4. Mahāvaggo

1. Ambasakkarapetavatthuvaṇṇanā

Vesālīnāma nagaratthi vajjīnanti idaṃ ambasakkarapetavatthu. Tassa kā uppatti? Bhagavati jetavane viharante ambasakkaro nāma licchavirājā micchādiṭṭhiko natthikavādo vesāliyaṃ rajjaṃ kāresi. Tena ca samayena vesālinagare aññatarassa vāṇijassa āpaṇasamīpe cikkhallaṃ hoti, tattha bahū janā uppatitvā atikkamantā kilamanti, keci kaddamena limpanti. Taṃ disvā so vāṇijo ‘‘mā ime manussā kalalaṃ akkamiṃsū’’ti apagataduggandhaṃ saṅkhavaṇṇapaṭibhāgaṃ gosīsaṭṭhiṃ āharāpetvā nikkhipāpesi. Pakatiyā ca sīlavā ahosi akkodhano saṇhavāco, paresañca yathābhūtaṃ guṇaṃ kitteti.

So ekasmiṃ divase attano sahāyassa nhāyantassa pamādena anolokentassa nivāsanavatthaṃ kīḷādhippāyena apanidhāya taṃ dukkhāpetvā adāsi. Bhāgineyyo panassa corikāya paragehato bhaṇḍaṃ āharitvā tasseva āpaṇe nikkhipi. Bhaṇḍasāmikā vīmaṃsantā bhaṇḍena saddhiṃ tassa bhāgineyyaṃ tañca rañño dassesuṃ. Rājā ‘‘imassa sīsaṃ chindatha, bhāgineyyaṃ panassa sūle āropethā’’ti āṇāpesi. Rājapurisā tathā akaṃsu. So kālaṃ katvā bhummadevesu uppajji. So gosīsena setuno katattā setavaṇṇaṃ dibbaṃ manojavaṃ assājānīyaṃ paṭilabhi, guṇavantānaṃ vaṇṇakathanena tassa gattato dibbagandho vāyati, sāṭakassa pana apanihitattā naggo ahosi. So attanā pubbe katakammaṃ olokento tadanusārena attano bhāgineyyaṃ sūle āropitaṃ disvā karuṇāya codiyamāno manojavaṃ assaṃ abhiruhitvā aḍḍharattisamaye tassa sūlā ropitaṭṭhānaṃ gantvā avidūre ṭhito ‘‘jīva, bho, jīvitameva seyyo’’ti divase divase vadati.

Tena ca samayena ambasakkaro rājā hatthikkhandhavaragato nagaraṃ padakkhiṇaṃ karonto aññatarasmiṃ gehe vātapānaṃ vivaritvā rājavibhūtiṃ passantiṃ ekaṃ itthiṃ disvā paṭibaddhacitto hutvā pacchāsane nisinnassa purisassa ‘‘imaṃ gharaṃ imañca itthiṃ upadhārehī’’ti saññaṃ datvā anukkamena attano rājagehaṃ paviṭṭho taṃ purisaṃ pesesi – ‘‘gaccha, bhaṇe, tassā itthiyā sasāmikabhāvaṃ vā asāmikabhāvaṃ vā jānāhī’’ti. So gantvā tassā sasāmikabhāvaṃ ñatvā rañño ārocesi. Rājā tassā itthiyā pariggahaṇūpāyaṃ cintento tassā sāmikaṃ pakkosāpetvā ‘‘ehi, bhaṇe, maṃ upaṭṭhāhī’’ti āha. So anicchantopi ‘‘rājā attano vacanaṃ akaronte mayi rājadaṇḍaṃ kareyyā’’ti bhayena rājupaṭṭhānaṃ sampaṭicchitvā divase divase rājupaṭṭhānaṃ gacchati. Rājāpi tassa bhattavetanaṃ dāpetvā katipayadivasātikkamena pātova upaṭṭhānaṃ āgataṃ evamāha – ‘‘gaccha, bhaṇe, amumhi ṭhāne ekā pokkharaṇī atthi, tato aruṇavaṇṇamattikaṃ rattuppalāni ca ānehi, sace ajjeva nāgaccheyyāsi, jīvitaṃ te natthī’’ti. Tasmiñca gate dvārapālaṃ āha – ‘‘ajja anatthaṅgate eva sūriye sabbadvārāni thaketabbānī’’ti.

