Nidānavaṇṇanā

Tattha pātimokkhanti paatimokkhaṃ atipamokkhaṃ atiseṭṭhaṃ atiuttamanti attho. Iti iminā vacanatthena ekavidhampi sīlaganthabhedato duvidhaṃ hoti. Tathā hi ‘‘pātimokkhasaṃvarasaṃvuto viharatī’’ti (ma. ni. 1.69; 3.75; vibha. 508) ca ‘‘ādimetaṃ mukhametaṃ pamukhametaṃ kusalānaṃ dhammānaṃ, tena vuccati pātimokkha’’nti (mahāva. 135) ca ādīsu sīlaṃ pātimokkhanti vuccati, ‘‘ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni hontī’’tiādīsu (pāci. 147; a. ni. 8.52; 10.33) gantho pātimokkhanti vuccati. Tattha sīlaṃ yo naṃ pāti rakkhati, taṃ mokkheti mocayati āpāyikādīhi dukkhehi, attānuvādādīhi vā bhayehīti pātimokkhaṃ. Gantho pana tassa pātimokkhassa jotakattā pātimokkhanti vuccati. Ādimhi pana vutto vacanattho ubhinnampi sādhāraṇo hoti.

Tatthāyaṃ vaṇṇanā sīlapātimokkhassāpi yujjati ganthapātimokkhassāpi, ganthe hi vaṇṇite tassa attho vaṇṇitova hoti. Taṃ panetaṃ ganthapātimokkhaṃ bhikkhupātimokkhaṃ bhikkhunipātimokkhanti duvidhaṃ hoti . Tattha ‘‘suṇātu me, bhante, saṅgho’’tiādikaṃ (mahāva. 134) pañcahi uddesaparicchedehi vavatthitaṃ bhikkhupātimokkhaṃ, ‘‘suṇātu me, ayye, saṅgho’’tiādikaṃ catūhi uddesaparicchedehi vavatthitaṃ bhikkhunipātimokkhaṃ. Tattha bhikkhupātimokkhe pañca uddesā nāma nidānuddeso, pārājikuddeso, saṅghādisesuddeso, aniyatuddeso , vitthāruddesoti. Tattha nidānuddeso tāva ‘‘suṇātu me, bhante, saṅgho…pe… āvikatā hissa phāsu hoti, tatthāyasmante pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmī’’ti vatvā ‘‘uddiṭṭhaṃ kho āyasmanto nidāna’’ntiādinā nayena avasese sutena sāvite uddiṭṭho hoti. Pārājikuddesādīnaṃ paricchedā nidānassa ādito paṭṭhāya pārājikādīni osāpetvā yojetabbā. Vitthāro vitthāroyeva . ‘‘Avasesaṃ sutena sāvetabba’’nti (mahāva. 150; pari. 325) vacanato pana pārājikuddesādīsu yasmiṃ vippakate antarāyo uppajjati, tena saddhiṃ avasesaṃ sutena sāvetabbaṃ. Nidānuddese pana aniṭṭhite sutena sāvetabbaṃ nāma natthi. Bhikkhunipātimokkhe pana aniyatuddeso parihāyati, sesaṃ vuttanayameva. Evametesaṃ pañcahi ceva catūhi ca uddesaparicchedehi vavatthitānaṃ dvinnampi pātimokkhānaṃ ayaṃ vaṇṇanā bhavissati. Yasmā panettha bhikkhupātimokkhaṃ paṭhamaṃ, tasmā tassa tāva vaṇṇanatthamidaṃ vuccati.

‘‘Suṇātu me’’tiādīnaṃ, padānaṃ atthanicchayaṃ;

Bhikkhavo sīlasampannā, sikkhākāmā suṇantu meti.

Ettha hi suṇātūtiidaṃ savanāṇattivacanaṃ. Meti yo sāveti, tassa attaniddesavacanaṃ. Bhanteti sagāravasappatissavacanaṃ. Saṅghoti puggalasamūhavacanaṃ. Sabbameva cetaṃ pātimokkhuddesakena paṭhamaṃ vattabbavacanaṃ. Bhagavatā hi pātimokkhuddesaṃ anujānantena rājagahe vuttaṃ, tasmā yo pātimokkhaṃ uddisati, tena sace saṅghatthero hoti, ‘‘āvuso’’ti vattabbaṃ. Sace navakataro hoti, pāḷiyaṃ (mahāva. 134) āgatanayeneva ‘‘bhante’’ti vattabbaṃ. Saṅghatthero vā hi pātimokkhaṃ uddiseyya ‘‘therādhikaṃ pātimokkha’’ntivacanato (mahāva. 154), navakataro vā ‘‘anujānāmi, bhikkhave, yo tattha bhikkhu byatto paṭibalo, tassādheyyaṃ pātimokkha’’ntivacanato (mahāva. 155).

‘‘Saṅgho’’tiiminā pana padena kiñcāpi avisesato puggalasamūho vutto, atha kho so dakkhiṇeyyasaṅgho, sammutisaṅgho cāti duvidho hoti. Tattha dakkhiṇeyyasaṅghoti aṭṭha ariyapuggalasamūho vuccati. Sammutisaṅghoti avisesena bhikkhusamūho, so idha adhippeto. So panesa kammavasena pañcavidho (mahāva. 388) hoti – catuvaggo pañcavaggo dasavaggo vīsativaggo atirekavīsativaggoti. Tattha catuvaggena ṭhapetvā upasampadapavāraṇaabbhānāni sabbaṃ saṅghakammaṃ kātuṃ vaṭṭati. Pañcavaggena ṭhapetvā majjhimesu janapadesu upasampadañca abbhānakammañca sabbaṃ saṅghakammaṃ kātuṃ vaṭṭati. Dasavaggena abbhānakammamattaṃ ṭhapetvā sabbaṃ saṅghakammaṃ kātuṃ vaṭṭati. Vīsativaggena na kiñci saṅghakammaṃ kātuṃ na vaṭṭati, tathā atirekavīsativaggena.So pana catuvaggādinā saṅghena kattabbaṃ kammaṃ ūnakatarena kātuṃ na vaṭṭati, atirekena pana vaṭṭatīti dassanatthaṃ vutto. Imasmiṃ panatthe catuvaggaṃ upādāya sabbopi sammutisaṅgho adhippeto.

