3. Mahāvaggo

1. Pabbajjāsuttavaṇṇanā

408.Pabbajjaṃkittayissāmīti pabbajjāsuttaṃ. Kā uppatti? Bhagavati kira sāvatthiyaṃ viharante āyasmato ānandassa parivitakko udapādi – ‘‘sāriputtādīnaṃ mahāsāvakānaṃ pabbajjā kittitā, taṃ bhikkhū ca upāsakā ca jānanti. Bhagavato pana akittitā, yaṃnūnāhaṃ kitteyya’’nti. So jetavanavihāre āsane nisīditvā cittabījaniṃ gahetvā bhikkhūnaṃ bhagavato pabbajjaṃ kittento imaṃ suttamabhāsi.

Tattha yasmā pabbajjaṃ kittentena yathā pabbaji, taṃ kittetabbaṃ. Yathā ca pabbaji, taṃ kittentena yathā vīmaṃsamāno pabbajjaṃ rocesi, taṃ kittetabbaṃ. Tasmā ‘‘pabbajjaṃ kittayissāmī’’ti vatvā ‘‘yathā pabbajī’’tiādimāha. Cakkhumāti pañcahi cakkhūhi cakkhumā cakkhusampannoti attho. Sesamādigāthāya uttānameva.

409. Idāni ‘‘yathā vīmaṃsamāno’’ti tamatthaṃ pakāsento āha ‘‘sambādhoya’’nti. Tattha sambādhoti puttadārādisampīḷanena kilesasampīḷanena ca kusalakiriyāya okāsarahito. Rajassāyatananti kambojādayo viya assādīnaṃ, rāgādirajassa uppattideso. Abbhokāsoti vuttasambādhapaṭipakkhabhāvena ākāso viya vivaṭā. Iti disvāna pabbajīti iti gharāvāsapabbajjāsu byādhijarāmaraṇehi suṭṭhutaraṃ codiyamānahadayo ādīnavamānisaṃsañca vīmaṃsitvā, mahābhinikkhamanaṃ nikkhamitvā , anomānadītīre khaggena kese chinditvā, tāvadeva ca dvaṅgulamattasaṇṭhitasamaṇasāruppakesamassu hutvā ghaṭikārena brahmunā upanīte aṭṭha parikkhāre gahetvā ‘‘evaṃ nivāsetabbaṃ pārupitabba’’nti kenaci ananusiṭṭho anekajātisahassapavattitena attano pabbajjāciṇṇeneva sikkhāpiyamāno pabbaji. Ekaṃ kāsāvaṃ nivāsetvā ekaṃ uttarāsaṅgaṃ karitvā ekaṃ cīvaraṃ khandhe karitvā mattikāpattaṃ aṃse ālaggetvā pabbajitavesaṃ adhiṭṭhāsīti vuttaṃ hoti. Sesamettha uttānameva.

410. Evaṃ bhagavato pabbajjaṃ kittetvā tato paraṃ pabbajitapaṭipattiṃ anomānadītīraṃ hitvā padhānāya gamanañca pakāsetuṃ ‘‘pabbajitvāna kāyenā’’tiādiṃ sabbamabhāsi. Tattha kāyena pāpakammaṃ vivajjayīti tividhaṃ kāyaduccaritaṃ vajjesi. Vacīduccaritanti catubbidhaṃ vacīduccaritaṃ. Ājīvaṃ parisodhayīti micchājīvaṃ hitvā sammājīvameva pavattayi.

411. Evaṃ ājīvaṭṭhamakasīlaṃ sodhetvā anomānadītīrato tiṃsayojanappamāṇaṃ sattāhena agamā rājagahaṃ buddho. Tattha kiñcāpi yadā rājagahaṃ agamāsi, tadā buddho na hoti, tathāpi buddhassa pubbacariyāti katvā evaṃ vattuṃ labbhati – ‘‘idha rājā jāto, idha rajjaṃ aggahesī’’tiādi lokiyavohāravacanaṃ viya. Magadhānanti magadhānaṃ janapadassa nagaranti vuttaṃ hoti. Giribbajanti idampi tassa nāmaṃ. Tañhi paṇḍavagijjhakūṭavebhāraisigilivepullanāmakānaṃ pañcannaṃ girīnaṃ majjhe vajo viya ṭhitaṃ, tasmā ‘‘giribbaja’’nti vuccati. Piṇḍāya abhihāresīti bhikkhatthāya tasmiṃ nagare cari. So kira nagaradvāre ṭhatvā cintesi – ‘‘sacāhaṃ rañño bimbisārassa attano āgamanaṃ nivedeyyaṃ, ‘suddhodanassa putto siddhattho nāma kumāro āgato’ti bahumpi me paccayaṃ abhihareyya. Na kho pana me taṃ patirūpaṃ pabbajitassa ārocetvā paccayagahaṇaṃ, handāhaṃ piṇḍāya carāmī’’ti devadattiyaṃ paṃsukūlacīvaraṃ pārupitvā mattikāpattaṃ gahetvā pācīnadvārena nagaraṃ pavisitvā anugharaṃ piṇḍāya acari. Tenāha āyasmā ānando – ‘‘piṇḍāya abhihāresī’’ti. Ākiṇṇavaralakkhaṇoti sarīre ākiritvā viya ṭhapitavaralakkhaṇo vipulavaralakkhaṇo vā. Vipulampi hi ‘‘ākiṇṇa’’nti vuccati. Yathāha – ‘‘ākiṇṇaluddo puriso, dhāticelaṃva makkhito’’ti (jā. 1.6.118; 1.9.106). Vipulaluddoti attho.

412.Tamaddasāti tato kira purimāni satta divasāni nagare nakkhattaṃ ghositaṃ ahosi. Taṃ divasaṃ pana ‘‘nakkhattaṃ vītivattaṃ, kammantā payojetabbā’’ti bheri cari. Atha mahājano rājaṅgaṇe sannipati. Rājāpi ‘‘kammantaṃ saṃvidahissāmī’’ti sīhapañjaraṃ vivaritvā balakāyaṃ passanto taṃ piṇḍāya abhihārentaṃ mahāsattaṃ addasa. Tenāha āyasmā ānando – ‘‘tamaddasā bimbisāro, pāsādasmiṃ patiṭṭhito’’ti. Imamatthaṃ abhāsathāti imaṃ atthaṃ amaccānaṃ abhāsi.

413. Idāni taṃ tesaṃ amaccānaṃ bhāsitamatthaṃ dassento āha – ‘‘imaṃ bhonto’’ti. Tattha imanti so rājā bodhisattaṃ dasseti, bhontoti amacce ālapati. Nisāmethāti passatha. Abhirūpoti dassanīyaṅgapaccaṅgo. Brahmāti ārohapariṇāhasampanno. Sucīti parisuddhachavivaṇṇo. Caraṇenāti gamanena.

414-5.Nīcakulāmivāti nīcakulā iva pabbajito na hotīti attho. Makāro padasandhikaro. Kuhiṃ bhikkhu gamissatīti ayaṃ bhikkhu kuhiṃ gamissati, ajja kattha vasissatīti jānituṃ rājadūtā sīghaṃ gacchantu. Dassanakāmā hi mayaṃ assāti iminā adhippāyena āha. Guttadvāro okkhittacakkhutāya, susaṃvuto satiyā. Guttadvāro vā satiyā, susaṃvuto pāsādikena saṅghāṭicīvaradhāraṇena.

416.Khippaṃ pattaṃ apūresīti sampajānattā patissatattā ca adhikaṃ agaṇhanto ‘‘alaṃ ettāvatā’’ti ajjhāsayapūraṇena khippaṃ pattaṃ apūresi. Munīti monatthāya paṭipannattā appattamunibhāvopi muniicceva vutto, lokavohārena vā. Lokiyā hi amonasampattampi pabbajitaṃ ‘‘munī’’ti bhaṇanti. Paṇḍavaṃ abhihāresīti taṃ pabbataṃ abhiruhi. So kira manusse pucchi ‘‘imasmiṃ nagare pabbajitā kattha vasantī’’ti. Athassa te ‘‘paṇḍavassa upari puratthābhimukhapabbhāre’’ti ārocesuṃ. Tasmā tameva paṇḍavaṃ abhihāresi ‘‘ettha vāso bhavissatī’’ti evaṃ cintetvā.

419-23.Byagghusabhova sīhova girigabbhareti giriguhāyaṃ byaggho viya usabho viya sīho viya ca nisinnoti attho. Ete hi tayo seṭṭhā vigatabhayabheravā girigabbhare nisīdanti, tasmā evaṃ upamaṃ akāsi. Bhaddayānenāti hatthiassarathasivikādinā uttamayānena. Sayānabhūmiṃ yāyitvāti yāvatikā bhūmi hatthiassādinā yānena sakkā gantuṃ, taṃ gantvā. Āsajjāti patvā, samīpamassa gantvāti attho. Upāvisīti nisīdi. Yuvāti yobbanasampanno. Daharoti jātiyā taruṇo. Paṭhamuppattiko susūti tadubhayavisesanameva. Yuvā susūti atiyobbano. Paṭhamuppattikoti paṭhameneva yobbanavesena uṭṭhito. Daharo cāsīti sati ca daharatte susu bālako viya khāyasīti.

424-5.Anīkagganti balakāyaṃ senāmukhaṃ. Dadāmi bhoge bhuñjassūti ettha ‘‘ahaṃ te aṅgamagadhesu yāvicchasi, tāva dadāmi bhoge. Taṃ tvaṃ sobhayanto anīkaggaṃ nāgasaṅghapurakkhato bhuñjassū’’ti evaṃ sambandho veditabbo. Ujuṃ janapado rājāti ‘‘dadāmi bhoge bhuñjassu, jātiṃ akkhāhi pucchito’’ti evaṃ kira vutto mahāpuriso cintesi – ‘‘sace ahaṃ rajjena atthiko assaṃ, cātumahārājikādayopi maṃ attano attano rajjena nimanteyyuṃ, gehe ṭhito eva vā cakkavattirajjaṃ kāreyyaṃ. Ayaṃ pana rājā ajānanto evamāha – ‘handāhaṃ, taṃ jānāpemī’’’ti bāhaṃ uccāretvā attano āgatadisābhāgaṃ niddisanto ‘‘ujuṃ janapado rājā’’tiādimāha. Tattha himavantassapassatoti bhaṇanto sassasampattivekallābhāvaṃ dasseti. Himavantañhi nissāya pāsāṇavivarasambhavā mahāsālāpi pañcahi vuddhīhi vaḍḍhanti, kimaṅgaṃ pana khette vuttāni sassāni. Dhanavīriyena sampannoti bhaṇanto sattahi ratanehi avekallattaṃ, pararājūhi atakkanīyaṃ vīrapurisādhiṭṭhitabhāvañcassa dasseti. Kosalesu niketinoti bhaṇanto navakarājabhāvaṃ paṭikkhipati. Navakarājā hi niketīti na vuccati. Yassa pana ādikālato pabhuti anvayavasena so eva janapado nivāso, so niketīti vuccati. Tathārūpo ca rājā suddhodano, yaṃ sandhāyāha ‘‘kosalesu niketino’’ti. Tena anvayāgatampi bhogasampattiṃ dīpeti.

426. Ettāvatā attano bhogasampattiṃ dīpetvā ‘‘ādiccā nāma gottena, sākiyā nāma jātiyā’’ti iminā jātisampattiñca ācikkhitvā yaṃ vuttaṃ raññā ‘‘dadāmi bhoge bhuñjassū’’ti, taṃ paṭikkhipanto āha – ‘‘tamhā kulā pabbajitomhi, na kāme abhipatthaya’’nti. Yadi hi ahaṃ kāme abhipatthayeyyaṃ, na īdisaṃ dhanavīriyasampannaṃ dvāsītisahassavīrapurisasamākulaṃ kulaṃ chaḍḍetvā pabbajeyyanti ayaṃ kirettha adhippāyo.

427. Evaṃ rañño vacanaṃ paṭikkhipitvā tato paraṃ attano pabbajjāhetuṃ dassento āha – ‘‘kāmesvādīnavaṃ disvā, nekkhammaṃ daṭṭhu khemato’’ti. Etaṃ ‘‘pabbajitomhī’’ti iminā sambandhitabbaṃ. Tattha daṭṭhūti disvā . Sesamettha ito purimagāthāsu ca yaṃ yaṃ na vicāritaṃ, taṃ taṃ sabbaṃ uttānatthattā eva na vicāritanti veditabbaṃ. Evaṃ attano pabbajjāhetuṃ vatvā padhānatthāya gantukāmo rājānaṃ āmantento āha – ‘‘padhānāya gamissāmi, ettha me rañjatī mano’’ti. Tassattho – yasmāhaṃ, mahārāja, nekkhammaṃ daṭṭhu khemato pabbajito, tasmā taṃ paramatthanekkhammaṃ nibbānāmataṃ sabbadhammānaṃ aggaṭṭhena padhānaṃ patthento padhānatthāya gamissāmi, ettha me padhāne rañjati mano, na kāmesūti. Evaṃ vutte kira rājā bodhisattaṃ āha – ‘‘pubbeva metaṃ, bhante, sutaṃ ‘suddhodanarañño kira putto siddhatthakumāro cattāri pubbanimittāni disvā pabbajitvā buddho bhavissatī’ti, sohaṃ, bhante, tumhākaṃ adhimuttiṃ disvā evaṃpasanno ‘addhā buddhattaṃ pāpuṇissathā’ti. Sādhu, bhante, buddhattaṃ patvā paṭhamaṃ mama vijitaṃ okkameyyāthā’’ti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya pabbajjāsuttavaṇṇanā niṭṭhitā.

2. Padhānasuttavaṇṇanā

428.Taṃmaṃ padhānapahitattanti padhānasuttaṃ. Kā uppatti? ‘‘Padhānāya gamissāmi, ettha me rañjatī mano’’ti āyasmā ānando pabbajjāsuttaṃ niṭṭhāpesi. Bhagavā gandhakuṭiyaṃ nisinno cintesi – ‘‘mayā chabbassāni padhānaṃ patthayamānena dukkarakārikā katā, taṃ ajja bhikkhūnaṃ kathessāmī’’ti. Atha gandhakuṭito nikkhamitvā buddhāsane nisinno ‘‘taṃ maṃ padhānapahitatta’’nti ārabhitvā imaṃ suttamabhāsi.

Tattha taṃ manti dvīhipi vacanehi attānameva niddisati. Padhānapahitattanti nibbānatthāya pesitacittaṃ pariccattaattabhāvaṃ vā. Nadiṃ nerañjaraṃ patīti lakkhaṇaṃ niddisati. Lakkhaṇañhi padhānapahitattāya nerañjarā nadī. Teneva cettha upayogavacanaṃ. Ayaṃ panattho ‘‘nadiyā nerañjarāyā’’ti, nerañjarāya tīreti vuttaṃ hoti. Viparakkammāti atīva parakkamitvā. Jhāyantanti appāṇakajjhānamanuyuñjantaṃ . Yogakkhemassa pattiyāti catūhi yogehi khemassa nibbānassa adhigamatthaṃ.

429.Namucīti māro. So hi attano visayā nikkhamitukāme devamanusse na muñcati, antarāyaṃ nesaṃ karoti, tasmā ‘‘namucī’’ti vuccati. Karuṇaṃ vācanti anuddayāyuttaṃ vācaṃ. Bhāsamāno upāgamīti idaṃ uttānameva. Kasmā pana upāgato? Mahāpuriso kira ekadivasaṃ cintesi – ‘‘sabbadā āhāraṃ pariyesamāno jīvite sāpekkho hoti, na ca sakkā jīvite sāpekkhena amataṃ adhigantu’’nti . Tato āhārupacchedāya paṭipajji, tena kiso dubbaṇṇo ca ahosi. Atha māro ‘‘ayaṃ sambodhāya maggo hoti, na hotīti ajānanto atighoraṃ tapaṃ karoti, kadāci mama visayaṃ atikkameyyā’’ti bhīto ‘‘idañcidañca vatvā vāressāmī’’ti āgato. Tenevāha – ‘‘kiso tvamasi dubbaṇṇo, santike maraṇaṃ tavā’’ti.

430. Evañca pana vatvā athassa maraṇasantikabhāvaṃ sāvento āha – ‘‘sahassabhāgo maraṇassa, ekaṃso tava jīvita’’nti. Tassattho – sahassaṃ bhāgānaṃ assāti sahassabhāgo. Ko so ? Maraṇassa paccayoti pāṭhaseso. Eko aṃsoti ekaṃso. Idaṃ vuttaṃ hoti – ayaṃ appāṇakajjhānādisahassabhāgo tava maraṇassa paccayo, tato pana te eko eva bhāgo jīvitaṃ, evaṃ santike maraṇaṃ tavāti. Evaṃ maraṇassa santikabhāvaṃ sāvetvā atha naṃ jīvite samussāhento āha ‘‘jīva bho jīvitaṃ seyyo’’ti. Kathaṃ seyyoti ce. Jīvaṃ puññāni kāhasīti.

431. Atha attanā sammatāni puññāni dassento āha – ‘‘carato ca te brahmacariya’’nti. Tattha brahmacariyanti kālena kālaṃ methunaviratiṃ sandhāyāha, yaṃ tāpasā karonti. Jūhatoti juhantassa. Sesamettha pākaṭameva.

432.Duggo maggoti imaṃ pana aḍḍhagāthaṃ padhānavicchandaṃ janento āha. Tattha appāṇakajjhānādigahanattā dukkhena gantabboti duggo, dukkhitakāyacittena kattabbattā dukkaro, santikamaraṇena tādisenāpi pāpuṇituṃ asakkuṇeyyato durabhisambhavoti evamattho veditabbo. Ito paraṃ imā gāthā bhaṇaṃ māro, aṭṭhā buddhassa santiketi ayamupaḍḍhagāthā saṅgītikārehi vuttā. Sakalagāthāpīti eke. Bhagavatā eva pana paraṃ viya attānaṃ niddisantena sabbamettha evaṃjātikaṃ vuttanti ayamamhākaṃ khanti. Tattha aṭṭhāti aṭṭhāsi. Sesaṃ uttānameva.

433. Chaṭṭhagāthāya yenatthenāti ettha paresaṃ antarāyakaraṇena attano atthena tvaṃ, pāpima, āgatosīti ayamadhippāyo . Sesaṃ uttānameva.

434. ‘‘Jīvaṃ puññāni kāhasī’’ti idaṃ pana vacanaṃ paṭikkhipanto ‘‘aṇumattopī’’ti imaṃ gāthamāha. Tattha puññenāti vaṭṭagāmiṃ mārena vuttaṃ puññaṃ sandhāya bhaṇati. Sesaṃ uttānameva.

435. Idāni ‘‘ekaṃso tava jīvita’’nti idaṃ vacanaṃ ārabbha māraṃ santajjento ‘‘atthi saddhā’’ti imaṃ gāthamāha. Tatrāyamadhippāyo – are, māra, yo anuttare santivarapade assaddho bhaveyya, saddhopi vā kusīto, saddho āraddhavīriyo samānopi vā duppañño, taṃ tvaṃ jīvitamanupucchamāno sobheyyāsi, mayhaṃ pana anuttare santivarapade okappanasaddhā atthi, tathā kāyikacetasikamasithilaparakkamatāsaṅkhātaṃ vīriyaṃ, vajirūpamā paññā ca mama vijjati, so tvaṃ evaṃ maṃ pahitattaṃ uttamajjhāsayaṃ kiṃ jīvamanupucchasi, kasmā jīvitaṃ pucchasi. Paññāca mamāti ettha ca saddena sati samādhi ca. Evaṃ sante yehi pañcahi indriyehi samannāgatā nibbānaṃ pāpuṇanti, tesu ekenāpi avirahitaṃ evaṃ maṃ pahitattaṃ kiṃ jīvamanupucchasi? Nanu – ekāhaṃ jīvitaṃ seyyo, vīriyamārabhato daḷhaṃ (dha. pa. 112). Paññavantassa jhāyino, passato udayabbayanti (dha. pa. 111, 113).

436-8. Evaṃ māraṃ santajjetvā attano dehacittappavattiṃ dassento ‘‘nadīnamapī’’pi gāthāttayamāha. Tamatthato pākaṭameva. Ayaṃ pana adhippāyavaṇṇanā – yvāyaṃ mama sarīre appāṇakajjhānavīriyavegasamuṭṭhito vāto vattati, loke gaṅgāyamunādīnaṃ nadīnampi sotāni ayaṃ visosaye, kiñca me evaṃ pahitattassa catunāḷimattaṃ lohitaṃ na upasoseyya. Na kevalañca me lohitameva sussati, apica kho pana tamhi lohite sussamānamhi baddhābaddhabhedaṃ sarīrānugataṃ pittaṃ, asitapītādipaṭicchādakaṃ catunāḷimattameva semhañca, kiñcāparaṃ tattakameva muttañca ojañca sussati, tesu ca sussamānesu maṃsānipi khīyanti, tassa me evaṃ anupubbena maṃsesu khīyamānesu bhiyyo cittaṃ pasīdati, na tveva tappaccayā saṃsīdati. So tvaṃ īdisaṃ cittamajānanto sarīramattameva disvā bhaṇasi ‘‘kiso tvamasi dubbaṇṇo, santike maraṇaṃ tavā’’ti. Na kevalañca me cittameva pasīdati, apica kho pana bhiyyo sati ca paññā ca samādhi mama tiṭṭhati, aṇumattopi pamādo vā sammoho vā cittavikkhepo vā natthi, tassa mayhaṃ evaṃ viharato ye keci samaṇabrāhmaṇā atītaṃ vā addhānaṃ anāgataṃ vā etarahi vā opakkamikā vedanā vedayanti, tāsaṃ nidassanabhūtaṃ pattassa uttamavedanaṃ. Yathā aññesaṃ dukkhena phuṭṭhānaṃ sukhaṃ, sītena uṇhaṃ, uṇhena sītaṃ, khudāya bhojanaṃ, pipāsāya phuṭṭhānaṃ udakaṃ apekkhate cittaṃ, evaṃ pañcasu kāmaguṇesu ekakāmampi nāpekkhake cittaṃ. ‘‘Aho vatāhaṃ subhojanaṃ bhuñjitvā sukhaseyyaṃ sayeyya’’nti īdisenākārena mama cittaṃ na uppannaṃ, passa, tvaṃ māra, sattassa suddhatanti.

439-41. Evaṃ attano suddhataṃ dassetvā ‘‘nivāressāmi ta’’nti āgatassa mārassa manorathabhañjanatthaṃ mārasenaṃ kittetvā tāya aparājitabhāvaṃ dassento ‘‘kāmā te paṭhamā senā’’tiādikā cha gāthāyo āha.

Tattha yasmā āditova agāriyabhūte satte vatthukāmesu kilesakāmā mohayanti, te abhibhuyya anagāriyabhāvaṃ upagatānaṃ pantesu vā senāsanesu aññataraññataresu vā adhikusalesu dhammesu arati uppajjati. Vuttañcetaṃ ‘‘pabbajitena kho, āvuso, abhirati dukkarā’’ti (saṃ. ni. 4.331). Tato te parapaṭibaddhajīvikattā khuppipāsā bādheti, tāya bādhitānaṃ pariyesanataṇhā cittaṃ kilamayati, atha nesaṃ kilantacittānaṃ thinamiddhaṃ okkamati. Tato visesamanadhigacchantānaṃ durabhisambhavesu araññavanapatthesu senāsanesu viharataṃ utrāsasaññitā bhīru jāyati, tesaṃ ussaṅkitaparisaṅkitānaṃ dīgharattaṃ vivekarasamanassādayamānānaṃ viharataṃ ‘‘na siyā nu kho esa maggo’’ti paṭipattiyaṃ vicikicchā uppajjati, taṃ vinodetvā viharataṃ appamattakena visesādhigamena mānamakkhathambhā jāyanti, tepi vinodetvā viharataṃ tato adhikataraṃ visesādhigamaṃ nissāya lābhasakkārasilokā uppajjanti, lābhādimucchitā dhammapatirūpakāni pakāsentā micchāyasaṃ adhigantvā tattha ṭhitā jātiādīhi attānaṃ ukkaṃsenti, paraṃ vambhenti, tasmā kāmādīnaṃ paṭhamasenādibhāvo veditabbo.

442-3. Evametaṃ dasavidhaṃ senaṃ uddisitvā yasmā sā kaṇhadhammasamannāgatattā kaṇhassa namucino upakārāya saṃvattati, tasmā naṃ tava senāti niddisanto āha – ‘‘esā namuci te senā, kaṇhassābhippahārinī’’ti. Tattha abhippahārinīti samaṇabrāhmaṇānaṃ ghātanī nippothanī, antarāyakarīti attho. Na naṃ asūro jināti, jetvā ca labhate sukhanti evaṃ tava senaṃ asūro kāye ca jīvite ca sāpekkho puriso na jināti, sūro pana jināti, jetvā ca maggasukhaṃ phalasukhañca adhigacchati. Yasmā ca labhate sukhaṃ, tasmā sukhaṃ patthayamāno ahampi esa muñjaṃ parihareti. Saṅgāmāvacarā anivattino purisā attano anivattanakabhāvaviññāpanatthaṃ sīse vā dhaje vā āvudhe vā muñjatiṇaṃ bandhanti, taṃ ayampi pariharaticceva maṃ dhārehi. Tava senāya parājitassa dhiratthu mama jīvitaṃ, tasmā evaṃ dhārehi – saṅgāme me mataṃ seyyo, yañce jīve parājito, yena jīvitena parājito jīve, tasmā jīvitā tayā sammāpaṭipannānaṃ antarāyakarena saddhiṃ saṅgāme mataṃ mama seyyoti attho.

444. Kasmā mataṃ seyyoti ce? Yasmā pagāḷhettha…pe… subbatā, ettha kāmādikāya attukkaṃsanaparavambhanapariyosānāya tava senāya pagāḷhā nimuggā anupaviṭṭhā eke samaṇabrāhmaṇā na dissanti, sīlādīhi guṇehi nappakāsanti, andhakāraṃ paviṭṭhā viya honti. Ete evaṃ pagāḷhā samānā sacepi kadāci ummujjitvā nimujjanapuriso viya ‘‘sāhu saddhā’’tiādinā nayena ummujjanti, tathāpi tāya senāya ajjhotthaṭattā tañca maggaṃ na jānanti khemaṃ nibbānagāmīnaṃ, sabbepi buddhapaccekabuddhādayo yena gacchanti subbatāti. Imaṃ pana gāthaṃ sutvā māro puna kiñci avatvā eva pakkāmi.

445-6. Pakkante pana tasmiṃ mahāsatto tāya dukkarakārikāya kiñcipi visesaṃ anadhigacchanto anukkamena ‘‘siyā nu kho añño maggo bodhāyā’’tiādīni cintetvā oḷārikāhāraṃ āhāretvā, balaṃ gahetvā, visākhapuṇṇamadivase pageva sujātāya pāyāsaṃ paribhuñjitvā, bhadravanasaṇḍe divāvihāraṃ nisīditvā, tattha aṭṭha samāpattiyo nibbattento divasaṃ vītināmetvā sāyanhasamaye mahābodhimaṇḍābhimukho gantvā sotthiyena dinnā aṭṭha tiṇamuṭṭhiyo bodhimūle vikiritvā dasasahassalokadhātudevatāhi katasakkārabahumāno –

‘‘Kāmaṃ taco ca nhāru ca, aṭṭhi ca avasissatu;

Upasussatu nissesaṃ, sarīre maṃsalohita’’nti. –

Caturaṅgavīriyaṃ adhiṭṭhahitvā ‘‘na dāni buddhattaṃ apāpuṇitvā pallaṅkaṃ bhindissāmī’’ti paṭiññaṃ katvā aparājitapallaṅke nisīdi. Taṃ ñatvā māro pāpimā ‘‘ajja siddhattho paṭiññaṃ katvā nisinno, ajjeva dānissa sā paṭiññā paṭibāhitabbā’’ti bodhimaṇḍato yāva cakkavāḷamāyataṃ dvādasayojanavitthāraṃ uddhaṃ navayojanamuggataṃ mārasenaṃ samuṭṭhāpetvā diyaḍḍhayojanasatappamāṇaṃ girimekhalaṃ hatthirājānaṃ āruyha bāhusahassaṃ māpetvā nānāvudhāni gahetvā ‘‘gaṇhatha, hanatha, paharathā’’ti bhaṇanto āḷavakasutte vuttappakārā vuṭṭhiyo māpesi, tā mahāpurisaṃ patvā tattha vuttappakārā eva sampajjiṃsu. Tato vajiraṅkusena hatthiṃ kumbhe paharitvā mahāpurisassa samīpaṃ netvā ‘‘uṭṭhehi, bho siddhattha, pallaṅkā’’ti āha. Mahāpuriso ‘‘na uṭṭhahāmi mārā’’ti vatvā taṃ dhajiniṃ samantā vilokento imā gāthāyo abhāsi ‘‘samantā dhajini’’nti.

Tattha dhajininti senaṃ. Yuttanti uyyuttaṃ. Savāhananti girimekhalanāgarājasahitaṃ. Paccuggacchāmīti abhimukho upari gamissāmi, so ca kho tejeneva, na kāyena. Kasmā? Mā maṃ ṭhānā acāvayi, maṃ etasmā ṭhānā aparājitapallaṅkā māro mā cālesīti vuttaṃ hoti. Nappasahatīti sahituṃ na sakkoti, nābhibhavati vā. Āmaṃ pattanti kācajātaṃ mattikābhājanaṃ. Asmanāti pāsāṇena. Sesamettha pākaṭameva.

447-8. Idāni ‘‘etaṃ te mārasenaṃ bhinditvā tato paraṃ vijitasaṅgāmo sampattadhammarājābhiseko idaṃ karissāmī’’ti dassento āha ‘‘vasīkaritvā’’ti. Tattha vasīkaritvā saṅkappanti maggabhāvanāya sabbaṃ micchāsaṅkappaṃ pahāya sammāsaṅkappasseva pavattanena vasīkaritvā saṅkappaṃ. Satiñca sūpatiṭṭhitanti kāyādīsu catūsu ṭhānesu attano satiñca suṭṭhu upaṭṭhitaṃ karitvā evaṃ vasīkatasaṅkappo suppatiṭṭhitassati raṭṭhā raṭṭhaṃ vicarissāmi devamanussabhede puthū sāvake vinayanto. Atha mayā vinīyamānā te appamattā…pe… na socare, taṃ nibbānāmatamevāti adhippāyo.

449-51. Atha māro imā gāthāyo sutvā āha – ‘‘evarūpaṃ pakkhaṃ disvā na bhāyasi bhikkhū’’ti? ‘‘Āma, māra, na bhāyāmī’’ti. ‘‘Kasmā na bhāyasī’’ti? ‘‘Dānādīnaṃ pāramipuññānaṃ katattā’’ti. ‘‘Ko etaṃ jānāti dānādīni tvamakāsī’’ti? ‘‘Kiṃ ettha pāpima sakkhikiccena, apica ekasmiṃyeva bhave vessantaro hutvā yaṃ dānamadāsiṃ, tassānubhāvena sattakkhattuṃ chahi pakārehi sañjātakampā ayaṃ mahāpathavīyeva sakkhī’’ti. Evaṃ vutte udakapariyantaṃ katvā mahāpathavī kampi bheravasaddaṃ muñcamānā, yaṃ sutvā māro asanihato viya bhīto dhajaṃ paṇāmetvā palāyi saddhiṃ parisāya. Atha mahāpuriso tīhi yāmehi tisso vijjā sacchikatvā aruṇuggamane ‘‘anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā’’ti imaṃ udānaṃ udānesi. Māro udānasaddena āgantvā ‘‘ayaṃ‘buddho aha’nti paṭijānāti, handa naṃ anubandhāmi ābhisamācārikaṃ passituṃ. Sacassa kiñci kāyena vā vācāya vā khalitaṃ bhavissati, viheṭhessāmi na’’nti pubbe bodhisattabhūmiyaṃ chabbassāni anubandhitvā buddhattaṃ pattaṃ ekaṃ vassaṃ anubandhi. Tato bhagavato kiñci khalitaṃ apassanto ‘‘satta vassānī’’ti imā nibbejanīyagāthāyo abhāsi.

Tattha otāranti randhaṃ vivaraṃ. Nādhigacchissanti nādhigamiṃ. Medavaṇṇanti medapiṇḍasadisaṃ. Anupariyagāti parito parito agamāsi. Mudunti mudukaṃ. Vindemāti adhigaccheyyāma. Assādanāti sādubhāvo. Vāyasettoti vāyaso etto. Sesamettha pākaṭameva.

Ayaṃ pana yojanā – satta vassāni bhagavantaṃ otārāpekkho anubandhiṃ katthaci avijahanto padāpadaṃ, evaṃ anubandhitvāpi ca otāraṃ nādhigamiṃ. Sohaṃ yathā nāma medavaṇṇaṃ pāsāṇaṃ medasaññī vāyaso ekasmiṃ passe mukhatuṇḍakena vijjhitvā assādaṃ avindamāno ‘‘appeva nāma ettha mudu vindema, api ito assādanā siyā’’ti samantā tatheva vijjhanto anupariyāyitvā katthaci assādaṃ aladdhā ‘‘pāsāṇovāya’’nti nibbijja pakkameyya, evamevāhaṃ bhagavantaṃ kāyakammādīsu attano parittapaññāmukhatuṇḍakena vijjhanto samantā anupariyagā ‘‘appeva nāma katthaci aparisuddhakāyasamācārādimudubhāvaṃ vindema, kutoci assādanā siyā’’ti, te dāni mayaṃ assādaṃ alabhamānā kākova selamāsajja nibbijjāpema gotamaṃ āsajja tato gotamā nibbijja apemāti. Evaṃ vadato kira mārassa satta vassāni nipphalaparissamaṃ nissāya balavasoko udapādi. Tenassa visīdamānaṅgapaccaṅgassa beluvapaṇḍu nāma vīṇā kacchato patitā. Yā sakiṃ kusalehi vāditā cattāro māse madhurassaraṃ muñcati, yaṃ gahetvā sakko pañcasikhassa adāsi. Taṃ so patamānampi na bujjhi. Tenāha bhagavā –

452.

‘‘Tassa sokaparetassa, vīṇā kacchā abhassatha;

Tato so dummano yakkho, tatthevantaradhāyathā’’ti.

Saṅgītikārakā āhaṃsūti eke, amhākaṃ panetaṃ nakkhamatīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya padhānasuttavaṇṇanā niṭṭhitā.

3. Subhāsitasuttavaṇṇanā

Evaṃme sutanti subhāsitasuttaṃ. Attajjhāsayato cassa uppatti. Bhagavā hi subhāsitappiyo, so attano subhāsitasamudācārappakāsanena sattānaṃ dubbhāsitasamudācāraṃ paṭisedhento imaṃ suttamabhāsi. Tattha evaṃ me sutantiādi saṅgītikāravacanaṃ. Tattha tatra kho bhagavā…pe… bhadanteti te bhikkhūti etaṃ apubbaṃ, sesaṃ vuttanayameva. Tasmā apubbapadavaṇṇanatthamidaṃ vuccati – tatrāti desakālaparidīpanaṃ. Tañhi yaṃ samayaṃ viharati, tatra samaye, yasmiñca ārāme viharati, tatra ārāmeti dīpeti. Bhāsitabbayutte vā desakāle dīpeti. Na hi bhagavā ayutte dese kāle vā dhammaṃ bhāsati. ‘‘Akālo kho, tāva, bāhiyā’’tiādi (udā. 10) cettha sādhakaṃ. Khoti padapūraṇamatte avadhāraṇādikālatthe vā nipāto. Bhagavāti lokagaruparidīpanaṃ. Bhikkhūti kathāsavanayuttapuggalaparidīpanaṃ. Āmantesīti ālapi abhāsi sambodhesi.

Bhikkhavoti āmantanākāraparidīpanaṃ. Tañca bhikkhanasīlatādiguṇayogasiddhattā vuttaṃ. Tena nesaṃ hīnādhikajanasevitaṃ vuttiṃ pakāsento uddhatadīnabhāvaniggahaṃ karoti. ‘‘Bhikkhavo’’ti iminā ca karuṇāvipphārasommahadayanayananipātapubbaṅgamena vacanena te attano mukhābhimukhe karitvā teneva kathetukamyatādīpakena vacanena tesaṃ sotukamyataṃ janeti, teneva ca sambodhanatthena vacanena sādhukasavanamanasikārepi te niyojeti. Sādhukasavanamanasikārāyattā hi sāsanasampatti. Aparesupi devamanussesu vijjamānesu kasmā bhikkhū eva āmantesīti ce? Jeṭṭhaseṭṭhāsannasadāsannihitabhāvato. Sabbaparisasādhāraṇā hi ayaṃ dhammadesanā, na pāṭipuggalikā. Parisāya ca jeṭṭhā bhikkhū paṭhamuppannattā, seṭṭhā anagāriyabhāvaṃ ādiṃ katvā satthu cariyānuvidhāyakattā sakalasāsanapaṭiggāhakattā ca. Āsannā tattha nisinnesu satthu santikattā, sadā sannihitā satthu santikāvacarattā. Tena bhagavā sabbaparisasādhāraṇaṃ dhammaṃ desento bhikkhū eva āmantesi. Apica bhājanaṃ te imāya kathāya yathānusiṭṭhaṃ paṭipattisabbhāvatotipi te eva āmantesi. Bhadanteti gāravādhivacanametaṃ. Te bhikkhūti ye bhagavā āmantesi, te evaṃ bhagavantaṃ ālapantā bhagavato paccassosunti.

Catūhiaṅgehīti catūhi kāraṇehi avayavehi vā. Musāvādāveramaṇiādīni hi cattāri subhāsitavācāya kāraṇāni. Saccavacanādayo cattāro avayavā, kāraṇatthe ca aṅgasaddo. Catūhīti nissakkavacanaṃ hoti, avayavatthe karaṇavacanaṃ. Samannāgatāti samanuāgatā pavattā yuttā ca. Vācāti samullapanavācā. Yā sā ‘‘vācā girā byappatho’’ti (dha. sa. 636) ca, ‘‘nelā kaṇṇasukhā’’ti (dī. ni. 1.9; ma. ni. 3.14) ca evamādīsu āgacchati. Yā pana ‘‘vācāya ce kataṃ kamma’’nti (dha. sa. aṭṭha. 1 kāyakammadvāra) evaṃ viññatti ca, ‘‘yā catūhi vacīduccaritehi ārati virati…pe… ayaṃ vuccati sammāvācā’’ti (dha. sa. 299; vibha. 206) evaṃ virati ca, ‘‘pharusavācā, bhikkhave, āsevitā bhāvitā bahulīkatā nirayasaṃvattanikā hotī’’ti (a. ni. 8.40) evaṃ cetanā ca vācāti āgacchati, sā idha na adhippetā. Kasmā? Abhāsitabbato. Subhāsitā hotīti suṭṭhu bhāsitā hoti. Tenassā atthāvahanataṃ dīpeti. Na dubbhāsitāti na duṭṭhu bhāsitā. Tenassā anatthānāvahanataṃ dīpeti. Anavajjāti vajjasaṅkhātarāgādidosavirahitā. Tenassā kāraṇasuddhiṃ vuttadosābhāvañca dīpeti. Ananuvajjā cāti anuvādavimuttā. Tenassā sabbākārasampattiṃ dīpeti. Viññūnanti paṇḍitānaṃ. Tena nindāpasaṃsāsu bālā appamāṇāti dīpeti.

Katamehi catūhīti kathetukamyatāpucchā. Idhāti imasmiṃ sāsane. Bhikkhaveti yesaṃ kathetukāmo, tadālapanaṃ. Bhikkhūti vuttappakāravācābhāsanakapuggalanidassanaṃ. Subhāsitaṃyeva bhāsatīti puggalādhiṭṭhānāya desanāya catūsu vācaṅgesu aññataraṅganiddesavacanaṃ. No dubbhāsitanti tasseva vācaṅgassa paṭipakkhabhāsananivāraṇaṃ. Tena ‘‘musāvādādayopi kadāci vattabbā’’ti diṭṭhiṃ nisedheti. ‘‘No dubbhāsita’’nti iminā vā micchāvācappahānaṃ dīpeti, ‘‘subhāsita’’nti iminā pahīnamicchāvācena satā bhāsitabbavacanalakkhaṇaṃ. Tathā pāpassa akaraṇaṃ, kusalassa upasampadaṃ . Aṅgaparidīpanatthaṃ pana abhāsitabbaṃ pubbe avatvā bhāsitabbamevāha. Esa nayo dhammaṃyevātiādīsupi.

