5. Pārāyanavaggo

Vatthugāthāvaṇṇanā

983.Kosalānaṃpurā rammāti pārāyanavaggassa vatthugāthā. Tāsaṃ uppatti – atīte kira bārāṇasivāsī eko rukkhavaḍḍhakī sake ācariyake adutiyo, tassa soḷasa sissā, ekamekassa sahassaṃ antevāsikā. Evaṃ te sattarasādhikasoḷasasahassā ācariyantevāsino sabbepi bārāṇasiṃ upanissāya jīvikaṃ kappentā pabbatasamīpaṃ gantvā rukkhe gahetvā tattheva nānāpāsādavikatiyo niṭṭhāpetvā kullaṃ bandhitvā gaṅgāya bārāṇasiṃ ānetvā sace rājā atthiko hoti, rañño, ekabhūmikaṃ vā…pe… sattabhūmikaṃ vā pāsādaṃ yojetvā denti. No ce, aññesampi vikiṇitvā puttadāraṃ posenti. Atha nesaṃ ekadivasaṃ ācariyo ‘‘na sakkā vaḍḍhakikammena niccaṃ jīvikaṃ kappetuṃ, dukkarañhi jarākāle etaṃ kamma’’nti cintetvā antevāsike āmantesi – ‘‘tātā, udumbarādayo, appasārarukkhe ānethā’’ti. Te ‘‘sādhū’’ti paṭissuṇitvā ānayiṃsu. So tehi kaṭṭhasakuṇaṃ katvā tassa abbhantaraṃ pavisitvā yantaṃ pūresi. Kaṭṭhasakuṇo supaṇṇarājā viya ākāsaṃ laṅghitvā vanassa upari caritvā antevāsīnaṃ purato oruhi. Atha ācariyo sisse āha – ‘‘tātā, īdisāni kaṭṭhavāhanāni katvā sakkā sakalajambudīpe rajjaṃ gahetuṃ, tumhepi, tātā, etāni karotha, rajjaṃ gahetvā jīvissāma, dukkhaṃ vaḍḍhakisippena jīvitu’’nti. Te tathā katvā ācariyassa paṭivedesuṃ. Tato ne ācariyo āha – ‘‘katamaṃ, tātā, rajjaṃ gaṇhāmā’’ti? ‘‘Bārāṇasirajjaṃ ācariyā’’ti. ‘‘Alaṃ, tātā, mā etaṃ rucci, mayañhi taṃ gahetvāpi ‘vaḍḍhakirājā vaḍḍhakiyuvarājā’ti vaḍḍhakivādā na muccissāma, mahanto jambudīpo, aññattha gacchāmā’’ti.

Tato saputtadārā kaṭṭhavāhanāni , abhiruhitvā sajjāvudhā hutvā himavantābhimukhā gantvā himavati aññataraṃ nagaraṃ pavisitvā rañño nivesaneyeva paccuṭṭhahaṃsu. Te tattha rajjaṃ gahetvā ācariyaṃ rajje abhisiñciṃsu. So ‘‘kaṭṭhavāhano rājā’’ti pākaṭo ahosi. Tampi nagaraṃ tena gahitattā ‘‘kaṭṭhavāhananagara’’ntveva nāmaṃ labhi, tathā sakalaraṭṭhampi . Kaṭṭhavāhano rājā dhammiko ahosi, tathā yuvarājā amaccaṭṭhānesu ca ṭhapitā soḷasa sissā. Taṃ raṭṭhaṃ raññā catūhi saṅgahavatthūhi saṅgayhamānaṃ ativiya iddhaṃ phītaṃ nirupaddavañca ahosi. Nāgarā jānapadā rājānañca rājaparisañca ativiya mamāyiṃsu ‘‘bhaddako no rājā laddho, bhaddikā rājaparisā’’ti.

Athekadivasaṃ majjhimadesato vāṇijā bhaṇḍaṃ gahetvā kaṭṭhavāhananagaraṃ āgamaṃsu paṇṇākārañca gahetvā rājānaṃ passiṃsu. Rājā ‘‘kuto āgatatthā’’ti sabbaṃ pucchi. ‘‘Bārāṇasito devā’’ti. So tattha sabbaṃ pavattiṃ pucchitvā – ‘‘tumhākaṃ raññā saddhiṃ mama mittabhāvaṃ karothā’’ti āha. Te ‘‘sādhū’’ti sampaṭicchiṃsu. So tesaṃ paribbayaṃ datvā gamanakāle sampatte puna ādarena vatvā vissajjesi. Te bārāṇasiṃ gantvā tassa rañño ārocesuṃ. Rājā ‘‘kaṭṭhavāhanaraṭṭhā āgatānaṃ vāṇijakānaṃ ajjatagge suṅkaṃ muñcāmī’’ti bheriṃ carāpetvā ‘‘atthu me kaṭṭhavāhano mitto’’ti dvepi adiṭṭhamittā ahesuṃ. Kaṭṭhavāhanopi ca sakanagare bheriṃ carāpesi – ‘‘ajjatagge bārāṇasito āgatānaṃ vāṇijakānaṃ suṅkaṃ muñcāmi, paribbayo ca nesaṃ dātabbo’’ti. Tato bārāṇasirājā kaṭṭhavāhanassa lekhaṃ pesesi ‘‘sace tasmiṃ janapade daṭṭhuṃ vā sotuṃ vā araharūpaṃ kiñci acchariyaṃ uppajjati, amhepi dakkhāpetu ca sāvetu cā’’ti. Sopissa tatheva paṭilekhaṃ pesesi. Evaṃ tesaṃ katikaṃ katvā vasantānaṃ kadāci kaṭṭhavāhanassa atimahagghā accantasukhumā kambalā uppajjiṃsu bālasūriyarasmisadisā vaṇṇena. Te disvā rājā ‘‘mama sahāyassa pesemī’’ti dantakārehi aṭṭha dantakaraṇḍake likhāpetvā tesu karaṇḍakesu te kambale pakkhipitvā lākhācariyehi bahi lākhāgoḷakasadise kārāpetvā aṭṭhapi lākhāgoḷake samugge pakkhipitvā vatthena veṭhetvā rājamuddikāya lañchetvā ‘‘bārāṇasirañño dethā’’ti amacce pesesi. Lekhañca adāsi ‘‘ayaṃ paṇṇākāro nagaramajjhe amaccaparivutena pekkhitabbo’’ti.

Te gantvā bārāṇasirañño adaṃsu. So lekhaṃ vācetvā amacce sannipātetvā nagaramajjhe rājaṅgaṇe lañchanaṃ bhinditvā paliveṭhanaṃ apanetvā samuggaṃ vivaritvā aṭṭha lākhāgoḷake disvā ‘‘mama sahāyo lākhāgoḷakehi kīḷanakabālakānaṃ viya mayhaṃ lākhāgoḷake pesesī’’ti maṅku hutvā ekaṃ lākhāgoḷakaṃ attano nisinnāsane pahari. Tāvadeva lākhā paripati, dantakaraṇḍako vivaraṃ datvā dvebhāgo ahosi. So abbhantare kambalaṃ disvā itarepi vivari sabbattha tatheva ahosi. Ekameko kambalo dīghato soḷasahattho vitthārato aṭṭhahattho. Pasārite kambale rājaṅgaṇaṃ sūriyappabhāya obhāsitamiva ahosi. Taṃ disvā mahājano aṅguliyo vidhuni, celukkhepañca akāsi, ‘‘amhākaṃ rañño adiṭṭhasahāyo kaṭṭhavāhanarājā evarūpaṃ paṇṇākāraṃ pesesi, yuttaṃ evarūpaṃ mittaṃ kātu’’nti attamano ahosi. Rājā vohārike pakkosāpetvā ekamekaṃ kambalaṃ agghāpesi, sabbepi anagghā ahesuṃ. Tato cintesi – ‘‘pacchā pesentena paṭhamaṃ pesitapaṇṇākārato atirekaṃ pesetuṃ vaṭṭati, sahāyena ca me anaggho paṇṇākāro pesito, kiṃ nu, kho, ahaṃ sahāyassa peseyya’’nti? Tena ca samayena kassapo bhagavā uppajjitvā bārāṇasiyaṃ viharati. Atha rañño etadahosi – ‘‘vatthuttayaratanato aññaṃ uttamaratanaṃ natthi, handāhaṃ vatthuttayaratanassa uppannabhāvaṃ sahāyassa pesemī’’ti. So –

‘‘Buddho loke samuppanno, hitāya sabbapāṇinaṃ;

Dhammo loke samuppanno, sukhāya sabbapāṇinaṃ;

Saṅgho loke samuppanno, puññakkhettaṃ anuttara’’nti. –

Imaṃ gāthaṃ, yāva arahattaṃ, tāva ekabhikkhussa paṭipattiñca suvaṇṇapaṭṭe jātihiṅgulakena likhāpetvā sattaratanamaye samugge pakkhipitvā taṃ samuggaṃ maṇimaye samugge, maṇimayaṃ masāragallamaye, masāragallamayaṃ lohitaṅgamaye, lohitaṅgamayaṃ, suvaṇṇamaye, suvaṇṇamayaṃ rajatamaye, rajatamayaṃ dantamaye, dantamayaṃ sāramaye, sāramayaṃ samuggaṃ peḷāya pakkhipitvā peḷaṃ dussena veṭhetvā lañchetvā mattavaravāraṇaṃ sovaṇṇaddhajaṃ sovaṇṇālaṅkāra hemajālasañchannaṃ kāretvā tassupari pallaṅkaṃ paññāpetvā pallaṅke peḷaṃ āropetvā setacchattena dhāriyamānena sabbagandhapupphādīhi pūjāya kariyamānāya sabbatāḷāvacarehi thutisatāni gāyamānehi yāva attano rajjasīmā, tāva maggaṃ alaṅkārāpetvā sayameva nesi. Tatra ca ṭhatvā sāmantarājūnaṃ paṇṇākāraṃ pesesi – ‘‘evaṃ sakkarontehi ayaṃ paṇṇākāro pesetabbo’’ti . Taṃ sutvā te te rājāno paṭimaggaṃ āgantvā yāva kaṭṭhavāhanassa rajjasīmā, tāva nayiṃsu.