Ajjuposathoti ajja uposathadivaso, etena anuposathadivasaṃ paṭikkhipati. Pannarasoti iminā aññaṃ uposathadivasaṃ paṭikkhipati. Divasavasena hi tayo uposathā cātuddasiko pannarasiko sāmaggiuposathoti, evaṃ tayo uposathā vuttā. Tattha hemantagimhavassānānaṃ tiṇṇaṃ utūnaṃ tatiyasattamapakkhesu dve dve katvā cha cātuddasikā, avasesā aṭṭhārasa pannarasikāti evaṃ ekasaṃvacchare catuvīsati uposathā, idaṃ tāva pakaticārittaṃ. ‘‘Anujānāmi, bhikkhave, sakiṃ pakkhassa cātuddase vā pannarase vā pātimokkhaṃ uddisitu’’nti (mahāva. 136) vacanato pana ‘‘āgantukehi āvāsikānaṃ anuvattitabba’’ntiādivacanato (mahāva. 178) ca tathārūpapaccaye sati aññasmimpi cātuddase uposathaṃ kātuṃ vaṭṭati. Purimavassaṃvuṭṭhānaṃ pana pubbakattikapuṇṇamā vā, tesaṃyeva sace bhaṇḍanakārakehi upaddutā pavāraṇaṃ paccukkaḍḍhanti, atha pubbakattikamāsassa kāḷapakkhacātuddaso vā, pacchimakattikapuṇṇamā vā, pacchimavassaṃvuṭṭhānañca pacchimakattikapuṇṇamā evāti ime tayo pavāraṇādivasāpi honti, idampi pakaticārittameva. Tathārūpapaccaye pana sati dvinnaṃ kattikapuṇṇamānaṃ purimesu cātuddasesupi pavāraṇaṃ kātuṃ vaṭṭati. Yadā pana kosambakakkhandhake (mahāva. 451) āgatanayena bhinne saṅghe osārite tasmiṃ bhikkhusmiṃ saṅgho tassa vatthussa vūpasamāya saṅghassa sāmaggiṃ karoti, tadā ‘‘tāvadeva uposatho kātabbo, pātimokkhaṃ uddisitabba’’nti (mahāva. 475) vacanato ṭhapetvā cātuddasapannarase, aññopi yo koci divaso sāmaggiuposathadivaso nāma hoti, purimavassaṃvuṭṭhānaṃ pana kattikamāsabbhantare ayameva sāmaggipavāraṇādivaso nāma hoti. Iti imesu tīsu divasesu ‘‘pannaraso’’tiiminā aññaṃ uposathadivasaṃ paṭikkhipati. Tasmā yvāyaṃ ‘‘ajjuposatho’’tivacanena anuposathadivaso paṭikkhitto, tasmiṃ uposatho na kātabboyeva. Yo panāyaṃ añño uposathadivaso, tasmiṃ uposatho kātabbo. Karontena pana sace cātuddasiko hoti, ‘‘ajjuposatho cātuddaso’’ti vattabbaṃ. Sace pannarasiko hoti, ‘‘ajjuposatho pannaraso’’ti vattabbaṃ. Sace sāmaggiuposatho hoti, ‘‘ajjuposatho sāmaggī’’ti vattabbaṃ.

Yadisaṅghassa pattakallanti ettha patto kālo imassa kammassāti pattakālaṃ, pattakālameva pattakallaṃ. Tadetaṃ idha catūhi aṅgehi saṅgahitaṃ. Yathāhu aṭṭhakathācariyā –

‘‘Uposatho yāvatikā ca bhikkhū kammappattā,

Sabhāgāpattiyo ca na vijjanti;

Vajjanīyā ca puggalā tasmiṃ na honti,

‘Pattakalla’nti vuccatī’’ti. (mahāva. aṭṭha. 168);

Tattha uposathoti tīsu uposathadivasesu aññatarauposathadivaso. Tasmiñhi sati idaṃ saṅghassa uposathakammaṃ pattakallaṃ nāma hoti, nāsati. Yathāha ‘‘na ca, bhikkhave, anuposathe uposatho kātabbo, yo kareyya, āpatti dukkaṭassā’’ti (mahāva. 183).

Yāvatikā ca bhikkhū kammappattāti yattakā bhikkhū tassa uposathakammassa pattā yuttā anurūpā, sabbantimena paricchedena cattāro pakatattā, te ca kho hatthapāsaṃ avijahitvā ekasīmāyaṃ ṭhitā.

Sīmā ca nāmesā baddhasīmā abaddhasīmāti duvidhā hoti. Tattha ekādasa vipattisīmāyo atikkamitvā tividhasampattiyuttā nimittena nimittaṃ sambandhitvā sammatā sīmā baddhasīmā nāma, ‘‘atikhuddakā, atimahatī, khaṇḍanimittā, chāyānimittā, animittā, bahisīme ṭhitā sammatā, nadiyā sammatā, samudde sammatā, jātassare sammatā, sīmāya sīmaṃ sambhindantena sammatā, sīmāya sīmaṃ ajjhottharantena sammatā’’ti imā hi ‘‘ekādasahi ākārehi sīmato kammāni vipajjantī’’ti (pari. 486) vacanato ekādasa vipattisīmāyo nāma. Tattha atikhuddakā nāma yattha ekavīsati bhikkhū nisīdituṃ na sakkonti . Atimahatī nāma yā antamaso kesaggamattenāpi tiyojanaṃ atikkamitvā sammatā. Khaṇḍanimittā nāma aghaṭitanimittā vuccati, puratthimāya disāya nimittaṃ kittetvā anukkameneva dakkhiṇāya pacchimāya uttarāya disāya kittetvā puna puratthimāya disāya pubbakittitaṃ paṭikittetvā ṭhapetuṃ vaṭṭati, evaṃ akkhaṇḍanimittā hoti. Sace pana anukkamena āharitvā uttarāya disāya nimittaṃ kittetvā tattheva ṭhapeti, khaṇḍanimittā nāma hoti. Aparāpi khaṇḍanimittā nāma yā animittupagaṃ tacasārarukkhaṃ vā khāṇukaṃ vā paṃsupuñjavālukapuñjānaṃ vā aññataraṃ antarā ekaṃ nimittaṃ katvā sammatā. Chāyānimittā nāma pabbatacchāyādīnaṃ yaṃ kiñci chāyaṃ nimittaṃ katvā sammatā. Animittā nāma sabbena sabbaṃ nimittāni akittetvā sammatā. Bahisīme ṭhitasammatā nāma nimittāni kittetvā nimittānaṃ bahiṭhitena sammatā. Nadiyā samudde jātassare sammatā nāma etesu nadiādīsu sammatā. Sā hi evaṃ sammatāpi ‘‘sabbā, bhikkhave, nadī asīmā, sabbo samuddo asīmo, sabbo jātassaro asīmo’’ti (mahāva. 147) vacanato asammatāva hoti. Sīmāya sīmaṃ sambhindantena sammatā nāma attano sīmāya paresaṃ sīmaṃ sambhindantena sammatā. Sace hi porāṇakassa vihārassa puratthimāya disāya ambo ceva jambū cāti dve rukkhā aññamaññaṃ saṃsaṭṭhaviṭapā honti, tesu ambassa pacchimadisābhāge jambū, vihārasīmā ca jambuṃ anto katvā ambaṃ kittetvā baddhā hoti, atha pacchā tassa vihārassa puratthimāya disāya vihāre kate sīmaṃ bandhantā bhikkhū taṃ ambaṃ anto katvā jambuṃ kittetvā bandhanti, sīmāya sīmaṃ sambhinnā hoti. Sīmāya sīmaṃ ajjhottharantena sammatā nāma attano sīmāya paresaṃ sīmaṃ ajjhottharantena sammatā. Sace hi paresaṃ baddhasīmaṃ sakalaṃ vā tassā padesaṃ vā anto katvā attano sīmaṃ sammannati, sīmāya sīmaṃ ajjhottharitā nāma hoti. Iti imā ekādasa vipattisīmāyo atikkamitvā sammatā.

