Sāsanapaṭṭhānavāravaṇṇanā

89.Saṅgahavārādīsūti saṅgahavārauddesaniddesavāresu. Sarūpato na dassitaṃ, atthato pana dassitamevāti adhippāyo. Tameva hi atthato dassanatthaṃ udāharaṇabhāvena nikkhipati, yathā mūlapadehi paṭṭhānaṃ niddhāretabbanti. ‘‘Aññamaññasaṅgaho’’ti idaṃ mūlapadapaṭṭhānānaṃ aññamaññato niddhāretabbatāya kāraṇavacanaṃ ‘‘sati anuppavese tato viniggāmo siyā’’ti. Paṭṭhānanti ettha pa-iti upasaggapadaṃ, taṃ pana ‘‘vibhattesu dhammesu yaṃ seṭṭhaṃ, tadupāgamu’’ntiādīsu viya pakāratthajotakanti dassento ‘‘pakārehi ṭhāna’’ntiādīsu viya pakāratthajotakanti dassento ‘‘pakārehi ṭhāna’’nti āha. Idhāti imasmiṃ nettippakaraṇe. Tassāti desanāsaṅkhātassa pariyattisāsanassa. Tathābhāvadīpananti veneyyajjhāsayānurūpena pavattitattā saṃkilesabhāgiyatādippakārehi ṭhitabhāvena dīpetabbattā ‘‘dīpissatīti dīpana’’nti katvā. Patiṭṭhahanti adhisīlasikkhādayo samudāyarūpena gahitā. Etehi saṃkilesadhammādīhi, saṃkilesadhammādīnaṃ adhisīlasikkhādīnaṃ pavattanupāyatā anupubbikathāya sāmukkaṃsikāya dhammadesanāya dīpetabbā. Tesanti saṃkilesadhammādīnaṃ. Puna tesanti suttāni sandhāyāha.

Goṭṭhāti vajā. Paṭṭhitagāvoti gatagāvo. Āgataṭṭhānasminti sīhanādasuttaṃ (ma. ni. 1.156) vadati. Pavattagamanattā etthāti vacanaseso. Atha vā gacchati etthāti gamanaṃ, desanāñāṇassa nissaṅgavasena pavattagamanadesabhāvato paṭṭhānaṃ nāmāti attho. Vomissāti ‘‘saṃkilesabhāgiyañca vāsanābhāgiyañcā’’tiādinā dukatikacatukkabhāvena missitā.

Saṃkilesabhāve ñāpetabbe pavattaṃ, taṃ visayaṃ katvā desitanti attho, atthamattavacanañcetaṃ , saṃkilesabhāge bhavanti saddanayena attho veditabbo. ‘‘Saṃkilesabhāgika’’ntipi pāṭho, tassa saṃkilesabhāgo etassa atthi, saṃkilesabhāge vā niyuttaṃ, saṃkilesabhāgassa vā pabodhanasīlaṃ saṃkilesabhāgikaṃ, tadeva saṃkilesabhāgiyanti attho veditabbo. Padālanaṃ samucchindanaṃ, padālanasannissayatā cettha padālanaggahaṇena gahitāti daṭṭhabbaṃ. Asekkheti asekkhadhamme. Tesaṃ vomissakanayavasenāti tesaṃ saṃkilesabhāgiyādīnaṃ catunnaṃ paṭikkhepāpaṭikkhepavomissakanayavasena.

‘‘Tāni pana cha dukā’’tiādinā padānaṃ gahaṇaparicchedato vavatthāpanataṃ vatvā parato ‘‘sādhāraṇāni katānī’’ti padassa atthasaṃvaṇṇanāya sayameva sarūpato dassessati. ‘‘Anuddharaṇe kāraṇaṃ natthī’ti vatvā uddharaṇe pana kāraṇaṃ dassento ‘‘tathā hi vakkhatī’’tiādinā pāḷimāhari. Vodānaṃ nāma saṃkilesato hoti saṃkiliṭṭhasseva vodānassa icchitattā. Yasmā vodānaṃ tadaṅgādivasena saṃkilesato visujjhanaṃ, tasmā ‘‘taṃ pana atthato vāsanābhāgiyādi eva hotī’’ti vuttaṃ. Tattha tadaṅgavikkhambhanehi vodānaṃ vāsanābhāgiyādivasena hoti, samucchedapaṭippassaddhīhi vodānaṃ nibbedhabhāgiyavasena, asekkhabhāgiyavasena vodānaṃ paṭippassaddhiyā eva veditabbaṃ. Yāyaṃ desanā rāgādibhāginī siyā, sā saṃkilesabhāgiyā. Yāyaṃ desanā cāgādibhāginī siyā, sā vāsanābhāgiyā. Yā pana āpattivicchedanī sāvasesaṃ, anavasesañca, sā nibbedhabhāgiyā, asekkhabhāgiyā ca.

‘‘Taṇhāsaṃkilesabhāgiyaṃ sutta’’ntiādinā paṭhamameva saṃkilesabhāgassa dassitattā vuttaṃ ‘‘saṃkileso tividho…pe… visayadassanatthaṃ āraddha’’nti. Bhavarāgo bhavapatthanā. Uppajjatīti na vigacchati. Tatra tatra bhaveti yadi vā kāmabhave, yadi vā rūpabhave, yadi vā arūpabhave. Padantarasaṃyojanavasenāti dukanayeneva padantarena yojanavasena. Missitāni katānīti saṃsaṭṭhāni katāni.

Ekakacatukkavasena dassitabbāni padāni eva gahetvā āvuttinayadassanavasena missetvā avasiṭṭhadukavasena, tikacatukkavasena ca itare aṭṭha paṭṭhānabhāgā dassitāti āha ‘‘tāniyeva yathāvuttāni aṭṭha suttānī’’tiādi . Cattāro ekakāyeva pāḷiyaṃ ādito dassitā. Chadukā pāḷiyaṃ āgatā cattāro, aṭṭhakathāyaṃ dveti. Cattāro tikā pāḷiyaṃ āgatā dve, aṭṭhakathāyaṃ dveti. Dve catukkā pana aṭṭhakathāyameva āgatā. ‘‘Pāḷiyaṃ anāgatā’’ti idaṃ sarūpato anāgamanaṃ sandhāya vuttaṃ, nayato pana āgatabhāvo dassito eva. Ye panettha pāḷiyaṃ anāgatā, tesaṃ udāharaṇāni parato dassayissāma.

Soḷasahīti soḷasavidhehi. Na hi tāni suttāni soḷaseva, atha kho soḷasappakārānīti mūlagaṇanaṃ ṭhapetvā kāraṇasuttaladdhena saṅkhāragabbhena tadanurūpo yo gaṇanavitthāro, tassa pattharaṇavidhi paṭṭhānanayo. Iminā…pe… natthīti yathāvuttapaṭṭhānavinimutto pariyattisāsanappadeso na vijjati yathārahaṃ taṃtaṃpaṭṭhānabhāvena pavattattāti dasseti. Yadi suttageyyādi navavidhaṃ pariyattisāsanaṃ yathāvuttapaṭṭhānavaseneva pavattaṃ, tattha kathamidha anidassitānaṃ gāthādīnaṃ saṃkilesabhāgiyādibhāvo gahetabboti pañhaṃ sandhāya ‘‘gāthāya gāthā anuminitabbā’’tiādipāḷi pavattāti dassetuṃ ‘‘kathaṃ panā’’tiādi vuttaṃ.

Tattha ayaṃ gāthā viyāti ‘‘kāmandhā jālasañchannā, manopubbaṅgamā dhammā, uddhaṃ adho sabbadhi vippamutto, yassa selūpamaṃ citta’’ntiādinā idha udāhaṭagāthā viya. Gāthāti aññāpi tepiṭake buddhavacane āgatā idha anudāhaṭā. Saṃvaṇṇanākāle sammukhībhāvena ‘‘ayaṃ gāthā viyā’’ti vuttā yā kāci gāthā ‘‘saṃkilesabhāgiyā’’ti vā ‘‘saṃkilesavāsanānibbedhaasekkhabhāgiyā’’ti vā anuminitabbā nayaggāhena ñāpetabbāti dassetuṃ vuttaṃ ‘‘saṃkilesa…pe… jānitabbāti attho’’ti. -saddo hi idha avuttavikappanattho. Sesapadesūti veyyākaraṇasuttapadesu.