Sā ca pokkharaṇī vesāliyā tiyojanamatthake hoti, tathāpi so puriso maraṇabhayatajjito vātavegena pubbaṇheyeva taṃ pokkharaṇiṃ sampāpuṇi. ‘‘Sā ca pokkharaṇī amanussapariggahitā’’ti pageva sutattā bhayena so ‘‘atthi nu kho ettha koci parissayo’’ti samantato anupariyāyati. Taṃ disvā pokkharaṇipālako amanusso karuṇāyamānarūpo manussarūpena upasaṅkamitvā ‘‘kimatthaṃ, bho purisa, idhāgatosī’’ti āha. So tassa taṃ pavattiṃ kathesi. So ‘‘yadi evaṃ yāvadatthaṃ gaṇhāhī’’ti attano dibbarūpaṃ dassetvā antaradhāyi.

So tattha aruṇavaṇṇamattikaṃ rattuppalāni ca gahetvā anatthaṅgateyeva sūriye nagaradvāraṃ sampāpuṇi. Taṃ disvā dvārapālo tassa viravantasseva dvāraṃ thakesi. So thakite dvāre pavesanaṃ alabhanto dvārasamīpe sūle āropitaṃ purisaṃ disvā ‘‘ete mayi anatthaṅgate eva sūriye āgate viravante evaṃ dvāraṃ thakesuṃ. ‘Ahaṃ kāleyeva āgato, mama dāso natthī’ti tayāpi ñātaṃ hotū’’ti sakkhimakāsi. Taṃ sutvā so āha ‘‘ahaṃ sūle āvuto vajjho maraṇābhimukho, kathaṃ tava sakkhi homi. Eko panettha peto mahiddhiko mama samīpaṃ āgamissati, taṃ sakkhiṃ karohī’’ti. ‘‘Kathaṃ pana so mayā daṭṭhabbo’’ti? Idheva tvaṃ tiṭṭha, ‘‘sayameva dakkhissasī’’ti. So tattha ṭhito majjhimayāme taṃ petaṃ āgataṃ disvā sakkhiṃ akāsi. Vibhātāya ca rattiyā raññā ‘‘mama āṇā tayā atikkantā, tasmā rājadaṇḍaṃ te karissāmī’’ti vutte, deva, mayā tava āṇā nātikkantā, anatthaṅgate eva sūriye ahaṃ idhāgatoti. Tattha ko te sakkhīti? So tassa sūlāvutassa purisassa santike āgacchantaṃ naggapetaṃ ‘‘sakkhī’’ti niddisitvā ‘‘kathametaṃ amhehi saddhātabba’’nti raññā vutte ‘‘ajja rattiyaṃ tumhehi saddhātabbaṃ purisaṃ mayā saddhiṃ pesethā’’ti āha. Taṃ sutvā rājā sayameva tena saddhiṃ tattha gantvā ṭhito petena ca tatthāgantvā ‘‘jīva, bho, jīvitameva seyyo’’ti vutte taṃ ‘‘seyyā nisajjā nayimassa atthī’’tiādinā pañcahi gāthāhi paṭipucchi. Idāni ādito pana ‘‘vesāli nāma nagaratthi vajjīna’’nti gāthā tāsaṃ sambandhadassanatthaṃ saṅgītikārehi ṭhapitā –

517.

‘‘Vesālī nāma nagaratthi vajjīnaṃ, tattha ahu licchavi ambasakkaro;

Disvāna petaṃ nagarassa bāhiraṃ, tattheva pucchittha taṃ kāraṇatthiko.

518.

‘‘Seyyā nisajjā nayimassa atthi, abhikkamo natthi paṭikkamo ca;

Asitapītakhāyitavatthabhogā, paricāraṇā sāpi imassa natthi.

519.

‘‘Ye ñātakā diṭṭhasutā suhajjā, anukampakā yassa ahesuṃ pubbe;

Daṭṭhumpi te dāni na taṃ labhanti, virājitato hi janena tena.

520.

‘‘Na oggatattassa bhavanti mittā, jahanti mittā vikalaṃ viditvā;

Atthañca disvā parivārayanti, bahū mittā uggatattassa honti.

521.

‘‘Nihīnatto sabbabhogehi kiccho, sammakkhito samparibhinnagatto;

Ussāvabindūva palimpamānā, ajja suve jīvitassūparodho.

