Kathāvatthupakaraṇa-anuṭīkā

Ganthārambhavaṇṇanā

Samudāye ekadesā antogadhāti samudāyo tesaṃ adhiṭṭhānabhāvena vutto yathā ‘‘rukkhe sākhā’’ti dasseti ‘‘kathāsamudāyassā’’tiādinā. Tattha kathānanti tisso kathā vādo jappo vitaṇḍāti. Tesu yena pamāṇatakkehi pakkhapaṭipakkhānaṃ patiṭṭhāpanapaṭikkhepā honti, so vādo. Ekādhikaraṇā hi aññamaññaviruddhā dhammā pakkhapaṭipakkhā yathā ‘‘hoti tathāgato paraṃ maraṇā, na hoti tathāgato paraṃ maraṇā’’ti (dī. ni. 1.65). Nānādhikaraṇā pana aññamaññaviruddhāpi pakkhapaṭipakkhā nāma na honti yathā ‘‘aniccaṃ rūpaṃ, niccaṃ nibbāna’’nti. Yena chalajātiniggahaṭṭhānehi pakkhapaṭipakkhānaṃ patiṭṭhāpanaṃ paṭikkhepārambho, so jappo. Ārambhamattamevettha, na atthasiddhīti dassanatthaṃ ārambhaggahaṇaṃ. Yāya pana chalajātiniggahaṭṭhānehi paṭipakkhapaṭikkhepāya vāyamanti, sā vitaṇḍā. Tattha atthavikappupapattiyā vacanavighāto chalaṃ yathā ‘‘navakambaloyaṃ puriso, rājā no sakkhī’’ti evamādi . Dūsanabhāsā jātayo, uttarapatirūpakāti attho. Niggahaṭṭhānāni parato āvi bhavissanti. Evaṃ vādajappavitaṇḍappabhedāsu tīsu kathāsu idha vādakathā ‘‘kathā’’ti adhippetā. Sā ca kho aviparītadhammatāya patiṭṭhāpanavasena, na viggāhikakathābhāvenāti veditabbaṃ. Mātikāṭhapanenevāti uddesadesanāya eva. Ṭhapitassāti desitassa. Desanā hi desetabbamatthaṃ vineyyasantānesu ṭhapanato nikkhipanato ṭhapanaṃ, nikkhepoti ca vuccati.

Ganthārambhavaṇṇanā niṭṭhitā.

Nidānakathāvaṇṇanā

Parinibbānameva…pe… vuttaṃ. Abhinnasabhāvampi hi atthaṃ tadaññadhammato visesāvabodhanatthaṃ aññaṃ viya katvā voharanti yathā ‘‘attano sabhāvaṃ dhārentīti dhammā’’ti (dha. sa. aṭṭha. 1). ti asaṅkhatā dhātu. Karaṇabhāvena vuttā yathāvuttassa upasamassa sādhakatamabhāvaṃ sandhāya. Dhammavādī…pe… dubbalatā vuttā tathārūpāya paññāya bhāve tādisānaṃ pakkhabhāvābhāvato. Laddhiyāti ‘‘atthi puggalo saccikaṭṭhaparamatthena, parihāyati arahā arahattā’’tiādiladdhiyā. Suttantehīti devatāsaṃyuttādīhi. Liṅgākappabhedaṃ parato sayameva vakkhati.

Bhinditvā mūlasaṅgahanti mūlasaṅgītiṃ vināsetvā, bhedaṃ vā katvā yathā sā ṭhitā, tato aññathā katvā. Saṅgahitato vā aññatrāti mūlasaṅgītiyā saṅgahitato aññatra. Tenāha ‘‘asaṅgahitaṃ sutta’’nti. Nītatthaṃ yathārutavasena viññeyyatthattā. Neyyatthaṃ vipariṇāmadukkhatādivasena niddhāretabbatthattā. Tīhi ṭhānehīti ‘‘sūrā satimanto idha brahmacariyavāso’’ti (a. ni. 9.21) evaṃ vuttehi tīhi kāraṇehi. Aññaṃ sandhāya bhaṇitanti ekaṃ pabbajjāsaṅkhātaṃ brahmacariyavāsaṃ sandhāya bhaṇitaṃ. Aññaṃ atthaṃ ṭhapayiṃsūti sabbassapi brahmacariyavāsassa vasena ‘‘natthi devesu brahmacariyavāso’’tiādikaṃ (kathā. 269) aññaṃ atthaṃ ṭhapayiṃsu. Suttañca aññaṃ sandhāya bhaṇitaṃ tato aññaṃ sandhāya bhaṇitaṃ katvā ṭhapayiṃsu, tassa atthañca aññaṃ ṭhapayiṃsūti evamettha yojanā veditabbā. Suññatādīti ādi-saddena aniccatādiṃ saṅgaṇhāti.

Gambhīraṃ ekadesaṃ mahāpadesaparivārādiṃ. Ekacce sakalaṃ abhidhammaṃ vissajjiṃsu chaḍḍayiṃsu seyyathāpi suttantikā. Te hi taṃ na jinavacananti vadanti. Kathāvatthussa savivādattetiādi heṭṭhā nidānaṭṭhakathāya āgatanayaṃ sandhāya vuttaṃ. Keci pana puggalapaññattiyāpi savivādattaṃ maññanti. ‘‘Tatiyasaṅgītito pubbe pavattamānānaṃ vasenā’’ti idaṃ kasmā vuttaṃ, nanu tatiyasaṅgītito pubbepi taṃ mātikārūpena pavattateva? Niddesaṃ vā sandhāya tathā vuttanti veditabbaṃ. Aññānīti aññākārāni abhidhammapakaraṇādīni akariṃsu, pavattantānipi tāni aññathā katvā paṭhiṃsūti attho . Mañjusirīti idaṃ kasmā vuttaṃ. Na hi taṃ nāmaṃ piṭakattayaṃ anuvattantehi bhikkhūhi gayhati? Itarehi gayhamānampi vā sāsanikapariññehi na sāsanāvacaraṃ gayhatīti katvā vuttaṃ. Nikāyanāmanti mahāsaṅghikādinikāyanāmaṃ, duttaguttādivagganāmañca.

Saṅkantikānaṃ bhedo suttavādīti saṅkantikānaṃ anantare eko nikāyabhedo suttavādī nāma bhijjittha. Sahāti ekajjhaṃ katvā, gaṇiyamānāti attho.

Uppanne vāde sandhāyāti tatiyasaṅgītikāle uppanne vāde sandhāya. Uppajjanaketi tato paṭṭhāya yāva saddhammantaradhānā etthantare uppajjanake. Suttasahassāharaṇañcettha paravādabhañjanatthañca sakavādapatiṭṭhāpanatthañca. Suttekadesopi hi ‘‘sutta’’nti vuccati samudāyavohārassa avayavesupi dissanato yathā ‘‘paṭo daḍḍho, samuddo diṭṭho’’ti ca. Te panettha suttapadesā ‘‘atthi puggalo attahitāya paṭipanno’’tiādinā āgatā veditabbā.

Nidānakathāvaṇṇanā niṭṭhitā.

Mahāvaggo

1. Puggalakathā

1. Suddhasaccikaṭṭho

1. Anulomapaccanīkavaṇṇanā

1. Sambarādīhi pakappitavijjā, tathābhisaṅkhatāni osadhāni ca ‘‘māyā’’ti vuccanti, idha pana māyāya āhitavisesā abhūtaññeyyākārā adhippetāti dassento ‘‘māyāya amaṇiādayo maṇiādiākārena dissamānā māyāti vuttā’’ti āha. Saccaññeva saccikaṃ, so eva attho aviparītassa ñāṇassa visayabhāvaṭṭhenāti saccikaṭṭho. Tenāha ‘‘bhūtaṭṭho’’ti. Aviparītabhāvato eva paramo padhāno atthoti paramattho, ñāṇassa paccakkhabhūto dhammānaṃ aniddisitabbasabhāvo. Tena vuttaṃ ‘‘uttamattho’’ti.

Atthīti vacanasāmaññenāti ‘‘atthi puggalo attahitāya paṭipanno’’tiādīsu (a. ni. 4.96; kathā. 22) ‘‘atthī’’ti pavattavacanasāmaññena. Atthavikappupapattiyā vacanavighāto chalanti vadanti. Patiṭṭhaṃ pacchindantoti hetuṃ dūsento, ahetuṃ karontoti attho. Hetu hi paṭiññāya patiṭṭhāpanato patiṭṭhā, taṃ pana hetuṃ atthamattato dassento ‘‘yadi saccikaṭṭhenā’’tiādimāha. Payogato pana dūsanena saddhiṃ parato āvi bhavissati. Okāsaṃ adadamānoti yathānurūpaṃ yuttiṃ vattuṃ avasaraṃ adento. Atha vā patiṭṭhaṃ pacchindanto, paṭiññaṃ eva parivattentoti attho. Upalabbhati puggaloti hi sakavādiṃ uddissa paravādino paṭiññāva na yuttā appasiddhattā visesitabbassa. Tenevāha ‘‘anupalabbhaneyyato na tava vādo tiṭṭhatīti nivattento’’ti. Rūpañca upalabbhati…pe… dassetīti etena paravādinā adhippetahetuno viparītatthasādhakattaṃ dasseti.

Upalabbhamānaṃ nāma hotīti ākārato taṃākāravantānaṃ anaññattāti adhippāyo. Aññathāti ākāra, ākāravantānaṃ bhede. Etissāti ‘‘tato so puggalo upalabbhati saccikaṭṭhaparamaṭṭhenā’’ti evaṃ vuttāya dutiyapucchāya. Esa visesoti yo yathāvutto dvinnaṃ pucchānaṃ visayassa sabhāvākārabhedo, esa dvinnaṃ pucchānaṃ viseso. Sabhāvadhammānaṃ sāmaññalakkhaṇena abhinnānampi salakkhaṇato bhedoyevāti aññadhammassa aññenākārena na kadācipi upalabbho bhaveyya. Yadi siyā, aññattameva na siyāti ruppanādisapaccayādiākārena anupalabbhamānopi puggalo attano bhūtasabhāvaṭṭhena upalabbhatevāti vadantaṃ paravādinaṃ pati ‘‘yo saccikaṭṭho’’tiādi codanā anokāsāti dassento āha ‘‘yathā pana…pe… niggaho ca na kātabbo’’ti. Tattha niggahoti ‘‘ājānāhi niggaha’’nti evaṃ vuttaniggaho, parājayāropanena paravādino niggaṇhananti attho.

Svāyaṃ pana yasmā tassa vādāparādhahetuko, tasmā taṃ dassetuṃ aṭṭhakathāyaṃ dosāparādhapariyāyehi vibhāvito. Avajānanañhettha niggahaṭṭhānaṃ. Tathā hi paṭiññāhāni, paṭiññāntaraṃ, paṭiññāvirodho, paṭiññāsaññāso, hetvantaraṃ, atthantaraṃ, niratthakaṃ, aviññātatthaṃ, asambandhatthaṃ, appattakālaṃ, ūnaṃ, adhikaṃ, punaruttaṃ, ananubhāsanaṃ, aviññātaṃ, appaṭibhā, vikkhepo, matānuññā, anuyuñjitabbassa upekkhanaṃ, ananuyuñjitabbassa anuyogo, apasiddhantaraṃ, hetvābhāsā cāti dvāvīsati niggahaṭṭhānāni ñāyavādino vadanti.

Tattha visadisūdāharaṇadhammānujānanaṃ paṭhamudāharaṇe paṭiññāhāni. Paṭiññātatthapaṭisedhe tadaññatthaniddeso paṭiññāntaraṃ. Paṭiññāviruddhahetukittanaṃ paṭiññāvirodho. Paṭiññātatthāpanayanaṃ paṭiññāsaññāso. Avisesavutte hetumhi paṭisiddhe visesahetukathanaṃ hetvantaraṃ. Adhikatatthānupayogiatthakathanaṃ atthantaraṃ. Mātikāpāṭho viya atthahīnaṃ niratthakaṃ. Tikkhattuṃ vuttampi sakkhipaṭivādīhi aviditaṃ aviññātatthaṃ. Pubbāparavasena sambandharahitaṃ asambandhatthaṃ. Avayavavipallāsavacanaṃ appattakālaṃ. Avayavavikalaṃ ūnaṃ. Adhikahetūdāharaṇaṃ adhikaṃ. Ṭhapetvā anuvādaṃ saddatthānaṃ punappunaṃ vacanaṃ atthāpannavacanañca punaruttaṃ. Parisāya viditassa tīhi vuttassa apaccudāhāro ananubhāsanaṃ. Yaṃ vādinā vuttaṃ parisāya viññātaṃ paṭivādinā duviññātaṃ, taṃ aviññātaṃ. Taṃvādinā vattabbe vutte paravādino paṭivacanassa anupaṭṭhānaṃ appaṭibhā. Kiccantarappasaṅgena kathāvicchindanaṃ vikkhepo. Attano dosānujānanena parapakkhassa dosappasañjanaṃ paramatānujānanaṃ matānuññā. Niggahappattassa niggaṇhanaṃ anuyuñjitabbassa upekkhanaṃ. Sampattaniggahassa aniggahaṭṭhāne ca niggaṇhanaṃ anuyuñjitabbassa anuyogo. Ekaṃ siddhantamanujānitvā aniyamato tadaññasiddhantakathāppasañjanaṃ apasiddhantaraṃ. Asiddhā anekantikā viruddhā ca hetvābhāsā, hetupatirūpakāti attho. Tesañca kathanaṃ niggahaṭṭhānanti.

Imesu dvāvīsatiyā niggahaṭṭhānesu idaṃ paṭiññāya apanayanato sayameva paccakkhānato paṭiññāsaññāso nāma niggahaṭṭhānaṃ. Tenevāha ‘‘avajānaneneva niggahaṃ dassetī’’ti. Asiddhattāti etena paccakkhato anumānato ca puggalassa anupalabbhamāha. Na hi so paccakkhato upalabbhati. Yadi upalabbheyya, vivādo eva na siyā, anumānampi tādisaṃ natthi, yena puggalaṃ anumineyyuṃ. Tathā hi taṃ sāsaniko puggalavādī vadeyya ‘‘puggalo upalabbhati, atthi puggalo’’ti bhagavatā vuttattā rūpavedanādi viya. Yañhi bhagavatā ‘‘atthī’’ti yadi vuttaṃ, taṃ paramatthato atthi yathā taṃ rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ. Yaṃ pana paramatthato natthi, na taṃ bhagavatā ‘‘atthī’’ti vuttaṃ yathā taṃ pakativādiādīnaṃ pakatiādīti, taṃ micchā. Ettha hi yadi vohārato puggalassa atthibhāvo adhippeto, siddhaṃ sādhanaṃ, atha paramatthato, asiddho hetu tathā avuttattā. Viruddho ca tassa aniccasaṅkhatapaṭiccasamuppannādibhāvāsādhanato rūpavedanādīsu tathā diṭṭhattātiādinā tassa ahetukabhāvasseva pākaṭabhāvato.

Yaṃ pana bāhirakā puthu aññatitthiyā vadanti. Attheva ca paramatthato attā ñāṇābhidhānassa pavattiyā nimittabhāvato rūpādi viya. Atha vā attātirittapadatthantaro rūpakkhandho khandhasabhāvattā yathā taṃ itarakkhandhā. Yañhettha padatthantaraṃ, so puggaloti adhippāyo.

Ettha ca purimassa hetuno paññattiyā anekantikatā asiddhatā ca. Na hi asato sakavādinaṃ pati paramatthato ñāṇābhidhānappavattiyā nimittabhāvo sijjhati. Vohārato ce, tadasiddhasādhanatā rūpādisabhāvavinimuttarūpopi puggalo na hotīti evamādiviruddhatthatā. Pacchimassa pana hetuno sādhetabbatthasāmaññapariggahe siddhasādhanatā, rūpakkhandhato padatthantarato paramatthantarabhūtavedanādisambhavassa icchitattā ca. Tabbisesapariggahe ca sakavādinaṃ pati udāharaṇābhāvo paraparikappitajīvapadatthavirahato. Itarakkhandhānaṃ vedanādivinimuttaubhayasiddhajīvapadatthasahitopi rūpakkhandho na hoti itarakkhandhā viyāti viruddhatthatā ca.

Yaṃ pana kāṇādā ‘‘sukhādīnaṃ nissayabhāvato’’ti anumānaṃ vadanti, te idaṃ vattabbā – kiṃ sukhādīnaṃ attani paṭibaddhaṃ yato sukhādinissayatāya attā anumīyati. Yadi uppādo, evaṃ sante sabbepi sukhādayo ekato eva bhaveyyuṃ kāraṇassa sannihitabhāvato aññanirapekkhato ca. Atha aññampi kiñci indriyādikāraṇantaramapekkhitabbaṃ, tadeva hotu kāraṇaṃ, kimaññena adiṭṭhasāmatthiyena parikappitena payojanaṃ. Atha pana tesaṃ attādhīnā vuttīti vadeyyuṃ, evampi na sijjhati udāharaṇābhāvato. Na hi rūpādivinimutto tādiso koci sabhāvadhammo sukhādisannissayabhūto atthi, yato attano attatthasiddhiyā udāharaṇaṃ apadiseyyuṃ. Iminā nayena asamāsapadābhidheyyattātiādīnampi ayuttattā nivāretabbā. Tathā ‘‘aññassa saccikaṭṭhassa asiddhattā’’ti iminā ca pakatiaṇuādīnampi bāhiraparikappitānaṃ asiddhatā vuttāvāti veditabbā. Kathaṃ pana tesaṃ asiddhīti? Pamāṇena anupalabbhanato. Na hi paccakkhato pakati siddhā kapilassapi isino tassa apaccakkhabhāvassa kāpilehi anuññāyamānattā.

Yaṃ pana ‘‘atthi padhānaṃ bhedānaṃ anvayadassanato sakalakalāpamattaṃ viyā’’ti te anumānaṃ vadanti. Iminā hi bhedānaṃ satvādīnaṃ vijjamānapadhānatā paṭiññātā. Ettha ca vuccate – sakalādīnaṃ padhānaṃ tabbibhāgehi kiṃ aññattaṃ, udāhu anaññanti, kiñcettha yadi aññattaṃ, sabbo loko padhānamayoti samayavirodho siyā, saṇṭhānabhedena aññattha paṭijānanato na dosoti ce? Taṃ na, valayakaṭakādisaṇṭhānabhedepi kanakābhedadassanato. Na hi saṇṭhānaṃ vatthubhedanimittaṃ tassa anupādānattā. Yaṃ yassa bhedanimittaṃ, na taṃ tassa anupādānaṃ yathā suvaṇṇamattikādighaṭādīnaṃ suvaṇṇaghaṭo mattikāghaṭo koseyyapaṭo kappāsapaṭoti ca sādhetabbadhammarahitañca udāharaṇaṃ. Na hi padhānekakāraṇapubbakattaṃ sakalādīnaṃ pakativādino siddhaṃ, nāpi kāpilānaṃ kathañci aññattānujānanato. Anaññatte pana udāharaṇābhāvo. Na hi tadeva sādhetabbaṃ tadeva ca udāharaṇaṃ yuttaṃ, anvayadassanampi asiddhaṃ. Na hi tadeva tena anvitaṃ yujjati. Padhānena anvayadassanampi asiddhaṃ paravādinoti guṇassa padhānassa ananujānanato. Atha yaṃ kiñci kāraṇaṃ padhānaṃ ‘‘padhīyati ettha phala’’nti, evampi asiddhameva kāraṇe phalassa atthibhāvānanujānanato, hetuno ca asiddhanissayatāparābhimatabhedānanujānanato. Atha visesena kāraṇāyattavuttitā phalassa sādhīyati, na kiñci viruddhaṃ dhammānaṃ yathāsakaṃ paccayena paṭiccasamuppattiyā icchitattāti.

Apica pakativādino ‘‘satvarajatamasaṅkhātānaṃ tiṇṇaṃ guṇānaṃ samabhāvo pakati, sā ca niccā satvādivisamasabhāvato aniccato mahatādivikārato anaññā’’ti paṭijānanti. Sā tesaṃ vuttappakārā pakati na sijjhati tato viruddhasabhāvato vikārato anaññattā. Na hi assassa visāṇaṃ dīghaṃ, tañca rassato govisāṇato anaññanti vuccamānaṃ sijjhati. Kiñca bhiyyo? Tiṇṇaṃ ekabhāvābhāvato. Satvādiguṇattayato hi pakatiyā anaññattaṃ icchantānaṃ tesaṃ satvādīnampi pakatiyā anaññattaṃ āpajjati, na ca yuttaṃ tiṇṇaṃ ekabhāvoti. Evampi pakati na sijjhati. Kathaṃ? Anekadosāpattito. Yadi hi byattasabhāvato vikārato abyattasabhāvā pakati anaññā, evaṃ sante hetumantatā aniccatā abyāpitā sakiriyatā anekatā nissitatā liṅgatā sāvayavatā paratantratāti evamādayo aneke dosā pakatiyā āpajjanti, na jātivikārato anaññā paṭijānitabbā. Tathā ca sati samayavirodhoti kappanāmattaṃ pakatīti asiddhā sāti niṭṭhamettha gantabbaṃ.

Pakatiyā ca asiddhāya taṃnimittakabhāvena vuccamānā mahatādayopi asiddhā eva. Yathā ca pakati mahatādayo ca, evaṃ issarapajāpatipurisakālasabhāvaniyatiyadicchādayopi. Etesu hi issaro tāva na sijjhati upakārassa adassanato. Sattānañhi jātiyaṃ mātāpitūnaṃ bījakhettabhāvena kammassa hīnatādivibhāgakaraṇena, tato parañca utuāhārānaṃ brūhanupatthambhanena, indriyānaṃ dassanādikiccasādhanena upakāro dissati, na, evamissarassa. Hīnatādivibhāgakaraṇamissarassāti ce? Taṃ na, asiddhattā. Yathāvutto upakāraviseso issaranimmito, na kammunāti sādhanīyametaṃ. Itaratrāpi samānametanti ce? Na, kammato phalaniyamasiddhattā . Sati hi katūpacite kammasmiṃ tattha yaṃ akusalaṃ, tato hīnatā, yaṃ kusalaṃ, tato paṇītatāti siddhametaṃ. Issaravādināpi hi na sakkā kammaṃ paṭikkhipituṃ.

Apicetassa lokavicittassa issaranimmānabhāve bahū dosā sambhavanti. Kathaṃ? Yadi sabbamidaṃ lokavicittaṃ issaranimmitaṃ, saheva vacanena pavattitabbaṃ, na kamena. Na hi sannihitakāraṇānaṃ phalānaṃ kamena uppatti yuttā, kāraṇantarāpekkhāya issarassa sāmatthiyahāni. Cakkhādīnaṃ cakkhuviññāṇādīsu kāraṇabhāvo na yutto. Karotīti hi kāraṇanti. Issaro eva ca kārakoti sabbakāraṇānaṃ kāraṇabhāvahāni. Yehi puthuvisesehi issaro pasīdeyya, tesañca sayaṃkāratā āpajjati, tathā sabbesaṃ hetukānaṃ kāraṇabhāvo. Yañjetaṃ nimmānaṃ, tañcassa attadatthaṃ vā siyā, paratthaṃ vā siyā. Attadatthatāyaṃ attano issarabhāvahāni akatakiccatāya isitāvasitābhāvato. Tena vā nimmitena yaṃ attano kātabbaṃ, taṃ kasmā sayameva na karoti. Paratthatāyaṃ pana paro nāmettha loko evāti kimatthiyaṃ tassa nirayādirogādivisādinimmānaṃ. Yā cassa issaratā, sā sayaṃkatā vā siyā paraṃkatā vā ahetukā vā. Tattha sayaṃkatā ce, tato pubbe anissarabhāvāpatti. Paraṃkatā ce, pacchāpi anissarabhāvāpatti sauttaratā ca siyā. Ahetukā ce, na kassaci anissaratāti evamissarassapi asiddhi veditabbā.

Yathā ca issaro, evaṃ pajāpati puriso ca. Nāmamattameva hettha viseso. Tehi vādīhi pakappitaṃ yadidaṃ ‘‘pajāpati puriso’’ti. Taṃnimittakaṃ pana lokappavattiṃ icchantānaṃ pajāpativāde purisavāde ca issaravāde viya dosā asiddhi ca vidhātabbā. Yathā cete issarādayo, evaṃ kālopi asiddho lakkhaṇābhāvato. Paramatthato hi vijjamānānaṃ dhammānaṃ sabhāvasaṅkhātaṃ lakkhaṇaṃ upalabbhati. Yathā pathaviyā kathinatā, na evaṃ kālassa, tasmā natthi paramatthato kāloti. Kālavādī panāha ‘‘vattanālakkhaṇo kālo’’ti. So vattabbo ‘‘kā panāyaṃ vattanā’’ti. So āha ‘‘samayamuhuttādīnaṃ pavattī’’ti. Tampi na, rūpādīhi atthantarabhāvena aniddhāritattā. Paramatthato hi aniddhāritasabhāvassa vattanālakkhaṇatāyaṃ sasavisāṇādīnampi taṃlakkhaṇatā āpajjeyya.

Yaṃ pana vadanti kāṇādā ‘‘aparasmiṃ aparaṃ yugapadi ciraṃ khippamiti kālaliṅgānīti liṅgasabbhāvato atthi kālo’’ti, taṃ ayuttaṃ liṅgino anupalabbhamānattā. Siddhasambandhesu hi liṅgesu liṅgamattaggahaṇena liṅgini avabodho bhaveyya. Na ca kenaci aviparītacetasā tena liṅgena saha kadāci kālasaṅkhāto liṅgī gahitapubboti. Ato na yuttaṃ ‘‘liṅgasabbhāvato atthi kālo’’ti. ‘‘Aparasmiṃ apara’’ntiādikassa visesassa nimittabhāvato yuttanti ce? Na, paṭhamajātatādinimittakattā tassa. Na ca paṭhamajātatādi nāma koci dhammo atthi aññatra samaññāmattatoti nattheva paramatthato kālo. Kiñca bhiyyo, bahūnaṃ ekabhāvāpattito. Atītādivibhāgena hi lokasamaññāvasena bahū kālabhedā. Tvañcetaṃ ekaṃ vadasīti bahūnaṃ ekabhāvābhāvato nattheva paramatthato kālo. Tathā ekassa anekabhāvāpattito. Yo hi ayaṃ ajja vattamānakālo, so hiyyo anāgato ahosi, sve atīto bhavissati. Hiyyo ca vattamāno ajja atīto ahosi, tathā sve vattamānopi aparajja. Na cekasabhāvassa anekasabhāvatā yuttāti asiddho paramatthato kālo. Dhammappavattiṃ pana upādāya kappanāmattasiddhāya lokasamaññāya atītādivibhāgato voharīyatīti vohāramattakoti daṭṭhabbo.

Sabhāvaniyatiyadicchādayopi asiddhā. Kiṃ kāraṇā? Lakkhaṇābhāvā. Na hi sabhāvato niyatiyadicchā sambhavati. Aññathā evaṃvidho koci bhāvo atthi ce, tesaṃ sabhāvasaṅkhātena lakkhaṇena bhavitabbaṃ, patiṭṭhāpakahetunā ca na catthi. Kevalaṃ panete vādā vimaddiyamānā ahetuvāde eva tiṭṭhanti, na cāhetukaṃ lokavicittaṃ visesābhāvappasaṅgato. Ahetukabhāve hi pavattiyā yvāyaṃ narasuranirayatiracchānādīsu indriyādīnaṃ viseso, tassa abhāvo āpajjati, na cāyaṃ paṇḍitehi icchito. Kiñca? Diṭṭhabhāvato. Diṭṭhā hi cakkhādito cakkhuviññāṇādīnaṃ bījādito aṅkurādīnaṃ pavatti, tasmāpi hetutovāyaṃ pavatti. Tathā pure pacchā ca abhāvato. Yato yato hi paccayasāmaggito yaṃ yaṃ phalaṃ nibbattati, tato pubbe pacchā ca na tassa nibbatti sambhavati, kiñca bahunā. Yadi ahetuto pavatti siyā, ahetukā pavattīti imāpi vācā yathāsakapaccayasamavāyato pure pacchā ca bhaveyyuṃ, na ca bhavanti aladdhappaccayattā, majjhe eva ca bhavanti laddhappaccayattā. Evaṃ sabbepi saṅkhatā dhammāti na sijjhati ahetuvādo. Tasmiñca asiddhe pavattiyā ahetubhāvo viya ahetupariyāyavisesabhūtā sabhāvaniyatiyadicchādayopi asiddhā eva hontīti veditabbā.

Yaṃ pana kāṇādā ‘‘paramāṇavo niccā, tehi dviaṇukādiphalaṃ nibbattati, tañca aniccaṃ , tassa vasenetaṃ lokavicitta’’nti vadanti, tampi micchāparikappamattaṃ. Na hi paramāṇavo nāma santi aññatra bhūtasaṅghātā. So pana aniccova, na ca niccato aniccassa nibbatti yuttā tassa kāraṇabhāvānupapattito tathā adassanato ca. Yadi ca so kassaci kāraṇabhāvaṃ gaccheyya, anicco eva siyā vikārāpattito. Na cāyaṃ sambhavo atthi, yaṃ vikāraṃ anāpajjantameva kāraṇaṃ phalaṃ nibbatteyyāti. Vikārañce āpajjati, kutassa niccatāvakāso, tasmā vuttappakārā paramāṇavo sattā aniccā, aññepi niccādibhāvena bāhirakehi parikappitā asiddhā evāti veditabbaṃ. Tena vuttaṃ ‘‘dhammappabhedato pana aññassa saccikaṭṭhassa asiddhattā’’ti.

Etthāha ‘‘yadi paramatthato puggalo na upalabbhati, evaṃ pana puggale anupalabbhamāne atha kasmā bhagavā ‘atthi puggalo attahitāya paṭipanno’ti (a. ni. 4.95; kathā. 22), ‘cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmi’nti (a. ni. 4.95; kathā. 22) ca tattha tattha puggalassa atthibhāvaṃ pavedesī’’ti. Vineyyajjhāsayavasena. Tathā tathā vinetabbānañhi puggalānaṃ ajjhāsayavasena vineyyadamanakusalo satthā dhammaṃ desento lokasamaññānurūpaṃ tattha tattha puggalaggahaṇaṃ karoti, na paramatthato puggalassa atthibhāvato.

