Puggalapaññattipakaraṇa-anuṭīkā

1. Mātikāvaṇṇanā

1. ‘‘Dhātukathaṃ desayitvā anantaraṃ tassa āha puggalapaññatti’’nti vutte tattha kāraṇaṃ samudāgamato paṭṭhāya vibhāvento ‘‘dhammasaṅgahe’’tiādimāha. Tattha yadipi dhammasaṅgahe phassādīnaṃ pathavīādīnañca dhammānaṃ nānānayavicitto anupadavibhāgopi kato, na saṅgaho eva, so pana tesaṃ kusalattikādihetudukāditikadukehi saṅgahasandassanatthoti vuttaṃ ‘‘dhammasaṅgahe tikadukādivasena saṅgahitānaṃ dhammāna’’nti. Teneva hi taṃ pakaraṇaṃ ‘‘dhammasaṅgaho’’ti samaññaṃ labhi. Kāmañca dhammasaṅgahepi ‘‘tasmiṃ kho pana samaye cattāro khandhā hontī’’tiādinā (dha. sa. 58) khandhādivibhāgo dassito, so pana na tathā sātisayo, yathā vibhaṅgapakaraṇeti sātisayaṃ taṃ gahetvā āha ‘‘vibhaṅge khandhādivibhāgaṃ dassetvā’’ti, yato taṃ ‘‘vibhaṅgo’’tveva paññāyittha. Dhātukathāyāti ādhāre bhummaṃ, tathā ‘‘dhammasaṅgahe vibhaṅge’’ti etthāpi. Ādhāro hi saṅgahaṇavibhajanappabhedavacanasaṅkhātānaṃ avayavakiriyānaṃ taṃsamudāyabhūtāni pakaraṇāni yathā ‘‘rukkhe sākhā’’ti. Karaṇavacanaṃ vā etaṃ, dhātukathāya karaṇabhūtāyāti attho.

Ettha ca abhiññeyyadhamme desento desanākusalo bhagavā tikadukavasena tāva nesaṃ saṅgahaṃ dassento dhammasaṅgaṇiṃ desetvā saṅgahapubbakattā vibhāgassa tadanantaraṃ khandhādivasena vibhāgaṃ dassento vibhaṅgaṃ desesi. Puna yathāvuttavibhāgasaṅgahayutte dhamme saṅgahāsaṅgahādinayappabhedato dassento dhātukathaṃ desesi tassā abbhantarabāhiramātikāsarīrakattā. Na hi sakkā khandhādike kusalādike ca vinā saṅgahāsaṅgahādinayaṃ netunti. Tenāha ‘‘tathāsaṅgahitavibhattāna’’nti. Evaṃ saṅgahato vibhāgato pabhedato ca dhammānaṃ desanā yassā paññattiyā vasena hoti, yo cāyaṃ yathāvuttadhammupādāno puggalavohāro, tassa ca samayavimuttādivasena vibhāgo, taṃ sabbaṃ vibhāvetuṃ puggalapaññatti desitāti idametesaṃ catunnaṃ pakaraṇānaṃ desanānukkamakāraṇaṃ daṭṭhabbaṃ.

Tesanti dhammānaṃ. Sabhāvatoti ‘‘phasso vedanā’’tiādisabhāvato. Upādāyāti ‘‘puggalo satto poso’’tiādinā khandhe upādāya. Paññāpanaṃ yāya tajjāupādādibhedāya paññattiyā hoti, taṃ paññattiṃ. Pabhedatoti khandhādisamayavimuttādivibhāgato. Yāya paññattiyā sabhāvato upādāya ca paññāpananti saṅkhepato vuttamatthaṃ vivaranto ‘‘tattha ye dhamme’’tiādimāha. Tattha asabhāvapaññattiyāpi mūlabhūtaṃ upādānaṃ sabhāvadhammo eva, kevalaṃ pana tesaṃ pavattiākārabhedasannissayato visesoti dassento ‘‘ye dhamme…pe… hotī’’ti āha. Tattha pubbāpariyabhāvena pavattamāneti iminā pabandhasannissayataṃ dassento santānapaññattiṃ vadati, asabhāvasamūhavasenāti iminā sesapaññattiṃ. Tisso hi paññattiyo santānapaññatti samūhapaññatti avatthāvisesapaññattīti. Tattha pabandho santāno. Samudāyo samūho. Uppādādiko daharabhāvādiko ca avatthāviseso. Tesu asabhāvaggahaṇena vinā pabandhasamūhānaṃ asabhāvatte siddhe asabhāvasamūhavasenāti asabhāvaggahaṇaṃ pabandhasamūhavinimuttapaññattisandassanatthanti tena avatthāvisesapaññattiyā pariggaho vuttoti veditabbo.

Tesanti pubbe yaṃ-saddena parāmaṭṭhānaṃ indriyabaddhadhammānaṃ. Tenevāha ‘‘aññesañca bāhirarūpanibbānāna’’nti. Sasabhāvasamūhasasabhāvappabhedavasenāti rūpakkhandhādisasabhāvasamūhavasena cakkhāyatanādisasabhāvavisesavasena ca. ‘‘Sasabhāvasamūhasabhāvabhedavasenā’’ti ca pāṭho. Tattha samūhasabhāvoti sabhāvasantānaṃ avatthāvisesavidhuraṃ samūhavasena lakkhaṇamevāha. Tathā hi khandhapaññattiyāpi sabhāvapaññattitā vuttā. Tāyāti āyatanapaññattiādippabhedāya sabhāvapaññattiyā. Vibhattā sabhāvapaññattīti ‘‘phasso phusanā’’tiādinā (dha. sa. 2) vibhattā phassādisabhāvapaññatti. Sabbāpīti pi-saddena sabhāvadhammesu sāmaññavasena pavattaṃ kusalādipaññattiṃ saṅgaṇhāti. Rūpādidhammānaṃ samūho santānena pavattamāno avatthāvisesasahito ekattaggahaṇanibandhano sattoti voharīyatīti so sabhāvadhammo nāma pana na hotīti āha ‘‘puggalapaññatti pana asabhāvapaññattī’’ti. Tāyāti puggalapaññattiyā. Yasmā pana dhammānaṃ pabandho samūho ca dhammasannissitoti vattabbataṃ arahati, tasmā ‘‘pariññeyyādisabhāvadhamme upādāya pavattito’’ti vuttaṃ.