Tividhasampattiyuttāti nimittasampattiyā parisāsampattiyā kammavācāsampattiyā ca yuttā. Tattha nimittasampattiyā yuttā nāma pabbatanimittaṃ, pāsāṇanimittaṃ, vananimittaṃ, rukkhanimittaṃ, magganimittaṃ, vammikanimittaṃ, nadinimittaṃ, udakanimittanti evaṃ vuttesu aṭṭhasu nimittesu tasmiṃ tasmiṃ disābhāge yathāladdhāni nimittupagāni nimittāni ‘‘puratthimāya disāya kiṃ nimittaṃ, pabbato, bhante, eso pabbato nimitta’’ntiādinā nayena sammā kittetvā sammatā. Tatrevaṃ saṅkhepato nimittupagatā veditabbā – suddhapaṃsusuddhapāsāṇaubhayamissakavasena hi tividhopi pabbato hatthippamāṇato paṭṭhāya uddhaṃ nimittupago, tato omakataro na vaṭṭati. Pāsāṇanimitte ayoguḷampi pāsāṇasaṅkhameva gacchati, tasmā yo koci pāsāṇo ukkaṃsavasena hatthippamāṇato omakataraṃ ādiṃ katvā heṭṭhimaparicchedena dvattiṃsapalaguḷapiṇḍaparimāṇo nimittupago, na tato khuddakataro. Piṭṭhipāsāṇo pana atimahantopi vaṭṭati. Vananimitte antosārehi vā antosāramissakehi vā rukkhehi catupañcarukkhamattampi vanaṃ nimittupagaṃ, tato ūnakataraṃ na vaṭṭati. Rukkho jīvantoyeva antosāro bhūmiyaṃ patiṭṭhito, antamaso ubbedhato aṭṭhaṅgulo, pariṇāhato sūcidaṇḍakappamāṇopi nimittupago, tato omakataro na vaṭṭati. Maggo jaṅghamaggo vā hotu sakaṭamaggo vā, yo vinivijjhitvā dve tīṇi gāmakhettāni gacchati, tādiso jaṅghasatthasakaṭasatthehi valañjiyamānoyeva nimittupago, avalañjito na vaṭṭati. Vammiko pana heṭṭhimaparicchedena taṃdivasaṃjāto aṭṭhaṅgulubbedho govisāṇamattopi vammiko nimittupago, tato omakataro na vaṭṭati. Yaṃ pana abaddhasīmālakkhaṇe nadiṃ vakkhāma, sā nimittupagā, aññā na vaṭṭati. Udakaṃ yaṃ asandamānaṃ āvāṭapokkharaṇītaḷākajātassaraloṇisamuddādīsu ṭhitaṃ, taṃ ādiṃ katvā antamaso taṅkhaṇeyeva pathaviyaṃ khaṇite āvāṭake ghaṭehi āharitvā pūritampi yāva kammavācāpariyosānā saṇṭhamānakaṃ nimittupagaṃ, itaraṃ sandamānaṃ vā vuttaparicchedakālaṃ atiṭṭhantaṃ vā bhājanagataṃ vā na vaṭṭatīti.

Parisāsampattiyā yuttā nāma sabbantimena paricchedena catūhi bhikkhūhi sannipatitvā yāvatikā tasmiṃ gāmakhette baddhasīmaṃ vā nadisamuddajātassare vā anokkamitvā ṭhitā bhikkhū, te sabbe hatthapāse vā katvā chandaṃ vā āharitvā sammatā.

Kammavācāsampattiyāyuttā nāma ‘‘suṇātu me, bhante, saṅgho, yāvatā samantā nimittā kittitā’’tiādinā (mahāva. 139) nayena vuttāya parisuddhāya ñattidutiyakammavācāya sammatā. Evaṃ ekādasa vipattisīmāyo atikkamitvā tividhasampattiyuttā nimittena nimittaṃ sambandhitvā sammatā sīmā ‘‘baddhasīmā’’ti veditabbā. Khaṇḍasīmā samānasaṃvāsasīmā avippavāsasīmāti tassāyeva pabhedo.

Abaddhasīmā pana gāmasīmā, sattabbhantarasīmā, udakukkhepasīmāti tividhā. Tattha yāvatā ekaṃ gāmakkhettaṃ, ayaṃ gāmasīmā nāma. Agāmake araññe samantā sattabbhantarā sattabbhantarasīmā nāma. Tattha agāmakaṃ nāma araññaṃ viñjhāṭaviādīsu vā samuddamajjhe vā macchabandhānaṃ agamanapathesu dīpakesu labbhati. Samantā sattabbhantarāti majjhe ṭhitānaṃ sabbadisāsu sattabbhantarā vinibbedhena cuddasa honti. Tattha ekaṃ abbhantaraṃ aṭṭhavīsatihatthappamāṇaṃ hoti, ayañca sīmā parisāvasena vaḍḍhati, tasmā samantā parisāpariyantato paṭṭhāya abbhantaraparicchedo kātabbo. Sace pana dve saṅghā visuṃ uposathaṃ karonti, dvinnaṃ sattabbhantarānaṃ antare aññamekaṃ sattabbhantaraṃ upacāratthāya ṭhapetabbaṃ. Yā panesā ‘‘sabbā, bhikkhave, nadī asīmā’’tiādinā (mahāva. 147) nayena nadiādīnaṃ sīmabhāvaṃ paṭikkhipitvā puna ‘‘nadiyā vā, bhikkhave, samudde vā jātassare vā yaṃ majjhimassa purisassa samantā udakukkhepā, ayaṃ tattha samānasaṃvāsā ekūposathā’’ti vuttā ayaṃ udakukkhepasīmā nāma. Tattha yassā dhammikānaṃ rājūnaṃ kāle anvaḍḍhamāsaṃ anudasāhaṃ anupañcāhaṃ anatikkamitvā deve vassante valāhakesu vigatamattesu sotaṃ pacchijjati, ayaṃ nadisaṅkhyaṃ na gacchati. Yassā pana īdise suvuṭṭhikāle vassānassa catumāse sotaṃ na pacchijjati, yattha titthena vā atitthena vā sikkhākaraṇīye āgatalakkhaṇena timaṇḍalaṃ paṭicchādetvā antaravāsakaṃ anukkhipitvā uttarantiyā bhikkhuniyā ekadvaṅgulamattampi antaravāsako temiyati, ayaṃ samuddaṃ vā pavisatu taḷākaṃ vā, pabhavato paṭṭhāya nadī nāma. Samuddo pākaṭoyeva. Yo pana kenaci khaṇitvā akato sayaṃjāto sobbho samantato āgatena udakena pūrito tiṭṭhati, yattha nadiyaṃ vuttappakāre vassakāle udakaṃ santiṭṭhati, ayaṃ jātassaro nāma. Yopi nadiṃ vā samuddaṃ vā bhinditvā nikkhantaudakena khato sobbho etaṃ lakkhaṇaṃ pāpuṇāti, ayampi jātassaroyeva.

Yaṃ majjhimassa purisassa samantā udakukkhepāti yaṃ ṭhānaṃ thāmamajjhimassa purisassa samantato udakukkhepena paricchinnaṃ, tattha yathā akkhadhuttā dāruguḷaṃ khipanti, evaṃ udakaṃ vā vālukaṃ vā hatthena gahetvā majjhimena purisena sabbathāmena khipitabbaṃ, tattha yattha evaṃ khittaṃ udakaṃ vā vālukaṃ vā patati, ayaṃ udakukkhepo nāma.