Apica aṭṭhahi kāraṇehi bhagavā puggalakathaṃ katheti hirottappadīpanatthaṃ, kammassakatādīpanatthaṃ, paccattapurisakāradīpanatthaṃ, ānantariyadīpanatthaṃ, brahmavihāradīpanatthaṃ, pubbenivāsadīpanatthaṃ, dakkhiṇāvisuddhidīpanatthaṃ, lokasammutiyā appahānatthañcāti. ‘‘Khandhā dhātū āyatanāni hirīyanti ottappantī’’ti hi vutte mahājano na jānāti, sammohaṃ āpajjati, paṭisattu vā hoti ‘‘kimidaṃ khandhā dhātū āyatanāni hirīyanti ottappanti nāmā’’ti. ‘‘Itthī hirīyati ottappati, puriso, khattiyo, brāhmaṇo’’ti pana vutte jānāti, na sammohaṃ āpajjati, na paṭisattu hoti, tasmā bhagavā hirottappadīpanatthaṃ puggalakathaṃ katheti. ‘‘Khandhā kammassakā, dhātuyo āyatanānī’’ti vuttepi eseva nayo. Tasmā kammassakatādīpanatthampi puggalakathaṃ katheti. ‘‘Veḷuvanādayo mahāvihārā khandhehi kārāpitā, dhātūhi, āyatanehī’’ti vuttepi eseva nayo. Tathā ‘‘khandhā mātaraṃ jīvitā voropenti, pitaraṃ, arahantaṃ, ruhiruppādakammaṃ, saṅghabhedakammaṃ karonti, dhātuyo, āyatanānī’’ti vuttepi, ‘‘khandhā mettāyanti , dhātuyo, āyatanānī’’ti vuttepi, ‘‘khandhā pubbenivāsaṃ anussaranti, dhātuyo, āyatanānī’’ti vuttepi eseva nayo. Tasmā bhagavā paccattapurisakāradīpanatthaṃ ānantariyadīpanatthaṃ brahmavihāradīpanatthaṃ pubbenivāsadīpanatthañca puggalakathaṃ katheti. ‘‘Khandhā dānaṃ paṭiggaṇhanti, dhātuyo, āyatanānī’’ti vuttepi mahājano na jānāti, sammohaṃ āpajjati, paṭisattu vā hoti ‘‘kimidaṃ khandhā dhātū āyatanāni paṭiggaṇhanti nāmā’’ti. ‘‘Puggalo paṭiggaṇhātī’’ti pana vutte jānāti, na sammohaṃ āpajjati, na paṭisattu hoti, tasmā bhagavā dakkhiṇāvisuddhidīpanatthaṃ puggalakathaṃ katheti. Lokasammutiñca buddhā bhagavanto nappajahanti lokasamaññāya lokābhilāpe ṭhitāyeva dhammaṃ desenti, tasmā bhagavā lokasammutiyā appahānatthampi puggalakathaṃ kathetīti imehi aṭṭhahi kāraṇehi bhagavā puggalakathaṃ katheti, na paramatthato puggalassa atthibhāvatoti veditabbaṃ.

Dhammappabhedākārenevāti yathāvuttarūpādidhammappabhedato aññassa saccikaṭṭhassa asiddhattā rūpādidhammappabhedākāreneva puggalassa upaladdhiyā bhavitabbanti attho. Tena ‘‘kiṃ tava puggalo upalabbhamāno ruppanākārena upalabbhati, udāhu anubhavanasañjānanābhisaṅkharaṇavijānanesu aññatarākārenā’’ti dasseti tabbinimuttassa sabhāvadhammassa loke abhāvato. Avisesavisesehi puggalūpalabbhassa paṭiññāpaṭikkhepapakkhā anujānanāvajānanapakkhā. Yadipime dvepi pakkhā anulomapaṭilomanayesu labbhanti, ādito pana paṭhamaṃ ṭhapetvā pavatto paṭhamanayo, itaro dutiyanti imaṃ nesaṃ visesaṃ dassento ‘‘anujānanā…pe… veditabbo’’ti āha. Yathādhikatāya laddhiyā anulomanato cettha paṭhamo nayo anulomapakkho, tabbilomanato itaro paṭilomapakkhoti vuttoti veditabbanti.

Tena vata reti ettha tenāti kāraṇavacanaṃ. Yena puggalūpalabbho patiṭṭhapīyati, tena hetunā. Svāyaṃ hetu sāsanikassa bāhirakassa ca vasena heṭṭhā dassito eva. Hetupatirūpake cāyaṃ hetusamaññā paramatthassa adhippetattā. Heṭṭhā ‘‘ājānāhi niggaha’’nti niggahassa saññāpanamattaṃ kataṃ, taṃ idāni ‘‘yaṃ tattha vadesī’’tiādinā nigamanarūpena micchābhāvadassanena ca vibhāviyamānaṃ pākaṭabhāvakaraṇato āropitaṃ patiṭṭhāpitaṃ hotīti aṭṭhakathāyaṃ ‘‘āropitattā’’ti vuttaṃ.

Ettha ca ‘‘puggalo upalabbhatī’’ti paṭiññāvayavo sarūpeneva dassito. ‘‘Tenā’’ti iminā sāmaññato hetāvayavo dassito. Yvāyaṃ yasmā paṭiññādhammo hutvā sadisapakkhe vijjamāno, visadisapakkhe avijjamānoyeva hetu lakkhaṇūpapanno nāma hoti, na itaro, tasmā yattha so vijjati na vijjati ca, so sadisāsadisabhāvabhinno duvidho diṭṭhantāvayavo. Yathā rūpādi upalabbhati, tathā puggalo. Yathā ca sasavisāṇaṃ na upalabbhati, na tathā puggaloti upanayo. Svāyaṃ ‘‘vattabbe kho puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti imāya pāḷiyā dīpito, yo aṭṭhakathāyaṃ saddhiṃ hetudāharaṇehi ‘‘pāpanā’’ti vutto. Nigamanaṃ pāḷiyaṃ sarūpeneva āgataṃ, yā aṭṭhakathāyaṃ ‘‘ropanā’’ti vuttāti. Evaṃ porāṇena ñāyakkamena sādhanāvayavā niddhāretvā yojetabbā.

Idāni vattanena parapakkhupalakkhite hetudāharaṇe anvayabyatirekadassanavasena niddhāretvā sādhanapayogo yojetabbo. Kāraṇaṃ vattabbanti kimettha vattabbaṃ. Hetudāharaṇehiyeva hi saparapakkhānaṃ sādhanaṃ dūsanaṃ vā, na paṭiññāya, tassā sādhetabbādibhāvato. Taṃ pana dvayaṃ ‘‘tena vata re’’tiādipāḷiyā vibhāvitaṃ. Aṭṭhakathāyaṃ pāpanāropanāsīsena dassitaṃ. Paṭiññāṭhapanā pana tesaṃ visayadassanaṃ kathāyaṃ taṃmūlatāyāti veditabbaṃ. Tenāha ‘‘yaṃ pana vakkhatī’’tiādi. Teneva ca aṭṭhakathāyaṃ ‘‘idaṃ anuloma…pe… ekaṃ catukkaṃ veditabba’’nti vakkhati. Tathā cāha ‘‘yathā pana tatthā’’tiādi. Niggahova visuṃ vutto, na paṭikammanti adhippāyo. Visuṃ vuttoti ca pāpanāropanāhi asammissaṃ katvā visuṃ aṅgabhāvena vutto, na tadaññataro viya tadantogadhabhāvena vutto, nāpi ṭhapanā viya agaṇanupagabhāvenāti attho. Ye panāti padakāre sandhāyāha. Dutiye…pe… āpajjati tattha niggahassa ayathābhūtattā paṭikammassa ca yathābhūtabhāvatoti adhippāyo.

2. Paramatthato puggalaṃ nānujānāti, vohārato pana anujānātīti sakavādimataṃ jānantenapi paravādinā chalavasena vibhāgaṃ akatvā ‘‘puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti pucchāya katāya sakavādī tattha ayaṃ puggalavādī, imassa laddhi paṭikkhipitabbāti paramatthasaccaṃ sandhāyāha ‘‘āmantā’’ti. ‘‘Na upalabbhatī’’ti hi vuttaṃ hoti. Puna itaro sammutisaccaṃ sandhāya ‘‘yo saccikaṭṭho’’tiādimāha. Tassattho – yo lokavohārasiddho saccikaṭṭho, tato eva kenaci apaṭikkhipitabbato paramatthato tato so puggalo nupalabbhatīti. Puna sakavādī pubbe paramatthasaccavasena puggale paṭikkhitte idāni sammutisaccavasenāyaṃ pucchāti mantvā taṃ appaṭikkhipanto ‘‘na hevaṃ vattabbe’’ti āha. Tenāha ‘‘attanā adhippetaṃ saccikaṭṭhamevāti sammutisaccaṃ sandhāyāti adhippāyo’’ti . Evamavaṭṭhite ‘‘yadi paravādinā…pe… nārabhitabbā’’ti idaṃ na vattabbaṃ paṭhamapucchāya paramatthasaccassa saccikaṭṭhoti adhippetattā. ‘‘Atha sakavādinā…pe… āpajjatī’’ti idampi na vattabbaṃ dutiyapucchāya sammutisaccassa saccikaṭṭhoti adhippetattā.

Yadi ubhayaṃ adhippetanti idaṃ yadi paṭhamapucchaṃ sandhāya, tadayuttaṃ tassā paramatthasaccasseva vasena pavattattā. Atha dutiyapucchaṃ sandhāya, tassā sammutisaccavasena paṭhamatthaṃ vatvā puna missakavasena vattuṃ ‘‘sammutisaccaparamatthasaccāni vā ekato katvāpi evamāhā’’ti vuttattā tampi na vattabbameva. Dvepi saccānīti sammutiparamatthasaccāni. Tesu paramatthasaccasseva nippariyāyena saccikaṭṭhaparamatthabhāvo, itarassa upacārena. Tathā ca vuttaṃ ‘‘māyā marīci…pe… uttamaṭṭho’’ti. Tasmā sammutisaccavasena upaladdhiṃ icchantenapi paramatthasaccavasena anicchanato ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’tiādinā anuyogo yutto. ‘‘Padhānappadhānesu padhāne kiccasiddhī’’ti eteneva ‘‘na ca saccikaṭṭhekadesena anuyogo’’tiādi nivattitañca hoti saccikaṭṭhekadesabhāvasseva asiddhattā. Nāssa paramatthasaccatā anuyuñjitabbāti assa saccikaṭṭhassa paramatthasaccatā paravādinā na anuyuñjitabbā ‘‘puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti sakavādinopi saccikaṭṭhaparamatthato tassa icchitabbattāti adhippāyo. Voharitasaccikaṭṭhassa attanā adhippetasaccikaṭṭhatāpi yuttā tassa tena adhippetattā. Svāyamattho heṭṭhā dassitoyeva. Vuttanayova dosoti ‘‘dvepi saccānī’’tiādinā anantarameva vuttaṃ sandhāyāha. Tassa pana adosabhāvo dassitoyeva. Atha na iti atha na bhūtasabhāvatthena upalabbheyyāti yojanā. Vattabboti yadettha vattabbaṃ, taṃ ‘‘yo lokavohārasiddho’’tiādinā vuttameva, tasmā ettha ‘‘paramatthato puggalaṃ nānujānātī’’tiādinā adhippāyamagganaṃ daṭṭhabbaṃ.

Anuññeyyametaṃ siyāti etaṃ anupalabbhanaṃ paṭhamapucchāyaṃ viya dutiyapucchāyampi anujānitabbaṃ siyā. Na vā kiñci vattabbanti atha vā kiñci na vattabbaṃ ṭhapanīyattā pañhassa. Tathā hissa ṭhapanīyākāraṃ dassento ‘‘yathā hī’’tiādimāha. Ettha ca kāmaṃ saccadvayākārena puggalo nupalabbhati, sammutiyākārena pana nupalabbhatīti upalabbhanabhāvassa vasena paṭikkhepo katoti ayamettha adhippāyo daṭṭhabbo. Anuññātaṃ paṭikkhittañcāti paṭhamapucchāyaṃ anuññātaṃ, dutiyapucchāyaṃ paṭikkhittaṃ. Etaṃ chalavādaṃ nissāyāti etaṃ ekaṃyeva vatthuṃ uddissa anujānanapaṭikkhipanākāraṃ chalavacanaṃ nissāya. Tvaṃ niggahetabboti yojanā. Sambhavantassa sāmaññenāti niggahaṭṭhānabhāvena sambhavantassa anulomanayena anujānanapaṭikkhepassa samānabhāvena. Asambhavantassa kappananti paccanīkanayena tassa niggahaṭṭhānabhāvena asambhavantassa tathā kappanaṃ saṃvidhānaṃ chalavādo bhavituṃ arahati. ‘‘Atthavikappupapattiyā vacanavighāto chala’’nti vuttovāyamattho. Tenāti yathāvuttakappanaṃ chalavādoti vuttattā. Vacanasāmaññamattaṃ kappitaṃ chalaṃ vadati etenāti chalavādo. Tena vuttaṃ ‘‘chalavādassa kāraṇattā chalavādo’’ti. Vacanasāmaññamattaṃ atthabhūtaṃ tadatthaṃ chalavādaṃ nissāya. ‘‘Vicāretabba’’nti vuttaṃ, kimettha vicāretabbaṃ. Yadipi pakkhassa ṭhapanāmūlakaṃ anujānanāvajānanānaṃ micchābhāvadassanaṃ tabbisayattā, pāpanāropanāhi eva pana so vibhāvīyati, na ṭhapanāyāti pākaṭoyamattho.

4-5.Tenāti sakavādinā. Tena niyāmenāti yena niyāmena sakavādinā catūhi pāpanāropanāhissa niggaho kato, tena niyāmena nayena. So niggaho dukkaṭo aniggahoyevāti dassento āha ‘‘aniggahabhāvassa vā upagamitattā’’ti, pāpitattāti attho. Evamevāti yathā ‘‘tayā mama kato niggaho’’tiādinā aniggahabhāvūpanayo vutto, evameva. Etassāti ‘‘tena hī’’tiādinā imāya pāḷiyā vuttassa.

Anulomapaccanīkavaṇṇanā niṭṭhitā.

2. Paccanīkānulomavaṇṇanā

7-10.Aññenāti sammutisaccabhūtena. Parassāti sakavādino. So hi paravādinā paro nāma hoti. Paṭiññāpaṭikkhepānaṃ bhinnavisayattā ‘‘avirodhitattā’’ti vuttaṃ. Abhinnādhikaraṇaṃ viya hi abhinnavisayameva viruddhaṃ nāma siyā, na itaranti adhippāyo. Tamevatthaṃ vibhāvetuṃ ‘‘na hi…pe… āpajjatī’’ti āha. Yadi evaṃ kathamidaṃ niggahaṭṭhānaṃ jātanti āha ‘‘attanopanā’’tiādi. Tena paṭiññāntaraṃ nāma aññamevetaṃ niggahaṭṭhānanti dasseti.

Paccanīkānulomavaṇṇanā niṭṭhitā.

Suddhasaccikaṭṭhavaṇṇanā niṭṭhitā.

2. Okāsasaccikaṭṭho

1. Anulomapaccanīkavaṇṇanā

11. Sāmaññena vuttaṃ visesaniviṭṭhaṃ hotīti āha ‘‘sabbatthāti sabbasmiṃ sarīreti ayamattho’’ti. Sāmaññajotanā hi visese avatiṭṭhatīti visesatthinā viseso anupayujjitabboti. Etenāti desavasena sabbattha paṭikkhepavacanena.

3. Kālasaccikaṭṭho

1. Anulomapaccanīkavaṇṇanā

12.Majjhimajātikāleti paccuppannattabhāvakāle. Attabhāvo hi idha ‘‘jātī’’ti adhippeto. Tato atīto purimajātikālo, anāgato pacchimajātikālo. Imesu tīsūti sabbattha, sabbadā, sabbesūti imesu tīsu nayesu. Pāṭhassa saṃkhittatā suviññeyyāti taṃ ṭhapetvā atthassa sadisataṃ vibhāvento ‘‘idhāpi hi…pe… yojetabba’’nti āha. Etthāpi ‘‘na kenaci sabhāvena puggalo upalabbhatī’’ti ayamattho vutto hoti. Na hi kenaci sabhāvena upalabbhamānassa sakalekadesavinimutto pavattikālo nāma atthīti.

4. Avayavasaccikaṭṭho

1. Anulomapaccanīkavaṇṇanā

13. Tatiyanaye na sabbekadhammavinimuttaṃ pavattiṭṭhānaṃ nāma atthīti yojetabbaṃ.

Okāsādisaccikaṭṭho

2. Paccanīkānulomavaṇṇanā

14.Anulomapañcakassātiādimhi aṭṭhakathāvacane. Puna tatthāti yathāvutte aṭṭhakathāvacane, tesu vā anulomapañcakapaccanīkesu. Sabbattha puggalo nupalabbhatītiādikassa pāṭhappadesassa attho ‘‘sarīraṃ sandhāyā’’tiādinā aṭṭhakathāyaṃ vuttanayena veditabbo attho. Paṭikammādipāḷinti paṭikammaniggahaupanayananigamanapāḷiṃ. Tīsu mukhesūti ‘‘sabbatthā’’tiādinā vuttesu tīsu vādamukhesu. Paccanīkassa pāḷi vuttāti sambandho. Tanti pāḷiṃ. Saṅkhipitvā āgatattā sarūpena avutte. Suddhika…pe… vuttaṃ hoti tattha ‘‘sabbatthā’’tiādinā sarīrādino parāmasanaṃ natthi, idha atthīti ayameva viseso, aññaṃ samānanti.

Saccikaṭṭhavaṇṇanā niṭṭhitā.

5. Suddhikasaṃsandanavaṇṇanā

17-27. Saccikaṭṭhassa, saccikaṭṭhe vā saṃsandanaṃ saccikaṭṭhasaṃsandananti samāsadvayaṃ bhavatīti dassento ‘‘saccikaṭṭhassā’’tiādimāha. Tattha saccikaṭṭhassa puggalassāti saccikaṭṭhasabhāvassa paramatthato vijjamānasabhāvassa puggalassa. Rūpādīhi saddhiṃ saṃsandananti saccikaṭṭhatāsāmaññena rūpādīhi samīkaraṇaṃ. Saccikaṭṭheti saccikaṭṭhahetu, tattha vā taṃ adhiṭṭhānaṃ katvā. ‘‘Tulyayoge samuccayo’’ti samuccayatthattā eva ca-kārassa saccikaṭṭhena upaladdhisāmaññena idha rūpamāhaṭanti tassa udāhaṭabhāvo yuttoti ‘‘yathārūpa’’nti nidassanavasena attho vutto, aññathā idha rūpassa āharaṇameva kimatthiyaṃ. Evaṃ sesadhammesupi. Yā panettha aññattapucchā, sāpi nidassanatthaṃ upabrūheti aññattanibandhanattā tassa. Opammasaṃsandane pana nidassanattho gāhīyatīti imasmiṃ suddhikasaṃsandane kevalaṃ samuccayavaseneva atthadassanaṃ yuttanti adhippāyo. Rūpādīni upādāpaññattimattattā puggalassa so tehi añño, anañño cāti na vattabboti ayaṃ sāsanakkamoti āha ‘‘rūpādīhi…pe… samayo’’ti. Anuññāyamāneti tasmiṃ samaye sutte ca appaṭikkhipiyamāne. Ayañca attho sāsanikassa paravādino vasena vuttoti veditabbaṃ.

‘‘Ājānāhiniggaha’’nti pāṭho diṭṭho bhavissati, aññathā ‘‘paṭilomapañcakāni dassitāni, paṭikammacatukkādīni saṃkhittānī’’ti na sakkā vattunti adhippāyo. Codanāya vinā paravādino paṭijānāpanaṃ natthīti vuttaṃ ‘‘paṭijānāpanatthanti…pe… codanattha’’nti. Codanāpubbakañhi tassa paṭijānāpanaṃ. Tena phalavohārena kāraṇaṃ vuttanti dasseti. Abyākatattāti abyākaraṇīyattā, bhagavatā vā na byākatattā. Yadi ṭhapanīyattā paṭikkhipitabbanti imasmiṃ paccanīkanaye ṭhapanīyattā pañhassa sakavādinā paṭikkhipitabbaṃ. Parenapīti paravādināpi ṭhapanīyattā laddhimeva nissāya anulomanaye paṭikkhepo katoti ayamettha suddhikasaṃsandanāya adhippāyo yutto anulomepi rūpādīhi aññattacodanāyameva paravādinā paṭikkhepassa katattāti adhippāyo.

Suddhikasaṃsandanavaṇṇanā niṭṭhitā.

6. Opammasaṃsandanavaṇṇanā

28-36.Upaladdhisāmaññena aññattapucchā cāti iminā dvayampi uddharati upaladdhisāmaññena aññattapucchā, upaladdhisāmaññena pucchā cāti. Tattha pacchimaṃ sandhāyāha ‘‘dvinnaṃ samānatā’’tiādi. Tassattho – dvinnaṃ rūpavedanānaṃ viya rūpapuggalānaṃ saccikaṭṭhena samānatā tesaṃ aññattassa kāraṇaṃ yuttaṃ na hoti. Atha kho…pe… upalabbhanīyatāti idañca saṃsandanaṃ vicāretabbaṃ. Ayaṃ hettha adhippāyo – yadi saccikaṭṭhasāmaññena rūpapuggalānaṃ upaladdhisāmaññaṃ icchitaṃ, teneva nesaṃ aññattampi icchitabbaṃ. Atha paramatthavohārabhedato tesaṃ aññattaṃ na icchitaṃ, tato eva upaladdhisāmaññampi na icchitabbanti.

37-45.Upaladdhīti puggalassa upaladdhi vijjamānatā. ‘‘Paṭikammapañcaka’’nti viññāyatīti yojanā.

Opammasaṃsandanavaṇṇanā niṭṭhitā.

7. Catukkanayasaṃsandanavaṇṇanā

46-52.Ekadhammatopīti sattapaññāsāya saccikaṭṭhesu ekadhammatopi. Etena tato sabbatopi puggalassa aññattānanujānanaṃ dasseti. Tenāha aṭṭhakathāyaṃ ‘‘sakalaṃ paramatthasaccaṃ sandhāyā’’ti. Rūpādiekekadhammavasena nānuyuñjitabbo avayavabyatirekena samudāyassa abhāvato. Yasmā pana samudāyāvayavā bhinnasabhāvā, tasmā ‘‘samudāyato…pe… niggahāraho siyā’’ti paravādino āsaṅkamāha. Etaṃ vacanokāsanti yadipi sattapaññāsadhammasamudāyato puggalassa aññattaṃ na icchati tabbinimuttassa saccikaṭṭhassa abhāvato, tadekadesato panassa anaññattampi na icchateva. Na hi samudāyo avayavo hotīti. Tasmā ‘‘taṃ paṭikkhipato kiṃ niggahaṭṭhānanti vattuṃ mā labbhethā’’ti dassetuṃ ‘‘ayañcā’’tiādi vuttaṃ. Rūpādidhammappabhedavibhāgamukheneva anavasesato puggaloti gahaṇākāradassanavasena pavatto paṭhamavikappo, dutiyo pana avibhāgato paramatthasaccabhāvasāmaññenāti ayaṃ imesaṃ dvinnaṃ vikappānaṃ viseso. Itīti vuttappakāraparāmasananti āha ‘‘eva’’nti.

Sabhāvavinibbhogatoti sabhāvena vinibbhujjitabbato. Sabhāvabhinno hi dhammo tadaññadhammato vinibbhogaṃ labhati. Tenāha ‘‘rūpato aññasabhāgattā’’ti. Rūpavajjeti rūpadhammavajje . Tīsupīti ‘‘rūpasmiṃ puggalo, aññatra rūpā, puggalasmiṃ rūpa’’nti imesu evaṃ pavattesu tīsupi anuyogesu. Sāsaniko evāyaṃ puggalavādīti katvā āha ‘‘na hi so sakkāyadiṭṭhiṃ icchatī’’ti. ‘‘Rūpavā’’ti iminā rūpena sakiñcanatāva ñāpīyati, na rūpāyattavuttitāti āha ‘‘aññatra rūpāti ettha ca rūpavā puggaloti ayamattho saṅgahito’’ti.

Catukkanayasaṃsandanavaṇṇanā niṭṭhitā.

Niṭṭhitā ca saṃsandanakathāvaṇṇanā.

8. Lakkhaṇayuttivaṇṇanā

54. Lakkhaṇayuttikathāyaṃ ‘‘chalavasena pana vattabbaṃ ājānāhi niggaha’’nti pāṭho gahetabbo.

Lakkhaṇayuttivaṇṇanā niṭṭhitā.

9. Vacanasodhanavaṇṇanā

55-59.Padadvayassa atthato ekatteti padadvayassa ekattatthe satīti attho. Parikappavacanañhetaṃ dosadassanatthaṃ ‘‘evaṃ sante ayaṃ doso’’ti. Tayidaṃ ekattaṃ upalabbhati evāti pacchimapadāvadhāraṇaṃ veditabbaṃ. ‘‘Kehici puggalo kehici na puggalo’’ti byabhicāradassanato parena na sampaṭicchitanti katvā tameva asampaṭicchitattaṃ vibhāvento ‘‘puggalassa hī’’tiādimāha. Tattha avibhajitabbatanti ‘‘upalabbhati cā’’ti evaṃ avibhajitabbataṃ. Vibhajitabbatanti ‘‘puggalo ca tadaññañca upalabbhatī’’ti evaṃ vibhajitabbataṃ. Etena ‘‘puggalo upalabbhati evā’’ti pacchimapadāvadhāraṇaṃ veditabbaṃ, na ‘‘puggalo eva upalabbhatī’’ti imamatthaṃ dasseti. Taṃ vibhāganti yathāvuttaṃ vibhajitabbāvibhajitabbaṃ vibhāgaṃ vadato sakavādino, aññassa vā kassaci. Etassāti paravādino . Yathāvuttavibhāganti ‘‘puggalo upalabbhati…pe… kehici na puggalo’’ti evaṃ pāḷiyaṃ vuttappakāraṃ vibhāgaṃ. Yathāāpāditenāti ‘‘puggalo upalabbhatīti padadvayassa atthato ekatte’’tiādinā āpāditappakārena. Na bhavitabbanti yadipi tena puggalo upalabbhati eva vuccati, upalabbhatīti pana puggalo eva na vuccati, atha kho aññopi, tasmā yathāvuttena pasaṅgena na bhavitabbaṃ. Tenāha ‘‘maggitabbo ettha adhippāyo’’ti.

60.Atthato puggalo natthīti vuttaṃ hoti attasuññatādassanena anattalakkhaṇassa vihitattā.

Vacanasodhanavaṇṇanā niṭṭhitā.

10. Paññattānuyogavaṇṇanā

61-66.Rūpakāyāvirahaṃsandhāya āha, na rūpataṇhāsabbhāvaṃ. Tathā sati anekantikattā paṭikkhipitabbameva siyā, na anujānitabbanti. ‘‘Atthitāyā’’ti āhāti sambandho. Kāmībhāvassa anekantikattā kassaci kāmadhātūpapannassa kāmadhātuyā āyattattābhāvato ca kadāci bhāvassevāti yojanā.

67.Kāyānupassanāyāti kāyānupassanādesanāya. Sā hi kāyakāyānupassīnaṃ vibhāgaggahaṇassa kāraṇabhūtā, kāyānupassanā eva vā. Evaṃladdhikattāti añño kāyo añño puggaloti evaṃladdhikattā. Āhacca bhāsitanti ṭhānakaraṇāni āhantvā kathitaṃ, bhagavatā sāmaṃ desitanti attho.

Paññattānuyogavaṇṇanā niṭṭhitā.

11. Gatianuyogavaṇṇanā

69-72. Yānissa suttāni nissāya laddhi uppannā, tesaṃ dassanato parato ‘‘tena hi puggalo sandhāvatī’’tiādinā pāḷi āgatā, purato pana ‘‘na vattabbaṃ puggalo sandhāvatī’’tiādinā, tasmā vuttaṃ ‘‘dassento…pe… bhavitabba’’nti. Dassetvāti vā vattabbanti ‘‘yānissa…pe… tāni dassetvā ‘tena hi puggalo sandhāvatī’tiādimāhā’’ti vattabbanti attho. Dassentoti vā idaṃ dassanakiriyāya na vattamānatāmattavacanaṃ, atha kho tassā lakkhaṇatthavacanaṃ, hetubhāvavacanaṃ vāti na koci doso.

91.So vattabboti so jīvasarīrānaṃ anaññatāpajjanākāro vattabbo, natthīti adhippāyo. ‘‘Rūpī attā’’ti imissā laddhiyā vasena ‘‘yena rūpasaṅkhātena attano sabhāvabhūtena sarīrena saddhiṃ gacchatī’’ti evaṃ pana atthe sati so ākāro vutto eva hoti, tathā ca sati ‘‘rūpaṃ puggaloti ananuññātattā’’ti evampi vattuṃ na sakkā. Yasmā pana ‘‘idha sarīranikkhepā’’ti anantaraṃ vakkhati, tasmā ‘‘so vattabbo’’ti vuttaṃ. Nirayūpagassa puggalassa antarābhavaṃ na icchatīti idaṃ purātanānaṃ antarābhavavādīnaṃ vasena vuttaṃ. Adhunātanā pana ‘‘uddhaṃpādo tu nārako’’ti vadantā tassapi antarābhavaṃ icchanteva, keci pana asaññūpagānaṃ. Arūpūpagānaṃ pana sabbepi na icchanti. Tattha ye ‘‘saññuppādā ca pana te devā tamhā kāyā cavantī’’ti suttassa atthaṃ micchā gahetvā cutūpapātakālesu asaññīnaṃ saññā atthīti antarābhavatova asaññūpapattiṃ icchanti, tadaññesaṃ vasena ‘‘savedano…pe… paṭikkhipatī’’ti dassento ‘‘ye panā’’tiādimāha. Ke panevaṃ icchanti? Sabbatthivādīsu ekacce.

92.Nevasaññānāsaññāyataneti nevasaññānāsaññāyatane bhave, acittuppāde vā saññā atthīti icchantīti na vattabbanti sambandho. Yato so saññābhavena asaṅgahito, bhavantarabhāvena ca saṅgahito.