90.Ariyānaṃ dhammanti cārittavārittabhedaṃ sīlācāraṃ. Ekantakaraṇīyassa akaraṇampi vītikkamo eva.

Avijjādike saṃkilesadhamme tadaṅgādivasena dhunātīti dhonā vuccati paññā. Paccavekkhitvā paribhuñjanapaññāti pana pakaraṇena avacchinnattā vuttaṃ. Taṃ atikkamitvā carantoti paccayānaṃ apaccavekkhitvā paccayaparibhoge ādīnavaṃ apassanto iṇaparibhogavasena paribhuñjanto na parimuccati nirayādidukkhato, vaṭṭadukkhato ca.

Kukkujanakaṃ nāma kadaliyā pupphanāḷi. Parābhavāyāti vināsāya. Tathāti yathā phalapākantā kadalī, evaṃ veḷunaḷāpi osadhijātikattāti upasaṃhārattho tathā-saddo. Tenāha ‘‘phalaṃ veḷuṃ phalaṃ naḷa’’nti.

Sukhettepīti pi-saddena ko pana vādo ūsarādidosaduṭṭhesu khettesūti dasseti. ‘‘Chakaṇa…pe… attho’’ti etena yathāvuttaabhisaṅkharaṇābhāvena bījadosaduṭṭhanti dasseti.

91.Sajjitanti sañjitaṃ. Aparikkhateti paṭipakkhehi dhammehi avikkhambhite aroge.

Yāya samannāgato puggalo ‘‘kiṃ sutaṃ mayā, kiṃ vā suṇāmī’’ti kusalaṃ gavesī carati, sā dhammojapaññā kissavā nāma. Dubbhāsitāti duṭṭhu bhāsitā, issāmacchariyadosādīhi duṭṭhā vā bhāsitā.

92.Vicinātīti visesato cināti pasavati.

Vigatabhūtāti vigatasacca. Tenāha ‘‘alīkavādī’’ti.

Avajātaputtāti lāmakaputta. Bhagavato sāsane pabbajitvā nihīnavuttitaṃ sandhāya vadati. Nerayikoti niraye nibbattanako. Pāpakammino papatanti etthāti papataṃ, narakaṃ.

Taṇhādīnaṃ sabhāvabhedatoti taṇhādiṭṭhiduccaritānaṃ taṇhāyanaviparītadassanaduṭṭhacaritatāsaṅkhātasabhāvavibhāgato. Avatthābhedatoti taṇhāya chandapemalobharāganandīpipāsāmucchādayo, diṭṭhiyā gāhaparāmāsamicchābhinivesavisukavipphanditaviparītadassanādayo, duccaritassa tiracchānapettivisayaasurayonigāmitādayo avatthāvisesā. Ca-saddena tesaṃ kāmataṇhādirūpataṇhādiattānudiṭṭhādisassatagāhādikāyaduccaritādi- pāṇātipātādippakārabhedo saṅgayhati.

93.Vipulanti uḷāraṃ, telādīhi ceva dhanadhaññādīhi ca pahūtasannicayanti attho. Sambādhāti janasaṃmaddasaṅghaṭā.

Daṇḍena na hiṃsatīti ettha vuttaṃ yaṃ daṇḍanidhānaṃ, taṃ vaṭṭavivaṭṭanissitaṃ. Tadubhayassāpi phalaṃ dassento ‘‘so puggalo’’tiādimāha.

94. Kiñcati taṃsamaṅginaṃ vimaddatīti kiñcanaṃ, rāgādi, palibundhati kusalappavattiṃ nivāretīti palibodho, rāgādiyeva, kiñcanameva palibodho kiñcanapalibodho. Atha vā kiñcanañca palibodho ca kiñcanapalibodho, āmisakiñcikkhañca rāgādisaṃkileso cāti attho.

Visesitanti vilomaṃ, visamaṃ kiriyanti attho. Rājabhaṇḍanti orodhe sandhāya vadanti.

Yācayogoti yācanayogo, yācakānaṃ manorathaparipūraṇato. Tenāha ‘‘yācitabbayutto’’ti. Dānayuttoti satataṃ dānakiriyāsamaṅgī. Dānasaṃvibhāgaratoti ettha dānaṃ nāma atthikānaṃ yathādhippāyapaṭiyattapariccāgo, saṃvibhāgo attanā paribhuñjitabbato appamattakatopi saṃvibhajanaṃ. Imehi kho…pe… hotīti ettha hotisaddena ‘‘samannāgato’’ti padaṃ sambandhitabbaṃ, na ‘‘sotāpanno’’ti dassetuṃ ‘‘sotāpanno…pe… hotī’’ti vuttaṃ. Tehi dhammehi samannāgamo hi idha vidhīyati, na sotāpannabhāvo, tena sotāpannalakkhaṇamete dhammā, na sotāpannabhāvalakkhaṇanti dasseti. Tathā hi ‘‘sotāpannena…pe… labbhamānataṃ dassetī’’ti vuttaṃ.

95. Lapati katheti etenāti lapanaṃ, oṭṭhaṃ.

97.Muditoti dibbasampattiyā pamudito.

99. Kiñcāpi udatārīti taraṇakiriyā atītabhāvena vuttā, taraṇameva pana gahetvā āha ‘‘oghataraṇassa ariyamaggakiccattā’’ti. Evaṃ vippamutto, vimuttoti ca ettha muccanakiriyāyapi vattabbaṃ.

100.Pātu-saddapubbako bhavanti-saddo siyā uppādapariyāyo siyā āvibhāvapariyāyoti ‘‘pātubhavantī’’ti padassa ‘‘uppajjanti, pakāsenti cā’’ti attho vutto. Pātubhūtadhammassāti uppannabodhipakkhiyadhammassa, vibhūtacatusaccadhammassa vā. No kalloti na yutto. Sahetudhammanti ettha paccayuppannadhammāva gahitā, na paccayadhammāti? Nayidamevaṃ daṭṭhabbaṃ paccayadhammānampi paccayuppannabhāvānativattanato. Atha vā sahetudhammanti paccayuppannadhammo padhānabhāvena vutto, paccayadhammo pana guṇabhāvenāti evamettha ubhayesaṃ vuttabhāvo veditabbo.

Āraññakanti āraññakaṅgasamannāgataṃ. Aññātoti paricayavasena na ñāto, asaṃsaṭṭhoti attho. Tenāha ‘‘niccanavo’’ti.

Byāpādavihiṃsāvitakkavirahe veriparisaṅkāya abhāve akittiparimuttīti evamādīhipi kāraṇehi kodhappahānena sukhaṃ supati. Kodhapariḷāhābhāvo pana pākaṭataroti āha ‘‘kodha…pe… sayatī’’ti. Visamūlassāti ettha visasarikkhatāya ‘‘visa’’nti dukkhaṃ adhippetanti āha ‘‘dukkhavipākassā’’ti. Sukhanti cetasikasukhaṃ. Akkuṭṭhassa paccakkositvā ca paccakkosanahetu uppajjatīti yojanā.

101.Sallubbāhanaṃ salluddharaṇaṃ.

Visayabhedena, pavattiākārabhedena ca anekabhedattā kāmasaññāya vuttaṃ ‘‘yāya kāyacī’’ti.

Dānamukhenāti dānena mukhabhūtena, dānaṃ pamukhaṃ katvāti attho.

‘‘Ariyamaggasampāpanavasenā’’ti iminā anukampānuddayānaṃ ekantānavajjatameva vibhāveti. ‘‘Anukampā’’ti padassatthavivaraṇaṃ ‘‘karuṇāyanā’’ti, itarassa ‘‘mettāyanā’’ti.

102.Pakatiādīti ādisaddena aṇuissarapajāpatipurisakālādhiṭṭhāyakāriādike saṅgaṇhāti.

Kāmesūti kāmaguṇesu rūpādivisayesu.

Bahalakilesatāyāti bahulakilesabhāvena. Pubbahetumandatāyāti vivaṭṭūpanissayassa kusalassa akatattā.

Cittavūpasamabhāvanāyāti cittavūpasamakarabhāvanāya samathavipassanāya.

Parissayā sīlādiparipūraṇassa paribandhabhūtā kilesā eva. Anariyā paññāsīsaṃ ukkhipitvā ṭhātumeva na sakkontīti vuttaṃ ‘‘ñāṇasirena adhosirā hutvā’’ti.