Ayaṃ tattha samānasaṃvāsā ekūposathāti ayaṃ tesu nadiādīsu udakukkhepaparicchinnā sīmā samānasaṃvāsā ceva ekūposathā ca, ayaṃ pana etesaṃ nadiādīnaṃ antoyeva labbhati, na bahi. Tasmā nadiyā vā jātassare vā yattakaṃ padesaṃ pakativassakāle catūsu māsesu udakaṃ ottharati, samudde yasmiṃ padese pakativīciyo ottharitvā saṇṭhahanti, tato paṭṭhāya kappiyabhūmi, tattha ṭhatvā uposathādikammaṃ kātuṃ vaṭṭati . Dubbuṭṭhikāle vā gimhe vā nadijātassaresu sukkhesupi sā eva kappiyabhūmi, sace pana sukkhe jātassare vāpiṃ vā khaṇanti, vappaṃ vā karonti, taṃ ṭhānaṃ gāmakkhettaṃ hoti. Yā panesā ‘‘kappiyabhūmī’’ti vuttā, tato bahi udakukkhepasīmā na gacchati, antoyeva gacchati, tasmā tesaṃ anto parisāpariyantato paṭṭhāya samantā udakukkhepaparicchedo kātabbo. Sace pana dve saṅghā visuṃ visuṃ uposathādikammaṃ karonti, dvinnaṃ udakukkhepānaṃ antare añño eko udakukkhepo upacāratthāya ṭhapetabbo. Ayañhi sattabbhantarasīmā ca udakukkhepasīmā ca bhikkhūnaṃ ṭhitokāsato paṭṭhāya labbhati. Paricchedabbhantare hatthapāsaṃ vijahitvā ṭhitopi paricchedato bahi aññaṃ tattakaṃyeva paricchedaṃ anatikkamitvā ṭhitopi kammaṃ kopeti, idaṃ sabbaaṭṭhakathāsu (mahāva. aṭṭha. 147) sanniṭṭhānaṃ. Evaṃ abaddhasīmā veditabbā. Iti imaṃ baddhasīmābaddhasīmāvasena duvidhaṃ sīmaṃ sandhāyetaṃ vuttaṃ ‘‘te ca kho hatthapāsaṃ avijahitvā ekasīmāyaṃ ṭhitā’’ti. Tesu hi catūsu bhikkhūsu ekasīmāyaṃ hatthapāsaṃ avijahitvā ṭhitesvevetaṃ saṅghassa uposathakammaṃ pattakallaṃ nāma hoti, na itarathā. Yathāha ‘‘anujānāmi, bhikkhave, catunnaṃ pātimokkhaṃ uddisitu’’nti (mahāva. 168).

Sabhāgāpattiyo ca na vijjantīti ettha yaṃ sabbo saṅgho vikālabhojanādinā sabhāgavatthunā lahukāpattiṃ āpajjati, evarūpā vatthusabhāgā ‘‘sabhāgā’’ti vuccati, vikālabhojanapaccayā āpannaṃ pana āpattisabhāgaṃ anatirittabhojanapaccayā āpannassa santike desetuṃ vaṭṭati. Sabhāgāpattiyā pana sati tehi bhikkhūhi eko bhikkhu sāmantā āvāsā sajjukaṃ pāhetabbo ‘‘gacchāvuso, taṃ āpattiṃ paṭikaritvā āgaccha, mayaṃ te santike āpattiṃ paṭikarissāmā’’ti, evañcetaṃ labhetha, iccetaṃ kusalaṃ, no ce labhetha, byattena bhikkhunā paṭibalena saṅgho ñāpetabbo ‘‘suṇātu me, bhante, saṅgho, ayaṃ sabbo saṅgho sabhāgaṃ āpattiṃ āpanno, yadā aññaṃ bhikkhuṃ suddhaṃ anāpattikaṃ passissati, tadā tassa santike taṃ āpattiṃ paṭikarissatī’’ti (mahāva. 171) vatvā uposatho kātabbo. Sace pana vematiko hoti, ‘‘suṇātu me, bhante, saṅgho, ayaṃ sabbo saṅgho sabhāgāya āpattiyā vematiko, yadā nibbematiko bhavissati, tadā taṃ āpattiṃ paṭikarissatī’’ti vatvā uposatho kātabbo. Sace panettha koci taṃ sabhāgaṃ āpattiṃ desetuṃ vaṭṭatīti maññamāno ekassa santike deseti, desitā sudesitāva. Aññaṃ pana desanāpaccayā desako, paṭiggahaṇapaccayā paṭiggāhako cāti ubhopi dukkaṭaṃ āpajjanti, taṃ nānāvatthukaṃ hoti, tasmā aññamaññaṃ desetabbaṃ . Ettāvatā te dve nirāpattikā honti, tesaṃ santike sesehi sabhāgāpattiyo desetabbā vā ārocetabbā vā. Sace te evaṃ akatvā uposathaṃ karonti, ‘‘pārisuddhiṃ āyasmanto ārocethā’’tiādinā (mahāva. 134) nayena sāpattikassa uposathakaraṇe paññattaṃ dukkaṭaṃ āpajjanti. Sace sabbo saṅgho sabhāgāpattiyā sati vuttavidhiṃ akatvā uposathaṃ karoti, vuttanayeneva sabbo saṅgho āpattiṃ āpajjati, tasmā sabhāgāpattiyā sati saṅghassa pattakallaṃ nāma na hoti, tena vuttaṃ ‘‘sabhāgāpattiyo ca na vijjantī’’ti. Etāsu hi sabhāgāpattīsu avijjamānāsu visabhāgāpattīsu vijjamānāsupi pattakallaṃ hotiyeva.

Vajjanīyā ca puggalā tasmiṃ na hontīti ‘‘na, bhikkhave, sagahaṭṭhāya parisāya pātimokkhaṃ uddisitabbaṃ, yo uddiseyya āpatti dukkaṭassā’’ti (mahāva. 154) vacanato gahaṭṭho, ‘‘na, bhikkhave, bhikkhuniyā nisinnaparisāya pātimokkhaṃ uddisitabba’’ntiādinā (mahāva. 183) nayena vuttā bhikkhunī, sikkhamānā, sāmaṇero, sāmaṇerī, sikkhāpaccakkhātako, antimavatthuajjhāpannako, āpattiyā adassane ukkhittako, āpattiyā appaṭikamme ukkhittako, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako, paṇḍako, theyyasaṃvāsako, titthiyapakkantako, tiracchānagato, mātughātako, pitughātako arahantaghātako, bhikkhunidūsako, saṅghabhedako, lohituppādako, ubhatobyañjanakoti ime vīsati cāti ekavīsati puggalā vajjanīyā nāma, te hatthapāsato bahikaraṇavasena vajjetabbā. Etesu hi tividhe ukkhittake sati uposathaṃ karonto saṅgho pācittiyaṃ āpajjati, sesesu dukkaṭaṃ. Ettha ca tiracchānagatoti yassa upasampadā paṭikkhittā, titthiyā gahaṭṭheneva saṅgahitā. Etepi hi vajjanīyā nāma. Evaṃ pattakallaṃ imehi catūhi aṅgehi saṅgahitanti veditabbaṃ.

