7. Mahāsamayasuttaṃ

open all | close all

331. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi; dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā honti bhagavantaṃ dassanāya bhikkhusaṅghañca. Atha kho catunnaṃ suddhāvāsakāyikānaṃ devatānaṃ [devānaṃ (sī. syā. pī.)] etadahosi – ‘‘ayaṃ kho bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi; dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā honti bhagavantaṃ dassanāya bhikkhusaṅghañca. Yaṃnūna mayampi yena bhagavā tenupasaṅkameyyāma; upasaṅkamitvā bhagavato santike paccekaṃ gāthaṃ [paccekagāthaṃ (sī. syā. pī.), paccekagāthā (ka. sī.)] bhāseyyāmā’’ti.

332. Atha kho tā devatā seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya , evameva suddhāvāsesu devesu antarahitā bhagavato purato pāturahesuṃ. Atha kho tā devatā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi –

‘‘Mahāsamayo pavanasmiṃ, devakāyā samāgatā;

Āgatamha imaṃ dhammasamayaṃ, dakkhitāye aparājitasaṅgha’’nti.

Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi –

‘‘Tatra bhikkhavo samādahaṃsu, cittamattano ujukaṃ akaṃsu [ujukamakaṃsu (sī. syā. pī.)];

Sārathīva nettāni gahetvā, indriyāni rakkhanti paṇḍitā’’ti.

Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi –

‘‘Chetvā khīlaṃ chetvā palighaṃ, indakhīlaṃ ūhacca [uhacca (ka.)] manejā;

Te caranti suddhā vimalā, cakkhumatā sudantā susunāgā’’ti.

Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi –

‘‘Yekeci buddhaṃ saraṇaṃ gatāse, na te gamissanti apāyabhūmiṃ;

Pahāya mānusaṃ dehaṃ, devakāyaṃ paripūressantī’’ti.

Devatāsannipātā

333. Atha kho bhagavā bhikkhū āmantesi – ‘‘yebhuyyena, bhikkhave, dasasu lokadhātūsu devatā sannipatitā honti [( ) sī. ipotthakesu natthi], tathāgataṃ dassanāya bhikkhusaṅghañca . Yepi te, bhikkhave, ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, tesampi bhagavantānaṃ etaṃparamāyeva [etaparamāyeva (sī. syā. pī.)] devatā sannipatitā ahesuṃ seyyathāpi mayhaṃ etarahi. Yepi te, bhikkhave, bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā, tesampi bhagavantānaṃ etaṃparamāyeva devatā sannipatitā bhavissanti seyyathāpi mayhaṃ etarahi. Ācikkhissāmi, bhikkhave, devakāyānaṃ nāmāni; kittayissāmi, bhikkhave, devakāyānaṃ nāmāni; desessāmi, bhikkhave, devakāyānaṃ nāmāni. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ.

334. Bhagavā etadavoca –

‘‘Silokamanukassāmi, yattha bhummā tadassitā;

Ye sitā girigabbharaṃ, pahitattā samāhitā.

‘‘Puthūsīhāva sallīnā, lomahaṃsābhisambhuno;

Odātamanasā suddhā, vippasannamanāvilā’’ [vippasannāmanāvilā (pī. ka.)].

Bhiyyo pañcasate ñatvā, vane kāpilavatthave;

Tato āmantayī satthā, sāvake sāsane rate.

‘‘Devakāyā abhikkantā, te vijānātha bhikkhavo’’;

Te ca ātappamakaruṃ, sutvā buddhassa sāsanaṃ.

Tesaṃ pāturahu ñāṇaṃ, amanussānadassanaṃ;

Appeke satamaddakkhuṃ, sahassaṃ atha sattariṃ.

Sataṃ eke sahassānaṃ, amanussānamaddasuṃ;

Appekenantamaddakkhuṃ , disā sabbā phuṭā ahuṃ.

Tañca sabbaṃ abhiññāya, vavatthitvāna [vavakkhitvāna (sī. syā. pī.), avekkhitvāna (ṭīkā)] cakkhumā;

Tato āmantayī satthā, sāvake sāsane rate.

‘‘Devakāyā abhikkantā, te vijānātha bhikkhavo;

Ye vohaṃ kittayissāmi, girāhi anupubbaso.

335.‘‘Sattasahassā te yakkhā, bhummā kāpilavatthavā.

Iddhimanto jutimanto, vaṇṇavanto yasassino;

Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.

‘‘Chasahassā hemavatā, yakkhā nānattavaṇṇino;

Iddhimanto jutīmanto [jutīmanto (sī. pī.)], vaṇṇavanto yasassino;

Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.

‘‘Sātāgirā tisahassā, yakkhā nānattavaṇṇino;

Iddhimanto jutimanto, vaṇṇavanto yasassino;

Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.

‘‘Iccete soḷasasahassā, yakkhā nānattavaṇṇino;

Iddhimanto jutimanto, vaṇṇavanto yasassino;

Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.