Vijjamānapaññatti pana ‘‘sabhāvapaññattī’’ti vuttā, avijjamānapaññatti ‘‘asabhāvapaññattī’’ti vuttā. Sabbā paññattiyoti upādāyapaññattikiccapaññattiādayo sabbā paññattiyo. Yadi sabbā paññattiyo idha dassitā honti, kathaṃ ‘‘puggalapaññattī’’ti nāmaṃ jātanti āha ‘‘khandhādipaññattīsū’’tiādi. Aññatthāti dhammasaṅgahādīsu. Ye dhammeti ye khandhādidhamme. Paññattiyā vatthubhāvenāti paññāpanassa adhiṭṭhānabhāvena. Adhiṭṭhānañhi paññāpetabbadhammā paññāpanassa. Evañca katvā khandhādīhi saddhiṃ puggalo gahito. Ye dhammeti vā ye paññattidhamme. Paññāpetukāmoti nikkhipitukāmo vatthubhedato asaṅkarato ṭhapetukāmo. Paññattiparicchedanti ca vatthubhedabhinnaṃ paññattibhūtaṃ paricchedaṃ. Evamettha attho daṭṭhabbo.

Sāmaññappabhedapaññāpanāti sāmaññabhūtānaṃ visesabhūtānañca atthānaṃ paññāpanā. Tesanti attha-saddāpekkhāya pulliṅganiddeso. Tatthāti paññāpanāya atthadassanabhūtesu dassanādīsu. Idamevaṃnāmakanti idaṃ ruppanādiatthajātaṃ itthannāmakaṃ rūpakkhandhavedanākkhandhādisamaññaṃ. Taṃtaṃkoṭṭhāsikakaraṇanti rūpavedanāditaṃtaṃatthavibhāgapariyāpannatāpādanaṃ. Tathā saññuppādānamevāti āha ‘‘bodhanameva nikkhipanā’’ti. Bodhanañhi bodhaneyyasantāne bodhetabbassa atthassa ṭhapananti katvā ‘‘nikkhipanā’’ti vuttaṃ. ‘‘Paññāpanā’’tiādinā bhāvasādhanena vatvā sādhanantarāmasanena atthantaraparikappāsaṅkā siyāti taṃ nivāretuṃ ‘‘yo panāyaṃ…pe… veditabbo’’ti āha. Tesaṃ tesaṃ dhammānanti taṃtaṃpaññāpetabbadhammānaṃ. Dassanabhūtāya nāmapaññattiyā diṭṭhatāya, ṭhapanabhūtāya ṭhapitatāya. Taṃnimittatanti tassa dassanassa ṭhapanassa ca nimittakāraṇataṃ. Nimittañhi kattubhāvena voharīyati yathā ‘‘bhikkhā vāsetī’’ti, ‘‘ariyabhāvakarāni saccāni ariyasaccānī’’ti ca.

Pāḷiyaṃanāgatatanti vijjamānatādivisesavacanena saha pāṭhānāruḷhataṃ. Vijjamānassa satoti vijjamānassa samānassāti imamatthaṃ dassento ‘‘vijjamānabhūtassāti attho’’ti āha. Tathāti saccikaṭṭhaparamatthavasena avijjamānassa anupalabbhamānassa. Taṃ pana anupalabbhamānataṃ tathā-saddena byatirekavasena dīpitaṃ pākaṭataraṃ kātuṃ ‘‘yathā kusalādīnī’’tiādimāha. Tattha vinivattasabhāvānīti vibhattasabhāvāni. Upaladdhīti gahaṇaṃ. Tenākārenāti tena rūpavedanādiākārena avijjamānassa. Aññenākārenāti tato rūpavedanādito aññena tabbinimuttena paññāpetabbapaññāpanākārena vijjamānassa. Paññattiduke vuttameva ‘‘ayañca vādo sevatthikathāya paṭisiddho’’tiādinā. Lokaniruttimattasiddhassāti ettha mattaggahaṇaṃ tassa paññattivatthussa na kevalaṃ vijjamānasabhāvatānivattanatthameva, atha kho viparītaggāhanivattanatthampīti dassento ‘‘anabhinivesena cittenā’’ti āha. Catusaccapañcakkhandhādivinimuttaṃ saccantarakhandhantarādikaṃ pañcamasaccādikaṃ. Sace taṃ koci atthīti paṭijāneyya, ayāthāvagahitassa taṃ vācāvatthumattamevassāti dassento āha ‘‘sābhinivesena…pe… vutta’’nti. Uddese niddese ca sattavantaṃ padhānabhāvena āgamanaṃ sandhāyāha ‘‘sarūpato tissannaṃ āgatata’’nti. Guṇabhāvena pana uddhaṃsotapaññāvimuttapāsāṇalekhādiggahaṇesu itarāpi tisso paññattiyo imasmiṃ pakaraṇe āgatā eva.

Yathāvuttassa…pe… avirodhenāti ‘‘vijjamānapaññatti avijjamānapaññattī’’ti evaṃ vuttappakārassa avilomanena. Ācariyavādāti cettha attanomatiyo veditabbā, aññattha pana aṭṭhakathā ca. Yathā ca avirodho hoti, taṃ dassento ‘‘tasmā’’tiādimāha. Tattha avijjamānattā paññāpetabbamattatthena paññattīti etena ‘‘avijjamānā paññatti avijjamānapaññattī’’ti imaṃ samāsavikappamāha. Avijjamānapaññattīti ettha hi dve samāsā avijjamānassa, avijjamānā vā paññattīti avijjamānapaññatti. Tesu purimena nāmapaññatti vuttā, dutiyena upādāpaññattiādibhedā itarāpi. Sasabhāvaṃ vedanādikaṃ. Tajjaparamatthanāmalābhatoti tajjassa tadanurūpassa paramatthassa anvatthassa nāmassa labhanato, anubhavanādisabhāvānaṃ dhammānaṃ paramatthikassa vedanādināmassa labhanattāti attho . Etena visesanivattiattho matta-saddo, tena cāyaṃ viseso nivattitoti dasseti. Parato labhitabbanti paraṃ upādāya laddhabbaṃ yathā rūpādike upādāya sattoti nissabhāvasamūhasantānādi paññattivatthu. Ekattenāti anaññattena. Anupalabbhasabhāvatā ñāṇena aggahetabbasabhāvatā, yato te navattabbāti vuccanti.

Sasūkasālirāsiādiākārena saṃkucitaggo vāsavavāsudevādīnaṃ viya moliviseso kirīṭaṃ, so pana makuṭavisesopi hotiyevāti āha ‘‘kirīṭaṃ makuṭa’’nti. Sabbasamorodhoti sabbāsaṃ vijjamānapaññattiādīnaṃ channaṃ paññattīnaṃ antokaraṇaṃ. Saṅkhātabbappadhānattāti idaṃ lakkhaṇavacanaṃ. Na hi sabbāpi upanidhāpaññattisaṅkhāvasena pavattā, nāpi sabbā saṅkhātabbappadhānā. Dutiyaṃ tatiyantiādikaṃ pana upanidhāpaññattiyā, dve tīṇītiādikaṃ upanikkhittapaññattiyā ekadesaṃ upalakkhaṇavasena dassento tassa ca saṅkhyeyyappadhānatāyāha ‘‘saṅkhātabbappadhānattā’’ti. Pūraṇattho hi saddo tadatthadīpanamukhena pūretabbamatthaṃ dīpeti. So ca saṅkhāvisayo padhānovāti dutiyādīnaṃ paññattīnaṃ saṅkhātabbappadhānatā vuttā. Yāva hi dasasaṅkhā saṅkhyeyyappadhānāti. Tathā dve tīṇītiādīnampi paññattīnaṃ. Saṅkhātabbo pana attho koci vijjamāno, koci avijjamāno, koci saha visuñca tadubhayaṃ missoti chapi paññattiyo bhajatīti.