522.

‘‘Etādisaṃ uttamakicchappattaṃ,

Uttāsitaṃ pucimandassa sūle;

Atha tvaṃ kena vaṇṇena vadesi yakkha,

‘Jīva bho jīvitameva seyyo’’’ti.

517. Tattha tatthāti tassaṃ vesāliyaṃ. Nagarassa bāhiranti nagarassa bahi bhavaṃ, vesālinagarassa bahi eva jātaṃ pavattaṃ sambandhaṃ. Tatthevāti yattha taṃ passi, tattheva ṭhāne. Tanti taṃ petaṃ. Kāraṇatthikoti ‘‘jīva, bho, jīvitameva seyyo’’ti vuttaatthassa kāraṇena atthiko hutvā.

518.Seyyā nisajjā nayimassa atthīti piṭṭhipasāraṇalakkhaṇā seyyā, pallaṅkābhujanalakkhaṇā nisajjā ca imassa sūle āropitapuggalassa natthi. Abhikkamo natthi paṭikkamo cāti abhikkamādilakkhaṇaṃ appamattakampi gamanaṃ imassa natthi. Paricārikā sāpīti yā asitapītakhāyitavatthaparibhogādilakkhaṇā indriyānaṃ paricāraṇā, sāpi imassa natthi. ‘‘Pariharaṇā sāpī’’ti vā pāṭho, asitādiparibhogavasena indriyānaṃ pariharaṇā, sāpi imassa natthi vigatajīvitattāti attho. ‘‘Paricāraṇā sāpī’’ti keci paṭhanti.

519.Diṭṭhasutā suhajjā, anukampakā yassa ahesuṃ pubbeti sandiṭṭhasahāyā ceva adiṭṭhasahāyā ca yassa mittā anuddayāvanto ye assa imassa pubbe ahesuṃ. Daṭṭhumpīti passitumpi na labhanti, kuto saha vasitunti attho. Virājitattoti pariccattasabhāvo. Janena tenāti tena ñātiādijanena.

520.Na oggatattassa bhavanti mittāti apagataviññāṇassa matassa mittā nāma na honti tassa mittehi kātabbakiccassa atikkantattā. Jahanti mittā vikalaṃ viditvāti mato tāva tiṭṭhatu, jīvantampi bhogavikalaṃ purisaṃ viditvā ‘‘na ito kiñci gayhūpaga’’nti mittā pajahanti. Atthañca disvā parivārayantīti tassa pana santakaṃ atthaṃ dhanaṃ disvā piyavādino mukhullokikā hutvā taṃ parivārenti. Bahū mittā uggatattassa hontīti vibhavasampattiyā uggatasabhāvassa samiddhassa bahū anekā mittā honti, ayaṃ lokiyasabhāvoti attho.

521.Nihīnatto sabbabhogehīti sabbehi upabhogaparibhogavatthūhi parihīnatto. Kicchoti dukkhito. Sammakkhitoti ruhirehi sammakkhitasarīro. Samparibhinnagattoti sūlena abbhantare vidālitagatto. Ussāvabindūva palimpamānoti tiṇagge limpamānaussāvabindusadiso. Ajja suveti ajja vā suve vā imassa nāma purisassa jīvitassa uparodho nirodho, tato uddhaṃ nappavattatīti attho.

522.Uttāsitanti āvutaṃ āropitaṃ. Pucimandassa sūleti nimbarukkhassa daṇḍena katasūle . Kena vaṇṇenāti kena kāraṇena. Jīva, bho, jīvitameva seyyoti, bho purisa, jīva. Kasmā? Sūlaṃ āropitassāpi hi te idha jīvitameva ito cutassa jīvitato satabhāgena sahassabhāgena seyyo sundarataroti.

Evaṃ tena raññā pucchito so peto attano adhippāyaṃ pakāsento –

523.

‘‘Sālohito esa ahosi mayhaṃ, ahaṃ sarāmi purimāya jātiyā;

Disvā ca me kāruññamahosi rāja, mā pāpadhammo nirayaṃ patāyaṃ.

524.

‘‘Ito cuto licchavi esa poso, satthussadaṃ nirayaṃ ghorarūpaṃ;

Upapajjati dukkaṭakammakārī, mahābhitāpaṃ kaṭukaṃ bhayānakaṃ.

525.