Ettha ca ‘‘subhāsitaṃyeva bhāsati no dubbhāsita’’nti iminā pisuṇadosarahitaṃ samaggakaraṇavacanaṃ vuttaṃ, ‘‘dhammaṃyeva bhāsati no adhamma’’nti iminā samphadosarahitaṃ dhammato anapetaṃ mantāvacanaṃ vuttaṃ, itarehi dvīhi pharusālikarahitāni piyasaccavacanāni vuttāni. Imehi khotiādinā pana tāni aṅgāni paccakkhato dassento taṃ vācaṃ nigameti. Visesato cettha ‘‘imehi kho, bhikkhave , catūhi aṅgehi samannāgatā vācā subhāsitā hotī’’ti bhaṇanto yadaññe paṭiññādīhi avayavehi nāmādīhi padehi liṅgavacanavibhattikālakārakādīhi sampattīhi ca samannāgataṃ vācaṃ ‘‘subhāsita’’nti maññanti, taṃ dhammato paṭisedheti. Avayavādisampannāpi hi pesuññādisamannāgatā vācā dubbhāsitāva hoti attano paresañca anatthāvahattā. Imehi pana catūhi aṅgehi samannāgatā sacepi milakkhubhāsāpariyāpannā ghaṭaceṭikāgītikapariyāpannā vā hoti, tathāpi subhāsitā eva lokiyalokuttarahitasukhāvahattā. Sīhaḷadīpe maggapasse sassaṃ rakkhantiyā sīhaḷaceṭikāya sīhaḷakeneva jātijarāmaraṇapaṭisaṃyuttaṃ gītaṃ gāyantiyā sutvā maggaṃ gacchantā saṭṭhimattā vipassakabhikkhū cettha arahattaṃ pattā nidassanaṃ. Tathā tisso nāma āraddhavipassako bhikkhu padumasarasamīpena gacchanto padumasare padumāni bhañjitvā bhañjitvā –

‘‘Pāto phullaṃ kokanadaṃ, sūriyālokena bhajjiyate;

Evaṃ manussattagatā sattā, jarābhivegena maddīyantī’’ti. –

Imaṃ gītaṃ gāyantiyā ceṭikāya sutvā arahattaṃ patto, buddhantare ca aññataro puriso sattahi puttehi saddhiṃ vanā āgamma aññatarāya itthiyā musalena taṇḍule koṭṭentiyā –

‘‘Jarāya parimadditaṃ etaṃ, milātachavicammanissitaṃ;

Maraṇena bhijjati etaṃ, maccussa ghasamāmisaṃ.

‘‘Kimīnaṃ ālayaṃ etaṃ, nānākuṇapena pūritaṃ;

Asucissa bhājanaṃ etaṃ, kadalikkhandhasamaṃ ida’’nti. –

Imaṃ gītikaṃ sutvā saha puttehi paccekabodhiṃ patto, aññe ca īdisehi upāyehi ariyabhūmiṃ pattā nidassanaṃ. Anacchariyaṃ panetaṃ, yaṃ bhagavatā āsayānusayakusalena ‘‘sabbe saṅkhārā aniccā’’tiādinā nayena vuttā gāthāyo sutvā pañcasatā bhikkhū arahattaṃ pāpuṇiṃsu, aññe ca khandhāyatanādipaṭisaṃyuttā kathā sutvā aneke devamanussāti. Evaṃ imehi catūhi aṅgehi samannāgatā vācā sacepi milakkhubhāsāpariyāpannā, ghaṭaceṭikāgītikapariyāpannā vā hoti, tathāpi ‘‘subhāsitā’’ti veditabbā. Subhāsitattā eva ca anavajjā ca ananuvajjā ca viññūnaṃ atthatthikānaṃ kulaputtānaṃ atthapaṭisaraṇānaṃ, no byañjanapaṭisaraṇānanti.

Idamavocabhagavāti idaṃ subhāsitalakkhaṇaṃ bhagavā avoca. Idaṃ vatvāna sugato, athāparaṃ etadavoca satthāti idañca lakkhaṇaṃ vatvā atha aññampi etaṃ avoca satthā. Idāni vattabbagāthaṃ dassetvā sabbametaṃ saṅgītikārakā āhaṃsu. Tattha aparanti gāthābandhavacanaṃ sandhāya vuccati. Taṃ duvidhaṃ hoti – pacchā āgataparisaṃ assavanasussavanaādhāraṇadaḷhīkaraṇādīni vā sandhāya tadatthadīpakameva ca. Pubbe kenaci kāraṇena parihāpitassa atthassa dīpanena atthavisesadīpakañca ‘‘purisassa hi jātassa, kuṭhārī jāyate mukhe’’tiādīsu (su. ni. 662) viya. Idha pana tadatthadīpakameva.

453. Tattha santoti buddhādayo. Te hi subhāsitaṃ ‘‘uttamaṃ seṭṭha’’nti vaṇṇayanti. Dutiyaṃ tatiyaṃ catutthanti idaṃ pana pubbe niddiṭṭhakkamaṃ upādāya vuttaṃ. Gāthāpariyosāne pana vaṅgīsatthero bhagavato subhāsite pasīdi.

So yaṃ pasannākāraṃ akāsi, yañca vacanaṃ bhagavā abhāsi, taṃ dassentā saṅgītikārakā ‘‘atha kho āyasmā’’tiādimāhaṃsu. Tattha paṭibhāti manti mama bhāgo pakāsati . Paṭibhātu tanti tava bhāgo pakāsatu. Sāruppāhīti anucchavikāhi. Abhitthavīti pasaṃsi.

454.Na tāpayeti vippaṭisārena na tāpeyya. Na vihiṃseyyāti aññamaññaṃ bhindanto na bādheyya. Sā ve vācāti sā vācā ekaṃseneva subhāsitā. Ettāvatā apisuṇavācāya bhagavantaṃ thometi.

455.Paṭinanditāti haṭṭhena hadayena paṭimukhaṃ gantvā nanditā sampiyāyitā. Yaṃ anādāya pāpāni, paresaṃ bhāsate piyanti yaṃ vācaṃ bhāsanto paresaṃ pāpāni appiyāni paṭikkūlāni pharusavacanāni anādāya atthabyañjanamadhuraṃ piyameva vacanaṃ bhāsati, taṃ piyavācameva bhāseyyāti vuttaṃ hoti. Imāya gāthāya piyavacanena bhagavantaṃ abhitthavi.

456.Amatāti amatasadisā sādubhāvena. Vuttampi cetaṃ ‘‘saccaṃ have sādutaraṃ rasāna’’nti (saṃ. ni. 1.73; su. ni. 184). Nibbānāmatapaccayattā vā amatā. Esa dhammo sanantanoti yāyaṃ saccavācā nāma, esa porāṇo dhammo cariyā paveṇī, idameva hi porāṇānaṃ āciṇṇaṃ, na te alikaṃ bhāsiṃsu. Tenevāha – ‘‘sacce atthe ca dhamme ca, ahu santo patiṭṭhitā’’ti. Tattha sacce patiṭṭhitattā eva attano ca paresañca atthe patiṭṭhitā. Atthe patiṭṭhitattā eva ca dhamme patiṭṭhitā hontīti veditabbā. Paraṃ vā dvayaṃ saccavisesanamicceva veditabbaṃ. Sacce patiṭṭhitā. Kīdise? Atthe ca dhamme ca, yaṃ paresaṃ atthato anapetattā atthaṃ anuparodhaṃ karotīti vuttaṃ hoti. Satipi ca anuparodhakaratte dhammato anapetattā dhammaṃ, yaṃ dhammikameva atthaṃ sādhetīti vuttaṃ hoti. Imāya gāthāya saccavacanena bhagavantaṃ abhitthavi.

457.Khemanti abhayaṃ nirupaddavaṃ. Kena kāraṇenāti ce? Nibbānappattiyā dukkhassantakiriyāya, yasmā kilesanibbānaṃ pāpeti, vaṭṭadukkhassa ca antakiriyāya saṃvattatīti attho. Atha vā yaṃ buddho nibbānappattiyā dukkhassantakiriyāyāti dvinnaṃ nibbānadhātūnamatthāya khemamaggappakāsanato khemaṃ vācaṃ bhāsati, sā ve vācānamuttamāti sā vācā sabbavācānaṃ seṭṭhāti evamettha attho veditabbo. Imāya gāthāya mantāvacanena bhagavantaṃ abhitthavanto arahattanikūṭena desanaṃ niṭṭhāpesīti ayamettha apubbapadavaṇṇanā. Sesaṃ vuttanayeneva veditabbanti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya subhāsitasuttavaṇṇanā niṭṭhitā.

4. Pūraḷāsasutta-(sundarikabhāradvājasutta)-vaṇṇanā

Evaṃme sutanti pūraḷāsasuttaṃ. Kā uppatti? Bhagavā pacchābhattakiccāvasāne buddhacakkhunā lokaṃ volokento sundarikabhāradvājabrāhmaṇaṃ arahattassa upanissayasampannaṃ disvā ‘‘tattha mayi gate kathā pavattissati, tato kathāvasāne dhammadesanaṃ sutvā esa brāhmaṇo pabbajitvā arahattaṃ pāpuṇissatī’’ti ca ñatvā tattha gantvā kathaṃ samuṭṭhāpetvā imaṃ suttamabhāsi.

Tattha evaṃ me sutantiādi saṅgītikārakānaṃ vacanaṃ. Kiṃjacco bhavantiādi tassa brāhmaṇassa, na brāhmaṇo nomhītiādi bhagavato. Taṃ sabbampi samodhānetvā ‘‘pūraḷāsasutta’’nti vuccati. Tattha vuttasadisaṃ vuttanayeneva veditabbaṃ, avuttaṃ vaṇṇayissāma, tañca kho uttānatthāni padāni anāmasantā. Kosalesūti kosalā nāma jānapadino rājakumārā. Tesaṃ nivāso ekopi janapado ruḷhisaddena ‘‘kosalā’’ti vuccati. Tasmiṃ kosalesu janapade. Keci pana ‘‘yasmā pubbe mahāpanādaṃ rājakumāraṃ nānānāṭakādīni disvā sitamattampi akarontaṃ sutvā rājā āṇāpesi ‘yo mama puttaṃ hasāpeti, sabbābharaṇehi naṃ alaṅkaromī’ti. Tato naṅgalāni chaḍḍetvā mahājanakāyo sannipati. Te ca manussā atirekasattavassāni nānākīḷikādayo dassentāpi taṃ nāsakkhiṃsu hasāpetuṃ. Tato sakko devanaṭaṃ pesesi, so dibbanāṭakaṃ dassetvā hasāpesi. Atha te manussā attano attano vasanokāsābhimukhā pakkamiṃsu. Te paṭipathe mittasuhajjādayo disvā paṭisanthāramakaṃsu ‘kacci bho kusalaṃ, kacci bho kusala’nti . Tasmā taṃ ‘kusala’nti saddaṃ upādāya so padeso ‘kosalo’ti vuccatī’’ti vaṇṇayanti. Sundarikāya nadiyā tīreti sundarikāti evaṃnāmikāya nadiyā tīre.

Tena kho panāti yena samayena bhagavā taṃ brāhmaṇaṃ vinetukāmo gantvā tassā nadiyā tīre sasīsaṃ pārupitvā rukkhamūle nisajjāsaṅkhātena iriyāpathavihārena viharati. Sundarikabhāradvājoti so brāhmaṇo tassā nadiyā tīre vasati aggiñca juhati, bhāradvājoti cassa gottaṃ, tasmā evaṃ vuccati. Aggiṃ juhatīti āhutipakkhipanena jāleti. Aggihuttaṃ paricaratīti agyāyatanaṃ sammajjanūpalepanabalikammādinā payirupāsati. Ko nu kho imaṃ habyasesaṃ bhuñjeyyāti so kira brāhmaṇo aggimhi juhitvā avasesaṃ pāyāsaṃ disvā cintesi – ‘‘aggimhi tāva pakkhittapāyāso mahābrahmunā bhutto, ayaṃ pana avaseso atthi. Taṃ yadi brahmuno mukhato jātassa brāhmaṇasseva dadeyyaṃ, evaṃ me pitarā saha puttopi santappito bhaveyya, suvisodhito ca brahmalokagāmimaggo assa, handāhaṃ brāhmaṇaṃ gavesāmī’’ti. Tato brāhmaṇadassanatthaṃ uṭṭhāyāsanā catuddisā anuvilokesi – ‘‘ko nu kho imaṃ habyasesaṃ bhuñjeyyā’’ti.

Aññatarasmiṃ rukkhamūleti tasmiṃ vanasaṇḍe seṭṭharukkhamūle. Sasīsaṃ pārutanti saha sīsena pārutakāyaṃ. Kasmā pana bhagavā evamakāsi, kiṃ nārāyanasaṅkhātabalopi hutvā nāsakkhi himapātaṃ sītavātañca paṭibāhitunti? Atthetaṃ kāraṇaṃ. Na hi buddhā sabbaso kāyapaṭijagganaṃ karonti eva, apica bhagavā ‘‘āgate brāhmaṇe sīsaṃ vivarissāmi, maṃ disvā brāhmaṇo kathaṃ pavattessati, athassa kathānusārena dhammaṃ desessāmī’’ti kathāpavattanatthaṃ evamakāsi. Disvāna vāmena…pe… tenupasaṅkamīti so kira bhagavantaṃ disvā brāhmaṇo ‘‘ayaṃ sasīsaṃ pārupitvā sabbarattiṃ padhānamanuyutto, imassa dakkhiṇodakaṃ datvā imaṃ habyasesaṃ dassāmī’’ti brāhmaṇasaññī hutvā eva upasaṅkami. Muṇḍo ayaṃ bhavaṃ, muṇḍako ayaṃ bhavanti sīse vivaritamatteva kesantaṃ disvā ‘‘muṇḍo’’ti āha. Tato suṭṭhutaraṃ olokento parittampi sikhaṃ adisvā hīḷento ‘‘muṇḍako’’ti āha. Evarūpā hi nesaṃ brāhmaṇānaṃ diṭṭhi. Tato vāti yattha ṭhito addasa, tamhā padesā muṇḍāpīti kenaci kāraṇena muṇḍitasīsāpi honti.

458.Na brāhmaṇo nomhīti ettha nakāro paṭisedhe, nokāro avadhāraṇe ‘‘na no sama’’ntiādīsu (khu. pā. 6.3; su. ni. 226) viya. Tena nevamhi brāhmaṇoti dasseti. Na rājaputtoti khattiyo namhi. Na vessāyanoti vessopi namhi. Udakoci nomhīti aññopi suddo vā caṇḍālo vā koci na homīti evaṃ ekaṃseneva jātivādasamudācāraṃ paṭikkhipati. Kasmā? Mahāsamuddaṃ pattā viya hi nadiyo pabbajjūpagatā kulaputtā jahanti purimāni nāmagottāni. Pahārādasuttañcettha (a. ni. 8.19) sādhakaṃ. Evaṃ jātivādaṃ paṭikkhipitvā yathābhūtamattānaṃ āvikaronto āha – ‘‘gottaṃ pariññāya puthujjanānaṃ, akiñcano manta carāmi loke’’ti. Kathaṃ gottaṃ pariññāsīti ce? Bhagavā hi tīhi pariññāhi pañcakkhandhe pariññāsi, tesu ca pariññātesu gottaṃ pariññātameva hoti. Rāgādikiñcanānaṃ pana abhāvena so akiñcano mantā jānitvā ñāṇānuparivattīhi kāyakammādīhi carati. Tenāha – ‘‘gottaṃ…pe… loke’’ti. Mantā vuccati paññā, tāya cesa carati. Tenevāha – ‘‘mantaṃ carāmi loke’’ti chandavasena rassaṃ katvā.

459-60. Evaṃ attānaṃ āvikatvā idāni ‘‘evaṃ oḷārikaṃ liṅgampi disvā pucchitabbāpucchitabbaṃ na jānāsī’’ti brāhmaṇassa upārambhaṃ āropento āha – ‘‘saṅghāṭivāsī…pe… gottapañha’’nti. Ettha ca chinnasaṅghaṭitaṭṭhena tīṇipi cīvarāni ‘‘saṅghāṭī’’ti adhippetāni, tāni nivāseti paridahatīti saṅghāṭivāsī. Agahoti ageho, nittaṇhoti adhippāyo. Nivāsāgāraṃ pana bhagavato jetavane mahāgandhakuṭikarerimaṇḍalamāḷakosambakuṭicandanamālādianekappakāraṃ, taṃ sandhāya na yujjati. Nivuttakesoti apanītakeso, ohāritakesamassūti vuttaṃ hoti. Abhinibbutattoti atīva vūpasantapariḷāhacitto, guttacitto vā. Alippamāno idha māṇavehīti upakaraṇasinehassa pahīnattā manussehi alitto asaṃsaṭṭho ekantavivitto. Akallaṃ maṃ brāhmaṇāti yvāhaṃ evaṃ saṅghāṭivāsī…pe… alippamāno idha māṇavehi, taṃ maṃ tvaṃ, brāhmaṇa, pākatikāni nāmagottāni atītaṃ pabbajitaṃ samānaṃ appatirūpaṃ gottapañhaṃ pucchasīti.

Evaṃ vutte upārambhaṃ mocento brāhmaṇo āha – pucchanti ve, bho brāhmaṇā, brāhmaṇebhi saha ‘‘brāhmaṇo no bhava’’nti. Tattha brāhmaṇo noti brāhmaṇo nūti attho. Idaṃ vuttaṃ hoti – nāhaṃ bho akallaṃ pucchāmi. Amhākañhi brāhmaṇasamaye brāhmaṇā brāhmaṇehi saha samāgantvā ‘‘brāhmaṇo nu bhavaṃ, bhāradvājo nu bhava’’nti evaṃ jātimpi gottampi pucchanti evāti.

461-2. Evaṃ vutte bhagavā brāhmaṇassa cittamudubhāvakaraṇatthaṃ mantesu attano pakataññutaṃ pakāsento āha – ‘‘brāhmaṇo hi ce tvaṃ brūsi…pe… catuvīsatakkhara’’nti. Tassattho – sace tvaṃ ‘‘brāhmaṇo ahaṃ’’ti brūsi, mañca abrāhmaṇaṃ brūsi, tasmā bhavantaṃ sāvittiṃ pucchāmi tipadaṃ catuvīsatakkharaṃ, taṃ me brūhīti. Ettha ca bhagavā paramatthavedānaṃ tiṇṇaṃ piṭakānaṃ ādibhūtaṃ paramatthabrāhmaṇehi sabbabuddhehi pakāsitaṃ atthasampannaṃ byañjanasampannañca ‘‘buddhaṃ saraṇaṃ gacchāmi, dhammaṃ saraṇaṃ gacchāmi, saṅghaṃ saraṇaṃ gacchāmī’’ti imaṃ ariyasāvittiṃ sandhāya pucchati. Yadipi hi brāhmaṇo aññaṃ vadeyya, addhā naṃ bhagavā ‘‘nāyaṃ, brāhmaṇa, ariyassa vinaye sāvittīti vuccatī’’ti tassa asārakattaṃ dassetvā idheva patiṭṭhāpeyya. Brāhmaṇo pana ‘‘sāvittiṃ pucchāmi tipadaṃ catuvīsatakkhara’’nti idaṃ attano samayasiddhaṃ sāvittilakkhaṇabyañjanakaṃ brahmassarena nicchāritavacanaṃ sutvāva ‘‘addhāyaṃ samaṇo brāhmaṇasamaye niṭṭhaṃ gato, ahaṃ pana aññāṇena ‘abrāhmaṇo aya’nti paribhaviṃ, sādhurūpo mantapāragū brāhmaṇova eso’’ti niṭṭhaṃ gantvā ‘‘handa naṃ yaññavidhiṃ dakkhiṇeyyavidhiñca pucchāmī’’ti tamatthaṃ pucchanto ‘‘kiṃnissitā…pe… loke’’ti imaṃ visamagāthāpadattayamāha. Tassattho – kiṃnissitā kimadhippāyā kiṃ patthentā isayo ca khattiyā ca brāhmaṇā ca aññe ca manujā devatānaṃ atthāya yaññaṃ akappayiṃsu. Yaññamakappayiṃsūti makāro padasandhikaro. Akappayiṃsūti saṃvidahiṃsu akaṃsu. Puthūti bahū annapānadānādinā bhedena anekappakāre puthū vā isayo manujā khattiyā brāhmaṇā ca kiṃnissitā yaññamakappayiṃsu. Kathaṃ nesaṃ taṃ kammaṃ samijjhatīti iminādhippāyena pucchati.

463. Athassa bhagavā tamatthaṃ byākaronto ‘‘yadantagū vedagū yaññakāleYassāhutiṃ labhe tassijjheti brūmī’’ti idaṃ sesapadadvayamāha. Tattha yadantagūti yo antagū, okārassa akāro, dakāro ca padasandhikaro ‘‘asādhāraṇamaññesa’’ntiādīsu (khu. pā. 8.9) makāro viya. Ayaṃ pana attho – yo vaṭṭadukkhassa tīhi pariññāhi antagatattā antagū, catūhi ca maggañāṇavedehi kilese vijjhitvā gatattā vedagū, so yassa isimanujakhattiyabrāhmaṇānaṃ aññatarassa yaññakāle yasmiṃ kismiñci āhāre paccupaṭṭhite antamaso vanapaṇṇamūlaphalādimhipi āhutiṃ labhe, tato kiñci deyyadhammaṃ labheyya, tassa taṃ yaññakammaṃ ijjhe samijjheyya, mahapphalaṃ bhaveyyāti brūmīti.

464. Atha brāhmaṇo taṃ bhagavato paramatthayogagambhīraṃ atimadhuragiranibbikārasarasampannaṃ desanaṃ sutvā sarīrasampattisūcitañcassa sabbaguṇasampattiṃ sambhāvayamāno pītisomanassajāto ‘‘addhā hi tassā’’ti gāthamāha. Tattha iti brāhmaṇoti saṅgītikārānaṃ vacanaṃ, sesaṃ brāhmaṇassa. Tassattho – addhā hi tassa mayhaṃ hutamijjhe, ayaṃ ajja deyyadhammo ijjhissati samijjhissati mahapphalo bhavissati yaṃ tādisaṃ vedagumaddasāma, yasmā tādisaṃ bhavantarūpaṃ vedaguṃ addasāma. Tvaññeva hi so vedagū, na añño. Ito pubbe pana tumhādisānaṃ vedagūnaṃ antagūnañca adassanena amhādisānaṃ yaññe paṭiyattaṃ añño jano bhuñjati pūraḷāsaṃ carukañca pūvañcāti.

465. Tato bhagavā attani pasannaṃ vacanapaṭiggahaṇasajjaṃ brāhmaṇaṃ viditvā yathāssa suṭṭhu pākaṭā honti, evaṃ nānappakārehi dakkhiṇeyye pakāsetukāmo ‘‘tasmātiha tva’’nti gāthamāha. Tassattho – yasmā mayi pasannosi, tasmā pana iha tvaṃ, brāhmaṇa, upasaṅkamma pucchāti attānaṃ dassento āha. Idāni ito pubbaṃ atthenaatthikapadaṃ parapadena sambandhitabbaṃ – atthena atthiko tassa atthatthikabhāvassa anurūpaṃ kilesaggivūpasamena santaṃ, kodhadhūmavigamena vidhūmaṃ, dukkhābhāvena anīghaṃ, anekavidhaāsābhāvena nirāsaṃ appevidha ekaṃsena idha ṭhitova idha vā sāsane abhivinde lacchasi adhigacchissasi sumedhaṃ varapaññaṃ khīṇāsavadakkhiṇeyyanti. Atha vā yasmā mayi pasannosi, tasmātiha, tvaṃ brāhmaṇa, atthena atthiko samāno upasaṅkamma puccha santaṃ vidhūmaṃ anīghaṃ nirāsanti attānaṃ dassento āha. Evaṃ pucchanto appevidha abhivinde sumedhaṃ khīṇāsavadakkhiṇeyyanti evampettha yojanā veditabbā.

466. Atha brāhmaṇo yathānusiṭṭhaṃ paṭipajjamāno bhagavantaṃ āha – ‘‘yaññe ratohaṃ…pe… brūhi meta’’nti. Tattha yañño yāgo dānanti atthato ekaṃ. Tasmā dānarato ahaṃ, tāya eva dānārāmatāya dānaṃ dātukāmo, na pana jānāmi, evaṃ ajānantaṃ anusāsatu maṃ bhavaṃ. Anusāsanto ca uttāneneva nayena yattha hutaṃ ijjhate brūhi metanti evamettha atthayojanā veditabbā. ‘‘Yathāhuta’’ntipi pāṭho.

467. Athassa bhagavā vattukāmo āha – ‘‘tena hi…pe… desessāmī’’ti. Ohitasotassa cassa anusāsanatthaṃ tāva ‘‘mā jātiṃ pucchī’’ti gāthamāha. Tattha mā jātiṃ pucchīti yadi hutasamiddhiṃ dānamahapphalataṃ paccāsīsasi, jātiṃ mā puccha. Akāraṇañhi dakkhiṇeyyavicāraṇāya jāti. Caraṇañca pucchāti apica kho sīlādiguṇabhedaṃ caraṇaṃ puccha. Etañhi dakkhiṇeyyavicāraṇāya kāraṇaṃ.

Idānissa tamatthaṃ vibhāvento nidassanamāha – ‘‘kaṭṭhā have jāyati jātavedo’’tiādi. Tatrāyamadhippāyo – idha kaṭṭhā aggi jāyati, na ca so sālādikaṭṭhā jāto eva aggikiccaṃ karoti, sāpānadoṇiādikaṭṭhā jāto na karoti, apica kho attano acciādiguṇasampannattā eva karoti. Evaṃ na brāhmaṇakulādīsu jāto eva dakkhiṇeyyo hoti, caṇḍālakulādīsu jāto na hoti, apica kho nīcākulīnopi uccākulīnopi khīṇāsavamuni dhitimā hirīnisedho ājāniyo hoti, imāya dhitihiripamukhāya guṇasampattiyā jātimā uttamadakkhiṇeyyo hoti. So hi dhitiyā guṇe dhārayati, hiriyā dose nisedheti. Vuttañcetaṃ ‘‘hiriyā hi santo na karonti pāpa’’nti. Tena te brūmi –

‘‘Mā jātiṃ pucchī caraṇañca puccha,

Kaṭṭhā have jāyati jātavedo;

Nīcākulīnopi munī dhitīmā,

Ājāniyo hoti hirīnisedho’’ti. –

Esa saṅkhepo, vitthāro pana assalāyanasuttānusārena (ma. ni. 2.401 ādayo) veditabbo.

468. Evametaṃ bhagavā cātuvaṇṇisuddhiyā anusāsitvā idāni yattha hutaṃ ijjhate, yathā ca hutaṃ ijjhate, tamatthaṃ dassetuṃ ‘‘saccena danto’’tiādigāthamāha. Tattha saccenāti paramatthasaccena. Tañhi patto danto hoti. Tenāha – ‘‘saccena danto’’ti. Damasā upetoti indriyadamena samannāgato. Vedantagūti vedehi vā kilesānaṃ antaṃ gato, vedānaṃ vā antaṃ catutthamaggañāṇaṃ gato. Vūsitabrahmacariyoti puna vasitabbābhāvato vutthamaggabrahmacariyo. Kālena tamhi habyaṃ paveccheti attano deyyadhammaṭṭhitakālaṃ tassa sammukhībhāvakālañca upalakkhetvā tena kālena tādise dakkhiṇeyye deyyadhammaṃ paveccheyya, paveseyya paṭipādeyya.

469-71.Kāmeti vatthukāme ca kilesakāme ca. Susamāhitindriyāti suṭṭhu samāhitaindriyā, avikkhittaindriyāti vuttaṃ hoti. Candova rāhuggahaṇā pamuttāti yathā cando rāhuggahaṇā, evaṃ kilesaggahaṇā pamuttā ye atīva bhāsanti ceva tapanti ca. Satāti satisampannā. Mamāyitānīti taṇhādiṭṭhimamāyitāni.

472.Yo kāme hitvāti ito pabhuti attānaṃ sandhāya vadati. Tattha kāme hitvāti kilesakāme pahāya. Abhibhuyyacārīti tesaṃ pahīnattā vatthukāme abhibhuyyacārī. Jātimaraṇassa antaṃ nāma nibbānaṃ vuccati, tañca yo vedi attano paññābalena aññāsi. Udakarahado vāti ye ime anotattadaho kaṇṇamuṇḍadaho rathakāradaho chaddantadaho kuṇāladaho mandākinidaho sīhappapātadahoti himavati satta mahārahadā aggisūriyasantāpehi asamphuṭṭhattā niccaṃ sītalā, tesaṃ aññataro udakarahadova sīto parinibbutakilesapariḷāhattā.

473.Samoti tulyo. Samehīti vipassiādīhi buddhehi. Te hi paṭivedhasamattā ‘‘samā’’ti vuccanti. Natthi tesaṃ paṭivedhenādhigantabbesu guṇesu, pahātabbesu vā dosesu vemattatā , addhānaāyukulappamāṇābhinikkhamanapadhānabodhirasmīhi pana nesaṃ vemattatā hoti. Tathā hi te heṭṭhimaparicchedena catūhi asaṅkhyeyyehi kappasatasahassena ca pāramiyo pūrenti, uparimaparicchedena soḷasahi asaṅkhyeyyehi kappasatasahassena ca. Ayaṃ nesaṃ addhānavemattatā. Heṭṭhimaparicchedena ca vassasatāyukakāle uppajjanti, uparimaparicchedena vassasatasahassāyukakāle. Ayaṃ nesaṃ āyuvemattatā. Khattiyakule vā brāhmaṇakule vā uppajjanti. Ayaṃ kulavemattatā. Uccā vā honti aṭṭhāsītihatthappamāṇā, nīcā vā pannarasaaṭṭhārasahatthappamāṇā. Ayaṃ pamāṇavemattatā. Hatthiassarathasivikādīhi nikkhamanti vehāsena vā. Tathā hi vipassikakusandhā assarathena nikkhamiṃsu, sikhīkoṇāgamanā hatthikkhandhena, vessabhū sivikāya, kassapo vehāsena, sakyamuni assapiṭṭhiyā. Ayaṃ nekkhammavemattatā. Sattāhaṃ vā padhānamanuyuñjanti, aḍḍhamāsaṃ, māsaṃ, dvemāsaṃ, temāsaṃ, catumāsaṃ, pañcamāsaṃ, chamāsaṃ, ekavassaṃ dviticatupañcachavassāni vā. Ayaṃ padhānavemattatā. Assattho vā bodhirukkho hoti nigrodhādīnaṃ vā aññataro. Ayaṃ bodhivemattatā. Byāmāsītianantapabhāyuttā honti. Tattha byāmappabhā vā asītippabhā vā sabbesaṃ samānā, anantappabhā pana dūrampi gacchati āsannampi, ekagāvutaṃ dvigāvutaṃ yojanaṃ anekayojanaṃ cakkavāḷapariyantampi, maṅgalassa buddhassa sarīrappabhā dasasahassacakkavāḷaṃ agamāsi. Evaṃ santepi manasā cintāyattāva sabbabuddhānaṃ, yo yattakamicchati, tassa tattakaṃ gacchati. Ayaṃ rasmivemattatā. Imā aṭṭha vemattatā ṭhapetvā avasesesu paṭivedhenādhigantabbesu guṇesu, pahātabbesu vā dosesu natthi nesaṃ viseso, tasmā ‘‘samā’’ti vuccanti. Evametehi samo samehi.

Visamehidūreti na samā visamā, paccekabuddhādayo avasesasabbasattā. Tehi visamehi asadisatāya dūre. Sakalajambudīpaṃ pūretvā pallaṅkena pallaṅkaṃ saṅghaṭṭetvā nisinnā paccekabuddhāpi hi guṇehi ekassa sammāsambuddhassa kalaṃ nāgghanti soḷasiṃ , ko pana vādo sāvakādīsu. Tenāha – ‘‘visamehi dūre’’ti. Tathāgato hotīti ubhayapadehi dūreti yojetabbaṃ. Anantapaññoti aparimitapañño. Lokiyamanussānañhi paññaṃ upanidhāya aṭṭhamakassa paññā adhikā, tassa paññaṃ upanidhāya sotāpannassa. Evaṃ yāva arahato paññaṃ upanidhāya paccekabuddhassa paññā adhikā, paccekabuddhassa paññaṃ pana upanidhāya tathāgatassa paññā adhikāti na vattabbā, anantā icceva pana vattabbā. Tenāha – ‘‘anantapañño’’ti. Anūpalittoti taṇhādiṭṭhilepehi alitto. Idha vā huraṃ vāti idhaloke vā paraloke vā. Yojanā panettha – samo samehi visamehi dūre tathāgato hoti. Kasmā? Yasmā anantapañño anupalitto idha vā huraṃ vā, tena tathāgato arahati pūraḷāsanti.

474.Yamhina māyāti ayaṃ pana gāthā aññā ca īdisā māyādidosayuttesu brāhmaṇesu dakkhiṇeyyasaññāpahānatthaṃ vuttāti veditabbā. Tattha amamoti sattasaṅkhāresu ‘‘idaṃ mamā’’ti pahīnamamāyitabhāvo.

475.Nivesananti taṇhādiṭṭhinivesanaṃ. Tena hi mano tīsu bhavesu nivisati, tena taṃ ‘‘nivesanaṃ manaso’’ti vuccati. Tattheva vā nivisati taṃ hitvā gantuṃ asamatthatāya. Tenapi ‘‘nivesana’’nti vuccati. Pariggahāti taṇhādiṭṭhiyo eva, tāhi pariggahitadhammā vā. Kecīti appamattakāpi. Anupādiyānoti tesaṃ nivesanapariggahānaṃ abhāvā kañci dhammaṃ anupādiyamāno.

476.Samāhito maggasamādhinā. Udatārīti uttiṇṇo. Dhammaṃ caññāsīti sabbañca ñeyyadhammaṃ aññāsi. Paramāya diṭṭhiyāti sabbaññutaññāṇena.

477.Bhavāsavāti bhavataṇhājhānanikantisassatadiṭṭhisahagatā rāgā. Vacīti vācā. Kharāti kakkhaḷā pharusā. Vidhūpitāti daḍḍhā. Atthagatāti atthaṅgatā. Na santīti vidhūpitattā atthaṅgatattā ca. Ubhayehi pana ubhayaṃ yojetabbaṃ sabbadhīti sabbesu khandhāyatanādīsu.

478.Mānasattesūti mānena laggesu. Dukkhaṃ pariññāyāti vaṭṭadukkhaṃ tīhi pariññāhi parijānitvā. Sakhettavatthunti sahetupaccayaṃ, saddhiṃ kammakilesehīti vuttaṃ hoti.

479.Āsaṃ anissāyāti taṇhaṃ anallīyitvā. Vivekadassīti nibbānadassī. Paravediyanti parehi ñāpetabbaṃ. Diṭṭhimupātivattoti dvāsaṭṭhibhedampi micchādiṭṭhiṃ atikkanto. Ārammaṇāti paccayā, punabbhavakāraṇānīti vuttaṃ hoti.

480.Paroparāti varāvarā sundarāsundarā. Parā vā bāhirā, aparā ajjhattikā. Sameccāti ñāṇena paṭivijjhitvā. Dhammāti khandhāyatanādayo dhammā. Upādānakhaye vimuttoti nibbāne nibbānārammaṇato vimutto, nibbānārammaṇavimuttilābhīti attho.

481.Saṃyojanaṃjātikhayantadassīti saṃyojanakkhayantadassī jātikkhayantadassī ca. Saṃyojanakkhayantena cettha saupādisesā nibbānadhātu, jātikkhayantena anupādisesā vuttā. Khayantoti hi accantakhayassa samucchedappahānassetaṃ adhivacanaṃ. Anunāsikalopo cettha ‘‘vivekajaṃ pītisukha’’ntiādīsu viya na kato. Yopānudīti yo apanudi. Rāgapathanti rāgārammaṇaṃ, rāgameva vā. Rāgopi hi duggatīnaṃ pathattā ‘‘rāgapatho’’ti vuccati kammapatho viya. Suddho nidoso vimalo akācoti parisuddhakāyasamācārāditāya suddho. Yehi ‘‘rāgadosā ayaṃ pajā, dosadosā, mohadosā’’ti vuccati. Tesaṃ abhāvā nidoso. Aṭṭhapurisamalavigamā vimalo, upakkilesābhāvato akāco. Upakkiliṭṭho hi upakkilesena ‘‘sakāco’’ti vuccati. Suddho vā yasmā niddoso, niddosatāya vimalo, bāhiramalābhāvena vimalattā akāco. Samalo hi ‘‘sakāco’’ti vuccati. Vimalattā vā āguṃ na karoti, tena akāco. Āgukiriyā hi upaghātakaraṇato ‘‘kāco’’ti vuccati.

482.Attano attānaṃ nānupassatīti ñāṇasampayuttena cittena vipassanto attano khandhesu aññaṃ attānaṃ nāma na passati, khandhamattameva passati. Yā cāyaṃ ‘‘attanāva attānaṃ sañjānāmī’’ti tassa saccato thetato diṭṭhi uppajjati, tassā abhāvā attano attānaṃ nānupassati, aññadatthu paññāya khandhe passati. Maggasamādhinā samāhito, kāyavaṅkādīnaṃ abhāvā ujjugato, lokadhammehi akampanīyato ṭhitatto, taṇhāsaṅkhātāya ejāya pañcannaṃ cetokhilānañca aṭṭhaṭṭhānāya kaṅkhāya ca abhāvā anejo akhilo akaṅkho.

483.Mohantarāti mohakāraṇā mohapaccayā, sabbakilesānametaṃ adhivacanaṃ. Sabbesu dhammesu ca ñāṇadassīti sacchikatasabbaññutaññāṇo. Tañhi sabbesu dhammesu ñāṇaṃ, tañca bhagavā passi, ‘‘adhigataṃ me’’ti sacchikatvā vihāsi. Tena vuccati ‘‘sabbesu dhammesu ca ñāṇadassī’’ti. Sambodhinti arahattaṃ. Anuttaranti paccekabuddhasāvakehi asādhāraṇaṃ. Sivanti khemaṃ nirupaddavaṃ sassirikaṃ vā. Yakkhassāti purisassa. Suddhīti vodānatā. Ettha hi mohantarābhāvena sabbadosābhāvo, tena saṃsārakāraṇasamucchedo antimasarīradhāritā, ñāṇadassitāya sabbaguṇasambhavo. Tena anuttarā sambodhipatti, ito parañca pahātabbamadhigantabbaṃ vā natthi. Tenāha – ‘‘ettāvatā yakkhassa suddhī’’ti.

484. Evaṃ vutte brāhmaṇo bhiyyosomattāya bhagavati pasanno pasannākāraṃ karonto āha ‘‘hutañca mayha’’nti. Tassattho – yamahaṃ ito pubbe brahmānaṃ ārabbha aggimhi ajuhaṃ, taṃ me hutaṃ saccaṃ vā hoti, alikaṃ vāti na jānāmi. Ajja pana idaṃ hutañca mayhaṃ hutamatthu saccaṃ, saccahutameva atthūti yācanto bhaṇati. Yaṃ tādisaṃ vedagunaṃ alatthaṃ, yasmā idheva ṭhito bhavantarūpaṃ vedaguṃ alatthaṃ. Brahmā hi sakkhi, paccakkhameva hi tvaṃ brahmā, yato paṭiggaṇhātu me bhagavā, paṭiggahetvā ca bhuñjatu me bhagavā pūraḷāsanti taṃ habyasesaṃ upanāmento āha.

487. Atha bhagavā kasibhāradvājasutte vuttanayena gāthādvayamabhāsi. Tato brāhmaṇo ‘‘ayaṃ attanā na icchati, kampi caññaṃ sandhāya ‘kevalinaṃ mahesiṃ khīṇāsavaṃ kukkuccavūpasantaṃ annena pānena upaṭṭhahassū’ti bhaṇatī’’ti evaṃ gāthāya atthaṃ asallakkhetvā taṃ ñātukāmo āha ‘‘sādhāhaṃ bhagavā’’ti. Tattha sādhūti āyācanatthe nipāto. Tathāti yena tvamāha, tena pakārena. Vijaññanti jāneyyaṃ. Yanti yaṃ dakkhiṇeyyaṃ yaññakāle pariyesamāno upaṭṭhaheyyanti pāṭhaseso. Pappuyyāti patvā. Tava sāsananti tava ovādaṃ. Idaṃ vuttaṃ hoti. Sādhāhaṃ bhagavā tava ovādaṃ āgamma tathā vijaññaṃ ārocehi me taṃ kevalinanti adhippāyo. Yo dakkhiṇaṃ bhuñjeyya mādisassa, yaṃ cāhaṃ yaññakāle pariyesamāno upaṭṭhaheyyaṃ, tathārūpaṃ me dakkhiṇeyyaṃ dassehi, sace tvaṃ na bhuñjasīti.

488-90. Athassa bhagavā pākaṭena nayena tathārūpaṃ dakkhiṇeyyaṃ dassento ‘‘sārambhā yassā’’ti gāthāttayamāha. Tattha sīmantānaṃ vinetāranti sīmāti mariyādā sādhujanavutti, tassā antā pariyosānā aparabhāgāti katvā sīmantā vuccanti kilesā, tesaṃ vinetāranti attho. Sīmantāti buddhaveneyyā sekkhā ca puthujjanā ca, tesaṃ vinetārantipi eke. Jātimaraṇakovidanti ‘‘evaṃ jāti evaṃ maraṇa’’nti ettha kusalaṃ. Moneyyasampannanti paññāsampannaṃ, kāyamoneyyādisampannaṃ vā. Bhakuṭiṃ vinayitvānāti yaṃ ekacce dubbuddhino yācakaṃ disvā bhakuṭiṃ karonti, taṃ vinayitvā, pasannamukhā hutvāti attho. Pañjalikāti paggahitaañjalino hutvā.