93.Indhanupādāno aggi viya indhanena rūpādiupādāno puggalo rūpādinā vinā natthīti ettha ayamadhippāyavibhāvanā – yathā na vinā indhanena aggi paññāpīyati, na ca taṃ aññaṃ indhanato sakkā paṭijānituṃ, nāpi anaññaṃ. Yadi hi aññaṃ siyā, na uṇhaṃ indhanaṃ siyā, atha anaññaṃ, nidahitabbaṃyeva dāhakaṃ siyā, evaṃ na vinā rūpādīhi puggalo paññāpīyati, na ca tehi añño, nāpi anañño sassatucchedabhāvappasaṅgatoti paravādino adhippāyo. Tattha yadi aggindhanopamā lokavohārena vuttā, apaḷittaṃ kaṭṭhādiindhanaṃ nidahitabbañca, paḷittaṃ bhāsuruṇhaṃ aggidāhakañca, tañca ojaṭṭhamakarūpaṃ pabandhavasena pavattaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ. Yadi evaṃ puggalo rūpādīhi añño anicco ca āpanno, atha paramatthato ca, tasmiṃyeva kaṭṭhādisaññite rūpasaṅkhātapaḷitte yaṃ usumaṃ so aggi taṃsahajātāni tīṇibhūtāni indhanaṃ. Evampi siddhaṃ lakkhaṇabhedato aggindhanānaṃ aññattanti aggi viya indhanato rūpādīhi añño puggalo anicco ca āpajjatīti.

Gatianuyogavaṇṇanā niṭṭhitā.

12. Upādāpaññattānuyogavaṇṇanā

97. Nīlaguṇayogato nīlo, nīlo eva nīlako, tassa, ayaṃ panassa nīlapaññatti nīlarūpupādānāti āha ‘‘nīlaṃ…pe… paññattī’’ti. Evaṃ pana pāṭhe ṭhite nīlaṃ upādāya nīloti kathamayaṃ paduddhāroti āha ‘‘nīlaṃ rūpaṃ…pe… ettha yo puṭṭho nīlaṃ upādāya nīlo’’ti. Etthāti etasmiṃ vacane. Tadādīsūti ‘‘pītaṃ rūpaṃ upādāyā’’tiādikaṃ aṭṭhakathāyaṃ ādi-saddena gahitameva tadatthadassanavasena gaṇhāti.

98.Vuttanti ‘‘maggakusalo’’tiādīsu chekaṭṭhaṃ sandhāya vuttaṃ. Kusalapaññattiṃ kusalavohāraṃ.

112.Pubbapakkhaṃ dassetvā uttaramāhāti paravādī pubbapakkhaṃ dassetvā sakavādissa uttaramāha.

115. ‘‘Rūpaṃ rūpavā’’tiādinayappavattaṃ paravādivādaṃ bhindituṃ ‘‘yathā na nigaḷo negaḷiko’’tiādinā sakavādivādo āraddhoti āha ‘‘yassa rūpaṃ so rūpavāti uttarapakkhe vuttaṃ vacanaṃ uddharitvā’’ti.

118.Viññāṇanissayabhāvūpagamananti cakkhuviññāṇassa nissayabhāvūpagamanaṃ. Tayidaṃ visesanaṃ cakkhussāti imināva siddhanti na kataṃ daṭṭhabbaṃ.

Upādāpaññattānuyogavaṇṇanā niṭṭhitā.

13. Purisakārānuyogavaṇṇanā

123.Kammānanti kusalākusalakammānaṃ. Taggahaṇeneva hi taṃtaṃkiccakaraṇīye kiriyānampi saṅgaho daṭṭhabbo. Nipphādakappayojakabhāvenāti kārakakārāpakabhāvena.

125.Kammakārakassa puggalassa yo añño puggalo kārako. Tenapīti kārakakārakenapi. Tassāti kārakakārakassa. Aññanti aññaṃ kammaṃ. Evanti iminā vuttappakārena. Tehi tehi kārakehi puggalā viya aññāni kammāni karīyantīti dasseti. Tenāha ‘‘kammavaṭṭassa anupacchedaṃ vadantī’’ti. Evaṃ sante puggalassa kārako, kammassa kārakoti ayaṃ vibhāgo idha anāmaṭṭho hoti, tathā ca sati kārakaparamparāya vacanaṃ virujjheyyāti āha ‘‘puggalassa…pe… vicāretabbameta’’nti. Tassa kārakanti puggalassa kārakaṃ. Idañcāti na kevalaṃ puggalakārakassa kammakārakatāpattiyeva doso, atha kho idaṃ kammakārakatāya kārakaparamparāpajjanampi vicāretabbaṃ, na yujjatīti attho. Puggalānañhi paṭipāṭiyā kārakabhāvo kārakaparamparā.

170.Eko antoti ‘‘gāho’’ti sassatagāhasaṅkhāto antoti attho.

176. Siyā añño, siyā anañño, siyā na vattabbo ‘‘aññoti vā anaññoti vā’’ti , evaṃ pavattanigaṇṭhavādasadisattā so eva eko neva so hoti, na aññoti laddhimattaṃ. Tenāha ‘‘idaṃ pana natthevā’’ti. Parassa icchāvasenevāti paravādino laddhivaseneva. Ekaṃ anicchantassāti ekaṃ ‘‘so karoti, so paṭisaṃvedetī’’ti gahaṇaṃ sassatadiṭṭhibhayena paṭikkhipantassa itaraṃ ucchedaggahaṇaṃ āpannaṃ. Tañca paṭikkhipantassa aññaṃ missakaṃ niccāniccaggahaṇaṃ, vikkhepaggahaṇañca āpannaṃ. Kārakavedakicchāya ṭhatvāti sveva kārako vedako cāti imasmiṃ ādāye ṭhatvā. Taṃtaṃanicchāyāti tassa tassa vādassa asampaṭicchanena. Āpannavasenapīti āpannagāhavasenapi ayaṃ anuyogo vuttoti yojanā. Sabbesaṃ āpannattāti heṭṭhā vuttanayena sabbesaṃ vikappānaṃ anukkamena āpannattā nāyamanuyogo katoti yojanā. Ekekassevāti tesu visuṃ visuṃ ekekasseva āpannattā. Tantivasena pana te vikappā ekajjhaṃ dassetvāti adhippāyo. Ekato yojetabbaṃ catunnampi pañhānaṃ ekato puṭṭhattā.

Purisakārānuyogavaṇṇanā niṭṭhitā.

Kalyāṇavaggo niṭṭhito.

14. Abhiññānuyogavaṇṇanā

193.Vikubbatīti ettha iti-saddo ādiattho, pakārattho vā. Tena ‘‘dibbāya sotadhātuyā saddaṃ suṇātī’’tiādikaṃ saṅgaṇhāti. Abhiññānuyogo daṭṭhabboti yojanā. Tadabhiññāvatoti āsavakkhayābhiññāvato. Arahato sādhananti arahato saccikaṭṭhaparamatthena puggalattābhāvasādhanaṃ. Tabbhāvassāti arahattassa. Arahattadhārānañhi khandhā nāma puggalattaṃ tassapi hotīti.

Abhiññānuyogavaṇṇanā niṭṭhitā.

15-18. Ñātakānuyogādivaṇṇanā

209.Tatiyakoṭibhūtassāti tatiyakoṭisabhāvassa saṅkhatāsaṅkhatavinimuttasabhāvassa. Sabhāvassāti ca sabhāvadhammassa. Laddhiṃ nigūhitvāti puggalo neva saṅkhato, nāsaṅkhatoti laddhiṃ avibhāvetvā.

Ñātakānuyogādivaṇṇanā niṭṭhitā.

19. Paṭivedhānuyogādivaṇṇanā

218.Pajānanaṃ nāma na hoti nibbidādīnaṃ appaccayattā. Paricchedanasamatthatañca dassetīti sambandho.

228.Saharūpabhāvo rūpena samaṅgitā, vinārūpabhāvo tato vinissaṭatāti tadubhayaṃ rūpassa abbhantaragamanaṃ bahinikkhamanañca hoti. Tasmā taṃ dvayaṃ saharūpabhāvavinārūpabhāvānaṃ lakkhaṇavacananti vuttaṃ.

237.Oḷārikoti thūlo. Āhito ahaṃ māno etthāti attā, attabhāvo. So eva yathāsakaṃ kammunā paṭilabhitabbato paṭilābho. Padadvayenapi kāmāvacarattabhāvo kathito. Manomayo attapaṭilābho rūpāvacarattabhāvo. So hi jhānamanena nibbattattā manomayo. Arūpo attapaṭilābhoti arūpāvacarattabhāvo. So hi rūpena amissitattā arūpoti evamettha attho veditabbo. ‘‘Attā’’ti pana jīve lokavohāro niruḷho, asatipi jīve tathāniruḷhaṃ lokavohāraṃ gahetvā sammāsambuddhāpi voharantīti dassento ‘‘iti imā lokassa samaññā, yāhi tathāgato voharatī’’ti vatvā idāni yathā voharanti, taṃ pakāraṃ vibhāvento ‘‘aparāmasa’’ntiādimāha.

Paccattasāmaññalakkhaṇavasenāti kakkhaḷaphusanādisalakkhaṇavasena aniccatādisāmaññalakkhaṇavasena ca. Imināti ‘‘paccattasāmaññalakkhaṇavasenā’’tiādinā vuttena paramatthato puggalābhāvavacanena . Ito purimāti tattha tattha sakavādipaṭikkhepādivibhāvanavasena pavattā ito atthasaṃvaṇṇanato purimā. Imināti vā ‘‘yathā rūpādayo dhammā’’tiādinā aṭṭhakathāyaṃ vuttavacanena. Yathā cāti ettha ca-saddo samuccayattho. Tena samaññānatidhāvanaṃ sampiṇḍeti. Idaṃ vuttaṃ hoti – yathā parāmāso ca na hoti janapadaniruttiyā abhinivisitabbato, yathā ca samaññātidhāvanaṃ na hoti, evaṃ ito purimā ca atthavaṇṇanā yojetabbā. Samaññātidhāvane hi sati sabbalokavohārūpacchedo siyāti.

Tasmā saccanti yasmā tattha paramatthākāraṃ anāropetvā samaññaṃ nātidhāvanto kevalaṃ lokasammutiyāva voharati, tasmā saccaṃ paresaṃ avisaṃvādanato. Tathakāraṇanti tatho avitatho dhammasabhāvo kāraṇaṃ pavattihetu etassāti tathakāraṇaṃ, paramatthavacanaṃ, aviparītadhammasabhāvavisayanti attho. Tenāha ‘‘dhammānaṃ tathatāya pavatta’’nti.

Paṭivedhānuyogādivaṇṇanā niṭṭhitā.

Puggalakathāvaṇṇanā niṭṭhitā.

2. Parihānikathā

1. Vādayuttiparihānikathāvaṇṇanā

239.Idaṃsuttanti idaṃ lakkhaṇamattaṃ daṭṭhabbaṃ. ‘‘Pañcime, bhikkhave, dhammā samayavimuttassa bhikkhuno parihānāya saṃvattantī’’ti (a. ni. 5.149-150) idampi hi suttaṃ anāgāmiādīnaṃyeva parihāninissayo, na arahato. Samayavimuttoti aṭṭhasamāpattilābhino sekkhassetaṃ nāmaṃ. Yathāha –

‘‘Katamo ca puggalo samayavimutto? Idhekacco puggalo kālena kālaṃ samayena samayaṃ aṭṭha vimokkhe kāyena phusitvā viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā honti. Ayaṃ vuccati puggalo samayavimutto’’ti (pu. pa. 1).

‘‘Parihānidhammo’’ti ca puthujjano ca ekacco ca sekkho adhippeto, na arahāti. Tasmāti yasmā yathādassitāni suttāni anāgāmiādīnaṃ parihāniladdhiyā nissayo, na arahato, tasmā. Taṃ nissāya taṃ apekkhitvā yasmā ‘‘arahatopī’’ti ettha arahatopi parihāni, ko pana vādo anāgāmiādīnanti ayamattho labbhati, tasmā pi-saddasampiṇḍitamatthaṃ dassento ‘‘arahatopi…pe… yojetabba’’nti āha. Yasmā vā kāmañcettha dutiyasuttaṃ sekkhavasena āgataṃ, paṭhamatatiyasuttāni pana asekkhavasenapi āgatānīti tesaṃ laddhi, tasmā ‘‘arahatopī’’ti aṭṭhakathāyaṃ vuttaṃ. Tenāha ‘‘idaṃ suttaṃ arahato’’tiādi.

Tatiyasminti ‘‘sabbesaññeva arahantānaṃ parihānī’’ti etasmiṃ pañhe. So hi ‘‘sabbeva arahanto’’tiādinā āgatesu tatiyo pañho. Tesanti mudindriyānaṃ. Tatiyasmimpīti pi-saddo vuttatthasamuccayo. Tena paṭhamapañhaṃ samuccinoti ‘‘tatthapi tikkhindriyā adhippetā’’ti.

Soyeva na parihāyatīti sotāpannoyeva sotāpannabhāvato na parihāyatīti attho. Na cettha sakadāgāmibhāvāpattiyā sotāpannabhāvāpagamo parihāni hoti visesādhigamabhāvato. Pattavisesato hi parihānīti. Itareti sakadāgāmiādikā. Uparimaggatthāyāti uparimaggattayapaṭilābhatthāya ‘‘niyato’’ti vuttamatthaṃ aggahetvā.

Vādayuttiparihānikathāvaṇṇanā niṭṭhitā.

2. Ariyapuggalasaṃsandanaparihānikathāvaṇṇanā

241.Tatoti arahattato. Tatthāti dassanamaggaphale. Vāyāmenāti vipassanussāhanena. Tadanantaranti sotāpattiphalānantaraṃ. Paṭhamaṃ dassanamaggaphalānantaraṃ arahattaṃ pāpuṇāti, tato parihīno puna vāyamanto tadanantaraṃ na arahattaṃ pāpuṇātīti kā ettha yuttīti adhippāyo. Paravādī nāma yuttampi vadati ayuttampīti kiṃ tassa vāde yuttigavesanāyāti pana daṭṭhabbaṃ. Aparihānasabhāvo bhāvanāmaggo ariyamaggattā dassanādassanamaggo viya. Na cettha asiddhatāsaṅkā lokuttaramaggassa parassapi ariyamaggabhāvassa siddhattā, nāpi lokiyamaggena anekantikatā ariyasaddena visesitattā. Tathā na viruddhatā dutiyamaggādīnaṃ bhāvanāmaggabhāvassa oḷārikakilesappahānādīnañca parassapi āgamato siddhattā.

Ariyapuggalasaṃsandanaparihānikathāvaṇṇanā niṭṭhitā.

3. Suttasādhanaparihānikathāvaṇṇanā

265. Puggalapaññattiaṭṭhakathāyaṃ ‘‘patti, phusanā’’ti ca paccakkhato adhigamo adhippetoti vuttaṃ ‘‘pattabbaṃ vadatīti āha phusanāraha’’nti.

267.Katasanniṭṭhānassāti imasmiṃ sattāhe māse utumhi antovasse vā aññaṃ ārādhessāmīti katanicchayassa.

Suttasādhanaparihānikathāvaṇṇanā niṭṭhitā.

Parihānikathāvaṇṇanā niṭṭhitā.

3. Brahmacariyakathā

1. Suddhabrahmacariyakathāvaṇṇanā

269.Heṭṭhāpīti paranimmitavasavattidevehi heṭṭhāpi. Maggabhāvanampi na icchantīti viññāyati ‘‘idha brahmacariyavāso’’ti iminā ‘‘dvepi brahmacariyavāsā natthi devesūti upaladdhivasenā’’ti vuttattā.

270.Tassevāti paravādino eva. Puggalavasenāti ‘‘gihīnañceva ekaccānañca devāna’’nti evaṃ puggalavasena. Tassāti paravādino. Paṭikkhepo na yuttoti evaṃ puggalavasena atthayojanā na yuttāti adhippāyo. Puggalādhiṭṭhānena pana katāpi atthavaṇṇanā okāsavasena paricchijjatīti nāyaṃ doso. Tassāyaṃ adhippāyoti ayaṃ ‘‘gihīnañcevā’’tiādinā vutto tassa paravādino yadi adhippāyo, evaṃ saññāya paravādino sakavādinā samānādāyoti na niggahāraho siyā. Tenāha ‘‘saka…pe… tabbo’’ti. Paṭhamaṃ pana anujānitvā pacchā paṭikkhepeneva niggahetabbatā veditabbā. Keci ‘‘yattha natthi pabbajjā, natthi tattha brahmacariyavāsoti pucchāya ekaccānaṃ manussānaṃ maggappaṭivedhaṃ sandhāya paravādino paṭikkhepo. Yadipi so devānaṃ maggappaṭilābhaṃ na icchati, sambhavantaṃ pana sabbaṃ dassetuṃ aṭṭhakathāyaṃ ‘gihīna’micceva avatvā ‘ekaccānañca devāna’nti vutta’’nti vadanti, taṃ na sundaraṃ ‘‘sandhāyā’’ti vuttattā, purimoyevattho yutto.

Suddhabrahmacariyakathāvaṇṇanā niṭṭhitā.

2. Saṃsandanabrahmacariyakathāvaṇṇanā

273.Rūpāvacaramaggenāti rūpāvacarajjhānena. Tañhi rūpabhavūpapattiyā upāyabhāvato maggoti vutto. Yathāha ‘‘rūpupapattiyā maggaṃ bhāvetī’’ti (dha. sa. 160). Idanti idaṃ rūpāvacarajjhānaṃ. ‘‘Idhavihāyaniṭṭhahetubhūto rūpāvacaramaggo’’tiādikaṃ dīpentaṃ vacanaṃ anāgāmimaggassa tabbhāvadīpakena ‘‘idha bhāvitamaggo’’tiādikena kathaṃ sametīti codetvā yathā sameti , taṃ dassetuṃ ‘‘pubbe panā’’tiādi vuttaṃ. Tattha ‘‘pubbe’’ti iminā ‘‘idha bhāvitamaggo’’tiādikaṃ vadanti, idhāpi pana ‘‘rūpāvacaramaggenā’’tiādikaṃ. Tattha anāgāmī evāti anāgāmiphalaṭṭho eva. Jhānānāgāmīti asamucchinnajjhattasaṃyojanopi rūpabhave uppajjitvā anāvattidhammamaggaṃ bhāvetvā tattheva parinibbāyanato. Adhippāyoti yathāvutto dvinnaṃ aṭṭhakathāvacanānaṃ avirodhadīpako adhippāyo.

Idhāti kāmaloke. Tatthāti brahmaloke. Ettha ca paravādī evaṃ pucchitabbo ‘‘tīhi, bhikkhave, ṭhānehī’’ti suttaṃ kiṃ yathārutavasena gahetabbatthaṃ, udāhu sandhāyabhāsitanti? Tattha jānamāno sandhāyabhāsitanti vadeyya. Aññathā ‘‘paranimmitavasavattideve upādāyā’’tiādi vattuṃ na sakkā ‘‘deve ca tāvatiṃse’’ti vuttattā. Yathā hi tassa ‘‘seyyathāpi devehi tāvatiṃsehi saddhiṃ mantetvā’’tiādīsu viya sakkaṃ devarājānaṃ upādāya kāmāvacaradevesu tāvatiṃsadevā pākaṭā paññātāti tesaṃ gahaṇaṃ, na teyeva adhippetāti suttapadassa sandhāyabhāsitatthaṃ sampaṭicchitabbaṃ, evaṃ ‘‘idha brahmacariyavāso’’ti etthāpi anavajjasukhaabyāsekasukhanekkhammasukhādisannissayabhāvena mahānisaṃsatāya sāsane pabbajjā ‘‘idha brahmacariyavāso’’ti imasmiṃ sutte adhippetā. Sā hi uttarakurukānaṃ devānañca anokāsabhāvato dukkarā dullabhā ca. Tattha sūriyaparivattādīhipi devesu maggapaṭilābhāya atthitā vibhāvetabbā, uttarakurukānaṃ pana visesānadhigamabhāvo ubhinnampi icchito evāti.

Saṃsandanabrahmacariyakathāvaṇṇanā niṭṭhitā.

Brahmacariyakathāvaṇṇanā niṭṭhitā.

3. Odhisokathāvaṇṇanā

274.Odhisoti bhāgaso, bhāgenāti attho. Bhāgo nāma yasmā ekadeso hoti, tasmā ‘‘ekadesena ekadesenā’’ti vuttaṃ. Tattha yadi catunnaṃ maggānaṃ vasena samudayapakkhikassa kilesagaṇassa catubhāgehi pahānaṃ ‘‘odhiso pahāna’’nti adhippetaṃ, icchitamevetaṃ sakavādissa ‘‘tiṇṇaṃ saṃyojanānaṃ parikkhayā diṭṭhigatānaṃ pahānāyā’’ti ca ādivacanato. Yasmā pana maggo catūsu saccesu nānābhisamayavasena kiccakaro, na ekābhisamayavasenāti paravādino laddhi, tasmā yathā ‘‘maggo kālena dukkhaṃ parijānāti, kālena samudayaṃ pajahatī’’tiādinā nānakkhaṇavasena saccesu pavattatīti icchito, evaṃ paccekampi nānakkhaṇavasena pavatteyya. Tathā sati dukkhādīnaṃ ekadesaekadesameva parijānāti pajahatīti dassetuṃ pāḷiyaṃ ‘‘sotāpatti…pe… ekadese pajahatī’’tiādi vuttaṃ. Sati hi nānābhisamaye paṭhamamaggādīhi pahātabbānaṃ saṃyojanattayādīnaṃ dukkhadassanādīhi ekadesaekadesappahānaṃ siyāti ekadesasotāpattimaggaṭṭhāditā, tato eva ekadesasotāpannāditā ca āpajjati anantaraphalattā lokuttarakusalānaṃ, na ca taṃ yuttaṃ. Na hi kālabhedena vinā so eva sotāpanno, asotāpanno cāti sakkā viññātuṃ. Tenāha ‘‘ekadesaṃ sotāpanno, ekadesaṃ na sotāpanno’’tiādi.

Apicāyaṃ nānābhisamayavādī evaṃ pucchitabbo ‘‘maggañāṇaṃ saccāni paṭivijjhantaṃ kiṃ ārammaṇato paṭivijjhati, udāhu kiccato’’ti. Yadi ārammaṇatoti vadeyya, tassa vipassanāñāṇassa viya dukkhasamudayānaṃ accantaparicchedasamucchedā na yuttā tato anissaṭattā, tathā maggadassanaṃ. Na hi sayameva attānaṃ ārabbha pavattatīti yuttaṃ, maggantaraparikappanāyaṃ anavaṭṭhānaṃ āpajjatīti, tasmā tīṇi saccāni kiccato, nirodhaṃ kiccato ārammaṇato ca paṭivijjhatīti evamasammohato paṭivijjhantassa maggañāṇassa nattheva nānābhisamayo. Vuttañhetaṃ ‘‘yo, bhikkhave, dukkhaṃ passati, dukkhasamudayampi so passatī’’tiādi. Na cetaṃ kālantaradassanaṃ sandhāya vuttaṃ. ‘‘Yo nu kho, āvuso, dukkhaṃ passati, dukkhasamudayampi so passati, dukkhanirodhampi…pe… dukkhanirodhagāminipaṭipadampi so passatī’’ti (saṃ. ni. 5.1100) ekasaccadassanasamaṅgino aññasaccadassanasamaṅgibhāvavicāraṇāyaṃ tadatthasādhanatthaṃ āyasmatā gavaṃpatittherena ābhatattā paccekañca saccattayadassanassa yojitattā. Aññathā purimadiṭṭhassa puna adassanato samudayādidassane dukkhādidassanamayojanīyaṃ siyā. Na hi lokuttaramaggo lokiyamaggo viya katakāribhāvena pavattati samucchedakattā. Tathā yojane ca sabbaṃ dassanaṃ dassanantaraparanti dassanānuparamo siyā. Evaṃ āgamato yuttito ca nānābhisamayassa asambhavato paccekaṃ maggānaṃ odhiso pahānaṃ natthīti niṭṭhamettha gantabbaṃ.

Odhisokathāvaṇṇanā niṭṭhitā.

4. Jahatikathāvaṇṇanā

1. Nasuttāharaṇakathāvaṇṇanā

280. Yadipi pāḷiyaṃ ‘‘tayo magge bhāvetī’’ti vuttaṃ, maggabhāvanā pana yāvadeva kilesasamucchindanatthāti ñatvā ‘‘kiccasabbhāvanti tīhi pahātabbassa pahīnata’’nti āha. Tattha tīhīti heṭṭhimehi tīhi ariyamaggehi pahātabbassa ajjhattasaṃyojanassa pahīnataṃ samucchindananti attho. Taṃ pana kiccanti adhobhāgiyasaṃyojanesu maggassa pahānābhisamayakiccaṃ. Teneva maggenāti anāgāmimaggeneva. Etaṃ na sametīti evaṃ magguppādato pageva kāmarāgabyāpādā pahīyantīti laddhikittanaṃ iminā maggassa kiccasabbhāvakathanena na sameti na yujjati. Tasmāti iminā yathāvuttameva virodhaṃ paccāmasati. Pahīnānanti vikkhambhitānaṃ. Yo hi jhānalābhī jhānena yathāvikkhambhite kilese maggena samucchindati, so idhādhippeto. Tenāha ‘‘dassanamagge…pe… adhippāyo’’ti.

Jahatikathāvaṇṇanā niṭṭhitā.

5. Sabbamatthītikathāvaṇṇanā

1. Vādayuttivaṇṇanā

282.Sabbaṃatthīti ettha yasmā paccuppannaṃ viya atītānāgatampi dharamānasabhāvanti paravādino laddhi, tasmā sabbanti kālavibhāgato atītādibhedaṃ sabbaṃ. So pana ‘‘yampi natthi, tampi atthī’’ti kālavimuttassa vasena anuyogo, taṃ atippasaṅgadassanavasena paravādipaṭiññāya dosāropanaṃ. Nayadassanaṃ vā atītānāgatānaṃ natthibhāvassa. Atthīti pana ayaṃ atthibhāvo yasmā desakālākāradhammehi vinā na hoti, tasmā taṃ tāva tehi saddhiṃ yojetvā anuyogaṃ dassetuṃ ‘‘sabbattha sabbamatthī’’tiādinā pāḷi pavattā. Tattha yadipi sabbatthāti idaṃ sāmaññavacanaṃ, taṃ pana yasmā visesaniviṭṭhaṃ hoti, parato ca sabbesūti dhammā vibhāgato vuccanti, tasmā oḷārikassa pākaṭassa rūpadhammasamudāyassa vasena atthaṃ dassetuṃ aṭṭhakathāyaṃ ‘‘sabbatthāti sabbasmiṃ sarīre’’ti vuttaṃ, nidassanamattaṃ vā etaṃ daṭṭhabbaṃ. Tathā ca kāṇādakāpilehi paṭiññāyamānā ākāsakālādisattapakatipurisā viya paravādinā paṭiññāyamānaṃ sabbaṃ sabbabyāpīti āpannameva hotīti. ‘‘Sabbattha sarīre’’ti ca ‘‘tile tela’’nti viya byāpane bhummanti sarīrapariyāpannena sabbena bhavitabbanti vuttaṃ ‘‘sirasi pādā…pe… attho’’ti.

Sabbasmiṃ kāle sabbamatthīti yojanā. Etasmiṃ pakkheyevassa aññavādo paridīpito siyā ‘‘yaṃ atthi, attheva taṃ, yaṃ natthi, nattheva taṃ, asato natthi sambhavo, sato natthi vināso’’ti. Evaṃ sabbenākārena sabbaṃ sabbesu dhammesu sabbaṃ atthīti atthoti sambandho. Imehi pana pakkhehi ‘‘sabbaṃ sabbasabhāvaṃ, anekasattinicitābhāvā asato natthi sambhavo’’ti vādo paridīpito siyā. Yogarahitanti kenaci yuttāyuttalakkhaṇasaṃyogarahitaṃ. Taṃ pana ekasabhāvanti saṃyogarahitaṃ nāma atthato ekasabhāvaṃ, ekadhammoti attho. Etena devavādīnaṃ brahmadassanaṃ atthevātivādo paridīpito siyā. Atthīti pucchatīti yadi sabbamatthīti tava vādo, yathāvuttāya mama diṭṭhiyā sammādiṭṭhibhāvo atthīti ekantena tayā sampaṭicchitabbo, tasmā ‘‘kiṃ so atthī’’ti pucchatīti attho.

Vādayuttivaṇṇanā niṭṭhitā.

2. Kālasaṃsandanakathāvaṇṇanā

285.Atītā…pe… karitvāti etthāyaṃ saṅkhepattho – atītaṃ anāgatanti rūpassa imaṃ visesaṃ, evaṃ visesaṃ vā rūpaṃ aggahetvā paccuppannatāvisesavisiṭṭharūpameva appiyaṃ paccuppannarūpabhāvānaṃ samānādhikaraṇattā etasmiṃyeva visaye appetabbaṃ, vacīgocaraṃ pāpetabbaṃ satipi nesaṃ visesanavisesitabbatāsaṅkhāte vibhāge tathāpi avibhajitabbaṃ katvāti. Yasmā pana pāḷiyaṃ ‘‘paccuppannanti vā rūpanti vā’’ti paccuppannarūpasaddehi tadatthassa vattabbākāro itisaddehi dassito, tasmā ‘‘paccuppannasaddena…pe… vuttaṃ hotī’’ti āha. Rūpapaññattīti rūpāyatanapaññatti. Sā hi sabhāvadhammupādānā tajjāpaññatti. Tenevāha ‘‘sabhāvaparicchinne pavattā vijjamānapaññattī’’ti. Rūpasamūhaṃ upādāyāti taṃtaṃattapaññattiyā upādānabhūtānaṃ abhāvavibhāvanākārena pavattamānānaṃ rūpadhammānaṃ samūhaṃ upādāya. Upādānupādānampi hi upādānamevāti. Tasmāti samūhupādāyādhīnatāya avijjamānapaññattibhāvato. Vigamāvattabbatāti vigamassa vatthabhāvāpagamassa avattabbatā. Na hi odātatāvigamena avatthaṃ hoti. Na pana yuttā rūpabhāvassa vigamāvattabbatāti yojanā. Rūpabhāvoti ca rūpāyatanasabhāvo cakkhuviññāṇassa gocarabhāvo. Na hi tassa paccuppannabhāvavigame vigamāvattabbatā yuttā.

Kālasaṃsandanakathāvaṇṇanā niṭṭhitā.