‘‘Anekabhāgena guṇena seyyo, ayameva sūlo nirayena tena;

Ekantadukkhaṃ kaṭukaṃ bhayānakaṃ, ekantatibbaṃ nirayaṃ patāyaṃ.

526.

‘‘Idañca sutvā vacanaṃ mameso, dukkhūpanīto vijaheyya pāṇaṃ;

Tasmā ahaṃ santike na bhaṇāmi, mā mekato jīvitassūparodho’’ti. –

Catasso gāthā abhāsi.

523. Tattha sālohito samānalohito yonisambandhena sambandho, ñātakoti attho. Purimāya jātiyāti purimattabhāve. Mā pāpadhammo nirayaṃ patāyanti ayaṃ pāpadhammo puriso nirayaṃ mā pati, mā nirayaṃ upapajjīti imaṃ disvā me kāruññaṃ ahosīti yojanā.

524.Sattussadanti pāpakārīhi sattehi ussannaṃ, atha vā pañcavidhabandhanaṃ, mukhe tattalohasecanaṃ, aṅgārapabbatāropanaṃ, lohakumbhipakkhepanaṃ, asipattavanappavesanaṃ, vettaraṇiyaṃ samotaraṇaṃ, mahāniraye pakkhepoti. Imehi sattahi pañcavidhabandhanādīhi dāruṇakāraṇehi ussannaṃ, uparūpari nicitanti attho. Mahābhitāpanti mahādukkhaṃ, mahāaggisantāpaṃ vā. Kaṭukanti aniṭṭhaṃ. Bhayānakanti bhayajanakaṃ.

525.Anekabhāgenaguṇenāti anekakoṭṭhāsena ānisaṃsena. Ayameva sūlo nirayena tenāti tato imassa uppattiṭṭhānabhūtato nirayato ayameva sūlo seyyoti. Nissakke hi idaṃ karaṇavacanaṃ. Ekanta tibbanti ekanteneva tikhiṇadukkhaṃ, niyatamahādukkhanti attho.

526.Idañca sutvā vacanaṃ mamesoti ‘‘ito cuto’’tiādinā vuttaṃ mama vacanaṃ sutvā eso puriso dukkhūpanīto mama vacanena nirayadukkhaṃ upanīto viya hutvā. Vijaheyya pāṇanti attano jīvitaṃ pariccajeyya. Tasmāti tena kāraṇena. Mā mekatoti ‘‘mayā ekato imassa purisassa jīvitassa uparodho mā hotū’’ti imassa santike idaṃ vacanaṃ ahaṃ na bhaṇāmi, atha kho ‘‘jīva, bho, jīvitameva seyyo’’ti idameva bhaṇāmīti adhippāyo.

Evaṃ petena attano adhippāye pakāsite puna rājā petassa pavattiṃ pucchituṃ okāsaṃ karonto imaṃ gāthamāha –

527.

‘‘Aññāto eso purisassa attho, aññampi icchāmase pucchituṃ tuvaṃ;

Okāsakammaṃ sace no karosi, pucchāma taṃ no na ca kujjhitabba’’nti.

528.

‘‘Addhā paṭiññā me tadā ahu, nācikkhaṇā appasannassa hoti;

Akāmā saddheyyavacoti katvā, pucchassu maṃ kāmaṃ yathā visayha’’nti. –

Imā rañño petassa ca vacanapaṭivacanagāthā.

527. Tattha aññātoti avagato. Icchāmaseti icchāma. Noti amhākaṃ. Na ca kujjhitabbanti ‘‘ime manussā yaṃkiñci pucchantī’’ti kodho na kātabbo.

528.Addhāti ekaṃsena. Paṭiññā meti ñāṇavasena mayhaṃ ‘‘pucchassū’’ti paṭiññā, okāsadānanti attho. Tadā ahūti tasmiṃ kāle paṭhamadassane ahosi. Nācikkhaṇā appasannassa hotīti akathanā appasannassa hoti. Pasanno eva hi pasannassa kiñci katheti. Tvaṃ pana tadā mayi appasanno, ahañca tayi, tena paṭijānitvā kathetukāmo nāhosi. Idāni panāhaṃ tuyhaṃ akāmā saddheyyavaco akāmo eva saddhātabbavacano iti katvā iminā kāraṇena . Pucchassumaṃ kāmaṃ yathā visayhanti tvaṃ yathā icchasi, tamatthaṃ maṃ pucchassu. Ahaṃ pana yathā visayhaṃ yathā mayhaṃ sahituṃ sakkā, tathā attano ñāṇabalānurūpaṃ kathessāmīti adhippāyo.