491. Atha brāhmaṇo bhagavantaṃ thomayamāno ‘‘buddho bhava’’nti gāthamāha. Tattha āyāgoti āyajitabbo, tato tato āgamma vā yajitabbametthātipi āyāgo, deyyadhammānaṃ adhiṭṭhānabhūtoti vuttaṃ hoti . Sesamettha ito purimagāthāsu ca yaṃ na vaṇṇitaṃ, taṃ sakkā avaṇṇitampi jānitunti uttānatthattāyeva na vaṇṇitaṃ. Ito paraṃ pana kasibhāradvājasutte vuttanayamevāti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya pūraḷāsasuttavaṇṇanā niṭṭhitā.

5. Māghasuttavaṇṇanā

Evaṃme sutanti māghasuttaṃ. Kā uppatti? Ayameva yāssa nidāne vuttā. Ayañhi māgho māṇavo dāyako ahosi dānapati. Tassetadahosi – ‘‘sampattakapaṇaddhikādīnaṃ dānaṃ dinnaṃ mahapphalaṃ hoti, udāhu noti samaṇaṃ gotamaṃ etamatthaṃ pucchissāmi, samaṇo kira gotamo atītānāgatapaccuppannaṃ jānātī’’ti. So bhagavantaṃ upasaṅkamitvā pucchi. Bhagavā cassa pucchānurūpaṃ byākāsi. Tayidaṃ saṅgītikārānaṃ brāhmaṇassa bhagavatoti tiṇṇampi vacanaṃ samodhānetvā ‘‘māghasutta’’nti vuccati.

Tattha rājagaheti evaṃnāmake nagare. Tañhi mandhātumahāgovindādīhi pariggahitattā ‘‘rājagaha’’nti vuccati. Aññepettha pakāre vaṇṇayanti. Kiṃ tehi, nāmametaṃ tassa nagarassa? Taṃ panetaṃ buddhakāle ca cakkavattikāle ca nagaraṃ hoti, sesakāle suññaṃ hoti yakkhapariggahitaṃ, tesaṃ vasantavanaṃ hutvā tiṭṭhati. Evaṃ gocaragāmaṃ dassetvā nivāsaṭṭhānamāha – ‘‘gijjhakūṭe pabbate’’ti. So ca gijjhā tassa kūṭesu vasiṃsu, gijjhasadisāni vāssa kūṭāni, tasmā ‘‘gijjhakūṭo’’ti vuccatīti veditabbo.

Atha kho…pe… avocāti ettha māghoti tassa brāhmaṇassa nāmaṃ. Māṇavoti antevāsivāsaṃ anatītabhāvena vuccati, jātiyā pana mahallako. ‘‘Pubbāciṇṇavasenā’’ti eke piṅgiyo māṇavo viya. So hi vīsavassasatikopi pubbāciṇṇavasena ‘‘piṅgiyo māṇavo’’ tveva saṅkhaṃ agamāsi. Sesaṃ vuttanayameva.

Ahañhibho gotama…pe… pasavāmīti ettha dāyako dānapatīti dāyako ceva dānapati ca. Yo hi aññassa santakaṃ tenāṇatto deti, sopi dāyako hoti, tasmiṃ pana dāne issariyābhāvato na dānapati. Ayaṃ pana attano santakaṃyeva deti. Tenāha – ‘‘ahañhi, bho gotama , dāyako dānapatī’’ti. Ayameva hi ettha attho, aññatra pana antarantarā maccherena abhibhuyyamāno dāyako anabhibhūto dānapatītiādināpi nayena vattuṃ vaṭṭati. Vadaññūti yācakānaṃ vacanaṃ jānāmi vuttamatteyeva ‘‘ayamidamarahati ayamida’’nti purisavisesāvadhāraṇena bahūpakārabhāvagahaṇena vā. Yācayogoti yācituṃ yutto. Yo hi yācake disvāva bhakuṭiṃ katvā pharusavacanādīni bhaṇati, so na yācayogo hoti. Ahaṃ pana na tādisoti dīpeti. Dhammenāti adinnādānanikativañcanādīni vajjetvā bhikkhācariyāya, yācanāyāti attho. Yācanā hi brāhmaṇānaṃ bhogapariyesane dhammo, yācamānānañca nesaṃ parehi anuggahakāmehi dinnā bhogā dhammaladdhā nāma dhammādhigatā ca honti, so ca tathā pariyesitvā labhi. Tenāha – ‘‘dhammena bhoge pariyesāmi…pe… dhammādhigatehī’’ti. Bhiyyopi dadāmīti tato uttaripi dadāmi, pamāṇaṃ natthi, ettha laddhabhogappamāṇena dadāmīti dasseti.

Tagghāti ekaṃsavacane nipāto. Ekaṃseneva hi sabbabuddhapaccekabuddhasāvakehi pasatthaṃ dānaṃ antamaso tiracchānagatānampi dīyamānaṃ. Vuttañcetaṃ ‘‘sabbattha vaṇṇitaṃ dānaṃ, na dānaṃ garahitaṃ kvacī’’ti. Tasmā bhagavāpi ekaṃseneva taṃ pasaṃsanto āha – ‘‘taggha tvaṃ māṇava…pe… pasavasī’’ti. Sesaṃ uttānatthameva. Evaṃ bhagavatā ‘‘bahuṃ so puññaṃ pasavatī’’ti vuttepi dakkhiṇeyyato dakkhiṇāvisuddhiṃ sotukāmo brāhmaṇo uttari bhagavantaṃ pucchi. Tenāhu saṅgītikārā – ‘‘atha kho māgho māṇavo bhagavantaṃ gāthāya ajjhabhāsī’’ti. Taṃ atthato vuttanayameva.

492.Pucchāmahantiādigāthāsu pana vadaññunti vacanaviduṃ, sabbākārena sattānaṃ vuttavacanādhippāyaññunti vuttaṃ hoti. Sujjheti dakkhiṇeyyavasena suddhaṃ mahapphalaṃ bhaveyya. Yojanā panettha – yo yācayogo dānapati gahaṭṭho puññatthiko hutvā paresaṃ annapānaṃ dadaṃ yajati, na aggimhi āhutimattaṃ pakkhipanto, tañca kho puññapekkhova na paccupakārakalyāṇakittisaddādiapekkho, tassa evarūpassa yajamānassa hutaṃ kathaṃ sujjheyyāti?

493.Ārādhaye dakkhiṇeyyebhi tādīti tādiso yācayogo dakkhiṇeyyehi ārādhaye sampādaye sodhaye, mahapphalaṃ taṃ hutaṃ kareyya, na aññathāti attho. Imināssa ‘‘kathaṃ hutaṃ yajamānassa sujjhe’’ iccetaṃ byākataṃ hoti.

494.Akkhāhi me bhagavā dakkhiṇeyyeti ettha yo yācayogo dadaṃ paresaṃ yajati, tassa me bhagavā dakkhiṇeyye akkhāhīti evaṃ yojanā veditabbā.

495. Athassa bhagavā nānappakārehi nayehi dakkhiṇeyye pakāsento ‘‘ye ve asattā’’tiādikā gāthāyo abhāsi. Tattha asattāti rāgādisaṅgavasena alaggā. Kevalinoti pariniṭṭhitakiccā. Yatattāti guttacittā.

496-7.Dantā anuttarena damathena, vimuttā paññācetovimuttīhi, anīghā āyatiṃ vaṭṭadukkhābhāvena, nirāsā sampati kilesābhāvena. Imissā pana gāthāya dutiyagāthā bhāvanānubhāvappakāsananayena vuttāti veditabbā. ‘‘Bhāvanānuyogamanuyuttassa, bhikkhave, bhikkhuno viharato kiñcāpi na evaṃ icchā uppajjeyya ‘aho vata me anupādāya āsavehi cittaṃ vimucceyyā’ti (a. ni. 7.71), atha khvāssa anupādāya āsavehi cittaṃ vimuccatī’’ti idaṃ cettha suttaṃ sādhakaṃ.

498-502.Rāgañca…pe… yesu na māyā…pe… na taṇhāsu upātipannāti kāmataṇhādīsu nādhimuttā. Vitareyyāti vitaritvā. Taṇhāti rūpataṇhādichabbidhā . Bhavābhavāyāti sassatāya vā ucchedāya vā. Atha vā bhavassa abhavāya bhavābhavāya, punabbhavābhinibbattiyāti vuttaṃ hoti. Idha vā huraṃ vāti idaṃ pana ‘‘kuhiñci loke’’ti imassa vitthāravacanaṃ.

504.Yevītarāgā…pe… samitāvinoti samitavanto, kilesavūpasamakārinoti attho. Samitāvitattā ca vītarāgā akopā. Idha vippahāyāti idhaloke vattamāne khandhe vihāya, tato paraṃ yesaṃ gamanaṃ natthīti vuttaṃ hoti. Ito paraṃ ‘‘ye kāme hitvā agahā caranti, susaññatattā tasaraṃva ujju’’nti imampi gāthaṃ keci paṭhanti.

506-8.Jahitvāti hitvā. ‘‘Jahitvānā’’tipi pāṭho, ayamevattho. Attadīpāti attano guṇe eva attano dīpaṃ katvā vicarantā khīṇāsavā vuccanti. Ye hetthāti hakāro nipāto padapūraṇamatte. Ayaṃ panattho – ye ettha khandhāyatanādisantāne yathā idaṃ khandhāyatanādi tathā jānanti, yaṃsabhāvaṃ taṃsabhāvaṃyeva sañjānanti aniccādivasena jānantā. Ayamantimā natthi punabbhavoti ayaṃ no antimā jāti, idāni natthi punabbhavoti evañca ye jānantīti.

509. Yo vedagūti idāni attānaṃ sandhāya bhagavā imaṃ gāthamāha. Tattha satimāti chasatatavihārasatiyā samannāgato. Sambodhipattoti sabbaññutaṃ patto. Saraṇaṃ bahūnanti bahūnaṃ devamanussānaṃ bhayavihiṃsanena saraṇabhūto.

510. Evaṃ dakkhiṇeyye sutvā attamano brāhmaṇo āha – ‘‘addhā amoghā’’ti. Tattha tvañhettha jānāsi yathā tathā idanti tvañhi ettha loke idaṃ sabbampi ñeyyaṃ yathā tathā jānāsi yāthāvato jānāsi, yādisaṃ taṃ tādisameva jānāsīti vuttaṃ hoti. Tathā hi te vidito esa dhammoti tathā hi te esā dhammadhātu suppaṭividdhā, yassā suppaṭividdhatā yaṃ yaṃ icchasi, taṃ taṃ jānāsīti adhippāyo.

511. Evaṃ so brāhmaṇo bhagavantaṃ pasaṃsitvā dakkhiṇeyyasampadāya yaññasampadaṃ ñatvā dāyakasampadāyapi taṃ chaḷaṅgaparipūraṃ yaññasampadaṃ sotukāmo ‘‘yo yācayogo’’ti uttaripañhaṃ pucchi. Tatrāyaṃ yojanā – yo yācayogo dadaṃ paresaṃ yajati, tassa akkhāhi me bhagavā yaññasampadanti.

512. Athassa bhagavā dvīhi gāthāhi akkhāsi. Tatthāyaṃ atthayojanā – yajassu māgha, yajamāno ca sabbattha vippasādehi cittaṃ, tīsupi kālesu cittaṃ pasādehi. Evaṃ te yāyaṃ –

‘‘Pubbeva dānā sumano, dadaṃ cittaṃ pasādaye;

Datvā attamano hoti, esā yaññassa sampadā’’ti. (a. ni. 6.37; pe. va. 305) –

Yaññasampadā vuttā, tāya sampanno yañño bhavissati. Tattha siyā ‘‘kathaṃ cittaṃ pasādetabba’’nti? Dosappahānena. Kathaṃ dosappahānaṃ hoti? Yaññārammaṇatāya. Ayañhi ārammaṇaṃ yajamānassa yañño ettha patiṭṭhāya jahāti dosaṃ, ayañhi sattesu mettāpubbaṅgamena sammādiṭṭhipadīpavihatamohandhakārena cittena yajamānassa deyyadhammasaṅkhāto yañño ārammaṇaṃ hoti, so ettha yaññe ārammaṇavasena pavattiyā patiṭṭhāya deyyadhammapaccayaṃ lobhaṃ, paṭiggāhakapaccayaṃ kodhaṃ, tadubhayanidānaṃ mohanti evaṃ tividhampi jahāti dosaṃ. So evaṃ bhogesu vītarāgo, sattesu ca pavineyya dosaṃ tappahāneneva pahīnapañcanīvaraṇo anukkamena upacārappanābhedaṃ aparimāṇasattapharaṇena ekasatte vā anavasesapharaṇena appamāṇaṃ mettaṃ cittaṃ bhāvento puna bhāvanāvepullatthaṃ, rattindivaṃ satataṃ sabbairiyāpathesu appamatto hutvā tameva mettajjhānasaṅkhātaṃ sabbā disā pharate appamaññanti.

514. Atha brāhmaṇo taṃ mettaṃ ‘‘brahmalokamaggo aya’’nti ajānanto kevalaṃ attano visayātītaṃ mettābhāvanaṃ sutvā suṭṭhutaraṃ sañjātasabbaññusambhāvano bhagavati attanā brahmalokādhimuttattā brahmalokūpapattimeva ca suddhiṃ muttiñca maññamāno brahmalokamaggaṃ pucchanto ‘‘ko sujjhatī’’ti gāthamāha. Tatra ca brahmalokagāmiṃ puññaṃ karontaṃ sandhāyāha – ‘‘ko sujjhati muccatī’’ti, akarontaṃ sandhāya ‘‘bajjhatī cā’’ti. Kenattanāti kena kāraṇena. Sakkhi brahmajjadiṭṭhoti brahmā ajja sakkhi diṭṭho. Saccanti bhagavato brahmasamattaṃ ārabbha accādarena sapathaṃ karoti. Kathaṃ upapajjatīti accādareneva punapi pucchati. Jutimāti bhagavantaṃ ālapati.

Tattha yasmā yo bhikkhu mettāya tikacatukkajjhānaṃ uppādetvā tameva pādakaṃ katvā vipassanto arahattaṃ pāpuṇāti, so sujjhati muccati ca, tathārūpo ca brahmalokaṃ na gacchati. Yo pana mettāya tikacatukkajjhānaṃ uppādetvā ‘‘santā esā samāpattī’’tiādinā nayena taṃ assādeti, so bajjhati. Aparihīnajjhāno ca teneva jhānena brahmalokaṃ gacchati, tasmā bhagavā yo sujjhati muccati ca, tassa brahmalokagamanaṃ ananujānanto anāmasitvāva taṃ puggalaṃ yo bajjhati. Tassa tena jhānena brahmalokagamanaṃ dassento brāhmaṇassa sappāyena nayena ‘‘yo yajatī’’ti imaṃ gāthamāha.

515. Tattha tividhanti tikālappasādaṃ sandhāyāha. Tena dāyakato aṅgattayaṃ dasseti. Ārādhaye dakkhiṇeyyebhi tādīti tañca so tādiso tividhasampattisādhako puggalo tividhaṃ yaññasampadaṃ dakkhiṇeyyehi khīṇāsavehi sādheyya sampādeyya. Iminā paṭiggāhakato aṅgattayaṃ dasseti. Evaṃ yajitvā sammā yācayogoti evaṃ mettajjhānapadaṭṭhānabhāvena chaḷaṅgasamannāgataṃ yaññaṃ sammā yajitvā so yācayogo tena chaḷaṅgayaññūpanissayena mettajjhānena upapajjati brahmalokantibrūmīti brāhmaṇaṃ samussāhento desanaṃ samāpesi. Sesaṃ sabbagāthāsu uttānatthameva. Ito parañca pubbe vuttanayamevāti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya māghasuttavaṇṇanā niṭṭhitā.

6. Sabhiyasuttavaṇṇanā

Evaṃme sutanti sabhiyasuttaṃ. Kā uppatti? Ayameva yāssa nidāne vuttā. Atthavaṇṇanākkamepi cassa pubbasadisaṃ pubbe vuttanayeneva veditabbaṃ. Yaṃ pana apubbaṃ, taṃ uttānatthāni padāni pariharantā vaṇṇayissāma. Veḷuvane kalandakanivāpeti veḷuvananti tassa uyyānassa nāmaṃ. Taṃ kira veḷūhi ca parikkhittaṃ ahosi aṭṭhārasahatthena ca pākārena, gopuradvāraṭṭālakayuttaṃ nīlobhāsaṃ manoramaṃ, tena ‘‘veḷuvana’’nti vuccati. Kalandakānañcettha nivāpaṃ adaṃsu, tena ‘‘kalandakanivāpo’’ti vuccati. Kalandakā nāma kāḷakā vuccanti. Pubbe kira aññataro rājā tattha uyyānakīḷanatthaṃ āgato surāmadena matto divāseyyaṃ supi. Parijanopissa ‘‘sutto rājā’’ti pupphaphalādīhi palobhiyamāno ito cito ca pakkāmi. Atha surāgandhena aññatarasmā susirarukkhā kaṇhasappo nikkhamitvā rañño abhimukho āgacchati. Taṃ disvā rukkhadevatā ‘‘rañño jīvitaṃ dassāmī’’ti kāḷakavesena āgantvā kaṇṇamūle saddamakāsi. Rājā paṭibujjhi, kaṇhasappo nivatto. So taṃ disvā ‘‘imāya mama kāḷakāya jīvitaṃ dinna’’nti kāḷakānaṃ tattha nivāpaṃ paṭṭhapesi, abhayaghosanañca ghosāpesi. Tasmā taṃ tato pabhuti ‘‘kalandakanivāpo’’ti saṅkhaṃ gataṃ.

Sabhiyassa paribbājakassāti sabhiyoti tassa nāmaṃ, paribbājakoti bāhira pabbajjaṃ upādāya vuccati. Purāṇasālohitāya devatāyāti na mātā na pitā, apica kho panassa mātā viya pitā viya ca hitajjhāsayattā so devaputto ‘‘purāṇasālohitā devatā’’ti vutto. Parinibbute kira kassape bhagavati patiṭṭhite suvaṇṇacetiye tayo kulaputtā sammukhasāvakānaṃ santike pabbajitvā cariyānurūpāni kammaṭṭhānāni gahetvā paccantajanapadaṃ gantvā araññāyatane samaṇadhammaṃ karonti, antarantarā ca cetiyavandanatthāya dhammassavanatthāya ca nagaraṃ gacchanti. Aparena ca samayena tāvatakampi araññe vippavāsaṃ arocayamānā tattheva appamattā vihariṃsu, evaṃ viharantāpi na ca kiñci visesaṃ adhigamiṃsu. Tato nesaṃ ahosi – ‘‘mayaṃ piṇḍāya gacchantā jīvite sāpekkhā homa, jīvite sāpekkhena ca na sakkā lokuttaradhammo adhigantuṃ, puthujjanakālakiriyāpi dukkhā, handa mayaṃ nisseṇiṃ bandhitvā pabbataṃ abhiruyha kāye ca jīvite ca anapekkhā samaṇadhammaṃ karomā’’ti. Te tathā akaṃsu.

Atha nesaṃ mahāthero upanissayasampannattā tadaheva chaḷabhiññāparivāraṃ arahattaṃ sacchākāsi. So iddhiyā himavantaṃ gantvā anotatte mukhaṃ dhovitvā uttarakurūsu piṇḍāya caritvā katabhattakicco puna aññampi padesaṃ gantvā pattaṃ pūretvā anotattaudakañca nāgalatādantapoṇañca gahetvā tesaṃ santikaṃ āgantvā āha – ‘‘passathāvuso mamānubhāvaṃ, ayaṃ uttarakuruto piṇḍapāto, idaṃ himavantato udakadantapoṇaṃ ābhataṃ, imaṃ bhuñjitvā samaṇadhammaṃ karotha, evāhaṃ tumhe sadā upaṭṭhahissāmī’’ti. Te taṃ sutvā āhaṃsu – ‘‘tumhe, bhante, katakiccā, tumhehi saha sallāpamattampi amhākaṃ papañco, mā dāni tumhe puna amhākaṃ santikaṃ āgamitthā’’ti. So kenaci pariyāyena te sampaṭicchāpetuṃ asakkonto pakkāmi.

Tato tesaṃ eko dvīhatīhaccayena pañcābhiñño anāgāmī ahosi. Sopi tatheva akāsi, itarena ca paṭikkhitto tatheva agamāsi. So taṃ paṭikkhipitvā vāyamanto pabbataṃ āruhanadivasato sattame divase kiñci visesaṃ anadhigantvāva kālakato devaloke nibbatti. Khīṇāsavattheropi taṃ divasameva parinibbāyi, anāgāmī suddhāvāsesu uppajji. Devaputto chasu kāmāvacaradevalokesu anulomapaṭilomena dibbasampattiṃ anubhavitvā amhākaṃ bhagavato kāle devalokā cavitvā aññatarissā paribbājikāya kucchimhi paṭisandhiṃ aggahesi. Sā kira aññatarassa khattiyassa dhītā, taṃ mātāpitaro ‘‘amhākaṃ dhītā samayantaraṃ jānātū’’ti ekassa paribbājakassa niyyātesuṃ. Tasseko antevāsiko paribbājako tāya saddhiṃ vippaṭipajji. Sā tena gabbhaṃ gaṇhi. Taṃ gabbhiniṃ disvā paribbājikā nikkaḍḍhiṃsu. Sā aññattha gacchantī antarāmagge sabhāyaṃ vijāyi, tenassa ‘‘sabhiyo’’tveva nāmaṃ akāsi. Sopi sabhiyo vaḍḍhitvā paribbājakapabbajjaṃ pabbajitvā nānāsatthāni uggahetvā mahāvādī hutvā vādakkhittatāya sakalajambudīpe vicaranto attano sadisaṃ vādiṃ adisvā nagaradvāre assamaṃ kārāpetvā khattiyakumārādayo sippaṃ sikkhāpento tattha vasati.

Atha bhagavā pavattitavaradhammacakko anupubbena rājagahaṃ āgantvā veḷuvane viharati kalandakanivāpe. Sabhiyo pana buddhuppādaṃ na jānāti. Atha so suddhāvāsabrahmā samāpattito vuṭṭhāya ‘‘imāhaṃ visesaṃ kassānubhāvena patto’’ti āvajjento kassapassa bhagavato sāsane samaṇadhammakiriyaṃ te ca sahāye anussaritvā ‘‘tesu eko parinibbuto, eko idāni katthā’’ti āvajjento ‘‘devalokā cavitvā jambudīpe uppanno buddhuppādampi na jānātī’’ti ñatvā ‘‘handa naṃ buddhupasevanāya niyojemī’’ti vīsati pañhe abhisaṅkharitvā rattibhāge tassa assamamāgamma ākāse ṭhatvā ‘‘sabhiya, sabhiyā’’ti pakkosi. So niddāyamāno tikkhattuṃ taṃ saddaṃ sutvā nikkhamma obhāsaṃ disvā pañjaliko aṭṭhāsi. Tato taṃ brahmā āha – ‘‘ahaṃ sabhiya tavatthāya vīsati pañhe āhariṃ, te tvaṃ uggaṇha. Yo ca te samaṇo vā brāhmaṇo vā ime pañhe puṭṭho byākaroti, tassa santike brahmacariyaṃ careyyāsī’’ti. Imaṃ devaputtaṃ sandhāyetaṃ vuttaṃ ‘‘purāṇasālohitāya devatāya pañhā uddiṭṭhā hontī’’ti. Uddiṭṭhāti uddesamatteneva vuttā, na vibhaṅgena.

Evaṃ vutte ca ne sabhiyo ekavacaneneva padapaṭipāṭiyā uggahesi. Atha so brahmā jānantopi tassa buddhuppādaṃ nācikkhi. ‘‘Atthaṃ gavesamāno paribbājako sayameva satthāraṃ ñassati. Ito bahiddhā ca samaṇabrāhmaṇānaṃ tucchabhāva’’nti iminā panādhippāyena evamāha – ‘‘yo te sabhiya…pe… careyyāsī’’ti. Theragāthāsu pana catukkanipāte sabhiyattherāpadānaṃ vaṇṇentā bhaṇanti ‘‘sā cassa mātā attano vippaṭipattiṃ cintetvā taṃ jigucchamānā jhānaṃ uppādetvā brahmaloke uppannā, tāya brahmadevatāya te pañhā uddiṭṭhā’’ti.

Ye teti idāni vattabbānaṃ uddesapaccuddeso. Samaṇabrāhmaṇāti pabbajjūpagamanena lokasammutiyā ca samaṇā ceva brāhmaṇā ca. Saṅghinoti gaṇavanto. Gaṇinoti satthāro, ‘‘sabbaññuno maya’’nti evaṃ paṭiññātāro. Gaṇācariyāti uddesaparipucchādivasena pabbajitagahaṭṭhagaṇassa ācariyā. Ñātāti abhiññātā, vissutā pākaṭāti vuttaṃ hoti. Yasassinoti lābhaparivārasampannā. Titthakarāti tesaṃ diṭṭhānugatiṃ āpajjantehi otaritabbānaṃ ogāhitabbānaṃ diṭṭhititthānaṃ kattāro. Sādhusammatā bahujanassāti ‘‘sādhavo ete santo sappurisā’’ti evaṃ bahujanassa sammatā.

Seyyathidanti katame teti ce-iccetasmiṃ atthe nipāto. Pūraṇoti nāmaṃ, kassapoti gottaṃ. So kira jātiyā dāso, dāsasataṃ pūrento jāto. Tenassa ‘‘pūraṇo’’ti nāmamakaṃsu. Palāyitvā pana naggesu pabbajitvā ‘‘kassapo aha’’nti gottaṃ uddisi, sabbaññutañca paccaññāsi. Makkhalīti nāmaṃ, gosālāya jātattā gosālotipi vuccati. Sopi kira jātiyā dāso eva, palāyitvā pabbaji, sabbaññutañca paccaññāsi. Ajitoti nāmaṃ, appicchatāya kesakambalaṃ dhāreti, tena kesakambalotipi vuccati, sopi sabbaññutaṃ paccaññāsi . Pakudhoti nāmaṃ, kaccāyanoti gottaṃ. Appicchavasena udake jīvasaññāya ca nhānamukhadhovanādi paṭikkhitto, sopi sabbaññutaṃ paccaññāsi. Sañcayoti nāmaṃ, belaṭṭho panassa pitā, tasmā belaṭṭhaputtoti vuccati, sopi sabbaññutaṃ paccaññāsi. Nigaṇṭhoti pabbajjānāmena, nāṭaputtoti pitunāmena vuccati. Nāṭoti kira nāmassa pitā, tassa puttoti nāṭaputto, sopi sabbaññutaṃ paccaññāsi. Sabbepi pañcasatapañcasatasissaparivārā ahesuṃ. Teti te cha satthāro. Te pañheti te vīsati pañhe. Teti te cha satthāro. Na sampāyantīti na sampādenti. Kopanti cittacetasikānaṃ āvilabhāvaṃ. Dosanti paduṭṭhacittataṃ, tadubhayampetaṃ mandatikkhabhedassa kodhassevādhivacanaṃ. Appaccayanti appatītatā, domanassanti vuttaṃ hoti. Pātukarontīti kāyavacīvikārena pakāsenti, pākaṭaṃ karonti.

Hīnāyāti gahaṭṭhabhāvāya. Gahaṭṭhabhāvo hi pabbajjaṃ upanidhāya sīlādiguṇahīnato hīnakāmasukhapaṭisevanato vā ‘‘hīno’’ti vuccati. Uccā pabbajjā. Āvattitvāti osakkitvā. Kāme paribhuñjeyyanti kāme paṭiseveyyaṃ. Iti kirassa sabbaññupaṭiññānampi pabbajitānaṃ tucchakattaṃ disvā ahosi. Uppannaparivitakkavaseneva ca āgantvā punappunaṃ vīmaṃsamānassa atha kho sabhiyassa paribbājakassa etadahosi – ‘‘ayampi kho samaṇo’’ti ca ‘‘yepi kho te bhonto’’ti ca ‘‘samaṇo kho daharoti na uññātabbo’’ti cāti evamādi. Tattha jiṇṇātiādīni padāni vuttanayāneva. Therāti attano samaṇadhamme thirabhāvappattā. Rattaññūti ratanaññū, ‘‘nibbānaratanaṃ jānāma maya’’nti evaṃ sakāya paṭiññāya lokenāpi sammatā, bahurattividū vā. Ciraṃ pabbajitānaṃ etesanti cirapabbajitāNa uññātabboti na avajānitabbo, na nīcaṃ katvā jānitabboti vuttaṃ hoti. Na paribhotabboti na paribhavitabbo, ‘‘kimesa ñassatī’’ti evaṃ na gahetabboti vuttaṃ hoti.

516.Kaṅkhī vecikicchīti sabhiyo bhagavatā saddhiṃ sammodamāno evaṃ bhagavato rūpasampattidamūpasamasūcitaṃ sabbaññutaṃ sambhāvayamāno vigatuddhacco hutvā āha – ‘‘kaṅkhī vecikicchī’’ti. Tattha ‘‘labheyyaṃ nu kho imesaṃ byākaraṇa’’nti evaṃ pañhānaṃ byākaraṇakaṅkhāya kaṅkhī. ‘‘Ko nu kho imassimassa ca pañhassa attho’’ti evaṃ vicikicchāya vecikicchī. Dubbalavicikicchāya vā tesaṃ pañhānaṃ atthe kaṅkhanato kaṅkhī, balavatiyā vicinanto kicchatiyeva, na sakkoti sanniṭṭhātunti vecikicchī. Abhikaṅkhamānoti ativiya patthayamāno. Tesantakaroti tesaṃ pañhānaṃ antakaro. Bhavantova evaṃ bhavāhīti dassento āha ‘‘pañhe me puṭṭho…pe… byākarohi me’’ti. Tattha pañhe meti pañhe mayā. Puṭṭhoti pucchito. Anupubbanti pañhapaṭipāṭiyā anudhammanti atthānurūpaṃ pāḷiṃ āropento. Byākarohi meti mayhaṃ byākarohi.

517.Dūratoti so kira ito cito cāhiṇḍanto sattayojanasatamaggato āgato. Tenāha – bhagavā ‘‘dūrato āgatosī’’ti, kassapassa bhagavato vā sāsanato āgatattā ‘‘dūrato āgatosī’’ti naṃ āha.

518.Puccha manti imāya panassa gāthāya sabbaññupavāraṇaṃ pavāreti. Tattha manasicchasīti manasā icchasi.

Yaṃ vatāhanti yaṃ vata ahaṃ. Attamanoti pītipāmojjasomanassehi phuṭacitto. Udaggoti kāyena cittena ca abbhunnato . Idaṃ pana padaṃ na sabbapāṭhesu atthi. Idāni yehi dhammehi attamano, te dassento āha – ‘‘pamudito pītisomanassajāto’’ti.

519.Kiṃ pattinanti kiṃ pattaṃ kimadhigataṃ. Soratanti suvūpasantaṃ. ‘‘Surata’’ntipi pāṭho, suṭṭhu uparatanti attho. Dantanti damitaṃ. Buddhoti vibuddho, buddhaboddhabbo vā. Evaṃ sabhiyo ekekāya gāthāya cattāro cattāro katvā pañcahi gāthāhi vīsati pañhe pucchi. Bhagavā panassa ekamekaṃ pañhaṃ ekamekāya gāthāya katvā arahattanikūṭeneva vīsatiyā gāthāhi byākāsi.

520. Tattha yasmā bhinnakileso paramatthabhikkhu, so ca nibbānappatto hoti, tasmā assa ‘‘kiṃ pattinamāhu bhikkhuna’’nti imaṃ pañhaṃ byākaronto ‘‘pajjenā’’tiādimāha. Tassattho – yo attanā bhāvitena maggena parinibbānagato kilesaparinibbānaṃ patto, parinibbānagatattā eva ca vitiṇṇakaṅkho vipattisampattihānibuddhiucchedasassataapuññapuññabhedaṃ vibhavañca bhavañca vippahāya, maggavāsaṃ vusitavā khīṇapunabbhavoti ca etesaṃ thutivacanānaṃ araho, so bhikkhūti.

521. Yasmā pana vippaṭipattito suṭṭhu uparatabhāvena nānappakārakilesavūpasamena ca sorato hoti, tasmā tamatthaṃ dassento ‘‘sabbattha upekkhako’’tiādinā nayena dutiyapañhabyākaraṇamāha. Tassattho – yo sabbattha rūpādīsu ārammaṇesu ‘‘cakkhunā rūpaṃ disvā neva sumano hoti, na dummano’’ti evaṃ pavattāya chaḷaṅgupekkhāya upekkhako, vepullappattāya satiyā satimā, na so hiṃsati neva hiṃsati kañci tasathāvarādibhedaṃ sattaṃ sabbaloke sabbasmimpi loke, tiṇṇoghattā tiṇṇo, samitapāpattā samaṇo, āvilasaṅkappappahānā anāviloYassa cime rāgadosamohamānadiṭṭhikilesaduccaritasaṅkhātā sattussadā keci oḷārikā vā sukhumā vā na santi, so imāya upekkhāvihāritāya sativepullatāya ahiṃsakatāya ca vippaṭipattito suṭṭhu uparatabhāvena iminā oghādinānappakārakilesavūpasamena ca soratoti.

522. Yasmā ca bhāvitindriyo nibbhayo nibbikāro danto hoti, tasmā tamatthaṃ dassento ‘‘yassindriyānī’’ti gāthāya tatiyapañhaṃ byākāsi. Tassattho – yassa cakkhādīni chaḷindriyāni gocarabhāvanāya aniccāditilakkhaṇaṃ āropetvā vāsanābhāvanāya satisampajaññagandhaṃ gāhāpetvā ca bhāvitāni, tāni ca kho yathā ajjhattaṃ gocarabhāvanāya, evaṃ pana bahiddhā ca sabbaloketi yattha yattha indriyānaṃ vekallatā vekallatāya vā sambhavo, tattha tattha nābhijjhādivasena bhāvitānīti evaṃ nibbijjha ñatvā paṭivijjhitvā imaṃ parañca lokaṃ sakasantatikkhandhalokaṃ parasantatikkhandhalokañca adandhamaraṇaṃ maritukāmo kālaṃ kaṅkhati, jīvitakkhayakālaṃ āgameti patimāneti, na bhāyati maraṇassa. Yathāha thero –

‘‘Maraṇe me bhayaṃ natthi, nikanti natthi jīvite’’; (Theragā. 20);

‘‘Nābhikaṅkhāmi maraṇaṃ, nābhikaṅkhāmi jīvitaṃ;

Kālañca paṭikaṅkhāmi, nibbisaṃ bhatako yathā’’ti. (theragā. 606);

Bhāvito sa dantoti evaṃ bhāvitindriyo so dantoti.

523. Yasmā pana buddho nāma buddhisampanno kilesaniddā vibuddho ca, tasmā tamatthaṃ dassento ‘‘kappānī’’ti gāthāya catutthapañhaṃ byākāsi. Tattha kappānīti taṇhādiṭṭhiyo. Tā hi tathā tathā vikappanato ‘‘kappānī’’ti vuccanti. Viceyyāti aniccādibhāvena sammasitvā. Kevalānīti sakalāni. Saṃsāranti yo cāyaṃ –

‘‘Khandhānañca paṭipāṭi, dhātuāyatanāna ca;

Abbocchinnaṃ vattamānā, saṃsāroti pavuccatī’’ti. –

Evaṃ khandhādipaṭipāṭisaṅkhāto saṃsāro, taṃ saṃsārañca kevalaṃ viceyya. Ettāvatā khandhānaṃ mūlabhūtesu kammakilesesu khandhesu cāti evaṃ tīsupi vaṭṭesu vipassanaṃ āha. Dubhayaṃ cutūpapātanti sattānaṃ cutiṃ upapātanti imañca ubhayaṃ viceyya ñatvāti attho. Etena cutūpapātañāṇaṃ āha. Vigatarajamanaṅgaṇaṃ visuddhanti rāgādirajānaṃ vigamā aṅgaṇānaṃ abhāvā malānañca vigamā vigatarajamanaṅgaṇaṃ visuddhaṃ. Pattaṃ jātikhayanti nibbānaṃ pattaṃ. Tamāhu buddhanti taṃ imāya lokuttaravipassanāya cutūpapātañāṇabhedāya buddhiyā sampannattā imāya ca vigatarajāditāya kilesaniddā vibuddhattā tāya paṭipadāya jātikkhayaṃ pattaṃ buddhamāhu.

Atha vā kappāni viceyya kevalānīti ‘‘anekepi saṃvaṭṭavivaṭṭakappe amutrāsi’’ntiādinā (itivu. 99; pārā. 12) nayena vicinitvāti attho. Etena paṭhamavijjamāha. Saṃsāraṃ dubhayaṃ cutūpapātanti sattānaṃ cutiṃ upapātanti imañca ubhayaṃ saṃsāraṃ ‘‘ime vata bhonto sattā’’tiādinā nayena vicinitvāti attho. Etena dutiyavijjamāha. Avasesena tatiyavijjamāha. Āsavakkhayañāṇena hi vigatarajāditā ca nibbānappatti ca hotīti. Tamāhu buddhanti evaṃ vijjattayabhedabuddhisampannaṃ taṃ buddhamāhūti.

525. Evaṃ paṭhamagāthāya vuttapañhe vissajjetvā dutiyagāthāya vuttapañhesupi yasmā brahmabhāvaṃ seṭṭhabhāvaṃ patto paramatthabrāhmaṇo bāhitasabbapāpo hoti, tasmā tamatthaṃ dassento ‘‘bāhitvā’’ti gāthāya paṭhamaṃ pañhaṃ byākāsi. Tassattho – yo catutthamaggena bāhitvā sabbapāpakāni ṭhitatto, ṭhito icceva vuttaṃ hoti. Bāhitapāpattā eva ca vimalo, vimalabhāvaṃ brahmabhāvaṃ seṭṭhabhāvaṃ patto, paṭippassaddhasamādhivikkhepakarakilesamalena aggaphalasamādhinā sādhusamāhito, saṃsārahetusamatikkamena saṃsāramaticca pariniṭṭhitakiccatāya kevalī, so taṇhādiṭṭhīhi anissitattā asito, lokadhammehi nibbikārattā ‘‘tādī’’ti ca pavuccati. Evaṃ thutiraho sa brahmā so brāhmaṇoti.

526. Yasmā pana samitapāpatāya samaṇo, nhātapāpatāya nhātako, āgūnaṃ akaraṇena ca nāgoti pavuccati, tasmā tamatthaṃ dassento tato aparāhi tīhi gāthāhi tayo pañhe byākāsi. Tattha samitāvīti ariyamaggena kilese sametvā ṭhito. Samaṇo pavuccate tathattāti tathārūpo samaṇo pavuccatīti. Ettāvatā pañho byākato hoti, sesaṃ tasmiṃ samaṇe sabhiyassa bahumānajananatthaṃ thutivacanaṃ. Yo hi samitāvī, so puññapāpānaṃ apaṭisandhikaraṇena pahāya puññapāpaṃ rajānaṃ vigamena virajo, aniccādivasena ñatvā imaṃ parañca lokaṃ jātimaraṇaṃ upātivatto tādi ca hoti.

527.Ninhāya…pe… nhātakoti ettha pana yo ajjhattabahiddhāsaṅkhāte sabbasmimpi āyatanaloke ajjhattabahiddhārammaṇavasena uppattirahāni sabbapāpakāni maggañāṇena ninhāya dhovitvā tāya ninhātapāpakatāya taṇhādiṭṭhikappehi kappiyesu devamanussesu kappaṃ na eti, taṃ nhātakamāhūti evamattho daṭṭhabbo.

528. Catutthagāthāyapi āguṃ na karoti kiñci loketi yo loke appamattakampi pāpasaṅkhātaṃ āguṃ na karoti, nāgo pavuccate tathattāti . Ettāvatā pañho byākato hoti, sesaṃ pubbanayeneva thutivacanaṃ. Yo hi maggena pahīnaāguttā āguṃ na karoti, so kāmayogādike sabbayoge dasasaññojanabhedāni ca sabbabandhanāni visajja jahitvā sabbattha khandhādīsu kenaci saṅgena na sajjati, dvīhi ca vimuttīhi vimutto, tādi ca hotīti.