Vacanasodhanavaṇṇanā

288.Anāgataṃ vā paccuppannaṃ vāti ettha -saddo aniyamattho yathā ‘‘khadire vā bandhitabbaṃ palāse vā’’ti. Tasmā ‘‘hutvā hotī’’ti ettha hoti-saddo anāgatapaccuppannesu yaṃ kiñci padhānaṃ katvā sambandhaṃ labhatīti dassento ‘‘anāgataṃ…pe… daṭṭhabba’’nti āha. Tattha paccuppannaṃ hontanti paccuppannaṃ jāyamānaṃ paccuppannabhāvaṃ labhantaṃ. Tenāha ‘‘taññeva anāgataṃ taṃ paccuppannanti laddhivasenā’’ti. Tampi hutvā hotīti yaṃ anāgataṃ hutvā paccuppannabhāvappattiyā ‘‘hutvā hotī’’ti vuttaṃ, kiṃ tadapi puna hutvā hotīti pucchati. Tabbhāvāvigamatoti paccuppannabhāvato hutvāhotibhāvānupagamato. Paccuppannābhāvatoti paccuppannatāya abhāvato.

Vacanaṃarahatīti iminā vacanamatte na koci dosoti dasseti. Idaṃ vuttaṃ hoti – yadipi tassa puna hutvā bhūtassa puna hutvāhotibhāvo natthi, punappunaṃ ñāpetabbatāya pana dutiyaṃ tato parampi tathā vattabbataṃ arahatīti ‘‘āmantā’’ti paṭijānātīti. Dhammeti sabhāvadhamme. Tappaṭikkhepato adhamme abhāvadhamme. Tenāha ‘‘sasavisāṇe’’ti.

Paṭikkhittanayenāti ‘‘hutvā hoti, hutvā hotī’’ti ettha pubbe yadetaṃ tayā ‘‘anāgataṃ hutvā paccuppannaṃ hotī’’ti vadatā ‘‘taṃyeva anāgataṃ taṃ paccuppanna’’nti laddhivasena ‘‘anāgataṃ vā paccuppannaṃ vā hutvā hotī’’ti vuttaṃ, ‘‘kiṃ te tampi hutvā hotī’’ti pucchite yo paravādinā hutvā bhūtassa puna hutvāabhāvato ‘‘na hevā’’ti paṭikkhepo kato, tena paṭikkhittanayena. Svāyaṃ yadeva rūpādi anāgataṃ, tadeva paccuppannanti satipi atthābhede anāgatapaccuppannanti pana attheva kālabhedoti taṃkālabhedavirodhāya paṭikkhepo pavattoti āha ‘‘paṭikkhittanayenāti kālanānattenā’’ti. Tena hi so ayañca paṭikkhepo nīto pavattitoti. Paṭiññātanayenāti idampi yathāvuttapaṭikkhepānantaraṃ yaṃ paṭiññātaṃ, taṃ sandhāyāha. Yathā hi sā paṭiññā atthābhedena nītā pavattitā, tathāyampi. Tenevāha ‘‘atthānānattenā’’ti, anāgatādippabhedāya kālapaññattiyā upādānabhūtassa atthassa abhedenāti attho. Yathā upādānabhūtarūpādiatthābhedepi tesaṃ khaṇattayānāvatti taṃsamaṅgitā anāgatapaccuppannabhāvāvattitā, tathā tattha vuccamānā hutvāhotibhāvā yathākkamaṃ purimapacchimesu pavattitā purimapacchimakiriyāti katvāti imamatthaṃ dassento ‘‘atthānānattaṃ…pe… paṭijānātī’’ti vatvā puna ‘‘atthānānattameva hī’’tiādinā tameva atthaṃ samattheti. Yathā pana ‘‘taṃ jīvaṃ taṃ sarīra’’nti paṭijānantassa jīvova sarīraṃ, sarīrameva jīvoti jīvasarīrānaṃ anaññattaṃ āpajjati, evaṃ ‘‘taññeva anāgataṃ taṃ paccuppanna’’nti ca paṭijānantassa anāgatapaccuppannānaṃ anaññattaṃ āpannanti paccuppannānāgatesu vuttā hotibhāvahutvābhāvā anāgatapaccuppannesupi āpajjeyyunti vuttaṃ aṭṭhakathāyaṃ ‘‘evaṃ sante anāgatampi hutvāhoti nāma, paccuppannampi hutvāhotiyeva nāmā’’ti.

Anuññātapañhassāti ‘‘taññeva anāgataṃ taṃ paccuppannanti? Āmantā’’ti evaṃ atthānānattaṃ sandhāya anuññātassa atthassa. Ñātuṃ icchito hi attho pañho. Doso vuttoti anāgataṃ hutvā paccuppannabhūtassa puna anāgataṃ hutvā paccuppannabhāvāpattisaṅkhāto doso vutto purimanaye . Pacchimanaye pana anāgatapaccuppannesu ekekassa hutvāhotibhāvāpattisaṅkhāto doso vuttoti attho. Paṭikkhittapañhanti ‘‘taṃyeva anāgataṃ taṃ paccuppannanti? Na hevaṃ vattabbe’’ti evaṃ kālanānattaṃ sandhāya paṭikkhittapañhaṃ. Tenāti anāgatapaccuppannānaṃ hotihutvābhāvapaṭikkhepena. Codetīti anāgataṃ tena hoti nāma, paccuppannaṃ tena hutvā nāma, ubhayampi anaññattā ubhayasabhāvanti codeti. Etthāti ‘‘hutvā hotī’’ti etasmiṃ pañhe kathaṃ hoti dosoti codetīti. ‘‘Tassevā’’ti pariharati. Kathaṃ katvā codanā, kathañca katvā parihāro? Anujānanapaṭikkhepānaṃ bhinnavisayatāya codanā, atthābhedakālabhedavisayattā abhinnādhāratāya tesaṃ parihāro. Tassevāti hi paravādino evāti attho.

Tadubhayaṃ gahetvāti ‘‘taṃ anāgataṃ taṃ paccuppanna’’nti ubhayaṃ ekajjhaṃ gahetvā. Ekekanti tesu ekekaṃ. Ekekamevāti ubhayaṃ ekajjhaṃ aggahetvā ekekameva visuṃ visuṃ imasmiṃ pakkhe tathā na yuttanti attho. Esa nayoti atidesaṃ katvā saṃkhittattā taṃ dubbiññeyyanti ‘‘anāgatassa hī’’tiādinā vivarati. Paṭijānitabbaṃ siyā anāgatapaccuppannānaṃ yathākkamaṃ hotihutvābhāvatoti adhippāyo. ‘‘Yadetaṃ tayā’’tiādinā pavatto saṃvaṇṇanānayo purimanayo, tattha hi ‘‘yadi te anāgataṃ hutvā’’tiādinā hutvāhotibhāvo codito. ‘‘Aparo nayo’’tiādiko dutiyanayo. Tattha hi ‘‘anāgatassa…pe… hutvāhotiyeva nāmā’’ti anāgatādīsu ekekassa hutvāhotināmatā coditā.

Vacanasodhanavaṇṇanā niṭṭhitā.

Atītañāṇādikathāvaṇṇanā

290.Kathaṃvuccatīti kasmā vuttaṃ. Tenāti hi iminā dutiyapucchāya ‘‘atītaṃ ñāṇa’’nti idaṃ paccāmaṭṭhaṃ, tañca paccuppannaṃ ñāṇaṃ, atītadhammārammaṇatāya atītanti vuttaṃ. Tenāha aṭṭhakathāyaṃ ‘‘puna puṭṭho atītārammaṇaṃ paccuppannaṃ ñāṇa’’ntiādi.

Atītañāṇādikathāvaṇṇanā niṭṭhitā.

Arahantādikathāvaṇṇanā

291. ‘‘Arahaṃ khīṇāsavo’’tiādinā suttavirodho pākaṭoti idameva dassento ‘‘yuttivirodho…pe… daṭṭhabbo’’ti āha. Tattha anānattanti aviseso. Evamādikoti ādi-saddena katakiccatābhāvo anohitabhāratāti evamādīnaṃ saṅgaho daṭṭhabbo.

Arahantādikathāvaṇṇanā niṭṭhitā.

Padasodhanakathāvaṇṇanā

295. Yo atītasaddābhidheyyo attho, so atthisaddābhidheyyoti dvepi samānādhikaraṇatthāti katvā vuttaṃ ‘‘atītaatthisaddānaṃ ekatthattā’’ti, na, atītasaddābhidheyyasseva atthisaddābhidheyyattā. Tenāha ‘‘atthisaddatthassa ca nvātītabhāvato’’ti. Tena kiṃ siddhanti āha ‘‘atītaṃ nvātītaṃ, nvātītañca atītaṃ hotī’’ti. Idaṃ vuttaṃ hoti – yadi tava matena atītaṃ atthi, atthi ca nvātītanti atītañca no atītaṃ siyā, tathā atthi no atītaṃ atītañca no atītaṃ atītaṃ siyāti, yathā ‘‘atītaṃ atthī’’ti ettha atītameva atthīti nāyaṃ niyamo gahetabbo anatītassapi atthibhāvassa icchitattā. Tenevāha ‘‘atthi siyā atītaṃ, siyā nvātīta’’nti. Yena hi ākārena atītassa atthibhāvo paravādinā icchito, tenākārena anatītassa anāgatassa paccuppannassa ca so icchito. Kena pana ākārena icchitoti ? Saṅkhatākārena. Tena vuttaṃ ‘‘tenātītaṃ nvātītaṃ, nvātītaṃ atīta’’nti. Tasmā atītaṃ atthiyevāti evamettha niyamo gahetabbo. Atthibhāve hi atītaṃ niyamitaṃ, na atīte atthibhāvo niyamito, ‘‘na pana nibbānaṃ atthī’’ti ettha pana nibbānameva atthīti ayampi niyamo sambhavatīti so eva gahetabbo. Yadipi hi nibbānaṃ paramatthato atthibhāvaṃ upādāya uttarapadāvadhāraṇaṃ labbhati tadaññassapi abhāvato, tathāpi asaṅkhatākārena aññassa anupalabbhanato tathā nibbānameva atthīti purimapadāvadhāraṇe atthe gayhamāne ‘‘atthi siyā nibbānaṃ, siyā no nibbāna’’nti codanā anokāsā. Atītādīsu pana purimapadāvadhāraṇaṃ paravādinā na gahitanti natthettha atippasaṅgo. Aggahaṇañcassa pāḷito eva viññāyati. Evamettha atītādīnaṃ atthitaṃ vadantassa paravādissevāyaṃ iṭṭhavighātadosāpatti, na pana nibbānassa atthitaṃ vadantassa sakavādissāti. Paṭipādanā patiṭṭhāpanā veditabbā.

Etthāha ‘‘atītaṃ atthī’’tiādinā kiṃ panāyaṃ atītānāgatānaṃ paramatthato atthibhāvo adhippeto, udāhu na paramatthato. Kiñcettha – yadi tāva paramatthato, sabbakālaṃ atthibhāvato saṅkhārānaṃ sassatabhāvo āpajjati, na ca taṃ yuttaṃ āgamavirodhato yuttivirodhato ca. Atha na paramatthato, ‘‘sabbamatthī’’tiādikā codanā niratthikā siyā, na niratthikā. So hi paravādī ‘‘yaṃ kiñci rūpaṃ atītānāgata’’ntiādinā atītānāgatānampi khandhabhāvassa vuttattā asati ca atīte kusalākusalassa kammassa āyatiṃ phalaṃ kathaṃ bhaveyya, tattha ca pubbenivāsañāṇādi anāgate ca anāgataṃsañāṇādi kathaṃ pavatteyya, tasmā attheva paramatthato atītānāgatanti yaṃ paṭijānāti, taṃ sandhāya ayaṃ katāti. Ekantena cetaṃ sampaṭicchitabbaṃ. Yepi ‘‘sabbaṃ atthī’’ti vadanti atītaṃ anāgataṃ paccuppannañca, te sabbatthivādāti.

Catubbidhā cete te sabbatthivādā. Tattha keci bhāvaññattikā. Te hi ‘‘yathā suvaṇṇabhājanassa bhinditvā aññathā kariyamānassa saṇṭhānasseva aññathattaṃ, na vaṇṇādīnaṃ, yathā ca khīraṃ dadhibhāvena pariṇamantaṃ rasavīriyavipāke pariccajati, na vaṇṇaṃ, evaṃ dhammāpi anāgataddhuno paccuppannaddhaṃ saṅkamantā anāgatabhāvameva jahanti, na attano sabhāvaṃ. Tathā paccuppannaddhuno atītaddhaṃ saṅkame’’ti vadanti. Keci lakkhaṇaññattikā, te pana ‘‘tīsu addhāsu pavattamāno dhammo atīto atītalakkhaṇayutto, itaralakkhaṇehi ayutto. Tathā anāgato paccuppanno ca. Yathā puriso ekissā itthiyā ratto aññāsu aratto’’ti vadanti. Aññe avatthaññattikā, te ‘‘tīsu addhāsu pavattamāno dhammo taṃ taṃ avatthaṃ patvā añño aññaṃ niddisīyati avatthantarato, na sabhāvato. Yathā ekaṃ akkhaṃ ekaṅge nikkhittaṃ ekanti vuccati, sataṅge satanti, sahassaṅge sahassanti, evaṃsampadamida’’nti. Apare aññathaññattikā, te pana ‘‘tīsu addhāsu pavattamāno dhammo taṃ taṃ apekkhitvā tadaññasabhāvena vuccati. Yathā taṃ ekā itthī mātāti ca vuccati dhītā’’ti ca. Evamete cattāro sabbatthivādā.

Tesu paṭhamo pariṇāmavāditāya kāpilapakkhikesu pakkhipitabboti. Dutiyassapi kālasaṅkaro āpajjati sabbassa sabbalakkhaṇayogato. Catutthassapi saṅkarova. Ekasseva dhammassa pavattikkhaṇe tayopi kālā samodhānaṃ gacchanti. Purimapacchimakkhaṇā hi atītānāgatā, majjhimo paccuppannoti. Tatiyassa pana avatthaññattikassa natthi saṅkaro dhammakiccena kālavavatthānato. Dhammo hi sakiccakkhaṇe paccuppanno, tato pubbe anāgato, pacchā atītoti.

Tattha yadi atītampi dharamānasabhāvatāya atthi anāgatampi, kasmā taṃ atītanti vuccati anāgatanti vā, nanu vuttaṃ ‘‘dhammakiccena kālavavatthānato’’ti. Yadi evaṃ paccuppannassa cakkhussa kiṃ kiccaṃ, anavasesapaccayasamavāye phaluppādanaṃ. Evaṃ sati anāgatassapi cassa tena bhavitabbaṃ atthibhāvatoti lakkhaṇasaṅkaro siyā. Idañcettha vattabbaṃ, teneva sabhāvena sato dhammassa kiccaṃ, kiccakaraṇe ko vibandho, yena kadāci karoti kadāci na karoti paccayasamavāyabhāvato, kiccassa samavāyābhāvatoti ce? Taṃ na, niccaṃ atthibhāvassa icchitattā. Tato eva ca addhunaṃ avavatthānaṃ. Dhammo hi teneva sabhāvena vijjamāno kasmā kadāci atītoti vuccati kadāci anāgatoti kālassa vavatthānaṃ na siyā. Yo hi dhammo ajāto, so anāgato. Yo jāto na ca niruddho, so paccuppanno. Yo niruddho, so atīto. Idamevettha vattabbaṃ. Yadi yathā vattamānaṃ atthi , tathā atītaṃ anāgatañca atthi, tassa tathā sato ajātatā niruddhatā ca kena hotīti. Teneva hi sabhāvena sato dhammassa kathamidaṃ sijjhati ajātoti vā niruddhoti vā. Kiṃ tassa pubbe nāhosi, yassa abhāvato ajātoti vuccati, kiñca pacchā natthi, yassa abhāvato niruddhoti vuccati. Tasmā sabbathāpi addhattayaṃ na sijjhati, yadi ahutvā saṅgati hutvā ca vinassatīti na sampaṭicchanti. Yaṃ pana vuttaṃ ‘‘saṅkhatalakkhaṇayogato na sassatabhāvappasaṅgo’’ti, tayidaṃ kevalaṃ vācāvatthumattaṃ udayavayāsambhavato, atthi ca nāma sabbadā so dhammo, na ca niccoti kutoyaṃ vācāyutti.

Sabhāvo sabbadā atthi, nicco dhammo na vuccati;

Dhammo sabhāvato nāñño, aho dhammesu kosalaṃ.

Yañca vuttaṃ ‘‘yaṃ kiñci rūpaṃ atītānāgata’’ntiādinā atītānāgatānaṃ khandhabhāvassa vuttattā atthevāti, vadāma. Atītaṃ bhūtapubbaṃ, anāgataṃ yaṃ sati paccaye bhavissati, tadubhayassapi ruppanādisabhāvānātivattanato rūpakkhandhādibhāvo vutto. Yathādhammasabhāvānātivattanato atītā dhammā anāgatā dhammāti, na dharamānasabhāvatāya. Ko ca evamāha ‘‘paccuppannaṃ viya taṃ atthī’’ti. Kathaṃ panetaṃ atthīti? Atītānāgatasabhāvena. Idaṃ pana taveva upaṭṭhitaṃ, kathaṃ taṃ atītaṃ anāgatañca vuccati, yadi niccakālaṃ atthīti.

Yaṃ pana ‘‘na tāva kālaṃ karoti, yāva na taṃ pāpaṃ byantī hotī’’ti (ma. ni. 3.250) sutte vuttaṃ, taṃ yasmiñca santāne kammaṃ katūpacitaṃ, tattha tenāhitaṃ taṃphaluppādanasamatthataṃ sandhāya vuttaṃ, na atītassa kammassa dharamānasabhāvattā. Tathā sati sakena bhāvena vijjamānaṃ kathaṃ taṃ atītaṃ nāma siyā. Itthañcetaṃ evaṃ sampaṭicchitabbaṃ, yaṃ saṅkhārā ahutvā sambhavanti, hutvā pativenti tesaṃ udayato pubbe vayato ca pacchā na kāci ṭhiti nāma atthi, yato atītānāgataṃ atthīti vucceyya. Tena vuttaṃ –

‘‘Anidhānagatā bhaggā, puñjo natthi anāgate;

Uppannā yepi tiṭṭhanti, āragge sāsapūpamā’’ti. (mahāni. 10, 39);

Yadi cānāgataṃ paramatthato siyā, ahutvā sambhavantīti vattuṃ na sakkā. Paccuppannakāle ahutvā sambhavantīti ce? Na, dhammappavattimattattā kālassa. Atha attano sabhāvena ahutvā sambhavantīti, siddhametaṃ anāgataṃ paramatthato natthīti. Yañca vuttaṃ ‘‘asati atīte kusalākusalassa kammassa āyatiṃ phalaṃ kathaṃ bhaveyyā’’ti, na kho panettha atītakammato phaluppatti icchitā, atha kho tassa katattā tadāhitavisesato santānato. Vuttañhetaṃ bhagavatā ‘‘kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hotī’’ti (dha. sa. 431). Yassa pana atītānāgataṃ paramatthato atthi, tassa phalaṃ niccameva atthīti kiṃ tattha kammassa sāmatthiyaṃ. Uppādane ce, siddhamidaṃ ahutvā bhavatīti. Yaṃ pana vuttaṃ ‘‘asati atītānāgate kathaṃ tattha ñāṇaṃ pavatteyyā’’ti, yathā taṃ ālambaṇaṃ, taṃ tathā atthi, kathañca taṃ ālambaṇaṃ, ahosi bhavissati cāti. Na hi koci atītaṃ anussaranto atthīti anussarati, atha kho ahosīti. Yathā pana vattamānaṃ ārammaṇaṃ anubhūtaṃ, tathā taṃ atītaṃ anussarati. Yathā ca vattamānaṃ bhavissati, tathā buddhādīhi gayhati. Yadi ca taṃ tatheva atthi, vattamānameva taṃ siyā. Atha natthi, siddhaṃ ‘‘asantaṃ ñāṇassa ārammaṇaṃ hotī’’ti. Vijjamānaṃ vā hi cittasaññātaṃ avijjamānaṃ vā ārammaṇaṃ etesaṃ atthīti ārammaṇā, cittacetasikā, na vijjamānaṃyeva ārabbha pavattanato, tasmā paccuppannameva dharamānasabhāvaṃ na atītānāgatanti na tiṭṭhati sabbatthivādo. Keci pana ‘‘na atītādīnaṃ atthitāpaṭiññāya sabbatthivādā, atha kho āyatanasabbassa atthitāpaṭiññāyā’’ti vadanti, tesaṃ matena sabbeva sāsanikā sabbatthivādā siyunti.

Padasodhanakathāvaṇṇanā niṭṭhitā.

Sabbamatthītikathāvaṇṇanā niṭṭhitā.

6. Atītakkhandhādikathā

1. Nasuttasādhanakathāvaṇṇanā

297. ‘‘Atītaṃ anāgataṃ paccuppanna’’nti ayaṃ kālavibhāgaparicchinno vohāro dhammānaṃ taṃ taṃ avatthāvisesaṃ upādāya paññatto. Dhammo hi sakiccakkhaṇe paccuppanno, tato pubbe anāgato, pacchā atītoti vuttovāyamattho. Tattha yadipi dhammā aniccatāya anavaṭṭhitā, avatthā pana tesaṃ yathāvuttā vavatthitāti tadupādānā kālapaññattipi vavatthitā eva. Na hi atītādi anāgatādibhāvena voharīyati, khandhādipaññatti pana anapekkhitakālavisesā. Tīsupi hi kālesu rūpakkhandho rūpakkhandhova, tathā sesā khandhā āyatanadhātuyo ca. Evamavaṭṭhite yasmā paravādī ‘‘atthī’’ti imaṃ paccuppannaniyataṃ vohāraṃ atītānāgatesupi āropeti, tasmā so addhasaṅkaraṃ karoti. Paramatthato avijjamāne vijjamāne katvā voharatīti tato vivecetuṃ ‘‘atītaṃ khandhā’’tiādikā ayaṃ kathā āraddhā.

Yasmā pana ruppanādisabhāve atītādibhedabhinne dhamme ekajjhaṃ gahetvā tattha rāsaṭṭhaṃ upādāya khandhapaññatti, cakkhurūpādīsu kāraṇādiatthaṃ suññataṭṭhañca upādāya āyatanapaññatti dhātupaññatti ca, tasmā sā addhattayasādhāraṇā, na atītādipaññatti viya addhavisesādhiṭṭhānāti āha ‘‘khandhādibhāvāvijahanato atītānāgatāna’’nti. Te panete atītādike khandhādike viya sabhāvadhammato sañjānanto paravādī ‘‘atthī’’ti paṭijānātīti āha ‘‘atītānāgatānaṃ atthitaṃ icchantassā’’ti. Sesamettha yaṃ vattabbaṃ, taṃ heṭṭhā vuttanayameva.

‘‘Tayome, bhikkhave, niruttipathā’’ti suttaṃ niruttipathasuttaṃ. Tattha hi paccuppannasseva atthibhāvo vutto, na atītānāgatānaṃ. Tena vuttaṃ ‘‘atthitāya vāritattā’’ti. Yadi evaṃ ‘‘atthi, bhikkhave, nibbāna’’nti idaṃ kathanti? Taṃ sabbadā upaladdhito vuttaṃ niccasabhāvañāpanatthaṃ asaṅkhatadhammassa, idha pana saṅkhatadhammānaṃ khaṇattayasamaṅgitāya atthibhāvo na tato pubbe pacchā cāti paññāpanatthaṃ ‘‘yaṃ, bhikkhave, rūpaṃ…pe… na tassa saṅkhā bhavissatī’’ti vuttaṃ. Etena ‘‘atthī’’ti samaññāya anupādānato atītaṃ anāgataṃ paramatthato natthīti dassitaṃ hoti. Imināvūpāyenāti ‘‘khandhādibhāvāvijahanato’’ti evaṃ vuttena hetunā. Upapattisādhanayutti hi idha ‘‘upāyo’’ti vuttā.

Nasuttasādhanakathāvaṇṇanā niṭṭhitā.

2. Suttasādhanakathāvaṇṇanā

298.Ete dhammāti ete khandhaāyatanadhātudhammā. Suttāharaṇanti niruttipathasuttāharaṇaṃ. Nesanti atītānāgatānaṃ.

Suttasādhanakathāvaṇṇanā niṭṭhitā.

Atītakkhandhādikathāvaṇṇanā niṭṭhitā.

7. Ekaccaṃatthītikathā

1. Atītādiekaccakathāvaṇṇanā

299. Ye katūpacitā kusalākusalā dhammā vipākadānāya akatokāsā, katokāsā ca ye ‘‘okāsakatuppannā’’ti vuccanti. Ye ca vippakatavipākā, te sabbepi ‘‘avipakkavipākā’’ti veditabbā. Tesaṃ vipākadānasāmatthiyaṃ anapagatanti adhippāyena paravādī atthitaṃ icchati. Ye pana paravādī sabbena sabbaṃ vipakkavipākā kusalākusalā dhammā, tesaṃ apagatanti natthitaṃ icchati. Tenāha ‘‘atthīti ekaccaṃ atthi ekaccaṃ natthī’’tiādi. Evaṃ icchantassa pana paravādino yathā avipākesupi ekaccaṃ natthīti āpajjati, evaṃ vipakkavipākesu avipakkavipākesu ca āpajjatevāti dassetuṃ ‘‘avipakkavipākā dhammā ekacce’’tiādinā pāḷi pavattā. Tena vuttaṃ ‘‘tiṇṇaṃ rāsīnaṃ vasenā’’tiādi. Vohāravasenāti phalassa anuparamavohāravasena, hetukiccaṃ pana anuparataṃ anupacchinnaṃ atthīti laddhiyaṃ ṭhitattā codetabbova. Avicchedavasena pavattamānañhi phalassa pabandhavohāraṃ paravādī vohārato atthīti icchati, hetu panassa kammaṃ paramatthato ca kammūpacayavādibhāvato pattiappattisabhāvatādayo viya cittavippayutto kammūpacayo nāma eko saṅkhāradhammo avipanno, sopi tasseva vevacananti paravādī. Yaṃ sandhāyāha –

‘‘Nappacayanti kammāni, api kappasahassato;

Patvā paccayasāmaggiṃ, kāle paccanti pāṇina’’nti.

Yañca sandhāya parato paribhogamayapuññakathāya ‘‘paribhogamayaṃ pana cittavippayuttaṃ uppajjatīti laddhiyā paṭijānātī’’ti vakkhati.

Ekaccaṃatthītikathāvaṇṇanā niṭṭhitā.

8. Satipaṭṭhānakathāvaṇṇanā

301.Paramatthasatipaṭṭhānattāti etena lokuttarāya eva sammāsatiyā tatthāpi maggabhūtāya nippariyāyena satipaṭṭhānabhāvo niyyānikattā itarāya pariyāyenāti dasseti. Maggaphalasammāsatiyā dhammānussatibhāvapariyāyo atthīti ‘‘lokiyalokuttarasatipaṭṭhānasamudāyabhūtassā’’ti vuttaṃ. Satisamudāyabhūtassa na satigocarabhūtassāti adhippāyo. Satigocarassa hi satipaṭṭhānataṃ codetuṃ pāḷiyaṃ ‘‘cakkhāyatanaṃ satipaṭṭhāna’’nti āraddhaṃ. Tena vuttaṃ ‘‘sabbadhammānaṃ pabhedapucchāvasena vutta’’nti. Suttasādhanāyaṃ pana paṭhamaṃ lokiyasatipaṭṭhānavasena, dutiyaṃ missakavasena, tatiyaṃ lokuttaravasena dassitanti veditabbaṃ.

Satipaṭṭhānakathāvaṇṇanā niṭṭhitā.

9. Hevatthikathāvaṇṇanā

304. Hevatthikathāyaṃ ‘‘sabbo dhammo sakabhāvena atthi parabhāvena natthī’’ti pavatto paravādīvādo yathā vibhajja paṭipucchā vā na byākātabbo, evaṃ ekaṃsato na byākātabbo visesābhāvato, kevalaṃ ṭhapanīyapakkhe tiṭṭhatīti adhippāyenāha ‘‘avattabbuttarenā’’ti. Yathā hi sabbe vādā sappaṭivādāvāti paṭiññā bhūtakathanattā avattabbuttarā upekkhitabbā, evamayampīti veditabbaṃ. Tenāha ‘‘upekkhitabbenā’’ti. Atha vā avattabbaṃ uttaraṃ avattabbuttaraṃ. Yathā aniccavādinaṃ pati anicco saddo paccayādhīnavuttitoti, uttaraṃ na vattabbaṃ siddhasādhanabhāvato, evaṃ idhāpi daṭṭhabbaṃ. Siddhasādhanañhi daḍḍhassa ḍahanasadisattā niratthakameva siyā, aṭṭhakathāyaṃ pana yasmā paravādinā yena sabhāvena yo dhammo atthi, teneva sabhāvena so vinā kālabhedādiparāmasanena natthīti patiṭṭhāpīyati, tasmā ‘‘ayoniso patiṭṭhāpitattā’’ti vuttaṃ.

Ettha ca ‘‘hevatthi, hevaṃ natthī’’ti paṭijānantena paravādinā yathā saparabhāvehi rūpādīnaṃ atthitā paṭiññātā, evaṃ kāladesādibhedehipi sā paṭiññātā eva. Tenevāha ‘‘atītaṃ anāgatapaccuppannavasena, anāgatapaccuppannāni vā atītādivasena natthī’’ti. Evaṃ sati nigaṇṭhācelakavādo paridīpito siyā. Te hi ‘‘siyā atthi, siyā natthi, siyā atthi ca natthi cā’’tiādinā sabbapadatthesu pattabhāge paṭijānanti. Tattha yadi vatthuno sabhāveneva, desakālasantānavasena vā natthitā adhippetā, taṃ siddhasādhanaṃ sakavādinopi icchitattā. Yassa hi dhammassa yo sabhāvo, na so tato aññathā upalabbhati. Yadi upalabbheyya, añño eva so siyā. Na cettha sāmaññalakkhaṇaṃ nidassetabbaṃ salakkhaṇassa adhippetattā tassa natthibhāvassa abhāvato. Yathā ca parabhāvena natthitāya na vivādo, evaṃ desakālantaresupi ittarakālattā saṅkhārānaṃ. Na hi saṅkhārā desantaraṃ, kālantaraṃ vā saṅkamanti khaṇikabhāvato. Eteneva pariyāyantarena natthitāpi paṭikkhittā veditabbā. Yathā ca atthitā, natthitā vinā kālabhedena ekasmiṃ dhamme patiṭṭhaṃ na labhanti aññamaññaviruddhattā, evaṃ sabbadāpi niccattā.