103. Bhagavato, bhikkhusaṅghassa ca vasanayogyabhāvo, tehi nivutthabhāvo ca tassa sātisayo vaṇṇoti vuttaṃ ‘‘paṭhamagāthāya jetavanassa vaṇṇaṃ kathetvā’’ti. Vuttañhetaṃ –

‘‘Gāme vā yadi vāraññe, ninne vā yadi vā thale;

Yattha arahanto viharanti, taṃ bhūmirāmaṇeyyaka’’nti. (dha. pa. 98; theragā. 991);

Idha dhammasaddo samādhipariyāyo ‘‘evaṃdhammā te bhagavanto’’tiādīsu (dī. ni. 2.13; ma. ni. 3.198; saṃ. ni. 5.378) viyāti āha ‘‘dhammoti samādhī’’ti samādhipakkhikā dhammā sativāyāmā.

Nānugaccheyyāti nānutaseyya. Anutasanameva hi taṇhādiṭṭhīhi anugamanaṃ. Paṭivipasseyyāti vipassanāsammasanamāha. Yamakato, hi khaṇikato, paṭipāṭito ca sammasanaṃ vipassanāyapi sammasanato paṭivipassanā nāma. Sā hi vipassanāya diṭṭhiugghāṭanamānasamugghāṭananikantipariyādānahetutāya visesato paṭipakkhena asaṃhīraasaṃkuppanahetubhūtā paribrūhanā hoti. ‘‘Punappunaṃ…pe… appento’’ti etena nibbānārammaṇadhammānubrūhanaṃ yathā ‘‘brūhetā suññāgārāna’’nti (ma. ni. 1.64) dasseti.

Yaṃ kiñci apadisitvā paṭiññādānaṃ saṅgaro. So pana attano kiccavisesaṃ apadisitvā mittasanthavavasena vā kālāgamanaṃ apadisitvā kiñcikkhānuppadānena vā paṭibāhakaraṇaṃ apadisitvā balaggabodhavasena vā siyāti tassa mittakaraṇādipariyāyataṃ sandhāyāha ‘‘saṅgaroti…pe… nāma’’nti. Evaṃ paṭipannattāti evaṃ aniccasaññāmukhena tiyaddhakesu saṅkhāresu appamādappaṭipattiyā paṭipannattā.

Dibbacakkhu suvisuddhanti sāvasesā desanāti āha ‘‘yaṃ sacchikarotī’’ti. Rūpāyatanañhettha adhippetaṃ.

104.Antanti saṅkhārānaṃ pārimantabhūtaṃ. Vedānanti maggañāṇavedānameva. Arahattādhigamena antaṃ pariyosānaṃ gatattā. Kammavipākavaṭṭānaṃ, kilesavaṭṭassāpi ca ussadena upacayena ussadā, rāgādayo.

Sukkobhāsatāya sukkā, abhivisiṭṭhaggahā. Sabbāni vā tārakarūpāni sukkā. Vindatīti upalabhati, paṭivijjhatīti attho.

‘‘Ajjhattaṃ vipassanābhiniveso hotī’’ti idaṃ ‘‘sakesu dhammesū’’ti pāragubhāvassa visesitattā vuttaṃ, tañca kho abhiniveseneva desitaṃ. ‘‘Sabbaṃ , bhikkhave, abhiññeyya’’nti (saṃ. ni. 4.46; paṭi. ma. 1.3) vuttaṃ. Pāragutā ca tesaṃ khandhānaṃ pariññābhisamayavasena hoti. Tato ca nesaṃ hetubhūtasamudaye, tadappavattilakkhaṇe nirodhe, nirodhagāminiyā paṭipadāya ca pahānasacchikiriyābhāvanābhisamayapāripūrivasena itarasaccesupi pāragubhāvo vutto eva hoti. Sabbaso hi sakaattabhāvabodhenapi catusaccābhisamayo hotiyeva. Vuttañhetaṃ ‘‘imasmiṃyeva byāmamatte kaḷevare sasaññimhi samanake lokañca paññapemi, lokasamudayañcā’’tiādi (saṃ. ni. 1.107; a. ni. 4.45). Atha vā sakesu dhammesūti attano dhammesu. Attadhammā nāma atthakāmassa kulaputtassa sīlādidhammā. Sīlasamādhipaññādayo hi vodānadhammā ekantahitasukhasampādanato purisassa sakadhammā nāma, na anatthāvahā saṃkilesadhammā viya paradhammā. Tesaṃ sīlādīnaṃ pāripūriyā pāraṃ pariyantaṃ gatoti pāragū. ‘‘Akkula pakkula’’iti evaṃ vihiṃsanakapayogaṃ. Ajakalāpena (udā. 7) hi tadā bhagavantaṃ bhīsāpetukāmena kataṃ yakkhagajjitaṃ ‘‘akkula pakkula’’ iti iminā ākārena sattānaṃ sotapathaṃ agamāsi, tasmā taṃ ‘‘akkulaṃ pakkulakaraṇa’’nti vuttaṃ.

Nābhinandatīti ‘‘ayaṃ maṃ daṭṭhuṃ āgatā’’ti na tussati. Yasmā pana ‘‘bhagavato bhāsitaṃ abhinandī’’tiādīsu (ma. ni. 1.88) viya sampaṭicchanatthopi abhinandasaddo hoti, tasmā vuttaṃ ‘‘cittena na sampaṭicchatī’’ti. Na socatīti ‘‘mayā asammoditā gacchatī’’ti na cittasantāpaṃ āpajjati. ‘‘Saṅgā saṅgāmajiṃ mutta’’nti idaṃ abhinandasocanānaṃ abhāvassa kāraṇavacanaṃ.

Tenāti udake nhānena. Tenevāha ‘‘na udakena sucī hotī’’ti. Tassattho – udakummujjanādinā neva sattānaṃ suci pāpato suddhi nāma hotīti. Udakummujjanādīni hi idha uttarapadalopena ‘‘udaka’’nti vuttaṃ. Udakenāti vā ummujjanādikiriyāsādhanabhūtena udakena sattānaṃ suci pāpasuddhi na hotīti. Atha vā sucitena yathāvuttena udakena pāpamalato suddho nāma satto na hotīti. Yadi siyā, sabbesameva macchabandhānaṃ pāpasuddhi siyā. Tenāha ‘‘bahvettha nhāyatī jano’’ti. Mātughātādipāpakammakārīnaṃ, aññesañca gomahiṃsādīnaṃ udakaṃ orohantānaṃ antamaso macchakacchape upādāya sabbesampi pāpasuddhi siyā , na panevaṃ hoti. Kasmā? Nhānīyapāpahetūnaṃ appaṭipakkhabhāvato. Yañhi yaṃ vināseti, so tassa paṭipakkho. Yathā āloko andhakārassa, vijjā avijjāya, na evaṃ nhānaṃ pāpassa, tasmā niṭṭhamettha gantabbaṃ ‘‘na udakena sucī hotī’’ti. Yena pana suci hoti, taṃ dassetuṃ ‘‘yamhi saccañcā’’tiādi vuttaṃ. Tattha saccanti vacīsaccañca viratisaccañca. Atha vā saccanti ñāṇasaccañceva paramatthasaccañca. Dhammoti seso ariyadhammo. Saccassa panettha visuṃ gahaṇaṃ tassa bahukāratādassanatthaṃ. Sesaṃ suviññeyyameva.

Jātibalanisedhakanti jātimattabrāhmaṇānaṃ bhovādikānaṃ paṭisedhakaṃ. Jātivādassa vā nisedhakaṃ, ‘‘na jaccā brāhmaṇo hotī’’ti (su. ni. 655) hi vuttaṃ. Thero hi tathāvādena te aniggaṇhantopi niggaṇhanto viya hotīti katvā vuttaṃ.

105.Vimuttiyanti anupādisesanibbānadhātuyaṃ.

Savāsananti ettha khīṇāsavassāpi akhīṇāsavasadisakāyavacīpayogahetubhūtā santāne kilesabhāvanā vāsanā nāma āyasmato pilindavacchassa (a. ni. aṭṭha. 1.1.215; dha. pa. aṭṭha. 2.pilindavacchattheravatthu) vasalavohāro viya, saha vāsanāyāti savāsanaṃ, bhāvanapuṃsakañcetaṃ ‘‘visamaṃ candimasūriyā parivattantī’’tiādīsu (a. ni. 4.70) viya. Yathāvuttavāsanampi asesetvāti attho. Kummaggapariharaṇavasena maggasampaṭipattīti magge kusalo amaggepi kusalo eva hoti. Bhagavā pana sabbaññutāya sabbattheva kusaloti āha ‘‘magge ca amagge ca kovido’’ti.