Evaṃ petena pucchanāya okāse kate rājā –

529.

‘‘Yaṃ kiñcahaṃ cakkhunā passisāmi,

Sabbampi tāhaṃ abhisaddaheyyaṃ;

Disvāva taṃ nopi ce saddaheyyaṃ,

Kareyyāsi me yakkha niyassakamma’’nti. –

Gāthamāha. Tassattho – ahaṃ yaṃ kiñcideva cakkhunā passissāmi, taṃ sabbampi tatheva ahaṃ abhisaddaheyyaṃ, taṃ pana disvāva taṃ vacanaṃ nopi ce saddaheyyaṃ. Yakkha, mayhaṃ niyassakammaṃ niggahakammaṃ kareyyāsīti. Atha vā yaṃ kiñcahaṃ cakkhunā passissāmīti ahaṃ yaṃ kiñcideva cakkhunā passissāmi acakkhugocarassa adassanato. Sabbampi tāhaṃ abhisaddaheyyanti sabbampi te ahaṃ diṭṭhaṃ sutaṃ aññaṃ vā abhisaddaheyyaṃ. Tādiso hi mayhaṃ tayi abhippasādoti adhippāyo. Pacchimapadassa pana yathāvuttova attho.

Taṃ sutvā peto –

530.

‘‘Saccappaṭiññā tava mesā hotu, sutvāna dhammaṃ labha suppasādaṃ;

Aññatthiko no ca paduṭṭhacitto, yaṃ te sutaṃ asutañcāpi dhammaṃ;

Sabbampi akkhissaṃ yathā pajāna’’nti. – gāthamāha ; Ito paraṃ –

531.

‘‘Setena assena alaṅkatena, upayāsi sūlāvutakassa santike;

Yānaṃ idaṃ abbhutaṃ dassaneyyaṃ, kissetaṃ kammassa ayaṃ vipākoti.

532.

‘‘Vesāliyā nagarassa majjhe, cikkhallamagge narakaṃ ahosi;

Gosīsamekāhaṃ pasannacitto, setaṃ gahetvā narakasmiṃ nikkhipiṃ.

533.

‘‘Etasmiṃ pādāni patiṭṭhapetvā, mayañca aññe ca atikkamimhā;

Yānaṃ idaṃ abbhutaṃ dassaneyyaṃ, tasseva kammassa ayaṃ vipākoti.

534.

‘‘Vaṇṇo ca te sabbadisā pabhāsati, gandho ca te sabbadisā pavāyati;

Yakkhiddhipattosi mahānubhāvo, naggo cāsi kissa ayaṃ vipākoti.

535.

‘‘Akkodhano niccapasannacitto, saṇhāhi vācāhi janaṃ upemi;

Tasseva kammassa ayaṃ vipāko, dibbo me vaṇṇo satataṃ pabhāsati.

536.

‘‘Yasañca kittiñca dhamme ṭhitānaṃ, disvāna mantemi pasannacitto;

Tasseva kammassa ayaṃ vipāko, dibbo me gandho satataṃ pavāyati.

537.

‘‘Sahāyānaṃ titthasmiṃ nhāyantānaṃ, thale gahetvā nidahissa dussaṃ;

Khiḍḍatthiko no ca paduṭṭhacitto, tenamhi naggo kasirā ca vuttīti.

538.

‘‘Yo kīḷamāno pakaroti pāpaṃ, tassedisaṃ kammavipākamāhu;

Akīḷamāno pana yo karoti, kiṃ tassa kammassa vipākamāhūti.

539.

‘‘Ye duṭṭhasaṅkappamanā manussā, kāyena vācāya ca saṃkiliṭṭhā;

Kāyassa bhedā abhisamparāyaṃ, asaṃsayaṃ te nirayaṃ upenti.

540.

‘‘Apare pana sugatimāsamānā, dāne ratā saṅgahitattabhāvā;

Kāyassa bhedā abhisamparāyaṃ, asaṃsayaṃ te sugatiṃ upentī’’ti. –

Tesaṃ ubhinnaṃ vacanapaṭivacanagāthā honti.