Kaṭṭhavāhanopi sutvā paṭimaggaṃ āgantvā tatheva pūjento nagaraṃ pavesetvā amacce ca nāgare ca sannipātāpetvā rājaṅgaṇe paliveṭhanadussaṃ apanetvā peḷaṃ vivaritvā peḷāya samuggaṃ passitvā anupubbena sabbasamugge vivaritvā suvaṇṇapaṭṭe lekhaṃ passitvā ‘‘kappasatasahassehi atidullabhaṃ mama sahāyo paṇṇākāraratanaṃ pesesī’’ti attamano hutvā ‘‘asutapubbaṃ vata suṇimhā ‘buddho loke uppanno’ti, yaṃnūnāhaṃ gantvā buddhañca passeyyaṃ dhammañca suṇeyya’’nti cintetvā amacce āmantesi – ‘‘buddhadhammasaṅgharatanāni kira loke uppannāni, kiṃ kātabbaṃ maññathā’’ti . Te āhaṃsu – ‘‘idheva tumhe, mahārāja, hotha, mayaṃ gantvā pavattiṃ jānissāmā’’ti.

Tato soḷasasahassaparivārā soḷasa amaccā rājānaṃ abhivādetvā ‘‘yadi buddho loke uppanno puna dassanaṃ natthi, yadi na uppanno, āgamissāmā’’ti niggatā. Rañño pana bhāgineyyo pacchā rājānaṃ vanditvā ‘‘ahampi gacchāmī’’ti āha. Tāta, tvaṃ tattha buddhuppādaṃ ñatvā puna āgantvā mama ārocehīti. So ‘‘sādhū’’ti sampaṭicchitvā agamāsi. Te sabbepi sabbattha ekarattivāsena gantvā bārāṇasiṃ pattā. Asampattesveva ca tesu bhagavā parinibbāyi. Te ‘‘ko buddho, kuhiṃ buddho’’ti sakalavihāraṃ āhiṇḍantā sammukhasāvake disvā pucchiṃsu. Te nesaṃ ‘‘buddho parinibbuto’’ti ācikkhiṃsu. Te ‘‘aho dūraddhānaṃ āgantvā dassanamattampi na labhimhā’’ti paridevamānā ‘‘kiṃ, bhante, koci bhagavatā dinnaovādo atthī’’ti pucchiṃsu. Āma, upāsakā atthi, saraṇattaye patiṭṭhātabbaṃ, pañcasīlāni samādātabbāni, aṭṭhaṅgasamannāgato uposatho upavasitabbo, dānaṃ dātabbaṃ, pabbajitabbanti. Te sutvā taṃ bhāgineyyaṃ amaccaṃ ṭhapetvā sabbe pabbajiṃsu. Bhāgineyyo paribhogadhātuṃ gahetvā kaṭṭhavāhanaraṭṭhābhimukho pakkāmi. Paribhogadhātu nāma bodhirukkhapattacīvarādīni. Ayaṃ pana bhagavato dhammakaraṇaṃ dhammadharaṃ vinayadharamekaṃ therañca gahetvā pakkāmi, anupubbena ca nagaraṃ gantvā ‘‘buddho loke uppanno ca parinibbutto cā’’ti rañño ārocetvā bhagavatā dinnovādaṃ ācikkhi. Rājā theraṃ upasaṅkamitvā dhammaṃ sutvā vihāraṃ kārāpetvā cetiyaṃ patiṭṭhāpetvā bodhirukkhaṃ ropetvā saraṇattaye pañcasu ca niccasīlesu patiṭṭhāya aṭṭhaṅgupetaṃ uposathaṃ upavasanto dānādīni dento yāvatāyukaṃ ṭhatvā kāmāvacaradevaloke nibbatti. Tepi soḷasasahassā pabbajitvā puthujjanakālakiriyaṃ katvā tasseva rañño parivārā sampajjiṃsu.

Te ekaṃ buddhantaraṃ devaloke khepetvā amhākaṃ bhagavati anuppanneyeva devalokato cavitvā ācariyo pasenadirañño pitu purohitassa putto jāto nāmena ‘‘bāvarī’’ti, tīhi mahāpurisalakkhaṇehi samannāgato tiṇṇaṃ vedānaṃ pāragū, pituno ca accayena purohitaṭṭhāne aṭṭhāsi. Avasesāpi soḷasādhikasoḷasasahassā tattheva sāvatthiyā brāhmaṇakule nibbattā. Tesu soḷasa jeṭṭhantevāsino bāvarissa santike sippaṃ uggahesuṃ, itare soḷasasahassā tesaṃyeva santiketi evaṃ te punapi sabbe samāgacchiṃsu. Mahākosalarājāpi kālamakāsi, tato pasenadiṃ rajje abhisiñciṃsu. Bāvarī tassāpi purohito ahosi. Rājā pitarā dinnañca aññañca bhogaṃ bāvarissa adāsi. So hi daharakāle tasseva santike sippaṃ uggahesi. Tato bāvarī rañño ārocesi – ‘‘pabbajissāmahaṃ, mahārājā’’ti. ‘‘Ācariya, tumhesu ṭhitesu mama pitā ṭhito viya hoti, mā pabbajitthā’’ti. ‘‘Alaṃ, mahārāja, pabbajissāmī’’ti. Rājā vāretuṃ asakkonto ‘‘sāyaṃ pātaṃ mama dassanaṭṭhāne rājuyyāne pabbajathā’’ti yāci. Ācariyo soḷasasahassaparivārehi soḷasahi sissehi saddhiṃ tāpasapabbajjaṃ pabbajitvā rājuyyāne vasi, rājā catūhi paccayehi upaṭṭhahati. Sāyaṃ pātañcassa upaṭṭhānaṃ gacchati.

Athekadivasaṃ antevāsino ācariyaṃ āhaṃsu – ‘‘nagarasamīpe vāso nāma mahāpalibodho, vijanasampātaṃ ācariya okāsaṃ gacchāma, pantasenāsanavāso nāma bahūpakāro pabbajitāna’’nti. Ācariyo ‘‘sādhū’’ti sampaṭicchitvā rañño ārocesi. Rājā tikkhattuṃ vāretvā vāretuṃ asakkonto dvesatasahassāni kahāpaṇāni datvā dve amacce āṇāpesi ‘‘yattha isigaṇo vāsaṃ icchati, tattha assamaṃ katvā dethā’’ti. Tato ācariyo soḷasādhikasoḷasasahassajaṭilaparivuto amaccehi anuggahamāno uttarajanapadā dakkhiṇajanapadābhimukho agamāsi. Tamatthaṃ gahetvā āyasmā ānando saṅgītikāle pārāyanavaggassa nidānaṃ āropento imā gāthāyo abhāsi.

Tattha kosalānaṃ purāti kosalaraṭṭhassa nagarā, sāvatthitoti vuttaṃ hoti. Ākiñcaññanti akiñcanabhāvaṃ, pariggahūpakaraṇavivekanti vuttaṃ hoti.

984.So assakassa visayeaḷakassa samāsaneti so brāhmaṇo assakassa ca aḷakassa cāti dvinnampi rājūnaṃ samāsanne visaye āsanne raṭṭhe, dvinnampi raṭṭhānaṃ majjheti adhippāyo. Godhāvarī kūleti godhāvariyā nadiyā kūle. Yattha godhāvarī dvidhā bhijjitvā tiyojanappamāṇaṃ antaradīpamakāsi sabbaṃ kapiṭṭhavanasañchannaṃ, yattha pubbesarabhaṅgādayo vasiṃsu, tasmiṃ deseti adhippāyo. So kira taṃ padesaṃ disvā ‘‘ayaṃ pubbasamaṇālayo pabbajitasāruppa’’nti amaccānaṃ nivedesi. Amaccā bhūmiggahaṇatthaṃ assakarañño satasahassaṃ, aḷakarañño satasahassaṃ adaṃsu. Te tañca padesaṃ aññañca dviyojanamattanti sabbampi pañcayojanamattaṃ padesaṃ adaṃsu. Tesaṃ kira rajjasīmantare so padeso hoti. Amaccā tattha assamaṃ kāretvā sāvatthito ca aññampi dhanaṃ āharāpetvā gocaragāmaṃ nivesetvā agamaṃsu. Uñchena ca phalena cāti uñchācariyāya ca vanamūlaphalena ca. Tasmā vuttaṃ ‘‘tasseva upanissāya, gāmo ca vipulo ahū’’ti.

985. Tattha tassāti tassa godhāvarīkūlassa, tassa vā brāhmaṇassa upayogatthe cetaṃ sāmivacanaṃ, taṃ upanissāyāti attho. Tato jātena āyena, mahāyaññamakappayīti tasmiṃ gāme kasikammādinā satasahassaṃ āyo uppajji, taṃ gahetvā kuṭumbikā rañño assakassa santikaṃ agamaṃsu ‘‘sādiyatu devo āya’’nti. So ‘‘nāhaṃ sādiyāmi, ācariyasseva upanethā’’ti āha. Ācariyopi taṃ attano aggahetvā dānayaññaṃ akappayi. Evaṃ so saṃvacchare saṃvacchare dānamadāsi.

986.Mahāyaññanti gāthāyattho – so evaṃ saṃvacchare saṃvacchare dānayaññaṃ yajanto ekasmiṃ saṃvacchare taṃ mahāyaññaṃ yajitvā tato gāmā nikkhamma puna pāvisi assamaṃ. Paviṭṭho ca paṇṇasālaṃ pavisitvā ‘‘suṭṭhu dinna’’nti dānaṃ anumajjanto nisīdi. Evaṃ tasmiṃ paṭipaviṭṭhamhi taruṇāya brāhmaṇiyā ghare kammaṃ akātukāmāya ‘‘eso, brāhmaṇa, bāvarī godhāvarītīre anusaṃvaccharaṃ satasahassaṃ vissajjeti, gaccha tato pañcasatāni yācitvā dāsiṃ me ānehī’’ti pesito añño āgañchi brāhmaṇoti.

987-8.Ugghaṭṭapādoti maggagamanena ghaṭṭapādatalo, paṇhikāya vā paṇhikaṃ, gopphakena vā gopphakaṃ, jaṇṇukena vā jaṇṇukaṃ āhacca ghaṭṭapādo. Sukhañca kusalaṃ pucchīti sukhañca kusalañca pucchi ‘‘kacci te, brāhmaṇa, sukhaṃ, kacci kusala’’nti.

989-91.Anujānāhīti anumaññāhi saddahāhi. Sattadhāti sattavidhena. Abhisaṅkharitvāti gomayavanapupphakusatiṇādīni ādāya sīghaṃ sīghaṃ bāvarissa assamadvāraṃ gantvā gomayena bhūmiṃ upalimpitvā pupphāni vikiritvā tiṇāni santharitvā vāmapādaṃ kamaṇḍalūdakena dhovitvā sattapādamattaṃ gantvā attano pādatale parāmasanto evarūpaṃ kuhanaṃ katvāti vuttaṃ hoti. Bheravaṃ so akittayīti bhayajanakaṃ vacanaṃ akittayi, ‘‘sace me yācamānassā’’ti imaṃ gāthamabhāsīti adhippāyo. Dukkhitoti domanassajāto.