530. Evaṃ dutiyagāthāya vuttapañhe vissajjetvā tatiyagāthāya vuttapañhesupi yasmā ‘‘khettānī’’ti āyatanāni vuccanti. Yathāha – ‘‘cakkhupetaṃ cakkhāyatanaṃpetaṃ…pe… khettampetaṃ vatthupeta’’nti (dha. sa. 596-598). Tāni vijeyya vijetvā abhibhavitvā, viceyya vā aniccādibhāvena vicinitvā upaparikkhitvā kevalāni anavasesāni, visesato pana saṅgahetubhūtaṃ dibbaṃ mānusakañca brahmakhettaṃ, yaṃ dibbaṃ dvādasāyatanabhedaṃ tathā mānusakañca, yañca brahmakhettaṃ chaḷāyatane cakkhāyatanādidvādasāyatanabhedaṃ, taṃ sabbampi vijeyya viceyya vā. Yato yadetaṃ sabbesaṃ khettānaṃ mūlabandhanaṃ avijjābhavataṇhādi, tasmā sabbakhettamūlabandhanā pamutto. Evametesaṃ khettānaṃ vijitattā vicinitattā vā khettajino nāma hoti, tasmā ‘‘khettānī’’ti imāya gāthāya paṭhamapañhaṃ byākāsi. Tattha keci ‘‘kammaṃ khettaṃ, viññāṇaṃ bījaṃ, taṇhā sneho’’ti (a. ni. 3.77) vacanato kammāni khettānīti vadanti. Dibbaṃ mānusakañca brahmakhettanti ettha ca devūpagaṃ kammaṃ dibbaṃ, manussūpagaṃ kammaṃ mānusakaṃ, brahmūpagaṃ kammaṃ brahmakhettanti vaṇṇayanti. Sesaṃ vuttanayameva.

531. Yasmā pana sakaṭṭhena kosasadisattā ‘‘kosānī’’ti kammāni vuccanti, tesañca lunanā samucchedanā kusalo hoti, tasmā tamatthaṃ dassento ‘‘kosānī’’ti gāthāya dutiyapañhaṃ byākāsi. Tassattho – lokiyalokuttaravipassanāya visayato kiccato ca aniccādibhāvena kusalākusalakammasaṅkhātāni kosāni viceyya kevalāni, visesato pana saṅgahetubhūtaṃ aṭṭhakāmāvacarakusalacetanābhedaṃ dibbaṃ mānusakañca navamahaggatakusalacetanābhedañca brahmakosaṃ viceyya. Tato imāya maggabhāvanāya avijjābhavataṇhādibhedā sabbakosānaṃ mūlabandhanā pamutto, evametesaṃ kosānaṃ lunanā ‘‘kusalo’’ti pavuccati, tathattā tādī ca hotīti. Atha vā sattānaṃ dhammānañca nivāsaṭṭhena asikosasadisattā ‘‘kosānī’’ti tayo bhavā dvādasāyatanāni ca veditabbāni. Evamettha yojanā kātabbā.

532. Yasmā ca na kevalaṃ paṇḍatīti imināva ‘‘paṇḍito’’ti vuccati, apica kho pana paṇḍarāni ito upagato pavicayapaññāya allīnotipi ‘‘paṇḍito’’ti vuccati, tasmā tamatthaṃ dassento ‘‘dubhayānī’’ti gāthāya tatiyapañhaṃ byākāsi . Tassattho – ajjhattaṃ bahiddhā cāti evaṃ ubhayāni aniccādibhāvena viceyya. Paṇḍarānīti āyatanāni. Tāni hi pakatiparisuddhattā ruḷhiyā ca evaṃ vuccanti, tāni viceyya imāya paṭipattiyā niddhantamalattā suddhipañño paṇḍitoti pavuccati tathattā, yasmā tāni paṇḍarāni paññāya ito hoti, sesamassa thutivacanaṃ. So hi pāpapuññasaṅkhātaṃ kaṇhasukkaṃ upātivatto tādī ca hoti, tasmā evaṃ thuto.

533. Yasmā pana ‘‘monaṃ vuccati ñāṇaṃ, yā paññā pajānanā…pe… sammādiṭṭhi, tena ñāṇena samannāgato munī’’ti vuttaṃ, tasmā tamatthaṃ dassento ‘‘asatañcā’’ti gāthāya catutthapañhaṃ byākāsi. Tassattho – yvāyaṃ akusalakusalappabhedo asatañca satañca dhammo, taṃ ajjhattaṃ bahiddhāti imasmiṃ sabbaloke pavicayañāṇena asatañca satañca ñatvā dhammaṃ tassa ñātattā eva rāgādibhedato sattavidhaṃ saṅgaṃ taṇhādiṭṭhibhedato duvidhaṃ jālañca aticca atikkamitvā ṭhito. So tena monasaṅkhātena pavicayañāṇena samannāgatattā muni. Devamanussehi pūjanīyoti idaṃ panassa thutivacanaṃ. So hi khīṇāsavamunittā devamanussānaṃ pūjāraho hoti, tasmā evaṃ thuto.

535. Evaṃ tatiyagāthāya vuttapañhe vissajjetvā catutthagāthāya vuttapañhesupi yasmā yo catūhi maggañāṇavedehi kilesakkhayaṃ karonto gato, so paramatthato vedagū nāma hoti. Yo ca sabbasamaṇabrāhmaṇānaṃ satthasaññitāni vedāni, tāyeva maggabhāvanāya kiccato aniccādivasena viceyya. Tattha chandarāgappahānena tameva sabbaṃ vedamaticca yā vedapaccayā vā aññathā vā uppajjanti vedanā , tāsu sabbavedanāsu vītarāgo hoti, tasmā tamatthaṃ dassento ‘‘idaṃ pattina’’nti avatvā ‘‘vedānī’’ti gāthāya paṭhamapañhaṃ byākāsi. Yasmā vā yo pavicayapaññāya vedāni viceyya, tattha chandarāgappahānena sabbaṃ vedamaticca vattati, so satthasaññitāni vedāni gato ñāto atikkanto ca hoti. Yo vedanāsu vītarāgo, sopi vedanāsaññitāni vedāni gato atikkanto ca hoti. Vedāni gatotipi vedagū, tasmā tampi atthaṃ dassento ‘‘idaṃ pattina’’nti avatvā imāya gāthāya paṭhamapañhaṃ byākāsi.

536. Yasmā pana dutiyapañhe ‘‘anuvidito’’ti anubuddho vuccati, so ca anuvicca papañcanāmarūpaṃ ajjhattaṃ attano santāne taṇhāmānadiṭṭhibhedaṃ papañcaṃ tappaccayā nāmarūpañca aniccānupassanādīhi anuvicca anuviditvā, na kevalañca ajjhattaṃ, bahiddhā ca rogamūlaṃ, parasantāne ca imassa nāmarūparogassa mūlaṃ avijjābhavataṇhādiṃ, tameva vā papañcaṃ anuvicca tāya bhāvanāya sabbesaṃ rogānaṃ mūlabandhanā, sabbasmā vā rogānaṃ mūlabandhanā, avijjābhavataṇhādibhedā, tasmā eva vā papañcā pamutto hoti, tasmā taṃ dassento ‘‘anuviccā’’ti gāthāya dutiyapañhaṃ byākāsi.

537. ‘‘Kathañca vīriyavā’’ti ettha pana yasmā yo ariyamaggena sabbapāpakehi virato, tathā viratattā ca āyatiṃ apaṭisandhitāya nirayadukkhaṃ aticca ṭhito vīriyavāso vīriyaniketo, so khīṇāsavo ‘‘vīriyavā’’ti vattabbataṃ arahati, tasmā tamatthaṃ dassento ‘‘virato’’ti gāthāya tatiyapañhaṃ byākāsi. Padhānavā dhīro tādīti imāni panassa thutivacanāni. So hi padhānavā maggajhānapadhānena, dhīro kilesārividdhaṃsanasamatthatāya, tādī nibbikāratāya, tasmā evaṃ thuto. Sesaṃ yojetvā vattabbaṃ.

538. ‘‘Ājāniyo kinti nāma hotī’’ti ettha pana yasmā pahīnasabbavaṅkadoso kāraṇākāraṇaññū asso vā hatthī vā ‘‘ājāniyo hotī’’ti loke vuccati, na ca tassa sabbaso te dosā pahīnā eva, khīṇāsavassa pana te pahīnā, tasmā so ‘‘ājāniyo’’ti paramatthato vattabbataṃ arahatīti dassento ‘‘yassā’’ti gāthāya catutthapañhaṃ byākāsi. Tassattho – ajjhattaṃ bahiddhā cāti evaṃ ajjhattabahiddhāsaññojanasaṅkhātāni yassa assu lunāni bandhanāni paññāsatthena chinnāni padālitāni. Saṅgamūlanti yāni tesu tesu vatthūsu saṅgassa sajjanāya anatikkamanāya mūlaṃ honti, atha vā yassa assu lunāni rāgādīni bandhanāni yāni ajjhattaṃ bahiddhā ca saṅgamūlāni honti, so sabbasmā saṅgānaṃ mūlabhūtā sabbasaṅgānaṃ vā mūlabhūtā bandhanā pamutto ‘‘ājāniyo’’ti vuccati, tathattā tādi ca hotīti.

540. Evaṃ catutthagāthāya vuttapañhe vissajjetvā pañcamagāthāya vuttapañhesupi yasmā yaṃ chandajjhenamattena akkharacintakā sottiyaṃ vaṇṇayanti, vohāramattasottiyo so. Ariyo pana bāhusaccena nissutapāpatāya ca paramatthasottiyo hoti, tasmā tamatthaṃ dassento ‘‘idaṃ pattina’’nti avatvā ‘‘sutvā’’ti gāthāya paṭhamapañhaṃ byākāsi. Tassattho – yo imasmiṃ loke sutamayapaññākiccavasena sutvā kātabbakiccavasena vā sutvā vipassanūpagaṃ sabbadhammaṃ aniccādivasena abhiññāya sāvajjānavajjaṃ yadatthi kiñci, imāya paṭipadāya kilese kilesaṭṭhāniye ca dhamme abhibhavitvā abhibhūti saṅkhaṃ gato, taṃ sutvā sabbadhammaṃ abhiññāya loke sāvajjānavajjaṃ yadatthi kiñci, abhibhuṃ sutavattā sottiyoti āhu. Yasmā ca yo akathaṃkathī kilesabandhanehi vimutto, rāgādīhi īghehi anīgho ca hoti sabbadhi sabbesu dhammesu khandhāyatanādīsu, tasmā taṃ akathaṃkathiṃ vimuttaṃ anīghaṃ sabbadhi nissutapāpakattāpi ‘‘sottiyo’’ti āhūti.

541. Yasmā pana hitakāmena janena araṇīyato ariyo hoti, abhigamanīyatoti attho. Tasmā yehi guṇehi so araṇīyo hoti, te dassentā ‘‘chetvā’’ti gāthāya dutiyapañhaṃ byākāsi. Tassattho – cattāri āsavāni dve ca ālayāni paññāsatthena chetvā vidvā viññū vibhāvī catumaggañāṇī so punabbhavavasena na upetigabbhaseyyaṃ, kañci yoniṃ na upagacchati, kāmādibhedañca saññaṃ tividhaṃ. Kāmaguṇasaṅkhātañca paṅkaṃ panujja panuditvā taṇhādiṭṭhikappānaṃ aññatarampi kappaṃ na eti, evaṃ āsavacchedādiguṇasamannāgataṃ tamāhu ariyoti. Yasmā vā pāpakehi ārakattā ariyo hoti anaye ca anirīyanā, tasmā tampi atthaṃ dassento imāya gāthāya dutiyapañhaṃ byākāsi. Āsavādayo hi pāpakā dhammā anayasammatā, te cānena chinnā panunnā, na ca tehi kampati, iccassa te ārakā honti, na ca tesu irīyati tasmā ārakāssa honti pāpakā dhammāti imināpatthena. Anaye na irīyatīti imināpatthena tamāhu ariyoti ca evampettha yojanā veditabbā. ‘‘Vidvā so na upeti gabbhaseyya’’nti idaṃ pana imasmiṃ atthavikappe thutivacanameva hoti.

542. ‘‘Kathaṃ caraṇavā’’ti ettha pana yasmā caraṇehi pattabbaṃ patto ‘‘caraṇavā’’ti vattabbataṃ arahati, tasmā taṃ dassento ‘‘yo idhā’’ti gāthāya tatiyapañhaṃ byākāsi. Tattha yo idhāti yo imasmiṃ sāsane. Caraṇesūti sīlādīsu hemavatasutte (su. ni. 153 ādayo) vuttapannarasadhammesu. Nimittatthe bhummavacanaṃ. Pattipattoti pattabbaṃ patto. Yo caraṇanimittaṃ caraṇahetu caraṇapaccayā pattabbaṃ arahattaṃ pattoti vuttaṃ hoti. Caraṇavā soti so imāya caraṇehi pattabbapattiyā caraṇavā hotīti. Ettāvatā pañho byākato hoti, sesamassa thutivacanaṃ. Yo hi caraṇehi pattipatto, so kusalo ca hoti cheko, sabbadā ca ājānāti nibbānadhammaṃ, niccaṃ nibbānaninnacittatāya sabbattha ca khandhādīsu na sajjati. Dvīhi ca vimuttīhi vimuttacitto hoti, paṭighā yassa na santīti.

543. Yasmā pana kammādīnaṃ paribbājanena paribbājako nāma hoti, tasmā tamatthaṃ dassento ‘‘dukkhavepakka’’nti gāthāya catutthapañhaṃ byākāsi. Tattha vipāko eva vepakkaṃ, dukkhaṃ vepakkamassāti dukkhavepakkaṃ. Pavattidukkhajananato sabbampi tedhātukakammaṃ vuccati. Uddhanti atītaṃ. Adhoti anāgataṃ. Tiriyaṃ vāpi majjheti paccuppannaṃ. Tañhi na uddhaṃ na adho, tiriyaṃ ubhinnañca antarā, tena ‘‘majjhe’’ti vuttaṃ. Paribbājayitvāti nikkhāmetvā niddhametvā . Pariññacārīti paññāya paricchinditvā caranto. Ayaṃ tāva apubbapadavaṇṇanā. Ayaṃ pana adhippāyayojanā – yo tiyaddhapariyāpannampi dukkhajanakaṃ yadatthi kiñci kammaṃ, taṃ sabbampi ariyamaggena taṇhāvijjāsinehe sosento apaṭisandhijanakabhāvakaraṇena paribbājayitvā tathā paribbājitattā eva ca taṃ kammaṃ pariññāya caraṇato pariññacārī. Na kevalañca kammameva, māyaṃ mānamathopi lobhakodhaṃ imepi dhamme pahānapariññāya pariññacārī, pariyantamakāsi nāmarūpaṃ, nāmarūpassa ca pariyantamakāsi paribbājesi iccevattho. Imesaṃ kammādīnaṃ paribbājanena taṃ paribbājakamāhu. Pattipattanti idaṃ panassa thutivacanaṃ.

544. Evaṃ pañhabyākaraṇena tuṭṭhassa pana sabhiyassa ‘‘yāni ca tīṇī’’tiādīsu abhitthavanagāthāsu osaraṇānīti ogahaṇāni titthāni, diṭṭhiyoti attho. Tāni yasmā sakkāyadiṭṭhiyā saha brahmajāle vuttadvāsaṭṭhidiṭṭhigatāni gahetvā tesaṭṭhi honti, yasmā ca tāni aññatitthiyasamaṇānaṃ pavādabhūtāni satthāni sitāni upadisitabbavasena, na uppattivasena. Uppattivasena pana yadetaṃ ‘‘itthī puriso’’ti saññakkharaṃ vohāranāmaṃ, yā cāyaṃ micchāparivitakkānussavādivasena ‘‘evarūpena attanā bhavitabba’’nti bālānaṃ viparītasaññā uppajjati, tadubhayanissitāni tesaṃ vasena uppajjanti, na attapaccakkhāni. Tāni ca bhagavā vineyya vinayitvā oghatamagā oghatamaṃ oghandhakāraṃ agā atikkanto. ‘‘Oghantamagā’’tipi pāṭho, oghānaṃ antaṃ agā, tasmā āha ‘‘yāni ca tīṇi…pe… tamagā’’ti.

545. Tato paraṃ vaṭṭadukkhassa antaṃ pārañca nibbānaṃ tappattiyā dukkhābhāvato tappaṭipakkhato ca taṃ sandhāyāha, ‘‘antagūsi pāragū dukkhassā’’ti. Atha vā pāragū bhagavā nibbānaṃ gatattā, taṃ ālapanto āha, ‘‘pāragū antagūsi dukkhassā’’ti ayamettha sambandho. Sammā ca buddho sāmañca buddhoti sammāsambuddho. Taṃ maññeti tameva maññāmi, na aññanti accādarena bhaṇati. Jutimāti paresampi andhakāravidhamanena jutisampanno. Mutimāti aparappaccayañeyyañāṇasamatthāya mutiyā paññāya sampanno. Pahūtapaññoti anantapañño. Idha sabbaññutaññāṇamadhippetaṃ. Dukkhassantakarāti āmantento āha. Atāresi manti kaṅkhāto maṃ tāresi.

546-9.Yaṃ metiādigāthāya namakkārakaraṇaṃ bhaṇati. Tattha kaṅkhittanti vīsatipañhanissitaṃ atthaṃ sandhāyāha. So hi tena kaṅkhito ahosi. Monapathesūti ñāṇapathesu. Vinaḷīkatāti vigatanaḷā katā, ucchinnāti vuttaṃ hoti. Nāga nāgassāti ekaṃ āmantanavacanaṃ, ekassa ‘‘bhāsato anumodantī’’ti iminā sambandho. ‘‘Dhammadesana’’nti pāṭhaseso. Sabbe devāti ākāsaṭṭhā ca bhūmaṭṭhā ca. Nāradapabbatāti tepi kira dve devagaṇā paññavanto, tepi anumodantīti sabbaṃ pasādena ca namakkārakaraṇaṃ bhaṇati .

550-53. Anumodanārahaṃ byākaraṇasampadaṃ sutvā ‘‘namo te’’ti añjaliṃ paggahetvā āha. Purisājaññāti purisesu jātisampannaṃ. Paṭipuggaloti paṭibhāgo puggalo tuvaṃ buddho catusaccapaṭivedhena, satthā anusāsaniyā satthavāhatāya ca, mārābhibhū catumārābhibhavena, muni buddhamuni. Upadhīti khandhakilesakāmaguṇābhisaṅkhārabhedā cattāro. Vaggūti abhirūpaṃ. Puññe cāti lokiye na limpasi tesaṃ akaraṇena, pubbe katānampi vā āyatiṃ phalūpabhogābhāvena. Taṃnimittena vā taṇhādiṭṭhilepena. Vandati satthunoti evaṃ bhaṇanto gopphakesu pariggahetvā pañcapatiṭṭhitaṃ vandi.

Aññatitthiyapubboti aññatitthiyo eva. Ākaṅkhatīti icchati. Āraddhacittāti abhirādhitacittā. Apica mettha puggalavemattatā viditāti apica mayā ettha aññatitthiyānaṃ parivāse puggalanānattaṃ viditaṃ, na sabbeneva parivasitabbanti. Kena pana na parivasitabbaṃ? Aggiyehi jaṭilehi, sākiyena jātiyā, liṅgaṃ vijahitvā āgatena. Avijahitvā āgatopi ca yo maggaphalapaṭilābhāya hetusampanno hoti, tādisova sabhiyo paribbājako. Tasmā bhagavā ‘‘tava pana, sabhiya, titthiyavattapūraṇatthāya parivāsakāraṇaṃ natthi, atthatthiko tvaṃ ‘maggaphalapaṭilābhāya hetusampanno’ti viditametaṃ mayā’’ti tassa pabbajjaṃ anujānanto āha – ‘‘apica mettha puggalavemattatā viditā’’ti. Sabhiyo pana attano ādaraṃ dassento āha ‘‘sace bhante’’ti. Taṃ sabbaṃ aññañca tathārūpaṃ uttānatthattā pubbe vuttanayattā ca idha na vaṇṇitaṃ, yato pubbe vaṇṇitānusārena veditabbanti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya sabhiyasuttavaṇṇanā niṭṭhitā.

7. Selasuttavaṇṇanā

Evaṃme sutanti selasuttaṃ. Kā uppatti? Ayameva yāssa nidāne vuttā. Atthavaṇṇanākkamepi cassa pubbasadisaṃ pubbe vuttanayeneva veditabbaṃ. Yaṃ pana apubbaṃ, taṃ uttānatthāni padāni pariharantā vaṇṇayissāma. Aṅguttarāpesūti aṅgā eva so janapado, gaṅgāya pana yā uttarena āpo, tāsaṃ avidūrattā ‘‘uttarāpo’’tipi vuccati. Kataragaṅgāya uttarena yā āpoti? Mahāmahīgaṅgāya.

Tatrāyaṃ tassā nadiyā āvibhāvatthaṃ ādito pabhuti vaṇṇanā – ayaṃ kira jambudīpo dasasahassayojanaparimāṇo. Tattha catusahassayojanaparimāṇo padeso udakena ajjhotthaṭo ‘‘samuddo’’ti saṅkhaṃ gato. Tisahassayojanapamāṇe manussā vasanti. Tisahassayojanapamāṇe himavā patiṭṭhito ubbedhena pañcayojanasatiko caturāsītisahassakūṭehi paṭimaṇḍito samantato sandamānapañcasatanadīvicitto. Yattha āyāmavitthārena gambhīratāya ca paññāsapaññāsayojanā diyaḍḍhayojanasataparimaṇḍalā pūraḷāsasuttavaṇṇanāyaṃ vuttā anotattādayo satta mahāsarā patiṭṭhitā.

Tesu anotatto sudassanakūṭaṃ, citrakūṭaṃ, kāḷakūṭaṃ, gandhamādanakūṭaṃ, kelāsakūṭanti imehi pañcahi pabbatehi parikkhitto. Tattha sudassanakūṭaṃ suvaṇṇamayaṃ dviyojanasatubbedhaṃ antovaṅkaṃ kākamukhasaṇṭhānaṃ tameva saraṃ paṭicchādetvā ṭhitaṃ, citrakūṭaṃ sabbaratanamayaṃ, kāḷakūṭaṃ añjanamayaṃ, gandhamādanakūṭaṃ sānumayaṃ abbhantare muggavaṇṇaṃ nānappakāraosadhasañchannaṃ kāḷapakkhuposathadivase ādittamiva aṅgāraṃ jalantaṃ tiṭṭhati, kelāsakūṭaṃ rajatamayaṃ. Sabbāni sudassanena samānubbedhasaṇṭhānāni tameva saraṃ paṭicchādetvā ṭhitāni. Sabbāni devānubhāvena nāgānubhāvena ca vassanti, nadiyo ca tesu sandanti. Taṃ sabbampi udakaṃ anotattameva pavisati. Candimasūriyā dakkhiṇena vā uttarena vā gacchantā pabbatantarena taṃ obhāsenti, ujuṃ gacchantā na obhāsenti. Tenevassa ‘‘anotatta’’nti saṅkhā udapādi.

Tattha manoharasilātalāni nimmacchakacchapāni phalikasadisanimmalūdakāni nahānatitthāni suppaṭiyattāni honti, yesu buddhapaccekabuddhakhīṇāsavā isigaṇā ca nhāyanti, devayakkhādayo ca uyyānakīḷikaṃ kīḷanti.

Catūsu cassa passesu sīhamukhaṃ, hatthimukhaṃ, assamukhaṃ, usabhamukhanti cattāri mukhāni honti, yehi catasso nadiyo sandanti. Sīhamukhena nikkhantanadītīre sīhā bahutarā honti, hatthimukhādīhi hatthiassausabhā. Puratthimadisato nikkhantanadī anotattaṃ tikkhattuṃ padakkhiṇaṃ katvā itarā tisso nadiyo anupagamma pācīnahimavanteneva amanussapathaṃ gantvā mahāsamuddaṃ pavisati. Pacchimadisato ca uttaradisato ca nikkhantanadiyopi tatheva padakkhiṇaṃ katvā pacchimahimavanteneva uttarahimavanteneva ca amanussapathaṃ gantvā mahāsamuddaṃ pavisanti. Dakkhiṇadisato nikkhantanadī pana taṃ tikkhattuṃ padakkhiṇaṃ katvā dakkhiṇena ujukaṃ pāsāṇapiṭṭheneva saṭṭhiyojanāni gantvā pabbataṃ paharitvā vuṭṭhāya pariṇāhena tigāvutapamāṇā udakadhārā hutvā ākāsena saṭṭhi yojanāni gantvā tiyaggaḷe nāma pāsāṇe patitā, pāsāṇo udakadhārāvegena bhinno. Tatra paññāsayojanapamāṇā tiyaggaḷā nāma pokkharaṇī jātā. Pokkharaṇiyā kūlaṃ bhinditvā pāsāṇaṃ pavisiya saṭṭhi yojanāni gatā. Tato ghanapathaviṃ bhinditvā umaṅgena saṭṭhi yojanāni gantvā viñjhaṃ nāma tiracchānapabbataṃ paharitvā hatthatale pañcaṅgulisadisā pañcadhārā hutvā pavattati. Sā tikkhattuṃ anotattaṃ padakkhiṇaṃ katvā gataṭṭhāne ‘‘āvaṭṭagaṅgā’’ti vuccati . Ujukaṃ pāsāṇapiṭṭhena saṭṭhi yojanāni gataṭṭhāne ‘‘kaṇhagaṅgā’’ti vuccati. Ākāsena saṭṭhi yojanāni gataṭṭhāne ‘‘ākāsagaṅgā’’ti vuccati. Tiyaggaḷapāsāṇe paññāsayojanokāse ‘‘tiyaggaḷapokkharaṇī’’ti vuccati. Kūlaṃ bhinditvā pāsāṇaṃ pavisiya saṭṭhi yojanāni gataṭṭhāne ‘‘bahalagaṅgā’’ti vuccati. Pathaviṃ bhinditvā umaṅgena saṭṭhi yojanāni gataṭṭhāne ‘‘umaṅgagaṅgā’’ti vuccati. Viñjhaṃ nāma tiracchānapabbataṃ paharitvā pañcadhārā hutvā pavattaṭṭhāne ‘‘gaṅgā, yamunā, aciravatī, sarabhū, mahī’’ti pañcadhā vuccati. Evametā pañca mahāgaṅgā himavatā sambhavanti. Tāsu yā ayaṃ pañcamī mahī nāma, sā idha ‘‘mahāmahīgaṅgā’’ti adhippetā. Tassā gaṅgāya uttarena yā āpo, tāsaṃ avidūrattā so janapado ‘‘aṅguttarāpo’’ti veditabbo. Tasmiṃ janapade aṅguttarāpesu.

Cārikaṃ caramānoti addhānagamanaṃ kurumāno . Tattha bhagavato duvidhā cārikā turitacārikā, aturitacārikā ca. Tattha dūrepi bhabbapuggale disvā sahasā gamanaṃ turitacārikā. Sā mahākassapapaccuggamanādīsu daṭṭhabbā. Taṃ paccuggacchanto hi bhagavā muhutteneva tigāvutaṃ agamāsi, āḷavakadamanatthaṃ tiṃsayojanaṃ, tathā aṅgulimālassatthāya. Pukkusātissa pana pañcattālīsayojanaṃ, mahākappinassa vīsayojanasataṃ, dhaniyassatthāya sattayojanasataṃ addhānaṃ agamāsi. Ayaṃ turitacārikā nāma. Gāmanigamanagarapaṭipāṭiyā pana piṇḍapātacariyādīhi lokaṃ anuggaṇhantassa gamanaṃ aturitacārikā nāma. Ayaṃ idha adhippetā. Evaṃ cārikaṃ caramāno. Mahatāti saṅkhyāmahatā guṇamahatā ca. Bhikkhusaṅghenāti samaṇagaṇena. Aḍḍhateḷasehīti aḍḍhena teḷasahi, dvādasahi satehi paññāsāya ca bhikkhūhi saddhinti vuttaṃ hoti. Yena…pe… tadavasarīti āpaṇabahulatāya so nigamo ‘‘āpaṇo’’ tveva nāmaṃ labhi. Tasmiṃ kira vīsatiāpaṇamukhasahassāni vibhattāni ahesuṃ. Yena disābhāgena maggena vā so aṅguttarāpānaṃ raṭṭhassa nigamo osaritabbo, tena avasari tadavasari agamāsi, taṃ nigamaṃ anupāpuṇīti vuttaṃ hoti.

Keṇiyo jaṭiloti keṇiyoti nāmena, jaṭiloti tāpaso. So kira brāhmaṇamahāsālo, dhanarakkhaṇatthāya pana tāpasapabbajjaṃ samādāya rañño paṇṇākāraṃ datvā bhūmibhāgaṃ gahetvā tattha assamaṃ kāretvā vasati kulasahassassa nissayo hutvā. Assamepi cassa eko tālarukkho divase divase ekaṃ suvaṇṇaphalaṃ muñcatīti vadanti. So divā kāsāyāni dhāreti jaṭā ca bandhati, rattiṃ yathāsukhaṃ pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti. Sakyaputtoti uccākulaparidīpanaṃ. Sakyakulā pabbajitoti saddhāya pabbajitabhāvaparidīpanaṃ, kenaci pārijuññena anabhibhūto aparikkhīṇaṃyeva taṃ kulaṃ pahāya saddhāya pabbajitoti vuttaṃ hoti. Taṃ kho panāti itthambhūtākhyānatthe upayogavacanaṃ, tassa kho pana bhoto gotamassāti attho. Kalyāṇoti kalyāṇaguṇasamannāgato, seṭṭhoti vuttaṃ hoti. Kittisaddoti kittiyeva thutighoso vā.

Itipi so bhagavāti ādimhi pana ayaṃ tāva yojanā – so bhagavā itipi arahaṃ, itipi sammāsambuddho…pe… itipi bhagavāti, iminā ca iminā ca kāraṇenāti vuttaṃ hoti. Tattha ārakattā, arīnaṃ arānañca hatattā paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvāti imehi tāva kāraṇehi so bhagavā arahanti veditabbo. Ārakā hi so sabbakilesehi maggena savāsanānaṃ kilesānaṃ viddhaṃsitattāti ārakattā arahaṃ. Te cānena kilesārayo maggena hatāti arīnaṃ hatattāpi arahaṃ. Yañcetaṃ avijjābhavataṇhāmayanābhi, puññādiabhisaṅkhārānaṃ jarāmaraṇanemi, āsavasamudayamayena akkhena vijjhitvā tibhavarathe samāyojitaṃ anādikālapavattaṃ saṃsāracakkaṃ. Tassānena bodhimaṇḍe vīriyapādehi sīlapathaviyaṃ patiṭṭhāya saddhāhatthena kammakkhayakarañāṇapharasuṃ gahetvā sabbe arā hatāti arānaṃ hatattātipi arahaṃ . Aggadakkhiṇeyyattā ca cīvarādipaccaye sakkāragarukārādīni ca arahatīti paccayādīnaṃ arahattāpi arahaṃ. Yathā ca loke keci paṇḍitamānino bālā asilokabhayena raho pāpaṃ karonti, evaṃ nāyaṃ kadāci karotīti pāpakaraṇe rahābhāvatopi arahaṃ. Hoti cettha –

‘‘Ārakattā hatattā ca, kilesārīna so muni;

Hatasaṃsāracakkāro, paccayādīna cāraho;

Na raho karoti pāpāni, arahaṃ tena pavuccatī’’ti.

Sammā sāmañca saccānaṃ buddhattā sammāsambuddho. Atisayavisuddhāhi vijjāhi abbhuttamena caraṇena ca samannāgatattā vijjācaraṇasampanno. Sobhanagamanattā sundaraṃ ṭhānaṃ gatattā suṭṭhu gatattā sammā gadattā ca sugato. Sabbathāpi viditalokattā lokavidū. So hi bhagavā sabhāvato samudayato nirodhato nirodhūpāyatoti sabbathā khandhāyatanādibhedaṃ saṅkhāralokaṃ avedi, ‘‘eko loko sabbe sattā āhāraṭṭhitikā. Dve lokā nāmañca rūpañca. Tayo lokā tisso vedanā. Cattāro lokā cattāro āhārā. Pañca lokā pañcupādānakkhandhā. Cha lokā cha ajjhattikāni āyatanāni. Satta lokā satta viññāṇaṭṭhitiyo. Aṭṭha lokā aṭṭha lokadhammā. Nava lokā nava sattāvāsā. Dasa lokā dasāyatanāni. Dvādasa lokā dvādasāyatanāni. Aṭṭhārasa lokā aṭṭhārasa dhātuyo’’ti (paṭi. ma. 1.112) evaṃ sabbathā saṅkhāralokaṃ avedi. Sattānaṃ āsayaṃ jānāti, anusayaṃ jānāti, caritaṃ jānāti, adhimuttiṃ jānāti, apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye bhabbe abhabbe satte jānātīti sabbathā sattalokaṃ avedi. Tathā ekaṃ cakkavāḷaṃ āyāmato vitthārato ca yojanānaṃ dvādasa satasahassāni tīṇi sahassāni aḍḍhapañcamāni ca satāni, parikkhepato chattiṃsa satasahassāni dasa sahassāni aḍḍhuḍḍhāni ca satāni.

Tattha –

Duve satasahassāni, cattāri nahutāni ca;

Ettakaṃ bahalattena, saṅkhātāyaṃ vasundharā.

Cattāri satasahassāni, aṭṭheva nahutāni ca;

Ettakaṃ bahalattena, jalaṃ vāte patiṭṭhitaṃ.

Nava satasahassāni, māluto nabhamuggato;

Saṭṭhi ceva sahassāni, esā lokassa saṇṭhiti’’.

Evaṃ saṇṭhite cettha yojanānaṃ –

Caturāsīti sahassāni, ajjhogāḷho mahaṇṇave;

Accuggato tāvadeva, sineru pabbatuttamo.

Tato upaḍḍhupaḍḍhena, pamāṇena yathākkamaṃ;

Ajjhogāḷhuggatā dibbā, nānāratanacittitā.

Yugandharo īsadharo, karavīko sudassano;

Nemindharo vinatako, assakaṇṇo giri brahā.

Ete satta mahāselā, sinerussa samantato;

Mahārājānamāvāsā, devayakkhanisevitā.

Yojanānaṃ satānucco, himavā pañca pabbato;

Yojanānaṃ sahassāni, tīṇi āyatavitthato.

Caturāsītisahassehi, kūṭehi paṭimaṇḍito;

Tipañcayojanakkhandha-parikkhepā nagavhayā.

Paññāsayojanakkhandha-sākhāyāmā samantato;

Sattayojanavitthiṇṇā, tāvadeva ca uggatā.

Jambū yassānubhāvena, jambudīpo pakāsito;

Dve asītisahassāni, ajjhogāḷho mahaṇṇave.

Accuggato tāvadeva, cakkavāḷasiluccayo;

Parikkhipitvā taṃ sabbaṃ, cakkavāḷamayaṃ ṭhito’’.

Tattha candamaṇḍalaṃ ekūnapaññāsayojanaṃ, sūriyamaṇḍalaṃ paññāsayojanaṃ, tāvatiṃsabhavanaṃ dasasahassayojanaṃ, tathā asurabhavanaṃ avīcimahānirayo jambudīpo ca. Aparagoyānaṃ sattasahassayojanaṃ, tathā pubbavideho, uttarakuru aṭṭhasahassayojano. Ekameko cettha mahādīpo pañcasatapañcasataparittadīpaparivāro. Taṃ sabbampi ekaṃ cakkavāḷaṃ ekā lokadhātu. Cakkavāḷantaresu lokantarikanirayā. Evaṃ anantāni cakkavāḷāni anantā lokadhātuyo, anantena buddhañāṇena aññāsīti sabbathā okāsalokaṃ avedi. Evaṃ so bhagavā sabbathā. Viditalokattā lokavidūti veditabbo.

Attano pana guṇehi visiṭṭhatarassa kassaci abhāvā anuttaro. Vicittehi vinayanūpāyehi purisadamme sāretīti purisadammasārathi. Diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ anusāsati nitthāreti cāti satthā. Devamanussaggahaṇaṃ ukkaṭṭhaparicchedavasena bhabbapuggalapariggahavasena ca kataṃ, nāgādikepi pana esa lokiyatthena anusāsati. Yadatthi neyyaṃ nāma, sabbassa buddhattā vimokkhantikañāṇavasena buddho. Yato pana so –

‘‘Bhagyavā bhaggavā yutto, bhagehi ca vibhattavā;

Bhattavā vantagamano, bhavesu bhagavā tato’’ti.

Ayamettha saṅkhepo, vitthārato panetāni padāni visuddhimagge (visuddhi. 1.124-125) vuttāni.

So imaṃ lokanti so bhagavā imaṃ lokaṃ. Idāni vattabbaṃ nidasseti. Sadevakantiādīni kasibhāradvājaāḷavakasuttesu vuttanayāneva. Sayanti sāmaṃ aparaneyyo hutvā. Abhiññāti abhiññāya. Sacchikatvāti paccakkhaṃ katvā. Pavedetīti bodheti ñāpeti pakāseti. So dhammaṃ deseti…pe… pariyosānakalyāṇanti so bhagavā sattesu kāruññataṃ paṭicca anuttaraṃ vivekasukhaṃ hitvāpi dhammaṃ deseti. Tañca kho appaṃ vā bahuṃ vā desento ādikalyāṇādippakārameva deseti. Kathaṃ? Ekagāthāpi hi samantabhaddakattā dhammassa paṭhamapādena ādikalyāṇā, dutiyatatiyapādehi majjhekalyāṇā, pacchimapādena pariyosānakalyāṇā. Ekānusandhikaṃ suttaṃ nidānena ādikalyāṇaṃ, nigamanena pariyosānakalyāṇaṃ, sesena majjhekalyāṇaṃ. Nānānusandhikaṃ paṭhamānusandhinā ādikalyāṇaṃ, pacchimena pariyosānakalyāṇaṃ, sesehi majjhekalyāṇaṃ. Sakalopi sāsanadhammo attano atthabhūtena sīlena ādikalyāṇo, samathavipassanāmaggaphalehi majjhekalyāṇo, nibbānena pariyosānakalyāṇo. Sīlasamādhīhi vā ādikalyāṇo, vipassanāmaggehi majjhekalyāṇo, phalanibbānehi pariyosānakalyāṇo. Buddhasubodhitāya vā ādikalyāṇo, dhammasudhammatāya majjhekalyāṇo, saṅghasuppaṭipattiyā pariyosānakalyāṇo . Taṃ sutvā tathattāya paṭipannena adhigantabbāya abhisambodhiyā vā ādikalyāṇo, paccekabodhiyā majjhekalyāṇo, sāvakabodhiyā pariyosānakalyāṇo . Suyyamāno cesa nīvaraṇādivikkhambhanato savanenapi kalyāṇameva āvahatīti ādikalyāṇo, paṭipajjamāno samathavipassanāsukhāvahanato paṭipattiyāpi kalyāṇameva āvahatīti majjhekalyāṇo, tathā paṭipanno ca paṭipattiphale niṭṭhite tādibhāvāvahanato paṭipattiphalenapi kalyāṇameva āvahatīti pariyosānakalyāṇo. Nāthappabhavattā ca pabhavasuddhiyā ādikalyāṇo, atthasuddhiyā majjhekalyāṇo, kiccasuddhiyā pariyosānakalyāṇo. Yato appaṃ vā bahuṃ vā desento ādikalyāṇādippakārameva desetīti veditabbo.

Sātthaṃ sabyañjananti evamādīsu pana yasmā imaṃ dhammaṃ desento sāsanabrahmacariyaṃ maggabrahmacariyañca pakāseti, nānānayehi dīpeti, tañca yathāsambhavaṃ atthasampattiyā sātthaṃ, byañjanasampattiyā sabyañjanaṃ. Saṅkāsanapakāsanavivaraṇavibhajanauttānīkaraṇapaññattiatthapadasamāyogato sātthaṃ, akkharapadabyañjanākāraniruttiniddesasampattiyā sabyañjanaṃ. Atthagambhīratāpaṭivedhagambhīratāhi sātthaṃ, dhammagambhīratādesanāgambhīratāhi sabyañjanaṃ. Atthapaṭibhānapaṭisambhidāvisayato sātthaṃ, dhammaniruttipaṭisambhidāvisayato sabyañjanaṃ. Paṇḍitavedanīyato sarikkhakajanappasādakanti sātthaṃ, saddheyyato lokiyajanappasādakanti sabyañjanaṃ. Gambhīrādhippāyato sātthaṃ, uttānapadato sabyañjanaṃ. Upanetabbassābhāvato sakalaparipuṇṇabhāvena kevalaparipuṇṇaṃ, apanetabbassa abhāvato niddosabhāvena parisuddhaṃ. Sikkhattayapariggahitattā brahmabhūtehi seṭṭhehi caritabbato tesañca cariyabhāvato brahmacariyaṃ. Tasmā ‘‘sātthaṃ sabyañjanaṃ…pe… brahmacariyaṃ pakāsetī’’ti vuccati.

Apica yasmā sanidānaṃ sauppattikañca desento ādikalyāṇaṃ deseti, vineyyānaṃ anurūpato atthassa aviparītatāya hetudāharaṇayogato ca majjhekalyāṇaṃ , sotūnaṃ saddhāpaṭilābhena nigamanena ca pariyosānakalyāṇaṃ. Evaṃ desento ca brahmacariyaṃ pakāseti. Tañca paṭipattiyā adhigamabyattito sātthaṃ, pariyattiyā āgamabyattito sabyañjanaṃ, sīlādipañcadhammakkhandhayuttato kevalaparipuṇṇaṃ, nirupakkilesato nittharaṇatthāya pavattito lokāmisanirapekkhato ca parisuddhaṃ, seṭṭhaṭṭhena brahmabhūtānaṃ buddhapaccekabuddhasāvakānaṃ cariyato brahmacariyanti vuccati, tasmāpi ‘‘so dhammaṃ deseti…pe… brahmacariyaṃ pakāsetī’’ti vuccati.