Itarāti upādāsamodhānatajjāsantatipaññattiyo vuttāvasesā upanidhāpaññattiupanikkhittapaññattiyo ca. Sattarathādibhedā upādāpaññatti, dīgharassādibhedā upanidhāpaññatti ca avijjamānapaññatti. Hatthagatādivisiṭṭhā upanidhāpaññatti, samodhānapaññatti ca avijjamānenaavijjamānapaññatti. Tatheva ‘‘suvaṇṇavaṇṇo brahmassaro’’tiādikā vijjamānagabbhā vijjamānenaavijjamānapaññattiṃ bhajantīti āha ‘‘yathāyogaṃ taṃ taṃ paññatti’’nti. Tena vuttaṃ ‘‘dutiyaṃ tatiyaṃ…pe… bhajantī’’ti. Yañhītiādi yathāvuttaupanidhāupanikkhittapaññattīnaṃ avijjamānenaavijjamānapaññattibhāvasamatthanaṃ. Tattha tañca saṅkhānanti yaṃ ‘‘paṭhamaṃ eka’’ntiādikaṃ saṅkhānaṃ, tañca saṅkhāmukhena gahetabbarūpaṃ. Ca-saddena saṅkhyeyyaṃ saṅgaṇhāti. Tampi hi paññāpetabbaṃ paññattīti. Tassā pana paramatthato abhāvo vuttoyeva. Kiñcinatthīti paramatthato kiñci natthi. Tathāti iminā avijjamānenaavijjamānabhāvanti etaṃ ākaḍḍhati. Tenāha ‘‘na hi…pe… vijjamāno’’ti.

Okāseti avīciparanimmitavasavattīparicchinne padese. So hi kāmādhiṭṭhānato ‘‘kāmo’’ti vuccati. Kammanibbattakkhandhesūti iminā uttarapadalopena kāmabhavaṃ ‘‘kāmo’’ti vadati. Bhaṇanaṃ saddo cetanā vā, taṃsamaṅgitāya tabbisiṭṭhe puggale bhāṇakoti paññattīti āha ‘‘vijjamānenaavijjamānapaññattipakkhaṃ bhajatī’’ti. Yebhuyyena rūpāyatanaggahaṇamukhena rūpasaṅkhātena saṇṭhānaṃ gayhatīti tassa tena abhedopacāraṃ katvā vuttaṃ ‘‘rūpāyatanasaṅkhātena saṇṭhānenā’’ti. Yaṃ abhedopacāraṃ bhindituṃ ajānantā nikāyantariyā rūpāyatanaṃ saṇṭhānasabhāvaṃ paṭijānanti. ‘‘Kiso puggalo, thūlo puggalo, kiso daṇḍo, thūlo daṇḍo’’tiādinā puggalādīnaṃ paññāpanā tathātathāsanniviṭṭhe rūpasaṅkhāte kisādisaṇṭhānapaññatti, na rūpāyatanamatteti āha ‘‘saṇṭhānanti vā rūpāyatane aggahite’’ti. Paccattadhammanāmavasenāti ‘‘pathavī phasso’’tiādinā dhammānaṃ taṃtaṃnāmavasena. Kiccapaññattiādivibhāgena pavatto ayampi ācariyavādo ‘‘kiccapaññatti ekaccā bhūmipaññatti paccattapaññatti asaṅkhatapaññatti ca vijjamānapaññatti, liṅgapaññatti ekaccā paccattapaññatti ca avijjamānapaññatti, ekaccā kiccapaññatti vijjamānenaavijjamānapaññatti, ekaccā bhūmisaṇṭhānapaññatti vijjamānena vā avijjamānena vā avijjamānapaññattī’’ti dassitattā ‘‘dhammakathā itthiliṅga’’ntiādīnaṃ vijjamānenavijjamānapaññattibhāvo, avijjamānenaavijjamānapaññattibhāvo ca dassitanayoti āha ‘‘sabbasaṅgāhakoti daṭṭhabbo’’ti. Upādāpaññattiādibhāvo cettha kiccapaññattiādīnaṃ kiccapaññattiādibhāvo ca tāsaṃ yathārahaṃ vibhāvetabbo.

2.Saṅkhepappabhedavasenāti ‘‘yāvatā pañcakkhandhā’’ti sabbepi khandhe khandhabhāvasāmaññena saṃkhipanavasena, ‘‘yāvatā rūpakkhandho’’tiādinā khandhānaṃ tato sāmaññato pakārehi bhindanavasena ca. Ayaṃ atthoti ayaṃ paññattisaṅkhāto attho. Sāmaññato vā hi dhammānaṃ paññāpanaṃ hoti visesato vā. Viseso cettha attano sāmaññāpekkhāya veditabbo, visesāpekkhāya pana sopi sāmaññaṃ sampajjatīti ‘‘kittāvatā khandhānaṃ khandhapaññattī’’ti pucchāya saṅkhepato vissajjanavasena ‘‘yāvatā pañcakkhandhā’’ti vuttanti tatthāpi ‘‘khandhānaṃ khandhapaññattī’’ti ānetvā yojetabbanti āha ‘‘yāvatā…pe… paññattī’’ti. ‘‘Yāvatā pañcakkhandhā, ettāvatā khandhānaṃ khandhapaññatti. Yāvatā rūpakkhandho…pe… viññāṇakkhandho, ettāvatā khandhānaṃ khandhapaññattī’’ti evamettha pāḷiyojanā kātabbā. Evañhi saṅkhepato pabhedato ca khandhapaññatti vissajjitā hoti. Tathā hi imasseva atthassa aṭṭhakathāyaṃ vuttabhāvaṃ dassento ‘‘yattakena…pe… ādikenā’’ti āha. Tatthāti tasmiṃ vissajjanassa atthavacane, tasmiṃ vā vissajjanapāṭhe tadatthavacane ca. Pabhedanidassanamattanti pabhedassa udāharaṇamattaṃ. Avuttopi sabbo bhūtupādiko, sukhādiko ca pabhedo. Taṃ pana bhūmimukhena dassetuṃ ‘‘rūpakkhandho kāmāvacaro’’tiādi vuttanti daṭṭhabbaṃ.