Saṅgho uposathaṃ kareyyātiiminā ye te aparepi tayo uposathā saṅghe uposatho, gaṇe uposatho, puggale uposathoti, evaṃ kārakavasena tayo uposathā vuttā, tesu itare dve paṭikkhipitvā saṅghe uposathameva dīpeti. Pātimokkhaṃ uddiseyyātiiminā ye te aparepi tayo uposathā suttuddeso, pārisuddhiuposatho, adhiṭṭhānauposathoti, evaṃ kattabbākāravasena tayo uposathā vuttā, tesu itare dve paṭikkhipitvā suttuddesameva dīpeti. Suttuddeso nāma pātimokkhuddeso vuccati, so duvidho ovādapātimokkhuddeso ca āṇāpātimokkhuddeso ca. Tattha

‘‘Khantī paramaṃ tapo titikkhā…pe….

‘‘Sabbapāpassa akaraṇaṃ…pe….

‘‘Anūpavādo anūpaghāto’’ti. (dī. ni. 2.90; dha. pa. 184, 183, 185)

Ādinā nayena vuttā tisso gāthāyo ovādapātimokkhaṃ nāma, taṃ buddhā eva uddisanti, na sāvakā. ‘‘Suṇātu me, bhante, saṅgho’’tiādinā (mahāva. 134) nayena vuttaṃ āṇāpātimokkhaṃ nāma, taṃ sāvakā eva uddisanti, na buddhā. Idameva ca imasmiṃ atthe ‘‘pātimokkha’’nti adhippetaṃ.

Ye pana itare dve uposathā, tesu pārisuddhiuposatho tāva aññesañca santike, aññamaññañca ārocanavasena duvidho. Tattha yvāyaṃ aññesaṃ santike karīyati, sopi pavāritānañca appavāritānañca santike karaṇavasena duvidho. Tattha mahāpavāraṇāya pavāritānaṃ santike pacchimikāya upagatena vā anupagatena vā chinnavassena vā cātumāsiniyaṃ pana pavāritānaṃ santike purimikāya upagatena vā anupagatena vā chinnavassena vā kāyasāmaggiṃ datvā ‘‘parisuddho ahaṃ, bhante, ‘parisuddho’ti maṃ dhārethā’’ti tikkhattuṃ vatvā kātabbo, ṭhapetvā ca pana pavāraṇādivasaṃ aññasmiṃ kāle āvāsikehi uddiṭṭhamatte pātimokkhe avuṭṭhitāya vā ekaccāya vuṭṭhitāya vā sabbāya vā vuṭṭhitāya parisāya ye aññe samasamā vā thokatarā vā āgacchanti, tehi tesaṃ santike vuttanayeneva pārisuddhi ārocetabbā. Yo panāyaṃ aññamaññaṃ ārocanavasena karīyati, so ñattiṃ ṭhapetvā ca aṭṭhapetvā ca karaṇavasena duvidho. Tattha yasmiṃ āvāse tayo bhikkhū viharanti, tesu uposathadivase sannipatitesu ekena bhikkhunā ‘‘suṇantu me āyasmantā ajjuposatho cātuddaso’’ti vā ‘‘pannaraso’’ti vā vatvā ‘‘yadāyasmantānaṃ pattakallaṃ mayaṃ aññamaññaṃ pārisuddhiuposathaṃ kareyyāmā’’ti ñattiyā ṭhapitāya therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā ‘‘parisuddho ahaṃ, āvuso, ‘parisuddho’ti maṃ dhārethā’’ti (mahāva. 168) tikkhattuṃ vattabbaṃ. Itarehi ‘‘bhante’’ti vatvā evameva vattabbaṃ. Evaṃ ñattiṃ ṭhapetvā kātabbo. Yattha pana dve bhikkhū viharanti, tatra ñattiṃ aṭṭhapetvā vuttanayeneva pārisuddhi ārocetabbāti ayaṃ pārisuddhiuposatho.

Sace pana ekova bhikkhu hoti, sabbaṃ pubbakaraṇīyaṃ katvā aññesaṃ anāgamanaṃ ñatvā ‘‘ajja me uposatho cātuddaso’’ti vā ‘‘pannaraso’’ti vā vatvā ‘‘adhiṭṭhāmī’’ti vattabbaṃ. Ayaṃ adhiṭṭhānuposathoti evaṃ kattabbākāravasena tayo uposathāti veditabbā. Ettāvatā nava uposathā dīpitā honti. Tesu divasavasena pannarasiko, kārakavasena saṅghuposatho, kattabbākāravasena suttuddesoti evaṃ tilakkhaṇasampanno uposatho idha niddiṭṭhoti veditabbo. Tasmiṃ pavattamāne uposathaṃ akatvā tadahuposathe aññaṃ abhikkhukaṃ nānāsaṃvāsakehi vā sabhikkhukaṃ āvāsaṃ vā anāvāsaṃ vā vāsatthāya aññatra saṅghena, aññatra antarāyā gacchantassa dukkaṭaṃ hoti.

Kiṃ saṅghassa pubbakiccanti ‘‘saṅgho uposathaṃ kareyyā’’ti evaṃ uposathakaraṇasambandheneva vuttassa saṅghassa uposathe kattabbe yaṃ taṃ ‘‘anujānāmi, bhikkhave, uposathāgāraṃ sammajjitu’’ntiādinā (mahāva. 159) nayena pāḷiyaṃ āgataṃ, aṭṭhakathāsu ca –

‘‘Sammajjanī padīpo ca, udakaṃ āsanena ca;

Uposathassa etāni, ‘pubbakaraṇa’nti vuccati.

‘‘Chandapārisuddhiutukkhānaṃ, bhikkhugaṇanā ca ovādo;

Uposathassa etāni, ‘pubbakicca’nti vuccatī’’ti. (mahāva. aṭṭha. 168);

Evaṃ dvīhi nāmehi navavidhaṃ pubbakiccaṃ dassitaṃ, kiṃ taṃ katanti pucchati. Na hi taṃ akatvā uposathaṃ kātuṃ vaṭṭati, tasmā therena āṇattena agilānena bhikkhunā uposathāgāraṃ sammajjitabbaṃ, pānīyaṃ paribhojanīyaṃ upaṭṭhāpetabbaṃ, āsanaṃ paññāpetabbaṃ, padīpo kātabbo, akaronto dukkaṭaṃ āpajjati, therenāpi patirūpaṃ ñatvā āṇāpetabbaṃ.

Chandapārisuddhīti ettha uposathakaraṇatthaṃ sannipatite saṅghe bahi uposathaṃ katvā āgatena sannipatitaṭṭhānaṃ gantvā kāyasāmaggiṃ adentena chando dātabbo. Yopi gilāno vā hoti kiccappasuto vā, tenāpi pārisuddhiṃ dentena chandopi dātabbo. Kathaṃ dātabbo? Ekassa bhikkhuno santike ‘‘chandaṃ dammi, chandaṃ me hara, chandaṃ me ārocehī’’ti (mahāva. 165) ayaṃ attho kāyena vā vācāya vā ubhayena vā viññāpetabbo, evaṃ dinno hoti chando. Akatūposathena pana gilānena vā kiccappasutena vā pārisuddhi dātabbā. Kathaṃ dātabbā? Ekassa bhikkhuno santike ‘‘pārisuddhiṃ dammi, pārisuddhiṃ me hara, pārisuddhiṃ me ārocehī’’ti (mahāva. 164) ayaṃ attho kāyena vā vācāya vā ubhayena vā viññāpetabbo, evaṃ dinnā hoti pārisuddhi, taṃ pana dentena chandopi dātabbo. Vuttañhetaṃ bhagavatā ‘‘anujānāmi, bhikkhave, tadahuposathe pārisuddhiṃ dentena chandampi dātuṃ, santi saṅghassa karaṇīya’’nti (mahāva. 165). Tattha pārisuddhidānaṃ saṅghassapi attanopi uposathakaraṇaṃ sampādeti, na avasesaṃ saṅghakiccaṃ. Chandadānaṃ saṅghasseva uposathakaraṇañca sesakiccañca sampādeti, attano pana uposatho akatoyeva hoti. Tasmā pārisuddhiṃ dentena chandopi dātabbo. Pubbe vuttaṃ pana suddhikacchandaṃ vā imaṃ vā chandapārisuddhiṃ ekena bahūnampi āharituṃ vaṭṭati. Sace pana so antarāmagge aññaṃ bhikkhuṃ passitvā yesaṃ tena chando vā pārisuddhi vā gahitā, tesañca attano ca chandapārisuddhiṃ deti, tasseva sā āgacchati, itarā pana biḷālasaṅkhalikā chandapārisuddhi nāma hoti, sā nāgacchati, tasmā sayameva sannipatitaṭṭhānaṃ gantvā ārocetabbaṃ. Sace pana sañcicca nāroceti, dukkaṭaṃ āpajjati. Chandapārisuddhi pana tasmiṃ hatthapāsaṃ upagatamatteyeva āgatā hoti.

