārammaṇaṃ dhammaṃ paṭicca appamāṇārammaṇo dhammo uppajjati hetupaccayā – appamāṇārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā. (1)

Ārammaṇapaccayādi

2. Parittārammaṇaṃ dhammaṃ paṭicca parittārammaṇo dhammo uppajjati ārammaṇapaccayā… adhipatipaccayā (saṃkhittaṃ)… avigatapaccayā.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

3. Hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā tīṇi…pe… avigate tīṇi (evaṃ gaṇetabbaṃ).

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

4. Parittārammaṇaṃ dhammaṃ paṭicca parittārammaṇo dhammo uppajjati nahetupaccayā – ahetukaṃ parittārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā. Ahetukapaṭisandhikkhaṇe parittārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā, vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Mahaggatārammaṇaṃ dhammaṃ paṭicca mahaggatārammaṇo dhammo uppajjati nahetupaccayā – ahetukaṃ mahaggatārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā, vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Appamāṇārammaṇaṃ dhammaṃ paṭicca appamāṇārammaṇo dhammo uppajjati nahetupaccayā – ahetukaṃ appamāṇārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā. (1)

Naadhipatipaccayo

5. Parittārammaṇaṃ dhammaṃ paṭicca parittārammaṇo dhammo uppajjati naadhipatipaccayā – parittārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā. Paṭisandhikkhaṇe…pe…. (1)

Mahaggatārammaṇaṃ dhammaṃ paṭicca mahaggatārammaṇo dhammo uppajjati naadhipatipaccayā – mahaggatārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā. Paṭisandhikkhaṇe…pe…. (1)

Appamāṇārammaṇaṃ dhammaṃ paṭicca appamāṇārammaṇo dhammo uppajjati naadhipatipaccayā – appamāṇārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā. (1)

Napurejātapaccayādi

6. Parittārammaṇaṃ dhammaṃ paṭicca parittārammaṇo dhammo uppajjati napurejātapaccayā – arūpe parittārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… paṭisandhikkhaṇe…pe…. (1)

Mahaggatārammaṇaṃ dhammaṃ paṭicca mahaggatārammaṇo dhammo uppajjati napurejātapaccayā – arūpe mahaggatārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā (mahaggatārammaṇe paṭisandhi natthi). (1)

Appamāṇārammaṇaṃ dhammaṃ paṭicca appamāṇārammaṇo dhammo uppajjati napurejātapaccayā – arūpe appamāṇārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā (napacchājātapaccayañca naāsevanapaccayañca naadhipatisadisaṃ).

Nakammapaccayo

7. Parittārammaṇaṃ dhammaṃ paṭicca parittārammaṇo dhammo uppajjati nakammapaccayā – parittārammaṇe khandhe paṭicca parittārammaṇā cetanā. (1)

Mahaggatārammaṇaṃ dhammaṃ paṭicca mahaggatārammaṇo dhammo uppajjati nakammapaccayā – mahaggatārammaṇe khandhe paṭicca mahaggatārammaṇā cetanā. (1)

Appamāṇārammaṇaṃ dhammaṃ paṭicca appamāṇārammaṇo dhammo uppajjati nakammapaccayā – appamāṇārammaṇe khandhe paṭicca appamāṇārammaṇā cetanā. (1)

Navipākapaccayādi

8. Parittārammaṇaṃ dhammaṃ paṭicca parittārammaṇo dhammo uppajjati navipākapaccayā (paṭisandhi natthi)… najhānapaccayā – pañcaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā…namaggapaccayā – ahetukaṃ parittārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā; ahetukapaṭisandhikkhaṇe…pe… dve khandhā…pe….