Evaṃ aṭṭhakathāyaṃ āgatanayena pāḷiyā atthayojanaṃ dassetvā idāni taṃ pakārantarena dassetuṃ ‘‘ayaṃ vā’’tiādi vuttaṃ. Tattha ayaṃ vāti vuccamānaṃ sandhāyāha. Etthāti etasmiṃ khandhapaññattivissajjane. Idanti idaṃ padaṃ. Yattako…pe… khandhapaññattiyā pabhedoti iminā saṅkhepato vitthārato ca khandhānaṃ pabhedaṃ pati paññattivibhāgoti dassitaṃ hoti. Tenāha ‘‘vatthubhedena…pe… dassetī’’ti. Pakaraṇantareti vibhaṅgapakaraṇe. Tattha hi sātisayaṃ khandhānaṃ vibhāgapaññatti vuttā. Tenāha aṭṭhakathāyaṃ ‘‘sammāsambuddhena hi…pe… kathitā’’ti. Ettha ca paṭhamanaye samukhena, dutiye vatthumukhena paññattiyā vibhāgā dassitāti ayametesaṃ viseso.

Esa nayoti iminā khandhapaññattiyā vuttamatthaṃ āyatanapaññattiyādīsu atidisati. Tattha ‘‘yāvatā pañcakkhandhā’’ti, ‘‘khandhānaṃ khandhapaññattī’’ti idaṃ paññattiniddesapāḷiyā ādipariyosānaggahaṇamukhena dassanaṃ. ‘‘Yāvatā dvādasāyatanānī’’ti, ‘‘āyatanānaṃ āyatanapaññattī’’ti imassa attho ‘‘yattakena paññāpanena saṅkhepato dvādasāyatanānī’’ti etena dassito, ‘‘yāvatā cakkhāyatana’’ntiādikassa pana ‘‘pabhedato cakkhāyatana’’ntiādikenāti. Tattha ‘‘cakkhāyatanaṃ…pe… dhammāyatana’’nti pabhedanidassanamattametaṃ. Etena avuttopi sabbo saṅgahito hotīti ‘‘tatrāpi dasāyatanā kāmāvacarā’’tiādi vuttaṃ. Ayaṃ vā ettha pāḷiyā atthayojanā – ‘‘yāvatā’’ti idaṃ sabbehi padehi yojetvā ‘‘yattakāni dvādasāyatanāni…pe… yattako dvādasannaṃ āyatanānaṃ, tappabhedānañca cakkhāyatanādīnaṃ pabhedo, tattako āyatanānaṃ āyatanapaññattiyā pabhedo’’ti pakaraṇantare vuttena vatthupabhedena āyatanapaññattiyā pabhedaṃ dassetītiādinā itarapaññattīsupi nayo yojetabbo.

7. ‘‘Cha paññattiyo…pe… puggalapaññattī’’ti imaṃ apekkhitvā ‘‘kittāvatā…pe… ettāvatā indriyānaṃ indriyapaññattī’’ti ayaṃ pāḷipadeso niddesopi samāno pakaraṇantare vatthubhedena vuttaṃ khandhādipaññattippabhedaṃ upādāya uddesoyeva hotīti āha ‘‘uddesamattenevāti attho’’ti.

Mātikāvaṇṇanā niṭṭhitā.

2. Niddesavaṇṇanā

1. Ekakaniddesavaṇṇanā

1. Paccanīkadhammānaṃ jhāpanaṭṭhena jhānaṃ, tato suṭṭhu vimuccanaṭṭhena vimokkhoti nippariyāyena jhānaṅgāneva vimokkhoti aṭṭhakathāadhippāyo. Ṭīkākārena pana ‘‘abhibhāyatanaṃ viya sasampayuttaṃ jhānaṃ vimokkho’’ti maññamānena ‘‘adhippāyenāhā’’ti vuttaṃ. Jhānadhammā hi sampayuttadhammehi saddhiṃyeva paṭipakkhato vimuccanti, na vinā, tathā abhirativasena ārammaṇe nirāsaṅkappavattipīti adhippāyo. Yathā vā jhānaṅgānaṃ jhānapaccayena paccayabhāvato saviseso jhānapariyāyo, evaṃ vimokkhakiccayogato tesaṃ saviseso vimokkhapariyāyo, tadupacārena sampayuttānaṃ veditabbo. Paṭhamaṃ samaṅgibhāvatthanti paṭilābhaṃ sandhāyāha. ‘‘Phusitvā viharatīti paṭilabhitvā iriyatī’’ti hi vuttaṃ. Aṭṭhakathāyaṃ ‘‘yena hi saddhiṃ…pe… paṭiladdhā nāma hontī’’ti tehi sādhetabbasahajātādipaccayalābhoyevettha paṭilābho daṭṭhabbo. Yathā phasso yattha uppanno, taṃ ārammaṇaṃ phusatīti vuccati, evaṃ sampayuttadhammepi taṃsabhāvattāti āha ‘‘samphassena phusanattha’’nti. Tassa ‘‘vivaratī’’ti iminā sambandho. Itarehīti upacārampītiādinā upacārapurimappanāparappanānaṃ paṭilābhakāraṇanti vacanehi. Itare kāraṇattheti ‘‘upacārena…pe… phusatiyevā’’ti vutte kāraṇatthadīpake atthe. Phusati phalaṃ adhigacchati etāyāti kāraṇabhāvassa phusanāpariyāyo veditabbo.

Paṭhamatthamevāti samaṅgibhāvatthameva. Tāni aṅgānīti iminā jhānakoṭṭhāsabhāvena vuttadhammāyeva gahitā, na phassapañcamakaindriyaṭṭhakādibhāvenāti vuttaṃ ‘‘sesā…pe… saṅgahitānī’’ti. Evaṃ satīti sukhasaṅkhātajhānaṅgato vedanāsomanassindriyānaṃ sesitabbabhāve sati. Evañhi nesaṃ phassakatā itarassa phassitabbatāva siyā. Tenāha ‘‘sukhassa phusitabbattā’’ti. Vedayitādhipateyyaṭṭhehīti ārammaṇānubhavanasaṅkhātena vedayitasabhāvena, tasseva sātavisesasaṅkhātena sampayuttehi anuvattanīyabhāvena ca. Upanijjhāyanabhāvopi yathāvuttavedayitādhipateyyaṭṭhavisiṭṭho oḷārikassa ārammaṇassa nijjhāyanabhāvo. Abhinnasabhāvopi hi dhammo purimavisiṭṭhapaccayavisesasambhavena visesena bhinnākāro hutvā visiṭṭhaphalabhāvaṃ āpajjati. Yathekaṃyeva kammaṃ cakkhādinibbattihetubhūtaṃ kammaṃ. Tena vuttaṃ ‘‘vedayitā…pe… vuttattā’’ti. Aṅgānīti nāyaṃ tapparabhāvena bahuvacananiddeso anantabhāvato, kevalañca aṅgānaṃ bahuttā bahuvacanaṃ, tena kiṃ siddhaṃ? Paccekampi yojanā siddhā hoti. Tena vuttaṃ ‘‘paccekampi yojanā kātabbā’’ti. Yadi ‘‘sukhaṃ ṭhapetvā’’ti yojanāyaṃ sesā tayo khandhā honti, sesā tayo, cattāro ca khandhā hontīti vattabbaṃ siyāti? Na, catūsu tiṇṇaṃ antogadhattā. Tenāha ‘‘sabbayojanā…pe… vutta’’nti.