Utukkhānanti ‘‘hemantādīnaṃ utūnaṃ ettakaṃ atikkantaṃ, ettakaṃ avasiṭṭha’’nti evaṃ utūnaṃ ācikkhanaṃ. Bhikkhugaṇanāti ‘‘ettakā bhikkhū uposathagge sannipatitā’’ti bhikkhūnaṃ gaṇanā. Idampi hi ubhayaṃ katvāva uposatho kātabbo. Ovādoti bhikkhunovādo. Na hi bhikkhunīhi yācitaṃ ovādaṃ anārocetvā uposathaṃ kātuṃ vaṭṭati. Bhikkhuniyo hi ‘‘sve uposatho’’ti āgantvā ‘‘ayaṃ uposatho cātuddaso pannaraso’’ti pucchitvā puna uposathadivase āgantvā ‘‘bhikkhunisaṅgho, ayya, bhikkhusaṅghassa pāde vandati, ovādūpasaṅkamanañca yācati, labhatu kira, ayya, bhikkhunisaṅgho ovādūpasaṅkamana’’nti (cūḷava. 413) evaṃ ovādaṃ yācanti. Taṃ ṭhapetvā bālagilānagamiye añño sacepi āraññiko hoti, apaṭiggahetuṃ na labhati, tasmā yena so paṭiggahito, tena bhikkhunā uposathagge pātimokkhuddesako bhikkhu evaṃ vattabbo ‘‘bhikkhunisaṅgho, bhante, bhikkhusaṅghassa pāde vandati, ovādūpasaṅkamanañca yācati, labhatu kira, bhante, bhikkhunisaṅgho ovādūpasaṅkamana’’nti. Pātimokkhuddesakena vattabbaṃ ‘‘atthi koci bhikkhu bhikkhunovādako sammato’’ti. Sace hoti koci bhikkhu bhikkhunovādako sammato, tato tena so vattabbo ‘‘itthannāmo bhikkhu bhikkhunovādako sammato, taṃ bhikkhunisaṅgho upasaṅkamatū’’ti (cūḷava. 413). Sace natthi, tato tena pucchitabbaṃ ‘‘ko āyasmā ussahati bhikkhuniyo ovaditu’’nti. Sace koci ussahati, sopi ca aṭṭhahi aṅgehi samannāgato, taṃ tattheva sammannitvā ovādapaṭiggāhako vattabbo ‘‘itthannāmo bhikkhu bhikkhunovādako sammato, taṃ bhikkhunisaṅgho upasaṅkamatū’’ti (cuḷava. 413). Sace pana koci na ussahati, pātimokkhuddesakena vattabbaṃ ‘‘natthi koci bhikkhu bhikkhunovādako sammato, pāsādikena bhikkhunisaṅgho sampādetū’’ti. Ettāvatā hi sikkhattayasaṅgahitaṃ sakalaṃ sāsanaṃ ārocitaṃ hoti. Tena bhikkhunā ‘‘sādhū’’ti sampaṭicchitvā pāṭipadadivase bhikkhunīnaṃ ārocetabbaṃ.

Bhikkhunisaṅghenāpi tā bhikkhuniyo pesetabbā, gacchatha, ayyā, pucchatha ‘‘kiṃ, ayya, labhati bhikkhunisaṅgho ovādūpasaṅkamana’’nti, tāhi ‘‘sādhu, ayye’’ti sampaṭicchitvā taṃ bhikkhuṃ upasaṅkamitvā evaṃ vattabbaṃ ‘‘kiṃ, ayya, labhati bhikkhunisaṅgho ovādūpasaṅkamana’’nti. Tena vattabbaṃ ‘‘natthi koci bhikkhu bhikkhunovādako sammato, pāsādikena bhikkhunisaṅgho sampādetū’’ti, tāhi ‘‘sādhu ayyā’’ti sampaṭicchitabbaṃ. Idañca ekato āgatānaṃ dvinnaṃ tiṇṇaṃ vā vasena vuttaṃ. Tāsu pana ekāya bhikkhuniyā vattabbañceva sampaṭicchitabbañca, itarā tassā sahāyikā. Sace pana bhikkhusaṅgho vā bhikkhunisaṅgho vā na pūrati , ubhayatopi vā gaṇamattameva puggalamattaṃ vā hoti.

Tatrāyaṃ vacanakkamo – ‘‘bhikkhuniyo, ayya, bhikkhusaṅghassa pādevandanti, ovādūpasaṅkamanañca yācanti, labhantu kira, ayya, bhikkhuniyo ovādūpasaṅkamana’’nti, ‘‘ahaṃ, ayya, bhikkhusaṅghassa pāde vandāmi, ovādūpasaṅkamanañca yācāmi, labhāmahaṃ, ayya, ovādūpasaṅkamana’’nti, ‘‘bhikkhunisaṅgho, ayyā, ayyānaṃ pāde vandati, ovādūpasaṅkamanañca yācati, labhatu kira, ayyā, bhikkhunisaṅgho ovādūpasaṅkamana’’nti. ‘‘Bhikkhuniyo, ayyā, ayyānaṃ pāde vandanti, ovādūpasaṅkamanañca yācanti, labhantu kira, ayyā, bhikkhuniyo ovādūpasaṅkamana’’nti, ‘‘ahaṃ, ayyā, ayyānaṃ pāde vandāmi, ovādūpasaṅkamanañca yācāmi, labhāmahaṃ, ayyā, ovādūpasaṅkamana’’nti, ‘‘bhikkhunisaṅgho, ayya, ayyassa pāde vandati, ovādūpasaṅkamanañca yācati, labhatu kira, ayya, bhikkhunisaṅgho ovādūpasaṅkamana’’nti. ‘‘Bhikkhuniyo, ayya, ayyassa pāde vandanti, ovādūpasaṅkamanañca yācanti, labhantu kira, ayya, bhikkhuniyo ovādūpasaṅkamana’’nti, ‘‘ahaṃ, ayya, ayyassa pāde vandāmi, ovādūpasaṅkamanañca yācāmi, labhāmahaṃ, ayya, ovādūpasaṅkamana’’nti. Tenāpi bhikkhunā uposathakāle evaṃ vattabbaṃ ‘‘bhikkhuniyo, bhante, bhikkhusaṅghassa pāde vandanti, ovādūpasaṅkamanañca yācanti, labhantu kira, bhante, bhikkhuniyo ovādūpasaṅkamana’’nti, ‘‘bhikkhunī, bhante, bhikkhusaṅghassa pāde vandati, ovādūpasaṅkamanañca yācati, labhatu kira, bhante, bhikkhunī ovādūpasaṅkamana’’nti. ‘‘Bhikkhunisaṅgho, bhante, bhikkhuniyo, bhante, bhikkhunī bhante āyasmantānaṃ pāde vandati, vandanti, vandati, ovādūpasaṅkamanañca yācati, yācanti, yācati, labhatu kira, bhante, bhikkhunisaṅgho, labhantu kira, bhante, bhikkhuniyo, labhatu kira, bhante, bhikkhunī ovādūpasaṅkamana’’nti. Uposathaggepi pātimokkhuddesakena vā ñattiṭṭhapakena vā itarena vā bhikkhunā sace sammato bhikkhu atthi, purimanayeneva ‘‘taṃ bhikkhunisaṅgho, taṃ bhikkhuniyo, taṃ bhikkhunī upasaṅkamatu, upasaṅkamantu, upasaṅkamatū’’ti vattabbaṃ. Sace natthi, ‘‘pāsādikena bhikkhunisaṅgho, bhikkhuniyo, bhikkhunī sampādetu, sampādentu, sampādetū’’ti vattabbaṃ. Ovādappaṭiggāhakena pāṭipade taṃ paccāharitvā tatheva vattabbaṃ, ayamettha saṅkhepavinicchayo. Evaṃ bhikkhunīhi yācitaṃ ovādaṃ ārocetvāva uposatho kātabbo. Tena vuttaṃ –

