Nissaggiyakaṇḍo

1. Pattasannicayasikkhāpadavaṇṇanā

Nissaggiyesu ādivaggassa tāva paṭhame pattasannicayaṃ kareyyāti pattasannidhiṃ kareyya, ekāhaṃ anadhiṭṭhahitvā vā avikappetvā vā adhiṭṭhānupagaṃ pattaṃ ṭhapeyyāti attho.

Sāvatthiyaṃ chabbaggiyā bhikkhuniyo ārabbha pattasannicayavatthusmiṃ paññattaṃ, sesakathāmaggo bhikkhupātimokkhavaṇṇanāyaṃ vuttanayeneva veditabbo, tatra hi dasāhātikkame āpatti, idha ekāhātikkameti ettakameva tassa ca imassa ca nānākaraṇaṃ, sesaṃ tādisamevāti.

Pattasannicayasikkhāpadavaṇṇanā niṭṭhitā.

2. Akālacīvarasikkhāpadavaṇṇanā

Dutiye akālacīvaranti atthate kathine kathinamāsehi, anatthate cīvaramāsato aññasmiṃ kāle uppannaṃ, yaṃ vā pana kālepi ādissa dinnaṃ. Ādissa dinnaṃ nāma ‘‘sampattā bhājentū’’ti vatvā vā, ‘‘idaṃ gaṇassa, idaṃ tumhākaṃ dammī’’ti vatvā vā, dātukāmatāya pādamūle ṭhapetvā vā dinnaṃ. Iccetaṃ akālacīvaraṃ ‘‘kālacīvara’’nti adhiṭṭhahitvā bhājāpentiyā payoge dukkaṭaṃ, yaṃ attanā laddhaṃ, taṃ nissaggiyaṃ hoti. Nissaṭṭhaṃ paṭilabhitvāpi yathādāneyeva upanetabbaṃ, aññasmimpi evarūpe sikkhāpade eseva nayo.

Sāvatthiyaṃ thullanandaṃ ārabbha akālacīvaraṃ ‘‘kālacīvara’’nti adhiṭṭhahitvā bhājanavatthusmiṃ paññattaṃ, akālacīvare vematikāya, kālacīvare akālacīvarasaññāya ceva vematikāya ca dukkaṭaṃ. Ubhosu kālacīvarasaññāya, ummattikādīnañca anāpatti. Akālacīvaratā, tathāsaññitā, ‘‘kālacīvara’’nti adhiṭṭhāya lesena bhājāpanaṃ, paṭilābhoti imānettha cattāri aṅgāni. Samuṭṭhānādīni adinnādānasadisānīti.

Akālacīvarasikkhāpadavaṇṇanā niṭṭhitā.

3. Cīvaraparivattanasikkhāpadavaṇṇanā

Tatiye handāti gaṇha. Acchindeyyāti sayaṃ acchindantiyā bandhitvā ṭhapitesu bahūsupi ekāpatti, itaresu vatthugaṇanāya āpattiyo. Acchindāpane pana ekāya āṇattiyā bahūsu acchinnesupi ekāvāpatti.

Sāvatthiyaṃ thullanandaṃ ārabbha cīvaraṃ parivattetvā acchindanavatthusmiṃ paññattaṃ, sāṇattikaṃ, tikapācittiyaṃ, aññasmiṃ parikkhāre tikadukkaṭaṃ, anupasampannāya cīvarepi tikadukkaṭameva. Yā pana tāya vā diyyamānaṃ, tassā vā vissāsaṃ gaṇhāti, tassā, ummattikādīnañca anāpatti. Upasampannatā, parivattitacīvarassa vikappanupagatā, sakasaññāya acchindanaṃ vā acchindāpanaṃ vāti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedananti.

Cīvaraparivattanasikkhāpadavaṇṇanā niṭṭhitā.

4. Aññaviññāpanasikkhāpadavaṇṇanā

Catutthe viññāpetvāti jānāpetvā, ‘‘idaṃ nāma āharā’’ti yācitvā vā. Aññaṃ viññāpeyyāti yaṃ pubbe ‘‘kinte, ayye, aphāsu, kiṃ āhariyatū’’ti vuttāya viññāpitaṃ, taṃ paṭikkhipitvā tañceva aññañca gahetukāmā tato aññaṃ viññāpeyya, tassā viññattiyā dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti.

Sāvatthiyaṃ thullanandaṃ ārabbha aññaṃ viññāpetvā aññaṃ viññāpanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, anaññe dvikadukkaṭaṃ. Anaññe anaññasaññāya pana, tasmiṃ appahonte puna taññeva, aññenapi atthe sati tena saddhiṃ aññañca, yañca viññattaṃ, tato ce aññaṃ samagghataraṃ hoti, imaṃ ānisaṃsaṃ dassetvā suddhaṃ aññameva ca viññāpentiyā, ummattikādīnañca anāpatti. Lesena gahetukāmatā, aññassa viññāpanaṃ, paṭilābhoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni sañcarittasadisānīti.

Aññaviññāpanasikkhāpadavaṇṇanā niṭṭhitā.

5. Aññacetāpanasikkhāpadavaṇṇanā

Pañcame aññaṃ cetāpetvāti attano kappiyabhaṇḍena ‘‘idaṃ nāma āharā’’ti aññaṃ parivattāpetvā. Aññaṃ cetāpeyyāti ‘‘evaṃ me idaṃ datvā aññampi āharissatī’’ti maññamānā ‘‘na me iminā attho, idaṃ nāma me āharā’’ti tato aññaṃ cetāpeyya. Tassā cetāpanappayoge dukkaṭaṃ, paṭilābhena tena vā aññena vā mūlena āhaṭaṃ nissaggiyaṃ hoti, sesaṃ catutthasadisamevāti.