992-4.Ussussatīti tassa taṃ vacanaṃ kadāci saccaṃ bhaveyyāti maññamāno sussati . Devatāti assame adhivatthā devatā eva. Muddhani muddhapāte vāti muddhe vā muddhapāte vā.

995-6.Bhotī carahi jānātīti bhotī ce jānāti. Muddhādhipātañcāti muddhapātañca. Ñāṇametthāti ñāṇaṃ me ettha.

998.Purāti ekūnatiṃsavassavayakāle. Bāvaribrāhmaṇe pana godhāvarītīre vasamāne aṭṭhannaṃ vassānaṃ accayena buddho loke udapādi. Apaccoti anuvaṃso.

999.Sabbābhiññābalappattoti sabbābhiññāya balappatto, sabbā vā abhiññāyo ca balāni ca patto. Vimuttoti ārammaṇaṃ katvā pavattiyā vimuttacitto.

1001-3.Sokassāti soko assa. Pahūtapaññoti mahāpañño. Varabhūrimedhasoti uttamavipulapañño bhūte abhiratavarapañño vā. Vidhuroti vigatadhuro, appaṭimoti vuttaṃ hoti.

1004-9.Mantapārageti vedapārage. Passavhoti passatha ajānatanti ajānantānaṃ. Lakkhaṇāti lakkhaṇāni. Byākkhātāti kathitāni, vitthāritānīti vuttaṃ hoti. Samattāti samattāni, paripuṇṇānīti vuttaṃ hoti. Dhammena manusāsatīti dhammena anusāsati.

1011.Jātiṃ gottañca lakkhaṇanti ‘‘kīva ciraṃ jāto’’ti mama jātiñca gottañca lakkhaṇañca. Mante sisseti mayā paricitavede ca mama sisse ca. Manasāyeva pucchathāti ime satta pañhe citteneva pucchatha.

1013-8.Tissametteyyoti ekoyeva esa nāmagottavasena vutto. Dubhayoti ubho. Paccekagaṇinoti visuṃ visuṃ gaṇavanto. Pubbavāsanavāsitāti pubbe kassapassa bhagavato sāsane pabbajitvā. Gatapaccāgatavattapuññavāsanāya vāsitacittā. Puramāhissatinti māhissatināmikaṃ puraṃ, nagaranti vuttaṃ hoti. Tañca nagaraṃ paviṭṭhāti adhippāyo, evaṃ sabbattha. Gonaddhanti godhapurassa nāmaṃ. Vanasavhayanti pavananagaraṃ vuccati, ‘‘vanasāvatthi’’nti eke. Evaṃ vanasāvatthito kosambiṃ, kosambito ca sāketaṃ anuppattānaṃ kira tesaṃ soḷasannaṃ jaṭilānaṃ chayojanamattā parisā ahosi.

1019. Atha bhagavā ‘‘bāvarissa jaṭilā mahājanaṃ saṃvaḍḍhentā āgacchanti, na ca tāva nesaṃ indriyāni paripākaṃ gacchanti, nāpi ayaṃ deso sappāyo, magadhakhette pana tesaṃ pāsāṇakacetiyaṃ sappāyaṃ. Tatra hi mayi dhammaṃ desente mahājanassa dhammābhisamayo bhavissati, sabbanagarāni ca pavisitvā āgacchantā bahutarena janena āgamissantī’’ti bhikkhusaṅghaparivuto sāvatthito rājagahābhimukho agamāsi. Tepi jaṭilā sāvatthiṃ āgantvā vihāraṃ pavisitvā ‘‘ko buddho, kuhiṃ buddho’’ti vicinantā gandhakuṭimūlaṃ gantvā bhagavato padanikkhepaṃ disvā ‘‘rattassa hi ukkuṭikaṃ padaṃ bhave…pe… vivaṭṭacchadassa idamīdisaṃ pada’’nti (a. ni. aṭṭha. 1.1.260-261; dha. pa. aṭṭha. 1.20 sāmāvatīvatthu; visuddhi. 1.45) ‘‘sabbaññu buddho’’ti niṭṭhaṃ gatā. Bhagavāpi anupubbena setabyakapilavatthuādīni nagarāni pavisitvā mahājanaṃ saṃvaḍḍhento pāsāṇakacetiyaṃ gato. Jaṭilāpi tāvadeva sāvatthito nikkhamitvā sabbāni tāni nagarāni pavisitvā pāsāṇakacetiyameva agamaṃsu. Tena vuttaṃ ‘‘kosambiñcāpi sāketaṃ, sāvatthiñca puruttamaṃ. Setabyaṃ kapilavatthu’’ntiādi.

1020. Tattha māgadhaṃ puranti magadhapuraṃ rājagahanti adhippāyo. Pāsāṇakaṃ cetiyanti mahato pāsāṇassa upari pubbe devaṭṭhānaṃ ahosi. Uppanne pana bhagavati vihāro jāto. So teneva purimavohārena ‘‘pāsāṇakaṃ cetiya’’nti vuccati.

1021.Tasitovudakanti te hi jaṭilā vegasā bhagavantaṃ anubandhamānā sāyaṃ gatamaggaṃ pāto, pāto gatamaggañca sāyaṃ gacchantā ‘‘ettha bhagavā’’ti sutvā ativiya pītipāmojjajātā taṃ cetiyaṃ abhiruhiṃsu. Tena vuttaṃ ‘‘turitā pabbatamāruhu’’nti.

1024.Ekamantaṃ ṭhito haṭṭhoti tasmiṃ pāsāṇake cetiye sakkena māpitamahāmaṇḍape nisinnaṃ bhagavantaṃ disvā ‘‘kacci isayo khamanīya’’ntiādinā nayena bhagavatā paṭisammodanīye kate ‘‘khamanīyaṃ bho gotamā’’tiādīhi sayampi paṭisanthāraṃ katvā ajito jeṭṭhantevāsī ekamantaṃ ṭhito haṭṭhacitto hutvā manopañhe pucchi.

1025. Tattha ādissāti ‘‘kativasso’’ti evaṃ uddissa. Jammananti ‘‘amhākaṃ ācariyassa jātiṃ brūhī’’ti pucchati. Pāraminti niṭṭhāgamanaṃ.

1026-7.Vīsaṃvassasatanti vīsativassādhikaṃ vassasataṃ. Lakkhaṇeti mahāpurisalakkhaṇe. Etasmiṃ ito paresu ca itihāsādīsu anavayoti adhippāyo parapadaṃ vā ānetvā tesu pāramiṃ gatoti yojetabbaṃ. Pañcasatāni vācetīti pakatialasadummedhamāṇavakānaṃ pañcasatāni sayaṃ mante vāceti. Sadhammeti eke brāhmaṇadhamme, tevijjake pāvacaneti vuttaṃ hoti.

1028.Lakkhaṇānaṃ pavicayanti lakkhaṇānaṃ vitthāraṃ, ‘‘katamāni tānissa gatte tīṇi lakkhaṇānī’’ti pucchati.

1030-31.Pucchañhīti pucchamānaṃ kametaṃ paṭibhāsatīti devādīsu kaṃ puggalaṃ etaṃ pañhavacanaṃ paṭibhāsatīti.

1032-33. Evaṃ brāhmaṇo pañcannaṃ pañhānaṃ veyyākaraṇaṃ sutvā avasese dve pucchanto ‘‘muddhaṃ muddhādhipātañcā’’ti āha. Athassa bhagavā te byākaronto ‘‘avijjā muddhā’’ti gāthamāha. Tattha yasmā catūsu saccesu aññāṇabhūtā avijjā saṃsārassa sīsaṃ, tasmā ‘‘avijjā muddhā’’ti āha. Yasmā ca arahattamaggavijjā attanā sahajātehi saddhāsatisamādhikattukamyatāchandavīriyehi samannāgatā indriyānaṃ ekarasaṭṭhabhāvamupagatattā taṃ muddhaṃ adhipāteti, tasmā ‘‘dhijjā muddhādhipātinī’’tiādimāha.

1034-8.Tato vedena mahatāti atha imaṃ pañhaveyyākaraṇaṃ sutvā uppannāya mahāpītiyā santhambhitvā alīnabhāvaṃ, kāyacittānaṃ udaggaṃ patvāti attho. Patitvā ca ‘‘bāvarī’’ti imaṃ gāthamāha. Atha naṃ anukampamāno bhagavā ‘‘sukhito’’ti gāthamāha. Vatvā ca ‘‘bāvarissa cā’’ti sabbaññupavāraṇaṃ pavāresi. Tattha sabbesanti anavasesānaṃ soḷasasahassānaṃ. Tattha pucchi tathāgatanti tattha pāsāṇake cetiye, tattha vā parisāya, tesu vā pavāritesu ajito paṭhamaṃ pañhaṃ pucchīti. Sesaṃ sabbagāthāsu pākaṭamevāti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya vatthugāthāvaṇṇanā niṭṭhitā.

1. Ajitasuttavaṇṇanā

1039. Tasmiṃ pana pañhe nivutoti paṭicchādito. Kissābhilepanaṃ brūsīti kiṃ assa lokassa abhilepanaṃ vadesi.

1040.Vevicchā pamādā nappakāsatīti macchariyahetu ca pamādahetu ca nappakāsati. Macchariyaṃ hissa dānādiguṇehi pakāsituṃ na deti, pamādo sīlādīhi. Jappābhilepananti taṇhā assa lokassa makkaṭalepo viya makkaṭassa abhilepanaṃ. Dukkhanti jātiādikaṃ dukkhaṃ.

1041.Savanti sabbadhi sotāti sabbesu rūpādiāyatanesu taṇhādikā sotā sandanti. Kiṃ nivāraṇanti tesaṃ kiṃ āvaraṇaṃ kā rakkhāti? Saṃvaraṃ brūhīti taṃ tesaṃ nivāraṇasaṅkhātaṃ saṃvaraṃ brūhi. Etena sāvasesappahānaṃ pucchati. Kena sotā pidhiyyareti kena dhammena ete sotā pidhiyyanti pacchijjanti. Etena anavasesappahānaṃ pucchati.

1042.Sati tesaṃ nivāraṇanti vipassanāyuttā. Kusalānaṃ dhammānaṃ gatiyo samannesamānā sati tesaṃ sotānaṃ nivāraṇaṃ. Sotānaṃ saṃvaraṃ brūmīti tamevāhaṃ satiṃ sotānaṃ saṃvaraṃ brūmīti adhippāyo. Paññāyete pidhiyyareti rūpādīsu pana aniccatādipaṭivedhasādhikāya maggapaññāya ete sotā sabbaso pidhiyyantīti.

