8. Nidhikaṇḍasuttaṃ

1.

Nidhiṃ nidheti puriso, gambhīre odakantike;

Atthe kicce samuppanne, atthāya me bhavissati.

2.

Rājato vā duruttassa, corato pīḷitassa vā;

Iṇassa vā pamokkhāya, dubbhikkhe āpadāsu vā;

Etadatthāya lokasmiṃ, nidhi nāma nidhīyati.

3.

Tāvassunihito [tāva sunihito (sī.)] santo, gambhīre odakantike;

Na sabbo sabbadā eva, tassa taṃ upakappati.

4.

Nidhi vā ṭhānā cavati, saññā vāssa vimuyhati;

Nāgā vā apanāmenti, yakkhā vāpi haranti naṃ.

5.

Appiyā vāpi dāyādā, uddharanti apassato;

Yadā puññakkhayo hoti, sabbametaṃ vinassati.

6.

Yassa dānena sīlena, saṃyamena damena ca;

Nidhī sunihito hoti, itthiyā purisassa vā.

7.

Cetiyamhi ca saṅghe vā, puggale atithīsu vā;

Mātari pitari cāpi [vāpi (syā. kaṃ.)], atho jeṭṭhamhi bhātari.

8.

Eso nidhi sunihito, ajeyyo anugāmiko;

Pahāya gamanīyesu, etaṃ ādāya gacchati.

9.

Asādhāraṇamaññesaṃ, acorāharaṇo nidhi;

Kayirātha dhīro puññāni, yo nidhi anugāmiko.

10.

Esa devamanussānaṃ, sabbakāmadado nidhi;

Yaṃ yadevābhipatthenti, sabbametena labbhati.

11.

Suvaṇṇatā susaratā, susaṇṭhānā surūpatā [susaṇṭhānasurūpatā (sī.), susaṇṭhānaṃ surūpatā (syā. kaṃ.)];

Ādhipaccaparivāro, sabbametena labbhati.

12.

Padesarajjaṃ issariyaṃ, cakkavattisukhaṃ piyaṃ;

Devarajjampi dibbesu, sabbametena labbhati.

13.

Mānussikā ca sampatti, devaloke ca yā rati;

Yā ca nibbānasampatti, sabbametena labbhati.

14.

Mittasampadamāgamma, yonisova [yoniso ve (sī.), yoniso ce (syā.), yoniso ca (?)] payuñjato;

Vijjā vimutti vasībhāvo, sabbametena labbhati.

15.

Paṭisambhidā vimokkhā ca, yā ca sāvakapāramī;

Paccekabodhi buddhabhūmi, sabbametena labbhati.

16.

Evaṃ mahatthikā esā, yadidaṃ puññasampadā;

Tasmā dhīrā pasaṃsanti, paṇḍitā katapuññatanti.

Nidhikaṇḍasuttaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app