Yaṃ pana te vadanti ‘‘yathā suvaṇṇaṃ kaṭakādirūpena ṭhitaṃ rucakādibhāvaṃ āpajjatīti niccāniccaṃ. Tañhi suvaṇṇabhāvāvijahanato niccaṃ kaṭakādibhāvahānito aniccaṃ, evaṃ sabbadhammā’’ti. Te idaṃ vattabbā ‘‘kiṃ kaṭakabhāvo kaṭakassa, udāhu suvaṇṇassā’’ti. Yadi kaṭakassa, suvaṇṇanirapekkho siyā tadaññabhāvo viya. Atha suvaṇṇassa, niccakālaṃ tattha upalabbheyya suvaṇṇabhāvo viya. Na ca sakkā ubhinnaṃ ekabhāvoti vattuṃ kaṭakavināsepi suvaṇṇāvināsato. Atha mataṃ, suvaṇṇakaṭakādīnaṃ pariyāyīpariyāyabhāvato nāyaṃ dosoti. Yathā hi kaṭakapariyāyanirodhena rucakapariyāyuppādepi pariyāyī tatheva tiṭṭhati, evaṃ manussapariyāyanirodhe devapariyāyuppādepi pariyāyī jīvadrabyaṃ tiṭṭhatīti niccāniccaṃ, tathā sabbadrabyānīti. Tayidaṃ ambaṃ puṭṭhassa labujabyākaraṇaṃ. Yaṃ sveva nicco aniccoti vā vadanto aññattha niccataṃ aññattha aniccataṃ paṭijānāti, atha pariyāyapariyāyīnaṃ anaññatā icchitā, evaṃ sati pariyāyopi nicco siyā pariyāyino anaññattā pariyāyasarūpaṃ viya, pariyāyī vā anicco pariyāyato anaññattā pariyāyasarūpaṃ viyāti. Atha nesaṃ aññā anaññatā, evañca sati vuttadosadvayānativatti. Apica koyaṃ pariyāyo nāma, yadi saṇṭhānaṃ, suvaṇṇo tāva hotu, kathaṃ jīvadrabye arūpibhāvato. Yadi tassapi saṇṭhānavantaṃ icchitaṃ, tathā satissa ekasmimpi sattasantāne bahutā āpajjati sarūpatā ca saṇṭhānavantesupi pīḷakādīsu tathādassanato. Atha pavattiviseso, evampi bahutā khaṇikatā ca āpajjati, tasmā pariyāyasarūpameva tāva patiṭṭhapetabbaṃ.

Yaṃ pana vuttaṃ ‘‘suvaṇṇaṃ kaṭakādirūpena ṭhita’’nti, tattha sampattiyogato viññāyamānesu visiṭṭhesu rūpagandharasaphoṭṭhabbesu kiṃ ekaṃ, udāhu tesaṃ samudāyo, tabbinimuttaṃ vā dhammantaraṃ suvaṇṇanti? Tattha na tāva rūpādīsu ekekaṃ suvaṇṇaṃ tena suvaṇṇakiccāsiddhito, nāpi tabbinimuttaṃ dhammantaraṃ tādisassa abhāvato. Atha samudāyo, taṃ pana paññattimattanti na tassa niccatā, nāpi aniccatā sambhavati. Yathā ca suvaṇṇassa, evaṃ kaṭakassapi paññattimattattāti. Tayidaṃ nidassanaṃ paravādino jīvadrabyassapi paññattimattaṃ tasseva sādhetīti kuto tassa niccāniccatāti alamatippapañcena.

Hevatthikathāvaṇṇanā niṭṭhitā.

Mahāvaggavaṇṇanā niṭṭhitā.

2. Dutiyavaggo

1. Parūpahāravaṇṇanā

307.Vikkhambhitarāgāva avikkhambhitarāgānaṃ adhimānikatāya asambhavatoti yāva adhimānikaṃ, tāva sampajānā niddaṃ okkamantīti adhippāyo. ‘‘Adhimānikāna’’nti idaṃ bhūtapubbagatiyā vuttanti āha ‘‘adhimānikapubbā adhippetā siyu’’nti.

308. Yaṃ vimatigāhakāraṇaṃ vuccamānaṃ, taṃ ‘‘handa hī’’ti paraṃ jotetīti adhippāyenāha ‘‘kāraṇattheti yutta’’nti. Vimatigāhassa pana nicchitataṃ ‘‘handa hī’’ti paraṃ jotetīti vuttaṃ ‘‘vacasāyatthe’’ti.

Parūpahāravaṇṇanā niṭṭhitā.

5. Vacībhedakathāvaṇṇanā

326.Soti paṭhamamaggaṭṭho. Tasmāti yasmā ‘‘virajaṃ vītamalaṃ dhammacakkhuṃ udapādi ‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’’nti suttassa atthaṃ aññathā gahetvā udayabbayānupassanānissandena maggakkhaṇepi dukkhanti vipassanā upaṭṭhāti, tasmā ‘‘so dukkhamicceva vācaṃ bhāsatī’’ti vadanti.

328.Icchiteti paravādinā sampaṭicchite. Āropiteti yuttiniddhāraṇena tasmiṃ atthe patiṭṭhāpite yujjati, vacīsamuṭṭhāpanakkhaṇato pana pacchā taṃ saddaṃ suṇātīti icchite na yujjati sotaviññāṇassa paccuppannārammaṇattāti adhippāyo. Yasmā pana attanā nicchāritaṃ saddaṃ attanāpi suṇāti, tasmā sotaviññāṇaṃ ‘‘yena taṃ saddaṃ suṇātī’’ti aṭṭhakathāyaṃ vuttanti daṭṭhabbaṃ.

332.Lokuttaramaggakkhaṇeti paṭhamajjhānikassa paṭhamamaggassa khaṇe. Abhibhūsuttāharaṇe adhippāyo vattabboti etena tadāharaṇassa asambandhataṃ dasseti. Tenāha ‘‘tasmā asādhaka’’nti.

Vacībhedakathāvaṇṇanā niṭṭhitā.

7. Cittaṭṭhitikathāvaṇṇanā

335.Evanti ‘‘ekacittaṃ yāvatāyukaṃ tiṭṭhatī’’ti vuttākārena. Aññatthāti arūpabhavato aññasmiṃ. Etenāti ‘‘ekameva cittaṃ āruppe tiṭṭhati , yāvatāyukaṃ tiṭṭhatī’’ti evaṃvādinā dutiyāpi aḍḍhakathā passitabbā paṭhamakathāya cirakālāvaṭṭhānavacanassa aññadatthu bhāvavibhāvanatoti adhippāyo. Purimāyāti ‘‘yāvatāyukaṃ tiṭṭhatī’’ti pañhato purimāya. Tattha hi ‘‘vassasataṃ tiṭṭhatī’’ti pucchāya ‘‘āmantā’’ti anuññā katā, pacchimāyaṃ pana ‘‘manussānaṃ ekaṃ cittaṃ yāvatāyukaṃ tiṭṭhatī’’ti ‘‘na hevaṃ vattabbe’’ti paṭikkhepo kato. Avirodho vibhāvetabbo, yato tattheva anuññā katā, na pacchāti adhippāyo . Vassasatādīti ca ādi-saddena na kevalaṃ ‘‘dve vassasatānī’’ti evamādiyeva saṅgahitaṃ, atha kho ‘‘ekaṃ cittaṃ divasaṃ tiṭṭhatī’’ti evamādipīti daṭṭhabbaṃ. ‘‘Muhuttaṃ muhuttaṃ uppajjatīti pañho sakavādinā pucchito viya vutto’’ti idaṃ vicāretabbaṃ. ‘‘Muhuttaṃ muhuttaṃ uppajjatī’’ti pañho paravādissa. ‘‘Uppādavayadhammino’’tiādisuttatthavasena paṭiññā sakavādissāti hi vuttaṃ.

Cittaṭṭhitikathāvaṇṇanā niṭṭhitā.

9. Anupubbābhisamayakathāvaṇṇanā

339. ‘‘Tāni vā cattāripi ñāṇāni eko sotāpattimaggoyevāti paṭijānātī’’ti imaṃ sandhāyāha ‘‘atha vā’’tiādi. Catunnaṃ ñāṇānanti dukkheñāṇādīnaṃ catunnaṃ ñāṇānaṃ. Ekamaggabhāvatoti sotāpattiādiekamaggabhāvato. Kamena pavattamānānipi hi tāni ñāṇāni taṃtaṃmaggakiccassa sādhanato ekoyeva maggo hotīti adhippāyo. Tenāha ‘‘ekamaggassa…pe… paṭijānātī’’ti.

344.Dassaneti maggadassane.

345. Dhammatthānaṃ hetuphalabhāvato dhammatthapaṭisambhidānaṃ siyā sotāpattiphalahetutā, tadabhāvato na itarapaṭisambhidānanti āha ‘‘nirutti…pe… vicāretabba’’nti. Sabbāsampi pana paṭisambhidānaṃ paṭhamaphalasacchikiriyāhetutā vicāretabbā maggādhigameneva laddhabbattā phalānaṃ viya, tasmā ‘‘aṭṭhahi ñāṇehī’’ti ettha nikkhepakaṇḍe āgatanayena dukkhādiñāṇānaṃ pubbantādiñāṇānañca vasena ‘‘aṭṭhahi ñāṇehī’’ti yuttaṃ viya dissati.

Anupubbābhisamayakathāvaṇṇanā niṭṭhitā.

10. Vohārakathāvaṇṇanā

347.Visayavisayīsūti rūpacakkhādike sandhāyāha. Te hi rūpakkhandhapariyāpannattā ekantena lokiyā. Visayassevāti saddasseva. So hi voharitabbato vohārakaraṇatāya ca ‘‘vohāro’’ti pāḷiyaṃ vutto. Natthettha kāraṇaṃ visayīnaṃ visayassapi āsavādianārammaṇatābhāvato. Asiddhalokuttarabhāvassa ekantasāsavattā tassa saddāyatanassa yathā lokuttaratā tava matenāti adhippāyo.

Paṭihaññeyyāti idaṃ parikappavacanaṃ. Parikappavacanañca ayāthāvanti āha ‘‘na hi…pe… atthī’’ti. Na hi jalaṃ analanti parikappitaṃ dahati pacati vā. Kiṃ lokiyena ñāṇena jānitabbato lokiyo rūpāyatanādi viya, udāhu lokuttaro paccavekkhiyamānamaggādi viyāti evamettha hetussa anekantabhāvo veditabbo. Tenāha ‘‘lokiye lokuttare ca sambhavato’’ti.

Vohārakathāvaṇṇanā niṭṭhitā.

11. Nirodhakathāvaṇṇanā

353.Yesaṃ dvinnanti yesaṃ dvinnaṃ dukkhasaccānaṃ. Dvīhi nirodhehīti appaṭisaṅkhāpaṭisaṅkhāsaṅkhātehi dvīhi nirodhehi. Tattha dukkhādīnaṃ paṭisaṅkhāti paṭisaṅkhā, paññāviseso. Tena vattabbo nirodho paṭisaṅkhānirodho. Yo sāsavehi dhammehi visaṃyogoti vuccati, yo paccayavekallena dhammānaṃ uppādassa accantavibandhabhūto nirodho, so paṭisaṅkhāya navattabbato appaṭisaṅkhānirodho nāmāti paravādino laddhi. Paṭisaṅkhāya vinā niruddhāti paccayavekallena anuppattiṃ sandhāya vuttaṃ. Tenāha ‘‘na uppajjitvā bhaṅgā’’ti. Anuppādopi hi nirodhoti vuccati yato ‘‘imassuppādā idaṃ uppajjatī’’ti lakkhaṇuddesassa paṭilome ‘‘imassa nirodhā idaṃ nirujjhatī’’ti dassito. Tenāti paṭisaṅkhāya nirodhassa khaṇikanirodhassa ca idha nādhippetattā.

Nirodhakathāvaṇṇanā niṭṭhitā.

Dutiyavaggavaṇṇanā niṭṭhitā.

3. Tatiyavaggo

1. Balakathāvaṇṇanā

354.Niddesatoti ‘‘aṭṭhānametaṃ anavakāso’’tiādinā niddiṭṭhappakārato. So pana yasmā vitthāro hoti, tasmā vuttaṃ ‘‘vitthārato’’ti. Sabbaṃ kilesāvaraṇādiṃ, tameva paccekaṃ pavattiākārabhedato sabbākāraṃ. ‘‘Sabba’’nti hi idaṃ sarūpato gahaṇaṃ, ‘‘sabbākārato’’ti pavattiākārabhedato. Bhagavā hi dhamme jānanto tesaṃ ākārabhede anavasesetvāva jānāti. Yathāha ‘‘sabbe dhammā sabbākārato buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchantī’’ti (mahāni. 156; cūḷani. mogharājamāṇavapucchāniddesa 85; paṭi. ma. 3.5). Uddesatoti ekadesato. Ekadeso ca vitthāro na hotīti āha ‘‘saṅkhepato’’ti. Yathā jānantīti sambandho. Uddesamattenapīti diṭṭhigatayathābhūtañāṇādippabhedānaṃ āsayādīnaṃ uddesamattenapi. Tenāha ‘‘indriyānaṃ tikkhamudubhāvajānanamattaṃ sandhāyā’’ti. Therenāti anuruddhattherena. Evamevāti uddesato ṭhānādimattajānanākāreneva. Svāyamattho sakavādināpi icchitoyevāti āha ‘‘kathamayaṃ codetabbo siyā’’ti.

356.Sesesūti indriyaparopariyattañāṇato sesesu. Paṭikkhepoti asādhāraṇatāpaṭikkhepo. Nanu ca sesānaṃ asādhāraṇatāpi atthīti codanaṃ sandhāyāha ‘‘ṭhānā…pe… adhippāyo’’ti.

Balakathāvaṇṇanā niṭṭhitā.

2. Ariyantikathāvaṇṇanā

357.Saṅkhāresandhāya paṭijānantassāti diṭṭhiyā parikappitena sattena suññe saṅkhāre sandhāya ‘‘suññatañca manasi karotī’’ti pucchāya ‘‘āmantā’’ti paṭijānantassa. Dvinnaṃ phassānaṃ samodhānaṃ kathaṃ āpajjati ṭhānāṭhānabhūte saṅkhāre vuttanayena suññataṃ manasi karontassāti adhippāyo. Yathāvuttanayenāti ‘‘diṭṭhiyā parikappitena sattena suññā pañcakkhandhā’’ti pakārena nayena. Atha vā yathāvuttanayenāti ‘‘ṭhānāṭhānamanasikāro saṅkhārārammaṇo, suññatāmanasikāro nibbānārammaṇo’’ti evaṃ vuttanayena. ‘‘Saṅkhāre sandhāya paṭijānantassā’’ti vuttattā ‘‘dvinnaṃ phassānaṃ samodhānaṃ kathaṃ āpajjatī’’ti āha. Sattasuññatāya suññattepi saṅkhārānaṃ aññova ṭhānāṭhānamanasikāro, añño suññatāmanasikāroti yujjateva dvinnaṃ phassānaṃ samodhānāpatticodanā, saṅkhāre sandhāya paṭijānantassa pana kathaṃ ariyabhāvasiddhi ṭhānāṭhānañāṇādīnanti vicāretabbaṃ. Kiṃ vā etāya yutticintāya. Ummattakapacchisadiso hi paravādivādo. Aññesupi ṭhānesu īdisesu eseva nayo. Āropetvāti itthipurisādiākāraṃ, sattākārameva vā asantaṃ rūpādiupādāne āropetvā. Abhūtāropanañhettha paṇidahananti adhippetaṃ. Tenāha ‘‘parikappanavasenā’’ti. Soti yathāvutto paṇidhi. Ekasmimpi khandhe.

Ariyantikathāvaṇṇanā niṭṭhitā.

4. Vimuccamānakathāvaṇṇanā

366. Maggakkhaṇe cittaṃ ekadesena vimuttaṃ ekadesena avimuttanti ayaṃ ‘‘vimuttaṃ vimuccamāna’’nti laddhiyā doso. Tathā hi vuttaṃ ‘‘ekadesaṃ vimuttaṃ, ekadesaṃ avimutta’’nti. Aṭṭhakathāyañca ‘‘tañhi tadā samucchedavimuttiyā vimuttekadesena vimuccamānantissa laddhī’’ti dassitovāyamattho. Vippakataniddeseti vimuccanakiriyāya apariyositatāniddese. Yaṃ sandhāyāha ‘‘vimuttaṃ vimuccamānanti vippakatabhāvena vuttattā’’ti. Tenāti paravādinā. Vimucca…pe… vuttaṃ vimuccamānassa vimuttabhāvābhāvato, vimuttabhedena pana tathā vuttanti adhippāyo. Sati ca dose vippakataniddeseti ānetvā yojetabbaṃ. Ekadeso visesanaṃ hoti nippadesavimuttiyā avicchinnato. Phalacittenāti paṭhamaphalacittena uppannena.

Vimuccamānakathāvaṇṇanā niṭṭhitā.

5. Aṭṭhamakakathāvaṇṇanā

368.Pahīnānāma bhaveyyuṃ, na pahiyyamānāti adhippāyo.

Aṭṭhamakakathāvaṇṇanā niṭṭhitā.

6. Aṭṭhamakassa indriyakathāvaṇṇanā

371. Lokuttarānaṃyeva saddhādīnaṃ indriyabhāvo, na lokiyānanti paravādino adhippāyavasenāha ‘‘appaṭiladdhindriyattā’’tiādi. Tattha niyyānikāni bhāventoti yathā niyyānikā honti, evaṃ uppādento brūhento vā. Indriyabhāvaṃ pana pattesu tesu puna bhāvanākiccaṃ natthīti tassa adhippāyoti dassento āha ‘‘na pana indriyāni bhāvento’’ti.

Aṭṭhamakassa indriyakathāvaṇṇanā niṭṭhitā.

7. Dibbacakkhukathāvaṇṇanā

373. Visinoti visesena bandhati visayīnaṃ attapaṭibandhaṃ karotīti visayo, ārammaṇaṃ , anubhavati etenāti ānubhāvo, sāmatthiyaṃ, balanti attho, gocarakaraṇaṃ gocaro, visaye ānubhāvagocarā visaya…pe… carāti. Tehi yathā visiṭṭhaṃ visesaṃ hoti, tathā paccayabhūtena jhānadhammena āhitabalaṃ katabalādhānaṃ. Visayaggahaṇañcettha ānubhāvagocarakaraṇānaṃ pavattiṭṭhānadassanaṃ yatthassa tehi upatthaddhattā balādhānaṃ pākaṭaṃ hoti. Tenāha ‘‘yādise visaye’’tiādi. Balādhānañca uttarimanussadhammato mahaggatadhammavisesato uppannehi paṇītehi cittajarūpehi visesāpatti. Yaṃ nissāya parāvuttīti eke vadanti. Purimaṃ maṃsacakkhumattamevāti yathāvuttabalādhānato purimaṃ maṃsacakkhumattameva. Vadanto saṅgahakāro. Visayaggahaṇaṃ pāḷiyaṃ kataṃ. Na visayavisesadassanatthanti na visayassa visesadassanatthaṃ. Yato ubhinnampi rūpāyatanameva visayoti visayassa sadisataṃ avisesaṃ āha, sadisassa vā visesaṃ dīpetīti yojanā.

Dhammupatthaddha…pe… adhippāyo, aññathā laddhiyeva na siyāti bhāvo. Maggoti upāyo, kāraṇanti attho. Pakaticakkhumato eva hi dibbacakkhu uppajjati. Kasmā? Kasiṇālokaṃ vaḍḍhetvā dibbacakkhuñāṇassa uppādanaṃ, so ca kasiṇamaṇḍale uggahanimittena vinā natthi, tasmā vuttaṃ ‘‘maṃsacakkhupaccayatādassanatthameva vutta’’nti. Tenāti ‘‘maggo’’ti vacanena. Rūpāvacarajjhānapaccayenāti rūpāvacarajjhānena paccayabhūtena uppannāni rūpāvacarajjhānacittasamuṭṭhitāni. Jhānakammasamuṭṭhitesu vattabbameva natthi. Tassa hesā laddhi.

374.Yena dibbacakkhuno paññācakkhubhāvassa icchanena paṭijānanena. Tīṇi cakkhūni maṃsadibbapaññācakkhūni cakkhuntarabhāvaṃ vadato bhaveyyuṃ, tasmā taṃ na icchatīti attho.

Dibbacakkhukathāvaṇṇanā niṭṭhitā.

9. Yathākammūpagatañāṇakathāvaṇṇanā

377. Dibbacakkhupādakattā ‘‘yathākammūpagatañāṇassa upanissaye dibbacakkhumhī’’ti vuttaṃ, na yathākammūpagatajānanakiccake dibbacakkhumhi tassa taṃkiccakatābhāvato. Yato yaṃ anaññaṃ, tampi tato anaññamevāti āha ‘‘iminā…pe… bhavitabba’’nti. Tattha atthantarabhāvaṃ nivāretīti dibbacakkhuñāṇassa pakkhikattā yathākammūpagatañāṇassa tato atthantarabhāvaṃ nivāreti. Tassa hi taṃ paribhaṇḍañāṇaṃ. Dibbacakkhussa yathākammūpagatañāṇato atthantarabhāvaṃ na nivāreti atappakkhikattāti adhippāyo. Dibbacakkhussa yathākammūpagatañāṇakiccatā paravādinā icchitā, na yathākammūpagatañāṇassa dibbacakkhukiccatāti tamatthaṃ ‘‘yathākammūpagatañāṇameva dibbacakkhu’’nti ettha yojetvā dassento ‘‘eva-saddo cā’’tiādimāha.

Yathākammūpagatañāṇakathāvaṇṇanā niṭṭhitā.

10. Saṃvarakathāvaṇṇanā

379.Āṭānāṭiyasutte ‘‘santi, bhikkhave, yakkhā yebhuyyena pāṇātipātā appaṭiviratā’’ti (dī. ni. 3.276, 286) āgatattā cātumahārājikānaṃ saṃvarāsaṃvarasabbhāvo avivādasiddho. Yattha pana vivādo, tameva dassentena tāvatiṃsādayo gahitāti imamatthaṃ dassetuṃ ‘‘cātumahārājikāna’’nti vuttaṃ. Evaṃ satīti yadi tāvatiṃsesu saṃvarāsaṃvaro natthi, evaṃ sante. Surāpānanti etthāpi ‘‘suyyatī’’ti padaṃ ānetvā sambandhitabbaṃ. Kathaṃ suyyatīti? Vuttañhetaṃ kumbhajātake

‘‘Yaṃ ve pivitvā pubbadevā pamattā,

Tidivā cutā sassatiyā samāyā;

Taṃ tādisaṃ majjamimaṃ niratthaṃ,

Jānaṃ mahārāja kathaṃ piveyyā’’ti. (jā. 1.16.58);

Tattha pubbadevā nāma asurā. Te hi tāvatiṃsānaṃ uppattito pubbadevāti paññāyiṃsu. Pamattāti surāpānena pamādaṃ āpannā. Tidivāti manussacātumahārājikaloke upādāya tatiyalokabhūtā devaṭṭhānā, nāmameva vā etaṃ tassa devaṭṭhānassa. Sassatiyāti kevalaṃ dīghāyukataṃ sandhāya vadati. Samāyā saha attano asuramāyāya, asuramantehi saddhiṃ cutāti attho. Aṭṭhakathāyañca vuttaṃ ‘‘āgantukadevaputtā āgatāti nevāsikā gandhapānaṃ sajjayiṃsu. Sakko sakaparisāya saññamadāsī’’ti. Tenāha ‘‘tesaṃ surāpānaṃ asaṃvaro na hotīti vattabbaṃ hotī’’ti. Ettha ca tāvatiṃsānaṃ pātubhāvato paṭṭhāya surāpānampi tattha nāhosi, pageva pāṇātipātādayoti viramitabbābhāvato eva tāvatiṃsato paṭṭhāya upari devalokesu samādānasampattavirativasena puretabbā saṃvarā na santi, lokuttarā pana santiyeva. Tathā tehi pahātabbā asaṃvarā. Na hi appahīnānusayānaṃ maggavajjhā kilesā na santīti.

Saṃvarakathāvaṇṇanā niṭṭhitā.

Tatiyavaggavaṇṇanā niṭṭhitā.

4. Catutthavaggo

1. Gihissa arahātikathāvaṇṇanā

387.Gihichandarāgasampayuttatāyāti gihibhāve kāmabhogibhāve chandarāgasahitatāya.

Gihissa arahātikathāvaṇṇanā niṭṭhitā.

4. Samannāgatakathāvaṇṇanā

393.Pattinti adhigamo. Adhigamo nāma samannāgamo hotīti pāḷiyaṃ catūhi phassādīhi samannāgamo coditoti daṭṭhabbaṃ.

Samannāgatakathāvaṇṇanā niṭṭhitā.

5. Upekkhāsamannāgatakathāvaṇṇanā

397.Sabbaṃyojetabbanti ettha yadi te arahā catūhi khandhehi viya chahi upekkhāhi samannāgato, evaṃ sante cha upekkhā paccekaṃ phassādisahitāti ‘‘chahi phassādīhi samannāgato’’tiādinā yojetabbaṃ.

Upekkhāsamannāgatakathāvaṇṇanā niṭṭhitā.

6. Bodhiyābuddhotikathāvaṇṇanā

398.Pattidhammavasenāti ‘‘pattidhammo nāmā’’tiādinā vuttassa cittavippayuttassa saṅkhārassa vasena. ‘‘Bodhiyā buddho’’ti pucchā. ‘‘Bodhiyā niruddhāya vigatāya paṭippassaddhāya abuddho hotī’’ti anuyogo. Evamaññatthāpi pucchānuyogā veditabbā.

Bodhiyābuddhotikathāvaṇṇanā niṭṭhitā.

7. Lakkhaṇakathāvaṇṇanā

402.Tasmāti yasmā abodhisattassapi cakkavattino lakkhaṇehi samannāgamo bodhisattassapi carimabhavato aññattha asamannāgamo hoti, tasmā lakkhaṇasamannāgato bodhisattovāti imassatthassa asādhakaṃ. Tenāha ‘‘ābhatampi anābhatasadisamevā’’ti.

Lakkhaṇakathāvaṇṇanā niṭṭhitā.

8. Niyāmokkantikathāvaṇṇanā

403.Pāramīpūraṇanti idaṃ bodhicariyāya upalakkhaṇaṃ, na pāramīnaṃ puṇṇabhāvadassanaṃ. Tena tesaṃ ārambhasamādānādīnampi saṅgaho katoti daṭṭhabbaṃ. Mahābhinīhārato paṭṭhāya hi mahāsattā niyatāti vuccanti. Yathāha – ‘‘evaṃ sabbaṅgasampannā, bodhiyā niyatā narā’’ti, ‘‘dhuvaṃ buddho bhavissatī’’ti ca, na niyāmassa nāma kassaci dhammassa uppannattā byākaronti, atha kho ekaṃsenāyaṃ pāramiyo pūretvā buddho bhavissatīti katvā byākarontīti paravādīparikappitaṃ dhammantaraṃ paṭisedheti, na bodhiyā niyatattaṃ. Tenāha ‘‘kevalañhi na’’ntiādi.

Niyāmokkantikathāvaṇṇanā niṭṭhitā.

10. Sabbasaṃyojanappahānakathāvaṇṇanā

413. Satipi kesañci saṃyojanānaṃ heṭṭhimamaggehi pahīnatte ‘‘pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā’’tiādīsu viya vaṇṇabhaṇanamukhena anavasesatañca sandhāya sabbasaṃyojanappahānakittanaṃ pariyāyavacananti āha ‘‘imaṃ pariyāyaṃ aggahetvā’’ti. Arahattamaggena pajahanato evāti gaṇhātīti aggamaggo eva sabbasaṃyojanāni pajahatīti laddhiṃ gaṇhātīti vadanti padakārā. Evaṃ satīti yadi anavasesatāmattena tathā paṭijānāti.

Sabbasaṃyojanappahānakathāvaṇṇanā niṭṭhitā.

Catutthavaggavaṇṇanā niṭṭhitā.

5. Pañcamavaggo

1. Vimuttikathāvaṇṇanā

418. Phalañāṇaṃ na hoti, sesāni vipassanāmaggapaccavekkhaṇañāṇāni vimuttānīti na vattabbānīti sambandho. Etthāti etesu catūsu ñāṇesu. Vipassanāggahaṇena gahitaṃ maggādikiccavidūrakiccattā vipassanāpariyosānattā ca.

Vimuttikathāvaṇṇanā niṭṭhitā.

2. Asekhañāṇakathāvaṇṇanā

421. Asekhe ārabbha pavattattā asekhañāṇanti parassa laddhi, na asekhe asekhadhamme pariyāpannanti imamatthamāha ‘‘etena…pe… dassetī’’ti.

Asekhañāṇakathāvaṇṇanā niṭṭhitā.

3. Viparītakathāvaṇṇanā

424. Asive sivāti vohāraṃ viya aññāṇe…pe… vadati.

Viparītakathāvaṇṇanā niṭṭhitā.

4. Niyāmakathāvaṇṇanā

428-431.Yanti yaṃ ñāṇaṃ. Saccānulomanti saccappaṭivedhānukūlaṃ. Viparītānuyogato pabhuti gaṇetvā ‘‘catuttha’’nti āha na aniyatassa niyāmagamanāyāti aviparītānuyogato pabhuti gaṇetvā, tathā sati pañcamabhāvato visesabhāvato ca.

Niyāmakathāvaṇṇanā niṭṭhitā.

5. Paṭisambhidākathāvaṇṇanā

432-433.Sabbaṃñāṇanti idaṃ ‘‘ariyāna’’nti iminā na visesitanti adhippāyenāha ‘‘anariyānampi hi ñāṇaṃ ñāṇamevā’’ti. Atha vā pāḷiyaṃ avisesena sabbaṃ ñāṇanti vuttaṃ gahetvā evamāha. Ariyassa ce ñāṇanti, so pana paṭikkhepeyyāti āha ‘‘anariyassa etaṃ ñāṇaṃ sandhāyā’’ti.

