3. Kārakakaṇḍa

3. Kārakakaṇḍa Paṭhamāvibhattirāsi Atha nāmavibhattīnaṃ atthabhedā vuccante. Kasmiṃ atthe paṭhamā? 289.Paṭhamatthamatte[caṃ. 2.1.93; pā. 2.3.46]. Nāmassa abhidheyyamatte paṭhamāvibhatti hoti. Rukkho, mālā,

ĐỌC BÀI VIẾT

2. Nāmakaṇḍa

2. Nāmakaṇḍa Vibhattirāsi Atha liṅgamhā syādivibhattividhānaṃ dīpiyate. Liṅgaṃ, nāmaṃ, pāṭipadikanti atthato ekaṃ, dabbābhidhānassa purisādikassa pakatirūpassetaṃ nāmaṃ. Tañhi sattannaṃ vibhattīnaṃ vasena vibhāgaṃ

ĐỌC BÀI VIẾT

Ganthārambha

Namo tassa bhagavato arahato sammāsambuddhassa Niruttidīpanīpāṭha Ganthārambha 1. Caturāsītisahassa , dhammakkhandhāpabhaṅkarā; Lokamhi yassa jotanti, nantavaṇṇapabhassarā. 2. Anantavaṇṇaṃ sambuddhaṃ, vande niruttipāraguṃ; Saddhammañcassa

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app