106.Tamena yuttoti yathāvuttatamo tassa atthīti tamo, puggalo. Appakāsabhāvena ṭhitā khandhāva tamo. Ālokabhūtoti jātiguṇāloko, pākaṭaguṇoti attho.

Kilesamayaṃ bandhanaṃ ‘‘daḷha’’nti vadanti. Yato saccāni paṭivijjhantā buddhāva naṃ chindanti, na aññe.

Ducchedanatthena satipi daḷhabhāve sithilavuttitaṃ tassa dīpetuṃ ‘‘bandhanabhāvampī’’tiādimāha. Tena ‘‘aho sukhumataraṃ kho, bhikkhave, mārabandhana’’nti vuttaṃ.

107. Yadipi cetanā kusalākusalasādhāraṇā, apuññābhisaṅkhāro idhādhippetoti tassa vasena atthaṃ dassento ‘‘akusalacetanāvasena cetetī’’ti āha. Cetanaṃ abhisandahanaṃ, cittassa byāpārāpattibhāvena pavattīti attho. Yasmā pana cetanā yadā viññattiṃ samuṭṭhāpeti, tadā diguṇussāhādiguṇavāyāmā viya hutvā pākaṭaṃ payogaṃ nipphādeti, tasmā ‘‘pakappetī’’ti vuttā. Pākaṭappayogakappanañhettha pakappanaṃ adhippetaṃ. Tenāha ‘‘tameva pakappetī’’ti. Paccayaṭṭho idha ārammaṇatthoti vuttaṃ ‘‘pavattiyā paccayo hotī’’ti.

108. Yathā jalasamuddassa vīcisamuṭṭhānavasena labbhamāno vego ‘‘vīcimayo’’ti vuccati, evaṃ cakkhusamuddassāpi rūpāvabhāsanavasena labbhamāno vego ‘‘rūpamayo’’ti vutto. Eseva nayo sesesupi. Āviñchanatoti ākaḍḍhanato, ākaḍḍhanañcettha santānassa tanninnabhāvahetutāya daṭṭhabbaṃ.

Samudanaṃ kilesatemanaṃ, avassavahetutā, kilesānaṃ ūmiādisadisatā samāvaṭṭanena sattānaṃ anatthāvahatāya veditabbā. Uparūpariveguppattiyā upagatassa uṭṭhātuṃ appadānena, guṇasāravināsanena ca kodhupanāhādīnaṃ ūmiādisadisatā daṭṭhabbā.

Abhimukho nandatīti tadārammaṇaṃ sukhaṃ somanassaṃ sādiyanto sampaṭicchati. Abhivadatīti taṇhābhinivesavasena abhinivissa vadati. Tañhissa abhinivesaṃ dīpetuṃ ‘‘aho sukha’’ntiādi vuttaṃ. Ajjhosānaṃ adhimuccanabhūtāya taṇhāya taṇhāvatthukassa anupavisitvā āveṇikatākaraṇanti āha ‘‘ajjhosāya tiṭṭhatīti gilitvā pariniṭṭhapetvā’’ti.

109.‘‘Kasmā’’tiādinā santāpadukkhānaṃ asuppatikārataṃ āha ‘‘yena vā pakārenā’’ti. Yenāti yena vā kāmajjhosānadiṭṭhijjhosānabhūtena micchābhinivesappakārena. Gahaṭṭhapabbajitā tathārūpaṃ katvā attano vaḍḍhiñca maññanti. Avaḍḍhi eva pana hoti tassa pakārassa vaḍḍhiyaṃ anupāyabhāvato ca upāyabhāvato ca avaḍḍhiyaṃ. Tathāpīti tattha tattha icchāvighātaṃ pāpuṇantopi. Yasmā ito bāhirakā sabbena sabbaṃ bhavanissaraṇaṃ appajānanto mandakilesaṃ dīghāyukaṃ sukhabahulaṃ ekaccaṃ bhavaṃ teneva mandakilesādibhāvena ‘‘nibbāna’’nti samanupassanti, tasmā bhavena bhavavippamokkhaṃ vadantīti.

Bhavadiṭṭhisahagatā taṇhā purimapade uttarapadalopena bhavataṇhāti vuttāti āha ‘‘bhavataṇhātiādīsu viyā’’ti.

Yatthāti yasmiṃ bhave.

Tato evāti bhūtaratiyā eva. Aññamaññañhi sattānaṃ chandarāgo balavā hoti. Anavasesatoti anavasesena, na kiñci sesetvā.

Saṃsārasotassa anukūlabhāvena gacchatīti anusotagāmī. Tasseva paṭikkūlavasena nibbidānupassanādīhi pavattatīti paṭisotagāmī, acalappasādādisamannāgamena ṭhitasabhāvoti attho.

110. ‘‘Palabbhati, nikhajjatī’’tiādīsu viya upasaggo padavaḍḍhanamattanti āha ‘‘abhijātikoti jātiyo’’ti. Kaṇhadhammasamannāgatattā vā kaṇho. Paṭhamavayepi majjhimavayepi pāpasamaṅgī hutvā ṭhito kaṇhadhamme abhijāyati, pacchāpi pāpaṃ pasavatīti attho. Sukkoti vā ettha vuttavipariyāyeneva attho veditabbo.

111.Purimasminti purimasmiṃ pade. Visaye bhummaṃ tattha deyyadhammassa patiṭṭhāpanato. Dutiye adhikaraṇe, tadadhikaraṇañhi nibbānanti. Gahaṭṭhapabbajitakiccesu vā visiṭṭhadhammadassanatthaṃ paccayadānārahattānaṃ samadhuratāniddeso. Atha vā yena yena pana vatthunāti rūpārūpanirodhādinā taṇhāvatthunā. Amarāvikkhepavatthuādināti ettha ādi-saddena subhasukhādimicchābhinivesavatthuṃ saṅgaṇhāti. Yathā vā taṇhādiṭṭhiduccaritānaṃ vasena saṃkilesabhāgiyassa suttassa vibhāgo, evaṃ samathavipassanāsucaritavasena taṇhāvodānabhāgiyādisuttavibhāgoti dassetuṃ pāḷiyaṃ ‘‘taṇhā…pe… niddisitabba’’nti vuttaṃ.

Idaṃevaṃ pavattanti yathā ducintitādivasena bālo hoti puggalo, evaṃ tassa ducintitacintitādibhāvanāvasena pavattaṃ idaṃ saṃkilesabhāgiyaṃ nāma suttanti pubbe saṃkilesadhammavibhāgena vuttaṃ idāni sāmaññato saṅgahetvā vadati. Idaṃ vāsanābhāgiyaṃ suttanti etthāpi iminā nayena attho veditabbo.

Kilesaṭṭhānehīti kilesānaṃ pavattiṭṭhānehi. Kilesāvatthāhīti kilesānaṃ pavattiākāravisesehi. Kāmarāgādīhi saṃyujjati kāmarāgādihetu kammavipākādinā. Satipi tesaṃ kālantaravuttiyaṃ saṃyutto nāma hoti, yato kāmarāgādayo ‘‘saṃyojana’’nti vuccanti. Upādiyatīti daḷhaṃ gaṇhāti pavatteti. Sesaṃ vuttanayattā, uttānattā ca saṃvaṇṇitaṃ.

112.Udāharaṇavasenāti nidassanavasena, ekadesadassanavasenāti attho. Sakalassa hi pariyattisāsanassa soḷasahi paṭṭhānabhāgehi gahitattā. Yathā tadekadesānaṃ soḷasannampi paṭṭhānabhāgānaṃ gahaṇaṃ udāharaṇamattaṃ, tesaṃ pana soḷasannaṃ ekadesaggahaṇaṃ udāharaṇanti kimettha vattabbaṃ. Tena vuttaṃ ‘‘ekadesadassanavasenāti attho’’ti. Kasmā panettha pāḷiyaṃ paṭṭhānassa ekadesova udāhaṭo, na avasesoti? Nayanidassanatthaṃ. Iminā nayena avasesopi paṭṭhānabhāvo veditabboti.

Tattha ‘‘appampi ce saṃhita bhāsamāno…pe… sa bhāgavā sāmaññassa hotī’’ti (dha. pa. 20) idaṃ vāsanābhāgiyañca asekkhabhāgiyañca. Ettha hi ‘‘appampi ce saṃhita bhāsamāno’’ti idaṃ vāsanābhāgiyaṃ, ‘‘sa bhāgavā sāmaññassa hotī’’ti idaṃ asekkhabhāgiyaṃ.