‘‘Vessāmittā pañcasatā, yakkhā nānattavaṇṇino;

Iddhimanto jutimanto, vaṇṇavanto yasassino;

Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.

‘‘Kumbhīro rājagahiko, vepullassa nivesanaṃ;

Bhiyyo naṃ satasahassaṃ, yakkhānaṃ payirupāsati;

Kumbhīro rājagahiko, sopāgā samitiṃ vanaṃ.

336.‘‘Purimañca disaṃ rājā, dhataraṭṭho pasāsati.

Gandhabbānaṃ adhipati, mahārājā yasassiso.

‘‘Puttāpi tassa bahavo, indanāmā mahabbalā;

Iddhimanto jutimanto, vaṇṇavanto yasassino;

Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.

‘‘Dakkhiṇañca disaṃ rājā, virūḷho taṃ pasāsati [tappasāsati (syā.)];

Kumbhaṇḍānaṃ adhipati, mahārājā yasassiso.

‘‘Puttāpi tassa bahavo, indanāmā mahabbalā;

Iddhimanto jutimanto, vaṇṇavanto yasassino;

Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.

‘‘Pacchimañca disaṃ rājā, virūpakkho pasāsati;

Nāgānañca adhipati, mahārājā yasassiso.

‘‘Puttāpi tassa bahavo, indanāmā mahabbalā;

Iddhimanto jutimanto, vaṇṇavanto yasassino;

Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.

‘‘Uttarañca disaṃ rājā, kuvero taṃ pasāsati;

Yakkhānañca adhipati, mahārājā yasassiso.

‘‘Puttāpi tassa bahavo, indanāmā mahabbalā;

Iddhimanto jutimanto, vaṇṇavanto yasassino;

Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.

‘‘Purimaṃ disaṃ dhataraṭṭho, dakkhiṇena virūḷhako;

Pacchimena virūpakkho, kuvero uttaraṃ disaṃ.

‘‘Cattāro te mahārājā, samantā caturo disā;

Daddallamānā [daddaḷhamānā (ka.)] aṭṭhaṃsu, vane kāpilavatthave.

337.‘‘Tesaṃ māyāvino dāsā, āguṃ [āgū (syā.), āgu (sī. pī.) evamuparipi] vañcanikā saṭhā.

Māyā kuṭeṇḍu viṭeṇḍu [veṭeṇḍu (sī. syā. pī.)], viṭucca [viṭū ca (syā.)] viṭuṭo saha.

‘‘Candano kāmaseṭṭho ca, kinnighaṇḍu [kinnughaṇḍu (sī. syā. pī.)] nighaṇḍu ca;

Panādo opamañño ca, devasūto ca mātali.

‘‘Cittaseno ca gandhabbo, naḷorājā janesabho [janosabho (syā.)];

Āgā pañcasikho ceva, timbarū sūriyavaccasā [suriyavaccasā (sī. pī.)].

‘‘Ete caññe ca rājāno, gandhabbā saha rājubhi;

Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.

338.‘‘Athāguṃ nāgasā nāgā, vesālā sahatacchakā.

Kambalassatarā āguṃ, pāyāgā saha ñātibhi.

‘‘Yāmunā dhataraṭṭhā ca, āgū nāgā yasassino;

Erāvaṇo mahānāgo, sopāgā samitiṃ vanaṃ.

‘‘Ye nāgarāje sahasā haranti, dibbā dijā pakkhi visuddhacakkhū;

Vehāyasā [vehāsayā (sī. pī.)] te vanamajjhapattā, citrā supaṇṇā iti tesa nāmaṃ.

‘‘Abhayaṃ tadā nāgarājānamāsi, supaṇṇato khemamakāsi buddho;

Saṇhāhi vācāhi upavhayantā, nāgā supaṇṇā saraṇamakaṃsu buddhaṃ.

339.‘‘Jitā vajirahatthena, samuddaṃ asurāsitā.

Bhātaro vāsavassete, iddhimanto yasassino.

‘‘Kālakañcā mahābhismā [kālakañjā mahābhiṃsā (sī. pī.)], asurā dānaveghasā;

Vepacitti sucitti ca, pahārādo namucī saha.

‘‘Satañca baliputtānaṃ, sabbe verocanāmakā;

Sannayhitvā balisenaṃ [balīsenaṃ (syā.)], rāhubhaddamupāgamuṃ;

Samayodāni bhaddante, bhikkhūnaṃ samitiṃ vanaṃ.

340.‘‘Āpo ca devā pathavī, tejo vāyo tadāgamuṃ.

Varuṇā vāraṇā [vāruṇā (syā.)] devā, somo ca yasasā saha.

‘‘Mettā karuṇā kāyikā, āguṃ devā yasassino;

Dasete dasadhā kāyā, sabbe nānattavaṇṇino.

‘‘Iddhimanto jutimanto, vaṇṇavanto yasassino;

Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.