Sādhu kho panāti sundaraṃ kho pana, atthāvahaṃ sukhāvahanti vuttaṃ hoti. Dhammiyā kathāyāti pānakānisaṃsapaṭisaṃyuttāya. Ayañhi keṇiyo sāyanhasamaye bhagavato āgamanaṃ assosi. ‘‘Tucchahattho bhagavantaṃ dassanāya gantuṃ lajjamāno vikālabhojanā viratānampi pānakaṃ kappatī’’ti cintetvā pañcahi kājasatehi susaṅkhataṃ badarapānaṃ gāhāpetvā agamāsi. Yathāha bhesajjakkhandhake ‘‘atha kho keṇiyassa jaṭilassa etadahosi, kiṃ nu kho ahaṃ samaṇassa gotamassa harāpeyya’’nti (mahāva. 300) sabbaṃ veditabbaṃ. Tato naṃ bhagavā yathā sekkhasutte (ma. ni. 2.22 ādayo) sākiye āvasathānisaṃsapaṭisaṃyuttāya kathāya, gosiṅgasālavane (ma. ni. 1.325 ādayo) tayo kulaputte sāmaggirasānisaṃsapaṭisaṃyuttāya, rathavinīte (ma. ni. 1.252 ādayo) jātibhūmake bhikkhū dasakathāvatthupaṭisaṃyuttāya, evaṃ taṅkhaṇānurūpāya pānakānisaṃsapaṭisaṃyuttāya kathāya pānakadānānisaṃsaṃ sandassesi, tathārūpānaṃ puññānaṃ punapi kattabbatāya niyojento samādapesi, abbhussāhaṃ janento samuttejesi, sandiṭṭhikasamparāyikena phalavisesena pahaṃsento sampahaṃsesi. Tenāha ‘‘dhammiyā kathāya…pe… sampahaṃsesī’’ti. So bhiyyosomattāya bhagavati pasanno bhagavantaṃ nimantesi, bhagavā cassa tikkhattuṃ paṭikkhipitvā adhivāsesi. Tenāha ‘‘atha kho keṇiyo jaṭilo…pe… adhivāsesi bhagavā tuṇhībhāvenā’’ti.

Kimatthaṃ pana paṭikkhipi bhagavāti? Punappunaṃ yācanāya cassa puññavuḍḍhi bhavissati, bahutarañca paṭiyādessati, tato aḍḍhatelasānaṃ bhikkhusatānaṃ paṭiyattaṃ aḍḍhasoḷasannaṃ pāpuṇissatīti. Kuto aparāni tīṇi satānīti ce? Appaṭiyatteyeva hi bhatte selo brāhmaṇo tīhi māṇavakasatehi saddhiṃ pabbajissati, taṃ disvā bhagavā evamāhāti. Mittāmacceti mitte ca kammakare ca. Ñātisālohiteti samānalohite ekayonisambandhe puttadhītādayo avasesabandhave ca. Yenāti yasmā. Meti mayhaṃ. Kāyaveyyāvaṭikanti kāyena veyyāvaccaṃ. Maṇḍalamāḷaṃ paṭiyādetīti setavitānamaṇḍapaṃ karoti.

Tiṇṇaṃ vedānanti irubbedayajubbedasāmavedānaṃ. Saha nighaṇḍunā ca keṭubhena ca sanighaṇḍukeṭubhānaṃNighaṇḍūti nāmanighaṇḍurukkhādīnaṃ vevacanappakāsakaṃ satthaṃ. Keṭubhanti kiriyākappavikappo kavīnaṃ upakārāya satthaṃ. Saha akkharappabhedena sākkharappabhedānaṃAkkharappabhedoti sikkhā ca nirutti ca. Itihāsapañcamānanti athabbanavedaṃ catutthaṃ katvā ‘‘itiha āsa itiha āsā’’ti īdisavacanapaṭisaṃyutto purāṇakathāsaṅkhāto itihāso pañcamo etesanti itihāsapañcamā. Tesaṃ itihāsapañcamānaṃ. Padaṃ tadavasesañca byākaraṇaṃ ajjheti vedeti cāti padako veyyākaraṇo. Lokāyate vitaṇḍavādasatthe mahāpurisalakkhaṇādhikāre ca dvādasasahasse mahāpurisalakkhaṇasatthe anūno paripūrakārīti lokāyatamahāpurisalakkhaṇesu anavayo, avayo na hotīti vuttaṃ hoti. Avayo nāma yo tāni atthato ca ganthato ca sandhāretuṃ na sakkoti.

Jaṅghāya hitaṃ vihāraṃ jaṅghāvihāraṃ, cirāsanādijanitaṃ parissamaṃ vinodetuṃ jaṅghāpasāraṇatthaṃ adīghacārikanti vuttaṃ hoti. Anucaṅkamamānoti caṅkamamāno eva. Anuvicaramānoti ito cito ca caramāno. Keṇiyassa jaṭilassa assamoti keṇiyassa assamaṃ nivesanaṃ. Āvāhoti kaññāgahaṇaṃ. Vivāhoti kaññādānaṃ. Mahāyaññoti mahāyajanaṃ. Māgadhoti magadhānaṃ issaro. Mahatiyā senāya samannāgatattā seniyo. Bimbīti suvaṇṇaṃ, tasmā sārasuvaṇṇasadisavaṇṇatāya bimbisāro. So me nimantitoti so mayā nimantito.

Atha brāhmaṇo pubbe katādhikārattā buddhasaddaṃ sutvāva amatenevābhisitto vimhayarūpattā āha – ‘‘buddhoti, bho keṇiya, vadesī’’ti. Itaro yathābhūtaṃ ācikkhanto āha – ‘‘buddhoti, bho sela, vadāmī’’ti. Tato naṃ punapi daḷhīkaraṇatthaṃ pucchi, itaropi tatheva ārocesi. Atha kappasatasahassehipi buddhasaddassa dullabhabhāvaṃ dassento āha – ‘‘ghosopi kho eso dullabho lokasmiṃ yadidaṃ buddho’’ti. Tattha yadidanti nipāto, yo esoti vuttaṃ hoti.

Atha brāhmaṇo buddhasaddaṃ sutvā ‘‘kiṃ nu kho so saccameva buddho, udāhu nāmamattamevassa buddho’’ti vīmaṃsitukāmo cintesi, abhāsi eva vā ‘‘āgatāni kho pana…pe… vivaṭṭacchado’’ti. Tattha ‘‘mantesū’’ti vedesu. ‘‘Tathāgato kira uppajjissatī’’ti paṭikacceva suddhāvāsadevā brāhmaṇavesena lakkhaṇāni pakkhipitvā vede vācenti ‘‘tadanusārena mahesakkhā sattā tathāgataṃ jānissantī’’ti. Tena pubbe vedesu mahāpurisalakkhaṇāni āgacchanti. Parinibbute pana tathāgate kamena antaradhāyanti, tena etarahi natthi. Mahāpurisassāti paṇidhisamādānañāṇasamādānakaruṇādiguṇamahato purisassa . Dveva gatiyoti dve eva niṭṭhā. Kāmañcāyaṃ gatisaddo ‘‘pañca kho imā, sāriputta, gatiyo’’tiādīsu (ma. ni. 1.153) bhavabhede, ‘‘gatī migānaṃ pavana’’ntiādīsu (pari. 339) nivāsaṭṭhāne, ‘‘evaṃ adhimattagatimanto’’tiādīsu (ma. ni. 1.161) paññāyaṃ, ‘‘gatigata’’ntiādīsu (cūḷava. 204) visaṭabhāve vattati, idha pana niṭṭhāyaṃ veditabbo. Tattha kiñcāpi yehi lakkhaṇehi samannāgato rājā hoti cakkavatti, na tehi eva buddho. Jātisāmaññato pana tāniyeva tānīti vuccanti. Tasmā vuttaṃ ‘‘yehi samannāgatassā’’ti.

Sace agāraṃ ajjhāvasatīti yadi agāre vasati. Rājā hoti cakkavattīti catūhi acchariyadhammehi saṅgahavatthūhi ca lokaṃ rañjanato rājā. Cakkaratanaṃ vatteti, catūhi sampatticakkehi, vattati, tehi ca paraṃ vatteti, parahitāya ca iriyāpathacakkānaṃ vatto etasmiṃ atthīti cakkavatti. Ettha ca rājāti sāmaññaṃ, cakkavattīti visesanaṃ. Dhammena caratīti dhammiko, ñāyena samena vattatīti attho. Dhammena rajjaṃ labhitvā rājā jātoti dhammarājā. Parahitadhammakaraṇena vā dhammiko, attahitadhammakaraṇena dhammarājā. Caturantāya issaroti cāturanto, catusamuddantāya cattubbidhadīpavibhūsitāya ca pathaviyā issaroti attho. Ajjhattaṃ kodhādipaccatthike bahiddhā ca sabbarājāno vijesīti vijitāvī. Janapadatthāvariyappattoti janapade dhuvabhāvaṃ thāvarabhāvaṃ patto, na sakkā kenaci cāletuṃ, janapado vā tamhi thāvariyappatto anussukko sakammanirato acalo asampavedhītipi janapadatthāvariyappatto.

Seyyathidanti nipāto, tassa etāni katamānīti attho. Cakkaratanaṃ…pe… pariṇāyakaratanameva sattamanti tāni sabbappakārato ratanasuttavaṇṇanāyaṃ vuttāni. Tesu ayaṃ cakkavattirājā cakkaratanena ajitaṃ jināti, hatthiassaratanehi vijite yathāsukhamanuvicarati, pariṇāyakaratanena vijitamanurakkhati, sesehi upabhogasukhamanubhavati. Paṭhamena cassa ussāhasattiyogo, hatthiassagahapatiratanehi pabhusattiyogo, pariṇāyakaratanena mantasattiyogo suparipuṇṇo hoti, itthimaṇiratanehi ca tividhasattiyogaphalaṃ. So itthimaṇiratanehi bhogasukhamanubhoti, sesehi issariyasukhaṃ. Visesato cassa purimāni tīṇi adosakusalamūlajanitakammānubhāvena sampajjanti, majjhimāni alobhakusalamūlajanitakammānubhāvena, pacchimamekaṃ amohakusalamūlajanitakammānubhāvenāti veditabbaṃ.

Parosahassanti atirekasahassaṃ. Sūrāti abhīrukajātikā. Vīraṅgarūpāti devaputtasadisakāyā, evaṃ tāveke. Ayaṃ panettha sabhāvo vīrāti uttamasūrā vuccanti, vīrānaṃ aṅgaṃ vīraṅgaṃ, vīrakāraṇaṃ vīriyanti vuttaṃ hoti. Vīraṅgaṃ rūpaṃ etesanti vīraṅgarūpā, vīriyamayasarīrā viyāti vuttaṃ hoti. Parasenappamaddanāti sace paṭimukhaṃ tiṭṭheyya parasenā, taṃ pamaddituṃ samatthāti adhippāyo. Dhammenāti ‘‘pāṇo na hantabbo’’tiādinā (dī. ni. 2.244; ma. ni. 3.257) pañcasīladhammena. Arahaṃ hoti sammāsambuddho loke vivaṭṭacchadoti ettha rāgadosamohamānadiṭṭhiavijjāduccaritachadanehi sattahi paṭicchanne kilesandhakāre loke taṃ chadanaṃ vivaṭṭetvā samantato sañjātāloko hutvā ṭhitoti vivaṭṭacchado. Tattha paṭhamena padena pūjārahatā, dutiyena tassā hetu yasmā sammāsambuddhoti. Tatiyena buddhattahetu vivaṭṭacchadatā vuttāti veditabbā. Atha vā vivaṭṭo ca vicchado cāti vivaṭṭacchado, vaṭṭarahito chadanarahito cāti vuttaṃ hoti. Tena arahaṃ vaṭṭābhāvena sammāsambuddho chadanābhāvenāti evaṃ purimapadadvayasseva hetudvayaṃ vuttaṃ hoti. Dutiyena vesārajjena cettha purimasiddhi, paṭhamena dutiyasiddhi, tatiyacatutthehi tatiyasiddhi hoti. Purimañca dhammacakkhuṃ, dutiyaṃ buddhacakkhuṃ, tatiyaṃ samantacakkhuṃ sādhetīti veditabbaṃ.

Idāni bhagavato santikaṃ gantukāmo āha – ‘‘kahaṃ pana bho…pe… sammāsambuddho’’ti. Evaṃ vuttetiādīsu yenesāti yena disābhāgena esā. Nīlavanarājīti nīlavaṇṇarukkhapanti. Vanaṃ kira meghapantisadisaṃ. Yattha bhagavā tadā vihāsi, taṃ niddisanto āha – ‘‘yenesā bho, sela, nīlavanarājī’’ti. Tattha ‘‘so viharatī’’ti ayaṃ panettha pāṭhaseso, bhummatthe vā karaṇavacanaṃ. Pade padanti padasamīpe padaṃ. Tena turitagamanaṃ paṭisedheti. Durāsadā hīti kāraṇaṃ āha, yasmā te durāsadā, tasmā evaṃ bhonto āgacchantūti. Kiṃ pana kāraṇā durāsadāti ce? Sīhāva ekacarāYathā hi sīhā sahāyakiccābhāvato ekacarā, evaṃ tepi vivekakāmatāya. ‘‘Yadā cāha’’ntiādinā pana te māṇavake upacāraṃ sikkhāpeti. Tattha mā opātethāti mā pavesetha, mā kathethāti vuttaṃ hoti. Āgamentūti paṭimānentu, yāva kathā pariyosānaṃ gacchati, tāva tuṇhī bhavantūti attho.

Samannesīti gavesi. Yebhuyyenāti bahukāni addasa, appakāni nāddasa. Tato yāni na addasa , tāni dīpento āha ‘‘ṭhapetvā dve’’ti. Kaṅkhatīti kaṅkhaṃ uppādeti patthanaṃ ‘‘aho vata passeyya’’nti. Vicikicchatīti tato tato tāni vicinanto kicchati na sakkoti daṭṭhuṃ. Nādhimuccatīti tāya vicikicchāya sanniṭṭhānaṃ na gacchati. Na sampasīdatīti tato ‘‘paripuṇṇalakkhaṇo aya’’nti bhagavati pasādaṃ nāpajjati. Kaṅkhāya vā sudubbalavimati vuttā, vicikicchāya majjhimā, anadhimuccanatāya balavatī, asampasādena tehi tīhi dhammehi cittassa kālussiyabhāvo.

Kosohiteti vatthikosena paṭicchanne. Vatthaguyheti aṅgajāte. Bhagavato hi varavāraṇasseva kosohitaṃ vatthaguyhaṃ suvaṇṇavaṇṇaṃ padumagabbhasamānaṃ. Taṃ so vatthapaṭicchannattā apassanto antomukhagatāya ca jivhāya pahūtabhāvaṃ asallakkhento tesu dvīsu lakkhaṇesu kaṅkhī ahosi vicikicchī. Tathārūpanti kathaṃ rūpaṃ? Kimettha amhehi vattabbaṃ, vuttametaṃ nāgasenatthereneva milindaraññā puṭṭhena (mi. pa. 4.3.3) –

‘‘Dukkaraṃ, bhante nāgasena, bhagavatā katanti. Kiṃ, mahārājāti? Mahājanena hirikaraṇokāsaṃ brahmāyubrāhmaṇassa ca antevāsiuttarassa ca bāvarissa antevāsīnaṃ soḷasannaṃ brāhmaṇānañca selassa brāhmaṇassa antevāsīnaṃ tisatamāṇavānañca dassesi, bhanteti. Na, mahārāja, bhagavā guyhaṃ dasseti, chāyaṃ bhagavā dasseti, iddhiyā abhisaṅkharitvā nivāsananivatthaṃ kāyabandhanabaddhaṃ cīvarapārutaṃ chāyārūpakamattaṃ dasseti, mahārājāti. Chāyārūpe diṭṭhe sati diṭṭho eva nanu, bhanteti. Tiṭṭhatetaṃ, mahārāja, hadayarūpaṃ disvā bujjhanakasatto bhaveyya, hadayamaṃsaṃ nīharitvā dasseyya sammāsambuddhoti. Kallosi, bhante, nāgasenā’’ti (mi. pa. 4.3.3).

Ninnāmetvāti nīharitvā. Kaṇṇasotānumasanena cettha dīghabhāvo, nāsikāsotānumasanena tanubhāvo, nalāṭacchādanena puthulabhāvo pakāsitoti veditabbo. Ācariyapācariyānanti ācariyānañceva ācariyācariyānañca. Sake vaṇṇeti attano guṇe.

554.Paripuṇṇakāyoti lakkhaṇehi paripuṇṇatāya ahīnaṅgapaccaṅgatāya ca paripuṇṇasarīro . Surucīti sundarasarīrappabho. Sujātoti ārohapariṇāhasampattiyā saṇṭhānasampattiyā ca sunibbatto. Cārudassanoti sucirampi passantānaṃ atittijanakaṃ appaṭikūlaṃ ramaṇīyaṃ cāru eva dassanaṃ assāti cārudassano. Keci pana bhaṇanti ‘‘cārudassanoti sundaranetto’’ti. Suvaṇṇavaṇṇoti suvaṇṇasadisavaṇṇo. Asīti bhavasi. Etaṃ sabbapadehi yojetabbaṃ. Susukkadāṭhoti suṭṭhu sukkadāṭho. Bhagavato hi dāṭhāhi candakiraṇā viya ativiya paṇḍararaṃsiyo niccharanti. Tenāha – ‘‘susukkadāṭhosī’’ti.

555.Mahāpurisalakkhaṇāti pubbe vuttabyañjanāneva vacanantarena nigamento āha.

556. Idāni tesu lakkhaṇesu attano abhirucitehi lakkhaṇehi bhagavantaṃ thunanto āha – ‘‘pasannanetto’’tiādi. Bhagavā hi pañcavaṇṇapasādasampattiyā pasannanetto, paripuṇṇacandamaṇḍalasadisamukhattā sumukho, ārohapariṇāhasampattiyā brahā, bahmujugattatāya uju, jutimantatāya patāpavā. Yampi cettha pubbe vuttaṃ, taṃ ‘‘majjhe samaṇasaṅghassā’’ti iminā pariyāyena thunatā puna vuttaṃ. Īdiso hi evaṃ virocati. Esa nayo uttaragāthāyapi.

557-8.Uttamavaṇṇinoti uttamavaṇṇasampannassa. Jambusaṇḍassāti jambudīpassa. Pākaṭena issariyaṃ vaṇṇayanto āha, apica cakkavatti catunnampi dīpānaṃ issaro hoti.

559.Khattiyāti jātikhattiyā. Bhojāti bhogiyā. Rājānoti ye keci rajjaṃ kārentā. Anuyantāti anugāmino sevakā. Rājābhirājāti rājūnaṃ pūjaniyo rājā hutvā, cakkavattīti adhippāyo. Manujindoti manussādhipati paramissaro hutvā.

560. Evaṃ vutte bhagavā ‘‘ye te bhavanti arahanto sammāsambuddhā, te sake vaṇṇe bhaññamāne attānaṃ pātukarontī’’ti imaṃ selassa manorathaṃ pūrento āha ‘‘rājāhamasmī’’ti. Tatrāyamadhippāyo – yaṃ kho maṃ tvaṃ sela yācasi ‘‘rājā arahasi bhavituṃ cakkavattī’’ti, ettha appossukko hoti, rājāhamasmi, sati ca rājatte yathā añño rājā samānopi yojanasataṃ vā anusāsati, dve tīṇi vā cattāri vā pañca vā yojanasatāni yojanasahassaṃ vā cakkavatti hutvāpi catudīpapariyantamattaṃ vā, nāhamevaṃ paricchinnavisayo. Ahañhi dhammarājā anuttaro bhavaggato avīcipariyantaṃ katvā tiriyaṃ appameyyā lokadhātuyo anusāsāmi. Yāvatā hi apadadvipadādibhedā sattā, ahaṃ tesaṃ aggo. Na hi me koci sīlena vā…pe… vimuttiñāṇadassanena vā paṭibhāgo atthi. Svāhaṃ evaṃ dhammarājā anuttaro anuttareneva catusatipaṭṭhānādibhedabodhipakkhiyasaṅkhātena dhammena cakkaṃ vattemi ‘‘idaṃ pajahatha, idaṃ upasampajja viharathā’’tiādinā āṇācakkaṃ, ‘‘idaṃ kho pana, bhikkhave, dukkhaṃ ariyasacca’’ntiādinā (saṃ. ni. 5.1081; mahāva. 14) pariyattidhammena dhammacakkameva vā. Cakkaṃ appaṭivattiyanti yaṃ cakkaṃ appaṭivattiyaṃ hoti samaṇena vā…pe… kenaci lokasminti.

561-2. Evaṃ attānaṃ āvikarontaṃ bhagavantaṃ disvā pītisomanassajāto selo daḷhikaraṇatthaṃ ‘‘sambuddho paṭijānāsī’’ti gāthādvayamāha. Tattha ko nu senāpatīti dhammarañño bhoto, dhammena pavattitassa dhammacakkassa anuppavattako senāpati koti pucchi.

563. Tena ca samayena bhagavato dakkhiṇapasse āyasmā sāriputto nisinno hoti suvaṇṇapuñjo viya siriyā sobhamāno, taṃ dassento bhagavā ‘‘mayā pavattita’’nti gāthamāha. Tattha anujāto tathāgatanti tathāgatahetu anujāto, tathāgatena hetunā jātoti attho.

564. Evaṃ ‘‘ko nu senāpatī’’ti pañhaṃ byākaritvā yaṃ selo āha – ‘‘sambuddho paṭijānāsī’’ti, tatra naṃ nikkaṅkhaṃ kātukāmo ‘‘nāhaṃ paṭiññāmatteneva paṭijānāmi, apicāhaṃ iminā kāraṇena buddho’’ti ñāpetuṃ ‘‘abhiññeyya’’nti gāthamāha. Tattha abhiññeyyanti vijjā ca vimutti ca. Maggasaccasamudayasaccāni pana bhāvetabbapahātabbāni, hetuvacanena pana phalasiddhito tesaṃ phalāni nirodhasaccadukkhasaccānipi vuttāneva bhavanti. Yato sacchikātabbaṃ sacchikataṃ, pariññeyyaṃ pariññātanti evampettha vuttameva hoti. Evaṃ catusaccabhāvanāphalañca vijjāvimuttiṃ dassento ‘‘bujjhitabbaṃ bujjhitvā buddho jātosmī’’ti yuttena hetunā buddhattaṃ sādheti.

565-7. Evaṃ nippariyāyena attānaṃ pātukatvā attani kaṅkhāvitaraṇatthaṃ brāhmaṇaṃ abhittharayamāno ‘‘vinayassū’’ti gāthāttayamāha. Tattha sallakattoti rāgasallādisattasallakattano. Brahmabhūtoti seṭṭhabhūto. Atituloti tulaṃ atīto upamaṃ atīto, nirūpamoti attho. Mārasenappamaddanoti ‘‘kāmā te paṭhamā senā’’tiādikāya ‘‘pare ca avajānātī’’ti (su. ni. 440; mahāni. 28; cūḷani. nandamāṇavapucchāniddesa 47) evaṃ vuttāya māraparisasaṅkhātāya mārasenāya pamaddano. Sabbāmitteti khandhakilesābhisaṅkhāramaccudevaputtamārādike sabbapaccatthike. Vasīkatvāti attano vase vattetvā. Akutobhayoti kutoci abhayo.

568-70. Evaṃ vutte selo brāhmaṇo tāvadeva bhagavati sañjātappasādo pabbajjāpekkho hutvā ‘‘imaṃ bhavanto’’ti gāthāttayamāha yathā taṃ paripākagatāya upanissayasampattiyā sammā codiyamāno. Tattha kaṇhābhijātikoti caṇḍālādinīcakule jāto.

571. Tato tepi māṇavakā tatheva pabbajjāpekkhā hutvā ‘‘etañce ruccati bhoto’’ti gāthamāhaṃsu yathā taṃ tena saddhiṃ katādhikārā kulaputtā.

572. Atha selo tesu māṇavakesu tuṭṭhacitto te dassento pabbajjaṃ yācamāno ‘‘brāhmaṇā’’ti gāthamāha.

573. Tato bhagavā yasmā selo atīte padumuttarassa bhagavato sāsane tesaṃyeva tiṇṇaṃ purisasatānaṃ gaṇaseṭṭho hutvā tehi saddhiṃ pariveṇaṃ kārāpetvā dānādīni puññāni ca katvā kamena devamanussasampattiṃ anubhavamāno pacchime bhave tesaṃyeva ācariyo hutvā nibbatto, tañca nesaṃ kammaṃ vimuttiparipākāya paripakkaṃ ehibhikkhubhāvassa ca upanissayabhūtaṃ, tasmā te sabbeva ehibhikkhupabbajjāya pabbājento ‘‘svākkhāta’’nti gāthamāha. Tattha sandiṭṭhikanti paccakkhaṃ. Akālikanti maggānantaraphaluppattito na kālantare pattabbaphalaṃ. Yatthāti yannimittā. Maggabrahmacariyanimittā hi pabbajjā appamattassa sativippavāsavirahitassa tīsu sikkhāsu sikkhato amoghā hoti. Tenāha – ‘‘svākkhātaṃ…pe… sikkhato’’ti.

Evañca vatvā ‘‘etha bhikkhavo’’ti bhagavā avoca. Te sabbe pattacīvaradharā hutvā ākāsenāgamma bhagavantaṃ abhivādesuṃ. Evamimaṃ tesaṃ ehibhikkhubhāvaṃ sandhāya saṅgītikārā ‘‘alattha kho selo…pe… upasampada’’nti āhaṃsu.

Bhuttāvinti bhuttavantaṃ. Onītapattapāṇinti pattato onītapāṇiṃ, apanītahatthanti vuttaṃ hoti. Tattha ‘‘upagantvā’’ti pāṭhaseso daṭṭhabbo. Itarathā hi bhagavantaṃ ekamantaṃ nisīdīti na yujjati.

574.Aggihuttamukhāti bhagavā keṇiyassa cittānukūlavasena anumodanto evamāha. Tattha aggiparicariyaṃ vinā brāhmaṇānaṃ yaññābhāvato ‘‘aggihuttamukhā yaññā’’ti vuttaṃ. Aggihuttaseṭṭhā aggihuttapadhānāti attho. Vede sajjhāyantehi paṭhamaṃ sajjhāyitabbato sāvittī ‘‘chandaso mukha’’nti vuttā. Manussānaṃ seṭṭhato rājā ‘‘mukha’’nti vutto. Nadīnaṃ ādhārato paṭisaraṇato ca sāgaro ‘‘mukha’’nti vutto. Candayogavasena ‘‘ajja kattikā ajja rohinī’’ti sañjānanato ālokakaraṇato sommabhāvato ca ‘‘nakkhattānaṃ mukhaṃ cando’’ti vutto. Tapantānaṃ aggattā ādicco ‘‘tapataṃ mukha’’nti vutto. Dakkhiṇeyyānaṃ pana aggattā visesena tasmiṃ samaye buddhappamukhaṃ saṅghaṃ sandhāya ‘‘puññaṃ ākaṅkhamānānaṃ, saṅgho ve yajataṃ mukha’’nti vutto. Tena saṅgho puññassa āyamukhanti dasseti.

576.Yaṃ taṃ saraṇanti aññabyākaraṇagāthamāha. Tassattho – pañcahi cakkhūhi cakkhumā bhagavā, yasmā mayaṃ ito aṭṭhame divase taṃ saraṇaṃ agamamha, tasmā sattarattena tava sāsane anuttarena damathena dantamha. Aho te saraṇassa ānubhāvoti.

577-8. Tato paraṃ bhagavantaṃ dvīhi gāthāhi thunitvā tatiyāya vandanaṃ yācati –

579.

‘‘Bhikkhavo tisatā ime, tiṭṭhanti pañjalīkatā;

Pāde vīra pasārehi, nāgā vandantu satthuno’’ti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya selasuttavaṇṇanā niṭṭhitā.

8. Sallasuttavaṇṇanā

580.Animittanti sallasuttaṃ. Kā uppatti? Bhagavato kira upaṭṭhāko eko upāsako, tassa putto kālamakāsi. So puttasokābhibhūto sattāhaṃ nirāhāro ahosi. Taṃ anukampanto bhagavā tassa gharaṃ gantvā sokavinodanatthaṃ imaṃ suttamabhāsi.

Tattha animattanti kiriyākāranimittavirahitaṃ. Yathā hi ‘‘yadāhaṃ akkhiṃ vā nikhaṇissāmi, bhamukaṃ vā ukkhipissāmi, tena nimittena taṃ bhaṇḍaṃ avaharā’’tiādīsu kiriyākāranimittamatthi, na evaṃ jīvite. Na hi sakkā laddhuṃ ‘‘yāvāhaṃ idaṃ vā idaṃ vā karomi, tāva tvaṃ jīva, mā mīyā’’ti. Anaññātanti ato eva na sakkā ekaṃsena aññātuṃ ‘‘ettakaṃ vā ettakaṃ vā kālaṃ iminā jīvitabba’’nti gatiyā āyupariyantavasena vā. Yathā hi cātumahārājikādīnaṃ parimitaṃ āyu, na tathā maccānaṃ, evampi ekaṃsena anaññātaṃ.

Kasiranti anekapaccayapaṭibaddhavuttibhāvato kicchaṃ na sukhayāpanīyaṃ. Tathā hi taṃ assāsapaṭibaddhañca, passāsapaṭibaddhañca, mahābhūtapaṭibaddhañca, kabaḷīkārāhārapaṭibaddhañca, usmāpaṭibaddhañca, viññāṇapaṭibaddhañca. Anassasantopi hi na jīvati apassasantopi. Catūsu ca dhātūsu kaṭṭhamukhādiāsīvisadaṭṭho viya kāyo pathavīdhātuppakopena tāva thaddho hoti kaliṅgarasadiso. Yathāha –

‘‘Patthaddho bhavatī kāyo, daṭṭho kaṭṭhamukhena vā;

Pathavīdhātuppakopena, hoti kaṭṭhamukheva so’’ti. (dha. sa. aṭṭha. 584);

Āpodhātuppakopena pūtibhāvaṃ āpajjitvā paggharitapubbamaṃsalohito aṭṭhicammāvaseso hoti. Yathāha –

‘‘Pūtiko bhavatī kāyo, daṭṭho pūtimukhena vā;

Āpodhātuppakopena, hoti pūtimukheva so’’ti. (dha. sa. aṭṭha. 584);

Tejodhātuppakopena aṅgārakāsuyaṃ pakkhitto viya samantā pariḍayhati. Yathāha –

‘‘Santatto bhavatī kāyo, daṭṭho aggimukhena vā;

Tejodhātuppakopena, hoti aggimukheva so’’ti. (dha. sa. aṭṭha. 584);

Vāyodhātuppakopena sañchijjamānasandhibandhano pāsāṇehi koṭṭetvā sañcuṇṇiyamānaṭṭhiko viya ca hoti. Yathāha –

‘‘Sañchinno bhavatī kāyo, daṭṭho satthamukhena vā;

Vāyodhātuppakopena, hoti satthamukheva so’’ti. (dha. sa. aṭṭha. 584);

Dhātuppakopabyāpannakāyopi ca na jīvati. Yadā pana tā dhātuyo aññamaññaṃ patiṭṭhānādikiccaṃ sādhentāpi samaṃ vahanti, tadā jīvitaṃ pavattati. Evaṃ mahābhūtapaṭibaddhañca jīvitaṃ. Dubbhikkhādīsu pana āhārupacchedena sattānaṃ jīvitakkhayo pākaṭo eva. Evaṃ kabaḷīkārāhārapaṭibaddhañca jīvitaṃ. Tathā asitapītādiparipāke kammajateje khīṇe sattā jīvitakkhayaṃ pāpuṇantāpi pākaṭā eva. Evaṃ usmāpaṭibaddhañca jīvitaṃ. Viññāṇe pana niruddhe niruddhato pabhuti sattānaṃ na hoti jīvitanti evampi loke pākaṭameva. Evaṃ viññāṇapaṭibaddhañca jīvitaṃ. Evaṃ anekapaccayapaṭibaddhavuttibhāvato kasiraṃ veditabbaṃ.

Parittañcāti appakaṃ, devānaṃ jīvitaṃ upanidhāya tiṇagge ussāvabindusadisaṃ, cittakkhaṇato uddhaṃ abhāvena vā parittaṃ. Atidīghāyukopi hi satto atītena cittena jīvittha na jīvati na jīvissati, anāgatena jīvissati na jīvati na jīvittha, paccuppannena jīvati na jīvittha na jīvissati. Vuttañcetaṃ –

‘‘Jīvitaṃ attabhāvo ca, sukhadukkhā ca kevalā;

Ekacittasamāyuttā, lahuso vattate khaṇo.

‘‘Cullāsītisahassāni , kappā tiṭṭhanti ye marū;

Natveva tepi jīvanti, dvīhi cittehi saṃyutā’’ti. (mahāni. 10);

Tañca dukkhena saṃyutanti tañca jīvitaṃ evaṃ animittamanaññātaṃ kasiraṃ parittañca samānampi sītuṇhaḍaṃsamakasādisamphassakhuppipāsāsaṅkhāradukkhavipariṇāmadukkhadukkhadukkhehi saṃyutaṃ. Kiṃ vuttaṃ hoti? Yasmā īdisaṃ maccānaṃ jīvitaṃ, tasmā tvaṃ yāva taṃ parikkhayaṃ na gacchati, tāva dhammacariyameva brūhaya, mā puttamanusocāti.

581. Athāpi maññeyyāsi ‘‘sabbūpakaraṇehi puttaṃ anurakkhantassāpi me so mato, tena socāmī’’ti, evampi mā soci. Na hi so upakkamo atthi, yena jātā na miyyare, na hi sakkā kenaci upakkamena jātā sattā mā marantūti rakkhitunti vuttaṃ hoti. Tato yasmā so ‘‘jaraṃ patvā nāma, bhante, maraṇaṃ anurūpaṃ, atidaharo me putto mato’’ti cintesi, tasmā āha ‘‘jarampi patvā maraṇaṃ, evaṃdhammā hi pāṇino’’ti, jaraṃ patvāpi appatvāpi maraṇaṃ, natthi ettha niyamoti vuttaṃ hoti.

582. Idāni tamatthaṃ nidassanena sādhento ‘‘phalānamiva pakkāna’’ntiādimāha. Tassattho – yathā phalānaṃ pakkānaṃ yasmā sūriyuggamanato pabhuti sūriyātapena santappamāne rukkhe pathaviraso ca āporaso ca pattato sākhaṃ sākhato khandhaṃ khandhato mūlanti evaṃ anukkamena mūlato pathavimeva pavisati, ogamanato pabhuti pana pathavito mūlaṃ mūlato khandhanti evaṃ anukkamena sākhāpattapallavādīni puna ārohati, evaṃ ārohanto ca paripākagate phale vaṇṭamūlaṃ na pavisati. Atha sūriyātapena tappamāne vaṇṭamūle pariḷāho uppajjati. Tena tāni phalāni pāto pāto niccakālaṃ patanti, nesaṃ pāto patanato bhayaṃ hoti, patanā bhayaṃ hotīti attho. Evaṃ jātānaṃ maccānaṃ niccaṃ maraṇato bhayaṃ . Pakkaphalasadisā hi sattāti.

583-6. Kiñca bhiyyo ‘‘yathāpi kumbhakārassa…pe… jīvita’’nti. Tasmā ‘‘daharā ca…pe… parāyaṇā’’ti evaṃ gaṇha, evañca gahetvā ‘‘tesaṃ maccu…pe… ñātī vā pana ñātake’’ti evampi gaṇha. Yasmā ca na pitā tāyate puttaṃ, ñātī vā pana ñātake, tasmā pekkhataṃyeva…pe… nīyati.

Tattha ayaṃ yojanā – passamānānaṃyeva ñātīnaṃ ‘‘amma, tātā’’tiādinā nayena puthu anekappakārakaṃ lālapataṃyeva maccānaṃ ekameko macco yathā go vajjho evaṃ nīyati, evaṃ passa, upāsaka, yāva atāṇo lokoti.

587. Tattha ye buddhapaccekabuddhādayo dhitisampannā, te ‘‘evamabbhāhato loko maccunā ca jarāya ca, so na sakkā kenaci parittāṇaṃ kātu’’nti yasmā jānanti, tasmā dhīrā na socanti viditvā lokapariyāyaṃ. Imaṃ lokasabhāvaṃ ñatvā na socantīti vuttaṃ hoti.

588. Tvaṃ pana yassa maggaṃ…pe… paridevasi. Kiṃ vuttaṃ hoti? Yassa mātukucchiṃ āgatassa āgatamaggaṃ vā ito cavitvā aññattha gatassa gatamaggaṃ vā na jānāsi, tassa ime ubho ante asampassaṃ niratthaṃ paridevasi. Dhīrā pana te passantā viditvā lokapariyāyaṃ na socantīti.

589. Idāni ‘‘niratthaṃ paridevasī’’ti ettha vuttaparidevanāya niratthakabhāvaṃ sādhento ‘‘paridevayamāno ce’’tiādimāha. Tattha udabbaheti ubbaheyya dhāreyya, attani sañjaneyyāti attho. Sammūḷho hiṃsamattānanti sammūḷho hutvā attānaṃ bādhento. Kayirā ce naṃ vicakkhaṇoti yadi tādiso kañci atthaṃ udabbahe, vicakkhaṇopi naṃ paridevaṃ kareyya.

590.Na hi ruṇṇenāti etthāyaṃ yojanā – na pana koci ruṇṇena vā sokena vā cetaso santiṃ pappoti, apica kho pana rodato socato ca bhiyyo assa uppajjate dukkhaṃ, sarīrañca dubbaṇṇiyādīhi upahaññatīti.

591.Na tena petāti tena paridevanena kālakatā na pālenti na yāpenti, na taṃ tesaṃ upakārāya hoti. Tasmā niratthā paridevanāti.

592. Na kevalañca niratthā, anatthampi āvahati. Kasmā? Yasmā sokamappajahaṃpe… vasamanvagū. Tattha anutthunantoti anusocanto. Vasamanvagūti vasaṃ gato.

593. Evampi niratthakattaṃ anatthāvahattañca sokassa dassetvā idāni sokavinayatthaṃ ovadanto ‘‘aññepi passā’’tiādimāha. Tattha gamineti gamike, paralokagamanasajje ṭhiteti vuttaṃ hoti. Phandantevidha pāṇinoti maraṇabhayena phandamāneyeva idha satte.

594.Yena yenāti yenākārena maññanti ‘‘dīghāyuko bhavissati, arogo bhavissatī’’ti. Tato taṃ aññathāyeva hoti, so evaṃ maññito maratipi, rogīpi hoti. Etādiso ayaṃ vinābhāvo maññitappaccanīkena hoti, passa, upāsaka, lokasabhāvanti evamettha adhippāyayojanā veditabbā.

596.Arahato sutvāti imaṃ evarūpaṃ arahato dhammadesanaṃ sutvā. Neso labbhā mayā itīti so peto ‘‘idāni mayā puna jīvatū’’ti na labbhā iti parijānanto, vineyya paridevitanti vuttaṃ hoti.

597. Kiñca bhiyyo – ‘‘yathā saraṇamādittaṃ…pe… dhaṃsaye’’ti. Tattha dhīro dhitisampadāya, sapañño sābhāvikapaññāya, paṇḍito bāhusaccapaññāya, kusalo cintakajātikatāya veditabbo. Cintāmayasutamayabhāvanāmayapaññāhi vā yojetabbaṃ.

598-9. Na kevalañca sokameva, paridevaṃ…pe… sallamattano. Tattha pajappanti taṇhaṃ. Domanassanti cetasikadukkhaṃ. Abbaheti uddhare. Sallanti etameva tippakāraṃ dunnīharaṇaṭṭhena antovijjhanaṭṭhena ca sallaṃ. Pubbe vuttaṃ sattavidhaṃ rāgādisallaṃ vā. Etasmiñhi abbūḷhe salle abbūḷhasallo…pe… nibbutoti arahattanikūṭena desanaṃ niṭṭhāpesi. Tattha asitoti taṇhādiṭṭhīhi anissito. Pappuyyāti pāpuṇitvā. Sesaṃ idha ito pubbe vuttattā uttānatthameva, tasmā na vaṇṇitaṃ.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya sallasuttavaṇṇanā niṭṭhitā.