Tathā maghadevasuttaṃ. Tattha hi ‘‘bhūtapubbaṃ, ānanda, imissāyeva mithilāyaṃ maghadevo nāma rājā ahosi dhammiko dhammarājā dhamme ṭhito mahādhammarājā, dhammaṃ carati brāhmaṇagahapatikesu negamesu ceva janapadesu ca, uposathañca upavasati cātuddasiṃ, pañcadasiṃ, aṭṭhamiñca pakkhassā’’tiādi (ma. ni. 2.308), idaṃ vāsanābhāgiyaṃ. ‘‘Idaṃ kho panānanda, etarahi mayā kalyāṇaṃ vattaṃ nīharitaṃ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattatī’’ti (ma. ni. 3.189) idaṃ asekkhabhāgiyaṃ. ‘‘Pamādaṃ appamādena, yadā nudati paṇḍito’’ti (dha. pa. 28) idaṃ nibbedhabhāgiyaṃ. ‘‘Paññāpāsāda…pe… avekkhatī’’ti (dha. pa. 28) idaṃ asekkhabhāgiyanti idaṃ nibbedhabhāgiyañca asekkhabhāgiyañca.

Tathā ‘‘tīṇimāni, bhikkhave, indriyānī’’ti (saṃ. ni. 5.493) suttaṃ. Tattha ‘‘tīṇimāni, bhikkhave, indriyāni. Katamāni tīṇīti? Anaññātaññassāmītindriyaṃ aññindriya’’nti idaṃ nibbedhabhāgiyaṃ, ‘‘aññātāvindriya’’nti (saṃ. ni. 5.493) idaṃ asekkhabhāgiyaṃ.

Raṭṭhapālasuttaṃ (ma. ni. 2.293 ādayo) saṃkilesabhāgiyañca vāsanābhāgiyañca asekkhabhāgiyañca. Tattha hi ‘‘ūno loko atitto taṇhādāso’’tiādinā (ma. ni. 2.306) saṃkileso vibhatto, ‘‘eko vūpakaṭṭho’’tiādinā (ma. ni. 2.299) asekkhadhammā, itarena vāsanādhammāti.

‘‘Dhamme ca ye ariyapavedite ratā, anuttaro te vacasā manasā kammunā ca;

Te santisoraccasamādhisaṇṭhitā, sutassa paññāya ca sāramajjhagū’’ti. (su. ni. 332);

Idaṃ vāsanābhāgiyañca nibbedhabhāgiyañca asekkhabhāgiyañca. Ettha hi ‘‘dhamme ca ye ariyapavedite ratā’’ti ayaṃ vāsanā, ‘‘anuttarā…pe… saṇṭhitā’’ti ayaṃ nibbedho, ‘‘sutassa paññāya ca sāramajjhagū’’ti asekkhadhammā.

Tathā ‘‘saddho sutavā niyāmadassī’’ti gāthā (su. ni. 373). Tattha hi ‘‘saddho sutavā’’ti vāsanā, ‘‘niyāmadassī vaggagatesu na vaggasāri dhīro, lobhaṃ dosaṃ vineyya paṭigha’’nti nibbedho, ‘‘sammā so loke paribbajeyyā’’ti asekkhadhammā.

Sabbāsavasaṃvaro parissayādīnaṃ vasena sabbabhāgiyaṃ veditabbaṃ. Tattha hi saṃkilesadhammā, lokiyasucaritadhammā, sekkhadhammā, asekkhadhammā ca vibhattā. Asabbabhāgiyaṃ pana ‘‘passaṃ passatī’’tiādikaṃ (ma. ni. 1.203) udakādianuvādanavacanaṃ veditabbaṃ. Evametasmiṃ soḷasavidhe sāsanapaṭṭhāne ete taṇhādivasena tayo saṃkilesabhāgā, vodānādivasena tayo vāsanābhāgā, sekkhānaṃ sīlakkhandhādīnaṃ vasena tayo nibbedhabhāgā, asekkhānaṃ sīlakkhandhādīnaṃ eva vasena tayo asekkhabhāgā, tesaṃ vasena mūlapaṭṭhānāni eva dvādasa honti. Tāni pana vitthāranayena vibhajiyamānāni channavutādhikāni cattāri sahassāni honti. Yathādassanaṃ panetāni uddharitabbāni. Tāni pana yasmā saṅgahato kāmataṇhādivasena tayo taṇhāsaṃkilesabhāgā, sassatucchedavasena dve diṭṭhisaṃkilesabhāgā, kāyaduccaritādivasena tayo duccaritasaṃkilesabhāgāti aṭṭha saṃkilesabhāgā. Dhammāmisābhayadānavasena tividhaṃ dānamayaṃ puññakiriyavatthu, kāyasucaritādivasena tividhaṃ sīlamayaṃ puññakiriyavatthu, samathavipassanāvasena duvidhaṃ bhāvanāmayaṃ puññakiriyavatthūti aṭṭheva vāsanābhāgā.

Saddhānusārī saddhāvimutto dhammānusārī diṭṭhippatto kāyasakkhīti (pu. pa. mātikā 7.32-36; pu. pa. 26-30) pañcannaṃ sekkhānaṃ paccekaṃ tayo sīlādikkhandhāti pannarasa nibbedhabhāgā, suññatānimittāpaṇihitabhedā paññāvimuttānaṃ tayo aggaphaladhammā, tesu paccekaṃ tayo tayo sīlādikkhandhā, tathā ubhatobhāgavimuttānanti aṭṭhārasa, sikkhitabbābhāvasāmaññena asaṅkhatadhātuṃ pakkhipitvā ekūnavīsati asekkhabhāgā, iti purimāni ekatiṃsa, imāni ekūnavīsatīti samapaññāsa saṃkilesabhāgiyādidhammā honti. Tasmā imesaṃ samapaññāsāya saṃkilesabhāgiyādidhammānaṃ vasena samapaññāsa suttāni honti.

Yasmā ca te paññāvimuttā ubhatobhāgavimuttavibhāgaṃ akatvā asaṅkhatāya dhātuyā aggahaṇena nippariyāyena asekkhabhāgābhāvato naveva asekkhabhāgāti samacattālīsa honti, tasmā peṭake ‘‘cattārīsāya ākārehi pariyesitabbaṃ, paññāsāya ākārehi sāsanapaṭṭhānaṃ niddiṭṭha’’nti (peṭako. 21) ca vuttaṃ. Saṅgahato eva pana pubbe vuttavitthāranayena soḷasa honti, puna tividhasaṃkilesabhāgiyādivasena dvādasa honti, puna taṇhādiṭṭhiduccaritasaṃkilesataṇhādiṭṭhiduccaritavodānabhāvena cha honti, puna saṃkilesabhāgiyaṃ vāsanābhāgiyaṃ dassanabhāgiyaṃ vāsanābhāgiyaṃ asekkhabhāgiyanti pañca honti, puna mūlapaṭṭhānavasena cattāri honti, puthujjanabhāgiyasekkhabhāgiyaasekkhabhāgiyabhāvena tīṇi honti, puna saṃkilesabhāgiyavodānabhāgiyabhāvena dve eva honti. Paṭṭhānabhāvena pana ekavidhameva, iti paṭṭhānabhāvena ekavidhampi saṃkilesavodānabhāgiyabhāvena duvidhanti vibhāgato yāva channavutādhikaṃ catusahassappabhedaṃ hoti, tāva netabbaṃ. Evametaṃ paṭṭhānaṃ saṅgahato, vibhāgato ca veditabbaṃ.

Imassāpi paṭṭhānavibhāgassa, na purimassevāti adhippāyo. Lokikaṃ assatthīti, lokikasahacaraṇato vā lokiyaṃ, suttaṃ padesenāti ekadesena. Sabbapadesūti taṃtaṃtikānaṃ tatiyapadesu. Buddhādīnanti buddhapaccekabuddhabuddhasāvakānaṃ. Dhammo panettha buddhādiggahaṇena veditabbo, ādisaddena vā.

Pariṇamatīti paripaccati. Dharantīti pabandhavasena pavattanti. Nti pāpakammaṃ. Teti kusalābhinibbattakkhandhā. Rakkhanti vipākadānato vipaccituṃ okāsaṃ na dentīti attho. Ayañca attho upapajjavedanīyesu yujjati, itarasmimpi yathārahaṃ labbhateva. Tenāha ‘‘dutiye vā tatiye vā attabhāve’’ti.