‘‘Chandapārisuddhiutukkhānaṃ , bhikkhugaṇanā ca ovādo;

Uposathassa etāni, ‘pubbakicca’nti vuccatī’’ti.

Pārisuddhiṃ āyasmanto ārocethāti attano parisuddhabhāvaṃ ārocetha, ‘‘pātimokkhaṃ uddisissāmī’’tiidaṃ pārisuddhiārocanassa kāraṇavacanaṃ. ‘‘Na ca, bhikkhave, sāpattikena pātimokkhaṃ sotabbaṃ, yo suṇeyya āpatti dukkaṭassā’’ti (cūḷava. 386) hi vacanato aparisuddhehi pātimokkhaṃ sotuṃ na vaṭṭati. Tena vuttaṃ – pārisuddhiṃ āyasmanto ārocetha, pātimokkhaṃ uddisissāmīti. Ettha siyā ‘‘saṅgho uposathaṃ kareyya, pātimokkhaṃ uddiseyyā’’ti (mahāva. 134) vuttattā idhāpi ‘‘pātimokkhaṃ uddisissatī’’ti vattabbaṃ, evañhi sati pubbenāparaṃ sandhiyatīti. Vuccate, vacanamattamevetaṃ na sandhiyati, lakkhaṇato pana sameti, saṅghassa sāmaggiyā, gaṇassa sāmaggiyā, puggalassa uddesā saṅghassa uddiṭṭhaṃ hoti pātimokkhanti idañhettha lakkhaṇaṃ, tasmā ‘‘pātimokkhaṃ uddisissāmī’’ti idamevettha vattabbaṃ.

Taṃ sabbeva santā sādhukaṃ suṇoma manasi karomāti nti pātimokkhaṃ. Sabbeva santāti yāvatikā tassā parisāya therā ca navā ca majjhimā ca. Sādhukaṃ suṇomāti aṭṭhiṃ katvā manasi karitvā sotadvāravasena sabbacetasā samannāharāma. Manasi karomāti ekaggacittā hutvā citte ṭhapeyyāma. Ettha ca kiñcāpi ‘‘pātimokkhaṃ uddisissāmī’’ti vuttattā ‘‘suṇotha manasi karothā’’ti vattuṃ yuttaṃ viya dissati, ‘‘saṅgho uposathaṃ kareyyā’’tiiminā pana na sameti. Samaggassa hi saṅghassetaṃ uposathakaraṇaṃ, pātimokkhuddesako ca saṅghapariyāpannova, iccassa saṅghapariyāpannattā ‘‘suṇoma manasi karomā’’ti idameva vattuṃ yuttaṃ.

Idāni yaṃ vuttaṃ ‘‘pārisuddhiṃ āyasmanto ārocethā’’ti, tattha yathā pārisuddhiārocanaṃ hoti, taṃ dassetuṃ yassa siyā āpatti, so āvikareyyāti āha. Tattha yassa siyāti yassa channaṃ ākārānaṃ aññatarena āpannāpatti bhaveyya. Āpattiñhi āpajjanto alajjitā, aññāṇatā, kukkuccappakatatā, akappiye kappiyasaññitā, kappiye akappiyasaññitā, satisammosāti imehi chahākārehi (pari. 295) āpajjati.

Kathaṃ alajjitāya āpajjati? Akappiyabhāvaṃ jānantoyeva madditvā vītikkamaṃ karoti.

Vuttampi cetaṃ –

‘‘Sañcicca āpattiṃ āpajjati, āpattiṃ parigūhati;

Agatigamanañca gacchati, ediso vuccati alajjipuggalo’’ti. (pari. 359);

Kathaṃ aññāṇatāya āpajjati? Aññāṇapuggalo hi mando momūho kattabbākattabbaṃ ajānanto akattabbaṃ karoti, kattabbaṃ virādheti, evaṃ aññāṇatāya āpajjati.

Kathaṃ kukkuccappakatatāya āpajjati? Kappiyākappiyaṃ nissāya kukkucce uppanne vinayadharaṃ pucchitvā kappiyaṃ ce, kattabbaṃ siyā, akappiyaṃ ce, na kattabbaṃ, ayaṃ pana ‘‘vaṭṭatī’’ti madditvā vītikkamatiyeva, evaṃ kukkuccappakatatāya āpajjati.

Kathaṃ akappiye kappiyasaññitāya āpajjati? Acchamaṃsaṃ ‘‘sūkaramaṃsa’’nti khādati, vikāle kālasaññāya bhuñjati, evaṃ akappiye kappiyasaññitāya āpajjati.

Kathaṃ kappiye akappiyasaññitāya āpajjati? Sūkaramaṃsaṃ ‘‘acchamaṃsa’’nti khādati, kāle vikālasaññāya bhuñjati, evaṃ kappiye akappiyasaññitāya āpajjati.

Kathaṃ satisammosā āpajjati? Sahaseyyacīvaravippavāsādīni satisammosā āpajjati, iti imesaṃ channaṃ ākārānaṃ aññatarena ākārena āpannā yassa siyā sattannaṃ āpattikkhandhānaṃ aññatarā āpatti therassa vā navassa vā majjhimassa vāti attho.