Mahaggatārammaṇaṃ dhammaṃ paṭicca mahaggatārammaṇo dhammo uppajjati namaggapaccayā – ahetukaṃ mahaggatārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā. (1)

Appamāṇārammaṇaṃ dhammaṃ paṭicca appamāṇārammaṇo dhammo uppajjati namaggapaccayā – ahetukaṃ appamāṇārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā. (1)

Navippayuttapaccayo

9. Parittārammaṇaṃ dhammaṃ paṭicca parittārammaṇo dhammo uppajjati navippayuttapaccayā – arūpe parittārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe…. (1)

Mahaggatārammaṇaṃ dhammaṃ paṭicca mahaggatārammaṇo dhammo uppajjati navippayuttapaccayā – arūpe mahaggatārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe…. (1)

Appamāṇārammaṇaṃ dhammaṃ paṭicca appamāṇārammaṇo dhammo uppajjati navippayuttapaccayā – arūpe appamāṇārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā. (1)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

10. Nahetuyā tīṇi, naadhipatiyā tīṇi…pe… napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne ekaṃ, namagge tīṇi, navippayutte tīṇi (evaṃ gaṇetabbaṃ).

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

11. Hetupaccayā naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi (evaṃ gaṇetabbaṃ).

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

12. Nahetupaccayā ārammaṇe tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye tīṇi, purejāte tīṇi, āsevane dve, kamme tīṇi, vipāke ekaṃ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge dve, sampayutte tīṇi, vippayutte tīṇi, atthiyā tīṇi, natthiyā tīṇi, vigate tīṇi, avigate tīṇi (evaṃ gaṇetabbaṃ).

Paccanīyānulomaṃ.

Paṭiccavāro.

2-6. Sahajāta-paccaya-nissaya-saṃsaṭṭha-sampayuttavāro

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadiso).

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

13. Parittārammaṇo dhammo parittārammaṇassa dhammassa hetupaccayena paccayo – parittārammaṇā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. Paṭisandhikkhaṇe parittārammaṇā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (1)

Mahaggatārammaṇo dhammo mahaggatārammaṇassa dhammassa hetupaccayena paccayo – mahaggatārammaṇā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. Paṭisandhikkhaṇe…pe…. (1)

Appamāṇārammaṇo dhammo appamāṇārammaṇassa dhammassa hetupaccayena paccayo – appamāṇārammaṇā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (1)

Ārammaṇapaccayo

14. Parittārammaṇo dhammo parittārammaṇassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni paccavekkhati, ariyā parittārammaṇe pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti. Parittārammaṇe paritte khandhe aniccato dukkhato anattato vipassati, assādeti abhinandati, taṃ ārabbha parittārammaṇo rāgo uppajjati…pe… domanassaṃ uppajjati. Cetopariyañāṇena parittārammaṇaparittacittasamaṅgissa cittaṃ jānāti. Parittārammaṇā parittā khandhā cetopariyañāṇassa , pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Parittārammaṇo dhammo mahaggatārammaṇassa dhammassa ārammaṇapaccayena paccayo – dibbaṃ cakkhuṃ paccavekkhati, dibbaṃ sotadhātuṃ paccavekkhati, parittārammaṇaṃ iddhividhañāṇaṃ paccavekkhati, cetopariyañāṇaṃ…pe… pubbenivāsānussatiñāṇaṃ…pe… yathākammūpagañāṇaṃ…pe… anāgataṃsañāṇaṃ paccavekkhati. Parittārammaṇe mahaggate khandhe aniccato…pe… vipassati, assādeti abhinandati, taṃ ārabbha mahaggatārammaṇo rāgo uppajjati…pe… domanassaṃ uppajjati. Cetopariyañāṇena parittārammaṇamahaggatacittasamaṅgissa cittaṃ jānāti. Parittārammaṇā mahaggatā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (2)