Aññacetāpanasikkhāpadavaṇṇanā niṭṭhitā.

6. Paṭhamasaṅghikacetāpanasikkhāpadavaṇṇanā

Chaṭṭhe aññadatthikenāti aññassatthāya dinnena. Aññuddisikenāti aññaṃ uddisitvā dinnena. Saṅghikenāti saṅghassa pariccattena. Parikkhārenāti kappiyabhaṇḍena. Aññaṃ cetāpeyyāti ‘‘idaṃ nāma paribhuñjeyyāthā’’ti yaṃ uddisitvā niyametvā yo parikkhāro dinno, tato aññaṃ parivattāpeyya, tassā payoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha tādisena parikkhārena aññaṃ cetāpanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, anaññadatthike dvikadukkaṭaṃ. Tasmiṃ pana anaññadatthikasaññāya, sesakaṃ upanentiyā, ‘‘tumhehi etadatthāya dinno, amhākañca iminā nāma attho’’ti sāmike apaloketvā upanentiyā, yadā bhikkhuniyo vihārampi chaḍḍetvā pakkamanti, evarūpāsu āpadāsu upanentīnaṃ, ummattikādīnañca anāpatti. Sesaṃ catutthasadisamevāti.

Paṭhamasaṅghikacetāpanasikkhāpadavaṇṇanā niṭṭhitā.

7. Dutiyasaṅghikacetāpanasikkhāpadavaṇṇanā

Sattame saññācikenāti sayaṃ yācitakenāpi. Etadevettha nānākaraṇaṃ, sesaṃ chaṭṭhasadisamevāti.

Dutiyasaṅghikacetāpanasikkhāpadavaṇṇanā niṭṭhitā.

8. Paṭhamagaṇikacetāpanasikkhāpadavaṇṇanā

Aṭṭhame mahājanikenāti gaṇassa pariccattena, idamettha chaṭṭhato nānākaraṇaṃ.

Paṭhamagaṇikacetāpanasikkhāpadavaṇṇanā niṭṭhitā.

9. Dutiyagaṇikacetāpanasikkhāpadavaṇṇanā

Navame saññācikenāti idaṃ aṭṭhamato atirittaṃ, sesaṃ dvīsupi chaṭṭhasikkhāpadasadisamevāti.

Dutiyagaṇikacetāpanasikkhāpadavaṇṇanā niṭṭhitā.

10. Puggalikacetāpanasikkhāpadavaṇṇanā

Dasame puggalikenāti ekabhikkhuniyā pariccattena. Saññācikenāti sayaṃ yācitakena ca. Aññaṃ cetāpeyyāti yaṃ uddisitvā dinnaṃ, tato aññaṃ cetāpentiyā payoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti.

Sāvatthiyaṃ thullanandaṃ ārabbha tādisena parikkhārena aññaṃ cetāpanavatthusmiṃ paññattaṃ, sesaṃ chaṭṭhasadisamevāti.

Puggalikacetāpanasikkhāpadavaṇṇanā niṭṭhitā.

Pattavaggo paṭhamo.

11. Garupāvuraṇasikkhāpadavaṇṇanā

Dutiyassa paṭhame garupāvuraṇanti sītakāle pāvuraṇaṃ. Catukkaṃsaparamanti kaṃso nāma catukkahāpaṇiko hoti, tasmā soḷasakahāpaṇagghanakaṃ. Cetāpetabbanti ṭhapetvā sahadhammike ca ñātakappavārite ca aññena kismiñcideva guṇe parituṭṭhena ‘‘vadethāyye, yenattho’’ti vuttāya viññāpetabbaṃ. Tato ce uttarīti tatuttari viññāpentiyā dukkaṭaṃ, paṭiladdhaṃ nissaggiyaṃ hoti.

Sāvatthiyaṃ thullanandaṃ ārabbha rājānaṃ kambalaṃ viññāpanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, ūnakacatukkaṃse dvikadukkaṭaṃ. Tasmiṃ pana ūnakasaññāya, catukkaṃsaparamaṃ cetāpentiyā, ñātakappavārite vā, aññassa vā atthāya, attano vā dhanena, mahagghaṃ cetāpentaṃ appagghaṃ cetāpentiyā, ummattikādīnañca anāpatti. Garupāvuraṇatā, atirekacatukkaṃsatā, ananuññātaṭṭhāne viññatti, paṭilābhoti imānettha cattāri aṅgāni. Samuṭṭhānādīni sañcarittasadisānīti.

Garupāvuraṇasikkhāpadavaṇṇanā niṭṭhitā.

12. Lahupāvuraṇasikkhāpadavaṇṇanā

Dutiye lahupāvuraṇanti uṇhakāle pāvuraṇaṃ. Aḍḍhateyyakaṃsaparamanti dasakahāpaṇagghanakaṃ, sesaṃ paṭhamasadisamevāti.

Lahupāvuraṇasikkhāpadavaṇṇanā niṭṭhitā.

Ito parāni imasmiṃ vagge aṭṭha, tatiyavagge dasāti imāni aṭṭhārasa sikkhāpadāni bhikkhupātimokkhavaṇṇanāyaṃ vuttanayeneva veditabbānīti.

Jātarūpavaggo tatiyo.

Uddiṭṭhā kho ayyāyo tiṃsa nissaggiyā pācittiyā dhammāti bhikkhū ārabbha paññattā sādhāraṇā aṭṭhārasa, asādhāraṇā dvādasāti evaṃ tiṃsa. Sesaṃ sabbattha uttānamevāti.

Kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya bhikkhunipātimokkhe

Nissaggiyapācittiyavaṇṇanā niṭṭhitā.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app