2.Asamayavimokkhenāti heṭṭhāmaggavimokkhena. So hi lokiyavimokkho viya adhigamavaḷañjanatthaṃ pakappetabbasamayavisesābhāvato evaṃ vutto. Aggamaggavimokkho pana ekaccāsavavimuttivacanato idha nādhippeto. Tenāha ‘‘ekacce āsavā parikkhīṇā hontī’’ti. Ekaccehi āsavehi vimuttoti diṭṭhāsavādīhi samucchedavimuttiyā vimutto. Asamaya…pe… lābhenāti yathāvuttaasamayavimokkhassa upanissayabhūtassa adhigamena. Tato eva sātisayena, ekaccehi kāmāsavehi vimutto vikkhambhanavasenāti attho. So eva ekaccasamayavimokkhalābhī yathāvutto samayavimutto asamayavimokkhavisesassa vasena samayavimokkhapaññattiyā adhippetattā. Soti asamayavimokkhūpanissayasamayavimokkhalābhī. Tena sātisayena samayavimokkhena. Tathāvimuttova hotīti ettha iti-saddo hetuattho. Yasmā tathāvimutto hoti, tasmā samayavimuttapaññattiṃ laddhuṃ arahatīti pariññātatthaṃ hetunā patiṭṭhāpeti. Byatirekamukhenapi tamatthaṃ pākaṭataraṃ kātuṃ ‘‘puthujjano panā’’tiādi vuttaṃ. Tattha samudācārabhāvatoti samudācārassa sambhavato. Soti jhānalābhī puthujjano.

Yadi punarāvattakadhammatāya puthujjano samayavimuttoti na vutto, tadabhāvato kasmā arahā tathā na vuttoti āha ‘‘arahato panā’’tiādi. Tadakāraṇabhāvanti tesaṃ vimokkhānaṃ, tassa vā samayavimuttibhāvassa akāraṇabhāvaṃ. Sabboti sukkhavipassakopi samathayānikopi aṭṭhavimokkhalābhīpi . Bahiabbhantarabhāvā apekkhāsiddhā, vattu adhippāyavasena gahetabbarūpā cāti āha ‘‘bāhirānanti lokuttarato bahibhūtāna’’nti.

3.Rūpatoaññaṃ na rūpanti tattha rūpapaṭibhāgaṃ kasiṇarūpādi rūpa-saddena gahitanti tadaññaṃ paṭhamatatiyāruppavisayamattaṃ arūpakkhandhanibbānavinimuttaṃ arūpa-saddena gahitaṃ daṭṭhabbaṃ. Paṭipakkhabhūtehi kilesacorehi amūsitabbaṃ jhānameva cittamañjūsaṃ. Samādhinti vā samādhisīsena jhānameva vuttanti veditabbaṃ.

4.Attano anurūpena pamādenāti ettha anāgāmino adhikusalesu dhammesu asakkaccaasātaccakiriyādinā. Khīṇāsavassa pana tādisena pamādapatirūpakena, tādisāya vā asakkaccakiriyāya. Sā cassa ussukkābhāvato veditabbā. Paṭippassaddhasabbussukkā hi te uttamapurisā. Samayena samayanti samaye samaye. Bhummatthe hi etaṃ karaṇavacanaṃ upayogavacanañca. Anipphattitoti samāpajjituṃ asakkuṇeyyato. Assāti ‘‘tesañhī’’tiādinā vuttassa imassa aṭṭhakathāvacanassa. Tenāti yathābhatena suttena.

5. Yenādhippāyena ‘‘dhammehī’’ti vattabbanti vuttaṃ, taṃ vivaranto ‘‘idhā’’tiādimāha. Tattha idhāti ‘‘parihānadhammo aparihānadhammo’’ti etasmiṃ padadvaye. Tatthāti ‘‘kuppadhammo akuppadhammo’’ti padadvaye. Sati vacananānatte attheva vacanatthanānattanti āha ‘‘vacanatthanānattamattena vā’’ti. Vacanatthaggahaṇamukhena gahetabbassa pana vibhāvanatthassa natthettha nānattaṃ, yato tesaṃ pariyāyantaratāsiddhi.

7-8.Samāpatticetanāti yāya cetanāya samāpattiṃ nibbatteti samāpajjati ca. Tenāha ‘‘tadāyūhanā’’ti. Ārakkhapaccupaṭṭhānā satīti katvā āha ‘‘anurakkhaṇā…pe… satī’’ti. Tenāha ‘‘ekārakkho satārakkhena cetasā viharatī’’ti. Tathā hi sā ‘‘kusalākusalānaṃ dhammānaṃ gatiyo samannesatī’’ti vuttā.

11. Aggamaggaṭṭhopi itaramaggaṭṭhā viya anupacchinnabhayattā bhayūparatavohāraṃ labhatīti āha ‘‘arahattamaggaṭṭho ca…pe… bhayūparato’’ti.

12.Kecīti tihetukapaṭisandhike mandabuddhike sandhāyāha. Tena vuttaṃ ‘‘duppaññāti iminā gayhantī’’ti. Dubbalā paññā yesaṃ te duppaññāti.

14. Aniyatadhammasamannāgatasseva paccayavisesena niyatadhammapaṭilābhoti āha ‘‘yattha…pe… hontī’’ti. Tadabhāvāti niyatāniyatavomissāya pavattiyā abhāvā.

16.Pariyādiyitabbānīti pariyādakena maggena khepetabbāni. Taṇhādīnaṃ palibudhanādikiriyāya matthakappattiyā sīsabhāvo veditabbo, nibbānassa pana visaṅkhārabhāvato saṅkhārasīsatā. Tenāha ‘‘saṅkhāravivekabhūto nirodho’’ti. Keci pana ‘‘saṅkhārasīsaṃ nirodhasamāpattī’’ti vadanti, taṃ tesaṃ matimattaṃ paññattimattassa sīsabhāvānupapattito taduddhañca saṅkhārappavattisabbhāvato. Saha viyāti ekajjhaṃ viya. Etena sama-saddassa atthamāha. Sahattho hesa sama-saddo. Saṃsiddhidassanenāti saṃsiddhiyā niṭṭhānassa uparamassa dassanena.