15. Mahaggatārammaṇo dhammo mahaggatārammaṇassa dhammassa ārammaṇapaccayena paccayo – viññāṇañcāyatanaṃ paccavekkhati, nevasaññānāsaññāyatanaṃ paccavekkhati, mahaggatārammaṇaṃ iddhividhañāṇaṃ paccavekkhati, cetopariyañāṇaṃṭhcetopariyañāṇaṃ…pe… pubbenivāsānussatiñāṇaṃ…pe… yathākammūpagañāṇaṃ…pe… anāgataṃsañāṇaṃ paccavekkhati. Mahaggatārammaṇe mahaggate khandhe aniccato…pe… vipassati, assādeti abhinandati, taṃ ārabbha mahaggatārammaṇo rāgo uppajjati…pe… domanassaṃ uppajjati. Cetopariyañāṇena mahaggatārammaṇamahaggatacittasamaṅgissa cittaṃ jānāti. Mahaggatārammaṇā mahaggatā khandhā cetopariyañāṇassa , pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Mahaggatārammaṇo dhammo parittārammaṇassa dhammassa ārammaṇapaccayena paccayo – paṭhamajjhānapaccavekkhaṇaṃ paccavekkhati…pe… nevasaññānāsaññāyatanapaccavekkhaṇaṃ paccavekkhati, dibbacakkhupaccavekkhaṇaṃ paccavekkhati, dibbasotadhātupaccavekkhaṇaṃ paccavekkhati, iddhividhañāṇapaccavekkhaṇaṃ…pe… cetopariyañāṇapaccavekkhaṇaṃ…pe… pubbenivāsānussatiñāṇapaccavekkhaṇaṃ…pe… yathākammūpagañāṇapaccavekkhaṇaṃ…pe… anāgataṃsañāṇapaccavekkhaṇaṃ paccavekkhati, ariyā mahaggatārammaṇe pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti. Mahaggatārammaṇe paritte khandhe aniccato…pe… vipassati, assādeti abhinandati, taṃ ārabbha parittārammaṇo rāgo uppajjati…pe… domanassaṃ uppajjati. Cetopariyañāṇena mahaggatārammaṇaparittacittasamaṅgissa cittaṃ jānāti. Mahaggatārammaṇā parittā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa , anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (2)

16. Appamāṇārammaṇo dhammo appamāṇārammaṇassa dhammassa ārammaṇapaccayena paccayo – ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti. Cetopariyañāṇena appamāṇārammaṇaappamāṇacittasamaṅgissa cittaṃ jānāti. Appamāṇārammaṇā appamāṇā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Appamāṇārammaṇo dhammo parittārammaṇassa dhammassa ārammaṇapaccayena paccayo – ariyā gotrabhuṃ paccavekkhanti, vodānaṃ paccavekkhanti, maggapaccavekkhaṇaṃ paccavekkhanti, phalapaccavekkhaṇaṃ paccavekkhanti, nibbānapaccavekkhaṇaṃ paccavekkhanti. Appamāṇārammaṇe paritte khandhe aniccato…pe… vipassati, cetopariyañāṇena appamāṇārammaṇaparittacittasamaṅgissa cittaṃ jānāti. Appamāṇārammaṇā parittā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa , yathākammūpagañāṇassa, anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. (2)

Appamāṇārammaṇo dhammo mahaggatārammaṇassa dhammassa ārammaṇapaccayena paccayo – ariyā appamāṇārammaṇaṃ cetopariyañāṇaṃ paccavekkhanti, pubbenivāsānussatiñāṇaṃ paccavekkhanti, anāgataṃsañāṇaṃ paccavekkhanti. Cetopariyañāṇena appamāṇārammaṇamahaggatacittasamaṅgissa cittaṃ jānanti. Appamāṇārammaṇaṃ mahaggatā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (3)

Adhipatipaccayo

17. Parittārammaṇo dhammo parittārammaṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, pubbe suciṇṇāni garuṃ katvā paccavekkhati, parittārammaṇe paritte khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā parittārammaṇo rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – parittārammaṇādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