9. Vāseṭṭhasuttavaṇṇanā

Evaṃme sutanti vāseṭṭhasuttaṃ. Kā uppatti? Ayameva yāssa nidāne vuttā atthavaṇṇanaṃ panassa vuttanayāni uttānatthāni ca padāni pariharantā karissāma. Icchānaṅgaloti gāmassa nāmaṃ. Brāhmaṇamahāsālānaṃ caṅkī tārukkho todeyyoti vohāranāmametaṃ. Pokkharasāti jāṇussoṇīti nemittikaṃ. Tesu kira eko himavantapasse pokkharaṇiyā padume nibbatto, aññataro tāpaso taṃ padumaṃ gahetvā tattha sayitaṃ dārakaṃ disvā saṃvaḍḍhetvā rañño dassesi. Pokkhare sayitattā ‘‘pokkharasātī’’ti cassa nāmamakāsi. Ekassa ṭhānantare nemittikaṃ. Tena kira jāṇussoṇināmakaṃ purohitaṭṭhānaṃ laddhaṃ, so teneva paññāyi.

Te sabbepi aññe ca abhiññātā abhiññātā brāhmaṇamahāsālā kasmā icchānaṅgale paṭivasantīti? Vedasajjhāyanaparivīmaṃsanatthaṃ. Tena kira samayena kosalajanapade vedakā brāhmaṇā vedānaṃ sajjhāyakaraṇatthañca atthūpaparikkhaṇatthañca tasmiṃyeva gāme sannipatanti. Tena tepi antarantarā attano bhogagāmato āgamma tattha paṭivasanti.

Vāseṭṭhabhāradvājānanti vāseṭṭhassa ca bhāradvājassa ca. Ayamantarākathāti yaṃ attano sahāyakabhāvānurūpaṃ kathaṃ kathentā anuvicariṃsu, tassā kathāya antarā vemajjheyeva ayaṃ aññā kathā udapādīti vuttaṃ hoti. Saṃsuddhagahaṇikoti saṃsuddhakucchiko, saṃsuddhāya brāhmaṇiyā eva kucchismiṃ nibbattoti adhippāyo. ‘‘Samavepākiniyā gahaṇiyā’’tiādīsu hi udaraggi ‘‘gahaṇī’’ti vuccati. Idha pana mātukucchi. Yāva sattamāti mātu mātā, pitu pitāti evaṃ paṭilomena yāva satta jātiyo. Ettha ca pitāmaho ca pitāmahī ca pitāmahā, tathā mātāmaho ca mātāmahī ca mātāmahā, pitāmahā ca mātāmahā ca pitāmahāyeva. Pitāmahānaṃ yugaṃ pitāmahayugaṃ. Yuganti āyuppamāṇaṃ. Abhilāpamattameva cetaṃ, atthato pana pitāmahāyeva pitāmahayugaṃ. Akkhittoti jātiṃ ārabbha ‘‘kiṃ so’’ti kenaci anavaññāto . Anupakkuṭṭhoti jātisandosavādena anupakkuṭṭhapubbo. Vatasampannoti ācārasampanno. Saññāpetunti ñāpetuṃ bodhetuṃ, nirantaraṃ kātunti vuttaṃ hoti. Āyāmāti gacchāma.

600.Anuññātapaṭiññātāti ‘‘tevijjā tumhe’’ti evaṃ mayaṃ ācariyehi ca anuññātā attanā ca paṭijānimhāti attho. Asmāti bhavāma. Ubhoti dvepi janā. Ahaṃ pokkharasātissa, tārukkhassāyaṃ māṇavoti ahaṃ pokkharasātissa jeṭṭhantevāsī aggasisso, ayaṃ tārukkhassāti adhippāyena bhaṇati ācariyasampattiṃ attano sampattiñca dīpento.

601.Tevijjānanti tivedānaṃ. Kevalinoti niṭṭhaṅgatā. Asmaseti amha bhavāma. Idāni taṃ kevalibhāvaṃ vitthārento āha – ‘‘padakasmā…pe… sādisā’’ti. Tattha jappeti vede. Kammunāti dasavidhena kusalakammapathakammunā. Ayañhi pubbe sattavidhaṃ kāyavacīkammaṃ sandhāya ‘‘yato kho bho sīlavā hotī’’ti āha. Tividhaṃ manokammaṃ sandhāya ‘‘vatasampanno’’ti āha. Tena samannāgato hi ācārasampanno hoti.

602-5. Idāni taṃ vacanantarena dassento āha – ‘‘ahañca kammunā brūmī’’ti. Khayātītanti ūnabhāvaṃ atītaṃ, paripuṇṇanti attho. Peccāti upagantvā. Namassantīti namo karonti. Cakkhuṃ loke samuppannanti avijjandhakāre loke, taṃ andhakāraṃ vidhamitvā lokassa diṭṭhadhammikādiatthasandassanena cakkhu hutvā samuppannaṃ.

606. Evaṃ abhitthavitvā vāseṭṭhena yācito bhagavā dvepi jane saṅgaṇhanto āha – ‘‘tesaṃ vo ahaṃ byakkhissa’’ntiādi. Tattha byakkhissanti byākarissāmi. Anupubbanti tiṭṭhatu tāva brāhmaṇacintā, kīṭapaṭaṅgatiṇarukkhato pabhuti vo anupubbaṃ byakkhissanti evamettha adhippāyo veditabbo, evaṃ vitthārakathāya vinetabbā hi te māṇavakā. Jātivibhaṅganti jātivitthāraṃ. Aññamaññā hi jātiyoti tesaṃ tesañhi pāṇānaṃ jātiyo aññā aññā nānappakārāti attho.

607. Tato pāṇānaṃ jātivibhaṅge kathetabbe ‘‘tiṇarukkhepi jānāthā’’ti anupādinnakānaṃ tāva kathetuṃ āraddho. Taṃ kimatthamiti ce? Upādinnesu sukhañāpanatthaṃ. Anupādinnesu hi jātibhede gahite upādinnesu so pākaṭataro hoti. Tattha tiṇāni nāma antopheggūni bahisārāni. Tasmā tālanāḷikerādayopi tiṇasaṅgahaṃ gacchanti. Rukkhā nāma bahipheggū antosārā. Tiṇāni ca rukkhā ca tiṇarukkhā. Te upayogabahuvacanena dassento āha – ‘‘tiṇarukkhepi jānāthā’’ti. Na cāpi paṭijānareti ‘‘mayaṃ tiṇā, mayaṃ rukkhā’’ti evampi na paṭijānanti. Liṅgaṃ jātimayanti apaṭijānantānampi ca tesaṃ jātimayameva saṇṭhānaṃ attano mūlabhūtatiṇādisadisameva hoti. Kiṃ kāraṇaṃ? Aññamaññā hi jātiyo, yasmā aññā tiṇajāti, aññā rukkhajāti; tiṇesupi aññā tālajāti, aññā nāḷikerajātīti evaṃ vitthāretabbaṃ.

Tena kiṃ dīpeti? Yaṃ jātivasena nānā hoti, taṃ attano paṭiññaṃ paresaṃ vā upadesaṃ vināpi aññajātito visesena gayhati. Yadi ca jātiyā brāhmaṇo bhaveyya, sopi attano paṭiññaṃ paresaṃ vā upadesaṃ vinā khattiyato vessasuddato vā visesena gayheyya, na ca gayhati, tasmā na jātiyā brāhmaṇoti. Parato pana ‘‘yathā etāsu jātīsū’’ti imāya gāthāya etamatthaṃ vacībhedeneva āvikarissati.

608. Evaṃ anupādinnesu jātibhedaṃ dassetvā upādinnesu taṃ dassento ‘‘tato kīṭe’’ti evamādimāha. Tattha kīṭāti kimayo. Paṭaṅgāti paṭaṅgāyeva. Yāva kunthakipilliketi kunthakipillikaṃ pariyantaṃ katvāti attho.

609.Khuddaketi kāḷakakaṇḍakādayo. Mahallaketi sasabiḷārādayo. Sabbe hi te anekavaṇṇā.

610.Pādūdareti udarapāde, udaraṃyeva yesaṃ pādāti vuttaṃ hoti. Dīghapiṭṭhiketi sappānañhi sīsato yāva naṅguṭṭhā piṭṭhi eva hoti, tena te ‘‘dīghapiṭṭhikā’’ti vuccanti. Tepi anekappakārā āsīvisādibhedena.

611.Odaketi udakamhi jāte. Macchāpi anekappakārā rohitamacchādibhedena.

612.Pakkhīti sakuṇe. Te hi pakkhānaṃ atthitāya ‘‘pakkhī’’ti vuccanti. Pattehi yantīti pattayānā. Vehāse gacchantīti vihaṅgamā. Tepi anekappakārā kākādibhedena.

613. Evaṃ thalajalākāsagocarānaṃ pāṇānaṃ jātibhedaṃ dassetvā idāni yenādhippāyena taṃ dassesi, taṃ āvikaronto ‘‘yathā etāsū’’ti gāthamāha. Tassattho saṅkhepato pubbe vuttādhippāyavaṇṇanāvaseneva veditabbo.

614-6. Vitthārato panettha yaṃ vattabbaṃ, taṃ sayameva dassento ‘‘na kesehī’’tiādimāha. Tatrāyaṃ yojanā – yaṃ vuttaṃ ‘‘natthi manussesu liṅgaṃ jātimayaṃ puthū’’ti, taṃ evaṃ natthīti veditabbaṃ. Seyyathidaṃ, na kesehīti. Na hi ‘‘brāhmaṇānaṃ īdisā kesā honti, khattiyānaṃ īdisā’’ti niyamo atthi yathā hatthiassamigādīnanti iminā nayena sabbaṃ yojetabbaṃ. Liṅgaṃ jātimayaṃ neva, yathā aññāsu jātisūti idaṃ pana vuttassevatthassa nigamananti veditabbaṃ. Tassa yojanā – tadeva yasmā imehi kesādīhi natthi manussesu liṅgaṃ jātimayaṃ puthu, tasmā veditabbametaṃ ‘‘brāhmaṇādibhedesu manussesu liṅgaṃ jātimayaṃ neva yathā aññāsu jātīsū’’ti.

617. Idāni evaṃ jātibhede asantepi brāhmaṇo khattiyoti idaṃ nānattaṃ yathā jātaṃ, taṃ dassetuṃ ‘‘paccatta’’nti gāthamāha. Tassattho – etaṃ tiracchānānaṃ viya yonisiddhameva kesādisaṇṭhānānattaṃ manussesu brāhmaṇādīnaṃ attano attano sarīresu na vijjati. Avijjamānepi pana etasmiṃ yadetaṃ brāhmaṇo khattiyoti nānattavidhānapariyāyaṃ vokāraṃ, taṃ vokārañca manussesu samaññāya pavuccati, vohāramattena vuccatīti.

619-625. Ettāvatā bhagavā bhāradvājassa vādaṃ niggahetvā idāni yadi jātiyā brāhmaṇo bhaveyya, ājīvasīlācāravipannopi brāhmaṇo bhaveyya. Yasmā pana porāṇā brāhmaṇā tassa brāhmaṇabhāvaṃ na icchanti loke ca aññepi paṇḍitamanussā, tasmā vāseṭṭhassa vādapaggahaṇatthaṃ taṃ dassento ‘‘yo hi koci manussesū’’tiādikā aṭṭha gāthāyo āha. Tattha gorakkhanti khettarakkhaṃ, kasikammanti vuttaṃ hoti. Pathavī hi ‘‘go’’ti vuccati, tappabhedo ca khettaṃ. Puthusippenāti tantavāyakammādinānāsippena. Vohāranti vaṇijjaṃ. Parapessenāti paresaṃ veyyāvaccena. Issatthanti āvudhajīvikaṃ, usuñca sattiñcāti vuttaṃ hoti. Porohiccenāti purohitakammena.

626. Evaṃ brāhmaṇasamayena ca lokavohārena ca ājīvasīlācāravipannassa abrāhmaṇabhāvaṃ sādhetvā evaṃ sante na jātiyā brāhmaṇo, guṇehi pana brāhmaṇo hoti. Tasmā yattha yattha kule jāto yo guṇavā, so brāhmaṇo, ayamettha ñāyoti evametaṃ ñāyaṃ atthato āpādetvā puna tadeva ñāyaṃ vacībhedena pakāsento āha ‘‘na cāhaṃ brāhmaṇaṃ brūmī’’ti.

Tassattho – ahaṃ pana yvāyaṃ catūsu yonīsu yattha katthaci jāto, tatrāpi vā visesena yo brāhmaṇasamaññitāya mātari sambhūto, taṃ yonijaṃ mattisambhavaṃ yā cāyaṃ ‘‘ubhato sujāto’’tiādinā (dī. ni. 1.303; ma. ni. 2.424) nayena brāhmaṇehi brāhmaṇassa parisuddhauppattimaggasaṅkhātā yoni kathīyati, ‘‘saṃsuddhagahaṇiko’’ti iminā ca mātusampatti, tatopi jātasambhūtattā ‘‘yonijo mattisambhavo’’ti ca vuccati, tampi yonijaṃ mattisambhavaṃ iminā ca yonijamattisambhavamattena brāhmaṇaṃ na brūmi. Kasmā? Yasmā ‘‘bho bho’’ti vacanamattena aññehi sakiñcanehi visiṭṭhattā bhovādī nāma so hoti, sace hoti sakiñcano. Yo panāyaṃ yattha katthaci kule jātopi rāgādikiñcanābhāvena akiñcano, sabbagahaṇapaṭinissaggena ca anādāno, akiñcanaṃ anādānaṃ tamahaṃ brūmi brāhmaṇaṃ. Kasmā? Yasmā bāhitapāpoti.

627. Kiñca bhiyyo – ‘‘sabbasaṃyojanaṃ chetvā’’tiādikā sattavīsati gāthā. Tattha sabbasaṃyojananti dasavidhaṃ saṃyojanaṃ. Na paritassatīti taṇhāya na tassati. Tamahanti taṃ ahaṃ rāgādīnaṃ saṅgānaṃ atikkantattā saṅgātigaṃ, catunnampi yogānaṃ abhāvena visaṃyuttaṃ brāhmaṇaṃ vadāmīti attho.

628.Naddhinti nayhanabhāvena pavattaṃ kodhaṃ. Varattanti bandhanabhāvena pavattaṃ taṇhaṃ. Sandānaṃ sahanukkamanti anusayānukkamasahitaṃ dvāsaṭṭhidiṭṭhisandānaṃ, idaṃ sabbampi chinditvā ṭhitaṃ avijjāpalighassa ukkhittattā ukkhittapalighaṃ catunnaṃ saccānnaṃ buddhattā buddhaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.

629.Aduṭṭhoti evaṃ dasahi akkosavatthūhi akkosañca pāṇiādīhi pothanañca andubandhanādīhi bandhanañca yo akuddhamānaso hutvā adhivāsesi, khantibalena samannāgatattā khantībalaṃ, punappunaṃ uppattiyā anīkabhūtena teneva khantībalānīkena samannāgatattā balānīkaṃ taṃ evarūpaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.

630.Vatantanti dhutavatena samannāgataṃ, catupārisuddhisīlena sīlavantaṃ, taṇhāussadābhāvena anussadaṃ, chaḷindriyadamanena dantaṃ, koṭiyaṃ ṭhitena attabhāvena antimasārīraṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.

631.Yona limpatīti evameva yo abbhantare duvidhepi kāme na limpati, tasmiṃ kāme na saṇṭhāti, tamahaṃ brāhmaṇaṃ vadāmīti attho.

632.Dukkhassāti khandhadukkhassa. Pannabhāranti ohitakkhandhabhāraṃ catūhi yogehi sabbakilesehi vā visaṃyuttaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.

633.Gambhīrapaññanti gambhīresu khandhādīsu pavattāya paññāya samannāgataṃ, dhammojapaññāya medhāviṃ, ‘‘ayaṃ duggatiyā, ayaṃ sugatiyā, ayaṃ nibbānassa maggo, ayaṃ amaggo’’ti evaṃ magge amagge ca chekatāya maggāmaggassakovidaṃ, arahattasaṅkhātaṃ uttamatthamanuppattaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.

634.Asaṃsaṭṭhanti dassanasavanasamullāpaparibhogakāyasaṃsaggānaṃ abhāvena asaṃsaṭṭhaṃ. Ubhayanti gihīhi ca anagārehi cāti ubhayehipi asaṃsaṭṭhaṃ. Anokasārinti anālayacāriṃ, taṃ evarūpaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.

635.Nidhāyāti nikkhipitvā oropetvā. Tasesu thāvaresu cāti taṇhātāsena tasesu taṇhābhāvena thiratāya thāvaresu. Yo na hantīti yo evaṃ sabbasattesu vigatapaṭighatāya nikkhittadaṇḍo neva kañci sayaṃ hanati, na aññena ghāteti, tamahaṃ brāhmaṇaṃ vadāmīti attho.

636.Aviruddhanti āghātavasena viruddhesupi lokiyamahājanesu āghātābhāvena aviruddhaṃ, hatthagate daṇḍe vā satthe vā avijjamānepi paresaṃ pahāradānato aviratattā attadaṇḍesu janesu nibbutaṃ nikkhittadaṇḍaṃ, pañcannaṃ khandhānaṃ ‘‘ahaṃ mama’’nti gahitattā sādānesu, tassa gahaṇassa abhāvena anādānaṃ taṃ evarūpaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.

637.Āraggāti yassete rāgādayo ayañca paraguṇamakkhaṇalakkhaṇo makkho āraggā sāsapo viya papatito, yathā sāsapo āragge na santiṭṭhati, evaṃ citte na tiṭṭhati, tamahaṃ brāhmaṇaṃ vadāmīti attho.

638.Akakkasanti apharusaṃ. Viññāpaninti atthaviññāpaniṃ. Saccanti bhūtaṃ. Nābhisajeti yāya girāya aññaṃ kujjhāpanavasena na laggāpeyya. Khīṇāsavo nāma evarūpameva giraṃ bhāseyya. Tasmā tamahaṃ brāhmaṇaṃ vadāmīti attho.

639. Sāṭakābharaṇādīsu dīghaṃ vā rassaṃ vā, maṇimuttādīsu aṇuṃ vā thūlaṃ vā mahagghaappagghavasena subhaṃ vā asubhaṃ vā yo puggalo imasmiṃ loke parapariggahitaṃ nādiyati, tamahaṃ brāhmaṇaṃ vadāmīti attho.

640.Nirāsāsanti nittaṇhaṃ. Visaṃyuttanti sabbakilesehi viyuttaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.

641.Ālayāti taṇhā. Aññāya akathaṃkathīti aṭṭha vatthūni yathābhūtaṃ jānitvā aṭṭhavatthukāya vicikicchāya nibbicikiccho. Amatogadhamanuppattanti amataṃ nibbānaṃ ogahetvā anuppattaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.

642.Ubhoti dvepi puññāni pāpāni ca chaḍḍetvāti attho. Saṅganti rāgādibhedaṃ saṅgaṃ. Upaccagāti atikkanto. Tamahaṃ vaṭṭamūlasokena asokaṃ, abbhantare rāgarajādīnaṃ abhāvena virajaṃ, nirupakkilesatāya suddhaṃ brāhmaṇaṃ vadāmīti attho.

643.Vimalanti abbhādimalavirahitaṃ. Suddhanti nirupakkilesaṃ. Vippasannanti pasannacittaṃ. Anāvilanti kilesāvilattavirahitaṃ. Nandībhavaparikkhīṇanti tīsu bhavesu parikkhīṇataṇhaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.

644.Yo bhikkhu imaṃrāgapalipathañceva kilesaduggañca saṃsāravaṭṭañca catunnaṃ saccānaṃ appaṭivijjhanakamohañca atīto, cattāro oghe tiṇṇo hutvā pāraṃ anuppatto, duvidhena jhānena jhāyī, taṇhāya abhāvena anejo, kathaṃkathāya abhāvena akathaṃkathī, upādānānaṃ abhāvena anupādiyitvā kilesanibbānena nibbuto, tamahaṃ brāhmaṇaṃ vadāmīti attho.

645.Yo puggalo, idha loke, ubhopi kāme hitvā anāgāro hutvā paribbajati, taṃ parikkhīṇakāmañceva parikkhīṇabhavañca ahaṃ brāhmaṇaṃ vadāmīti attho.

646.Yoidha loke chadvārikaṃ taṇhaṃ jahitvā gharāvāsena anatthiko anāgāro hutvā paribbajati, taṇhāya ceva bhavassa ca parikkhīṇattā taṇhābhavaparikkhīṇaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.

647.Mānusakaṃ yoganti mānusakaṃ āyuñceva pañcavidhakāmaguṇe ca. Dibbayogepi eseva nayo. Upaccagāti yo mānusakaṃ yogaṃ hitvā dibbaṃ atikkanto, taṃ sabbehi catūhi yogehi visaṃyuttaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.

648.Ratinti pañcakāmaguṇaratiṃ. Aratinti araññavāse ukkaṇṭhitattaṃ. Sītibhūtanti nibbutaṃ, nirupadhinti nirupakkilesaṃ, vīranti taṃ evarūpaṃ sabbaṃ khandhalokaṃ abhibhavitvā ṭhitaṃ vīriyavantaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.

649.Yo vedīti yo sattānaṃ sabbākārena cutiñca paṭisandhiñca pākaṭaṃ katvā jānāti, tamahaṃ alaggatāya asattaṃ, paṭipattiyā suṭṭhu gatattā sugataṃ, catunnaṃ saccānaṃ buddhatāya buddhaṃ brāhmaṇaṃ vadāmīti attho.

650.Yassāti yassete devādayo gatiṃ na jānanti, tamahaṃ āsavānaṃ khīṇatāya khīṇāsavaṃ, kilesehi ārakattā arahantaṃ brāhmaṇaṃ vadāmīti attho.

651.Pureti atītakkhandhesu. Pacchāti anāgatesu. Majjheti paccuppannesu. Kiñcananti yassetesu ṭhānesu taṇhāgāhasaṅkhātaṃ kiñcanaṃ natthi. Tamahaṃ rāgakiñcanādīhi akiñcanaṃ. Kassaci gahaṇassa abhāvena anādānaṃ brāhmaṇaṃ vadāmīti attho.

652. Acchambhitattena usabhasadisatāya usabhaṃ, uttamaṭṭhena pavaraṃ, vīriyasampattiyā vīraṃ, mahantānaṃ sīlakkhandhādīnaṃ esitattā mahesiṃ, tiṇṇaṃ mārānaṃ vijitattā vijitāvinaṃ, ninhātakilesatāya nhātakaṃ, catusaccabuddhatāya buddhaṃ taṃ evarūpaṃ brāhmaṇaṃ vadāmīti attho.

653.Yo pubbenivāsaṃ pākaṭaṃ katvā jānāti, chabbīsatidevalokabhedaṃ saggaṃ, catubbidhaṃ apāyañca dibbacakkhunā passati, atho jātikkhayasaṅkhātaṃ arahattaṃ patto, tamahaṃ brāhmaṇaṃ vadāmīti attho.

654. Evaṃ bhagavā guṇato brāhmaṇaṃ vatvā ‘‘ye ‘jātito brāhmaṇo’ti abhinivesaṃ karonti, te idaṃ vohāramattaṃ ajānantā, sā ca nesaṃ diṭṭhi duddiṭṭhī’’ti dassento ‘‘samaññā hesā’’ti gāthādvayamāha. Tassattho – ‘‘yadidaṃ brāhmaṇo khattiyo bhāradvājo vāseṭṭho’’ti nāmagottaṃ pakappitaṃ, samaññā hesā lokasmiṃ, paññattivohāramattanti veditabbaṃ. Kasmā? Yasmā sammuccā samudāgataṃ samanuññāya āgataṃ. Tañhi tattha tattha jātakāleyevassa ñātisālohitehi pakappitaṃ kataṃ. No cetaṃ evaṃ pakappeyyuṃ, na koci kañci disvā ‘‘ayaṃ brāhmaṇo’’ti vā ‘‘bhāradvājo’’ti vā jāneyya.

655. Evaṃ pakappitañcetaṃ dīgharattamanusayitaṃ diṭṭhigatamajānataṃ, ‘‘pakappitaṃ nāmagottaṃ, nāmagottamattametaṃ saṃvohāratthaṃ pakappita’’nti ajānantānaṃ sattānaṃ hadaye dīgharattaṃ diṭṭhigatamanusayitaṃ, tassa anusayitattā taṃ nāmagottaṃ ajānantā te pabruvanti ‘‘jātiyā hoti brāhmaṇo’’ti, ajānantāyeva evaṃ vadantīti vuttaṃ hoti.

656-7. Evaṃ ‘‘ye ‘jātito brāhmaṇo’ti abhinivesaṃ karonti, te idaṃ vohāramattamajānantā, sā ca nesaṃ diṭṭhi duddiṭṭhī’’ti dassetvā idāni nippariyāyameva jātivādaṃ paṭikkhipanto kammavādañca niropento ‘‘na jaccā’’tiādimāha. Tattha ‘‘kammunā brāhmaṇo hoti, kammunā hoti abrāhmaṇo’’ti imissā upaḍḍhagāthāya atthavitthāraṇatthaṃ ‘‘kassako kammunā’’tiādi vuttaṃ. Tattha kammunāti paccuppannena kasikammādinibbattakacetanākammunā.

659.Paṭiccasamuppādadassāti ‘‘iminā paccayena evaṃ hotī’’ti evaṃ paṭiccasamuppādadassāvino. Kammavipākakovidāti sammānāvamānārahe kule kammavasena uppatti hoti, aññāpi hīnapaṇītatā hīnapaṇīte kamme vipaccamāne hotīti evaṃ kammavipākakusalā.

660.‘‘Kammunāvattatī’’ti gāthāya pana ‘‘loko’’ti vā ‘‘pajā’’ti vā ‘‘sattā’’ti vā ekoyeva attho, vacanamattameva nānaṃ. Purimapadena cettha ‘‘atthi brahmā mahābrahmā…pe… seṭṭho sajitā vasī pitā bhūtabhabyāna’’nti (dī. ni. 1.42) imissā diṭṭhiyā nisedho veditabbo. Kammunā hi vattati tāsu tāsu gatīsu uppajjati loko, tassa ko sajitāti? Dutiyena ‘‘evaṃ kammunā uppannopi ca pavattiyampi atītapaccuppannabhedena kammunā eva pavattati, sukhadukkhāni paccanubhonto hīnapaṇītādibhāvaṃ āpajjanto pavattatī’’ti dasseti. Tatiyena tamevatthaṃ nigameti ‘‘evaṃ sabbathāpi kammanibandhanā sattā kammeneva baddhā hutvā pavattanti, na aññathā’’ti. Catutthena tamatthaṃ upamāya vibhāveti rathassāṇīva yāyatoti. Yathā rathassa yāyato āṇi nibandhanaṃ hoti, na tāya anibaddho yāti, evaṃ lokassa uppajjato ca pavattato ca kammaṃ nibandhanaṃ, na tena anibaddho uppajjati nappavattati.

661. Idāni yasmā evaṃ kammanibandhano loko, tasmā seṭṭhena kammunā seṭṭhabhāvaṃ dassento ‘‘tapenā’’ti gāthādvayamāha. Tattha tapenāti indriyasaṃvarena. Brahmacariyenāti sikkhānissitena vuttāvasesaseṭṭhacariyena. Saṃyamenāti sīlena. Damenāti paññāya. Etena seṭṭhaṭṭhena brahmabhūtena kammunā brāhmaṇo hoti. Kasmā? Yasmā etaṃ brāhmaṇamuttamaṃ, yasmā etaṃ kammaṃ uttamo brāhmaṇabhāvoti vuttaṃ hoti. ‘‘Brahmāna’’ntipi pāṭho, tassattho – brahmaṃ ānetīti brahmānaṃ, brahmabhāvaṃ āneti āvahati detīti vuttaṃ hoti.

662. Dutiyagāthāya santoti santakileso. Brahmā sakkoti brahmā ca sakko ca. Yo evarūpo, so na kevalaṃ brāhmaṇo, apica kho brahmā ca sakko ca so vijānataṃ paṇḍitānaṃ, evaṃ vāseṭṭha jānāhīti vuttaṃ hoti. Sesaṃ vuttanayamevāti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya vāseṭṭhasuttavaṇṇanā niṭṭhitā.

10. Kokālikasuttavaṇṇanā

Evaṃme sutanti kokālikasuttaṃ. Kā uppatti? Imassa suttassa uppatti atthavaṇṇanāyameva āvi bhavissati. Atthavaṇṇanāya cassa evaṃ me sutantiādi vuttanayameva. Atha kho kokālikoti ettha pana ko ayaṃ kokāliko, kasmā ca upasaṅkamīti? Vuccate – ayaṃ kira kokālikaraṭṭhe kokālikanagare kokālikaseṭṭhissa putto pabbajitvā pitarā kārāpite vihāreyeva paṭivasati ‘‘cūḷakokāliko’’ti nāmena, na devadattassa sisso. So hi brāhmaṇaputto ‘‘mahākokāliko’’ti paññāyi.

Bhagavati kira sāvatthiyaṃ viharante dve aggasāvakā pañcamattehi bhikkhusatehi saddhiṃ janapadacārikaṃ caramānā upakaṭṭhāya vassūpanāyikāya vivekavāsaṃ vasitukāmā te bhikkhū uyyojetvā attano pattacīvaramādāya tasmiṃ janapade taṃ nagaraṃ patvā taṃ vihāraṃ agamaṃsu. Tattha te kokālikena saddhiṃ sammoditvā taṃ āhaṃsu – ‘‘āvuso, mayaṃ idha temāsaṃ vasissāma, mā kassaci āroceyyāsī’’ti. So ‘‘sādhū’’ti paṭissuṇitvā temāse atīte itaradivasaṃ pageva nagaraṃ pavisitvā ārocesi – ‘‘tumhe aggasāvake idhāgantvā vasamāne na jānittha, na te koci paccayenāpi nimantetī’’ti. Nagaravāsino ‘‘kasmā no, bhante, nārocayitthā’’ti. Kiṃ ārocitena, kiṃ nāddasatha dve bhikkhū vasante, nanu ete aggasāvakāti. Te khippaṃ sannipatitvā sappiguḷavatthādīni ānetvā kokālikassa purato nikkhipiṃsu. So cintesi – ‘‘paramappicchā aggasāvakā ‘payuttavācāya uppanno lābho’ti ñatvā na sādiyissanti, asādiyantā addhā ‘āvāsikassa dethā’ti bhaṇissanti, handāhaṃ imaṃ lābhaṃ gāhāpetvā gacchāmī’’ti . So tathā akāsi, therā disvāva payuttavācāya uppannabhāvaṃ ñatvā ‘‘ime paccayā neva amhākaṃ na kokālikassa vaṭṭantī’’ti cintetvā ‘‘āvāsikassa dethā’’ti avatvā paṭikkhipitvā pakkamiṃsu. Tena kokāliko ‘‘kathañhi nāma attanā aggaṇhantā mayhampi na dāpesu’’nti domanassaṃ uppādesi.

Te bhagavato santikaṃ agamaṃsu. Bhagavā ca pavāretvā sace attanā janapadacārikaṃ na gacchati, aggasāvake peseti – ‘‘caratha, bhikkhave, cārikaṃ bahujanahitāyā’’tiādīni (mahāva. 32) vatvā . Idamāciṇṇaṃ tathāgatānaṃ. Tena kho pana samayena attanā agantukāmo hoti. Atha kho ime punadeva uyyojesi – ‘‘gacchatha, bhikkhave, caratha cārika’’nti. Te pañcamattehi bhikkhusatehi saddhiṃ cārikaṃ caramānā anupubbena tasmiṃ raṭṭhe tameva nagaraṃ agamaṃsu. Nāgarā there sañjānitvā saha parikkhārehi dānaṃ sajjetvā nagaramajjhe maṇḍapaṃ katvā dānaṃ adaṃsu, therānañca parikkhāre upanāmesuṃ. Therā gahetvā bhikkhusaṅghassa adaṃsu. Taṃ disvā kokāliko cintesi – ‘‘ime pubbe appicchā ahesuṃ, idāni lobhābhibhūtā pāpicchā jātā, pubbepi appicchasantuṭṭhapavivittasadisā maññe, ime pāpicchā asantaguṇaparidīpakā pāpabhikkhū’’ti. So there upasaṅkamitvā ‘‘āvuso, tumhe pubbe appicchā santuṭṭhā pavivittā viya ahuvattha, idāni panattha pāpabhikkhū jātā’’ti vatvā pattacīvaramādāya tāvadeva taramānarūpo nikkhamitvā gantvā ‘‘bhagavato etamatthaṃ ārocessāmī’’ti sāvatthābhimukho gantvā anupubbena bhagavantaṃ upasaṅkami. Ayamettha kokāliko, iminā kāraṇena upasaṅkami. Tena vuttaṃ ‘‘atha kho kokāliko bhikkhu yena bhagavā tenupasaṅkamī’’tiādi.

Bhagavā taṃ turitaturitaṃ āgacchantaṃ disvāva āvajjetvā aññāsi – ‘‘aggasāvake akkositukāmo āgato’’ti. ‘‘Sakkā nu kho paṭisedhetu’’nti ca āvajjento ‘‘na sakkā, theresu aparajjhitvā āgato, ekaṃsena padumaniraye uppajjissatī’’ti addasa. Evaṃ disvāpi pana ‘‘sāriputtamoggallānepi nāma garahantaṃ sutvā na nisedhetī’’ti parūpavādamocanatthaṃ ariyūpavādassa mahāsāvajjabhāvadassanatthañca ‘‘mā heva’’ntiādinā nayena tikkhattuṃ paṭisedhesi. Tattha mā hevanti mā evamāha, mā evaṃ abhaṇīti attho. Pesalāti piyasīlā. Saddhāyikoti saddhāgamakaro, pasādāvahoti vuttaṃ hoti. Paccayikoti paccayakaro, ‘‘evameta’’nti sanniṭṭhāvahoti vuttaṃ hoti.

Acirapakkantassāti pakkantassa sato na cireneva sabbo kāyo phuṭo ahosīti kesaggamattampi okāsaṃ avajjetvā sakalasarīraṃ aṭṭhīni bhinditvā uggatāhi pīḷakāhi ajjhotthaṭaṃ ahosi. Tattha yasmā buddhānubhāvena tathārūpaṃ kammaṃ buddhānaṃ sammukhībhāve vipākaṃ na deti, dassanūpacāre pana vijahitamatte deti, tasmā tassa acirapakkantassa pīḷakā uṭṭhahiṃsu. Teneva vuttaṃ ‘‘acirapakkantassa ca kokālikassā’’ti. Atha kasmā tattheva na aṭṭhāsīti ce? Kammānubhāvena. Okāsakatañhi kammaṃ avassaṃ vipaccati, taṃ tassa tattha ṭhātuṃ na deti. So kammānubhāvena codiyamāno uṭṭhāyāsanā pakkāmi. Kaḷāyamattiyoti caṇakamattiyo . Beluvasalāṭukamattiyoti taruṇabeluvamattiyo. Pabhijjiṃsūti bhijjiṃsu. Tāsu bhinnāsu sakalasarīraṃ panasapakkaṃ viya ahosi. So pakkena gattena anayabyasanaṃ patvā dukkhābhibhūto jetavanadvārakoṭṭhake sayi. Atha dhammassavanatthaṃ āgatāgatā manussā taṃ disvā ‘‘dhi kokālika, dhi kokālika, ayuttamakāsi, attanoyeva mukhaṃ nissāya anayabyasanaṃ pattosī’’ti āhaṃsu. Tesaṃ sutvā ārakkhadevatā dhikkāraṃ akaṃsu, ārakkhadevatānaṃ ākāsaṭṭhadevatāti iminā upāyena yāva akaniṭṭhabhavanā ekadhikkāro udapādi.

Tadā ca turū nāma bhikkhu kokālikassa upajjhāyo anāgāmiphalaṃ patvā suddhāvāsesu nibbatto hoti. Sopi samāpattiyā vuṭṭhito taṃ dhikkāraṃ sutvā āgamma kokālikaṃ ovadi sāriputtamoggallānesu cittappasādajananatthaṃ. So tassāpi vacanaṃ aggahetvā aññadatthu tameva aparādhetvā kālaṃ katvā padumaniraye uppajji. Tenāha – ‘‘atha kho kokāliko bhikkhu tenevābādhena…pe… āghātetvā’’ti.

Atha kho brahmā sahampatīti ko ayaṃ brahmā, kasmā ca bhagavantaṃ upasaṅkamitvā etadavocāti? Ayaṃ kassapassa bhagavato sāsane sahako nāma bhikkhu anāgāmī hutvā suddhāvāsesu uppanno, tattha naṃ ‘‘sahampati brahmā’’ti sañjānanti. So pana ‘‘ahaṃ bhagavantaṃ upasaṅkamitvā padumanirayaṃ kittessāmi, tato bhagavā bhikkhūnaṃ ārocessati. Kathānusandhikusalā bhikkhū tatthāyuppamāṇaṃ pucchissanti, bhagavā ācikkhanto ariyūpavāde ādīnavaṃ pakāsessatī’’ti iminā kāraṇena bhagavantaṃ upasaṅkamitvā etadavoca. Bhagavā tatheva akāsi, aññataropi bhikkhu pucchi. Tena ca puṭṭho ‘‘seyyathāpi bhikkhū’’tiādimāha.

Tattha vīsatikhārikoti māgadhakena patthena cattāro patthā kosalaraṭṭhe eko pattho hoti, tena patthena cattāro patthā āḷhakaṃ, cattāri āḷhakāni doṇaṃ, catudoṇā mānikā, catumānikā khārī, tāya khāriyā vīsatikhāriko. Tilavāhoti tilasakaṭaṃ. Abbudo nirayoti abbudo nāma koci paccekanirayo natthi, avīcimhiyeva abbudagaṇanāya paccanokāso pana ‘‘abbudo nirayo’’ti vutto. Esa nayo nirabbudādīsu.

Tattha vassagaṇanāpi evaṃ veditabbā – yatheva hi sataṃ satasahassāni koṭi hoti, evaṃ sataṃ satasahassakoṭiyo pakoṭi nāma hoti, sataṃ satasahassapakoṭiyo koṭippakoṭi nāma, sataṃ satasahassakoṭippakoṭiyo nahutaṃ, sataṃ satasahassanahutāni ninnahutaṃ, sataṃ satasahassaninnahutāni ekaṃ abbudaṃ, tato vīsatiguṇaṃ nirabbudaṃ. Esa nayo sabbattha. Keci pana ‘‘tattha tattha paridevanānattenapi kammakaraṇanānattenapi imāni nāmāni laddhānī’’ti vadanti, apare ‘‘sītanarakā eva ete’’ti.

Athāparanti tadatthavisesatthadīpakaṃ gāthābandhaṃ sandhāya vuttaṃ. Pāṭhavasena vuttavīsatigāthāsu hi ettha ‘‘sataṃ sahassāna’’nti ayamekā eva gāthā vuttatthadīpikā, sesā visesatthadīpikā eva, avasāne gāthādvayameva pana mahāaṭṭhakathāyaṃ vinicchitapāṭhe natthi. Tenāvocumha ‘‘vīsatigāthāsū’’ti.

663. Tattha kuṭhārīti attacchedakaṭṭhena kuṭhārisadisā pharusavācā. Chindatīti kusalamūlasaṅkhātaṃ attano mūlaṃyeva nikantati.

664.Nindiyanti ninditabbaṃ. Taṃ vā nindati yo pasaṃsiyoti yo uttamaṭṭhena pasaṃsāraho puggalo, taṃ vā so pāpicchatādīni āropetvā garahati. Vicinātīti upacināti. Kalinti aparādhaṃ.

665.Ayaṃ kalīti ayaṃ aparādho. Akkhesūti jūtakīḷanaakkhesu. Sabbassāpi sahāpi attanāti sabbena attano dhanenapi attanāpi saddhiṃ. Sugatesūpi suṭṭhu gatattā, sundarañca ṭhānaṃ gatattā sugatanāmakesu buddhapaccekabuddhasāvakesu. Manaṃ padosayeti yo manaṃ padūseyya. Tassāyaṃ manopadoso eva mahattaro kalīti vuttaṃ hoti.

666. Kasmā? Yasmā sataṃ sahassānaṃ…pe… pāpakaṃ, yasmā vassagaṇanāya ettako so kālo, yaṃ kālaṃ ariyagarahīvācaṃ manañca paṇidhāya pāpakaṃ nirayaṃ upeti, tattha paccatīti vuttaṃ hoti. Idañhi saṅkhepena padumaniraye āyuppamāṇaṃ.

667. Idāni aparenapi nayena ‘‘ayameva mahattaro kali, yo sugatesu manaṃ padūsaye’’ti imamatthaṃ vibhāvento ‘‘abhūtavādī’’ti ādimāha. Tattha abhūtavādīti ariyūpavādavasena alikavādī. Nirayanti padumādiṃ. Pecca samā bhavantīti ito paṭigantvā nirayūpapattiyā samā bhavanti. Paratthāti paraloke.

668. Kiñca bhiyyo – yo appaduṭṭhassāti. Tattha manopadosābhāvena appaduṭṭho, avijjāmalābhāvena suddho, pāpicchābhāvena anaṅgaṇoti veditabbo. Appaduṭṭhattā vā suddhassa, suddhattā anaṅgaṇassāti evampettha yojetabbaṃ.