1043.Paññā cevāti pañhagāthāya, yā cāyaṃ tayā vuttā paññā yā ca sati, yañca tadavasesaṃ nāmarūpaṃ, etaṃ sabbampi kattha nirujjhati, etaṃ me pañhaṃ puṭṭho brūhīti evaṃ saṅkhepattho veditabbo.

1044. Vissajjanagāthāya panassa yasmā paññāsatiyo nāmeneva saṅgahaṃ gacchanti, tasmā tā visuṃ na vuttā. Ayamettha saṅkhepattho – yaṃ maṃ tvaṃ, ajita, etaṃ pañhaṃ apucchi ‘‘katthetaṃ uparujjhatī’’ti, taṃ te yattha nāmañca rūpañca asesaṃ uparujjhati, taṃ vadanto vadāmi, tassa, tassa hi viññāṇassa nirodhena saheva apubbaṃ acarimaṃ etthetaṃ uparujjhati. Ettheva viññāṇanirodhe nirujjhati etaṃ, viññāṇanirodhā tassa nirodho hoti. Taṃ nātivattatīti vuttaṃ hoti.

1045. Ettāvatā ca ‘‘dukkhamassa mahabbhaya’’nti iminā pakāsitaṃ dukkhasaccaṃ, ‘‘yāni sotānī’’ti iminā samudayasaccaṃ paññāyete pidhiyyareti iminā maggasaccaṃ, ‘‘asesaṃ uparujjhatī’’ti iminā nirodhasaccanti evaṃ cattāri saccāni sutvāpi ariyabhūmiṃ anadhigato puna sekhāsekhapaṭipadaṃ pucchanto ‘‘ye ca saṅkhātadhammāse’’ti gāthamāha. Tattha saṅkhātadhammāti aniccādivasena parivīmaṃsitadhammā, arahataṃ etaṃ adhivacanaṃ. Sekhāti sīlādīni sikkhamānā avasesā ariyapuggalā. Puthūti bahū sattajanā. Tesaṃ me nipako iriyaṃ puṭṭho pabrūhīti tesaṃ me sekhāsekhānaṃ nipako paṇḍito tvaṃ puṭṭho paṭipattiṃ brūhīti.

1046. Athassa bhagavā yasmā sekhena kāmacchandanīvaraṇaṃ ādiṃ katvā sabbakilesā pahātabbā eva, tasmā ‘‘kāmesū’’ti upaḍḍhagāthāya sekhapaṭipadaṃ dasseti. Tassattho – vatthu ‘‘kāmesu’’ kilesakāmena nābhigijjheyya kāyaduccaritādayo ca manaso āvilabhāvakare dhamme pajahanto manasā nāvilo siyāti. Yasmā pana asekho aniccādivasena sabbasaṅkhārādīnaṃ paritulitattā kusalo sabbadhammesu kāyānupassanāsatiādīhi ca sato sakkāyadiṭṭhiādīnaṃ bhinnattā bhikkhubhāvaṃ patto ca hutvā sabbiriyāpathesu paribbajati, tasmā ‘‘kusalo’’ti upaḍḍhagāthāya asekhapaṭipadaṃ dasseti. Sesaṃ sabbattha pākaṭameva.

Evaṃ bhagavā arahattanikūṭena desanaṃ niṭṭhāpesi, desanāpariyosāne ajito arahatte patiṭṭhāsi saddhiṃ antevāsisahassena, aññesañca anekasahassānaṃ dhammacakkhuṃ udapādi. Saha arahattappattiyā ca āyasmato ajitassa antevāsisahassassa ca ajinajaṭāvākacīrādīni antaradhāyiṃsu. Sabbeva iddhimayapattacīvaradharā, dvaṅgulakesā ehibhikkhū hutvā bhagavantaṃ namassamānā pañjalikā nisīdiṃsūti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya ajitasuttavaṇṇanā niṭṭhitā.

2. Tissametteyyasuttavaṇṇanā

1047.Kodhasantussitoti tissametteyyasuttaṃ. Kā uppatti? Sabbasuttānaṃ pucchāvasikā eva uppatti. Te hi brāhmaṇā ‘‘katāvakāsā pucchavho’’ti bhagavatā pavāritattā attano attano saṃsayaṃ pucchiṃsu. Puṭṭho puṭṭho ca tesaṃ bhagavā byākāsi. Evaṃ pucchāvasikānevetāni suttānīti veditabbāni.

Niṭṭhite pana ajitapañhe ‘‘kathaṃ lokaṃ avekkhantaṃ, maccurājā na passatī’’ti (su. ni. 1124; cūḷani. piṅgiyamāṇavapucchā 144) evaṃ mogharājā pucchituṃ ārabhi. Taṃ ‘‘na tāvassa indriyāni paripākaṃ gatānī’’ti ñatvā bhagavā ‘‘tiṭṭha tvaṃ, mogharāja, añño pucchatū’’ti paṭikkhipi. Tato tissametteyyo attano saṃsayaṃ pucchanto ‘‘kodhā’’ti gāthamāha. Tattha kodha santussitoti ko idha tuṭṭho. Iñjitāti taṇhādiṭṭhivipphanditāni. Ubhantamabhiññāyāti ubho ante abhijānitvā. Mantā na lippatīti paññāya na lippati.

1048-9. Tassetamatthaṃ byākaronto bhagavā ‘‘kāmesū’’ti gāthādvayamāha. Tattha kāmesu brahmacariyavāti kāmanimittaṃ brahmacariyavā, kāmesu ādīnavaṃ disvā maggabrahmacariyena samannāgatoti vuttaṃ hoti. Ettāvatā santusitaṃ dasseti, ‘‘vītataṇho’’tiādīhi aniñjitaṃ . Tattha saṅkhāya nibbutoti aniccādivasena dhamme vīmaṃsitvā rāgādinibbānena nibbuto. Sesaṃ tattha tattha vuttanayattā pākaṭameva.

Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ayampi brāhmaṇo arahatte patiṭṭhāsi saddhiṃ antevāsisahassena, aññesañca anekasahassānaṃ dhammacakkhuṃ udapādi. Sesaṃ pubbasadisamevāti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya tissametteyyasuttavaṇṇanā niṭṭhitā.

3. Puṇṇakasuttavaṇṇanā

1050.Anejanti puṇṇakasuttaṃ. Imampi purimanayeneva mogharājānaṃ paṭikkhipitvā vuttaṃ. Tattha mūladassāvinti akusalamūlādidassāviṃ. Isayoti isināmakā jaṭilā. Yaññanti deyyadhammaṃ. Akappayiṃsūti pariyesanti.

1051.Āsīsamānāti rūpādīni patthayamānā. Itthattanti itthabhāvañca patthayamānā, manussādibhāvaṃ icchantāti vuttaṃ hoti. Jaraṃ sitāti jaraṃ nissitā. Jarāmukhena cettha sabbavaṭṭadukkhaṃ vuttaṃ. Tena vaṭṭadukkhanissitā tato aparimuccamānā eva kappayiṃsūti dīpeti.

1052.Kaccissu te bhagavā yaññapathe appamattā, atāruṃ jātiñca jarañca mārisāti ettha yaññoyeva yaññapatho. Idaṃ vuttaṃ hoti – kacci te yaññe appamattā hutvā yaññaṃ kappayantā vaṭṭadukkhamatariṃsūti.

1053.Āsīsantīti rūpapaṭilābhādayo patthenti. Thomayantīti ‘‘suyiṭṭhaṃ suci dinna’’ntiādinā nayena yaññādīni pasaṃsanti. Abhijappantīti rūpādipaṭilābhāya vācaṃ bhindanti. Juhantīti denti. Kāmābhijappanti paṭicca lābhanti rūpādipaṭilābhaṃ paṭicca punappunaṃ kāme eva abhijappanti, ‘‘aho vata amhākaṃ siyu’’nti vadanti, taṇhañca tattha vaḍḍhentīti vuttaṃ hoti. Yājayogāti yāgādhimuttā. Bhavarāgarattāti evamimehi āsīsanādīhi bhavarāgeneva rattā, bhavarāgarattā vā hutvā etāni āsīsanādīni karontā nātariṃsu jātiādivaṭṭadukkhaṃ na uttariṃsūti.

1054-5.Athakocarahīti atha idāni ko añño atārīti. Saṅkhāyāti ñāṇena vīmaṃsitvā. Paroparānīti parāni ca orāni ca, parattabhāvasakattabhāvādīni parāni ca orāni cāti vuttaṃ hoti. Vidhūmoti kāyaduccaritādidhūmavirahito. Anīghoti rāgādiīghavirahito . Atāri soti so evarūpo arahā jātijaraṃ atāri. Sesamettha pākaṭameva.

Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ayampi brāhmaṇo arahatte patiṭṭhāsi saddhiṃ antevāsisahassena, aññesañca anekasatānaṃ dhammacakkhuṃ udapādi. Sesaṃ vuttasadisamevāti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya puṇṇakasuttavaṇṇanā niṭṭhitā.

4. Mettagūsuttavaṇṇanā

1056.Pucchāmitanti mettagusuttaṃ. Tattha maññāmi taṃ vedaguṃ bhāvitattanti ‘‘ayaṃ vedagū’’ti ca ‘‘bhāvitatto’’ti ca evaṃ taṃ maññāmi.

1057.Apucchasīti ettha a-iti padapūraṇamatte nipāto, pucchasicceva attho. Pavakkhāmi yathā pajānanti yathā pajānanto ācikkhati, evaṃ ācikkhissāmi. Upadhinidānā pabhavanti dukkhāti taṇhādiupadhinidānā jātiādidukkhavisesā pabhavanti.

1058. Evaṃ upadhinidānato pabhavantesu dukkhesu – yo ve avidvāti gāthā. Tattha pajānanti saṅkhāre aniccādivasena jānanto. Dukkhassajātippabhavānupassīti vaṭṭadukkhassa jātikāraṇaṃ ‘‘upadhī’’ti anupassanto.

1059.Sokapariddavañcāti sokañca paridevañca. Tathā hi te vidito esa dhammoti yathā yathā sattā jānanti, tathā tathā paññāpanavasena vidito esa dhammoti.