Parittārammaṇo dhammo mahaggatārammaṇassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – dibbaṃ cakkhuṃ garuṃ katvā paccavekkhati, dibbaṃ sotadhātuṃ…pe… parittārammaṇaṃ iddhividhañāṇaṃ…pe… cetopariyañāṇaṃ…pe… pubbenivāsānussatiñāṇaṃ…pe… yathākammūpagañāṇaṃ…pe… anāgataṃsañāṇaṃ garuṃ katvā paccavekkhati. Parittārammaṇe mahaggate khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā mahaggatārammaṇo rāgo uppajjati, diṭṭhi uppajjati. (2)

18. Mahaggatārammaṇo dhammo mahaggatārammaṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – viññāṇañcāyatanaṃ garuṃ katvā paccavekkhati, nevasaññānāsaññāyatanaṃ…pe… mahaggatārammaṇaṃ iddhividhañāṇaṃ…pe… cetopariyañāṇaṃ …pe… pubbenivāsānussatiñāṇaṃ…pe… yathākammūpagañāṇaṃ…pe… anāgataṃsañāṇaṃ garuṃ katvā paccavekkhati. Mahaggatārammaṇe mahaggate khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā mahaggatārammaṇo rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – mahaggatārammaṇādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

Mahaggatārammaṇo dhammo parittārammaṇassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – paṭhamajjhānapaccavekkhaṇaṃ garuṃ katvā paccavekkhati…pe… anāgataṃsañāṇapaccavekkhaṇaṃ garuṃ katvā paccavekkhati. Mahaggatārammaṇe paritte khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā parittārammaṇo rāgo uppajjati, diṭṭhi uppajjati. (2)

19. Appamāṇārammaṇo dhammo appamāṇārammaṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti, phalaṃ garuṃ katvā paccavekkhanti. Sahajātādhipati – appamāṇārammaṇādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

Appamāṇārammaṇo dhammo parittārammaṇassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – sekkhā gotrabhuṃ garuṃ katvā paccavekkhanti, vodānaṃ garuṃ katvā paccavekkhanti, maggapaccavekkhaṇaṃ garuṃ katvā paccavekkhanti, phalapaccavekkhaṇaṃ garuṃ katvā paccavekkhanti, nibbānapaccavekkhaṇaṃ garuṃ katvā paccavekkhanti. (2)

Appamāṇārammaṇo dhammo mahaggatārammaṇassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – sekkhā appamāṇārammaṇaṃ cetopariyañāṇaṃ garuṃ katvā paccavekkhanti. Pubbenivāsānussatiñāṇaṃ…pe… anāgataṃsañāṇaṃ garuṃ katvā paccavekkhanti. (3)

Anantarapaccayo

20. Parittārammaṇo dhammo parittārammaṇassa dhammassa anantarapaccayena paccayo – purimā purimā parittārammaṇā khandhā pacchimānaṃ pacchimānaṃ parittārammaṇānaṃ khandhānaṃ anantarapaccayena paccayo. (1)

Parittārammaṇo dhammo mahaggatārammaṇassa dhammassa anantarapaccayena paccayo – parittārammaṇaṃ cuticittaṃ mahaggatārammaṇassa upapatticittassa anantarapaccayena paccayo. Parittārammaṇaṃ bhavaṅgaṃ mahaggatārammaṇāya āvajjanāya anantarapaccayena paccayo. Parittārammaṇā khandhā mahaggatārammaṇassa vuṭṭhānassa anantarapaccayena paccayo. (2)

Parittārammaṇo dhammo appamāṇārammaṇassa dhammassa anantarapaccayena paccayo – parittārammaṇaṃ bhavaṅgaṃ appamāṇārammaṇāya āvajjanāya anantarapaccayena paccayo. Parittārammaṇaṃ anulomaṃ gotrabhussa… anulomaṃ vodānassa… anulomaṃ phalasamāpattiyā anantarapaccayena paccayo. (3)

21. Mahaggatārammaṇo dhammo mahaggatārammaṇassa dhammassa anantarapaccayena paccayo – purimā purimā mahaggatārammaṇā khandhā pacchimānaṃ pacchimānaṃ mahaggatārammaṇānaṃ khandhānaṃ anantarapaccayena paccayo. (1)