Paṭisambhidākathāvaṇṇanā niṭṭhitā.

7. Cittārammaṇakathāvaṇṇanā

436-438.Vattabbapaṭiññāti phassārammaṇe ñāṇaṃ vattabbaṃ cetopariyañāṇanti evaṃ pavattā paṭiññā.

Cittārammaṇakathāvaṇṇanā niṭṭhitā.

8. Anāgatañāṇakathāvaṇṇanā

439-440.Anantarānāgatepicitte ñāṇaṃ icchanti, tattha pana khaṇapaccuppanne viya tādisena parikammena kadāci ñāṇaṃ uppajjeyya. Tenāha ‘‘anantare ekanteneva ñāṇaṃ natthī’’ti.

Anāgatañāṇakathāvaṇṇanā niṭṭhitā.

9. Paṭuppannañāṇakathāvaṇṇanā

441-442. ‘‘Sabbasaṅkhāresu aniccato diṭṭhesū’’ti vutte yaṃ dassanabhūtaṃ ñāṇaṃ, tampi saṅkhārasabhāvattā tathādiṭṭhaṃ siyāti atthato āpajjati, evaṃbhūtaṃ vacanaṃ sandhāyāha ‘‘atthato āpannaṃ vacana’’nti. Taṃ pana yasmā ‘‘tampi ñāṇaṃ aniccato diṭṭhaṃ hotī’’ti paṭijānanavasena pavattaṃ, tasmā ‘‘anujānanavacana’’nti vuttaṃ. Bhaṅgānupassanānaṃ pabandhavasena pavattamānānaṃ.

Paṭuppannañāṇakathāvaṇṇanā niṭṭhitā.

10. Phalañāṇakathāvaṇṇanā

443-444.Phalaparopariyattaṃ phalassa uccāvacatā. Balenāti ñāṇabalena.

Phalañāṇakathāvaṇṇanā niṭṭhitā.

Pañcamavaggavaṇṇanā niṭṭhitā.

Mahāpaṇṇāsako samatto.

6. Chaṭṭhavaggo

1. Niyāmakathāvaṇṇanā

445-447.Etassa ariyassa puggalassa.

Niyāmakathāvaṇṇanā niṭṭhitā.

2. Paṭiccasamuppādakathāvaṇṇanā

451.Kāraṇaṭṭhena ṭhitatāti kāraṇabhāvena byabhicaraṇābhāvamāha. Yo hi dhammo yassa dhammassa yadā kāraṇaṃ hoti, na tassa tadā aññathābhāvo atthi, sā ca atthato kāraṇabhāvoyevāti ‘‘kāraṇabhāvoyevā’’ti āha.

Paṭiccasamuppādakathāvaṇṇanā niṭṭhitā.

5. Nirodhasamāpattikathāvaṇṇanā

457-459.Sabhāvadhammataṃ paṭisedheti tadubhayalakkhaṇarahitassa sabhāvadhammassa abhāvā. ‘‘Vodānampi vuṭṭhāna’’nti vacanato ‘‘vodānañca vuṭṭhānapariyāyovā’’ti āha. Sabhāvadhammatte siddhe saṅkhatavidūratāya asaṅkhataṃ siyāti āha ‘‘sabhāvadhammattāsādhakattā’’ti.

Nirodhasamāpattikathāvaṇṇanā niṭṭhitā.

Chaṭṭhavaggavaṇṇanā niṭṭhitā.

7. Sattamavaggo

1. Saṅgahitakathāvaṇṇanā

471-472.Saṅgahitāti saṅgahaṇādivasena saddhiṃ gahitā. Te pana yasmā ekavidhatādisāmaññena bandhā viya honti, tasmā āha ‘‘sambandhā’’ti.

Saṅgahitakathāvaṇṇanā niṭṭhitā.

2. Sampayuttakathāvaṇṇanā

473-474. Anuppavisitabbānuppavisanabhāvo tesaṃ bhede sati yujjeyya, nāññathāti upamābhindanena upameyyassa bhinnataṃ dassento ‘‘nānattavavatthā…pe… dassetī’’ti āha.

Sampayuttakathāvaṇṇanā niṭṭhitā.

3. Cetasikakathāvaṇṇanā

475-477.Phassikādayoti ettha ādi-saddo vavatthāvācī. Tena cittuppādadesanāyaṃ dassitappabhedā vedanādayo gayhanti, na taṃsamuṭṭhānā rūpadhammāti āha ‘‘ekuppādatādivirahitā sahajātatā natthī’’ti.

Cetasikakathāvaṇṇanā niṭṭhitā.

4. Dānakathāvaṇṇanā

479.Phaladānabhāvadīpanatthanti phaladānasabbhāvadīpanatthaṃ. Phaladānaṃ vuttaṃ viya hotīti cittena phaladānaṃ padhānabhāve vuttaṃ viya hotīti attho. Aññathā dānabhāvoti na sakkā vattuṃ. Dānabhāvopi hi ‘‘dānaṃ aniṭṭhaphala’’ntiādinā vuttoyevāti. Tannivāraṇatthanti phaladānanivāraṇatthaṃ. Etanti ‘‘dānaṃ aniṭṭhaphala’’ntiādivacanaṃ. Bhesajjādivasena ābādhāniṭṭhatā deyyadhammassa aniṭṭhaphalatāpariyāyo daṭṭhabbo.

Kathaṃ tatheva suttaṃ sakavādiparavādivādesu yujjatīti codanāya ‘‘na pana ekenatthenā’’ti vuttaṃ vibhāvetuṃ ‘‘deyyadhammova dāna’’ntiādi vuttaṃ. Tattha nivattanapakkheyeva eva-kāro yutto, na sādhanapakkhe dvinnampi dānabhāvassa icchitattā. Tenāha ‘‘cetasikovāti attho daṭṭhabbo, deyyadhammovā’’ti ca. Tenevāha ‘‘dvinnañhi dānānantiādi. Saṅkarabhāvamocanatthanti satipi dānabhāve sabhāvasaṅkaramocanatthaṃ. Tenāha ‘‘cetasikassā’’tiādi.

Dānakathāvaṇṇanā niṭṭhitā.

5. Paribhogamayapuññakathāvaṇṇanā

485.Tassā laddhiyāti pañcannaṃ viññāṇānaṃ samodhānaṃ hotīti laddhiyā. Etesanti vattamānacittaparibhogamayapuññānaṃ.

486.Ayaṃ vādo hīyati paribhogasseva abhāvato. Cāgacetanāya eva puññabhāvo, na cittavippayuttassa. Evanti iminā pakārena, aparibhutte deyyadhamme puññabhāvenāti attho. Aparibhutte deyyadhamme puññabhāvato eva hi puthujjanakāle dinnaṃ arahā hutvā paribhuñjante tampi puthujjane dānamevāti nicchitaṃ. Paravādīpaṭikkhepamukhena sakavādaṃ patiṭṭhāpeti paṭhamo atthavikappo, dutiyo pana ujukameva sakavādaṃ patiṭṭhāpetīti ayametesaṃ viseso.

Paribhogamayapuññakathāvaṇṇanā niṭṭhitā.

6. Itodinnakathāvaṇṇanā

488-491.Tenevacīvarādidānenāti anumodanaṃ vinā dāyakena pavattitacīvarādidānena. Tenāha ‘‘sayaṃkatena kammunā vināpī’’ti. Iminā kāraṇenāti anumoditattāva tesaṃ tattha bhogā uppajjantīti etena kāraṇena. Yadi yantiādi paravādino laddhipatiṭṭhāpanākāradassanaṃ. Tattha yadi na yāpeyyuṃ, kathaṃ anumodeyyuṃ, cittaṃ pasādeyyuṃ, pītiṃ uppādeyyuṃ, somanassaṃ paṭilabheyyunti ekacce aññe pete anumodanādīni katvā yāpente disvā anumodanādīni karonti, tasmā te ito dinnena yāpentīti adhippāyo.

Itodinnakathāvaṇṇanā niṭṭhitā.

7. Pathavīkammavipākotikathāvaṇṇanā

492.Attavajjehīti phassavajjehi. Na hi so eva tena sampayutto hoti. Soti phassameva paccāmasati. Sāvajjaneti āvajjanasahite, āvajjanaṃ purecārikaṃ katvā eva pavattanaketi attho. Kammūpanissayabhūtamevāti yena kammunā yathāvuttā phassādayo nibbattitā, tassa kammassa upanissayabhūtameva. Dukkhassāti āyatiṃ uppajjanakadukkhassa. ‘‘Mūlataṇhā’’ti dassetīti yojanā, tathā ‘‘upanissayabhūta’’nti etthāpi. Kammāyūhanassa kāraṇabhūtā purimasiddhā taṇhā kammassa upanissayo, katūpacite kamme bhavādīsu namanavasena pavattā hi vipākassa upanissayo.

493. Okāsakatuppannaṃ akhepetvā parinibbānabhāvo sakasamayavasena codanāya yujjamānatā.

494.Kamme satīti iminā kammassa pathavīādīnaṃ paccayatāmattamāha, na janakattaṃ. Tenāha ‘‘taṃsaṃvattanikaṃ nāma hotī’’ti.

Pathavīkammavipākotikathāvaṇṇanā niṭṭhitā.

8. Jarāmaraṇaṃvipākotikathāvaṇṇanā

495.Ekārammaṇāti idaṃ anārammaṇatāsādhanavasena sampayogalakkhaṇābhāvassa uddhaṭattā vuttaṃ, na tasseva sampayogalakkhaṇattā.

496.Abyākatānanti vipākābyākatānaṃ. Itarattha vattabbameva natthi.

497.Tanti ‘‘aparisuddhavaṇṇatā jarāyevā’’ti vacanaṃ.

Jarāmaraṇaṃvipākotikathāvaṇṇanā niṭṭhitā.

10. Vipākovipākadhammadhammotikathāvaṇṇanā

501. Vipāko vipākassa paccayo honto aññamaññapaccayo hotīti adhippāyenāha ‘‘yassa vipākassa vipāko aññamaññapaccayo hotī’’ti. ‘‘Tappaccayāpi aññassa vipākassa uppattiṃ sandhāyā’’tiādivacanato pana jātijarāmaraṇādīnaṃ upanissayapaccayoti sakkā viññātuṃ. Purimapaṭiññāyāti ‘‘vipāko vipākadhammadhammo’’ti paṭiññāya. Imassa codanassāti ‘‘vipāko ca vipākadhammadhammo cā’’tiādinā pavattassa codanassa.

Vipākovipākadhammadhammotikathāvaṇṇanā niṭṭhitā.

Sattamavaggavaṇṇanā niṭṭhitā.

8. Aṭṭhamavaggo

1. Chagatikathāvaṇṇanā

503-504. Vaṇṇā eva nīlādivasena nibhātīti vaṇṇanibhā, vaṇṇāyatananti attho. Saṇṭhānaṃ dīghādi.

Chagatikathāvaṇṇanā niṭṭhitā.

2. Antarābhavakathāvaṇṇanā

505.Antaraṭṭhānānīti antarikaṭṭhānāni. Nivārakaṭṭhānāni bhinditvā ca ākāsena ca gamanato. Yadi so bhavānaṃ antarā na siyāti so antarābhavo kāmabhavādīnaṃ bhavānaṃ antare yadi na bhaveyya. Na nāma antarābhavoti ‘‘sabbena sabbaṃ natthi nāma antarābhavo’’ti evaṃ pavattassa sakavādivacanassa paṭikkhepe kāraṇaṃ natthi, tassa paṭikkhepe kāraṇaṃ hadaye ṭhapetvā na paṭikkhipati, atha kho tathā anicchanto kevalaṃ laddhiyā paṭikkhipatīti attho.

506. Jātīti na icchatīti sambandho.

507.Evaṃtaṃ tattha na icchatīti kāmabhavādīsu viya taṃ cutipaṭisandhiparamparaṃ tattha antarābhavāvatthāya na icchati. So hi tassa bhāvibhavanibbattakakammato eva pavattiṃ icchati, tasmā jātijarāmaraṇāni aniccato kuto cutipaṭisandhiparamparā. Ayañca vādo antarābhavavādīnaṃ ekaccānaṃ vutto. Ye ‘‘appakena kālena sattāheneva vā paṭisandhiṃ pāpuṇātī’’ti vadanti, ye pana ‘‘tattheva cavitvā āyātīti sattasattāhānī’’ti vadanti, tehi anuññātāva cutipaṭisandhiparamparāti te adhunātanā daṭṭhabbā pāḷiyaṃ ‘‘antarābhave sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Na hevaṃ vattabbe’’ti āgatattā. Yathā cetaṃ, evaṃ nirayūpagādibhāvampissa adhunātanā paṭijānanti. Tathā hi te vadanti ‘‘uddhaṃpādo tu nārako’’tiādi. Tattha yaṃ nissāya paravādī antarābhavaṃ nāma parikappeti, taṃ dassetuṃ aṭṭhakathāyaṃ ‘‘antarāparinibbāyīti suttapadaṃ ayoniso gahetvā’’ti vuttaṃ. Imassa hi ‘‘avihādīsu tattha tattha āyuvemajjhaṃ anatikkamitvā antarā aggamaggādhigamena anavasesakilesaparinibbānena parinibbāyati, antarāparinibbāyī’’ti suttapadassa ayamattho, na antarābhavabhūtoti. Tasmā vuttaṃ ‘‘antarāparinibbāyīti suttapadaṃ ayoniso gahetvā’’ti.

Ye pana ‘‘sambhavesīti vacanato attheva antarābhavo. So hi sambhavaṃ upapattiṃ esatīti sambhavesī’’ti vadanti, tepi ye bhūtāva na puna bhavissanti, te khīṇāsavā ‘‘bhūtānaṃ vā sattānaṃ ṭhitiyā’’ti ettha ‘‘bhūtā’’ti vuttā. Tabbidhuratāya sambhavamesantīti sambhavesino, appahīnabhavasaṃyojanattā sekkhā puthujjanā. Catūsu vā yonīsu aṇḍajajalābujā sattā yāva aṇḍakosaṃ vatthikosañca na bhindanti, tāva sambhavesī nāma, aṇḍakosato vatthikosato ca nikkhantā bhūtā nāma. Saṃsedajaopapātikā ca paṭhamacittakkhaṇe sambhavesī nāma, dutiyacittakkhaṇato paṭṭhāya bhūtā nāma. Yena vā iriyāpathena jāyanti, yāva tato aññaṃ na pāpuṇanti, tāva sambhavesī nāma, tato paraṃ bhūtā nāmāti evaṃ ujuke pāḷianugate atthe sati kiṃ aniddhāritassa patthiyena antarābhavena attabhāvena parikappitena payojananti paṭikkhipitabbā.

Yaṃ paneke ‘‘santānavasena pavattamānānaṃ dhammānaṃ avicchedena desantaresu pātubhāvo diṭṭho. Yathā taṃ vīhiādiaviññāṇakasantāne, evaṃ saviññāṇakasantānepi avicchedena desantare pātubhāvena bhavitabbaṃ. Ayañca nayo sati antarābhave yujjati, nāññathā’’ti yuttiṃ vadanti, tehi iddhimato cetovasippattassa cittānugatikaṃ kāyaṃ adhiṭṭhahantassa khaṇena brahmalokato idhūpasaṅkamane ito vā brahmalokūpagamane yutti vattabbā. Yadi sabbattheva vicchinnadese dhammānaṃ pavatti na icchitā, yadipi siyā ‘‘iddhimantānaṃ iddhivisayo acinteyyo’’ti, taṃ idhāpi samānaṃ ‘‘kammavipāko acinteyyo’’ti vacanato, tasmā taṃ tesaṃ matimattameva. Acinteyyasabhāvā hi sabhāvadhammā, te katthaci paccayavasena vicchinnadese pātubhavanti, katthaci avicchinnadese ca. Tathā hi mukhaghosādīhi paccayehi aññasmiṃ dese ādāsapabbatapadesādike paṭibimbapaṭighosādikaṃ nibbattamānaṃ diṭṭhanti.

Etthāha – paṭibimbaṃ tāva asiddhattā asadisattā ca na nidassanaṃ. Paṭibimbañhi nāma aññadeva rūpantaraṃ uppajjatīti asiddhametaṃ. Siddhiyampi asadisattā na nidassanaṃ siyā ekasmiṃ ṭhāne dvinnaṃ sahaṭhānābhāvato. Yattheva hi ādāsarūpaṃ paṭibimbarūpañca dissati, na ca ekasmiṃ dese rūpadvayassa sahabhāvo yutto nissayabhūtadesato, asadisañcetaṃ sandhānato. Na hi mukhassa paṭibimbasandhānabhūtaṃ ādāsasandhānasambandhattā sandhānaṃ uddissa avicchedena desantare pātubhāvo vuccati, na asantānanti asamānameva tanti.

Tattha yaṃ vuttaṃ ‘‘paṭibimbaṃ nāma aññadeva rūpantaraṃ uppajjatīti asiddhaṃ ekasmiṃ ṭhāne dvinnaṃ sahaṭhānabhāvato’’ti, tayidaṃ asantānameva sahaṭhānaṃ coditaṃ bhinnanissayattā. Na hi bhinnanissayānaṃ sahaṭhānaṃ atthi. Yathā anekesaṃ maṇidīpādīnaṃ pabhārūpaṃ ekasmiṃ padese pavattamānaṃ acchitamānatāya nirantaratāya ca abhinnaṭṭhānaṃ viya paññāyati, bhinnanissayattā pana bhinnaṭṭhānameva taṃ, gahaṇavisesena tathāabhinnaṭṭhānamattaṃ, evaṃ ādāsarūpapaṭibimbarūpesupi daṭṭhabbaṃ. Tādisapaccayasamavāyena hi tattha taṃ uppajjati ceva vigacchati ca, evañcetaṃ sampaṭicchitabbaṃ cakkhuviññāṇassa gocarabhāvūpagamanato. Aññathā ālokena vināpi paññāyeyya, cakkhuviññāṇassa vā na gocaro viya siyā. Tassa pana sāmaggiyā so ānubhāvo, yaṃ tathā dassanaṃ hotīti. Acinteyyo hi dhammānaṃ sāmatthiyabhedoti vadantenapi ayamevattho sādhito bhinnanissayassapi abhinnaṭṭhānassa viya upaṭṭhānato. Eteneva udakādīsu paṭibimbarūpābhāvacodanā paṭikkhittā veditabbā.

Siddhe ca paṭibimbarūpe tassa nidassanabhāvo siddhoyeva hoti hetuphalānaṃ vicchinnadesatāvibhāvanato. Yaṃ pana vuttaṃ ‘‘asadisattā na nidassana’’nti, tadayuttaṃ. Kasmā? Na hi nidassanaṃ nāma nidassitabbena sabbadā sadisameva hoti. Cutikkhandhādhānato vicchinnadese upapattikkhandhā pātubhavantīti etassa atthassa sādhanatthaṃ mukharūpato vicchinne ṭhāne tassa phalabhūtaṃ paṭibimbarūpaṃ nibbattatīti ettha tassa nidassanatthassa adhippetattā. Etena asantānacodanā paṭikkhittā veditabbā.

Yasmā vā mukhapaṭibimbarūpānaṃ hetuphalabhāvo siddho, tasmāpi sā paṭikkhittāva hoti. Hetuphalabhāvasambandhesu hi santānavohāro. Yathāvuttadvīhikāraṇehi paṭibimbaṃ uppajjati bimbato ādāsato ca, na cevaṃ upapattikkhandhānaṃ vicchinnadesuppatti. Yathā cettha paṭibimbarūpaṃ nidassitaṃ, evaṃ paṭighosadīpamuddādayopi nidassitabbā. Yathā hi paṭighosadīpamuddādayo saddādihetukā honti, aññatra agantvā honti, evameva idaṃ cittanti.

Apicāyaṃ antarābhavavādī evaṃ pucchitabbo – yadi ‘‘dhammānaṃ vicchinnadesuppatti na yuttā’’ti antarābhavo parikappito, rāhuādīnaṃ sarīre kathamanekayojanasahassantarikesu pādaṭṭhānahadayaṭṭhānesu kāyaviññāṇamanoviññāṇuppatti vicchinnadese yuttā. Yadi ekasantānabhāvato, idhāpi taṃsamānaṃ. Na cettha arūpadhammabhāvato alaṃ parihārāya pañcavokāre rūpārūpadhammānaṃ aññamaññaṃ sambandhattā. Vattamānehi tāva paccayehi vicchinnadese phalassa uppatti siddhā, kimaṅgaṃ pana atītehi pañcavokārabhavehi. Yattha vipākaviññāṇassa paccayo, tatthassa nissayabhūtassa vatthussa sahabhāvīnañca khandhānaṃ sambhavoti laddhokāsena kammunā nibbattiyamānassa avasesapaccayantarasahitassa vipākaviññāṇassa uppattiyaṃ nālaṃ vicchinnadesatā vibandhāya. Yathā ca anekakappasahassantarikāpi cutikkhandhā upapattikkhandhānaṃ anantarapaccayoti na kāladūratā, evaṃ anekayojanasahassantarikāpi te tesaṃ anantarapaccayo hontīti na desadūratā. Evaṃ cutikkhandhanirodhānantaraṃ upapattiṭṭhāne paccayantarasamavāyena paṭisandhikkhandhā pātubhavantīti nattheva antarābhavo. Asati ca tasmiṃ yaṃ tassa keci ‘‘bhāvibhavanibbattakakammuno tato eva bhāvipurimakālabhavākāro sajātisuddhadibbacakkhugocaro ahīnindriyo kenaci appaṭihatagamano gandhāhāro’’ti evamādikāraṇākārādiṃ vaṇṇenti, taṃ vañjhātanayassa rassadīghasāmatādivivādasadisanti veditabbaṃ.

Antarābhavakathāvaṇṇanā niṭṭhitā.

3. Kāmaguṇakathāvaṇṇanā

510.Sabbepīti kusalākusalakkhandhādayopi. Tesampi hi ālambanatthikatālakkhaṇassa kattukamyatāchandassa vasena siyā kamanaṭṭhatāti adhippāyo. Dhātukathāyaṃ ‘‘kāmabhavo pañcahi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi saṅgahito. Katihi asaṅgahito? Na kehici khandhehi ekenāyatanena ekāya dhātuyā asaṅgahito’’ti āgatattā āha ‘‘upādinnakkhandhānameva kāmabhavabhāvo dhātukathāyaṃ dassito’’ti. Pañcāti gaṇanaparicchedo, tadaññagaṇananivattanatthoti ‘‘pañca kāmaguṇā’’ti vacanaṃ tato aññesaṃ tabbhāvaṃ nivattetīti āha ‘‘pañceva kāmakoṭṭhāsā kāmoti vuttā’’ti. Tato eva kāmadhātūti vacanaṃ na aññassa nāmaṃ, tesaṃyeva nāmanti attho. Tayidaṃ paravādino matimattanti vuttaṃ ‘‘iminā adhippāyenā’’ti. Evaṃ vacanamattanti evaṃ ‘‘pañcime kāmaguṇā’’ti vacanamattaṃ nissāya, na panatthassa aviparītaṃ atthanti attho.

Kāmaguṇakathāvaṇṇanā niṭṭhitā.

5. Rūpadhātukathāvaṇṇanā

515-516.Rūpadhātūti vacanatoti ‘‘kāmadhāturūpadhātuarūpadhātū’’ti ettha rūpadhātūti vuttattā. Rūpīdhammehevāti ruppanasabhāvehiyeva dhammehi. ‘‘Tayome bhavā’’tiādinā paricchinnāti tayome bhavā , tisso dhātuyoti ca evaṃ paricchinnā. ‘‘Dhātuyā āgataṭṭhāne bhavena paricchinditabbaṃ, bhavassa āgataṭṭhāne dhātuyā paricchinditabba’’nti hi vuttaṃ, tasmā kāmarūpārūpāvacaradhammāva taṃtaṃbhummabhāvena paricchinnā evaṃ vuttā.

Rūpadhātukathāvaṇṇanā niṭṭhitā.

6. Arūpadhātukathāvaṇṇanā

517-518.Purimakathāyanti rūpadhātukathāyaṃ. Avisesenāti pavattiṭṭhānavasena visesaṃ akatvā.

Arūpadhātukathāvaṇṇanā niṭṭhitā.

7. Rūpadhātuyāāyatanakathāvaṇṇanā

519.Okāsabhāvenāti vatthubhāvena. Tathāvidhanti ghānādiākāraṃ.

Rūpadhātuyāāyatanakathāvaṇṇanā niṭṭhitā.

8. Arūperūpakathāvaṇṇanā

524-526.Nissaraṇaṃ nāma nissaritabbe sati hoti, na asati, tasmā ‘‘arūpabhave sukhumarūpaṃ atthi, yato nissaraṇaṃ taṃ āruppa’’nti āha.

Arūperūpakathāvaṇṇanā niṭṭhitā.

9. Rūpaṃkammantikathāvaṇṇanā

527-537.Pakappayamānāti pakārehi kappayamānā attano sampayuttānañca kiccaṃ samatthayamānā. Tenāha ‘‘sampayuttesu adhikaṃ byāpāraṃ kurumānā’’ti.

Rūpaṃkammantikathāvaṇṇanā niṭṭhitā.

10. Jīvitindriyakathāvaṇṇanā

540.Antaṃgahetvā vadatīti ‘‘atthi arūpadhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā, atthi arūpajīvitindriya’’nti tasmiṃ pañhe ‘‘atthi arūpajīvitindriya’’nti imaṃ antaṃ pariyosānaṃ gahetvā vadati. Vattuṃ yutto samudāyassa icchanto tadavayavassa icchatīti. Na hi avayavehi vinā samudāyo nāma atthi.

541.Tamevāti arūpaṃ cittavippayuttameva.

542.Tadāpīti samāpajjanavuṭṭhānakālepi.

544-545.So yutto dvinnaṃ rūpārūpajīvitindriyānaṃ sakasamaye icchitattā.

Jīvitindriyakathāvaṇṇanā niṭṭhitā.

11. Kammahetukathāvaṇṇanā

546. ‘‘Pāṇātipātakammassa hetū’’tiādikassa parihānikathāyaṃ anāgatattā yo tattha āgatanayo, tameva dassento ‘‘sesanti…pe… vadatī’’ti āha. Sampaṭicchanavacananti sampaṭicchāpanavacanaṃ. Taṃ paravādiṃ. Taṃtaṃladdhisampaṭicchāpanaṃ vā gāhāpananti dassento ‘‘pakkha’’ntiādimāha.

Kammahetukathāvaṇṇanā niṭṭhitā.

Aṭṭhamavaggavaṇṇanā niṭṭhitā.

9. Navamavaggo

1. Ānisaṃsadassāvīkathāvaṇṇanā

547. Daṭṭhabbassa ādīnavato ānisaṃsato ca yadipi paravādinā pacchā nānācittavasena paṭiññātaṃ, pubbe pana ekato katvā paṭijāni, na ca taṃ laddhiṃ pariccaji. Tenassa adhippāyamaddanaṃ yuttanti daṭṭhabbaṃ. Tenevāha ‘‘anicca…pe… paṭiññātattā’’ti. Ārammaṇavasenāti ārammaṇakaraṇavasena, na kiccanipphattivasenāti adhippāyo. Idaṃ ānisaṃsakathānuyuñjanaṃ ānisaṃsadassanañca. Ñāṇaṃ vipassanā paṭivedhañāṇassa viya anubodhañāṇassapi yathārahaṃ pavattinivattīsu kiccakaraṇaṃ yuttanti adhippāyo.

Ānisaṃsadassāvīkathāvaṇṇanā niṭṭhitā.

2. Amatārammaṇakathāvaṇṇanā

549.Evamādinā suttabhayenāti ettha ādi-saddena ‘‘anāsavañca vo, bhikkhave, dhammaṃ desessāmi anāsavagāminiñca paṭipada’’ntiādīni suttapadāni saṅgaṇhāti.

Amatārammaṇakathāvaṇṇanā niṭṭhitā.

3. Rūpaṃsārammaṇantikathāvaṇṇanā

552-553. ‘‘Tadappatiṭṭhaṃ anārammaṇa’’ntiādīsu paccayattho ārammaṇa-saddo. ‘‘Rūpāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo’’tiādīsu olubbhaṭṭhoti āha ‘‘paccayaṭṭho olubbhaṭṭho’’ti. Evaṃ vibhāge vijjamāneti tattha paccayāyattavuttitā paccayaṭṭho, daṇḍarajjuādi viya dubbalassa cittacetasikānaṃ ālambitabbatāya upatthambhanaṭṭho olubbhaṭṭho. Visesābhāvaṃ paccayabhāvasāmaññena kappetvā vā.

Rūpaṃsārammaṇantikathāvaṇṇanā niṭṭhitā.

4. Anusayāanārammaṇātikathāvaṇṇanā

554-556. ‘‘Imasmiṃ satī’’ti iminā maggena aniruddhatāpi saṅgahitāti āha ‘‘appahīnattāva atthīti vuccatī’’ti. Na pana vijjamānattāti avadhāraṇena nivattitaṃ dasseti, vijjamānattā dharamānattā khaṇattayasamaṅgibhāvatoti attho.

Anusayāanārammaṇātikathāvaṇṇanā niṭṭhitā.

5. Ñāṇaṃanārammaṇantikathāvaṇṇanā

557-558. Yassa adhigatattā arahato pariññeyyādīsu anavasesato sammoho vigato, taṃ aggamaggañāṇaṃ sandhāya ‘‘maggañāṇassā’’ti vadanti. Yasmā tassa sabbassa satokāritā viya sampajānakāritā, tasmā tena ñāṇena so ñāṇī. Satipaññāvepullappatto hi so uttamapuriso.

Ñāṇaṃanārammaṇantikathāvaṇṇanā niṭṭhitā.

7. Vitakkānupatitakathāvaṇṇanā

562.Dvīhipīti dvīhi visesehi, visesena visesaṃ akatvāti attho.

Vitakkānupatitakathāvaṇṇanā niṭṭhitā.

8. Vitakkavipphārasaddakathāvaṇṇanā

563.Sabbasoti sabbappakārato, so pana pakāro pavattiṭṭhānakālavasena gahetabboti āha ‘‘sabbattha sabbadā vā’’ti. Te ca ṭhānakālā ‘‘vitakkayato’’tiādivacanato cittavisesavasena gahetabbāti vuttaṃ ‘‘savitakkacittesū’’ti. ‘‘Vitakketvā vācaṃ bhindatī’’ti suttapadaṃ ayoniso gahetvā ‘‘vitakkavipphāramattaṃ saddo’’ti āha.