1060-61.Kittayissāmi te dhammanti nibbānadhammaṃ nibbānagāminipaṭipadādhammañca te desayissāmi. Diṭṭhe dhammeti diṭṭhe dukkhādidhamme, imasmiṃyeva vā attabhāve. Anītihanti attapaccakkhaṃ. Yaṃ viditvāti yaṃ dhammaṃ ‘‘sabbe saṅkhārā aniccā’’tiādinā nayena sammasanto viditvā. Tañcāhaṃ abhinandāmīti taṃ vuttapakāradhammajotakaṃ tava vacanaṃ ahaṃ patthayāmi. Dhammamuttamanti tañca dhammamuttamaṃ abhinandāmīti.

1062.Uddhaṃadho tiriyañcāpi majjheti ettha uddhanti anāgataddhā vuccati, adhoti atītaddhā, tiriyañcāpi majjheti paccuppannaddhā. Etesu nandiñca nivesanañca, panujja viññāṇanti etesu uddhādīsu taṇhañca diṭṭhinivesanañca abhisaṅkhāraviññāṇañca panudehi, panuditvā ca bhave na tiṭṭhe, evaṃ sante duvidhepi bhave na tiṭṭheyya. Evaṃ tāva panujjasaddassa panudehīti imasmiṃ atthavikappe sambandho, panuditvāti etasmiṃ pana atthavikappe bhave na tiṭṭheti ayameva sambandho. Etāni nandinivesanaviññāṇāni panuditvā duvidhepi bhave na tiṭṭheyyāti vuttaṃ hoti.

1063-4. Etāni vinodetvā bhave atiṭṭhanto eso – evaṃvihārīti gāthā. Tattha idhevāti imasmiṃyeva sāsane, imasmiṃyeva vā attabhāve. Sukittitaṃ gotamanūpadhīkanti ettha anupadhikanti nibbānaṃ. Taṃ sandhāya bhagavantaṃ ālapanto āha – ‘‘sukittitaṃ gotamanūpadhīka’’nti.

1065. Na kevalaṃ dukkhameva pahāsi – te cāpīti gāthā. Tattha aṭṭhitanti sakkaccaṃ, sadā vā. Taṃ taṃ namassāmīti tasmā taṃ namassāmi. Sameccāti upagantvā. Nāgāti bhagavantaṃ ālapanto āha.

1066. Idāni taṃ bhagavā ‘‘addhā hi bhagavā pahāsi dukkha’’nti evaṃ tena brāhmaṇena viditopi attānaṃ anupanetvāva pahīnadukkhena puggalena ovadanto ‘‘yaṃ brāhmaṇa’’nti gāthamāha. Tassattho – yaṃ tvaṃ abhijānanto ‘‘ayaṃ bāhitapāpattā brāhmaṇo, vedehi gatattā vedagū, kiñcanābhāvena akiñcano, kāmesu ca bhavesu ca asattattā kāmabhave asatto’’ti jaññā jāneyyāsi. Addhā hi so imaṃ oghaṃ atāri, tiṇṇo ca pāraṃ akhilo akaṅkho.

1067. Kiñca bhiyyo – vidvā ca yoti gāthā. Tattha idhāti imasmiṃ sāsane, attabhāve vā. Visajjāti vossajjitvā. Sesaṃ sabbattha pākaṭameva.

Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ca vuttasadiso eva dhammābhisamayo ahosīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya mettagūsuttavaṇṇanā niṭṭhitā.

5. Dhotakasuttavaṇṇanā

1068-9.Pucchāmitanti dhotakasuttaṃ. Tattha vācābhikaṅkhāmīti vācaṃ abhikaṅkhāmi. Sikkhe nibbānamattanoti attano rāgādīnaṃ nibbānatthāya adhisīlādīni sikkheyya. Itoti mama mukhato.

1070. Evaṃ vutte attamano dhotako bhagavantaṃ abhitthavamāno kathaṃkathāpamokkhaṃ yācanto ‘‘passāmaha’’nti gāthamāha. Tattha passāmahaṃ devamanussaloketi passāmi ahaṃ devamanussaloke. Taṃ taṃ namassāmīti taṃ evarūpaṃ namassāmi. Pamuñcāti pamocehi.

1071. Athassa bhagavā attādhīnameva kathaṃkathāpamokkhaṃ oghataraṇamukhena dassento ‘‘nāha’’nti gāthamāha. Tattha nāhaṃ sahissāmīti ahaṃ na sahissāmi na sakkhissāmi, na vāyamissāmīti vuttaṃ hoti. Pamocanāyāti pamācetuṃ. Kathaṃkathinti sakaṅkhaṃ. Taresīti tareyyāsi.

1072-5. Evaṃ vutte attamanataro dhotako bhagavantaṃ abhitthavamāno anusāsaniṃ yācanto ‘‘anusāsa brahme’’ti gāthamāha. Tattha brahmāti seṭṭhavacanametaṃ. Tena bhagavantaṃ āmantayamāno āha – ‘‘anusāsa brahme’’ti . Vivekadhammanti sabbasaṅkhāravivekanibbānadhammaṃ. Abyāpajjamānoti nānappakārataṃ anāpajjamāno. Idheva santoti idheva samāno. Asitoti anissito. Ito parā dve gāthā mettagusutte vuttanayā eva. Kevalañhi tattha dhammaṃ, idha santinti ayaṃ viseso. Tatiyagāthāyapi pubbaḍḍhaṃ tattha vutanayameva aparaḍḍhe saṅgoti sajjanaṭṭhānaṃ, laggananti vuttaṃ hoti. Sesaṃ sabbattha pākaṭameva.

Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ca vuttasadiso eva dhammābhisamayo ahosīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya dhotakasuttavaṇṇanā niṭṭhitā.

6. Upasīvasuttavaṇṇanā

1076.Ekoahanti upasīvasuttaṃ. Tattha mahantamoghanti mahantaṃ oghaṃ. Anissitoti puggalaṃ vā dhammaṃ vā anissito. No visahāmīti na sakkomi. Ārammaṇanti nissayaṃ. Yaṃ nissitoti yaṃ puggalaṃ vā dhammaṃ vā nissito.

1077. Idāni yasmā so brāhmaṇo ākiñcaññāyatanalābhī tañca santampi nissayaṃ na jānāti, tenassa bhagavā tañca nissayaṃ uttari ca niyyānapathaṃ dassento ‘‘ākiñcañña’’nti gāthamāha. Tattha pekkhamānoti taṃ ākiñcaññāyatanasamāpattiṃ sato samāpajjitvā vuṭṭhahitvā ca aniccādivasena passamāno. Natthīti nissāyāti taṃ ‘‘natthi kiñcī’’ti pavattasamāpattiṃ ārammaṇaṃ katvā. Tarassu oghanti tato pabhuti pavattāya vipassanāya yathānurūpaṃ catubbidhampi oghaṃ tarassu. Kathāhīti kathaṃkathāhi. Taṇhakkhayaṃ nattamahābhipassāti rattindivaṃ nibbānaṃ vibhūtaṃ katvā passa. Etenassa diṭṭhadhammasukhavihāraṃ katheti.

1078-9. Idāni ‘‘kāme pahāyā’’ti sutvā vikkhambhanavasena attanā pahīne kāme sampassamāno ‘‘sabbesū’’ti gāthamāha. Tattha hitvā maññanti aññaṃ tato heṭṭhā chabbidhampi samāpattiṃ hitvā. Saññāvimokkhe parameti sattasu saññāvimokkhesu uttame ākiñcaññāyatane. Tiṭṭhe nuso tattha anānuyāyīti so puggalo tattha ākiñcaññāyatanabrahmaloke avigacchamāno tiṭṭheyya nūti pucchati. Athassa bhagavā saṭṭhikappasahassamattaṃyeva ṭhānaṃ anujānanto tatiyagāthamāha.

1080. Evaṃ tassa tattha ṭhānaṃ sutvā idānissa sassatucchedabhāvaṃ pucchanto ‘‘tiṭṭhe ce’’ti gāthamāha. Tattha pūgampi vassānanti anekasaṅkhyampi vassānaṃ, gaṇarāsinti attho. ‘‘Pūgampi vassānī’’tipi pāṭho, tattha vibhattibyattayena sāmivacanassa paccattavacanaṃ kattabbaṃ, pūganti vā etassa bahūnīti attho vattabbo. ‘‘Pūgānī’’ti vāpi paṭhanti, purimapāṭhoyeva sabbasundaro. Tattheva so sīti siyā vimuttoti so puggalo tatthevākiñcaññāyatane nānādukkhehi vimutto sītibhāvappatto bhaveyya, nibbānappatto sassato hutvā tiṭṭheyyāti adhippāyo. Cavetha viññāṇaṃ tathāvidhassāti udāhu tathāvidhassa viññāṇaṃ anupādāya parinibbāyeyyāti ucchedaṃ pucchati, paṭisandhiggahaṇatthaṃ vāpi bhaveyyāti paṭisandhimpi tassa pucchati.

1081. Athassa bhagavā ucchedasassataṃ anupagamma tattha uppannassa ariyasāvakassa anupādāya parinibbānaṃ dassento ‘‘accī yathā’’ti gāthamāha. Tattha atthaṃ paletīti atthaṃ gacchati. Na upeti saṅkhanti ‘‘asukaṃ nāma disaṃ gato’’ti vohāraṃ na gacchati. Evaṃ munī nāmakāyā vimuttoti evaṃ tattha uppanno sekkhamuni pakatiyā pubbeva rūpakāyā vimutto tattha catutthamaggaṃ nibbattetvā dhammakāyassa pariññātattā puna nāmakāyāpi vimutto ubhatobhāgavimutto khīṇāsavo hutvā anupādāparinibbānasaṅkhātaṃ atthaṃ paleti, na upeti saṅkhaṃ ‘‘khattiyo vā brāhmaṇo vā’’ti evamādikaṃ.

1082. Idāni ‘‘atthaṃ paletī’’ti sutvā tassa yoniso atthaṃ asallakkhento ‘‘atthaṅgato so’’ti gāthamāha. Tassattho – so atthaṅgato udāhu natthi, udāhu ve sassatiyā sassatabhāvena arogo avipariṇāmadhammo soti evaṃ taṃ me munī sādhu viyākarohi. Kiṃ kāraṇaṃ? Tathā hi te vidito esa dhammoti.

1083. Athassa bhagavā tathā avattabbataṃ dassento ‘‘atthaṅgatassā’’ti gāthamāha. Tattha atthaṅgatassāti anupādāparinibbutassa. Na pamāṇamatthīti rūpādippamāṇaṃ natthi. Yena naṃ vajjunti yena rāgādinā naṃ vadeyyuṃ. Sabbesu dhammesūti sabbesu khandhādidhammesu. Sesaṃ sabbattha pākaṭameva.

