20. Maggāmaggañāṇadassanavisuddhiniddeso

20. Maggāmaggañāṇadassanavisuddhiniddeso Sammasanañāṇakathā 692. Ayaṃ maggo, ayaṃ na maggoti evaṃ maggañca amaggañca ñatvā ṭhitaṃ ñāṇaṃ pana maggāmaggañāṇadassanavisuddhi nāma. Taṃ sampādetukāmena kalāpasammasanasaṅkhātāya nayavipassanāya tāva yogo karaṇīyo. Kasmā?

ĐỌC BÀI VIẾT

19. Kaṅkhāvitaraṇavisuddhiniddeso

19. Kaṅkhāvitaraṇavisuddhiniddeso Paccayapariggahakathā 678. Etasseva pana nāmarūpassa paccayapariggahaṇena tīsu addhāsu kaṅkhaṃ vitaritvā ṭhitaṃ ñāṇaṃ kaṅkhāvitaraṇavisuddhi nāma. Taṃ sampādetukāmo bhikkhu yathā nāma kusalo bhisakko

ĐỌC BÀI VIẾT

17. Paññābhūminiddeso

17. Paññābhūminiddeso Paṭiccasamuppādakathā 570. Idāni ‘‘khandhāyatanadhātuindriyasaccapaṭiccasamuppādādibhedā dhammā bhūmī’’ti evaṃ vuttesu imissā paññāya bhūmibhūtesu dhammesu yasmā paṭiccasamuppādoceva, ādisaddena saṅgahitā paṭiccasamuppannā dhammā ca

ĐỌC BÀI VIẾT

16. Indriyasaccaniddeso

16. Indriyasaccaniddeso Indriyavitthārakathā 525. Dhātūnaṃ anantaraṃ uddiṭṭhāni pana indriyānīti bāvīsatindriyāni – cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ sukhindriyaṃ dukkhindriyaṃ

ĐỌC BÀI VIẾT

15. Āyatanadhātuniddeso

15. Āyatanadhātuniddeso Āyatanavitthārakathā 510.Āyatanānīti dvādasāyatanāni – cakkhāyatanaṃ, rūpāyatanaṃ, sotāyatanaṃ, saddāyatanaṃ, ghānāyatanaṃ, gandhāyatanaṃ, jivhāyatanaṃ, rasāyatanaṃ, kāyāyatanaṃ, phoṭṭhabbāyatanaṃ, manāyatanaṃ, dhammāyatananti. Tattha – Attha

ĐỌC BÀI VIẾT

11. Samādhiniddeso

11. Samādhiniddeso Āhārepaṭikkūlabhāvanā 294. Idāni āruppānantaraṃ ekā saññāti evaṃ uddiṭṭhāya āhāre paṭikkūlasaññāya bhāvanāniddeso anuppatto. Tattha āharatīti āhāro. So catubbidho kabaḷīkārāhāro, phassāhāro, manosañcetanāhāro,

ĐỌC BÀI VIẾT

10. Āruppaniddeso

10. Āruppaniddeso Paṭhamāruppavaṇṇanā 275. Brahmavihārānantaraṃ uddiṭṭhesu pana catūsu āruppesu ākāsānañcāyatanaṃ tāva bhāvetukāmo ‘‘dissante kho pana rūpādhikaraṇaṃ daṇḍādānasatthādānakalahaviggahavivādā, natthi kho panetaṃ sabbaso

ĐỌC BÀI VIẾT

9. Brahmavihāraniddeso

9. Brahmavihāraniddeso Mettābhāvanākathā 240. Anussatikammaṭṭhānānantaraṃ uddiṭṭhesu pana mettā, karuṇā, muditā, upekkhāti imesu catūsu brahmavihāresu mettaṃ bhāvetukāmena tāva ādikammikena yogāvacarena upacchinnapalibodhena gahitakammaṭṭhānena

ĐỌC BÀI VIẾT

8. Anussatikammaṭṭhānaniddeso

8. Anussatikammaṭṭhānaniddeso Maraṇassatikathā 167. Idāni ito anantarāya maraṇassatiyā bhāvanāniddeso anuppatto. Tattha maraṇanti ekabhavapariyāpannassa jīvitindriyassa upacchedo. Yaṃ panetaṃ arahantānaṃ vaṭṭadukkhasamucchedasaṅkhātaṃ samucchedamaraṇaṃ, saṅkhārānaṃ khaṇabhaṅgasaṅkhātaṃ khaṇikamaraṇaṃ, rukkho mato lohaṃ

ĐỌC BÀI VIẾT

6. Asubhakammaṭṭhānaniddeso

6. Asubhakammaṭṭhānaniddeso Uddhumātakādipadatthavaṇṇanā 102. Kasiṇānantaramuddiṭṭhesu pana uddhumātakaṃ, vinīlakaṃ, vipubbakaṃ, vicchiddakaṃ, vikkhāyitakaṃ, vikkhittakaṃ, hatavikkhittakaṃ, lohitakaṃ, puḷavakaṃ, aṭṭhikanti dasasu aviññāṇakāsubhesu bhastā viya vāyunā

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app