4. Viññattivinicchayakathā

4. Viññattivinicchayakathā 21.Viññattīti yācanā. Tatrāyaṃ vinicchayo (pārā. aṭṭha. 2.342) – mūlacchejjāya purisaṃ yācituṃ na vaṭṭati, ‘‘sahāyatthāya kammakaraṇatthāya purisaṃ dethā’’ti yācituṃ

ĐỌC BÀI VIẾT

3. Bhesajjādikaraṇavinicchayakathā

3. Bhesajjādikaraṇavinicchayakathā 15.Bhesajjakaraṇaparittapaṭisanthāresu pana bhesajjakaraṇe tāva ayaṃ vinicchayo (pārā. aṭṭha. 2.185-7) – āgatāgatassa parajanassa bhesajjaṃ na kātabbaṃ, karonto dukkaṭaṃ āpajjati.

ĐỌC BÀI VIẾT

2. Parikkhāravinicchayakathā

2. Parikkhāravinicchayakathā 6.Parikkhāroti samaṇaparikkhāro. Tatrāyaṃ kappiyākappiyaparikkhāravinicchayo (pārā. aṭṭha. 1.85) – keci tālapaṇṇacchattaṃ anto vā bahi vā pañcavaṇṇena suttena sibbitvā vaṇṇamaṭṭhaṃ

ĐỌC BÀI VIẾT

1. Divāseyyavinicchayakathā

1. Divāseyyavinicchayakathā 1. Tattha divāseyyāti divānipajjanaṃ. Tatrāyaṃ vinicchayo – ‘‘anujānāmi, bhikkhave, divā paṭisallīyantena dvāraṃ saṃvaritvā paṭisallīyitu’’nti (pārā. 77) vacanato divā

ĐỌC BÀI VIẾT

Vinayasaṅgaha-aṭṭhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Vinayapiṭake Vinayasaṅgaha-aṭṭhakathā Ganthārambhakathā Vatthuttayaṃ namassitvā, saraṇaṃ sabbapāṇinaṃ; Vinaye pāṭavatthāya, yogāvacarabhikkhunaṃ. Vippakiṇṇamanekattha, pāḷimuttavinicchayaṃ; Samāharitvā ekattha, dassayissamanākulaṃ.

ĐỌC BÀI VIẾT

16. Pāṭidesanīyakaṇḍo

Pāṭidesanīyakaṇḍo 1. Sappiviññāpanasikkhāpadavaṇṇanā Pāṭidesanīyesu paṭhame sappinti pubbe vuttavinicchayaṃ pāḷiāgataṃ (pāci. 1230) gosappiādimeva. Viññāpetvā bhuñjeyyāti ettha ‘‘viññattiyā paṭiladdhaṃ bhuñjissāmī’’ti gahaṇe dukkaṭaṃ,

ĐỌC BÀI VIẾT

15. Pācittiyakaṇḍo

Pācittiyakaṇḍo 1. Lasuṇavaggo 1. Lasuṇasikkhāpadavaṇṇanā Pācittiyesu lasuṇavaggassa tāva paṭhame lasuṇanti magadharaṭṭhe jātaṃ āmakaṃ bhaṇḍikalasuṇameva, na ekadvitimiñjakaṃ. Tañhi ‘‘khādissāmī’’ti paṭiggaṇhantiyā dukkaṭaṃ,

ĐỌC BÀI VIẾT

14. Nissaggiyakaṇḍo

Nissaggiyakaṇḍo 1. Pattasannicayasikkhāpadavaṇṇanā Nissaggiyesu ādivaggassa tāva paṭhame pattasannicayaṃ kareyyāti pattasannidhiṃ kareyya, ekāhaṃ anadhiṭṭhahitvā vā avikappetvā vā adhiṭṭhānupagaṃ pattaṃ ṭhapeyyāti attho.

ĐỌC BÀI VIẾT

13. Saṅghādisesakaṇḍo

Saṅghādisesakaṇḍo 1. Ussayavādikāsikkhāpadavaṇṇanā Saṅghādisesesu paṭhame ussayavādikāti mānussayavasena kodhussayavasena aḍḍakaraṇatthāya vinicchayamahāmattānaṃ santike vivadamānā. Gahapatinā vātiādīhi ṭhapetvā pañca sahadhammike avasesā gahaṭṭhapabbajitā saṅgahitā.

ĐỌC BÀI VIẾT

12. Pārājikakaṇḍo

Pārājikakaṇḍo Bhikkhunīnaṃ hitatthāya, pātimokkhaṃ pakāsayi; Yaṃ nātho, tassa dāneso, sampatto vaṇṇanākkamo. Sādhāraṇapārājikaṃ 1…Pe…4. methunadhammasikkhāpadavaṇṇanā Tattha suṇātu metiādīnaṃ bhikkhupātimokkhavaṇṇanāyaṃ vuttanayeneva attho

ĐỌC BÀI VIẾT

11. Sekhiyakaṇḍo

Sekhiyakaṇḍo 1. Parimaṇḍalasikkhāpadavaṇṇanā Sekhiyesu paṭhame parimaṇḍalanti samantato maṇḍalaṃ. Sikkhā karaṇīyāti ‘‘evaṃ nivāsessāmī’’ti ārāmepi antaragharepi sabbattha sikkhā kātabbā, ettha ca yasmā

ĐỌC BÀI VIẾT

10. Pāṭidesanīyakaṇḍo

Pāṭidesanīyakaṇḍo 1. Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā Pāṭidesanīyesu paṭhame antaragharaṃ paviṭṭhāyāti vacanato sace tassā antarārāmādīsu ṭhatvāpi dadamānāya hatthato sayaṃ rathiyābyūhasiṅghāṭakagharānaṃ aññatarasmiṃ ṭhitopi gaṇhāti, doso

ĐỌC BÀI VIẾT

9. Pācittiyakaṇḍo

Pācittiyakaṇḍo 1. Musāvādavaggo 1. Musāvādasikkhāpadavaṇṇanā Pācittiyesu musāvādavaggassa paṭhame sampajānamusāvādeti pubbepi jānitvā vacanakkhaṇepi jānantasseva musāvādabhaṇane. Bhaṇanañca nāma idha abhūtassa vā bhūtataṃ,

ĐỌC BÀI VIẾT

8. Nissaggiyakaṇḍo

Nissaggiyakaṇḍo Ito paraṃ pana ime kho panātiādi sabbattha vuttanayeneva veditabbaṃ. 1. Cīvaravaggo 1. Kathinasikkhāpadavaṇṇanā Nissaggiyesu pana cīvaravaggassa tāva paṭhamasikkhāpade niṭṭhitacīvarasminti

ĐỌC BÀI VIẾT

7. Aniyatakaṇḍo

Aniyatakaṇḍo 1. Paṭhamāniyatasikkhāpadavaṇṇanā Aniyatuddese ime kho panātiādi vuttanayameva. Mātugāmenāti tadahujātāyapi jīvamānakamanussitthiyā. Eko ekāyāti eko bhikkhu mātugāmasaṅkhātāya ekāya itthiyā saddhiṃ. Rahoti

ĐỌC BÀI VIẾT

6. Saṅghādisesakaṇḍo

Saṅghādisesakaṇḍo Imekho panāti idāni vattabbānaṃ abhimukhīkaraṇaṃ. Āyasmantoti sannipatitānaṃ piyavacanena ālapanaṃ. Terasāti gaṇanaparicchedo. Saṅghādisesāti evaṃnāmakā. Dhammāti āpattiyo. Uddesaṃ āgacchantīti sarūpena uddisitabbataṃ

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app