Idhāti imissā puggalapaññattipāḷiyā, imissā vā tadaṭṭhakathāya. Kilesapavattasīsānanti kilesasīsapavattasīsānaṃ. Tesu hi gahitesu itarampi pariyādiyitabbaṃ kilesabhāvena pariyādiyitabbatāsāmaññena ca gahitameva hotīti kilesavaṭṭapariyādānena maggassa itaravaṭṭānampi pariyādiyanaṃ. Vaṭṭupacchedakena maggeneva hi jīvitindriyampi anavasesato nirujjhatīti. Kasmā panettha pavattasīsaṃ visuṃ gahitanti codanaṃ sandhāyāha ‘‘pavattasīsampī’’tiādi. Odhiso ca anodhiso ca kilesapariyādāne sati sijjhamānā paccavekkhaṇavārā tena nipphādetabbāti vuttā. Tenevāha ‘‘kilesapariyādānasseva vārā’’ti. Idāni tamatthaṃ āgamena sādhento ‘‘vimuttasmi’’ntiādimāha. Cuticittena hotīti idaṃ yathāvuttassa kilesapariyādānasamāpanabhūtassa paccavekkhaṇavārassa cuticittena paricchinnattā vuttaṃ, tasmā cuticittena paricchedakena paricchinnaṃ hotīti attho.

17.Tiṭṭheyyāti na upagaccheyya. Ṭhānañhi gatinivatti. Tena vuttaṃ ‘‘nappavatteyyā’’ti.

18. Payirupāsanāya bahūpakārattā payirupāsitabbattā.

20. Aggavijjā yassa anadhigatavijjādvayassa hoti, so ce pacchā vijjādvayaṃ adhigacchati, tassa paṭhamaṃ adhigatavijjādvayassa viya atevijjatābhāvā yadipi nippariyāyatā tevijjatā, paṭhamaṃ adhigatavijjādvayassa pana sā savisesāti dassento ‘‘yāya katakiccatā’’tiādimāha. Tattha aggavijjāti āsavakkhayañāṇaṃ, aggamaggañāṇameva vā veditabbaṃ. Sā ca tevijjatāti yojanā.

22.Tatthevāti saccābhisambodhe eva.

24.Tanti nirodhasamāpattilābhino ubhatobhāgavimuttatāvacanaṃ. Vuttalakkhaṇūpapattikoti dvīhi bhāgehi dve vāre vimuttoti evaṃ vuttalakkhaṇena upapattito yuttito samannāgato. Eseva nayoti yathā catunnaṃ arūpasamāpattīnaṃ ekekato nirodhato ca vuṭṭhāya arahattaṃ pattānaṃ vasena pañca ubhatobhāgavimuttā vuttā, tathā sekkhabhāvaṃ pattānaṃ vasena pañca kāyasakkhino hontīti katvā vuttaṃ.

Dassanakāraṇāti iminā ‘‘disvā’’ti ettha tvā-saddo hetuatthoti dasseti yathā ‘‘sīhaṃ disvā bhayaṃ hotī’’tiādīsu. Dassane sati parikkhayo, nāsatīti āha ‘‘dassanāyattaparikkhayattā’’ti. Purimakiriyāti āsavānaṃ khayakiriyāya purimakiriyā. Samānakālattepi hi kāraṇakiriyā phalakiriyāya purimasiddhā viya voharīyati. Tato nāmakāyato muccanato. Yato hi yena muccitabbaṃ, taṃ nissito hotīti vuttaṃ ‘‘nāmanissitako’’ti. Tassāti kāyadvayavimuttiyā ubhatobhāgavimuttabhāvassa. Arūpaloke hi ṭhitārahantavasenāyamattho vutto. Tenāha ‘‘sutte hī’’tiādi.

Dvīhi bhāgehīti vikkhambhanasamucchedabhāgehi. Dve vāreti kilesānaṃ vikkhambhanasamucchindanavasena dvikkhattuṃ. Kilesehi vimuttoti idaṃ paṭhamatatiyavādānaṃ vasena vuttaṃ, itaraṃ dutiyavādassa. Arūpajjhānaṃ yadipi rūpasaññādīhi vimuttaṃ taṃsamatikkamādinā pattabbattā, pavattinivārakehi pana kāmacchandādīhiyevassa vimutti sātisayāti dassento ‘‘nīvaraṇasaṅkhātanāmakāyato vimutta’’nti āha. Yañcāpi arūpajjhānaṃ rūpaloke vivekaṭṭhatāvasenapi rūpakāyato vimuttaṃ, taṃ pana rūpapaṭibandhachandarāgavikkhambhaneneva hotīti vikkhambhanameva padhānanti vuttaṃ ‘‘rūpataṇhāvikkhambhanenarūpakāyato ca vimuttattā’’ti. Ekadesena ubhatobhāgavimuttaṃ nāma hoti samucchedavimuttiyā abhāvā.

25. ‘‘Sattisayo’’ti viya samudāye pavatto vohāro avayavepi dissatīti dassento āha ‘‘aṭṭhavimokkhekadesena…pe… vuccatī’’ti.

26.Phuṭṭhānanti phassitānaṃ, adhigatānanti attho. Antoti antasadiso phassanāya parakālo. Tadanantaro hi tappariyosāno viya hotīti. Kālavisayo cāyaṃ anta-saddo, na pana kālattho. Tenāha ‘‘adhippāyo’’ti. Nāmakāyekadesatoti nīvaraṇasaṅkhātanāmakāyekadesato. Ālocito pakāsito viya hoti vibandhavikkhambhanena ālocane pakāsane samatthassa ñāṇacakkhuno adhiṭṭhānasamuppādanato. Na tu vimuttoti vimuttoti na vuccateva.

28.Imaṃ pana nayanti ‘‘apica tesa’’ntiādinā āgatavidhiṃ. Yena visesenāti yena kāraṇavisesena. Soti diṭṭhippattasaddhāvimuttānaṃ yathāvutto paññāya viseso. Paṭikkhepo kato kāraṇassa avibhāvitattā. Ubhatobhāgavimutto viya, paññāvimutto viya vā sabbathā avimuttassa sāvasesavimuttiyampi diṭṭhippattassa viya paññāya sātisayāya abhāvato saddhāmattena vimuttabhāvo daṭṭhabbo. Saddhāya adhimuttoti idaṃ āgamanavasena saddhāya adhikabhāvaṃ sandhāya vuttaṃ, maggādhigamato panassa paccakkhameva ñāṇadassanaṃ.

31. ‘‘Sototi ariyamaggassa nāma’’nti nippariyāyena taṃsamaṅgī sotāpannoti adhippāyena codako ‘‘api-saddo kasmā vutto’’ti codanaṃ uṭṭhāpetvā ‘‘nanū’’tiādinā attano adhippāyaṃ vivarati. Itaro ‘‘nāpanna’’ntiādinā pariharati. Samannāgato eva nāma lokuttaradhammānaṃ akuppasabhāvattā. Itarehīti dutiyamaggaṭṭhādīhi. So evāti paṭhamaphalaṭṭho eva. Idhāti imasmiṃ sattakkhattuparamaniddese. Sotaṃ vā ariyamaggaṃ ādito panno adhigatoti sotāpannoti vuccamāne dutiyamaggaṭṭhādīnaṃ nattheva sotāpannabhāvāpatti. Sutte pana sotaṃ ariyamaggaṃ ādito mariyādaṃ amuñcitvāva panno paṭipajjatīti katvā maggasamaṅgī ‘‘sotāpanno’’ti vutto. Pariyāyena itaropi tassa aparihānadhammattā sotāpannoti veditabbaṃ. Pahīnāvasiṭṭhakilesapaccavekkhaṇāya samudayasaccaṃ viya dukkhasaccampi paccavekkhitaṃ hoti saccadvayapariyāpannattā kilesānanti āha ‘‘catusaccapaccavekkhaṇādīna’’nti. Ādi-saddena phalapaccavekkhaṇauparimaggaphaladhamme ca saṅgaṇhāti.