Vitakkavipphārasaddakathāvaṇṇanā niṭṭhitā.

9. Nayathācittassavācātikathāvaṇṇanā

565. Musāvādo na hotīti vuttaṃ anāpattīti sambandho.

Nayathācittassavācātikathāvaṇṇanā niṭṭhitā.

11. Atītānāgatasamannāgatakathāvaṇṇanā

568-570.Samannāgatapaññattiyāti samaṅgibhāvapaññattiyā. Tenevāha ‘‘paccuppannadhammasamaṅgī samannāgatoti vuccatī’’ti. Paṭilābhapaññattiyāti adhigamanapaññattiyā. Ayanti ‘‘samannāgato’’ti vuccamānapuggalassa yo tathā vattabbākāro, ayaṃ samannāgatapaññatti nāma. Esa nayo sesesupi.

Atītānāgatasamannāgatakathāvaṇṇanā niṭṭhitā.

Navamavaggavaṇṇanā niṭṭhitā.

10. Dasamavaggo

1. Nirodhakathāvaṇṇanā

571-572. Sakasamaye ‘‘purimacittassa nirodhānantaraṃ pacchimacittaṃ uppajjatī’’ti icchitaṃ, paravādī pana ‘‘yasmiṃ khaṇe bhavaṅgacittaṃ, tasmiṃyeva khaṇe kiriyamayacittaṃ uppajjatī’’ti vadati. Evaṃ sati purimapacchimacittānaṃ sahabhāvopi anuññāto hoti. Tenāha ‘‘bhaṅgakkhaṇena sahevā’’ti. Tathā ca sati vipākakiriyakkhandhānaṃ viya kiriyavipākakkhandhānaṃ vipākavipākakkhandhānaṃ kiriyakiriyakkhandhānañca vuttanayena sahabhāvo vattabboti imamatthaṃ dassento ‘‘bhavaṅgacittassā’’tiādimāha. Tattha upapattibhavabhāvena esiyā icchitabbāti upapattesiyā vipākakkhandhā, te ca yebhuyyena bhavaṅgapariyāyakāti aṭṭhakathāyaṃ vuttaṃ ‘‘upapattesiyanti saṅkhaṃ gatassa bhavaṅgacittassā’’ti. Ādipariyosānamattañhi tassa paṭisandhicuticittaṃ, tadārammaṇaṃ bhavaṅgantveva vuccatīti. Cakkhuviññāṇādīnaṃ kiriyāvemajjhe patitattā kiriyācatukkhandhaggahaṇena gahaṇaṃ yuttanti vuttaṃ. Cakkhuviññāṇādīnanti hi ādi-saddena na sotaviññāṇādīnaṃyeva gahaṇaṃ, atha kho sampaṭicchanasantīraṇānampīti daṭṭhabbaṃ.

Nirodhakathāvaṇṇanā niṭṭhitā.

3. Pañcaviññāṇasamaṅgissamaggakathāvaṇṇanā

576.Lakkhaṇanti pañcaviññāṇānaṃ uppannārammaṇatādiavitathekappakāratālakkhaṇaṃ. Kāmaṃ manoviññāṇaṃ avatthukampi hoti, savatthukatte pana tampi uppannavatthukameva. Tathā hi pāḷiyaṃ ṭhapanāyaṃ ‘‘hañci pañcaviññāṇā uppannārammaṇā’’tveva vuttaṃ. Manoviññāṇassapi uppannavatthukatāpariyāyo atthīti ‘‘pañca viññāṇā’’ti avatvā ‘‘cha viññāṇā uppannavatthukā’’ti vutte ‘‘no ca vata re vattabbe pañcaviññāṇasamaṅgissa atthi maggabhāvanā’’ti vattuṃ na sakkāti dassento āha ‘‘cha viññāṇā…pe… adhippeta’’nti.

577. ‘‘Animittaṃ suññataṃ appaṇihita’’nti nibbānassa te pariyāyā. Cakkhuviññāṇassa animittagāhibhāve suññatārammaṇatāpi siyāti vuttaṃ ‘‘tadeva suññatanti adhippāyo’’ti.

Pañcaviññāṇasamaṅgissamaggakathāvaṇṇanā niṭṭhitā.

5. Pañcaviññāṇāsābhogātikathāvaṇṇanā

584-586.Sā pana namitvā pavatti. Ārammaṇappakāraggahaṇanti ārammaṇassa iṭṭhāniṭṭhappakārassa gahaṇaṃ. Yena ārammaṇappakāraggahaṇena kusalacittassa alobhādīhi sampayogo akusalacittassa lobhādīhi sampayogo hoti, so ābhogoti dasseti.

Pañcaviññāṇāsābhogātikathāvaṇṇanā niṭṭhitā.

6. Dvīhisīlehītikathāvaṇṇanā

587-589.Appavattinirodhanti anuppādanirodhaṃ. Sīlassa vītikkamoyeva nirodho sīlavītikkamanirodho. Ninnānaṃ khaṇikanirodhaṃ sallakkhento.

Dvīhisīlehītikathāvaṇṇanā niṭṭhitā.

7. Sīlaṃacetasikantikathāvaṇṇanā

590-594.Ṭhitena avinaṭṭhena. Upacayenāti sīlabhūtena kammūpacayena. ‘‘Dānaṃ acetasika’’nti kathāyaṃ vuttanayenāti yathā ‘‘na vattabbaṃ cetasiko dhammo dānanti? Āmantā. Dānaṃ aniṭṭhaphalanti…pe… tena hi cetasiko dhammo dāna’’nti pāḷi pavattā, evaṃ tadanusārena ‘‘na vattabbaṃ cetasikaṃ sīlanti? Āmantā. Sīlaṃ aniṭṭhaphala’’ntiādinā sīlassa cetasikabhāvasādhakāni suttapadāni ca ānetvā tadatthadassanavasena acetasiko rūpādidhammo āyatiṃ vipākaṃ deti. Yadi so sīlaṃ bhaveyya, vinā saṃvarasamādānena vinā viratiyā sīlavā nāma siyā. Yasmā pana samādānacetanā virati saṃvaro sīlaṃ, tasmā ‘‘sīlaṃ iṭṭhaphalaṃ kantaphala’’ntiādinā yojanā kātabbāti imamatthaṃ sandhāya vuttaṃ ‘‘vuttanayenā’’ti, vuttanayānusārenāti attho. Yasmā pana pāḷiyaṃ yathā ‘‘sīlaṃ acetasika’’nti kathā āgatā, tathā ‘‘dānaṃ acetasika’’nti visuṃ āgatā kathā natthi, tasmā ‘‘sā pana kathā maggitabbā’’ti vuttaṃ.

Sīlaṃacetasikantikathāvaṇṇanā niṭṭhitā.

9. Samādānahetukathāvaṇṇanā

598-600. Samādānahetukathāyaṃ ‘‘phasso detī’’ti ārabhitvā yāva kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti ārāmaropādisuttāharaṇañcāti ettakameva paribhogakathāya sadisanti āha ‘‘samādāna…pe… daṭṭhabbā’’ti.

Samādānahetukathāvaṇṇanā niṭṭhitā.

11. Aviññattidussīlyantikathāvaṇṇanā

603-604. Mahābhūtāni upādāya pavatto aññacittakkhaṇepi labbhamāno kusalākusalānubandho aviññattīti ayaṃ vādo ‘‘cittavippayutto apuññūpacayo’’ti iminā saṅgahitoti tato aññānubandhāyaṃ ‘‘āṇattiyā’’tiādi vuttanti taṃ dassetuṃ ‘‘āṇattiyā…pe… adhippāyo’’ti vuttaṃ. Tattha āṇatto yadā āṇattabhāvena vihiṃsādikiriyaṃ sādheti, tadā āṇattiyā pāṇātipātādīsu aṅgabhāvo veditabbo. Sā panāṇatti pārivāsikabhāvena viññattirahitā nāma hotīti paravādino adhippāyo, taṃ dassetuṃ ‘‘ekasmiṃ divase’’tiādi vuttaṃ.

Aviññattidussīlyantikathāvaṇṇanā niṭṭhitā.

Dasamavaggavaṇṇanā niṭṭhitā.

Dutiyo paṇṇāsako samatto.

11. Ekādasamavaggo

4. Ñāṇakathāvaṇṇanā

614-615. ‘‘Andhakā’’ti vuttā pubbaseliyaaparaseliyarājagirikasiddhatthikāpi yebhuyyena mahāsaṅghikā evāti vuttaṃ ‘‘pubbe…pe… bhaveyyu’’nti. Tattha aññeti vacanaṃ dvinnaṃ kathānaṃ ujuvipaccanīkabhāvato. Purimakānañhi cakkhuviññāṇādisamaṅgī ‘‘ñāṇī’’ti vuccati, imesaṃ so eva ‘‘ñāṇī’’ti na vattabboti vutto. Rāgavigamo rāgassa samucchindanaṃ, tathā aññāṇavigamo. Yathā samucchinnāvijjo ‘‘ñāṇī’’ti, paṭipakkhato ‘‘aññāṇī’’ti, evaṃ asamucchinnāvijjo ‘‘aññāṇī’’ti, paṭipakkhato ‘‘ñāṇī’’ti vutto. Aññāṇassa vigatattā so ‘‘ñāṇī’’ti vattabbataṃ āpajjati, na pana satataṃ samitaṃ ñāṇassa pavattanatoti adhippāyo.

Ñāṇakathāvaṇṇanā niṭṭhitā.

7. Iddhibalakathāvaṇṇanā

621-624. Yasmiṃ āyukappe kammakkhayena maraṇaṃ hoti, taṃ sandhāya vuttaṃ ‘‘kammassa vipākavasenā’’ti, yasmiṃ pana āyukkhayena maraṇaṃ hoti, taṃ sandhāya ‘‘vassagaṇanāyā’’ti. Tattha ‘‘na ca tāva kālaṃ karoti, yāva na taṃ pāpakammaṃ byantī hotī’’ti (ma. ni. 3.250; a. ni. 3.36) vacanato yebhuyyena niraye kammakkhayena maraṇaṃ hotīti āha ‘‘kammassa vipākavasena vāti nirayaṃva sandhāya vutta’’nti. ‘‘Vassasataṃ vassasahassaṃ vassasatasahassānī’’tiādinā manussānaṃ devānañca āyuparicchedavacanato yebhuyyena tesaṃ āyukkhayena maraṇaṃ hotīti vuttaṃ ‘‘vassagaṇanāya vāti manusse cātumahārājikādideve ca sandhāyā’’ti. ‘‘Vutta’’nti ānetvā yojetabbaṃ.

Iddhibalakathāvaṇṇanā niṭṭhitā.

8. Samādhikathāvaṇṇanā

625-626.Samaṃ ṭhapanaṭṭhenāti samaṃ visamaṃ līnuddhaccādiṃ paṭibāhitvā, vikkhepameva vā viddhaṃsetvā ṭhapanaṭṭhena. ‘‘Cittasantati samādhī’’ti vadantena tassa cetasikabhāvo paṭikkhitto hotīti āha ‘‘cetasikantaraṃ atthīti aggahetvā’’ti. Bhāvanāya āhitavisesāya ekaggatāya vijjamānavisesapaṭikkhepo chalaṃ, so panassa anāhitavisesāya ekaggatāya sāmaññenāti āha ‘‘sāmaññamattenā’’ti.

Samādhikathāvaṇṇanā niṭṭhitā.

9. Dhammaṭṭhitatākathāvaṇṇanā

627.Avijjāyayā ṭhitatāti avijjāya saṅkhārānaṃ anantarapaccayabhāve yā niyatatā dhammaniyāmatāsaṅkhātā, yā ṭhitasabhāvatā nipphannā , na dhammamattatāṭṭhitatāya nipphannāya vasena, anantarapaccayabhāvasaṅkhātā ṭhitatā paccayatā hotīti attho. Aññamaññapaccayabhāvarahitassāti idaṃ sahajātanissayādipaccayānaṃ paṭikkhepapadaṃ daṭṭhabbaṃ, na aññamaññapaccayatāmattassa. Sabbo tādisoti iminā samanantaraanantarūpanissayanatthivigatāsevanādikaṃ saṅgaṇhāti. Aññamaññapaccayatañcāti etthāpi vuttanayena attho veditabbo. Ettha pana paccayuppannassapi paccayabhāvato saṅkhārānampi vasena yojetabbaṃ. Tenāha ‘‘tassā ca itarā’’ti.

Dhammaṭṭhitatākathāvaṇṇanā niṭṭhitā.

10. Aniccatākathāvaṇṇanā

628. Rūpādīnaṃ aniccatā rūpādike sati hoti, asati na hotīti iminā pariyāyena tassā tehi saha uppādanirodho vutto, uppādādīsu tīsu lakkhaṇesu aniccatāvohāro hotīti yathā tayo daṇḍe upādāya pavatto tidaṇḍavohāro tesu sabbesu hoti, evaṃ jātijarāmaraṇadhammo na nicco anicco, tassa jātiādipakatitā aniccatāsaddena vuccatīti uppādādīsu lakkhaṇesu aniccatāvohāro sambhavatīti vuttaṃ ‘‘tīsu…pe… hotī’’ti. Vibhāgānuyuñjanavasenāti pabhedānuyuñjanavasena. Tattha yathā jarābhaṅgavasena aniccatā pākaṭā hoti, na tathā jātivasenāti pāḷiyaṃ jarāmaraṇavaseneva aniccatāvibhāgo dassitoti daṭṭhabbaṃ.

Aniccatākathāvaṇṇanā niṭṭhitā.

Ekādasamavaggavaṇṇanā niṭṭhitā.

12. Dvādasamavaggo

1. Saṃvarokammantikathāvaṇṇanā

630-632. Sabbassapi manaso manodvārabhāvato ‘‘vipākadvāranti bhavaṅgamanaṃ vadatī’’ti āha.

Saṃvarokammantikathāvaṇṇanā niṭṭhitā.

2. Kammakathāvaṇṇanā

633-635.Savipākāpidassitāyeva nāma hoti vuttāvasiṭṭhā savipākāti atthasiddhattā.

Kammakathāvaṇṇanā niṭṭhitā.

4. Saḷāyatanakathāvaṇṇanā

638-640. Manāyatanekadesassa vipākassa atthitāya ‘‘avisesenā’’ti vuttaṃ.

Saḷāyatanakathāvaṇṇanā niṭṭhitā.

5. Sattakkhattuparamakathāvaṇṇanā

641-645.Assāti imassa sattakkhattuparamassa. Tenāha ‘‘sattakkhattuparamabhāve ca niyāmaṃ icchasī’’ti. Yena ānantariyakammena. Antarāti satta bhave anibbattetvā tesaṃ antareyeva. Kecīti abhayagirivāsino. Apareti padakārā. Tassāti yo sattakkhattuparamoti vā, kolaṃkoloti vā, ekabījīti vā bhagavatā ñāṇena paricchinditvā byākato, tassa yathāvuttaparicchedā antarā uparimaggādhigamo natthi avitathadesanattā. Yathāparicchedameva tassa abhisamayo, svāyaṃ vibhāgo tesaṃyeva puggalānaṃ indriyaparopariyattena veditabbo bhavaniyāmena tādisassa kassaci abhāvato. Yasmā kassaci mudukānipi indriyāni paccayavisesena tikkhabhāvaṃ āpajjeyyuṃ, tasmā tādisaṃ sandhāya ‘‘bhabboti vuccati, na so abhabbo nāmā’’ti ca vuttaṃ. Yasmā pana bhagavā na tādisaṃ ‘‘sattakkhattuparamo’’tiādinā niyametvā byākaroti, tasmā āha ‘‘na pana antarā abhisametuṃ bhabbatā vuttā’’ti. Ayañca nayo ekantena icchitabbo. Aññathā puggalassa saṅkaro siyāti dassento ‘‘yadi cā’’tiādimāha.

Sattakkhattuparamakathāvaṇṇanā niṭṭhitā.

Dvādasamavaggavaṇṇanā niṭṭhitā.

13. Terasamavaggo

1. Kappaṭṭhakathāvaṇṇanā

654-657. ‘‘Heṭṭhā vuttādhippāyamevā’’ti idaṃ iddhibalakathāyaṃ yaṃ vuttaṃ ‘‘atītaṃ anāgatanti idaṃ avisesena kappaṃ tiṭṭheyyāti paṭiññātattā codetī’’tiādi, taṃ sandhāya vuttanti āha ‘‘heṭṭhāti iddhibalakathāya’’nti. Tattha ‘‘dve kappe’’tiādiāyuparicchedātikkamasamatthatācodanāvasena āgatā, idha pana saṅghabhedako āyukappameva aṭṭhatvā yadi ekaṃ mahākappaṃ tiṭṭheyya, yathā ekaṃ, evaṃ anekepi kappe tiṭṭheyyāti codanā kātabbā.

Kappaṭṭhakathāvaṇṇanā niṭṭhitā.

4. Niyatassaniyāmakathāvaṇṇanā

663-664.Appattaniyāmānanti ye anuppannamicchattasammattaniyatadhammā puggalā, tesaṃ dhamme. Ke pana te? Yathāvuttapuggalasantānapariyāpannā dhammā. Te hi bhūmittayapariyāpannatāya ‘‘tebhūmakā’’ti vuttā. Ye pana pattaniyāmānaṃ santāne pavattā aniyatadhammā, na tesamettha saṅgaho kato. Na hi tehi samannāgamena aniyatatā atthi. Tenevāha ‘‘tehi samannāgatopi aniyatoyevā’’ti. Imaṃ vohāramattanti iminā niyāmo nāma koci dhammo natthi, upacitasambhāratāya abhisambujjhituṃ bhabbatāva tathā vuccatīti dasseti. Niyatoti vacanassa kāraṇabhāvena vuttoti yojanā. Ubhayassapīti niyato niyāmaṃ okkamatīti vacanadvayassa.

Niyatassaniyāmakathāvaṇṇanā niṭṭhitā.

8. Asātarāgakathāvaṇṇanā

674.Evaṃ pavattamānoti ‘‘aho vata me bhaveyyā’’ti evaṃ patthanākārena pavattamāno. Aññathāti nandanādiākārena.

Asātarāgakathāvaṇṇanā niṭṭhitā.

9. Dhammataṇhāabyākatātikathāvaṇṇanā

676-680.Gahetvāti etena gahaṇamattameva taṃ, na pana sā tādisī atthīti dasseti. Na hi lokuttarārammaṇā abyākatā vā taṇhā atthīti. Tīhi koṭṭhāsehīti kāmabhavavibhavataṇhākoṭṭhāsehi. Rūpataṇhādibhedā chapi taṇhā.

Dhammataṇhāabyākatātikathāvaṇṇanā niṭṭhitā.

Terasamavaggavaṇṇanā niṭṭhitā.

14. Cuddasamavaggo

1. Kusalākusalapaṭisandahanakathāvaṇṇanā

686-690. Anantarapaccayabhāvoyevettha paṭisandhānaṃ ghaṭanañcāti āha ‘‘anantaraṃ uppādetī’’ti.

Kusalākusalapaṭisandahanakathāvaṇṇanā niṭṭhitā.

2. Saḷāyatanuppattikathāvaṇṇanā

691-692.Keci vādinoti kāpile sandhāyāha. Te hi abhibyattavādino vijjamānameva kāraṇe phalaṃ anabhibyattaṃ hutvā ṭhitaṃ pacchā abhibyattiṃ gacchatīti vadantā bījāvatthāya vijjamānāpi rukkhādīnaṃ na aṅkurādayo āvibhavanti, bījamattaṃ āvibhāvaṃ gacchatīti kathenti.

Saḷāyatanuppattikathāvaṇṇanā niṭṭhitā.

3. Anantarapaccayakathāvaṇṇanā

693-697.Anantaruppattiṃ sallakkhentoti cakkhuviññāṇānantaraṃ sotaviññāṇuppattiṃ maññamāno. Sotaviññāṇanti vacaneneva tassa cakkhusannissayatā rūpārammaṇatā ca paṭikkhittā, paṭiññātā ca sotasannissayatā saddārammaṇatā cāti āha ‘‘na so cakkhumhi saddārammaṇa’’nti. Tattha saddārammaṇanti ‘‘sotaviññāṇaṃ icchatī’’ti ānetvā sambandhitabbaṃ. Tayidaṃ cakkhuviññāṇassa anantaraṃ sotaviññāṇaṃ uppajjatīti laddhiyā evaṃ ñāyatīti āha ‘‘anantarūpaladdhivasena āpannattā’’ti.

Anantarapaccayakathāvaṇṇanā niṭṭhitā.

4. Ariyarūpakathāvaṇṇanā

698-699.Sammāvācādīti sammāvācākammantā. Tattha sammāvācā saddasabhāvā, itaro ca kāyaviññattisabhāvo, ubhayampi vā viññattīti adhippāyena rūpantissa laddhi.

Ariyarūpakathāvaṇṇanā niṭṭhitā.

5. Aññoanusayotikathāvaṇṇanā

700-701.Tasmiṃ samayeti kusalābyākatacittakkhaṇe. So hīti pacchimapāṭho.

Aññoanusayotikathāvaṇṇanā niṭṭhitā.

6. Pariyuṭṭhānaṃcittavippayuttantikathāvaṇṇanā

702.Teti rāgādayo. Tasmāti yasmā vipassantassapi rāgādayo uppajjanti, tasmā.

Pariyuṭṭhānaṃcittavippayuttantikathāvaṇṇanā niṭṭhitā.

7. Pariyāpannakathāvaṇṇanā

703-705.Kilesavatthuokāsavasenāti kilesakāmavatthukāmabhūmivasena. Rūpadhātusahagatavasena anusetīti kāmarāgo yathā kāmavitakkasaṅkhātāya kāmadhātuyā saha paccayasamavāye uppajjanāraho, tameva rūpadhātuyāpīti attho. Rāgādikāraṇalābhe uppattiarahatā hi anusayanaṃ.

Pariyāpannakathāvaṇṇanā niṭṭhitā.

8. Abyākatakathāvaṇṇanā

706-608.Sabbathāpīti avipākabhāvenapi sassatādibhāvenapi.

Abyākatakathāvaṇṇanā niṭṭhitā.

9. Apariyāpannakathāvaṇṇanā

709-710.Tasmā diṭṭhi lokiyapariyāpannā na hotīti atthaṃ vadanti, evaṃ sati atippasaṅgo hoti vītadosādivohārabhāvatoti. Tato aññathā atthaṃ vadanto ‘‘rūpadiṭṭhiyā’’tiādimāha. Tattha ādi-saddena arūpadiṭṭhiādiṃ saṅgaṇhāti. Paravādiadhippāyavasena ayamatthavibhāvanāti āha ‘‘yadi ca pariyāpannā siyā’’ti. Tathā ca satīti diṭṭhiyā kāmadhātupariyāpannatte satīti attho. Tasmāti ‘‘vītadiṭṭhiko’’ti evaṃ vohārābhāvato. Na hi sā tassa avigatā diṭṭhi, yato so vītadiṭṭhikoti na vuccati. Yenāti kāmadiṭṭhibhāvena.

Apariyāpannakathāvaṇṇanā niṭṭhitā.

Cuddasamavaggavaṇṇanā niṭṭhitā.

15. Pannarasamavaggo

1. Paccayatākathāvaṇṇanā

711-717.Vavatthitoti asaṃkiṇṇo. Yo hi dhammo yena paccayabhāvena paccayo hoti, tassa tato aññenapi paccayabhāve sati paccayatā saṃkiṇṇā nāma bhaveyya. Viruddhāsambhavīnaṃ viya tabbidhurānaṃ paccayabhāvānaṃ sahabhāvaṃ paṭikkhipati.

Paccayatākathāvaṇṇanā niṭṭhitā.

2. Aññamaññapaccayakathāvaṇṇanā

718-719.Sahajātāti vuttattā na saṅkhārapaccayā ca avijjāti vuttattāti adhippāyo. Anantarādināpi hi saṅkhārā avijjāya paccayā hontiyeva. Aññamaññānantaraṃ avatvā avigatānantaraṃ sampayuttassa vacanaṃ kamabhedo, atthiggahaṇeneva gahito atthipaccayabhūtoyeva dhammo nissayapaccayo hotīti. Asādhāraṇatāyāti padantarāsādhāraṇatāya. Tenāha ‘‘vakkhati hī’’tiādi.

Aññamaññapaccayakathāvaṇṇanā niṭṭhitā.

9. Tatiyasaññāvedayitakathāvaṇṇanā

732. Yadipi sesaṃ nāma gahitato aññaṃ, tathāpi pakaraṇaparicchinnamevettha taṃ gayhatīti dassento ‘‘yesaṃ…pe… adhippāyo’’ti vatvā puna anavasesameva saṅgaṇhanto ‘‘asaññasattānampicā’’tiādimāha. Tattha sabbasatte sandhāyāti adhippāyoti yojanā. Pāṇisamphassāpi kamantītiādikaṃ sarīrapakatīti sambandho.

733-734. Pañcahi viññāṇehi na cavati, na upapajjatīti vādaṃ paravādī nānujānātīti āha ‘‘sutta…pe… vattabba’’nti.

Tatiyasaññāvedayitakathāvaṇṇanā niṭṭhitā.

10. Asaññasattupikākathāvaṇṇanā

735. Yathā vitakkavicārapītisukhavirāgavasena pavattā samāpatti vitakkādirahitā hoti, evaṃ saññāvirāgavasena pavattāpi saññārahitāva siyāti tassa laddhīti dassento āha ‘‘sāpi asaññitā…pe… dassetī’’ti.

736. Yadi catutthajjhānasamāpatti kathaṃ asaññasamāpattīti codanaṃ sandhāyāha ‘‘saññāvirāgavasena samāpannattā asaññitā, na saññāya abhāvato’’ti.

Asaññasattupikākathāvaṇṇanā niṭṭhitā.

11. Kammūpacayakathāvaṇṇanā

738-739. ‘‘Kammūpacayo kammena sahajāto’’ti puṭṭho sampayuttasahajātataṃ sandhāya paṭikkhipati, vippayuttasahajātataṃ sandhāya paṭijānātīti. Vippayuttassapi hi atthi sahajātatā cittasamuṭṭhānarūpassa viyāti adhippāyo.

741.Tiṇṇanti kammakammūpacayakammavipākānaṃ.

Kammūpacayakathāvaṇṇanā niṭṭhitā.

Pannarasamavaggavaṇṇanā niṭṭhitā.

Tatiyo paṇṇāsako samatto.

16. Soḷasamavaggo

3. Sukhānuppadānakathāvaṇṇanā

747-748.Na tassāti yassa taṃ anuppadissati, na tassa. Yo hi anuppadeti, yassa ca anuppadeti, tadubhayavinimuttā idha pareti adhippetā.

Sukhānuppadānakathāvaṇṇanā niṭṭhitā.

4. Adhigayhamanasikārakathāvaṇṇanā

749-753.Taṃcittatāyāti ettha manasikaronto yadi sabbasaṅkhāre ekato manasi karoti, yena cittena manasi karoti, sabbasaṅkhārantogadhattā tasmiṃyeva khaṇe taṃ cittaṃ manasi kātabbaṃ etassāti taṃcittatā nāma doso āpajjatīti dassento āha ‘‘tadeva ārammaṇabhūta’’ntiādi. Etena tasseva tena manasikaraṇāsambhavamāha, taṃ vātiādinā pana sasaṃvedanāvādāpattinti ayametesaṃ viseso.

Adhigayhamanasikārakathāvaṇṇanā niṭṭhitā.

Soḷasamavaggavaṇṇanā niṭṭhitā.

17. Sattarasamavaggo

1. Atthiarahatopuññūpacayakathāvaṇṇanā

776-779.Kiriyacittaṃabyākataṃ anādiyitvāti ‘‘kiriyacittaṃ abyākata’’nti aggahetvā, dānādipavattanena dānamayādipuññattena ca gahetvāti attho.

Atthiarahatopuññūpacayakathāvaṇṇanā niṭṭhitā.

2. Natthiarahatoakālamaccūtikathāvaṇṇanā

780.Aladdhavipākavārānanti vipākadānaṃ pati aladdhokāsānaṃ. Byantībhāvanti vigatantataṃ, vigamaṃ avipākanti attho.

781.Tato paranti byatirekena atthasiddhi, na kevalena anvayenāti āha ‘‘tāva na kamati, tato paraṃ kamatīti laddhiyā paṭikkhipatī’’ti. Tattha tato paranti pubbe katassa kammassa parikkhayagamanato paraṃ. Natthi pāṇātipāto pāṇātipātalakkhaṇābhāvatoti adhippāyo. Tameva lakkhaṇābhāvaṃ dassetuṃ ‘‘pāṇopāṇasaññitā’’tiādi vuttaṃ. Tattha na tenāti yo parena upakkamo kato , tena upakkamena na mato, dhammatāmaraṇeneva matoti dubbiññeyyaṃ avisesavidūhi, dubbiññeyyaṃ vā hotu suviññeyyaṃ vā, aṅgapāripūriyāva pāṇātipāto.

Natthiarahatoakālamaccūtikathāvaṇṇanā niṭṭhitā.

3. Sabbamidaṃkammatotikathāvaṇṇanā

784.Abījatoti sabbena sabbaṃ abījato aññabījato ca. Tanti deyyadhammaṃ, gilānapaccayanti attho.

Sabbamidaṃkammatotikathāvaṇṇanā niṭṭhitā.

4. Indriyabaddhakathāvaṇṇanā

788.Vināpi aniccaṭṭhenāti aniccaṭṭhaṃ ṭhapetvāpi aṭṭhapetvāpīti attho, na aniccaṭṭhavirahenāti. Na hi aniccaṭṭhavirahitaṃ anindriyabaddhaṃ atthi.

Indriyabaddhakathāvaṇṇanā niṭṭhitā.

7. Navattabbaṃsaṅghodakkhiṇaṃvisodhetītikathāvaṇṇanā

793-794.Appaṭiggahaṇatoti paṭiggāhakattābhāvato.

Navattabbaṃsaṅghodakkhiṇaṃvisodhetītikathāvaṇṇanā niṭṭhitā.

11. Dakkhiṇāvisuddhikathāvaṇṇanā

800-801.Paṭiggāhakanirapekkhāti paṭiggāhakassa guṇavisesanirapekkhā, tassa dakkhiṇeyyabhāvena vināti attho. Tenāha ‘‘paṭiggāhakenapaccayabhūtena vinā’’ti. Saccametanti laddhikittanena vuttabhāvameva paṭijānāti. Paṭiggāhakassa vipākanibbattanaṃ dānacetanāya mahāphalatā. Paccayabhāvoyeva hi tassa, na tassā kāraṇattaṃ. Tenāha ‘‘dānacetanānibbattanena yadi bhaveyyā’’tiādi.