113. Attano anavajjasukhāvahaṃ paṭipattiṃ paṭipajjanto paramatthato attakāmo nāmāti āha ‘‘attano sukhakāmo’’ti. Sukhānubandhañhi sukhaṃ kāmento sukhameva kāmetīti ca sukhakāmoti.

Vitthataṭṭhenāti suvipphāradiṭṭhīnaṃ pavattanaṭṭhānatāsaṅkhātena vitthāraṭṭhena.

114.Diṭṭhe dukkhādidhammeti bhāvenabhāvalakkhaṇe bhummaṃ, dukkhādidhamme diṭṭhe ñāteti attho.

‘‘Uddha’’ntiādi kāladesānaṃ anavasesapariyādānanti āha ‘‘uddhanti anāgataṃ, upari cā’’tiādi. Gamanenāti cutūpapātagamanena.

115.Nagaradvārathirakaraṇatthanti nagarassa dvārabāhathirakaraṇatthaṃ. Gambhīranematāyāti ‘‘nemaṃ’’vuccati nikhātathambhādīnaṃ pathaviṃ anupavisitvā ṭhitappadeso , gambhīraṃ nemaṃ etassāti gambhīranemo, tassa bhāvo gambhīranematā, tāya. Kampanaṃ yathāṭhitassa ito cito ca sañcopanaṃ, cālanaṃ ṭhitaṭṭhānato cāvanaṃ. Ajjhogāhetvāti aviparītasabhāvābhisamayavasena anupavisitvā, anupaviṭṭho viya hutvāti attho.

Saṃyojanānaṃ pajahanavasenāti gāthāya vacanasesaṃ ānetvā dasseti. Atha vā pahātabbassa pahānena vinā na bhāvanāsiddhīti atthasiddhaṃ pahātabbapahānaṃ ajjhattaṃ, bahiddhāti padadvayena yojetvā dassetuṃ ajjhattaṃ bahiddhāti orambhāgiyauddhambhāgiyasaṃyojanānaṃ visaṃyogagahitoti imamatthaṃ pāḷiyā samatthetuṃ ‘‘tenāha sabbaloke’’ti vuttaṃ.

Alobhasīsenāti alobhena pubbaṅgamena, yato yogāvacaro ‘‘nekkhammacchando’’ti vuccati. Asubhasaññā rāgappaṭipakkhatāya ‘‘visesato alobhappadhānā’’ti vuttā, dasāsubhavasena vā. Adhigatajjhānādīnīti ādisaddena vipassanādīni saṅgaṇhāti. Vihiṃsāratirāgānaṃ byāpādahetukato cattāropi brahmavihārā abyāpādapadhānāti āha ‘‘catu…pe… abyāpādo dhammapada’’nti. Adhigatāni jhānādīnīti yojanā. Dasānussati…pe… adhigatāni sammāsati dhammapadaṃ satisīsena tesaṃ adhigantabbattāti adhippāyo. Ānāpānabhāvanāyaṃ samādhipi padhāno, na sati evāti dassanatthaṃ ‘‘dasakasiṇa…pe… sammāsamādhi dhammapada’’nti vuttaṃ. Catudhātuvavatthānavasena adhigatānampi ettheva saṅgaho daṭṭhabbo.

116.Upalakkhaṇakāraṇānīti sañjānananimittāni.

Pāpameva pāpiyoti āha ‘‘pāpaṃ hotī’’ti, ‘‘pāpiyo’’ti ca liṅgavipallāsavasena vuttaṃ. Ekavacane bahuvacananti ekavacane vattabbe bahuvacanaṃ vuttaṃ.

117.Olīyanataṇhābhinivesavasenāti bhavataṇhābhavadiṭṭhivasena. Tā hi bhavesu satte allīyāpenti. Atidhāvanābhinivesavasenāti ucchedadiṭṭhivasena. Sā hi avaṭṭupacchedameva vaṭṭupacchedaṃ katvā abhinivisanato atidhāvanābhiniveso nāma. Olīyantīti sammāpaṭipattito saṅkocaṃ āpajjanti. Abhidhāvantīti sammāpaṭipattiṃ atikkamanti.

Tesañcāti tesaṃ ubhinnaṃ abhinivesānaṃ, tadaññesañca sabbamaññitānaṃ.

118.Idaṃ iṭṭhavipākaṃ aniṭṭhavipākanti idaṃ iṭṭhavipākasaṅkhātaṃ aniṭṭhavipākasaṅkhātaṃ phalaṃ.

‘‘Akaṅkhato na jāneyyu’’nti etena ‘‘ākaṅkhato’’ti iminā padena saddhiṃ sambandhadassanamukhena ‘‘na jaññā’’ti padassa atthaṃ dasseti.

Na upalabbhatīti natthīti attho.

120.Tānīti kammakammanimittagatinimittāni. Pattharaṇākāroyeva hesa, yadidaṃ chāyānaṃ volambanaṃ. Evaṃ hotīti ‘‘akataṃ vata me kalyāṇa’’ntiādippakārena vippaṭisāro hoti.

122.Esakehīti gavesakehi saparasantāne sampādakehi. Dukkhudrayanti dukkhaphalaṃ. Tīhi kāraṇehīti kāyavācācittehi. Tāni hi taṃtaṃsaṃvarānaṃ dvārabhāvena kāraṇānīti vuttāni. Tīhi ṭhānehīti vā tīhi uppattiṭṭhānehi. Pihitanti pidhāyakaṃ.

‘‘Uṭṭhānaṭṭhānasaṅkhāta’’nti idaṃ pāsāṇabhāvasāmaññaṃ gahetvā vuttaṃ.

123.Rajamissakanti puppharajamissakaṃ. Tassāti tassa sekkhāsekkhamunino. Mahicchādīnaṃ viya gāme caraṇappaccayā gāmavāsīnaṃ saddhāhāni vā bhogahāni vā na hoti, atha kho uparūpari vuddhiyeva hotīti dassento ‘‘pākatikameva hotī’’ti āha. Ajjhattikakammaṭṭhānanti catusaccakammaṭṭhānaṃ.

Tenāti kusalena kāyavacīkammena. Thirabhāvo thāmaṃ nāmāti tassa atthaṃ dassento ‘‘thāmavāti ṭhitimā’’ti āha.

Attasaṃnissayaṃ pemaṃ attāti gahetvā ‘‘attasama’’nti vuttanti āha ‘‘attapemena samaṃ pemaṃ natthī’’ti. Bhagavato vipassanāñāṇobhāsappavattiṃ sandhāyāha ‘‘paññā pana…pe… sakkotī’’ti. Sabbaññutaññāṇaṃ, pana abhiññāñāṇāni ca anantāparimāṇaṃ lokadhātuṃ obhāsenti.

124.Kissa bhītāti kena kāraṇena bhītā.

Ṭhapetvāti pavattetvā. Vacanīyo yācakānanti yojanā, yācitabbayuttoti attho. Yaññaupakkharoti yaññopakaraṇaṃ. ‘‘Etesu dhammesu ṭhito catūsū’’ti vuttaṃ catukkaṃ vavatthapetuṃ ‘‘saddhoti ekaṃ aṅga’’ntiādi vuttaṃ.

Gāthāyaṃ vuttadhamme dve dve ekaṃ katvā aṅgakaraṇaṃ dukanayo.

Jātidhammanti pavattidhammaṃ sandhāya vadati.

125. Saccekadesato saccasamudāyo anavasesapariyādānato visiṭṭhoti dassento ‘‘paramatthasaccaṃ vā hotū’’ti āha. Caturo padāti cattāri padāni, liṅgavipallāsena vuttaṃ, cattāro dhammakoṭṭhāsāti attho. Kevalaṃ sattavibhāgadassanatthameva catupadaggahaṇaṃ, na adhigatadhammānurūpatāya.

Nimmadāti na madā.

‘‘Saccavādī jino romo’’tipi pāṭho. Tattha romoti diṭṭhirāgarattānaṃ titthiyānaṃ, titthakarānañca adhammavādīnaṃ rāgaviparītadhammadesanato bhayajanako, adhammavādīnaṃ vā tattha ādīnavadassanena bhāyitabbo, appahīnāsaṃvarānaṃ vā durupasaṅkamanato durāsadoti attho.

Sacco ca so dhammo cāti saccadhammo. Tenāha ‘‘ekantanissaraṇabhāvenā’’tiādi.