32.Mahākulamevāti uḷārakulameva vuccati ‘‘kulīno kulaputto’’tiādīsu viya.

33. Sajjhānako aparihīnajjhāno kālakato brahmalokūpago hutvā vaṭṭajjhāsayo ce, uparūpari nibbattitvā nibbāyatīti āha ‘‘anāgāmisabhāgo’’ti. Yato so jhānānāgāmīti vuccati. Tenāha ‘‘anāvattidhammo’’ti.

36. Parayoge tvā-saddo tadanto hutvā ‘‘parasaddayoge’’ti vutto, appatvāti vuttaṃ hotīti ‘‘appattaṃ hutvā’’ti iminā vuccati.

37.Tenāti ‘‘upahaccā’’ti padena. Nanu ca vemajjhātikkamo ‘‘atikkamitvā vemajjha’’nti iminā pakāsito hotīti adhippāyo.

40.Taṇhāvaṭṭasotā taṇhāvaṭṭabandhā. Tassāti sotassa. Sambandhe cetaṃ sāmivacanaṃ. Uddhaṃsotassa uparibhavūpagatā ekaṃsikāti āha ‘‘yattha vā tattha vā gantvā’’ti. Tassāti uddhaṃsotassa. Tatthāti avihesu. Lahusālahusagatikāti lahukālahukāyugatikā, lahukālahukañāṇagatikā vā. Uppajjitvāva nibbāyanakādīhīti ādi-saddena ‘‘ākāsaṃ laṅghitvā nibbāyatī’’tiādinā vuttā tisso upamā saṅgaṇhāti. Antarāupahaccaparinibbāyīhi adhimattatā, uddhaṃsotato anadhimattatā ca asaṅkhārasasaṅkhāraparinibbāyīnaṃ na veditabbāti yojanā. Te evāti antarāupahaccaparinibbāyiuddhaṃsotā eva. Yadi evaṃ asaṅkhārasasaṅkhāraparinibbāyīnaṃ upamāvacanena tato mahantatarehi kasmā vuttanti codanaṃ sandhāyāha ‘‘tato mahanta…pe… dassanattha’’nti.

Tenāti ‘‘no cassa, no ca me siyā’’ti vacanena. Tenāti vā yathāvuttena tassa atthavacanena. Imassa dukkhassāti imassa sampati vattamānassa viññāṇādidukkhassa. Udayadassanaṃ ñāṇaṃ. Catūhipīti ‘‘no cassā’’ti catūhi padehi. Yaṃ atthīti yaṃ paramatthato vijjati . Tenāha ‘‘bhūtanti sasabhāva’’nti, bhūtanti khandhapañcakanti attho. Yathāha ‘‘bhūtamidanti, bhikkhave, samanupassathā’’ti. Vivaṭṭamānaso viviccamānahadayo taṇhādisotato nivattajjhāsayo. Upekkhako hotīti cattabhariyo viya puriso bhayaṃ nandiñca pahāya udāsino hoti.

Avisiṭṭheti hīne. Visiṭṭheti uttame. ‘‘Bhave’’ti vatvā ‘‘sambhave’’ti vuccamānaṃ avuttavācakaṃ hotīti dassento ‘‘paccuppanno’’tiādimāha. Bhūtameva vuccatīti yaṃ bhūtanti vuccati, tadeva bhavoti ca vuccati, bhavati ahosīti vā. Sambhavati etasmāti sambhavo. Tadāhāro tassa bhavassa paccayo. Anukkamena maggapaññāyāti vipassanānukkamena laddhāya ariyamaggapaññāya. Tenāti sekkhena.

Ekakaniddesavaṇṇanā niṭṭhitā.

2. Dukaniddesavaṇṇanā

63.Kassacīti kassacipi. Kathañcīti kenaci pakārena, vikkhambhanamattenāpīti vuttaṃ hoti. Ajjhattaggahaṇassāti attānaṃ adhikicca uddissa pavattaggāhassa.

83.Purimaggahitanti ‘‘karissati me’’tiādinā cittena paṭhamaṃ gahitaṃ. Taṃ katanti taṃ tādisaṃ upakāraṃ. Puññaphalaṃ upajīvanto kataññupakkhe tiṭṭhatīti vuttaṃ ‘‘puññaphalaṃ anupajīvanto’’ti.

90. Guṇapāripūriyā paripuṇṇo yāvadattho idha tittoti āha ‘‘niṭṭhitakiccatāya nirussukko’’ti.

Dukaniddesavaṇṇanā niṭṭhitā.

3. Tikaniddesavaṇṇanā

91.Sesasaṃvarabhedenāti kāyikavācasikavītikkamato sesena saṃvaravināsena. So pana dvāravasena vuccamāno manodvāriko hotīti āha ‘‘manosaṃvarabhedenā’’ti. Idāni taṃ pakārabhedena dassento ‘‘satisaṃvarādibhedena vā’’ti āha, muṭṭhasaccādippavattiyāti attho. Yaṃ kiñci sabhāvabhūtaṃ caritampi ‘‘sīla’’nti vuccatīti akusalassapi sīlapariyāyo vutto.

94.Samānavisayānanti paṭhamaphalādiko samāno evarūpo visayo etesanti samānavisayā, tesaṃ.

107.Tadattho tappayojano lokuttarasādhakoti attho. Tassa paramatthasāsanassa. Mūlekadesattāti mūlabhāvena ekadesattā.

118.Unnaḷo uggatatucchamāno.

123. Sīlassa anuggaṇhanaṃ aparisuddhiyaṃ sodhanaṃ apāripūriyaṃ pūraṇañcāti āha ‘‘sodhetabbe ca vaḍḍhetabbe cā’’ti. Adhisīlaṃ nissāyāti adhisīlaṃ nissayaṃ katvā uppannapaññāya.

124.Gūthasadisattameva dasseti, na gūthakūpasadisattanti adhippāyo. Gūthavaseneva hi kūpassapi jigucchanīyatāti. Ayañca attho gūtharāsiyeva gūthakūpoti imasmiṃ pakkhe navattabbo siyā.

130. Sarabhaṅgasatthārādayo rūpabhavādikāmādipariññaṃ katvā paññapento lokiyaṃ pariññaṃ sammadeva paññapentīti āha ‘‘yebhuyyena na sakkontī’’ti. Asamatthabhāvaṃ vā sandhāya no ca paññāpetuṃ sakkontīti vuttanti yojanā.