‘‘Veṇḍudevā sahali ca [veṇhūca devā sahalīca (sī. pī.)], asamā ca duve yamā;

Candassūpanisā devā, candamāguṃ purakkhatvā.

‘‘Sūriyassūpanisā [suriyassūpanisā (sī. syā. pī.)] devā, sūriyamāguṃ purakkhatvā;

Nakkhattāni purakkhatvā, āguṃ mandavalāhakā.

‘‘Vasūnaṃ vāsavo seṭṭho, sakkopāgā purindado;

Dasete dasadhā kāyā, sabbe nānattavaṇṇino.

‘‘Iddhimanto jutimanto, vaṇṇavanto yasassino;

Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.

‘‘Athāguṃ sahabhū devā, jalamaggisikhāriva;

Ariṭṭhakā ca rojā ca, umāpupphanibhāsino.

‘‘Varuṇā sahadhammā ca, accutā ca anejakā;

Sūleyyarucirā āguṃ, āguṃ vāsavanesino;

Dasete dasadhā kāyā, sabbe nānattavaṇṇino.

‘‘Iddhimanto jutimanto, vaṇṇavanto yasassino;

Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.

‘‘Samānā mahāsamanā, mānusā mānusuttamā;

Khiḍḍāpadosikā āguṃ, āguṃ manopadosikā.

‘‘Athāguṃ harayo devā, ye ca lohitavāsino;

Pāragā mahāpāragā, āguṃ devā yasassino;

Dasete dasadhā kāyā, sabbe nānattavaṇṇino.

‘‘Iddhimanto jutimanto, vaṇṇavanto yasassino;

Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.

‘‘Sukkā karambhā [karumhā (sī. syā. pī.)] aruṇā, āguṃ veghanasā saha;

Odātagayhā pāmokkhā, āguṃ devā vicakkhaṇā.

‘‘Sadāmattā hāragajā, missakā ca yasassino;

Thanayaṃ āga pajjunno, yo disā abhivassati.

‘‘Dasete dasadhā kāyā, sabbe nānattavaṇṇino;

Iddhimanto jutimanto, vaṇṇavanto yasassino;

Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.

‘‘Khemiyā tusitā yāmā, kaṭṭhakā ca yasassino;

Lambītakā lāmaseṭṭhā, jotināmā ca āsavā;

Nimmānaratino āguṃ, athāguṃ paranimmitā.

‘‘Dasete dasadhā kāyā, sabbe nānattavaṇṇino;

Iddhimanto jutimanto, vaṇṇavanto yasassino;

Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.

‘‘Saṭṭhete devanikāyā, sabbe nānattavaṇṇino;

Nāmanvayena āgacchuṃ [āgañchuṃ (sī. syā. pī.)], ye caññe sadisā saha.

‘‘‘Pavuṭṭhajātimakhilaṃ [pavutthajātiṃ akhilaṃ (sī. pī.)], oghatiṇṇamanāsavaṃ;

Dakkhemoghataraṃ nāgaṃ, candaṃva asitātigaṃ’.

341.‘‘Subrahmā paramatto ca [paramattho ca (ka.)], puttā iddhimato saha.

Sanaṅkumāro tisso ca, sopāga samitiṃ vanaṃ.

‘‘Sahassaṃ brahmalokānaṃ, mahābrahmābhitiṭṭhati;

Upapanno jutimanto, bhismākāyo yasassiso.

‘‘Dasettha issarā āguṃ, paccekavasavattino;

Tesañca majjhato āga, hārito parivārito.

342.‘‘Te ca sabbe abhikkante, sainde [sinde (syā.)] deve sabrahmake.

Mārasenā abhikkāmi, passa kaṇhassa mandiyaṃ.

‘‘‘Etha gaṇhatha bandhatha, rāgena baddhamatthu vo;

Samantā parivāretha, mā vo muñcittha koci naṃ’.

‘‘Iti tattha mahāseno, kaṇho senaṃ apesayi;

Pāṇinā talamāhacca, saraṃ katvāna bheravaṃ.

‘‘Yathā pāvussako megho, thanayanto savijjuko; +

Tadā so paccudāvatti, saṅkuddho asayaṃvase [asayaṃvasī (sī. pī.)].

343. Tañca sabbaṃ abhiññāya, vavatthitvāna cakkhumā.

Tato āmantayī satthā, sāvake sāsane rate.

‘‘Mārasenā abhikkantā, te vijānātha bhikkhavo;

Te ca ātappamakaruṃ, sutvā buddhassa sāsanaṃ;

Vītarāgehi pakkāmuṃ, nesaṃ lomāpi iñjayuṃ.

‘‘‘Sabbe vijitasaṅgāmā, bhayātītā yasassino;

Modanti saha bhūtehi, sāvakā te janesutā’’ti.

Mahāsamayasuttaṃ niṭṭhitaṃ sattamaṃ.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app