669. Evaṃ sugatesu manopadosassa mahattarakalibhāvaṃ sādhetvā idāni vāritavatthugāthā nāma cuddasa gāthā āha. Imā kira kokālikaṃ mīyamānameva ovadantenāyasmatā mahāmoggallānena vuttā, ‘‘mahābrahmunā’’ti eke. Tāsaṃ iminā suttena saddhiṃ ekasaṅgahatthaṃ ayamuddeso ‘‘yo lobhaguṇe anuyutto’’tiādi. Tattha paṭhamagāthāya tāva ‘‘guṇo’’ti niddiṭṭhattā anekakkhattuṃ pavattattā vā lobhoyeva lobhaguṇo, taṇhāyetaṃ adhivacanaṃ. Avadaññūti avacanaññū buddhānampi ovādaṃ aggahaṇena. Maccharīti pañcavidhamacchariyena. Pesuṇiyaṃ anuyuttoti aggasāvakānaṃ bhedakāmatāya. Sesaṃ pākaṭameva. Idaṃ vuttaṃ hoti – yo, āvuso kokālika, tumhādiso anuyuttalobhataṇhāya lobhaguṇe anuyutto assaddho kadariyo avadaññū maccharī pesuṇiyaṃ anuyutto, so vacasā paribhāsati aññaṃ abhāsaneyyampi puggalaṃ. Tena taṃ vadāmi ‘‘mukhaduggā’’ti gāthāttayaṃ.

670. Tassāyaṃ anuttānapadattho – mukhadugga mukhavisama, vibhūta vigatabhūta, alikavādi, anariya asappurisa, bhūnahu bhūtihanaka, vuḍḍhināsaka, purisanta antimapurisa, kali alakkhipurisa, avajāta buddhassa avajātaputta.

671.Rajamākirasīti kilesarajaṃ attani pakkhipasi. Papatanti sobbhaṃ. ‘‘Papāta’’ntipi pāṭho, so evattho. ‘‘Papada’’ntipi pāṭho, mahānirayanti attho.

672.Eti hatanti ettha ha-iti nipāto, tanti taṃ kusalākusalakammaṃ. Atha vā hatanti gataṃ paṭipannaṃ, upacitanti attho. Suvāmīti sāmi tassa kammassa katattā. So hi taṃ kammaṃ labhateva, nāssa taṃ nassatīti vuttaṃ hoti. Yasmā ca labhati, tasmā dukkhaṃ mando…pe… kibbisakārī.

673. Idāni yaṃ dukkhaṃ mando passati, taṃ pakāsento ‘‘ayosaṅkusamāhataṭṭhāna’’ntiādimāha. Tattha purimaupaḍḍhagāthāya tāva attho – yaṃ taṃ ayosaṅkusamāhataṭṭhānaṃ sandhāya bhagavatā ‘‘tamenaṃ, bhikkhave, nirayapālā pañcavidhabandhanaṃ nāma kāraṇaṃ karontī’’ti (ma. ni. 3.250; a. ni. 3.36) vuttaṃ, taṃ upeti, evaṃ upento ca tattheva ādittāya lohapathaviyā nipajjāpetvā nirayapālehi pañcasu ṭhānesu ākoṭiyamānaṃ tattaṃ khilasaṅkhātaṃ tiṇhadhāramayasūlamupeti, yaṃ sandhāya bhagavatā vuttaṃ ‘‘tattaṃ ayokhilaṃ hatthe gamentī’’tiādi. Tato parā upaḍḍhagāthā anekāni vassasahassāni tattha paccitvā pakkāvasesānubhavanatthaṃ anupubbena khārodakanadītīraṃ gatassa yaṃ taṃ ‘‘tattaṃ ayoguḷaṃ mukhe pakkhipanti, tattaṃ tambalohaṃ mukhe āsiñcantī’’ti vuttaṃ, taṃ sandhāya vuttaṃ. Tattha ayoti lohaṃ. Guḷasannibhanti beluvasaṇṭhānaṃ. Ayogahaṇena cettha tambalohaṃ, itarena ayoguḷaṃ veditabbaṃ. Patirūpanti katakammānurūpaṃ.

674. Tato parāsu gāthāsu na hi vaggūti ‘‘gaṇhatha, paharathā’’tiādīni vadantā nirayapālā madhuravācaṃ na vadanti. Nābhijavantīti na sumukhabhāvena abhimukhā javanti, na sumukhā upasaṅkamanti, anayabyasanamāvahantā eva upasaṅkamantīti vuttaṃ hoti. Na tāṇamupentīti tāṇaṃ leṇaṃ paṭisaraṇaṃ hutvā na upagacchanti, gaṇhantā hanantā eva upentīti vuttaṃ hoti. Aṅgāre santhate sayantīti aṅgārapabbataṃ āropitā samānā anekāni vassasahassāni santhate aṅgāre senti. Ginisampajjalitanti samantato jalitaṃ sabbadisāsu ca sampajjalitaṃ aggiṃ. Pavisantīti mahāniraye pakkhittā samānā ogāhanti. Mahānirayo nāma yo so ‘‘catukkaṇṇo’’ti (a. ni. 3.36) vutto, naṃ yojanasate ṭhatvā passataṃ akkhīni bhijjanti.

675.Jālena ca onahiyānāti ayojālena paliveṭhetvā migaluddakā migaṃ viya hananti. Idaṃ devadūte avuttakammakāraṇaṃ. Andhaṃva timisamāyantīti andhakaraṇena andhameva bahalandhakārattā ‘‘timisa’’nti saññitaṃ dhūmaroruvaṃ nāma narakaṃ gacchanti. Tatra kira nesaṃ kharadhūmaṃ ghāyitvā akkhīni bhijjanti, tena ‘‘andhaṃvā’’ti vuttaṃ. Taṃ vitatañhi yathā mahikāyoti tañca andhatimisaṃ mahikāyo viya vitataṃ hotīti attho. ‘‘Vitthata’’ntipi pāṭho. Idampi devadūte avuttakammakāraṇameva.

676.Atha lohamayanti ayaṃ pana lohakumbhī pathavipariyantikā catunahutādhikāni dveyojanasatasahassāni gambhīrā samatittikā tatralohapūrā hoti. Paccanti hi tāsu cirarattanti tāsu kumbhīsu dīgharattaṃ paccanti. Agginisamāsūti aggisamāsu . Samuppilavāteti samuppilavantā , sakimpi uddhaṃ sakimpi adho gacchamānā pheṇuddehakaṃ paccantīti vuttaṃ hoti. Devadūte vuttanayeneva taṃ veditabbaṃ.

677.Pubbalohitamisseti pubbalohitamissāya lohakumbhiyā. Tattha kinti tattha. Yaṃ yaṃ disakanti disaṃ vidisaṃ. Adhisetīti gacchati. ‘‘Abhisetī’’tipi pāṭho, tattha yaṃ yaṃ disaṃ allīyati apassayatīti attho. Kilissatīti bādhīyati. ‘‘Kilijjatī’’tipi pāṭho, pūti hotīti attho. Samphusamānoti tena pubbalohitena phuṭṭho samāno. Idampi devadūte avuttakammakāraṇaṃ.

678.Puḷavāvasatheti puḷavānaṃ āvāse. Ayampi lohakumbhīyeva devadūte ‘‘gūthanirayo’’ti vuttā, tattha patitassa sūcimukhapāṇā chaviādīni chinditvā aṭṭhimiñjaṃ khādanti. Gantuṃ na hi tīramapatthīti apagantuṃ na hi tīraṃ atthi. ‘‘Tīravamatthī’’tipi pāṭho, soyevattho. Tīrameva ettha ‘‘tīrava’’nti vuttaṃ. Sabbasamā hi samantakapallāti yasmā tassā kumbhiyā uparibhāgepi nikujjitattā sabbattha samā samantato kaṭāhā, tasmā apagantuṃ tīraṃ natthīti vuttaṃ hoti.

679.Asipattavanaṃ devadūte vuttanayameva. Tañhi dūrato ramaṇīyaṃ ambavanaṃ viya dissati, athettha lobhena nerayikā pavisanti, tato nesaṃ vāteritāni pattāni patitvā aṅgapaccaṅgāni chindanti. Tenāha – ‘‘taṃ pavisanti samucchidagattā’’ti. Taṃ pavisanti tato suṭṭhu chinnagattā hontīti. Jivhaṃ baḷisena gahetvā ārajayārajayā vihanantīti tattha asipattavane vegena dhāvitvā patitānaṃ musāvādīnaṃ nerayikānaṃ nirayapālā jivhaṃ baḷisena nikkaḍḍhitvā yathā manussā allacammaṃ bhūmiyaṃ pattharitvā khilehi ākoṭenti, evaṃ ākoṭetvā pharasūhi phāletvā phāletvā ekamekaṃ koṭiṃ chindetvā vihananti, chinnachinnā koṭi punappunaṃ samuṭṭhāti. ‘‘Āracayāracayā’’tipi pāṭho, āviñchitvā āviñchitvāti attho. Etampi devadūte avuttakammakāraṇaṃ.

680.Vetaraṇinti devadūte ‘‘mahatī khārodakā nadī’’ti (ma. ni. 3.269) vuttanadiṃ. Sā kira gaṅgā viya udakabharitā dissati. Athettha nhāyissāma pivissāmāti nerayikā patanti. Tiṇhadhārakhuradhāranti tiṇhadhāraṃ khuradhāraṃ, tikkhadhārakhuradhāravatinti vuttaṃ hoti. Tassā kira nadiyā uddhamadho ubhayatīresu ca tiṇhadhārā khurā paṭipāṭiyā ṭhapitā viya tiṭṭhanti, tena sā ‘‘tiṇhadhārā khuradhārā’’ti vuccati. Taṃ tiṇhadhārakhuradhāraṃ udakāsāya upenti allīyantīti attho. Evaṃ upentā ca pāpakammena coditā tattha mandā papatanti bālāti attho.

681.Sāmā sabalāti etaṃ parato ‘‘soṇā’’ti iminā yojetabbaṃ. Sāmavaṇṇā kammāsavaṇṇā ca soṇā khādantīti vuttaṃ hoti . Kākolagaṇāti kaṇhakākagaṇā. Paṭigiddhāti suṭṭhu sañjātagedhā hutvā, ‘‘mahāgijjhā’’ti eke. Kulalāti kulalapakkhino, ‘‘senānametaṃ nāma’’nti eke. Vāyasāti akaṇhakākā. Idampi devadūte avuttakammakāraṇaṃ. Tattha vuttānipi pana kānici idha na vuttāni, tāni etesaṃ purimapacchimabhāgattā vuttāneva hontīti veditabbāni.

682. Idāni sabbamevetaṃ narakavuttiṃ dassetvā ovadanto ‘‘kicchā vatāya’’nti gāthamāha. Tassattho – kicchā vata ayaṃ idha narake nānappakārakammakaraṇabhedā vutti, yaṃ jano phusati kibbisakārī. Tasmā idha jīvitasese jīvitasantatiyā vijjamānāya idha loke ṭhitoyeva samāno saraṇagamanādikusaladhammānuṭṭhānena kiccakaro naro siyā bhaveyya. Kiccakaro bhavantopi ca sātaccakāritāvaseneva bhaveyya, na pamajje muhuttampi na pamādamāpajjeyyāti ayamettha samuccayavaṇṇanā. Yasmā pana vuttāvasesāni padāni pubbe vuttanayattā uttānatthattā ca suviññeyyāneva, tasmā anupadavaṇṇanā na katāti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya kokālikasuttavaṇṇanā niṭṭhitā.

11. Nālakasuttavaṇṇanā

685.Ānandajāteti nālakasuttaṃ. Kā uppatti? Padumuttarassa kira bhagavato sāvakaṃ moneyyapaṭipadaṃ paṭipannaṃ disvā tathattaṃ abhikaṅkhamāno tato pabhuti kappasatasahassaṃ pāramiyo pūretvā asitassa isino bhāgineyyo nālako nāma tāpaso bhagavantaṃ dhammacakkappavattitadivasato sattame divase ‘‘aññātameta’’ntiādīhi dvīhi gāthāhi moneyyapaṭipadaṃ pucchi. Tassa bhagavā ‘‘moneyyaṃ te upaññissa’’ntiādinā nayena taṃ byākāsi. Parinibbute pana bhagavati saṅgītiṃ karontenāyasmatā mahākassapena āyasmā ānando tameva moneyyapaṭipadaṃ puṭṭho yena yadā ca samādapito nālako bhagavantaṃ pucchi . Taṃ sabbaṃ pākaṭaṃ katvā dassetukāmo ‘‘ānandajāte’’tiādikā vīsati vatthugāthāyo vatvā abhāsi. Taṃ sabbampi ‘‘nālakasutta’’nti vuccati.

Tattha ānandajāteti samiddhijāte vuddhippatte. Patīteti tuṭṭhe. Atha vā ānandajāteti pamudite. Patīteti somanassajāte. Sucivasaneti akiliṭṭhavasane. Devānañhi kapparukkhanibbattāni vasanāni rajaṃ vā malaṃ vā na gaṇhanti. Dussaṃ gahetvāti idha dussasadisattā ‘‘dussa’’nti laddhavohāraṃ dibbavatthaṃ ukkhipitvā. Asito isīti kaṇhasarīravaṇṇattā evaṃladdhanāmo isi. Divāvihāreti divāvihāraṭṭhāne. Sesaṃ padato uttānameva.

Sambandhato pana – ayaṃ kira suddhodanassa pitu sīhahanurañño purohito suddhodanassapi anabhisittakāle sippācariyo hutvā abhisittakāle purohitoyeva ahosi. Tassa sāyaṃ pātaṃ rājupaṭṭhānaṃ āgatassa rājā daharakāle viya nipaccakāraṃ akatvā añjalikammamattameva karoti. Dhammatā kiresā pattābhisekānaṃ sakyarājūnaṃ. Purohito tena nibbijjitvā ‘‘pabbajjāmahaṃ mahārājā’’ti āha. Rājā tassa nicchayaṃ ñatvā ‘‘tena hi, ācariya, mameva uyyāne vasitabbaṃ, yathā te ahaṃ abhiṇhaṃ passeyya’’nti yāci. So ‘‘evaṃ hotū’’ti paṭissuṇitvā tāpasapabbajjaṃ pabbajitvā raññā upaṭṭhahiyamāno uyyāneyeva vasanto kasiṇaparikammaṃ katvā aṭṭha samāpattiyo pañcābhiññāyo ca nibbattesi. So tato pabhuti rājakule bhattakiccaṃ katvā himavantacātumahārājikabhavanādīnaṃ aññataraṃ gantvā divāvihāraṃ karoti. Athekadivasaṃ tāvatiṃsabhavanaṃ gantvā ratanavimānaṃ pavisitvā dibbaratanapallaṅke nisinno samādhisukhaṃ anubhavitvā sāyanhasamayaṃ vuṭṭhāya vimānadvāre ṭhatvā ito cito ca vilokento saṭṭhiyojanāya mahāvīthiyā celukkhepaṃ katvā bodhisattaguṇapasaṃsitāni thutivacanāni vatvā kīḷante sakkappamukhe deve addasa. Tenāha āyasmā ānando – ‘‘ānandajāte…pe… divāvihāre’’ti.

686. Tato so evaṃ disvāna deve…pe… kiṃ paṭicca. Tattha udaggeti abbhunnatakāye. Cittiṃ karitvānāti ādaraṃ katvā. Kalyarūpoti tuṭṭharūpo. Sesaṃ uttānatthameva.

687. Idāni ‘‘yadāpi āsī’’tiādigāthā uttānasambandhā eva. Padattho pana paṭhamagāthāya tāva saṅgamoti saṅgāmo. Jayo surānanti devānaṃ jayo.

Tassāvibhāvatthaṃ ayamanupubbikathā veditabbā – sakko kira magadharaṭṭhe macalagāmavāsī tettiṃsamanussaseṭṭho magho nāma māṇavo hutvā satta vattapadāni pūretvā tāvatiṃsabhavane nibbatti saddhiṃ parisāya. Tato pubbadevā ‘‘āgantukadevaputtā āgatā, sakkāraṃ nesaṃ karissāmā’’ti vatvā dibbapadumāni upanāmesuṃ, upaḍḍharajjena ca nimantesuṃ. Sakko upaḍḍharajjena asantuṭṭho sakaparisaṃ saññāpetvā ekadivasaṃ surāmadamatte te pāde gahetvā sinerupabbatapāde khipi. Tesaṃ sinerussa heṭṭhimatale dasasahassayojanaṃ asurabhavanaṃ nibbatti pāricchattakapaṭicchannabhūtāya citrapāṭaliyā upasobhitaṃ. Tato te satiṃ paṭilabhitvā tāvatiṃsabhavanaṃ apassantā ‘‘aho re naṭṭhā mayaṃ pānamadadosena, na dāni mayaṃ suraṃ pivimhā, asuraṃ pivimhā, na dānimhā surā, asurā dāni jātamhā’’ti. Tato pabhuti ‘‘asurā’’icceva uppannasamaññā hutvā ‘‘handa dāni devehi saddhiṃ saṅgāmemā’’ti sineruṃ parito ārohiṃsu. Tato sakko asure yuddhena abbhuggantvā punapi samudde pakkhipitvā catūsu dvāresu attanā sadisaṃ indapaṭimaṃ māpetvā ṭhapesi. Tato asurā ‘‘appamatto vatāyaṃ sakko niccaṃ rakkhanto tiṭṭhatī’’ti cintetvā punadeva nagaraṃ agamiṃsu. Tato devā attano jayaṃ ghosentā mahāvīthiyaṃ celukkhepaṃ karontā nakkhattaṃ kīḷiṃsu. Atha asito atītānāgate cattālīsakappe anussarituṃ samatthatāya ‘‘kiṃ nu kho imehi pubbepi evaṃ kīḷitapubba’’nti āvajjento taṃ devāsurasaṅgāme devavijayaṃ disvā āha –

‘‘Yadāpi āsī asurehi saṅgamo,

Jayo surānaṃ asurā parājitā;

Tadāpi netādiso lomahaṃsano’’ti.

Tasmimpi kāle etādiso lomahaṃsano pamodo na āsi. Kimabbhutaṃ daṭṭhu marū pamoditāti ajja pana kiṃ abbhutaṃ disvā evaṃ devā pamuditāti.

688. Dutiyagāthāya seḷentīti mukhena usseḷanasaddaṃ muñcanti. Gāyanti nānāvidhāni gītāni, vādayanti aṭṭhasaṭṭhi tūriyasahassāni, phoṭentīti apphoṭenti. Pucchāmi vohanti attanā āvajjetvā ñātuṃ samatthopi tesaṃ vacanaṃ sotukāmatāya pucchati. Merumuddhavāsineti sinerumuddhani vasante. Sinerussa hi heṭṭhimatale dasayojanasahassaṃ asurabhavanaṃ, majjhimatale dvisahassaparittadīpaparivārā cattāro mahādīpā, uparimatale dasayojanasahassaṃ tāvatiṃsabhavanaṃ. Tasmā devā ‘‘merumuddhavāsino’’ti vuccanti. Mārisāti deve āmanteti, nidukkhā nirābādhāti vuttaṃ hoti.

689. Athassa tamatthaṃ ārocentehi devehi vuttāya tatiyagāthāya bodhisattoti bujjhanakasatto, sammāsambodhiṃ gantuṃ araho satto ratanavaroti vararatanabhūto. Tenamha tuṭṭhāti tena kāraṇena mayaṃ tuṭṭhā. So hi buddhattaṃ patvā tathā dhammaṃ desessati, yathā mayañca aññe ca devagaṇā sekkhāsekkhabhūmiṃ pāpuṇissāma. Manussāpissa dhammaṃ sutvā ye na sakkhissanti parinibbātuṃ, te dānādīni katvā devaloke paripūressantīti ayaṃ kira nesaṃ adhippāyo. Tattha ‘‘tuṭṭhā kalyarūpā’’ti kiñcāpi idaṃ padadvayaṃ atthato abhinnaṃ, tathāpi ‘‘kimabbhutaṃ daṭṭhu marū pamoditā, kiṃ devasaṅgho atiriva kalyarūpo’’ti imassa pañhadvayassa vissajjanatthaṃ vuttanti veditabbaṃ.

690. Idāni yena adhippāyena bodhisatte jāte tuṭṭhā ahesuṃ, taṃ āvikarontehi vuttāya catutthagāthāya sattaggahaṇena devamanussaggahaṇaṃ, pajāgahaṇena sesagatiggahaṇaṃ. Evaṃ dvīhi padehi pañcasupi gatīsu seṭṭhabhāvaṃ dasseti. Tiracchānāpi hi sīhādayo asantāsādiguṇayuttā, tepi ayameva atiseti. Tasmā ‘‘pajānamuttamo’’ti vutto. Devamanussesu pana ye attahitāya paṭipannādayo cattāro puggalā, tesu ubhayahitapaṭipanno aggapuggalo ayaṃ, naresu ca usabhasadisattā narāsabho. Tenassa thutiṃ bhaṇantā idampi padadvayamāhaṃsu.

691. Pañcamagāthāya taṃ saddanti taṃ devehi vuttavacanasaddaṃ. Avasarīti otari. Tada bhavananti tadā bhavanaṃ.

692. Chaṭṭhagāthāya tatoti asitassa vacanato anantaraṃ. Ukkāmukhevāti ukkāmukhe eva, mūsāmukheti vuttaṃ hoti. Sukusalasampahaṭṭhanti sukusalena suvaṇṇakārena saṅghaṭṭitaṃ, saṅghaṭṭentena tāpitanti adhippāyo. Daddallamānanti vijjotamānaṃ. Asitavhayassāti asitanāmassa dutiyena nāmena kaṇhadevilassa isino.

693. Sattamagāthāya tārāsabhaṃ vāti tārānaṃ usabhasadisaṃ, candanti adhippāyo. Visuddhanti abbhādiupakkilesarahitaṃ. Saradarivāti sarade iva. Ānandajātoti savanamatteneva uppannāya pītiyā pītijāto. Alattha pītinti disvā punapi pītiṃ labhi.

694. Tato paraṃ bodhisattassa devehi sadā payujjamānasakkāradīpanatthaṃ vuttaaṭṭhamagāthāya anekasākhanti anekasalākaṃ. Sahassamaṇḍalanti rattasuvaṇṇamayasahassamaṇḍalayuttaṃ. Chattanti dibbasetacchattaṃ. Vītipatantīti sarīraṃ bījamānā patanuppatanaṃ karonti.

695. Navamagāthāya jaṭīti jaṭilo. Kaṇhasirivhayoti kaṇhasaddena ca sirisaddena ca avhayamāno. Taṃ kira ‘‘sirikaṇho’’tipi avhayanti āmantenti, ālapantīti vuttaṃ hoti. Paṇḍukambaleti rattakambale. Adhikārato cettha ‘‘kumāra’’nti vattabbaṃ, pāṭhaseso vā kātabbo. Purimagāthāya ca ahatthapāsagataṃ sandhāya ‘‘disvā’’ti vuttaṃ. Idha pana hatthapāsagataṃ paṭiggahaṇatthaṃ upanītaṃ, tasmā puna vacanaṃ ‘‘disvā’’ti. Purimaṃ vā dassanapītilābhāpekkhaṃ gāthāvasāne ‘‘vipulamalattha pīti’’nti vacanato, idaṃ paṭiggahāpekkhaṃ avasāne ‘‘sumano paṭiggahe’’ti vacanato. Purimañca kumārasambandhameva, idaṃ setacchattasambandhampi. Disvāti satasahassagghanake gandhārarattakambale suvaṇṇanikkhaṃ viya kumāraṃ ‘‘chattaṃ marū’’ti ettha vuttappakāraṃ setacchattaṃ dhāriyantaṃ muddhani disvā. Keci pana ‘‘idaṃ mānusakaṃ chattaṃ sandhāya vutta’’nti bhaṇanti. Yatheva hi devā, evaṃ manussāpi chattacāmaramorahatthatālavaṇṭavāḷabījanihatthā mahāpurisaṃ upagacchantīti. Evaṃ santepi na tassa vacanena kocipi atisayo atthi, tasmā yathāvuttameva sundaraṃ. Paṭiggaheti ubhohi hatthehi paṭiggahesi. Isiṃ kira vandāpetuṃ kumāraṃ upanesuṃ. Athassa pādā parivattitvā isissa matthake patiṭṭhahiṃsu. So tampi acchariyaṃ disvā udaggacitto sumano paṭiggahesi.

696. Dasamagāthāyaṃ jigīsakoti jigīsanto magganto pariyesanto, upaparikkhantoti vuttaṃ hoti. Lakkhaṇamantapāragūti lakkhaṇānaṃ vedānañca pāraṃ gato. Anuttarāyanti anuttaro ayaṃ. So kira attano abhimukhāgatesu mahāsattassa pādatalesu cakkāni disvā tadanusārena sesalakkhaṇāni jigīsanto sabbaṃ lakkhaṇasampattiṃ disvā ‘‘addhāyaṃ buddho bhavissatī’’ti ñatvā evamāha.

697. Ekādasāyaṃ athattano gamananti paṭisandhivasena arūpagamanaṃ. Akalyarūpo gaḷayati assukānīti taṃ attano arūpūpapattiṃ anussaritvā ‘‘na dānāhaṃ assa dhammadesanaṃ sotuṃ lacchāmī’’ti atuṭṭharūpo balavasokābhibhavena domanassajāto hutvā assūni pāteti gaḷayati. ‘‘Garayatī’’tipi pāṭho. Yadi panesa rūpabhave cittaṃ nameyya, kiṃ tattha na uppajjeyya, yenevaṃ rodatīti? Na na uppajjeyya, akusalatāya panetaṃ vidhiṃ na jānāti. Evaṃ santepi domanassuppattiyevassa ayuttā samāpattilābhena vikkhambhitattāti ce? Na, vikkhambhitattā eva. Maggabhāvanāya samucchinnā hi kilesā na uppajjanti, samāpattilābhīnaṃ pana balavapaccayena uppajjanti. Uppanne kilese parihīnajjhānattā kutassa arūpagamananti ce? Appakasirena punādhigamato. Samāpattilābhino hi uppanne kilese balavavītikkamaṃ anāpajjantā vūpasantamatteyeva kilesavege puna taṃ visesaṃ appakasirenevādhigacchanti, ‘‘parihīnavisesā ime’’tipi duviññeyyā honti, tādiso ca eso. No ce kumāre bhavissati antarāyoti na bhavissati nu kho imasmiṃ kumāre antarāyo.

698. Dvādasāyaṃ na orakāyanti ayaṃ orako paritto na hoti. Uttaragāthāya vattabbaṃ buddhabhāvaṃ sandhāyāha.

699. Terasāyaṃ sambodhiyagganti sabbaññutaññāṇaṃ. Tañhi aviparītabhāvena sammā bujjhanato sambodhi, katthaci āvaraṇābhāvena sabbañāṇuttamato ‘‘agga’’nti vuccati. Phusissatīti pāpuṇissati. Paramavisuddhadassīti nibbānadassī. Tañhi ekantavisuddhattā paramavisuddhaṃ. Vitthārikassāti vitthārikaṃ assa. Brahmacariyanti sāsanaṃ.

700. Cuddasāyaṃ athantarāti antarāyeva assa, sambodhippattito orato evāti vuttaṃ hoti. Na sossanti na suṇissaṃ. Asamadhurassāti asamavīriyassa. Aṭṭoti āturo. Byasanaṃ gatoti sukhavināsaṃ patto. Aghāvīti dukkhito, sabbaṃ domanassuppādameva sandhāyāha. Domanassena hi so āturo. Tañcassa sukhabyasanato byasanaṃ, sukhavināsanatoti vuttaṃ hoti. Tena ca so cetasikaaghabhūtena aghāvī.

701. Pannarasāyaṃ vipulaṃ janetvānāti vipulaṃ janetvā. Ayameva vā pāṭho. Niggamāti niggato. Evaṃ niggato ca so bhāgineyyaṃ sayanti sakaṃ bhāgineyyaṃ, attano bhaginiyā puttanti vuttaṃ hoti. Samādapesīti attano appāyukabhāvaṃ ñatvā kaniṭṭhabhaginiyā ca puttassa nālakassa māṇavakassa upacitapuññataṃ attano balena ñatvā ‘‘vuḍḍhippatto pamādampi āpajjeyyā’’ti naṃ anukampamāno bhaginiyā gharaṃ gantvā ‘‘kahaṃ nālako’’ti. ‘‘Bahi, bhante, kīḷatī’’ti. ‘‘Ānetha na’’nti āṇāpetvā taṅkhaṇaṃyeva tāpasapabbajjaṃ pabbājetvā samādapesi ovadi anusāsi. Kathaṃ? ‘‘Buddhoti ghosaṃ…pe… brahmacariya’’nti soḷasamagāthamāha.

702. Tattha yada paratoti yadā parato. Dhammamagganti paramadhammassa nibbānassa maggaṃ, dhammaṃ vā aggaṃ saha paṭipadāya nibbānaṃ. Tasminti tassa santike. Brahmacariyanti samaṇadhammaṃ.

703. Sattarasāyaṃ tādināti tassaṇṭhitena, tasmiṃ samaye kilesavikkhambhane samādhilābhe ca sati vikkhambhitakilesena samāhitacittena cāti adhippāyo. Anāgate paramavisuddhadassināti ‘‘ayaṃ nālako anāgate kāle bhagavato santike paramavisuddhaṃ nibbānaṃ passissatī’’ti evaṃ diṭṭhattā so isi iminā pariyāyena ‘‘anāgate paramavisuddhadassī’’ti vutto. Tena anāgate paramavisuddhadassinā. Upacitapuññasañcayoti padumuttarato pabhuti katapuññasañcayo. Patikkhanti āgamayamāno. Parivasīti pabbajitvā tāpasavesena vasi. Rakkhitindriyoti rakkhitasotindriyo hutvā. So kira tato pabhuti udake na nimujji ‘‘udakaṃ pavisitvā sotindriyaṃ vināseyya, tato dhammassavanabāhiro bhaveyya’’nti cintetvā.

704. Aṭṭhārasāyaṃ sutvāna ghosanti so nālako evaṃ parivasanto anupubbena bhagavatā sambodhiṃ patvā bārāṇasiyaṃ dhammacakke pavattite taṃ ‘‘bhagavatā dhammacakkaṃ pavattitaṃ, sammāsambuddho vata so bhagavā uppanno’’tiādinā nayena jinavaracakkavattane pavattaghosaṃ attano atthakāmāhi devatāhi āgantvā ārocitaṃ sutvā. Gantvāna disvā isinisabhanti sattāhaṃ devatāhi moneyyakolāhale kayiramāne sattame divase isipatanaṃ gantvā ‘‘nālako āgamissati, tassa dhammaṃ desessāmī’’ti iminā ca abhisandhinā varabuddhāsane nisinnaṃ disvā nisabhasadisaṃ isinisabhaṃ bhagavantaṃ. Pasannoti saha dassaneneva pasannacitto hutvā. Moneyyaseṭṭhanti ñāṇuttamaṃ, maggañāṇanti vuttaṃ hoti. Samāgate asitāvhayassa sāsaneti asitassa isino ovādakāle anuppatte. Tena hi – ‘‘yadā vivarati dhammamaggaṃ, tadā gantvā samayaṃ paripucchamāno carassu tasmiṃ bhagavati brahmacariya’’nti anusiṭṭho, ayañca so kālo. Tena vuttaṃ – ‘‘samāgate asitāvhayassa sāsane’’ti. Sesamettha pākaṭameva.

Ayaṃ tāva vatthugāthāvaṇṇanā.

705. Pucchāgāthādvaye aññātametanti viditaṃ mayā etaṃ. Yathātathanti aviparītaṃ. Ko adhippāyo? Yaṃ asito ‘‘sambodhiyaggaṃ phusissatāyaṃ kumāro’’ti ñatvā ‘‘buddhoti ghosaṃ yada parato suṇosi, sambodhippatto vivarati dhammamagga’’nti maṃ avaca, tadetaṃ mayā asitassa vacanaṃ ajja bhagavantaṃ sakkhiṃ disvā ‘‘yathātathamevā’’ti aññātanti. Taṃ tanti tasmā taṃ. Sabbadhammāna pāragunti hemavatasutte vuttanayena chahi ākārehi. Sabbadhammānaṃ pāragataṃ.

706.Anagāriyupetassāti anagāriyaṃ upetassa, pabbajitassāti attho. Bhikkhācariyaṃ jigīsatoti ariyehi āciṇṇaṃ anupakkiliṭṭhaṃ bhikkhācariyaṃ pariyesamānassa. Moneyyanti munīnaṃ santakaṃ. Uttamaṃ padanti uttamapaṭipadaṃ. Sesamettha pākaṭameva.

707. Athassa evaṃ puṭṭho bhagavā ‘‘moneyyaṃ te upaññissa’’ntiādinā nayena moneyyapaṭipadaṃ byākāsi. Tattha upaññissanti upaññāpeyyaṃ, vivareyyaṃ paññāpeyyanti attho. Dukkaraṃ durabhisambhavanti kātuñca dukkhaṃ kayiramānañca sambhavituṃ sahituṃ dukkhanti vuttaṃ hoti. Ayaṃ panettha adhippāyo – ahaṃ te moneyyaṃ paññāpeyyaṃ, yadi naṃ kātuṃ vā abhisambhotuṃ vā sukhaṃ bhaveyya, evaṃ pana dukkaraṃ durabhisambhavaṃ puthujjanakālato pabhuti kiliṭṭhacittaṃ anuppādetvā paṭipajjitabbato. Tathā hi naṃ ekassa buddhassa ekova sāvako karoti ca sambhoti cāti.

Evaṃ bhagavā moneyyassa dukkarabhāvaṃ durabhisambhavatañca dassento nālakassa ussāhaṃ janetvā tamassa vattukāmo āha ‘‘handa te naṃ pavakkhāmi, santhambhassu daḷho bhavā’’ti. Tattha handāti byavasāyatthe nipāto. Te naṃ pavakkhāmīti tuyhaṃ taṃ moneyyaṃ pavakkhāmi. Santhambhassūti dukkarakaraṇasamatthena vīriyūpatthambhena attānaṃ upatthambhaya. Daḷho bhavāti durabhisambhavasahanasamatthāya asithilaparakkamatāya thiro hoti. Kiṃ vuttaṃ hoti? Yasmā tvaṃ upacitapuññasambhāro, tasmāhaṃ ekantabyavasitova hutvā evaṃ dukkaraṃ durabhisambhavampi samānaṃ tuyhaṃ taṃ moneyyaṃ pavakkhāmi, santhambhassu daḷho bhavāti.

708. Evaṃ paramasallekhaṃ moneyyavattaṃ vattukāmo nālakaṃ santhambhane daḷhībhāve ca niyojetvā paṭhamaṃ tāva gāmūpanibaddhakilesappahānaṃ dassento ‘‘samānabhāga’’nti upaḍḍhagāthamāha. Tattha samānabhāganti samabhāgaṃ ekasadisaṃ ninnānākaraṇaṃ. Akkuṭṭhavanditanti akkosañca vandanañca.

Idāni yathā taṃ samānabhāgaṃ kayirati, taṃ upāyaṃ dassento ‘‘manopadosa’’nti upaḍḍhagāthamāha. Tassattho – akkuṭṭho manopadosaṃ rakkheyya, vandito santo anuṇṇato care, raññāpi vandito samāno ‘‘maṃ vandatī’’ti uddhaccaṃ nāpajjeyya.

709. Idāni araññūpanibaddhakilesappahānaṃ dassento ‘‘uccāvacā’’ti gāthamāha. Tassattho – araññasaññite dāyepi iṭṭhāniṭṭhavasena uccāvacā nānappakārā ārammaṇā niccharanti, cakkhādīnaṃ āpāthamāgacchanti, te ca kho aggisikhūpamā pariḷāhajanakaṭṭhena. Yathā vā ḍayhamāne vane aggisikhā nānappakāratāya uccāvacā niccharanti, sadhūmāpi, vidhūmāpi, nīlāpi, pītāpi, rattāpi, khuddakāpi, mahantāpi, evaṃ sīhabyagghamanussāmanussavividhavihaṅgavirutapupphaphalapallavādibhedavasena nānappakāratāya dāye uccāvacā ārammaṇā niccharanti bhiṃsanakāpi, rajanīyāpi, dosanīyāpi, mohanīyāpi. Tenāha – ‘‘uccāvacā niccharanti, dāye aggisikhūpamā’’ti. Evaṃ niccharantesu ca uccāvacesu ārammaṇesu yā kāci uyyānavanacārikaṃ gatā samānā pakatiyā vā vanacāriniyo kaṭṭhahārikādayo rahogataṃ disvā hasitalapitaruditadunnivatthādīhi nāriyo muniṃ palobhenti, tā su taṃ mā palobhayuṃ, tā nāriyo taṃ mā palobhayuṃ. Yathā na palobhenti, tathā karohīti vuttaṃ hoti.

710-11. Evamassa bhagavā gāme ca araññe ca paṭipattividhiṃ dassetvā idāni sīlasaṃvaraṃ dassento ‘‘virato methunā dhammā’’ti gāthādvayamāha. Tattha hitvā kāme paropareti methunadhammato avasesepi sundare ca asundare ca pañca kāmaguṇe hitvā. Tappahānena hi methunavirati susampannā hoti. Tenāha – ‘‘hitvā kāme paropare’’ti. Ayamettha adhippāyo. ‘‘Aviruddho’’tiādīni pana padāni ‘‘na haneyya, na ghātaye’’ti ettha vuttāya pāṇātipātāveramaṇiyā sampattidassanatthaṃ vuttāni. Tatrāyaṃ saṅkhepavaṇṇanā – parapakkhiyesu pāṇesu aviruddho, attapakkhiyesu asāratto, sabbepi sataṇhanittaṇhatāya tasathāvare pāṇe jīvitukāmatāya amaritukāmatāya sukhakāmatāya dukkhapaṭikūlatāya ca ‘‘yathā ahaṃ tathā ete’’ti attasamānatāya tesu virodhaṃ vinento teneva pakārena ‘‘yathā ete tathā aha’’nti paresaṃ samānatāya ca attani anurodhaṃ vinento evaṃ ubhayathāpi anurodhavirodhavippahīno hutvā maraṇapaṭikūlatāya attānaṃ upamaṃ katvā pāṇesu ye keci tase vā thāvare vā pāṇe na haneyya sāhatthikādīhi payogehi, na ghātaye āṇattikādīhīti.

712. Evamassa methunaviratipāṇātipātaviratimukhena saṅkhepato pātimokkhasaṃvarasīlaṃ vatvā ‘‘hitvā kāme’’tiādīhi indriyasaṃvarañca dassetvā idāni ājīvapārisuddhiṃ dassento ‘‘hitvā icchañcā’’tiādimāha. Tassattho – yāyaṃ taṇhā ekaṃ laddhā dutiyaṃ icchati, dve laddhā tatiyaṃ, satasahassaṃ laddhā taduttarimpi icchatīti evaṃ appaṭiladdhavisayaṃ icchanato ‘‘icchā’’ti vuccati, yo cāyaṃ paṭiladdhavisayalubbhano lobho. Taṃ hitvā icchañca lobhañca yattha satto puthujjano, yasmiṃ cīvarādipaccaye tehi icchālobhehi puthujjano satto laggo paṭibaddho tiṭṭhati, tattha taṃ ubhayampi hitvā paccayatthaṃ ājīvapārisuddhiṃ avirodhento ñāṇacakkhunā cakkhumā hutvā imaṃ moneyyapaṭipadaṃ paṭipajjeyya. Evañhi paṭipanno tareyya narakaṃ imaṃ, duppūraṇaṭṭhena narakasaññitaṃ micchājīvahetubhūtaṃ imaṃ paccayataṇhaṃ tareyya, imāya vā paṭipadāya tareyyāti vuttaṃ hoti.

713. Evaṃ paccayataṇhāpahānamukhena ājīvapārisuddhiṃ dassetvā idāni bhojane mattaññutāmukhena paccayaparibhogasīlaṃ tadanusārena ca yāva arahattappatti, tāva paṭipadaṃ dassento ‘‘ūnūdaro’’ti gāthamāha. Tassattho – dhammena samena laddhesu itarītaracīvarādīsu paccayesu āhāraṃ tāva āhārento –

‘‘Cattāro pañca ālope, abhutvā udakaṃ pive;

Alaṃ phāsuvihārāya, pahitattassa bhikkhuno’’ti. (theragā. 983) –

Vuttanayena ūnaudaro assa, na vātabharitabhastā viya uddhumātudaro, bhattasammadapaccayā thinamiddhaṃ parihareyyāti vuttaṃ hoti. Ūnūdaro hontopi ca mitāhāro assa bhojane mattaññū, ‘‘neva davāyā’’tiādinā paccavekkhaṇena guṇato dosato ca paricchinnāhāro. Evaṃ mitāhāro samānopi paccayadhutaṅgapariyattiadhigamavasena catubbidhāya appicchatāya appiccho assa. Ekaṃsena hi moneyyapaṭipadaṃ paṭipannena bhikkhunā evaṃ appicchena bhavitabbaṃ. Tattha ekekasmiṃ paccaye tīhi santosehi santussanā paccayappicchatā. Dhutaṅgadharasseva sato ‘‘dhutavāti maṃ pare jānantū’’ti anicchanatā dhutaṅgappicchatā. Bahussutasseva sato ‘‘bahussutoti maṃ pare jānantū’’ti anicchanatā pariyattiappicchatā majjhantikattherassa viya. Adhigamasampannasseva sato ‘‘adhigato ayaṃ kusalaṃ dhammanti maṃ pare jānantū’’ti anicchanatā adhigamappicchatā. Sā ca arahattādhigamato oraṃ veditabbā. Arahattādhigamatthañhi ayaṃ paṭipadāti. Evaṃ appicchopi ca arahattamaggena taṇhāloluppaṃ hitvā alolupo assa. Evaṃ alolupo hi sadā icchāya nicchāto aniccho hoti nibbuto, yāya icchāya chātā honti sattā khuppipāsāturā viya atittā, tāya icchāya aniccho hoti anicchattā ca nicchāto hoti anāturo paramatittippatto. Evaṃ nicchātattā nibbuto hoti vūpasantasabbakilesapariḷāhoti evamettha uppaṭipāṭiyā yojanā veditabbā.