Mahaggatārammaṇo dhammo parittārammaṇassa dhammassa anantarapaccayena paccayo – mahaggatārammaṇaṃ cuticittaṃ parittārammaṇassa upapatticittassa anantarapaccayena paccayo. Mahaggatārammaṇaṃ bhavaṅgaṃ parittārammaṇāya āvajjanāya anantarapaccayena paccayo. Mahaggatārammaṇā khandhā parittārammaṇassa vuṭṭhānassa anantarapaccayena paccayo. (2)

Mahaggatārammaṇo dhammo appamāṇārammaṇassa dhammassa anantarapaccayena paccayo – mahaggatārammaṇaṃ bhavaṅgaṃ appamāṇārammaṇāya āvajjanāya anantarapaccayena paccayo. Mahaggatārammaṇaṃ anulomaṃ gotrabhussa… anulomaṃ vodānassa… anulomaṃ phalasamāpattiyā… nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo. (3)

22. Appamāṇārammaṇo dhammo appamāṇārammaṇassa dhammassa anantarapaccayena paccayo – purimā purimā appamāṇārammaṇā khandhā pacchimānaṃ pacchimānaṃ appamāṇārammaṇānaṃ khandhānaṃ anantarapaccayena paccayo. Gotrabhu maggassa… vodānaṃ maggassa… maggo phalassa… phalaṃ phalassa anantarapaccayena paccayo. (1)

Appamāṇārammaṇo dhammo parittārammaṇassa dhammassa anantarapaccayena paccayo – maggapaccavekkhaṇaṃ parittārammaṇassa vuṭṭhānassa… phalapaccavekkhaṇaṃ parittārammaṇassa vuṭṭhānassa… nibbānapaccavekkhaṇaṃ parittārammaṇassa vuṭṭhānassa… appamāṇārammaṇaṃ cetopariyañāṇaṃ parittārammaṇassa vuṭṭhānassa… pubbenivāsānussatiñāṇaṃ parittārammaṇassa vuṭṭhānassa… anāgataṃsañāṇaṃ parittārammaṇassa vuṭṭhānassa… phalaṃ parittārammaṇassa vuṭṭhānassa anantarapaccayena paccayo. (2)

Appamāṇārammaṇo dhammo mahaggatārammaṇassa dhammassa anantarapaccayena paccayo – maggapaccavekkhaṇaṃ mahaggatārammaṇassa vuṭṭhānassa… phalapaccavekkhaṇaṃ mahaggatārammaṇassa vuṭṭhānassa… nibbānapaccavekkhaṇaṃ mahaggatārammaṇassa vuṭṭhānassa… phalaṃ mahaggatārammaṇassa vuṭṭhānassa anantarapaccayena paccayo. (3)

Samanantarapaccayo

23. Parittārammaṇo dhammo parittārammaṇassa dhammassa samanantarapaccayena paccayo (anantarasadisaṃ).

Sahajātapaccayādi

24. Parittārammaṇo dhammo parittārammaṇassa dhammassa sahajātapaccayena paccayo… aññamaññapaccayena paccayo… nissayapaccayena paccayo… tīṇi (paṭiccavārasadisā kātabbā).

Upanissayapaccayo

25. Parittārammaṇo dhammo parittārammaṇassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – parittārammaṇaṃ saddhaṃ upanissāya dānaṃ deti, sīlaṃ…pe… uposathakammaṃ…pe… parittārammaṇaṃ jhānaṃ uppādeti, vipassanaṃ…pe… abhiññaṃ…pe… samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti. Parittārammaṇaṃ sīlaṃ…pe… paññaṃ… rāgaṃ dosaṃ… mohaṃ… mānaṃ… diṭṭhiṃ… patthanaṃ… kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ upanissāya dānaṃ deti, sīlaṃ…pe… uposathakammaṃ…pe… parittārammaṇaṃ jhānaṃ uppādeti, vipassanaṃ…pe… abhiññaṃ…pe… samāpattiṃ uppādeti, pāṇaṃ hanati…pe… saṅghaṃ bhindati. Parittārammaṇā saddhā…pe… paññā, rāgo…pe… patthanā, kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… parittārammaṇāya saddhāya…pe… paññāya rāgassa…pe… patthanāya, kāyikassa sukhassa, kāyikassa dukkhassa upanissayapaccayena paccayo. (1)