Evaṃ bhagavā imaṃ suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ca vuttasadiso eva dhammābhisamayo ahosīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya upasīvasuttavaṇṇanā niṭṭhitā.

7. Nandasuttavaṇṇanā

1084-5.Santiloketi nandasuttaṃ. Tattha paṭhamagāthāya attho – loke khattiyādayo janā ājīvakanigaṇṭhādike sandhāya ‘‘santi munayo’’ti vadanti, tayidaṃ kathaṃsūti kiṃ nu kho te samāpattiñāṇādinā ñāṇena uppannattā ñāṇūpapannaṃ no muniṃ vadanti, evaṃvidhaṃ nu vadanti, udāhu ve nānappakārakena lūkhajīvitasaṅkhātena jīvitenūpapannanti athassa bhagavā tadubhayaṃ paṭikkhipitvā muniṃ dassento ‘‘na diṭṭhiyā’’ti gāthamāha.

1086-7. Idāni ‘‘diṭṭhādīhi suddhī’’ti vadantānaṃ vāde kaṅkhāpahānatthaṃ ‘‘ye kecime’’ti pucchati. Tattha anekarūpenāti kotūhalamaṅgalādinā. Tattha yatā carantāti tattha sakāya diṭṭhiyā guttā viharantā. Athassa tathā suddhiabhāvaṃ dīpento bhagavā dutiyaṃ gāthamāha.

1088-90. Evaṃ ‘‘nātariṃsū’’ti sutvā idāni yo atari, taṃ sotukāmo ‘‘ye kecime’’ti pucchati. Athassa bhagavā oghatiṇṇamukhena jātijarātiṇṇe dassento tatiyaṃ gāthamāha. Tattha nivutāti ovuṭā pariyonaddhā. Yesīdhāti yesu idha. Ettha ca su-iti nipātamattaṃ. Taṇhaṃ pariññāyāti tīhi pariññāhi taṇhaṃ parijānitvā. Sesaṃ sabbattha pubbe vuttanayattā pākaṭameva.

Evaṃ bhagavā arahattanikūṭeneva desanaṃ niṭṭhāpesi, desanāpariyosāne pana nando bhagavato bhāsitaṃ abhinandamāno ‘‘etābhinandāmī’’ti gāthamāha. Idhāpi ca pubbe vuttasadiso eva dhammābhisamayo ahosīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya nandasuttavaṇṇanā niṭṭhitā.

8. Hemakasuttavaṇṇanā

1091-4.Yeme pubbeti hemakasuttaṃ. Tattha ye me pubbe viyākaṃsūti ye bāvariādayo pubbe mayhaṃ sakaṃ laddhiṃ viyākaṃsu. Huraṃ gotamasāsanāti gotamasāsanā pubbataraṃ. Sabbaṃ taṃ takkavaḍḍhananti sabbaṃ taṃ kāmavitakkādivaḍḍhanaṃ. Taṇhānigghātananti taṇhāvināsanaṃ. Athassa bhagavā taṃ dhammaṃ ācikkhanto ‘‘idhā’’ti gāthādvayamāha. Tattha etadaññāya ye satāti etaṃ nibbānapadamaccutaṃ ‘‘sabbe saṅkhārā aniccā’’tiādinā nayena vipassantā anupubbena jānitvā ye kāyānupassanāsatiādīhi satā. Diṭṭhadhammābhinibbutāti viditadhammattā, diṭṭhadhammattā, rāgādinibbānena ca abhinibbutā. Sesaṃ sabbattha pākaṭameva.

Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya hemakasuttavaṇṇanā niṭṭhitā.

9. Todeyyasuttavaṇṇanā

1095.Yasmiṃkāmāti todeyyasuttaṃ. Tattha vimokkho tassa kīdisoti tassa kīdiso vimokkho icchitabboti pucchati . Idāni tassa aññavimokkhābhāvaṃ dassento bhagavā dutiyaṃ gāthamāha. Tattha vimokkho tassa nāparoti tassa añño vimokkho natthi.

1097-8. Evaṃ ‘‘taṇhakkhayo eva vimokkho’’ti vuttepi tamatthaṃ asallakkhento ‘‘nirāsaso so uda āsasāno’’ti puna pucchati. Tattha uda paññakappīti udāhu samāpattiñāṇādinā ñāṇena taṇhākappaṃ vā diṭṭhikappaṃ vā kappayati. Athassa bhagavā taṃ ācikkhanto dutiyaṃ gāthamāha. Tattha kāmabhaveti kāme ca bhave ca. Sesaṃ sabbattha pākaṭameva.

Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya todeyyasuttavaṇṇanā niṭṭhitā.

10. Kappasuttavaṇṇanā

1099.Majjhesarasminti kappasuttaṃ. Tattha majjhe sarasminti purimapacchimakoṭipaññāṇābhāvato majjhabhūte saṃsāreti vuttaṃ hoti. Tiṭṭhatanti tiṭṭhamānānaṃ. Yathāyidaṃ nāparaṃ siyāti yathā idaṃ dukkhaṃ puna na bhaveyya.

1101-2. Athassa bhagavā tamatthaṃ byākaronto tisso gāthāyo abhāsi. Tattha akiñcananti kiñcanapaṭipakkhaṃ. Anādānanti ādānapaṭipakkhaṃ, kiñcanādānavūpasamanti vuttaṃ hoti. Anāparanti aparapaṭibhāgadīpavirahitaṃ, seṭṭhanti vuttaṃ hoti. Na te mārassa paddhagūti te mārassa paddhacarā paricārakā sissā na honti. Sesaṃ sabbattha pākaṭameva.

Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya kappasuttavaṇṇanā niṭṭhitā.

11. Jatukaṇṇisuttavaṇṇanā

1103-4.Sutvānahanti jatukaṇṇisuttaṃ. Tattha sutvānahaṃ vīramakāmakāminti ahaṃ ‘‘itipi so bhagavā’’tiādinā nayena vīraṃ kāmānaṃ akāmanato akāmakāmiṃ buddhaṃ sutvā. Akāmamāgamanti nikkāmaṃ bhagavantaṃ pucchituṃ āgatomhi. Sahajanettāti sahajātasabbaññutaññāṇacakkhu. Yathātacchanti yathātathaṃ. Brūhi meti puna yācanto bhaṇati. Yācanto hi sahassakkhattumpi bhaṇeyya, ko pana vādo dvikkhattuṃ. Tejī tejasāti tejena samannāgato tejasā abhibhuyya. Yamahaṃ vijaññaṃ jātijarāya idha vippahānanti yamahaṃ jātijarānaṃ pahānabhūtaṃ dhammaṃ idheva jāneyyaṃ.

1105-7. Athassa bhagavā taṃ dhammamācikkhanto tisso gāthāyo abhāsi. Tattha nekkhammaṃ daṭṭhu khematoti nibbānañca nibbānagāminiñca paṭipadaṃ ‘‘khema’’nti disvā. Uggahitanti taṇhādiṭṭhivasena gahitaṃ. Nirattaṃ vāti nirassitabbaṃ vā, muñcitabbanti vuttaṃ hoti. Mā te vijjitthāti mā te ahosi. Kiñcananti rāgādikiñcanaṃ vāpi te mā vijjittha. Pubbeti atīte saṅkhāre ārabbha uppannakilesā. Brāhmaṇāti bhagavā jatukaṇṇiṃ ālapati. Sesaṃ sabbattha pākaṭameva.

Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya jatukaṇṇisuttavaṇṇanā niṭṭhitā.

12. Bhadrāvudhasuttavaṇṇanā

1108-9.Okañjahanti bhadrāvudhasuttaṃ. Tattha okañjahanti ālayaṃ jahaṃ. Taṇhacchidanti chataṇhākāyacchidaṃ. Anejanti lokadhammesu nikkampaṃ. Nandiñjahanti anāgatarūpādipatthanājahaṃ. Ekā eva hi taṇhā thutivasena idha nānappakārato vuttā. Kappañjahanti duvidhakappajahaṃ. Abhiyāceti ativiya yācāmi. Sutvāna nāgassa apanamissanti itoti nāgassa tava bhagavā vacanaṃ sutvā ito pāsāṇakacetiyato bahū janā pakkamissantīti adhippāyo. Janapadehi saṅgatāti aṅgādīhi janapadehi idha samāgatā. Viyākarohīti dhammaṃ desehi.

1110. Athassa āsayānulomena dhammaṃ desento bhagavā dve gāthāyo abhāsi. Tattha ādānataṇhanti rūpādīnaṃ ādāyikaṃ gahaṇataṇhaṃ, taṇhupādānanti vuttaṃ hoti. Yaṃ yañhi lokasmimupādiyantīti etesu uddhādibhedesu yaṃ yaṃ gaṇhanti. Teneva māro anveti jantunti teneva upādānapaccayanibbattakammābhisaṅkhāranibbattavasena paṭisandhikkhandhamāro taṃ sattaṃ anugacchati.

1111.Tasmā pajānanti tasmā etamādīnavaṃ aniccādivasena vā saṅkhāre jānanto. Ādānasatte iti pekkhamāno, pajaṃ imaṃ maccudheyye visattanti ādātabbaṭṭhena ādānesu rūpādīsu satte sabbaloke imaṃ pajaṃ maccudheyye laggaṃ pekkhamāno. Ādānasatte vā ādānābhiniviṭṭhe puggale ādānasaṅgahetuñca imaṃ pajaṃ maccudheyye laggaṃ tato vītikkamituṃ asamatthaṃ iti pekkhamāno kiñcanaṃ sabbaloke na uppādiyethāti sesaṃ sabbattha pākaṭameva.

Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya bhadrāvudhasuttavaṇṇanā niṭṭhitā.

13. Udayasuttavaṇṇanā

1112-3.Jhāyinti udayasuttaṃ. Tattha aññāvimokkhanti paññānubhāvanijjhātaṃ vimokkhaṃ pucchati. Atha bhagavā yasmā udayo catutthajjhānalābhī, tasmāssa paṭiladdhajjhānavasena nānappakārato aññāvimokkhaṃ dassento gāthādvayamāha. Tattha pahānaṃ kāmacchandānanti yamidaṃ paṭhamajjhānaṃ nibbattentassa kāmacchandappahānaṃ, tampi aññāvimokkhaṃ pabrūmi. Evaṃ sabbapadāni yojetabbāni.