Tikaniddesavaṇṇanā niṭṭhitā.

4. Catukkaniddesavaṇṇanā

133.Parenāti aññena, āṇattenāti attho. Āṇattiyā attanā cāti āṇāpakassa āṇattiyā, attanā ca āṇattena kataṃ tañca tassa āṇāpakassa yaṃ vacīpayogena katanti yojanā. Āṇattiyā pāpassāti āṇāpanavasena pasutapāpassa.

148.Desanāya karaṇabhūtāya. Dhammānanti desanāya yathābodhetabbānaṃ sīlādidhammānaṃ.

152.Anantaranti ñāṇassa upaṭṭhitanti anantaraṃ vuttaṃ. Kiṃ pana tanti āha ‘‘vacana’’nti. Lujjatīti idaṃ yena kāraṇena loka-saddo tadatthe pavatto, taṃ dassetīti āha ‘‘kāraṇayutta’’nti.

156.Sahitāsahitassāti kusalasaddayogena sāmivacanaṃ bhummattheti dassento āha ‘‘sahitāsahiteti attho’’ti. Sahitabhāsanena desakasampatti, sahitāsahitakosallena sāvakasampatti veditabbā. Parisasampattipi ñāṇasampannassa dhammakathikassa paṭibhānasampadāya kāraṇaṃ hotīti āha ‘‘sāvakasampattiyā bodhetuṃ samatthatāyā’’ti.

157.Kusaladhammehīti samathavipassanādhammehi. Catuttho vutto, yo neva saṅghaṃ nimanteti, na dānaṃ deti.

166.Yamidaṃ ‘‘kālenā’’ti vuttanti ‘‘yo tattha avaṇṇo, tampi bhaṇati kālena. Yopi tattha vaṇṇo, tampi bhaṇati kālenā’’ti yaṃ idaṃ pāḷiyaṃ vuttaṃ, tatra tasmiṃ vacane vākye yo puggalo ‘‘kālena bhaṇatī’’ti vutto, so kīdisoti vicāraṇāya tassa dassanatthaṃ ‘‘kālaññū hotī’’tiādi pāḷiyaṃ vuttanti dassento saṅgahe āhāti yojanā.

168.Pubbuppannapaccayavipattīti tasmiṃ attabhāve paṭhamuppannapaccayavipatti. Tesaṃ vipatti pavattappaccayavipattīti yojanā.

173.Tesanti pahīnāvasiṭṭhakilesānaṃ. Vimuttidassanameva hoti vimuttiatthattā taṃdassanassa.

174.Tantāvutānaṃ vatthānanti niddhāraṇe sāmivacanaṃ.

178.Nāmakāyoti nāmasamūho. Idameva ca dvayanti sīlasaṃvarapūraṇaṃ, sājīvāvītikkamanañcāti idameva dvayaṃ. Tatoti sājīvāvītikkamanato. Kathāya haliddarāgādisadisatāti yojanā. Tenāha ‘‘na puggalassā’’ti.

179.Iti-saddenāti ‘‘dārumāsako’’ti ettha vuttaiti-saddena. Evaṃpakāreti imināpi salākādike saṅgaṇhāti.

181.Avisaṭasukhanti avikkhepasukhaṃ.

187.Khandhadhammesūti saṅkhatadhammesu. Tadalābhenāti maggaphalālābhena. Atthenāti sīlādiatthena.

Catukkaniddesavaṇṇanā niṭṭhitā.

5. Pañcakaniddesavaṇṇanā

191.Yathā tesu paṭipajjitabbanti tesu pañcasu puggalesu yathārahaṃ upameyyopamādassanamukhena hitūpadesapaṭipattiyā yathā aññehi paṭipajjitabbanti attho. Kiriyāvācī ārambha-saddo adhippeto, na ‘‘ārambhakattussa kasāvapucchā’’tiādīsu viya dhammavācīti āha ‘‘ārambhakiriyāvācako saddo’’ti. ‘‘Nirujjhantī’’ti vuttattā ‘‘maggakiccavasenā’’ti vuttaṃ.

192.Gahaṇaṃ ‘‘evameta’’nti sampaṭicchanaṃ.

199.Na evaṃ sambandho asamānajātikattā.

Pañcakaniddesavaṇṇanā niṭṭhitā.

6. Chakkaniddesavaṇṇanā

202.Idaṃ saccābhisambodhādikaṃ saṅgahitaṃ hoti phalassa hetunā avinābhāvato. Tenāha ‘‘sāma’’ntiādi. Anācariyakena attanā uppāditenāti idaṃ sabbaññutaññāṇe vijjamānaguṇakathanaṃ, na tabbidhuradhammantaranivattanaṃ tathārūpassa aññassa abhāvato. Tenassa sācariyakatā, parato ca uppatti paṭikkhittāti imamatthamāha ‘‘tatthā’’tiādinā. Tattha sācariyakattaṃ parūpadesahetukatā, parato uppatti upadesena vināpi sannissāya nibbattīti ayametesaṃ viseso.

Chakkaniddesavaṇṇanā niṭṭhitā.

7. Sattakaniddesavaṇṇanā

203.Kusalesu dhammesūti ādhāre bhummaṃ, na visayeti dassento ‘‘kusalesu dhammesu antogadhā’’ti āha. Idāni visayalakkhaṇaṃ etaṃ bhummanti dassento ‘‘bodhipakkhiyadhammesu vā’’tiādimāha. ‘‘Tadupakāratāyā’’ti idaṃ kusalesu dhammesu sādhetabbesūti imamatthaṃ sandhāya vuttaṃ. Ummujjanapaññāyāti ummujjāpanapaññāya, ummujjanākārena vā pavattapaññāya. Tenevāti ummujjanamattattā eva. Yathā hi ñāṇuppādo saṃkilesapakkhato ummujjanaṃ, evaṃ saddhuppādopīti āha ‘‘saddhāsaṅkhātameva ummujjana’’nti. Cittavāroti cittappabandhavāro. Paccekaṃ ṭhānavipassanāpataraṇapatigādhappattiniṭṭhattā tesaṃ puggalānaṃ ‘‘aneke puggalā’’ti vuttaṃ. Kasmā? Tenattabhāvena arahattassa aggahaṇato. Tatiyapuggalādibhāvanti ummujjitvā ṭhitapuggalādibhāvaṃ.

Sattakaniddesavaṇṇanā niṭṭhitā.

10. Dasakaniddesavaṇṇanā

209.Sotāpannādayoti vuttavisesayuttā sotāpannasakadāgāmijhānānāgāmino. Asā…pe… panāti ettha pana-saddo visesatthadīpano. Tena ‘‘ajjhattasaṃyojanānaṃ samucchinnattā’’ti idaṃ visesaṃ dīpetīti veditabbaṃ.

Dasakaniddesavaṇṇanā niṭṭhitā.

Puggalapaññattipakaraṇa-anuṭīkā samattā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app