Parittārammaṇo dhammo mahaggatārammaṇassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – parittārammaṇaṃ saddhaṃ upanissāya mahaggatārammaṇaṃ jhānaṃ uppādeti, vipassanaṃ…pe… abhiññaṃ…pe… samāpattiṃ uppādeti , mānaṃ jappeti, diṭṭhiṃ gaṇhāti. Parittārammaṇaṃ sīlaṃ…pe… paññaṃ… rāgaṃ…pe… patthanaṃ… kāyikaṃ sukhaṃ, kāyikaṃ dukkhaṃ upanissāya mahaggatārammaṇaṃ jhānaṃ uppādeti, vipassanaṃ…pe… abhiññaṃ…pe… samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti. Parittārammaṇā saddhā…pe… kāyikaṃ sukhaṃ, kāyikaṃ dukkhaṃ, mahaggatārammaṇāya saddhāya…pe… paññāya rāgassa…pe… patthanāya upanissayapaccayena paccayo. (2)

Parittārammaṇo dhammo appamāṇārammaṇassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – parittārammaṇaṃ saddhaṃ upanissāya appamāṇārammaṇaṃ jhānaṃ uppādeti , maggaṃ…pe… abhiññaṃ…pe… samāpattiṃ uppādeti. Parittārammaṇaṃ sīlaṃ…pe… paññaṃ, rāgaṃ…pe… kāyikaṃ sukhaṃ, kāyikaṃ dukkhaṃ upanissāya appamāṇārammaṇaṃ jhānaṃ uppādeti, maggaṃ… abhiññaṃ… samāpattiṃ uppādeti. Parittārammaṇā saddhā…pe… kāyikaṃ sukhaṃ, kāyikaṃ dukkhaṃ appamāṇārammaṇāya saddhāya…pe… paññāya upanissayapaccayena paccayo. (3)

26. Mahaggatārammaṇo dhammo mahaggatārammaṇassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – mahaggatārammaṇaṃ saddhaṃ upanissāya mahaggatārammaṇaṃ jhānaṃ uppādeti, vipassanaṃ… abhiññaṃ… samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti. Mahaggatārammaṇaṃ sīlaṃ…pe… paññaṃ, rāgaṃ…pe… patthanaṃ upanissāya mahaggatārammaṇaṃ jhānaṃ uppādeti…pe… diṭṭhiṃ gaṇhāti . Mahaggatārammaṇā saddhā…pe… paññā, rāgo…pe… patthanā mahaggatārammaṇāya saddhāya…pe… patthanāya upanissayapaccayena paccayo. (1)

Mahaggatārammaṇo dhammo parittārammaṇassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – mahaggatārammaṇaṃ saddhaṃ upanissāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, parittārammaṇaṃ jhānaṃ uppādeti, vipassanaṃ… abhiññaṃ… samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti. Mahaggatārammaṇaṃ sīlaṃ…pe… patthanaṃ upanissāya dānaṃ deti…pe… diṭṭhiṃ gaṇhāti. Mahaggatārammaṇā saddhā…pe… patthanā parittārammaṇāya saddhāya…pe… patthanāya kāyikassa sukhassa, kāyikassa dukkhassa upanissayapaccayena paccayo. (2)