1114.Upekkhāsatisaṃsuddhanti catutthajjhānaupekkhāsatīhi saṃsuddhaṃ. Dhammatakkapurejavanti iminā tasmiṃ catutthajjhānavimokkhe ṭhatvā jhānaṅgāni vipassitvā adhigataṃ arahattavimokkhaṃ vadati. Arahattavimokkhassa hi maggasampayuttasammāsaṅkappādibhedo dhammatakko purejavo hoti. Tenāha – ‘‘dhammatakkapurejava’’nti. Avijjāya pabhedananti etameva ca aññāvimokkhaṃ avijjāpabhedanasaṅkhātaṃ nibbānaṃ nissāya jātattā kāraṇopacārena ‘‘avijjāya pabhedana’’nti pabrūmīti.

1115-6. Evaṃ avijjāpabhedanavacanena vuttaṃ nibbānaṃ sutvā ‘‘taṃ kissa vippahānena vuccatī’’ti pucchanto ‘‘kiṃsu saṃyojano’’ti gāthamāha. Tattha kiṃsu saṃyojanoti kiṃ saṃyojano. Vicāraṇanti vicaraṇakāraṇaṃ. Kissassa vippahānenāti kiṃ nāmakassa assa dhammassa vippahānena. Athassa bhagavā tamatthaṃ byākaronto ‘‘nandisaṃyojano’’ti gāthamāha. Tattha vitakkassāti kāmavitakkādiko vitakko assa.

1117-8. Idāni tassa nibbānassa maggaṃ pucchanto ‘‘kathaṃ satassā’’ti gāthamāha. Tattha viññāṇanti abhisaṅkhāraviññāṇaṃ. Athassa maggaṃ kathento bhagavā ‘‘ajjhattañcā’’ti gāthamāha. Tattha evaṃ satassāti evaṃ satassa sampajānassa. Sesaṃ sabbattha pākaṭameva.

Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya udayasuttavaṇṇanā niṭṭhitā.

14. Posālasuttavaṇṇanā

1119-20.Yoatītanti posālasuttaṃ. Tattha yo atītaṃ ādisatīti yo bhagavā attano ca paresañca ‘‘ekampi jāti’’ntiādibhedaṃ atītaṃ ādisati. Vibhūtarūpasaññissāti samatikkantarūpasaññissa. Sabbakāyappahāyinoti tadaṅgavikkhambhanavasena sabbarūpakāyappahāyino, pahīnarūpabhavapaṭisandhikassāti adhippāyo. Natthi kiñcīti passatoti viññāṇābhāvavipassanena ‘‘natthi kiñcī’’ti passato, ākiñcaññāyatanalābhinoti vuttaṃ hoti. Ñāṇaṃ sakkānupucchāmīti sakkāti bhagavantaṃ ālapanto āha. Tassa puggalassa ñāṇaṃ pucchāmi, kīdisaṃ pucchitabbanti. Kathaṃ neyyoti kathaṃ so netabbo, kathamassa uttariñāṇaṃ uppādetabbanti.

1121. Athassa bhagavā tādise puggale attano appaṭihatañāṇataṃ pakāsetvā taṃ ñāṇaṃ byākātuṃ gāthādvayamāha. Tattha viññāṇaṭṭhitiyo sabbā, abhijānaṃ tathāgatoti abhisaṅkhāravasena catasso paṭisandhivasena sattāti evaṃ sabbā viññāṇaṭṭhitiyo abhijānanto tathāgato. Tiṭṭhantamenaṃ jānātīti kammābhisaṅkhāravasena tiṭṭhantaṃ etaṃ puggalaṃ jānāti ‘‘āyatiṃ ayaṃ evaṃgatiko bhavissatī’’ti. Vimuttanti ākiñcaññāyatanādīsu adhimuttaṃ. Tapparāyaṇanti tammayaṃ.

1122.Ākiñcaññasambhavaṃ ñatvāti ākiñcaññāyatanajanakaṃ kammābhisaṅkhāraṃ ñatvā ‘‘kinti palibodho aya’’nti. Nandī saṃyojanaṃ itīti yā ca tattha arūparāgasaṅkhātā nandī, tañca saṃyojanaṃ iti ñatvā. Tato tattha vipassatīti tato ākiñcaññāyatanasamāpattito vuṭṭhahitvā taṃ samāpattiṃ aniccādivasena vipassati. Etaṃ ñāṇaṃ tathaṃ tassāti etaṃ tassa puggalassa evaṃ vipassato anukkameneva uppannaṃ arahattañāṇaṃ aviparītaṃ. Vusīmatoti vusitavantassa. Sesaṃ sabbattha pākaṭameva.

Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya posālasuttavaṇṇanā niṭṭhitā.

15. Mogharājasuttavaṇṇanā

1123.Dvāhaṃsakkanti mogharājasuttaṃ. Tattha dvāhanti dve vāre ahaṃ. So hi pubbe ajitasuttassa ca tissametteyyasuttassa ca avasāne dvikkhattuṃ bhagavantaṃ pucchi. Bhagavā panassa indriyaparipākaṃ āgamayamāno na byākāsi. Tenāha – ‘‘dvāhaṃ sakkaṃ apucchissa’’nti. Yāvatatiyañca devīsi, byākarotīti me sutanti yāvatatiyañca sahadhammikaṃ puṭṭho visuddhidevabhūto isi bhagavā sammāsambuddho byākarotīti evaṃ me sutaṃ. Godhāvarītīreyeva kira so evamassosi. Tenāha – ‘‘byākarotīti me suta’’nti.

1124.Ayaṃ lokoti manussaloko. Paro lokoti taṃ ṭhapetvā avaseso. Sadevakoti brahmalokaṃ ṭhapetvā avaseso upapattidevasammutidevayutto, ‘‘brahmaloko sadevako’’ti etaṃ vā ‘‘sadevake loke’’tiādinayanidassanamattaṃ, tena sabbopi tathāvuttappakāro loko veditabbo.

1125. Evaṃ abhikkantadassāvinti evaṃ aggadassāviṃ, sadevakassa lokassa ajjhāsayādhimuttigatiparāyaṇādīni passituṃ samatthanti dasseti.

1126.Suññato lokaṃ avekkhassūti avasiyapavattasallakkhaṇavasena vā tucchasaṅkhārasamanupassanāvasena vāti dvīhi kāraṇehi suññato lokaṃ passa. Attānudiṭṭhiṃ ūhaccāti sakkāyadiṭṭhiṃ uddharitvā. Sesaṃ sabbattha pākaṭameva.

Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ca vuttasadiso eva dhammābhisamayo ahosīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya mogharājasuttavaṇṇanā niṭṭhitā.

16. Piṅgiyasuttavaṇṇanā

1127.Jiṇṇohamasmīti piṅgiyasuttaṃ. Tattha jiṇṇohamasmi abalo vītavaṇṇoti so kira brāhmaṇo jarābhibhūto vīsavassasatiko jātiyā, dubbalo ca ‘‘idha padaṃ karissāmī’’ti aññattheva karoti, vinaṭṭhapurimacchavivaṇṇo ca . Tenāha – ‘‘jiṇṇohamasmi abalo vītavaṇṇo’’ti. Māhaṃ nassaṃ momuho antarāvāti māhaṃ tuyhaṃ dhammaṃ asacchikatvā antarāyeva avidvā hutvā anassiṃ. Jātijarāya idha vippahānanti idheva tava pādamūle pāsāṇake vā cetiya jātijarāya vippahānaṃ nibbānadhammaṃ yamahaṃ vijaññaṃ, taṃ me ācikkha.

1128. Idāni yasmā piṅgiyo kāye sāpekkhatāya ‘‘jiṇṇohamasmī’’ti gāthamāha tenassa bhagavā kāye sinehappahānatthaṃ ‘‘disvānarūpesu vihaññamāne’’ti gāthamāha. Tattha rūpesūti rūpahetu rūpapaccayā. Vihaññamāneti kammakāraṇādīhi upahaññamāne. Ruppanti rūpesūti cakkhurogādīhi ca rūpahetuyeva janā ruppanti bādhīyanti.

1129-30. Evaṃ bhagavatā yāva arahattaṃ tāva kathitaṃ paṭipattiṃ sutvāpi piṅgiyo jarādubbalatāya visesaṃ anadhigantvāva puna ‘‘disā catasso’’ti imāya gāthāya bhagavantaṃ thomento desanaṃ yācati. Athassa bhagavā punapi yāva arahattaṃ, tāva paṭipadaṃ dassento ‘‘taṇhādhipanne’’ti gāthamāha. Sesaṃ sabbattha pākaṭameva.

Imampi suttaṃ bhagavā arahattanikūṭeneva desesi. Desanāpariyosāne ca piṅgiyo anāgāmiphale patiṭṭhāsi. So kira antarantarā cintesi – ‘‘evaṃ vicitrapaṭibhānaṃ nāma desanaṃ na labhi mayhaṃ mātulo bāvarī savanāyā’’ti. Tena sinehavikkhepena arahattaṃ pāpuṇituṃ nāsakkhi. Antevāsino panassa sahassajaṭilā arahattaṃ pāpuṇiṃsu. Sabbeva iddhimayapattacīvaradharā ehibhikkhavo ahesunti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya piṅgiyasuttavaṇṇanā niṭṭhitā.

Pārāyanatthutigāthāvaṇṇanā

Ito paraṃ saṅgītikārā desanaṃ thomentā ‘‘idamavoca bhagavā’’tiādimāhaṃsu. Tattha idamavocāti idaṃ parāyanaṃ avoca. Paricārakasoḷasānanti bāvarissa paricārakena piṅgiyena saha soḷasannaṃ buddhassa vā bhagavato paricārakānaṃ soḷasannanti paricārakasoḷasannaṃ. Te eva ca brāhmaṇā. Tattha soḷasaparisā pana purato ca pacchato ca vāmapassato ca dakkhiṇapassato ca cha cha yojanāni nisinnā ujukena dvādasayojanikā ahosi. Ajjhiṭṭhoti yācito atthamaññāyāti pāḷiatthamaññāya. Dhammamaññāyāti pāḷimaññāya. Pārāyananti evaṃ imassa dhammapariyāyassa adhivacanaṃ āropetvā tesaṃ brāhmaṇānaṃ nāmāni kittayantā ‘‘ajito tissametteyyo…pe… buddhaseṭṭhaṃ upāgamu’’nti āhaṃsu.

1131-7. Tattha sampannacaraṇanti nibbānapadaṭṭhānabhūtena pātimokkhasīlādinā sampannaṃ. Isinti mahesiṃ. Sesaṃ pākaṭameva. Tato paraṃ brahmacariyamacariṃsūti maggabrahmacariyaṃ acariṃsu. Tasmā pārāyananti tassa pārabhūtassa nibbānassa ayananti vuttaṃ hoti.