714. Evaṃ yāva arahattappatti, tāvapaṭipadaṃ kathetvā idāni taṃ paṭipadaṃ paṭipannassa bhikkhuno arahattappattiniṭṭhaṃ dhutaṅgasamādānaṃ senāsanavattañca kathento ‘‘sa piṇḍacāra’’nti gāthādvayamāha. Tattha sa piṇḍacāraṃ caritvāti so bhikkhu bhikkhaṃ caritvā bhattakiccaṃ vā katvā. Vanantamabhihārayeti apapañcito gihipapañcena vanaṃ eva gaccheyya. Upaṭṭhito rukkhamūlasminti rukkhamūle ṭhito vā hutvā. Āsanūpagatoti āsanaṃ upagato vā hutvā, nisinnoti vuttaṃ hoti. Munīti moneyyapaṭipadaṃ paṭipanno. Ettha ca ‘‘piṇḍacāraṃ caritvā’’ti iminā piṇḍapātikaṅgaṃ vuttaṃ. Yasmā pana ukkaṭṭhapiṇḍapātiko sapadānacārī ekāsaniko pattapiṇḍiko khalupacchābhattiko ca hotiyeva, tecīvarikapaṃsukūlampi ca samādiyateva, tasmā imānipi cha vuttāneva honti. ‘‘Vanantamabhihāraye’’ti iminā pana āraññikaṅgaṃ vuttaṃ, ‘‘upaṭṭhito rukkhamūlasmi’’nti iminā rukkhamūlikaṅgaṃ, ‘‘āsanūpagato’’ti iminā nesajjikaṅgaṃ. Yathākkamaṃ pana etesaṃ anulomattā abbhokāsikayathāsanthatikasosānikaṅgāni vuttāniyeva hontīti evametāya gāthāya terasa dhutaṅgāni nālakattherassa kathesi.

715.Sa jhānapasuto dhīroti so anuppannassa jhānassa uppādanena uppannassa āvajjanasamāpajjanādhiṭṭhānavuṭṭhānapaccavekkhaṇehi ca jhānesu pasuto anuyutto. Dhīroti dhitisampanno. Vanante ramito siyāti vane abhirato siyā, gāmantasenāsane nābhirameyyāti vuttaṃ hoti. Jhāyetharukkhamūlasmiṃ, attānamabhitosayanti na kevalaṃ lokiyajjhānapasutoyeva siyā, apica kho tasmiṃyeva rukkhamūle sotāpattimaggādisampayuttena lokuttarajjhānenāpi attānaṃ atīva tosento jhāyetha. Paramassāsappattiyā hi lokuttarajjhāneneva cittaṃ atīva tussati, na aññena. Tenāha – ‘‘attānamabhitosaya’’nti. Evamimāya gāthāya jhānapasutatāya vanantasenāsanābhiratiṃ arahattañca kathesi.

716. Idāni yasmā imaṃ dhammadesanaṃ sutvā nālakatthero vanantamabhihāretvā nirāhāropi paṭipadāpūraṇe atīva ussukko ahosi, nirāhārena ca samaṇadhammaṃ kātuṃ na sakkā. Tathā karontassa hi jīvitaṃ nappavattati, kilese pana anuppādentena āhāro pariyesitabbo, ayamettha ñāyo. Tasmā tassa bhagavā aparāparesupi divasesu piṇḍāya caritabbaṃ, kilesā pana na uppādetabbāti dassanatthaṃ arahattappattiniṭṭhaṃyeva bhikkhācāravattaṃ kathento ‘‘tato ratyā vivasāne’’tiādikā cha gāthāyo abhāsi. Tattha tatoti ‘‘sa piṇḍacāraṃ caritvā, vanantamabhihāraye’’ti ettha vuttapiṇḍacāravanantābhihārato uttaripi. Ratyā vivasāneti rattisamatikkame, dutiyadivaseti vuttaṃ hoti. Gāmantamabhihārayeti ābhisamācārikavattaṃ katvā yāva bhikkhācāravelā, tāva vivekamanubrūhetvā gatapaccāgatavatte vuttanayena kammaṭṭhānaṃ manasi karonto gāmaṃ gaccheyya. Avhānaṃ nābhinandeyyāti ‘‘bhante, amhākaṃ ghare bhuñjitabba’’nti nimantanaṃ, ‘‘deti nu kho na deti nu kho sundaraṃ nu kho deti asundaraṃ nu kho detī’’ti evarūpaṃ vitakkaṃ bhojanañca paṭipadāpūrako bhikkhu nābhinandeyya, nappaṭiggaṇheyyāti vuttaṃ hoti. Yadi pana balakkārena pattaṃ gahetvā pūretvā denti, paribhuñjitvā samaṇadhammo kātabbo, dhutaṅgaṃ na kuppati, tadupādāya pana taṃ gāmaṃ na pavisitabbaṃ. Abhihārañca gāmatoti sace gāmaṃ paviṭṭhassa pātisatehipi bhattaṃ abhiharanti , tampi nābhinandeyya, tato ekasitthampi nappaṭiggaṇheyya, aññadatthu gharapaṭipāṭiyā piṇḍapātameva careyyāti.

717.Namunī gāmamāgamma, kulesu sahasā careti so ca monatthāya paṭipannako muni gāmaṃ gato samāno kulesu sahasā na care, sahasokitādiananulomikaṃ gihisaṃsaggaṃ na āpajjeyyāti vuttaṃ hoti. Ghāsesanaṃ chinnakatho, na vācaṃ payutaṃ bhaṇeti chinnakatho viya hutvā obhāsaparikathānimittaviññattipayuttaṃ ghāsesanavācaṃ na bhaṇeyya. Sace ākaṅkheyya, gilāno samāno gelaññapaṭibāhanatthāya bhaṇeyya. Senāsanatthāya vā viññattiṃ ṭhapetvā obhāsaparikathānimittapayuttaṃ, avasesapaccayatthāya pana agilāno neva kiñci bhaṇeyyāti.

718-9.Alatthaṃ yadidanti imissā pana gāthāya ayamattho – gāmaṃ piṇḍāya paviṭṭho appamattakepi kismiñci laddhe ‘‘alatthaṃ yaṃ idaṃ sādhū’’ti cintetvā aladdhe ‘‘nālatthaṃ kusala’’nti tampi ‘‘sundara’’nti cintetvā ubhayeneva lābhālābhena so tādī nibbikāro hutvā rukkhaṃvupanivattati, yathāpi puriso phalagavesī rukkhaṃ upagamma phalaṃ laddhāpi aladdhāpi ananunīto appaṭihato majjhattoyeva hutvā gacchati, evaṃ kulaṃ upagamma lābhaṃ laddhāpi aladdhāpi majjhattova hutvā gacchatīti. Sa pattapāṇī ti gāthā uttānatthāva.

720.Uccāvacāti imissā gāthāya sambandho – evaṃ bhikkhācāravattasampanno hutvāpi tāvatakeneva tuṭṭhiṃ anāpajjitvā paṭipadaṃ ārodheyya. Paṭipattisārañhi sāsanaṃ. Sā cāyaṃ uccāvacā…pe… mutanti. Tassattho – sā cāyaṃ maggapaṭipadā uttamanihīnabhedato uccāvacā buddhasamaṇena pakāsitā. Sukhāpaṭipadā hi khippābhiññā uccā, dukkhāpaṭipadā dandhābhiññā avacā. Itarā dve ekenaṅgena uccā, ekena avacā. Paṭhamā eva vā uccā, itarā tissopi avacā. Tāya cetāya uccāya avacāya vā paṭipadāya na pāraṃ diguṇaṃ yanti. ‘‘Duguṇa’’nti vā pāṭho, ekamaggena dvikkhattuṃ nibbānaṃ na yantīti attho. Kasmā? Yena maggena ye kilesā pahīnā, tesaṃ puna appahātabbato. Etena parihānadhammābhāvaṃ dīpeti. Nayidaṃ ekaguṇaṃ mutanti tañca idaṃ pāraṃ ekakkhattuṃyeva phusanārahampi na hoti. Kasmā? Ekena maggena sabbakilesappahānābhāvato. Etena ekamaggeneva arahattābhāvaṃ dīpeti.

721. Idāni paṭipadānisaṃsaṃ dassento ‘‘yassa ca visatā’’ti gāthamāha. Tassattho – yassa ca evaṃ paṭipannassa bhikkhuno tāya paṭipadāya pahīnattā aṭṭhasatataṇhāvicaritabhāvena visatattā visatā taṇhā natthi, tassa kilesasotacchedena chinnasotassa kusalākusalappahānena kiccākiccappahīnassa rāgajo vā dosajo vā appamattakopi pariḷāho na vijjatīti.

722. Idāni yasmā imā gāthāyo sutvā nālakattherassa cittaṃ udapādi – ‘‘yadi ettakaṃ moneyyaṃ sukaraṃ na dukkaraṃ, sakkā appakasirena pūretu’’nti, tasmāssa bhagavā ‘‘dukkarameva moneyya’’nti dassento puna ‘‘moneyyaṃ te upaññissa’’ntiādimāha. Tattha upaññissanti upaññāpeyyaṃ, kathayissanti vuttaṃ hoti. Khuradhārā upamā assāti khuradhārūpamoBhaveti bhaveyya. Ko adhippāyo? Moneyyaṃ paṭipanno bhikkhu khuradhāraṃ upamaṃ katvā paccayesu vatteyya. Yathā madhudiddhaṃ khuradhāraṃ lihanto, chedato, jivhaṃ rakkhati, evaṃ dhammena laddhe paccaye paribhuñjanto cittaṃ kilesuppattito rakkheyyāti vuttaṃ hoti. Paccayā hi parisuddhena ñāyena laddhuñca anavajjaparibhogena paribhuñjituñca na sukhena sakkāti bhagavā paccayanissitameva bahuso bhaṇati. Jivhāya tālumāhacca, udare saññato siyāti jivhāya tāluṃ uppīḷetvāpi rasataṇhaṃ vinodento kiliṭṭhena maggena uppannapaccaye asevanto udare saṃyato siyā.

723.Alīnacitto ca siyāti niccaṃ kusalānaṃ dhammānaṃ bhāvanāya aṭṭhitakāritāya akusītacitto ca bhaveyya. Na cāpi bahu cintayeti ñātijanapadāmaravitakkavasena ca bahuṃ na cinteyya. Nirāmagandho asito, brahmacariyaparāyaṇoti nikkileso ca hutvā taṇhādiṭṭhīhi kismiñci bhave anissito sikkhāttayasakalasāsanabrahmacariyaparāyaṇo eva bhaveyya.

724-5.Ekāsanassāti vivittāsanassa. Āsanamukhena cettha sabbairiyāpathā vuttā. Yato sabbairiyāpathesu ekībhāvassa sikkheyyāti vuttaṃ hotīti veditabbaṃ. Ekāsanassāti ca sampadānavacanametaṃ. Samaṇūpāsanassacāti samaṇehi upāsitabbassa aṭṭhatiṃsārammaṇabhāvanānuyogassa, samaṇānaṃ vā upāsanabhūtassa aṭṭhatiṃsārammaṇabhedasseva. Idampi sampadānavacanameva, upāsanatthanti vuttaṃ hoti. Ettha ca ekāsanena kāyaviveko, samaṇūpāsanena cittaviveko vutto hotīti veditabbo. Ekattaṃ monamakkhātanti evamidaṃ kāyacittavivekavasena ‘‘ekattaṃ mona’’nti akkhātaṃ. Eko ce abhiramissasīti idaṃ pana uttaragāthāpekkhaṃ padaṃ, ‘‘atha bhāhisi dasadisā’’ti iminā assa sambandho.

Bhāhisīti bhāsissasi pakāsessasi. Imaṃ paṭipadaṃ bhāvento sabbadisāsu kittiyā pākaṭo bhavissasīti vuttaṃ hoti. Sutvā dhīrānantiādīnaṃ pana catunnaṃ padānaṃ ayamattho – yena ca kittighosena bhāhisi dasadisā taṃ dhīrānaṃ jhāyīnaṃ kāmacāginaṃ nighosaṃ sutvā atha tvaṃ tena uddhaccaṃ anāpajjitvā bhiyyo hiriñca saddhañca kareyyāsi, tena ghosena harāyamāno ‘‘niyyānikapaṭipadā aya’’nti saddhaṃ uppādetvā uttari paṭipattimeva brūheyyāsi. Māmakoti evañhi sante mama sāvako hotīti.

726.Taṃ nadīhīti yaṃ taṃ mayā ‘‘hiriñca saddhañca bhiyyo kubbethā’’ti vadatā ‘‘uddhaccaṃ na kātabba’’nti vuttaṃ, taṃ iminā nadīnidassanenāpi jānātha, tabbipariyāyañca sobbhesu ca padaresuca jānātha. Sobbhesūti mātikāsu . Padaresūti darīsu. Kathaṃ? Saṇantā yanti kusobbhā, tuṇhī yanti mahodadhīti. Kusobbhā hi sobbhapadarādibhedā sabbāpi kunnadiyo saṇantā saddaṃ karontā uddhatā hutvā yanti, gaṅgādibhedā pana mahānadiyo tuṇhī yanti, evaṃ ‘‘moneyyaṃ pūremī’’ti uddhato hoti amāmako, māmako pana hiriñca saddhañca uppādetvā nīcacittova hoti.

727-9. Kiñca bhiyyo – yadūnakaṃ…pe… paṇḍitoti. Tattha siyā – sace aḍḍhakumbhūpamo bālo saṇantatāya, rahado pūrova paṇḍito santatāya, atha kasmā buddhasamaṇo evaṃ dhammadesanābyāvaṭo hutvā bahuṃ bhāsatīti iminā sambandhena ‘‘yaṃ samaṇo’’ti gāthamāha. Tassattho – yaṃ buddhasamaṇo bahuṃ bhāsati upetaṃ atthasañhitaṃ, atthupetaṃ dhammupetañca hitena ca saṃhitaṃ, taṃ na uddhaccena, apica kho jānaṃ so dhammaṃ deseti divasampi desento nippapañcova hutvā. Tassa hi sabbaṃ vacīkammaṃ ñāṇānuparivatti. Evaṃ desento ca ‘‘idamassa hitaṃ idamassa hita’’nti nānappakārato jānaṃ so bahu bhāsati, na kevalaṃ bahubhāṇitāya. Avasānagāthāya sambandho – evaṃ tāva sabbaññutaññāṇena samannāgato buddhasamaṇo jānaṃ so dhammaṃ deseti, jānaṃ so bahu bhāsati. Tena desitaṃ pana dhammaṃ nibbedhabhāgiyeneva ñāṇena yo ca jānaṃ saṃyatatto, jānaṃ na bahu bhāsati, sa muni monamarahati, sa muni monamajjhagāti. Tassattho – taṃ dhammaṃ jānanto saṃyatatto guttacitto hutvā yaṃ bhāsitaṃ sattānaṃ hitasukhāvahaṃ na hoti, taṃ jānaṃ na bahu bhāsati. So evaṃvidho monatthaṃ paṭipannako muni moneyyapaṭipadāsaṅkhātaṃ monaṃ arahati. Na kevalañca arahatiyeva, apica kho pana sa muni arahattamaggañāṇasaṅkhātaṃ monaṃ ajjhagā icceva veditabboti arahattanikūṭena desanaṃ niṭṭhāpesi.

Taṃ sutvā nālakatthero tīsu ṭhānesu appiccho ahosi dassane savane pucchāyāti. So hi desanāpariyosāne pasannacitto bhagavantaṃ vanditvā vanaṃ paviṭṭho, puna ‘‘aho vatāhaṃ bhagavantaṃ passeyya’’nti lolabhāvaṃ na janesi. Ayamassa dassane appicchatā. Tathā ‘‘aho vatāhaṃ puna dhammadesanaṃ suṇeyya’’nti lolabhāvaṃ na janesi. Ayamassa savane appicchatā. Tathā ‘‘aho vatāhaṃ puna moneyyapaṭipadaṃ puccheyya’’nti lolabhāvaṃ na janesi. Ayamassa pucchāya appicchatā.

So evaṃ appiccho samāno pabbatapādaṃ pavisitvā ekavanasaṇḍe dve divasāni na vasi , ekarukkhamūle dve divasāni na nisīdi, ekagāme dve divasāni piṇḍāya na pāvisi. Iti vanato vanaṃ, rukkhato rukkhaṃ, gāmato gāmaṃ āhiṇḍanto anurūpapaṭipadaṃ paṭipajjitvā aggaphale patiṭṭhāsi. Atha yasmā moneyyapaṭipadaṃ ukkaṭṭhaṃ katvā pūrento bhikkhu satteva māsāni jīvati, majjhimaṃ katvā pūrento satta vassāni, mandaṃ katvā pūrento soḷasa vassāni. Ayañca ukkaṭṭhaṃ katvā pūresi, tasmā satta māse ṭhatvā attano āyusaṅkhāraparikkhayaṃ ñatvā nhāyitvā nivāsetvā kāyabandhanaṃ bandhitvā diguṇaṃ saṅghāṭiṃ pārupitvā dasabalābhimukho pañcapatiṭṭhitaṃ vanditvā añjaliṃ paggahetvā hiṅgulakapabbataṃ nissāya ṭhitakova anupādisesāya nibbānadhātuyā parinibbāyi. Tassa parinibbutabhāvaṃ ñatvā bhagavā bhikkhusaṅghena saddhiṃ tattha gantvā sarīrakiccaṃ katvā dhātuyo gāhāpetvā cetiyaṃ patiṭṭhāpetvā agamāsīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya nālakasuttavaṇṇanā niṭṭhitā.

12. Dvayatānupassanāsuttavaṇṇanā

Evaṃme sutanti dvayatānupassanāsuttaṃ. Kā uppatti? Imassa suttassa attajjhāsayato uppatti. Attajjhāsayena hi bhagavā imaṃ suttaṃ desesi. Ayamettha saṅkhepo, vitthāro panassa atthavaṇṇanāyameva āvi bhavissati. Tattha evaṃ me sutantiādīni vuttanayāneva. Pubbārāmeti sāvatthinagarassa puratthimadisāyaṃ ārāme. Migāramātu pāsādeti ettha visākhā upāsikā attano sasurena migārena seṭṭhinā mātuṭṭhāne ṭhapitattā ‘‘migāramātā’’ti vuccati. Tāya migāramātuyā navakoṭiagghanakaṃ mahālatāpiḷandhanaṃ vissajjetvā kārāpito pāsādo heṭṭhā ca upari ca pañca pañca gabbhasatāni katvā sahassakūṭāgāragabbho, so ‘‘migāramātupāsādo’’ti vuccati. Tasmiṃ migāramātu pāsāde.

Tena kho pana samayena bhagavāti yaṃ samayaṃ bhagavā sāvatthiṃ nissāya pubbārāme migāramātu pāsāde viharati, tena samayena. Tadahuposatheti tasmiṃ ahu uposathe, uposathadivaseti vuttaṃ hoti. Pannaraseti idaṃ uposathaggahaṇena sampattāvasesuposathapaṭikkhepavacanaṃ. Puṇṇāya puṇṇamāya rattiyāti pannarasadivasattā divasagaṇanāya abbhādiupakkilesavirahattā rattiguṇasampattiyā ca puṇṇattā puṇṇāya, paripuṇṇacandattā puṇṇamāya ca rattiyā. Bhikkhusaṅghaparivutoti bhikkhusaṅghena parivuto. Abbhokāse nisinno hotīti migāramātu ratanapāsādapariveṇe abbhokāse upari appaṭicchanne okāse paññattavarabuddhāsane nisinno hoti. Tuṇhībhūtaṃ tuṇhībhūtanti atīva tuṇhībhūtaṃ, yato yato vā anuviloketi , tato tato tuṇhībhūtaṃ, tuṇhībhūtaṃ vācāya, puna tuṇhībhūtaṃ kāyena. Bhikkhusaṅghaṃ anuviloketvāti taṃ parivāretvā nisinnaṃ anekasahassabhikkhuparimāṇaṃ tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ ‘‘ettakā ettha sotāpannā, ettakā sakadāgāmino, ettakā anāgāmino ettakā āraddhavipassakā kalyāṇaputhujjanā, imassa bhikkhusaṅghassa kīdisī dhammadesanā sappāyā’’ti sappāyadhammadesanāparicchedanatthaṃ ito cito ca viloketvā.

Yete, bhikkhave, kusalā dhammāti ye te ārogyaṭṭhena anavajjaṭṭhena iṭṭhaphalaṭṭhena kosallasambhūtaṭṭhena ca kusalā sattatiṃsabodhipakkhiyadhammā, tajjotakā vā pariyattidhammā. Ariyāniyyānikā sambodhagāminoti upagantabbaṭṭhena ariyā, lokato niyyānaṭṭhena niyyānikā, sambodhasaṅkhātaṃ arahattaṃ gamanaṭṭhena sambodhagāmino. Tesaṃ vo bhikkhave…pe… savanāya, tesaṃ bhikkhave kusalānaṃ…pe… sambodhagāmīnaṃ kā upanisā, kiṃ kāraṇaṃ, kiṃ payojanaṃ tumhākaṃ savanāya, kimatthaṃ tumhe te dhamme suṇāthāti vuttaṃ hoti. Yāvadeva dvayatānaṃ dhammānaṃ yathābhūtaṃ ñāṇāyāti ettha yāvadevāti paricchedāvadhāraṇavacanaṃ. Dve avayavā etesanti dvayā, dvayā eva dvayatā, tesaṃ dvayatānaṃ. ‘‘Dvayāna’’ntipi pāṭho. Yathābhūtaṃ ñāṇāyāti aviparītañāṇāya. Kiṃ vuttaṃ hoti? Yadetaṃ lokiyalokuttarādibhedena dvidhā vavatthitānaṃ dhammānaṃ vipassanāsaṅkhātaṃ yathābhūtañāṇaṃ, etadatthāya na ito bhiyyoti, savanena hi ettakaṃ hoti, taduttari visesādhigamo bhāvanāyāti. Kiñca dvayataṃ vadethāti ettha pana sace, vo bhikkhave, siyā, kiñca tumhe, bhante, dvayataṃ vadethāti ayamadhippāyo. Padattho pana ‘‘kiñca dvayatābhāvaṃ vadethā’’ti.

(1) Tato bhagavā dvayataṃ dassento ‘‘idaṃ dukkha’’nti evamādimāha. Tattha dvayatānaṃ catusaccadhammānaṃ ‘‘idaṃ dukkhaṃ, ayaṃ dukkhasamudayo’’ti evaṃ lokiyassa ekassa avayavassa sahetukassa vā dukkhassa dassanena ayaṃ ekānupassanā, itarā lokuttarassa dutiyassa avayavassa saupāyassa vā nirodhassa dassanena dutiyānupassanā. Paṭhamā cettha tatiyacatutthavisuddhīhi hoti, dutiyā pañcamavisuddhiyā. Evaṃ sammā dvayatānupassinoti iminā vuttanayena sammā dvayadhamme anupassantassa satiyā avippavāsena appamattassa, kāyikacetasikavīriyātāpena ātāpino kāye ca jīvite ca nirapekkhattā , pahitattassaPāṭikaṅkhanti icchitabbaṃ. Diṭṭheva dhamme aññāti asmiṃyeva attabhāve arahattaṃ. Sati vā upādisese anāgāmitāti ‘‘upādisesa’’nti punabbhavavasena upādātabbakkhandhasesaṃ vuccati, tasmiṃ vā sati anāgāmibhāvo paṭikaṅkhoti dasseti. Tattha kiñcāpi heṭṭhimaphalānipi evaṃ dvayatānupassinova honti, uparimaphalesu pana ussāhaṃ janento evamāha.

Idamavocātiādi saṅgītikārānaṃ vacanaṃ. Tattha idanti ‘‘ye te, bhikkhave’’tiādivuttanidassanaṃ. Etanti idāni ‘‘ye dukkha’’nti evamādivattabbagāthābandhanidassanaṃ. Imā ca gāthā catusaccadīpakattā vuttatthadīpikā eva, evaṃ santepi gāthārucikānaṃ pacchā āgatānaṃ pubbe vuttaṃ asamatthatāya anuggahetvā ‘‘idāni yadi vadeyya sundara’’nti ākaṅkhantānaṃ vikkhittacittānañca atthāya vuttā. Visesatthadīpikā vāti avipassake vipassake ca dassetvā tesaṃ vaṭṭavivaṭṭadassanato, tasmā visesatthadassanatthameva vuttā. Esa nayo ito parampi gāthāvacanesu.

730. Tattha yattha cāti nibbānaṃ dasseti. Nibbāne hi dukkhaṃ sabbaso uparujjhati, sabbappakāraṃ uparujjhati, sahetukaṃ uparujjhati, asesañca uparujjhati. Tañca magganti tañca aṭṭhaṅgikaṃ maggaṃ.

731-3.Cetovimuttihīnā te, atho paññāvimuttiyāti ettha arahattaphalasamādhi rāgavirāgā cetovimutti, arahattaphalapaññā avijjāvirāgā paññāvimuttīti veditabbā. Taṇhācaritena vā appanājhānabalena kilese vikkhambhetvā adhigataṃ arahattaphalaṃ rāgavirāgā cetovimutti, diṭṭhicaritena upacārajjhānamattaṃ nibbattetvā vipassitvā adhigataṃ arahattaphalaṃ avijjāvirāgā paññāvimutti. Anāgāmiphalaṃ vā kāmarāgaṃ sandhāya rāgavirāgā cetovimutti, arahattaphalaṃ sabbappakārato avijjāvirāgā paññāvimuttīti. Antakiriyāyāti vaṭṭadukkhassa antakaraṇatthāya . Jātijarūpagāti jātijaraṃ upagatā, jātijarāya vā upagatā, na parimuccanti jātijarāyāti evaṃ veditabbā. Sesamettha ādito pabhuti pākaṭameva. Gāthāpariyosāne ca saṭṭhimattā bhikkhū taṃ desanaṃ uggahetvā vipassitvā tasmiṃyeva āsane arahattaṃ pāpuṇiṃsu. Yathā cettha, evaṃ sabbavāresu.

(2) Ato eva bhagavā ‘‘siyā aññenapi pariyāyenā’’tiādinā nayena nānappakārato dvayatānupassanaṃ āha. Tattha dutiyavāre upadhipaccayāti sāsavakammapaccayā. Sāsavakammañhi idha ‘‘upadhī’’ti adhippetaṃ. Asesavirāganirodhāti asesaṃ virāgena nirodhā, asesavirāgasaṅkhātā vā nirodhā.

734.Upadhinidānāti kammapaccayā. Dukkhassa jātippabhavānupassīti vaṭṭadukkhassa jātikāraṇaṃ ‘‘upadhī’’ti anupassanto. Sesamettha pākaṭameva. Evaṃ ayampi vāro cattāri saccāni dīpetvā arahattanikūṭeneva vutto. Yathā cāyaṃ, evaṃ sabbavārā.

(3) Tattha tatiyavāre avijjāpaccayāti bhavagāmikammasambhāraavijjāpaccayā. Dukkhaṃ pana sabbattha vaṭṭadukkhameva.

735.Jātimaraṇasaṃsāranti khandhanibbattiṃ jātiṃ khandhabhedaṃ maraṇaṃ khandhapaṭipāṭiṃ saṃsārañca. Vajantīti gacchanti upenti. Itthabhāvaññathābhāvanti imaṃ manussabhāvaṃ ito avasesaaññanikāyabhāvañca. Gatīti paccayabhāvo.

736.Avijjā hāyanti avijjā hi ayaṃ. Vijjāgatā ca ye sattāti ye ca arahattamaggavijjāya kilese vijjhitvā gatā khīṇāsavasattā. Sesamuttānatthameva.

(4) Catutthavāre saṅkhārapaccayāti puññāpuññāneñjābhisaṅkhārapaccayā.

738-9.Etamādīnavaṃ ñatvāti yadidaṃ dukkhaṃ saṅkhārapaccayā, etaṃ ādīnavanti ñatvā. Sabbasaṅkhārasamathāti sabbesaṃ vuttappakārānaṃ saṅkhārānaṃ maggañāṇena samathā, upahatatāya phalasamatthatāyāti vuttaṃ hoti. Saññānanti kāmasaññādīnaṃ maggeneva uparodhanā. Etaṃ ñatvā yathātathanti etaṃ dukkhakkhayaṃ aviparītaṃ ñatvā. Sammaddasāti sammādassanā. Sammadaññāyāti saṅkhataṃ aniccādito, asaṅkhatañca niccādito ñatvā. Mārasaṃyoganti tebhūmakavaṭṭaṃ. Sesamuttānatthameva.

(5) Pañcamavāre viññāṇapaccayāti kammasahajātaabhisaṅkhāraviññāṇapaccayā.

741.Nicchātoti nittaṇho. Parinibbutoti kilesaparinibbānena parinibbuto hoti. Sesaṃ pākaṭameva.

(6) Chaṭṭhavāre phassapaccayāti abhisaṅkhāraviññāṇasampayuttaphassapaccayāti attho. Evaṃ ettha padapaṭipāṭiyā vattabbāni nāmarūpasaḷāyatanāni avatvā phasso vutto. Tāni hi rūpamissakattā kammasampayuttāneva na honti, idañca vaṭṭadukkhaṃ kammato vā sambhaveyya kammasampayuttadhammato vāti.

742-3.Bhavasotānusārinanti taṇhānusārinaṃ. Pariññāyāti tīhi pariññāhi parijānitvā. Aññāyāti arahattamaggapaññāya ñatvā. Upasame ratāti phalasamāpattivasena nibbāne ratā. Phassābhisamayāti phassanirodhā. Sesaṃ pākaṭameva.

(7) Sattamavāre vedanāpaccayāti kammasampayuttavedanāpaccayā.

744-5.Adukkhamasukhaṃ sahāti adukkhamasukhena saha. Etaṃ dukkhanti ñatvānāti etaṃ sabbaṃ vedayitaṃ ‘‘dukkhakāraṇa’’nti ñatvā, vipariṇāmaṭṭhitiaññāṇadukkhatāhi vā dukkhaṃ ñatvā. Mosadhammanti nassanadhammaṃ. Palokinanti jarāmaraṇehi palujjanadhammaṃ. Phussa phussāti udayabbayañāṇena phusitvā phusitvā. Vayaṃ passanti ante bhaṅgameva passanto. Evaṃ tattha vijānatīti evaṃ tā vedanā vijānāti, tattha vā dukkhabhāvaṃ vijānāti. Vedanānaṃ khayāti tato paraṃ maggañāṇena kammasampayuttānaṃ vedanānaṃ khayā. Sesamuttānameva.

(8) Aṭṭhamavāre taṇhāpaccayāti kammasambhārataṇhāpaccayā .

747.Etamādīnavaṃ ñatvā, taṇhaṃ dukkhassa sambhavanti etaṃ dukkhassa sambhavaṃ taṇhāya ādīnavaṃ ñatvā. Sesamuttānameva.

(9) Navamavāre upādānapaccayāti kammasambhāraupādānapaccayā.

748-9.Bhavoti vipākabhavo khandhapātubhāvo. Bhūto dukkhanti bhūto sambhūto vaṭṭadukkhaṃ nigacchati. Jātassa maraṇanti yatrāpi ‘‘bhūto sukhaṃ nigacchatī’’ti bālā maññanti, tatrāpi dukkhameva dassento āha – ‘‘jātassa maraṇaṃ hotī’’ti. Dutiyagāthāya yojanā – aniccādīhi sammadaññāya paṇḍitā upādānakkhayā jātikkhayaṃ nibbānaṃ abhiññāya na gacchanti punabbhavanti.

(10) Dasamavāre ārambhapaccayāti kammasampayuttavīriyapaccayā.

751.Anārambhe vimuttinoti anārambhe nibbāne vimuttassa. Sesamuttānameva.

(11) Ekādasamavāre āhārapaccayāti kammasampayuttāhārapaccayā. Aparo nayo – catubbidhā sattā rūpūpagā, vedanūpagā, saññūpagā, saṅkhārūpagāti. Tattha ekādasavidhāya kāmadhātuyā sattā rūpūpagā kabaḷīkārāhārasevanato. Rūpadhātuyā sattā aññatra asaññehi vedanūpagā phassāhārasevanato. Heṭṭhā tividhāya arūpadhātuyā sattā saññūpagā saññābhinibbattamanosañcetanāhārasevanato . Bhavagge sattā saṅkhārūpagā saṅkhārābhinibbattaviññāṇāhārasevanatoti. Evampi yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ āhārapaccayāti veditabbaṃ.

755.Ārogyanti nibbānaṃ. Saṅkhāya sevīti cattāro paccaye paccavekkhitvā sevamāno, ‘‘pañcakkhandhā dvādasāyatanāni aṭṭhārasadhātuyo’’ti evaṃ vā lokaṃ saṅkhāya ‘‘aniccaṃ dukkhaṃ anattā’’ti ñāṇena sevamāno. Dhammaṭṭhoti catusaccadhamme ṭhito. Saṅkhyaṃ nopetīti ‘‘devo’’ti vā ‘‘manusso’’ti vā ādikaṃ saṅkhyaṃ na gacchati. Sesamuttānameva.

(12) Dvādasamavāre iñjitapaccayāti taṇhāmānadiṭṭhikammakilesaiñjitesu yato kutoci kammasambhāriñjitapaccayā.

757.Ejaṃ vossajjāti taṇhaṃ cajitvā. Saṅkhāre uparundhiyāti kammaṃ kammasampayutte ca saṅkhāre nirodhetvā. Sesamuttānameva.

(13) Terasamavāre nissitassa calitanti taṇhāya taṇhādiṭṭhimānehi vā khandhe nissitassa sīhasutte (saṃ. ni. 3.78) devānaṃ viya bhayacalanaṃ hoti. Sesamuttānameva.

(14) Cuddasamavāre rūpehīti rūpabhavehi rūpasamāpattīhi vā. Arūpāti arūpabhavā arūpasamāpattiyo vā. Nirodhoti nibbānaṃ.

761.Maccuhāyinoti maraṇamaccu kilesamaccu devaputtamaccuhāyino, tividhampi taṃ maccuṃ hitvā gāminoti vuttaṃ hoti. Sesamuttānameva.

(15) Pannarasamavāre yanti nāmarūpaṃ sandhāyāha. Tañhi lokena dhuvasubhasukhattavasena ‘‘idaṃ sacca’’nti upanijjhāyitaṃ diṭṭhamālokitaṃ. Tadamariyānanti idaṃ ariyānaṃ, anunāsikaikāralopaṃ katvā vuttaṃ. Etaṃ musāti etaṃ dhuvādivasena gahitampi musā, na tādisaṃ hotīti. Puna yanti nibbānaṃ sandhāyāha. Tañhi lokena rūpavedanādīnamabhāvato ‘‘idaṃ musā natthi kiñcī’’ti upanijjhāyitaṃ. Tadamariyānaṃ etaṃ saccanti taṃ idaṃ ariyānaṃ etaṃ nikkilesasaṅkhātā subhabhāvā, pavattidukkhapaṭipakkhasaṅkhātā sukhabhāvā, accantasantisaṅkhātā niccabhāvā ca anapagamanena paramatthato ‘‘sacca’’nti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ.

762-3.Anattani attamāninti anattani nāmarūpe attamāniṃ. Idaṃ saccanti maññatīti idaṃ nāmarūpaṃ dhuvādivasena ‘‘sacca’’nti maññati. Yena yena hīti yena yena rūpe vā vedanāya vā ‘‘mama rūpaṃ, mama vedanā’’tiādinā nayena maññanti. Tato tanti tato maññitākārā taṃ nāmarūpaṃ hoti aññathā. Kiṃ kāraṇaṃ? Tañhi tassa musā hoti, yasmā taṃ yathāmaññitākārā musā hoti, tasmā aññathā hotīti attho. Kasmā pana musā hotīti? Mosadhammañhi ittaraṃ, yasmā yaṃ ittaraṃ parittapaccupaṭṭhānaṃ, taṃ mosadhammaṃ nassanadhammaṃ hoti, tathārūpañca nāmarūpanti. Saccābhisamayāti saccāvabodhā. Sesamuttānameva.

(16) Soḷasamavāre yanti chabbidhamiṭṭhārammaṇaṃ sandhāyāha. Tañhi lokena salabhamacchamakkaṭādīhi padīpabaḷisalepādayo viya ‘‘idaṃ sukha’’nti upanijjhāyitaṃ. Tadamariyānaṃ etaṃ dukkhanti taṃ idaṃ ariyānaṃ ‘‘kāmā hi citrā madhurā manoramā, virūparūpena mathenti citta’’ntiādinā (su. ni. 50; cūḷani. khaggavisāṇasuttaniddesa 136) nayena ‘‘etaṃ dukkha’’nti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ. Puna yanti nibbānameva sandhāyāha. Tañhi lokena kāmaguṇābhāvā ‘‘dukkha’’nti upanijjhāyitaṃ. Tadamariyānanti taṃ idaṃ ariyānaṃ paramatthasukhato ‘‘etaṃ sukha’’nti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ.

765-6.Kevalāti anavasesā. Iṭṭhāti icchitā patthitā. Kantāti piyā. Manāpāti manavuḍḍhikarā. Yāvatatthīti vuccatīti yāvatā ete cha ārammaṇā atthīti vuccanti. Vacanabyattayo veditabbo. Ete voti ettha voti nipātamattaṃ.

767-8.Sukhanti diṭṭhamariyehi, sakkāyassuparodhananti ‘‘sukha’’miti ariyehi pañcakkhandhanirodho diṭṭho, nibbānanti vuttaṃ hoti. Paccanīkamidaṃ hotīti paṭilomamidaṃ dassanaṃ hoti. Passatanti passantānaṃ, paṇḍitānanti vuttaṃ hoti. Yaṃ pareti ettha yanti vatthukāme sandhāyāha. Puna yaṃ pareti ettha nibbānaṃ.

769-71.Passāti sotāraṃ ālapati. Dhammanti nibbānadhammaṃ. Sampamūḷhetthaviddasūti sampamūḷhā ettha aviddasū bālā. Kiṃkāraṇaṃ sampamūḷhā? Nivutānaṃ tamo hoti, andhakāro apassataṃ, bālānaṃ avijjāya nivutānaṃ otthaṭānaṃ andhabhāvakaraṇo tamo hoti, yena nibbānadhammaṃ daṭṭhuṃ na sakkonti. Satañca vivaṭaṃ hoti, āloko passatāmivāti satañca sappurisānaṃ paññādassanena passataṃ ālokova vivaṭaṃ hoti nibbānaṃ. Santike na vijānanti, magā dhammassakovidāti yaṃ attano sarīre tacapañcakamattaṃ paricchinditvā anantarameva adhigantabbato, attano khandhānaṃ vā nirodhamattato santike nibbānaṃ, taṃ evaṃ santike santampi na vijānanti magabhūtā janā maggāmaggadhammassa saccadhammassa vā akovidā, sabbathā bhavarāga…pe… susambudho. Tattha māradheyyānupannehīti tebhūmakavaṭṭaṃ anupannehi.

772. Pacchimagāthāya sambandho ‘‘evaṃ asusambudhaṃ ko nu aññatra mariyehī’’ti. Tassattho – ṭhapetvā ariye ko nu añño nibbānapadaṃ jānituṃ arahati, yaṃ padaṃ catutthena ariyamaggena sammadaññāya anantarameva anāsavā hutvā kilesaparinibbānena parinibbanti, sammadaññāya vā anāsavā hutvā ante anupādisesāya nibbānadhātuyā parinibbantīti arahattanikūṭena desanaṃ niṭṭhāpesi.

Attamanāti tuṭṭhamanā. Abhinandunti abhinandiṃsu. Imasmiñca pana veyyākaraṇasminti imasmiṃ soḷasame veyyākaraṇe. Bhaññamāneti bhaṇiyamāne. Sesaṃ pākaṭameva.

Evaṃ sabbesupi soḷasasu veyyākaraṇesu saṭṭhimatte saṭṭhimatte katvā saṭṭhiadhikānaṃ navannaṃ bhikkhusatānaṃ anupādāya āsavehi cittāni vimucciṃsu, soḷasakkhattuṃ cattāri cattāri katvā catusaṭṭhi saccānettha veneyyavasena nānappakārato desitānīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya dvayatānupassanāsuttavaṇṇanā

Niṭṭhittā.

Niṭṭhito ca tatiyo vaggo atthavaṇṇanānayato, nāmena

Mahāvaggoti.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app