Mahaggatārammaṇo dhammo appamāṇārammaṇassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – mahaggatārammaṇaṃ saddhaṃ upanissāya appamāṇārammaṇaṃ jhānaṃ uppādeti, maggaṃ… abhiññaṃ… samāpattiṃ uppādeti. Mahaggatārammaṇaṃ sīlaṃ…pe… patthanaṃ upanissāya appamāṇārammaṇaṃ jhānaṃ uppādeti…pe… samāpattiṃ uppādeti. Mahaggatārammaṇā saddhā…pe… patthanā appamāṇārammaṇāya saddhāya…pe… paññāya upanissayapaccayena paccayo (3)

27. Appamāṇārammaṇo dhammo appamāṇārammaṇassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayopakatūpanissayo…pe…. Pakatūpanissayo – appamāṇārammaṇaṃ saddhaṃ upanissāya appamāṇārammaṇaṃ jhānaṃ uppādeti, maggaṃ… abhiññaṃ… samāpattiṃ uppādeti. Appamāṇārammaṇaṃ sīlaṃ…pe… paññaṃ upanissāya appamāṇārammaṇaṃ jhānaṃ uppādeti. Maggaṃ…pe… abhiññaṃ…pe… samāpattiṃ uppādeti appamāṇārammaṇā saddhā…pe… paññā appamāṇārammaṇāya saddhāya…pe… paññāya maggassa phalasamāpattiyā upanissayapaccayena paccayo. (1)

Appamāṇārammaṇo dhammo parittārammaṇassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – appamāṇārammaṇaṃ saddhaṃ upanissāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, parittārammaṇaṃ jhānaṃ uppādeti, vipassanaṃ… abhiññaṃ… samāpattiṃ uppādeti. Appamāṇārammaṇaṃ sīlaṃ…pe… paññaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti. Appamāṇārammaṇā saddhā…pe… paññā parittārammaṇāya saddhāya…pe… paññāya kāyikassa sukhassa, kāyikassa dukkhassa upanissayapaccayena paccayo. (2)

Appamāṇārammaṇo dhammo mahaggatārammaṇassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – appamāṇārammaṇaṃ saddhaṃ upanissāya mahaggatārammaṇaṃ jhānaṃ uppādeti, vipassanaṃ… abhiññaṃ… samāpattiṃ uppādeti. Appamāṇārammaṇaṃ sīlaṃ…pe… paññaṃ upanissāya mahaggatārammaṇaṃ jhānaṃ uppādeti, vipassanaṃ… abhiññaṃ… samāpattiṃ uppādeti. Appamāṇārammaṇā saddhā…pe… paññā mahaggatārammaṇāya saddhāya…pe… paññāya upanissayapaccayena paccayo. (3)

Āsevanapaccayo

28. Parittārammaṇo dhammo parittārammaṇassa dhammassa āsevanapaccayena paccayo – purimā purimā parittārammaṇā khandhā pacchimānaṃ pacchimānaṃ parittārammaṇānaṃ khandhānaṃ āsevanapaccayena paccayo. (1)

Parittārammaṇo dhammo appamāṇārammaṇassa dhammassa āsevanapaccayena paccayo – parittārammaṇaṃ anulomaṃ gotrabhussa… anulomaṃ vodānassa āsevanapaccayena paccayo. (2)

29. Mahaggatārammaṇo dhammo mahaggatārammaṇassa dhammassa āsevanapaccayena paccayo – purimā purimā mahaggatārammaṇā khandhā pacchimānaṃ pacchimānaṃ mahaggatārammaṇānaṃ khandhānaṃ āsevanapaccayena paccayo. (1)

Mahaggatārammaṇo dhammo appamāṇārammaṇassa dhammassa āsevanapaccayena paccayo – mahaggatārammaṇaṃ anulomaṃ gotrabhussa… anulomaṃ vodānassa āsevanapaccayena paccayo. (2)

30. Appamāṇārammaṇo dhammo appamāṇārammaṇassa dhammassa āsevanapaccayena paccayo – purimā purimā appamāṇārammaṇā khandhā pacchimānaṃ pacchimānaṃ appamāṇārammaṇānaṃ khandhānaṃ āsevanapaccayena paccayo. Gotrabhu maggassa… vodānaṃ maggassa āsevanapaccayena paccayo. (1)