Dakkhiṇāvisuddhikathāvaṇṇanā niṭṭhitā.

Sattarasamavaggavaṇṇanā niṭṭhitā.

18. Aṭṭhārasamavaggo

1. Manussalokakathāvaṇṇanā

802-803.Gahaṇanti micchāgahaṇaṃ.

Manussalokakathāvaṇṇanā niṭṭhitā.

2. Dhammadesanākathāvaṇṇanā

804-806.Tassa ca nimmitabuddhassa desanaṃ sampaṭicchitvā āyasmatā ānandena sayameva ca desito.

Dhammadesanākathāvaṇṇanā niṭṭhitā.

6. Jhānasaṅkantikathāvaṇṇanā

813-816. Vitakkavicāresu virattacittatā tattha ādīnavamanasikāro, tadākāro ca dutiyajjhānūpacāroti āha ‘‘vitakkavicārā ādīnavato manasi kātabbā, tato dutiyajjhānena bhavitabba’’nti.

Jhānasaṅkantikathāvaṇṇanā niṭṭhitā.

7. Jhānantarikakathāvaṇṇanā

817-819. Na paṭhamajjhānaṃ vitakkābhāvato, nāpi dutiyajjhānaṃ vicārasabbhāvatoti jhānametaṃ na hotīti dassento āha ‘‘paṭhamajjhānādīsu aññatarabhāvābhāvato na jhāna’’nti.

Jhānantarikakathāvaṇṇanā niṭṭhitā.

9. Cakkhunārūpaṃpassatītikathāvaṇṇanā

826-827. ‘‘Cakkhunā rūpaṃ disvā’’ti iminā cakkhuviññāṇena paṭijānanassa aggahaṇe aruciṃ sūcento āha ‘‘manoviññāṇapaṭijānanaṃ kira sandhāyā’’ti. Tenevāha ‘‘manoviññāṇapaṭijānanaṃ panā’’tiādi. Tasmāti manoviññāṇapaṭijānanasseva adhippetattāti attho. Evaṃ santeti yadi rūpena rūpaṃ paṭivijānāti, rūpaṃ paṭivijānantampi manoviññāṇaṃ rūpavijānanaṃ hoti, na rūpadassananti āha ‘‘manoviññāṇapaṭijānanaṃ pana rūpadassanaṃ kathaṃ hotī’’ti.

Cakkhunārūpaṃpassatītikathāvaṇṇanā niṭṭhitā.

Aṭṭhārasamavaggavaṇṇanā niṭṭhitā.

19. Ekūnavīsatimavaggo

1. Kilesapajahanakathāvaṇṇanā

828-831.Te panāti ye ariyamaggena pahīnā kilesā, te pana. Kāmañcettha maggena pahātabbakilesā maggabhāvanāya asati uppajjanārahā khaṇattayaṃ na āgatāti ca anāgatā nāma siyuṃ, yasmā pana te na uppajjissanti, tasmā tathā na vuccantīti daṭṭhabbaṃ. Tenevāha ‘‘nāpi bhavissantī’’ti.

Kilesapajahanakathāvaṇṇanā niṭṭhitā.

2. Suññatakathāvaṇṇanā

832. Yena avasavattanaṭṭhena paraparikappito natthi etesaṃ attano visayanti anattāti vuccanti sabhāvadhammā, svāyaṃ anattatāti āha ‘‘avasavattanākāro anattatā’’ti. Sā panāyaṃ yasmā atthato asārakatāva hoti, tasmā tadekadesena taṃ dassetuṃ ‘‘atthato jarāmaraṇamevā’’ti āha. Evaṃ sati lakkhaṇasaṅkaro siyā, tesaṃ panidaṃ adhippāyakittananti daṭṭhabbaṃ. Arūpadhammānaṃ avasavattanākāratāya eva hi anattalakkhaṇassa saṅkhārakkhandhapariyāpannatā.

Suññatakathāvaṇṇanā niṭṭhitā.

3. Sāmaññaphalakathāvaṇṇanā

835-836.Pattidhammanti heṭṭhā vuttaṃ samannāgamamāha.

Sāmaññaphalakathāvaṇṇanā niṭṭhitā.

5. Tathatākathāvaṇṇanā

841-843.Rūpādīnaṃ sabhāvatāti etena rūpādayo eva sabhāvatāti imamatthaṃ paṭikkhipati . Yato taṃ paravādī rūpādīsu apariyāpannaṃ icchati. Tenāha ‘‘bhāvaṃ hesa tathatāti vadati, na bhāvayoga’’nti. Tattha bhāvanti dhammamattaṃ, pakatīti attho ‘‘jātidhamma’’ntiādīsu viya. Rūpādīnañhi ruppanādipakati tathā asaṅkhatāti ca paravādino laddhi. Tena vuttaṃ ‘‘na bhāvayoga’’nti. Yena hi bhāvo sabhāvadhammo yujjati, ekībhāvameva gacchati, taṃ ruppanādilakkhaṇaṃ bhāvayogo. Taṃ pana rūpādito anaññaṃ, tato eva saṅkhataṃ, aviparītaṭṭhena pana ‘‘tatha’’nti vuccati.

Tathatākathāvaṇṇanā niṭṭhitā.

6. Kusalakathāvaṇṇanā

844-846. Anavajjabhāvamatteneva kusalanti yojanā. Tasmāti yasmā avajjarahitaṃ anavajjaṃ, anavajjabhāvamatteneva ca kusalaṃ, tasmā nibbānaṃ kusalanti.

Kusalakathāvaṇṇanā niṭṭhitā.

7. Accantaniyāmakathāvaṇṇanā

847. Yaṃ ‘‘ekavāraṃ nimuggo tathā nimuggova hoti, etassa puna bhavato vuṭṭhānaṃ nāma natthī’’ti aṭṭhakathāyaṃ āgataṃ, so pana ācariyavādo, na aṭṭhakathānayoti dassento ‘‘tāya jātiyā…pe… maññamāno’’ti āha. Tattha tāya jātiyāti yassaṃ jātiyaṃ puggalo kammāvaraṇādiāvaraṇehi samannāgato hoti, tāya jātiyā. Saṃsārakhāṇukabhāvo vassabhaññādīnaṃ viya makkhaliādīnaṃ viya ca daṭṭhabbo. So ca ahetukādimicchādassanassa phalabhāveneva veditabbo, na accantaniyāmassa nāma kassaci atthibhāvato. Yathā hi vimuccantassa koci niyāmo nāma natthi ṭhapetvā maggena bhavaparicchedaṃ, evaṃ avimuccantassapi koci saṃsāraniyāmo nāma natthi. Tādisassa pana micchādassanassa balavabhāve aparimitakappaparicchede cirataraṃ saṃsārappabandho hoti, apāyūpapatti ca yattha saṃsārakhāṇusamaññā.

Yaṃ paneke vadanti ‘‘attheva accantaṃ saṃsaritā anantattā sattanikāyassā’’ti, tampi apuññabahulaṃ sattasantānaṃ sandhāya vuttaṃ siyā. Na hi mātughātakādīnaṃ tenattabhāvena sammattaniyāmokkamanantarāyabhūto micchattaniyāmo viya sattānaṃ vimuttantarāyakaro saṃsāraniyāmo nāma natthi. Yāva pana na maggaphalassa upanissayo upalabbhati, tāva saṃsāro aparicchinno. Yadā ca so upaladdho, tadā so paricchinno evāti daṭṭhabbaṃ.

Yathā niyatasammādassanaṃ, evaṃ niyatamicchādassanenapi savisaye ekaṃsagāhavasena ukkaṃsagatena bhavitabbanti tena samannāgatassa puggalassa sati accantaniyāme kathaṃ tasmiṃ abhinivesavisaye anekaṃsagāho uppajjeyya, abhinivesantaraṃ vā viruddhaṃ yadi uppajjeyya, accantaniyāmo eva na siyāti pāḷiyaṃ vicikicchuppattiniyāmantaruppatticodanā katā. Na hi vicikicchā viya sammattaniyatapuggalānaṃ yathākkamaṃ micchattasammattaniyatapuggalānaṃ sammattamicchattaniyatā dhammā kadācipi uppajjanti, aviruddhaṃ pana niyāmantarameva hotīti ānantarikantaraṃ viya micchādassanantaraṃ samānajātikaṃ na nivattetīti viruddhaṃyeva dassetuṃ pāḷiyaṃ vicikicchā viya sassatucchedadiṭṭhiyo eva uddhaṭā. Evamettha vicikicchuppattiniyāmantaruppattīnaṃ niyāmantaruppattinivattakabhāvo veditabbo, accantaniyāmo ca nivattissatīti ca viruddhametanti pana ‘‘vicāretvāva gahetabbā’’ti vuttaṃ siyā.

Accantaniyāmakathāvaṇṇanā niṭṭhitā.

8. Indriyakathāvaṇṇanā

853-856. Yathā lokuttarā saddhādayo eva saddhindriyādīni, evaṃ lokiyāpi. Kasmā ? Tatthāpi adhimokkhalakkhaṇādinā indaṭṭhasabbhāvato. Saddheyyādivatthūsu saddahanādimattameva hi tanti imamatthaṃ dassento āha ‘‘lokuttarānaṃ…pe… daṭṭhabbo’’ti.

Indriyakathāvaṇṇanā niṭṭhitā.

Ekūnavīsatimavaggavaṇṇanā niṭṭhitā.

20. Vīsatimavaggo

2. Ñāṇakathāvaṇṇanā

863-865. Kāmaṃ pubbabhāgepi attheva dukkhapariññā, atthasādhikā pana sā maggakkhaṇikā evāti ukkaṃsagataṃ dukkhapariññaṃ sandhāya avadhārento āha ‘‘dukkhaṃ…pe… maggañāṇameva dīpetī’’ti. Taṃ pana avadhāraṇaṃ na ñāṇantaranivattanaṃ, atha kho ñāṇantarassa yathādhigatakiccanivattanaṃ daṭṭhabbaṃ. Tenāha ‘‘na tasseva ñāṇabhāva’’ntiādi.

Ñāṇakathāvaṇṇanā niṭṭhitā.

3. Nirayapālakathāvaṇṇanā

866-868. Nerayike niraye pālenti, tato niggantuṃ appadānavasena rakkhantīti nirayapālā. Nirayapālatāya vā nerayikānaṃ narakadukkhena pariyonaddhāya alaṃ samatthāti nirayapālā. Kiṃ panete nirayapālā nerayikā, udāhu anerayikāti. Kiñcettha – yadi tāva nerayikā, nirayasaṃvattaniyena kammena nibbattāti sayampi nirayadukkhaṃ paccanubhaveyyuṃ, tathā sati aññesaṃ nerayikānaṃ yātanāya asamatthā siyuṃ, ‘‘ime nerayikā, ime nirayapālā’’ti vavatthānañca na siyā. Ye ca ye yātenti, tehi samānarūpabalappamāṇehi itaresaṃ bhayasantāsā na siyuṃ. Atha anerayikā, tesaṃ tattha kathaṃ sambhavoti? Vuccate – anerayikā nirayapālā anirayagatisaṃvattaniyakammanibbattā. Nirayūpapattisaṃvattaniyakammato hi aññeneva kammunā te nibbattanti rakkhasajātikattā. Tathā hi vadanti –

‘‘Kodhanā kurūrakammantā, pāpābhirucino tathā;

Dukkhitesu ca nandanti, jāyanti yamarakkhasā’’ti.

Tattha yadeke vadanti ‘‘yātanādukkhassa appaṭisaṃvedanato, aññathā puna aññamaññaṃ yāteyyu’’nti ca evamādi, tayidaṃ ākāsaromaṭṭhanaṃ nirayapālānaṃ nerayikabhāvasseva abhāvato. Ye pana vadeyyuṃ – yadipi anerayikā nirayapālā, ayomayāya pana ādittāya sampajjalitāya sajotibhūtāya nirayabhūmiyā parivattamānā kathaṃ nāma dukkhaṃ nānubhavantīti? Kammānubhāvato. Yathā hi iddhimanto cetovasippattā mahāmoggallānādayo nerayike anukampantā iddhibalena nirayabhūmiṃ upagatā tattha dāhadukkhena na bādhīyanti, evaṃ sampadamidaṃ daṭṭhabbaṃ.

Taṃ iddhivisayassa acinteyyabhāvatoti ce? Idampi taṃsamānaṃ kammavipākassa acinteyyabhāvato. Tathārūpena hi kammunā te nibbattā yathā nirayadukkhena abādhitā eva hutvā nerayike yātenti, na cettakena bāhiravisayābhāvo vijjati iṭṭhāniṭṭhatāya paccekaṃ dvārapurisesu vibhattasabhāvattā. Tathā hi ekaccassa dvārassa purisassa iṭṭhaṃ ekaccassa aniṭṭhaṃ, ekaccassa ca aniṭṭhaṃ ekaccassa iṭṭhaṃ hoti. Evañca katvā yadeke vadanti ‘‘natthi kammavasena tejasā parūpatāpana’’ntiādi, tadapāhataṃ hoti. Yaṃ pana vadanti ‘‘anerayikānaṃ tesaṃ kathaṃ tattha sambhavo’’ti nerayikānaṃ yātakabhāvato. Nerayikasattayātanāyoggañhi attabhāvaṃ nibbattentaṃ kammaṃ tādisanikantivināmitaṃ nirayaṭṭhāneyeva nibbatteti. Te ca nerayikehi adhikatarabalārohapariṇāhā ativiya bhayānakasantāsakurūratarapayogā ca honti. Eteneva tattha kākasunakhādīnampi nibbatti saṃvaṇṇitāti daṭṭhabbaṃ.

Kathamaññagatikehi aññagatikabādhananti ca na vattabbaṃ aññatthāpi tathā dassanato. Yaṃ paneke vadanti ‘‘asattasabhāvā nirayapālā nirayasunakhādayo cā’’ti, taṃ tesaṃ matimattaṃ aññattha tathā adassanato. Na hi kāci atthi tādisī dhammappavatti, yā asattasabhāvā, sampatisattehi appayojitā ca atthakiccaṃ sādhentī diṭṭhapubbā. Petānaṃ pānīyanivārakānaṃ daṇḍādihatthapurisānampi asattabhāve visesakāraṇaṃ natthi. Supinūpaghātopi atthakiccasamatthatāya appamāṇaṃ dassanādimattenapi tadatthasiddhito. Tathā hi supine āhārūpabhogādinā na atthasiddhi atthi, nimmānarūpaṃ panettha laddhaparihāraṃ iddhivisayassa acinteyyabhāvato. Idhāpi kammavipākassa acinteyyabhāvatoti ce? Taṃ na, asiddhattā. Nerayikānaṃ kammavipāko nirayapālāti asiddhametaṃ, vuttanayena pana nesaṃ sattabhāvo eva siddho. Sakkā hi vattuṃ sattasaṅkhātā nirayapālasaññitā dhammappavatti sābhisandhikā parūpaghāti atthakiccasabbhāvato ojāhārādirakkhasasantati viyāti. Abhisandhipubbakatā cettha na sakkā paṭikkhipituṃ tathā tathā abhisandhiyā yātanato, tato eva na saṅghāṭapabbatādīhi anekantikatā. Ye pana vadanti ‘‘bhūtavisesā eva te vaṇṇasaṇṭhānādivisesavanto bheravākārā narakapālāti samaññaṃ labhantī’’ti, tadasiddhaṃ. Ujukameva pāḷiyaṃ ‘‘atthi niraye nirayapālā’’ti vādassa patiṭṭhāpitattā.

Apica yathā ariyavinaye narakapālānaṃ bhūtamattatā asiddhā, tathā paññattimattavādinopi tesaṃ bhūtamattatā asiddhāva. Na hi tassa bhūtāni nāma santi. Yadi paramatthaṃ gahetvā voharati, atha kasmā vedanādike eva paṭikkhipatīti? Tiṭṭhatesā anavaṭṭhitatakkānaṃ appahīnasammohavipallāsānaṃ vādavīmaṃsā, evaṃ attheva nirayapālāti niṭṭhamettha gantabbaṃ. Sati ca nesaṃ sabbhāve, asatipi bāhire visaye narake viya desādiniyamo hotīti vādo na sijjhati evāti daṭṭhabbaṃ.

Nirayapālakathāvaṇṇanā niṭṭhitā.

4. Tiracchānakathāvaṇṇanā

869-871.Tassāti erāvaṇanāmakassa devaputtassa. Tahiṃ kīḷanakāle hatthivaṇṇena vikubbanaṃ sandhāya ‘‘hatthināgassā’’ti vuttaṃ. Dibbayānassāti etthāpi eseva nayo. Na hi ekantasukhappaccayaṭṭhāne sagge dukkhādhiṭṭhānassa akusalakammasamuṭṭhānassa attabhāvassa sambhavo yutto. Tenāha ‘‘na tiracchānagatassā’’ti.

Tiracchānakathāvaṇṇanā niṭṭhitā.

6. Ñāṇakathāvaṇṇanā

876-877. ‘‘Dvādasavatthukaṃ ñāṇaṃ lokuttara’’nti ettha dvādasavatthukassa ñāṇassa lokuttaratā patiṭṭhāpīyatīti dassento paṭhamavikappaṃ vatvā puna lokuttarañāṇassa dvādasavatthukatā patiṭṭhāpīyatīti dassetuṃ ‘‘taṃ vā…pe… attho’’ti āha. Pariññeyyanti ettha iti-saddo ādiattho, pakārattho vā. Tena ‘‘pahātabba’’nti evamādiṃ saṅgaṇhāti. Pariññātanti etthāpi eseva nayo. ‘‘Pariññeyyaṃ pariññāta’’ntiādinā parijānanādikiriyāya nibbattetabbatā nibbattitatā ca dassitā, na nibbattiyamānatāti. Yena pana sā hoti, taṃ dassetuṃ ‘‘saccañāṇaṃ panā’’tiādi vuttaṃ. Tattha saccañāṇanti dukkhādisaccasabhāvāvabodhakaṃ ñāṇaṃ, yaṃ sandhāya ‘‘idaṃ dukkha’’ntiādi vuttaṃ. Maggakkhaṇepīti api-saddena tato pubbāparabhāgepīti daṭṭhabbaṃ. Parijānanādikiccasādhanavasena hoti asammohato visayato cāti adhippāyo.

Ñāṇakathāvaṇṇanā niṭṭhitā.

Vīsatimavaggavaṇṇanā niṭṭhitā.

Catuttho paṇṇāsako samatto.

21. Ekavīsatimavaggo

1. Sāsanakathāvaṇṇanā

878.Samudāyāti ‘‘sāsanaṃ navaṃ kata’’ntiādinā pucchāvasena pavattā vacanasamudāyā. Ekadesānanti tadavayavānaṃ. ‘‘Tīsupi pucchāsū’’ti evaṃ adhikaraṇabhāvena vuttā.

Sāsanakathāvaṇṇanā niṭṭhitā.

4. Iddhikathāvaṇṇanā

883-884.Adhippāyavasenāti tathā tathā adhimuccanādhippāyavasena.

Iddhikathāvaṇṇanā niṭṭhitā.

7. Dhammakathāvaṇṇanā

887-888. Rūpasabhāvo rūpaṭṭhoti āha ‘‘rūpaṭṭho nāma koci rūpato añño natthī’’ti. Yaṃ pana yato aññaṃ, na taṃ taṃsabhāvanti āha ‘‘rūpaṭṭhato aññaṃ rūpañca na hotī’’ti, rūpameva na hotīti attho. Etena byatirekato tamatthaṃ sādheti. Tasmāti yasmā rūpato añño rūpaṭṭho natthi, rūpaṭṭhato ca aññaṃ rūpaṃ, tasmā rūpaṃ rūpameva rūpasabhāvamevāti eva-kārena nivattitaṃ dasseti ‘‘na vedanādisabhāva’’nti. Adhippāyenāti rūparūpaṭṭhānaṃ anaññattādhippāyena. Aññathāti tesaṃ aññatte rūpaṭṭhena niyamena rūpaṃ niyatanti vattabbanti yojanā. Dassitoyeva hoti atthato āpannattā. Na hi abhinne vatthusmiṃ pariyāyantarabhedaṃ karoti. Aññattanti rūpasabhāvānaṃ rūparūpaṭṭhānañca. Sasāminiddesasiddhābhedā ‘‘silāputtakassa sarīra’’nti viya, kappanāmattato cāyaṃ bhedo, na paramatthatoti āha ‘‘gahetvā viya pavatto’’ti. Vedanādīhi nānattamevāti vedanādīhi aññattameva. So sabhāvoti so rūpasabhāvo. Nānattasaññāpanatthanti rūpassa sabhāvo, na vedanādīnanti evaṃ bhedassa ñāpanatthaṃ. Tañca vacananti ‘‘rūpaṃ rūpaṭṭhena na niyata’’nti vacanaṃ. Vuttappakārenāti ‘‘rūpaṭṭhato aññassa rūpassa abhāvā’’tiādinā vuttākārena. Yadi sadosaṃ, atha kasmā paṭijānātīti yojanā.

Vuttameva kāraṇanti ‘‘rūpaṃ rūpameva, na vedanādisabhāva’’nti evaṃ vuttameva yuttiṃ. Parena coditanti ‘‘na vattabbaṃ rūpaṃ rūpaṭṭhena niyata’’ntiādinā paravādino codanaṃ sandhāyāha. Tameva kāraṇaṃ dassetvāti tameva yathāvuttaṃ yuttiṃ ‘‘ettha hī’’tiādinā dassetvā. Codanaṃ nivattetīti ‘‘atha kasmā paṭijānātī’’ti vuttaṃ codanaṃ nivatteti. Yamatthaṃ sandhāya ‘‘ito aññathā’’ti vuttaṃ, taṃ dassetuṃ ‘‘rūpādī’’tiādi vuttaṃ.

Dhammakathāvaṇṇanā niṭṭhitā.

Ekavīsatimavaggavaṇṇanā niṭṭhitā.

22. Bāvīsatimavaggo

2. Kusalacittakathāvaṇṇanā

894-895.Purimajavanakkhaṇeti parinibbānacittato anantarātītapurimajavanavārakkhaṇe.

Kusalacittakathāvaṇṇanā niṭṭhitā.

3. Āneñjakathāvaṇṇanā

896. Hetusarūpārammaṇasampayuttadhammārammaṇādito bhavaṅgasadisattā cuticittaṃ ‘‘bhavaṅgacitta’’nti āha.

Āneñjakathāvaṇṇanā niṭṭhitā.

5-7. Tissopikathāvaṇṇanā

898-900. Arahattappattipi gabbheyeva atthīti maññati. Sattavassikā hi sopākasāmaṇerādayo arahattaṃ pattā. Sattavassikopi gabbho atthīti paravādino adhippāyo. Ākāsena gacchanto viya supinaṃ ākāsasupinaṃ. Taṃ abhiññānibbattaṃ maññatīti nidassanaṃ katvā dassento āha ‘‘ākāsagamanādiabhiññā viyā’’ti. Heṭṭhimānaṃ catunnaṃ vā maggānaṃ adhigamena dhammābhisamayo aggaphalādhigamena arahattappatti ca supine atthīti maññatīti yojanā.

Tissopikathāvaṇṇanā niṭṭhitā.

9. Āsevanapaccayakathāvaṇṇanā

903-905.Bījaṃ catumadhurabhāvaṃ na gaṇhātīti idaṃ sakasamayavasena vuttaṃ, parasamaye pana rūpadhammāpi arūpadhammehi samānakkhaṇā eva icchitā. Tenevāha ‘‘sabbe dhammā khaṇikā’’ti. Khaṇikattepi vā acetanesupi anindriyabaddharūpesu bhāvanāviseso labbhati, kimaṅgaṃ pana sacetanesūti dassetuṃ ‘‘yathā bījaṃ catumadhurabhāvaṃ na gaṇhātī’’ti nidassananti daṭṭhabbaṃ. Āsevento nāma koci dhammo natthi ittaratāya anavaṭṭhānatoti adhippāyo. Ittarakhaṇatāya eva pana āsevanaṃ labbhati. Kusalādibhāvena hi attasadisassa payogena karaṇīyassa punappunaṃ karaṇappavattanaṃ attasadisatāpādanaṃ vāsanaṃ vā āsevanaṃ pure paricitagantho viya pacchimassāti.

Āsevanapaccayakathāvaṇṇanā niṭṭhitā.

10. Khaṇikakathāvaṇṇanā

906-907.Pathaviyādirūpesūti anekakalāpasamudāyabhūtesu sasambhārapathavīādirūpesu. Tattha hi kesuci purimuppannesu ṭhitesu kesañci tadaññesaṃ uppādo, tato purimantaruppannānaṃ kesañci nirodho hoti ekekakalāparūpesu samānuppādanirodhattā tesaṃ. Evaṃ patiṭṭhānanti evaṃ vuttappakārena asamānuppādanirodhena pabandhena patiṭṭhānapavattīti attho. Sā panāyaṃ yathāvuttā pavatti kasmā rūpasantatiyā evāti āha ‘‘na hi rūpāna’’ntiādi. Tassattho – yadi sabbe saṅkhatadhammā samānakkhaṇā, tathā sati arūpasantatiyā viya rūpasantatiyāpi anantarādipaccayena vidhinā pavatti siyā, na cetaṃ atthi. Yadi siyā, cittakkhaṇe cittakkhaṇe pathavīādīnaṃ uppādanirodhehi bhavitabbanti.

Khaṇikakathāvaṇṇanā niṭṭhitā.

Bāvīsatimavaggavaṇṇanā niṭṭhitā.

23. Tevīsatimavaggo

1. Ekādhippāyakathāvaṇṇanā

908.Eka-saddo aññatthopi hoti ‘‘ittheke abhivadantī’’tiādīsu viya, aññattañcettha rāgādhippāyato veditabbaṃ, puthujjanassa pana sachandarāgaparibhogabhāvato āha ‘‘rāgādhippāyato aññādhippāyovāti vuttaṃ hotī’’ti. Ko pana so aññādhippāyoti? Karuṇādhippāyo. Tena vuttaṃ ‘‘karuṇādhippāyena ekādhippāyo’’ti. Ayañca nayo itthiyā jīvitarakkhaṇatthaṃ kāruññena manorathaṃ pūrentassa bodhisattassa saṃvaravināso na hotīti evaṃvādinaṃ paravādiṃ sandhāya vutto, paṇidhānādhippāyavādinaṃ pana sandhāya ‘‘eko adhippāyoti etthā’’tiādi vuttaṃ. Puttamukhadassanādhippāyopi ettheva saṅgahaṃ gatoti daṭṭhabbaṃ. Ekatobhāveti sahabhāve.

Ekādhippāyakathāvaṇṇanā niṭṭhitā.

3-7. Issariyakāmakārikākathāvaṇṇanā

910-914.Issariyenāti cittissariyena, na cetovasibhāvenāti attho. Kāmakārikaṃ yathicchitanipphādanaṃ. Issariyakāmakārikāhetūti issariyakāmakāribhāvanimittaṃ, tassa nibbattanatthanti attho. Micchādiṭṭhiyā karīyatīti micchābhiniveseneva yā kāci dukkarakārikā karīyatīti attho.

Issariyakāmakārikākathāvaṇṇanā niṭṭhitā.

8. Patirūpakathāvaṇṇanā

915-916.Mettādayo viyāti yathā mettā karuṇā muditā ca sinehasabhāvāpi arañjanasabhāvattā asaṃkiliṭṭhattā ca na rāgo, evaṃ rāgapatirūpako koci dhammo natthi ṭhapetvā mettādayo, aññacittassa siniyhanākāro rāgasseva pavattiākāroti attho. Tenevāha ‘‘rāgameva gaṇhātī’’ti. Evaṃ dosepīti ettha issādayo viya na doso dosapatirūpako koci atthīti dosameva gaṇhātīti yojetabbaṃ. Ṭhapetvā hi issādayo aññacittassa dussanākāro dosasseva pavattiākāroti.

Patirūpakathāvaṇṇanā niṭṭhitā.

9. Aparinipphannakathāvaṇṇanā

917-918.Aniccādikobhāvoti aniccasaṅkhārapaṭiccasamuppannatādiko bhāvo dhammo pakati etassāti attho. Dukkhaññeva parinipphannanti ‘‘dukkhasaccaṃ sandhāya pucchā katā, na dukkhatāmatta’’nti ayamattho viññāyati ‘‘na kevalañhi paṭhamasaccameva dukkha’’nti vacanena. Tathā sati paravādinā cakkhāyatanādīnaṃ aññesañca taṃsarikkhakānaṃ dhammānaṃ parinipphannatā nānujānitabbā siyā. Kasmā? Tesampi hi dukkhasaccena saṅgaho, na itarasaccehi. Yañhi samudayasaccato nibbattaṃ, taṃ nippariyāyato dukkhasaccaṃ , itaraṃ saṅkhāradukkhatāya dukkhanti imamatthaṃ dassento ‘‘na kevalañhī’’tiādimāha. Tattha na hi anupādinnānīti iminā cakkhāyatanādīnaṃ samudayasaccena saṅgahābhāvamāha. Lokuttarānīti iminā nirodhamaggasaccehi. Yadi evamettha yutti vattabbā, kimettha vattabbaṃ? Sabhāvo hesa paravādivādassa, yadidaṃ pubbenāparamasaṃsandanaṃ. Tathā hi so viññūhi paṭikkhitto. Tathā ceva taṃ amhehi tattha tattha vibhāvitaṃ. Etanti ‘‘rūpaṃ aparinipphannaṃ, dukkhaññeva parinipphanna’’nti yadetaṃ tayā vuttaṃ, etaṃ no vata re vattabbe. Kasmā? Rūpassa ca dukkhattā. Rūpañhi aniccaṃ dukkhādhiṭṭhānañca. Tena vuttaṃ ‘‘yadaniccaṃ taṃ dukkhaṃ. Saṃkhittena pañcupādānakkhandhā dukkhā’’ti ca.

Aparinipphannakathāvaṇṇanā niṭṭhitā.

Tevīsatimavaggavaṇṇanā niṭṭhitā.

Kathāvatthupakaraṇa-anuṭīkā samattā.

Namo tassa bhagavato arahato sammāsambuddhassa

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app