Ekāyanabhāvanti ekamaggabhāvaṃ, aññamaggabhāvanti attho.

Dassanabhāgiyaṃ bhāvanābhāgiyanti nibbedhabhāgiyameva dvidhā vibhajitvā vuttanti āha ‘‘saṃkilesabhāgiyādīhi catūhi padehī’’ti. Sesattikānanti sattādhiṭṭhānattikādīnaṃ aṭṭhannaṃ tikānaṃ. Sesapadānañcāti saṃkilesabhāgiyañca vāsanābhāgiyañcātiādimissakapadānañca. Ca-saddena saṃkilesabhāgiyādipadāni ca saṅgaṇhāti. Lokiyattikasseva hi ‘‘sesapadānī’’ti vuttehi missakapadehi evaṃ saṃsandane nayadassanaṃ, itaresaṃ pana tikānaṃ saṃkilesabhāgiyādipadehi ceva sesapadehi ca saṃsandane idaṃ nayadassananti ‘‘vuttanayānusārena suviññeyya’’nti vuttaṃ. Samatikkamananti pahānaṃ. Satipi vāsanābhāgiyasaṃkilesabhāgiyadhammānaṃ lokiyabhāve purimehi pana pacchimā pahātabbā tadaṅgavasena, vikkhambhanavasena ca. Evaṃ pajahanasamatthatāya pahānanti vuttaṃ ‘‘vāsanābhāgiyaṃ suttaṃ saṃkilesabhāgiyassa samatikkamāya hotī’’ti. Saṃkilesadhammānaṃ samatikkamena adhigantabbā vodānadhammā viyāti yojanā. Bhāvanā nāma tividhā jhānabhāvanā, vipassanābhāvanā, maggabhāvanāti. Tāsu maggabhāvanāya gahitāya vipassanābhāvanā gahitā eva hotīti taṃ anāmasitvā itarā dve eva gahitā. Tathāpi ‘‘bhāvanābhāgiyassa suttassa paṭinissaggāyā’’ti vutte kiṃ sabbena sabbaṃ asekkhassa jhānabhāvanāpi paṭinissaṭṭhāti codanaṃ manasi katvā pāḷiyaṃ ‘‘asekkhabhāgiyaṃ suttaṃ diṭṭhadhammasukhavihārattha’’nti vuttanti dassento ‘‘asekkhadhammesu uppannesu maggabhāvanākiccaṃ nāma natthī’’ti vatvā ‘‘jhānabhāvanāpi diṭṭhadhammasukhavihāratthā evā’’ti āha.

Ekaṃ eva bhavabījaṃ paṭisandhiviññāṇaṃ ekabījaṃ, taṃ assa atthīti ekabījī. Sandhāvitvā samāgantvā, nibbattanavasena upagantvāti attho. Saṃsaritvāti tasseva vevacanaṃ. Kulaṃ kulaṃ gacchatīti kolaṃkolo. Purimapade anunāsikalopaṃ akatvā niddeso.

Tesaṃ sotāpannānaṃ. Etaṃ pabhedanti ekabījiādivibhāgaṃ. Purimabhavasiddhaṃ vivaṭṭūpanissayapuññakammaṃ idha pubbahetu nāma. Yo ‘‘katapuññatā’’ti vuccati, so paṭhamamagge sādhite caritatthatāya vipakkavipākaṃ viya kammaṃ uparimamaggānaṃ upanissayo na siyāti adhippāyenāha ‘‘upari…pe… āpajjatī’’ti. Tiṇṇaṃ maggānaṃ niratthakatā āpajjati paṭhamamaggeneva tehi kātabbakiccassa sādhitattā. Paṭhamamagge…pe… āpajjatīti anuppannassa atthakiriyāsambhavato. Evaṃ tiṇṇaṃ vādānaṃ yuttiabhāvaṃ dassetvā catutthavādo evettha yuttoti dassento āha ‘‘vipassanā…pe… yujjatī’’ti. ‘‘Sace hī’’tiādinā taṃ yuttiṃ vibhāveti. Vimuttiparipācanīyānaṃ dhammānaṃ paripakkatāya indriyānaṃ tikkhatāya ñāṇassa visadatāya vipassanāya balavabhāvo veditabbo. So hi vomissakanayena saṃsaraṇako idhādhippeto ‘‘deve ceva mānuse ca sandhāvitvā’’ti vuttattā. Idha kāmabhave ṭhito idhaṭṭhako. Manussadevalokūpapajjanato okārena vokiṇṇo. Ariyasāvakassa taṃtaṃsattanikāyupapatti tassa tassa sodhanasadisaṃ kilesamalādianatthāpanayanatoti āha ‘‘cha devaloke sodhetvā’’ti. ‘‘Akaniṭṭhe ṭhatvā’’ti etena heṭṭhābrahmalokasodhanaṃ vuttamevāti veditabbaṃ.

Saddhaṃ dhuraṃ katvāti saddhaṃ dhuraṃ jeṭṭhakaṃ pubbaṅgamaṃ katvā. Saddhāya anussati paṭipatti, saddhaṃ vā pubbabhāgiyaṃ anussati, saddhāya vā anusaraṇasīloti saddhānusārī. Dhammānusārīti etthāpi eseva nayo. Dhammoti panettha paññā veditabbā. Saddahanto vimuttoti saddhāvimutto. Yadipi sabbathā avimutto, saddhāmattena pana vimuttoti attho. Saddhāya vā adhimuttoti saddhāvimutto. Vuttanayenāti uparimaggavipassanāya balavamandamandatarabhāvena. Diṭṭhiyā pattoti diṭṭhippatto, catusaccadassanasaṅkhātāya diṭṭhiyā nirodhappattoti attho. Diṭṭhantaṃ vā pattoti diṭṭhippatto, dassanasaṅkhātassa sotāpattimaggañāṇassa anantarappavattoti vuttaṃ hoti. Paṭhamaphalato paṭṭhāya hi yāva aggamaggā diṭṭhippattāti. Idanti yathāvuttasotāpannānaṃ saddhāvimuttadiṭṭhippattatāvacanaṃ . Aṭṭhannaṃ vimokkhānanti catasso rūpāvacarasamāpattiyo, catasso arūpāvacarasamāpattiyoti aṭṭha vimokkhā, tesaṃ.

Phuṭṭhantaṃ sacchikarotīti kāyasakkhī, phuṭṭhānaṃ anto phuṭṭhanto, phuṭṭhānaṃ arūpajjhānānaṃ anantaro kāloti adhippāyo. Accantasaṃyoge cetaṃ upayogavacanaṃ, phuṭṭhānantarakālameva sacchikātabbaṃ sacchikarotīti vuttaṃ hoti, ‘‘visamaṃ candimasūriyā parivattantī’’tiādīsu (a. ni. 4.70) viya vā bhāvanapuṃsakanti etaṃ daṭṭhabbaṃ. Yo hi arūpajjhānena rūpakāyato, nāmakāyekadesato ca vikkhambhanavimokkhena vimutto, tena nirodhasaṅkhāto vimokkho ālocito pakāsito viya hoti, na kāyena sacchikato, nirodhaṃ pana ārammaṇaṃ katvā ekaccesu āsavesu khepitesu tena so sacchikato hoti. Tasmā so sacchikātabbaṃ nirodhaṃ yathāālocitaṃ nāmakāyena sacchikarotīti ‘‘kāyasakkhī’’ti vuccati, na tu vimutto ekaccānaṃ eva āsavānaṃ aparikkhīṇattā.

Abhedenāti antarāparinibbāyiādibhedena vinā. ‘‘Abhedenā’’ti ca idaṃ ‘‘saddhāvimuttadiṭṭhippattakāyasakkhino’’ti idhāpi ānetvā yojetabbaṃ. Yatheva hi antarāparinibbāyiādibhedānāmasaneneva eko anāgāmī hoti, evaṃ yathāvuttabhedaāmasaneneva saddhāvimutto, diṭṭhippatto, kāyasakkhīti tayo anāgāmino honti. Ayañca anāgāmino tādisamavatthābhedaṃ gahetvā gaṇanā katāti veditabbaṃ. ‘‘Avihādīsū’’tiādi suviññeyyameva.