Kammapaccayo

31. Parittārammaṇo dhammo parittārammaṇassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – parittārammaṇā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. Paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – parittārammaṇā cetanā vipākānaṃ parittārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Mahaggatārammaṇo dhammo mahaggatārammaṇassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – mahaggatārammaṇā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. Paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – mahaggatārammaṇā cetanā vipākānaṃ mahaggatārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Mahaggatārammaṇo dhammo parittārammaṇassa dhammassa kammapaccayena paccayo. Nānākkhaṇikā – mahaggatārammaṇā cetanā vipākānaṃ parittārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. (2)

32. Appamāṇārammaṇo dhammo appamāṇārammaṇassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – appamāṇārammaṇā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. Nānākkhaṇikā – appamāṇārammaṇā cetanā vipākānaṃ appamāṇārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Appamāṇārammaṇo dhammo parittārammaṇassa dhammassa kammapaccayena paccayo. Nānākkhaṇikā – appamāṇārammaṇā cetanā vipākānaṃ parittārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. (2)

Vipākapaccayādi

33. Parittārammaṇo dhammo parittārammaṇassa dhammassa vipākapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo… jhānapaccayena paccayo… maggapaccayena paccayo… sampayuttapaccayena paccaya… atthipaccayena paccayo… natthipaccayena paccayo… vigatapaccayena paccaya… avigatapaccayena paccayo.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

34. Hetuyā tīṇi, ārammaṇe satta, adhipatiyā satta, anantare nava, samanantare nava, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye nava, āsevane pañca, kamme pañca, vipāke tīṇi, āhāre tīṇi, indriye jhāne magge sampayutte atthiyā tīṇi, natthiyā nava, vigate nava, avigate tīṇi (evaṃ gaṇetabbaṃ).

Anulomaṃ.

Paccanīyuddhāro

35. Parittārammaṇo dhammo parittārammaṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (1)

Parittārammaṇo dhammo mahaggatārammaṇassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo. (2)

Parittārammaṇo dhammo appamāṇārammaṇassa dhammassa upanissayapaccayena paccayo. (3)

36. Mahaggatārammaṇo dhammo mahaggatārammaṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Mahaggatārammaṇo dhammo parittārammaṇassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (2)

Mahaggatārammaṇo dhammo appamāṇārammaṇassa dhammassa upanissayapaccayena paccayo. (3)

37. Appamāṇārammaṇo dhammo appamāṇārammaṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Appamāṇārammaṇo dhammo parittārammaṇassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (2)

Appamāṇārammaṇo dhammo mahaggatārammaṇassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo. (3)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

38. Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava, naanantare nava, nasamanantare nava, nasahajāte nava, naaññamaññe nava , nanissaye nava, naupanissaye satta, napurejāte nava, napacchājāte nava, naāsevane nava…pe… namagge nava, nasampayutte nava, navippayutte nava, noatthiyā nava, nonatthiyā nava, novigate nava, noavigate nava (evaṃ gaṇetabbaṃ).

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Nahetudukaṃ

39. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā naanantare nasamanantare naupanissaye napurejāte napacchājāte naāsevane tīṇi…pe… namagge navippayutte nonatthiyā novigate tīṇi (evaṃ gaṇetabbaṃ).

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Hetudukaṃ

40. Nahetupaccayā ārammaṇe satta, adhipatiyā satta, anantare nava, samanantare nava, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye nava, āsevane pañca, kamme pañca, vipāke tīṇi…pe… sampayutte tīṇi, atthiyā tīṇi, natthiyā nava, vigate nava, avigate tīṇi (evaṃ gaṇetabbaṃ).

Paccanīyānulomaṃ.

Pañhāvāro.

Parittārammaṇattikaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Paṭṭhānapāḷi-2 >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

 

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app