So āvikareyyāti so taṃ āpattiṃ desetu vā pakāsetu vāti vuttaṃ hoti. Asantiyā āpattiyāti yassa pana evaṃ anāpannā vā āpattiṃ āpajjitvā ca pana vuṭṭhitā vā desitā vā ārocitā vā āpatti, tassa sā āpatti asantī nāma hoti, evaṃ asantiyā āpattiyā tuṇhī bhavitabbaṃ. Tuṇhībhāvena kho panāyasmante ‘‘parisuddhā’’ti vedissāmīti tuṇhībhāvenāpi hi kāraṇena ahaṃ āyasmante ‘‘parisuddhā’’icceva jānissāmīti. Yathā kho pana paccekapuṭṭhassa veyyākaraṇaṃ hotīti yathā ekeneko puṭṭho byākareyya, yathā ekeneko paccekapuṭṭho ‘‘maṃ esa pucchatī’’ti ñatvā byākareyyāti vuttaṃ hoti.

Evamevaṃevarūpāya parisāya yāvatatiyaṃ anusāvitaṃ hotīti ettha ekacce tāva ācariyā evaṃ vadanti ‘‘evamevaṃ imissāya bhikkhuparisāya yadetaṃ ‘yassa siyā āpatti, so āvikareyya, asantiyā āpattiyā tuṇhī bhavitabbaṃ, tuṇhībhāvena kho panāyasmante parisuddhāti vedissāmī’ti tikkhattuṃ anusāvitaṃ, taṃ ekamekena ‘maṃ esa pucchatī’ti evaṃ jānitabbaṃ hotīti attho’’ti. Taṃ na yujjati, kasmā? Atthabyañjanabhedato. Anussāvanañhi nāma atthato ca byañjanato ca abhinnaṃ hoti ‘‘dutiyampi etamatthaṃ vadāmī’’tiādīsu (mahāva. 72; cūḷava. 3) viya, ‘‘yassa siyā’’tiādivacanattayaṃ pana atthatopi byañjanatopi bhinnaṃ, tenassa anussāvanattayaṃ na yujjati. Yadi cetaṃ yāvatatiyānussāvanaṃ siyā, nidānuddese aniṭṭhitepi āpatti siyā. Na ca yuttaṃ anāpattikkhette āpattiṃ āpajjituṃ.

Apare ‘‘anusāvita’’ntipadassa anusāvetabbanti atthaṃ vikappetvā ‘‘yāvatatiya’’ntiidaṃ upari uddesāvasāne ‘‘kaccittha parisuddhā…pe… tatiyampi pucchāmī’’ti etaṃ sandhāya vuttanti āhu. Tampi na yujjati, kasmā? Atthayuttīnaṃ abhāvato. Idañhi padaṃ keci ‘‘anusāveta’’nti sajjhāyanti, keci ‘‘anusāveta’’nti, taṃ ubhayaṃ vāpi atītakālameva dīpeti, na anāgataṃ. Yadi cassa ayaṃ attho siyā, ‘‘anusāvitaṃ hessatī’’ti vadeyya , evaṃ tāva atthābhāvato na yujjati. Yadi cetaṃ uddesāvasāne vacanaṃ sandhāya vuttaṃ siyā, ‘‘na āvikarissāmī’’ti cittaṃ uppādentassa nidāne samattepi vuttamusāvādo na siyā, kasmā? ‘‘Yāvatatiyaṃ anussāviyamāne’’tivacanato (mahāva. 134) ‘‘yāvatatiya’’nti idaṃ vacanameva niratthakaṃ siyā, kasmā? Nidānuddese yāvatatiyānussāvanassa abhāvatoti evaṃ yuttiabhāvato tampi na yujjati. ‘‘Yāvatatiyaṃ anusāvitaṃ hotī’’ti idaṃ pana lakkhaṇavacanamattaṃ, tena imamatthaṃ dasseti – idaṃ pātimokkhaṃ nāma yāvatatiyaṃ anussāviyati, tasmiṃ yāvatatiyaṃ anussāviyamāne yo saramāno santiṃ āpattiṃ nāvikaroti, tassa yāvatatiyānussāvanāvasāne sampajānamusāvādo hotīti.

Tadetaṃ yathā anusāvitaṃ yāvatatiyaṃ anusāvitaṃ nāma hoti, taṃ dassetuṃ tatthāyasmante pucchāmītiādi vuttaṃ. Taṃ panetaṃ pārājikādīnaṃ avasāne dissati, na nidānāvasāne. Kiñcāpi na dissati, atha kho uddesakāle ‘‘āvikatā hissa phāsu hotī’’ti vatvā ‘‘uddiṭṭhaṃ kho āyasmanto nidānaṃ, tatthāyasmante pucchāmī’’tiādinā nayena vattabbameva. Evañhi nidānaṃ suuddiṭṭhaṃ hoti, aññathā duuddiṭṭhaṃ. Imameva ca atthaṃ sandhāya uposathakkhandhake vuttaṃ ‘‘yāvatatiyaṃ anusāvitaṃ hotīti sakimpi anusāvitaṃ hoti, dutiyampi anusāvitaṃ hoti, tatiyampi anusāvitaṃ hotī’’ti (mahāva. 134). Ayamettha ācariyaparamparābhato vinicchayo.

Yo pana bhikkhu…pe… sampajānamusāvādassa hotīti sampajānamusāvādo assa hoti, tenassa dukkaṭāpatti hoti, sā ca kho pana na musāvādalakkhaṇena, ‘‘sampajānamusāvāde kiṃ hoti, dukkaṭaṃ hotī’’ti (mahāva. 135) iminā pana bhagavato vacanena vacīdvāre akiriyasamuṭṭhānāpatti hotīti veditabbā.

Vuttampi cetaṃ –

‘‘Anālapanto manujena kenaci,

Vācāgiraṃ no ca pare bhaṇeyya;

Āpajjeyya vācasikaṃ, na kāyikaṃ,

Pañhāmesā kusalehi cintitā’’ti. (pari. 479);

Antarāyikoti vippaṭisāravatthutāya pāmojjādisambhavaṃ nivāretvā paṭhamajjhānādīnaṃ adhigamāya antarāyaṃ karoti. Tasmāti yasmā ayaṃ anāvikaraṇasaṅkhāto sampajānamusāvādo antarāyiko hoti, tasmā. Saramānenāti attani santiṃ āpattiṃ jānantena. Visuddhāpekkhenāti vuṭṭhātukāmena visujjhitukāmena. Santī āpattīti āpajjitvā avuṭṭhitā āpatti. Āvikātabbāti saṅghamajjhe vā gaṇamajjhe vā ekapuggale vā pakāsetabbā, antamaso anantarassāpi bhikkhuno ‘‘ahaṃ, āvuso, itthannāmaṃ āpattiṃ āpanno, ito vuṭṭhahitvā taṃ āpattiṃ paṭikarissāmī’’ti (mahāva. 170) vattabbaṃ. Sacepi vematiko hoti, ‘‘ahaṃ, āvuso, itthannāmāya āpattiyā vematiko, yadā nibbematiko bhavissāmi, tadā taṃ āpattiṃ paṭikarissāmī’’ti (mahāva. 169) vattabbaṃ. Āvikatā hissa phāsu hotītiettha āvikatāti āvikatāya, pakāsitāyāti attho. Alajjitātiādīsu (pari. 295) viya hi idampi karaṇatthe paccattavacanaṃ. ti nipātamattaṃ. Assāti etassa bhikkhuno. Phāsu hotīti paṭhamajjhānādīnaṃ adhigamāya phāsu hoti, avippaṭisāramūlakānaṃ pāmojjādīnaṃ vasena sukhappaṭipadā sampajjatīti attho.

Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Nidānavaṇṇanā niṭṭhitā.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app