Paññāya eva vimutto, na cetovimuttibhūtena sātisayena samādhināpīti paññāvimutto. Ubhatobhāgavimuttoti ubhohi bhāgehi ubhatobhāgato vimutto. Kilesānaṃ vikkhambhanasamucchinnehi rūpakāyanāmakāyato vimuttoti imamatthaṃ dassento ‘‘vikkhambhana…pe… vimutto nāmā’’ti āha. Arūpasamāpattiyā rūpakāyato, aggamaggena arūpakāyato vimuttaṃ. Yathāha –

‘‘Idha, bhikkhave, ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā, te kāyena phusitvā viharati, paññāya cassa disvā āsavā parikkhīṇā honti, ayaṃ vuccati, bhikkhave, puggalo ubhatobhāgavimutto’’ti (ma. ni. 2.182).

Yaṃ pana mahānidānasutte ‘‘rūpī rūpāni passatī’’tiādike (dī. ni. 2.129) nirodhasamāpattiante aṭṭha vimokkhe vatvā –

‘‘Yato kho, ānanda, bhikkhu ime aṭṭha vimokkhe anulomampi samāpajjati…pe… ayaṃ vuccatānanda, bhikkhu ubhatobhāgavimutto, imāya ca, ānanda, ubhatobhāgavimuttiyā aññā ubhatobhāgavimutti uttaritarā vā paṇītatarā vā natthī’’ti (dī. ni. 2.130) –

Vuttaṃ, taṃ ubhatobhāgavimuttaseṭṭhavasena vuttaṃ. Tattha yasmā āruppasamāpattīsu ekāyapi rūpakāyo vikkhambhito eva nāma hoti, tasmā catunnaṃ āruppasamāpattīnaṃ, nirodhasamāpattiyā ca lābhīnaṃ vasena pañca ubhatobhāgavimuttā veditabbā. Esa nayo kāyasakkhimhipi. Aṭṭhavimokkhekadesepi hi aṭṭhavimokkhasamaññā yathā ‘‘loke sattā’’ti.

Terasasu sīsesu palibodhasīsādīni, pavattasīsañca pariyādiyitabbāni, adhimokkhasīsādīni pariyādakāni, gocarasīsaṃ pariyādakaphalaṃ. Tañhi visayajjhattaṃ phalaṃ, vimokkho pariyādakassa maggassa, phalassa ca ārammaṇaṃ. Saṅkhārasīsaṃ saṅkhāravivekabhūto nirodhoti pariyādiyitabbānaṃ, pariyādakaphalānañca saha visayasaṃsiddhidassanena samasīsibhāvaṃ dassetuṃ paṭisambhidāyaṃ (paṭi. ma. 1.87) terasa sīsāni vuttāni. Idha pana ‘‘yassa puggalassa apubbaṃ acarimaṃ āsavapariyādānañca hoti jīvitapariyādānañcā’’ti (pu. pa. 16) puggalapaññattiyaṃ āgatattā tesu kilesapavattasīsānaṃ eva vasena yojanaṃ karonto ‘‘kilesasīsa’’ntiādimāha. Tattha pavattasīsampi maggo pavattito vuṭṭhahanto cutito uddhaṃ appavattikaraṇena yadipi pariyādiyati, yāva pana cuti, tāva pavattisambhavato ‘‘pavattasīsaṃ jīvitindriyaṃ cuticittaṃ pariyādiyatī’’ti āha.

Kilesapariyādānena attano anantaraṃ viya nipphādetabbā, paccavekkhaṇavārā ca kilesapariyādānasseva vārāti vattabbataṃ arahanti. ‘‘Vimuttasmiṃ vimuttamiti ñāṇaṃ hotī’’ti (ma. ni. 1.78; saṃ. ni. 3.12, 14) hi vacanato paccavekkhaṇaparisamāpanena kilesapariyādānaṃ samāpitaṃ nāma hoti. Taṃ pana parisamāpanaṃ yadi cuticittena hoti, teneva jīvitaparisamāpanañca hotīti imāya vāracutisamatāya kilesapariyādānajīvitapariyādānānaṃ apubbācarimatā hotīti āha ‘‘vārasamatāyā’’ti. Bhavaṅgaṃ otaritvā parinibbāyatoti ettha parinibbānacittameva bhaṅgottaraṇabhāvena vuttanti daṭṭhabbaṃ.

Caritanti caritā kāyavacīmanappavatti. Ettha ca yena rāgādhikabhāvena puggalo ‘‘rāgacarito’’ti lakkhīyati, tayidaṃ lakkhaṇaṃ. Tenāha ‘‘rāgajjhāsayo rāgādhikoti attho’’ti, tena appahīnabhāvena santāne thāmagatassa rāgassa balabhāvo lakkhīyatīti daṭṭhabbaṃ. Eseva nayo sesesupi.

Sīlavantehīti ādisaddassa lopaṃ katvā niddeso katoti dassento āha ‘‘sīlavantādīhī’’ti. Ādisaddena dāyakādīnaṃ saṅgaho daṭṭhabbo.

Ārammaṇabhūtāñeyyanti ārammaṇabhūtāva ñeyyaṃ.

Puthujjanabhūmiādīsūti puthujjanasekkhāsekkhabhūmīsu. Tattha puthujjanabhūmivasena saṃvaro, sekkhabhūmivasena pahānabhāvanā, asekkhabhūmivasena sacchikiriyā, puthujjanabhūmisekkhabhūmivasena vā yathārahaṃ saṃvarapahānabhāvanā. Pubbabhāgiyā hi saṃvarapahānabhāvanā puthujjanassa sambhavanti, itarā sekkhassa, asekkhabhūmivasena sacchikiriyā. Nayato dassitanti ‘‘yaṃ, bhikkhave, mayā ‘idaṃ na kappatī’ti appaṭikkhittaṃ, taṃ ce kappiyaṃ anulometi, akappiyaṃ paṭibāhati, taṃ vo kappatī’’tiādinā (mahāva. 305) nayadassanavasena pakāsitaṃ. Sarāgādisaṃvattananti sarāgādibhāvāya saṃvattanaṃ.

Aññamaññaṃ saṃsaggatoti ‘‘saṃkilesabhāgiyañca vāsanābhāgiyañcā’’tiādinā saṃkilesabhāgiyādīnaṃ padānaṃ aññamaññasaṃsaggato. Anekavidhoti dvādasavidho yāva dvānavutādhikacatusahassavidhopi anekappakāro. Lokiyasattādhiṭṭhānādisaṃsaggatoti ādisaddena lokiyaṃ ñāṇaṃ, lokuttaraṃ ñāṇaṃ, lokiyañca lokuttarañca ñāṇaṃ, lokiyaṃ ñeyyaṃ, lokuttaraṃ ñeyyaṃ, lokiyañca lokuttarañca ñeyyaṃ, lokiyaṃ ñāṇañca ñeyyañca, lokuttaraṃ ñāṇañca ñeyyañca, lokiyañca lokuttarañca ñāṇañca ñeyyañcātiādiko sambhavanto paṭṭhānabhedo saṅgahito. Ubhayatthāti saṃkilesabhāgiyādike, lokiyādike ca. Yathārahanti yo yo saṃsaggavasena yojanaṃ arahati, so so dhammo. Sambhavāvirodheneva hi yojanā. Na hi ‘‘lokiyaṃ nibbedhabhāgiya’’ntiādinā yojanā sambhavati.

Tīsupiṭakesu labbhamānassāti tisso saṅgītiyo āruḷhe tepiṭake buddhavacane upalabbhamānassa vijjamānassa, etena na kevalaṃ saṅgaho eva yathāvuttabhedānaṃ paṭṭhānabhāgānaṃ niddhāraṇāya kāraṇaṃ, atha kho pāḷiyaṃ dassanañcāti vibhāveti. Tenāha ‘‘yaṃ dissati tāsu tāsu bhūmīsū’’ti. ‘‘Teneva hī’’tiādinā yathāvuttassa atthassa pāṭhānugamaṃ dasseti.

Sāsanapaṭṭhānavāravaṇṇanā niṭṭhitā.

Nigamanakathāvaṇṇanā

Saddhammāvataraṭṭhāneti desantarato āgantvā saddhammassa avataraṇokāsabhūte saddhammassavanadhāraṇaparicayaparipucchāmanasikārabahulānaṃ nivāsaṭṭhānataṃ sandhāyetaṃ vuttaṃ, attano vā santāne pariyattisaddhammassa anuppavesanaṭṭhānatāya evaṃ vuttaṃ. Sesaṃ suviññeyyamevāti.

Nettiaṭṭhakathāya līnatthavaṇṇanā niṭṭhitā.

Nettippakaraṇa-ṭīkā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app