Pārāyanānugītigāthāvaṇṇanā

1138.Pārāyanamanugāyissanti assa ayaṃ sambandho – bhagavatā hi pārāyane desite soḷasasahassā jaṭilā arahattaṃ pāpuṇiṃsu, avasesānañca cuddasakoṭisaṅkhānaṃ devamanussānaṃ dhammābhisamayo ahosi. Vuttañhetaṃ porāṇehi –

‘‘Tato pāsāṇake ramme, pārāyanasamāgame;

Amataṃ pāpayī buddho, cuddasa pāṇakoṭiyo’’ti.

Niṭṭhitāya pana dhammadesanāya tato tato āgatā manussā bhagavato ānubhāvena attano attano gāmanigamādīsveva pāturahesuṃ. Bhagavāpi sāvatthimeva agamāsi paricārakasoḷasādīhi anekehi bhikkhusahassehi parivuto. Tattha piṅgiyo bhagavantaṃ vanditvā āha – ‘‘gacchāmahaṃ, bhante, bāvarissa buddhuppādaṃ ārocetuṃ, paṭissutañhi tassa mayā’’ti. Atha bhagavatā anuññāto ñāṇagamaneneva godhāvarītīraṃ gantvā pādagamanena assamābhimukho agamāsi. Tamenaṃ bāvarī brāhmaṇo maggaṃ olokento nisinno dūratova khārijaṭādivirahitaṃ bhikkhuvesena āgacchantaṃ disvā ‘‘buddho loke uppanno’’ti niṭṭhaṃ agamāsi. Sampattañcāpi naṃ pucchi – ‘‘kiṃ, piṅgiya, buddho loke uppanno’’ti. ‘‘Āma, brāhmaṇa, uppanno, pāsāṇake cetiye nisinno amhākaṃ dhammaṃ desesi, tamahaṃ tuyhaṃ desessāmī’’ti. Tato bāvarī mahatā sakkārena sapariso taṃ pūjetvā āsanaṃ paññāpesi. Tattha nisīditvā piṅgiyo ‘‘pārāyanamanugāyissa’’ntiādimāha.

Tattha anugāyissanti bhagavatā gītaṃ anugāyissaṃ. Yathāddakkhīti yathā sāmaṃ saccābhisambodhena asādhāraṇañāṇena ca addakkhi. Nikkāmoti pahīnakāmo . ‘‘Nikkamo’’tipi pāṭho, vīriyavāti attho nikkhanto vā akusalapakkhā. Nibbanoti kilesavanavirahito, taṇhāvirahito eva vā. Kissa hetu musā bhaṇeti yehi kilesehi musā bhaṇeyya, ete tassa pahīnāti dasseti. Etena brāhmaṇassa savane ussāhaṃ janeti.

1139-41.Vaṇṇūpasañhitanti guṇūpasañhitaṃ. Saccavhayoti ‘‘buddho’’ti sacceneva avhānena nāmena yutto. Brahmeti taṃ brāhmaṇaṃ ālapati. Kubbanakanti parittavanaṃ. Bahupphalaṃ kānanamāvaseyyāti anekaphalādivikatibharitaṃ kānanaṃ āgamma vaseyya. Appadasseti bāvaripabhutike parittapaññe. Mahodadhinti anotattādiṃ mahantaṃ udakarāsiṃ.

1142-4.Yeme pubbeti ye ime pubbe. Tamanudāsinoti tamonudo āsino. Bhūripaññāṇoti ñāṇadhajo. Bhūrimedhasoti vipulapañño. Sandiṭṭhikamakālikanti sāmaṃ passitabbaphalaṃ, na ca kālantare pattabbaphalaṃ. Anītikanti kilesaītivirahitaṃ.

1145-50. Atha naṃ bāvarī āha ‘‘kiṃ nu tamhā’’ti dve gāthā. Tato piṅgiyo bhagavato santikā avippavāsameva dīpento ‘‘nāhaṃ tamhā’’tiādimāha. Passāmi naṃ manasā cakkhunāvāti taṃ buddhaṃ ahaṃ cakkhunā viya manasā passāmi . Namassamāno vivasemi rattinti namassamānova rattiṃ atināmemi. Tena teneva natoti yena disābhāgena buddho, tena tenevāhampi nato tanninno tappoṇoti dasseti.

1151.Dubbalathāmakassāti appathāmakassa, atha vā dubbalassa dutthāmakassa ca balavīriyahīnassāti vuttaṃ hoti. Teneva kāyo na paletīti teneva dubbalathāmakattena kāyo na gacchati, yena vā buddho, tena na gacchati. ‘‘Na paretī’’tipi pāṭho, so evattho. Tatthāti buddhassa santike. Saṅkappayantāyāti saṅkappagamanena. Tena yuttoti yena buddho, tena yutto payutto anuyuttoti dasseti.

1152.Paṅkesayānoti kāmakaddame sayamāno. Dīpā dīpaṃ upaplavinti satthārādito satthārādiṃ abhigacchiṃ. Athaddasāsiṃ sambuddhanti sohaṃ evaṃ duddiṭṭhiṃ gahetvā anvāhiṇḍanto atha pāsāṇake cetiye buddhamaddakkhiṃ.

1153. Imissā gāthāya avasāne piṅgiyassa ca bāvarissa ca indriyaparipākaṃ viditvā bhagavā sāvatthiyaṃ ṭhitoyeva suvaṇṇobhāsaṃ muñci. Piṅgiyo bāvarissa buddhaguṇe vaṇṇayanto nisinno eva taṃ obhāsaṃ disvā ‘‘kiṃ ida’’nti vilokento bhagavantaṃ attano purato ṭhitaṃ viya disvā bāvaribrāhmaṇassa ‘‘buddho āgato’’ti ārocesi, brāhmaṇo uṭṭhāyāsanā añjaliṃ paggahetvā aṭṭhāsi. Bhagavāpi obhāsaṃ pharitvā brāhmaṇassa attānaṃ dassento ubhinnampi sappāyaṃ viditvā piṅgiyameva ālapamāno ‘‘yathā ahū vakkalī’’ti imaṃ gāthamabhāsi.

Tassattho – yathā vakkalitthero saddhādhimutto ahosi, saddhādhurena ca arahattaṃ pāpuṇi. Yathā ca soḷasannaṃ eko bhadrāvudho nāma yathā ca āḷavi gotamo, evameva tvampi pamuñcassu saddhaṃ. Tato saddhāya adhimuccanto ‘‘sabbe saṅkhārā aniccā’’tiādinā nayena vipassanaṃ ārabhitvā maccudheyyassa pāraṃ nibbānaṃ gamissasīti arahattanikūṭeneva desanaṃ niṭṭhāpesi. Desanāpariyosāne piṅgiyo arahatte bāvarī anāgāmiphale patiṭṭhahi. Bāvaribrāhmaṇassa sissā pana pañcasatā sotāpannā ahesuṃ.

1154-5. Idāni piṅgiyo attano pasādaṃ pavedento ‘‘esa bhiyyo’’tiādimāha. Tattha paṭibhānavāti paṭibhānapaṭisambhidāya upeto. Adhideve abhiññāyāti adhidevakare dhamme ñatvā. Parovaranti hīnapaṇītaṃ, attano ca parassa ca adhidevattakaraṃ sabbaṃ dhammajātaṃ vedīti vuttaṃ hoti. Kaṅkhīnaṃ paṭijānatanti kaṅkhīnaṃyeva sataṃ ‘‘nikkaṅkhamhā’’ti paṭijānantānaṃ.

1156.Asaṃhīranti rāgādīhi asaṃhāriyaṃ. Asaṃkuppanti akuppaṃ avipariṇāmadhammaṃ. Dvīhipi padehi nibbānaṃ bhaṇati. Addhā gamissāmīti ekaṃseneva taṃ anupādisesaṃ nibbānadhātuṃ gamissāmi. Na mettha kaṅkhāti natthi me ettha nibbāne kaṅkhā. Evaṃ maṃ dhārehi adhimuttacittanti piṅgiyo ‘‘evameva tvampi pamuñcassu saddha’’nti. Iminā bhagavato ovādena attani saddhaṃ uppādetvā saddhādhureneva ca vimuñcitvā taṃ saddhādhimuttataṃ pakāsento bhagavantaṃ āha – ‘‘evaṃ maṃ dhārehi adhimuttacitta’’nti. Ayamettha adhippāyo ‘‘yathā maṃ tvaṃ avaca, evameva adhimuttaṃ dhārehī’’ti.

Iti paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya soḷasabrāhmaṇasuttavaṇṇanā niṭṭhitā.

Niṭṭhito ca pañcamo vaggo atthavaṇṇanānayato, nāmena

Pārāyanavaggoti.

Nigamanakathā

Ettāvatā ca yaṃ vuttaṃ –

‘‘Uttamaṃ vandaneyyānaṃ, vanditvā ratanattayaṃ;

Yo khuddakanikāyamhi, khuddācārappahāyinā.

‘‘Desito lokanāthena, lokanittharaṇesinā;

Tassa suttanipātassa, karissāmatthavaṇṇana’’nti.

Ettha uragavaggādipañcavaggasaṅgahitassa uragasuttādisattatisuttappabhedassa suttanipātassa atthavaṇṇanā katā hoti. Tenetaṃ vuccati –

‘‘Imaṃ suttanipātassa, karontenatthavaṇṇanaṃ;

Saddhammaṭṭhitikāmena, yaṃ pattaṃ kusalaṃ mayā.

‘‘Tassānubhāvato khippaṃ, dhamme ariyappavedite;

Vuḍḍhiṃ virūḷhiṃ vepullaṃ, pāpuṇātu ayaṃ jano’’ti.

(Pariyattippamāṇato catucattālīsamattā bhāṇavārā.)

Paramavisuddhasaddhābuddhivīriyappaṭimaṇḍitena sīlācārajjavamaddavādiguṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhaṇasamatthena paññāveyyattiyasamannāgatena tipiṭakapariyattippabhede sāṭṭhakathe satthusāsane appaṭihatañāṇappabhāvena mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhurodāravacanalāvaṇṇayuttena yuttamuttavādinā vādīvarena mahākavinā chaḷabhiññāpaṭisambhidādippabhedaguṇapaṭimaṇḍite uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā buddhaghosoti garūhi gahitanāmadheyyena therena katā ayaṃ paramatthajotikā nāma suttanipāta-aṭṭhakathā –

Tāva tiṭṭhatu lokasmiṃ, lokanittharaṇesinaṃ;

Dassentī kulaputtānaṃ, nayaṃ paññāvisuddhiyā.

Yāva buddhoti nāmampi, suddhacittassa tādino;

Lokamhi lokajeṭṭhassa, pavattati mahesinoti.

Suttanipāta-atthavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app