530. Tattha saccappaṭiññā tava mesā hotūti ‘‘sabbampi tāhaṃ abhisaddaheyya’’nti tava esā paṭiññā mayhaṃ saccaṃ hotu. Sutvāna dhammaṃ labha suppasādanti mayā vuccamānaṃ dhammaṃ sutvā sundaraṃ pasādaṃ labhassu. Aññatthikoti ājānanatthiko. Yathā pajānanti yathā aññopi pajānanto, ‘‘yathāpi ñāta’’nti vā mayā yathā ñātanti attho.

531.Kissetaṃ kammassa ayaṃ vipākoti kissetaṃ kissa nāma etaṃ, kissa kammassa ayaṃ vipāko. Etanti vā nipātamattaṃ, kissa kammassāti yojanā. ‘‘Kissa te’’ti ca keci paṭhanti.

532-33.Cikkhallamaggeti cikkhallavati pathamhi. Narakanti āvāṭaṃ. Ekāhanti ekaṃ ahaṃ. Narakasmiṃ nikkhipinti yathā kaddamo na akkamīyati, evaṃ tasmiṃ cikkhallāvāṭe ṭhapesiṃ. Tassāti tassa gosīsena setukaraṇassa.

536-7.Dhamme ṭhitānanti dhammacārīnaṃ samacārīnaṃ. Mantemīti kathemi kittayāmi. Khiḍḍatthikoti hasādhippāyo. No ca paduṭṭhacittoti dussasāmike na dūsitacitto, na avaharaṇādhippāyo nāpi vināsādhippāyoti attho.

538.Akīḷamānoti akhiḍḍādhippāyo, lobhādīhi dūsitacitto. Kiṃ tassa kammassa vipākamāhūti tassa tathā katassa pāpakammassa kīva kaṭukaṃ dukkhavipākaṃ paṇḍitā āhu.

539-40.Duṭṭhasaṅkappamanāti kāmasaṅkappādivasena dūsitamanovitakkā, etena manoduccaritamāha. Kāyena vācāya ca saṃkiliṭṭhāti pāṇātipātādivasena kāyavācāhi malinā. Āsamānāti āsīsamānā patthayamānā.

Evaṃ petena saṅkhepeneva kammaphalesu vibhajitvā dassitesu taṃ asaddahanto rājā –

541.

‘‘Taṃ kinti jāneyyamahaṃ avecca, kalyāṇapāpassa ayaṃ vipāko;

Kiṃ vāhaṃ disvā abhisaddaheyyaṃ, ko vāpi maṃ saddahāpeyya eta’’nti. –

Gāthamāha. Tattha taṃ kinti jāneyyamahaṃ aveccāti yoyaṃ tayā ‘‘ye duṭṭhasaṅkappamanā manussā, kāyena vācāya ca saṃkiliṭṭhā’’tiādinā. ‘‘Apare pana sugatimāsamānā’’tiādinā ca kalyāṇassa pāpassa ca kammassa vipāko vibhajitvā vutto, taṃ kinti kena kāraṇena ahaṃ avecca aparapaccayabhāvena saddaheyyaṃ. Kiṃ vāhaṃ disvā abhisaddaheyyanti kīdisaṃ vā panāhaṃ paccakkhabhūtaṃ nidassanaṃ disvā paṭisaddaheyyaṃ. Ko vāpi maṃ saddahāpeyya etanti ko vā viññū puriso paṇḍito etamatthaṃ maṃ saddahāpeyya, taṃ kathehīti attho.

Taṃ sutvā peto kāraṇena tamatthaṃ tassa pakāsento –

542.

‘‘Disvā ca sutvā abhisaddahassu, kalyāṇapāpassa ayaṃ vipāko;

Kalyāṇapāpe ubhaye asante, siyā nu sattā sugatā duggatā vā.

543.

‘‘No cettha kammāni kareyyuṃ maccā, kalyāṇapāpāni manussaloke;

Nāhesuṃ sattā sugatā duggatā vā, hīnā paṇītā ca manussaloke.

544.

‘‘Yasmā ca kammāni karonti maccā, kalyāṇapāpāni manussaloke;

Tasmā hi sattā sugatā duggatā vā, hīnā paṇītā ca manussaloke.

545.

‘‘Dvayajja kammānaṃ vipākamāhu, sukhassa dukkhassa ca vedanīyaṃ;

Tā devatāyo paricārayanti, paccenti bālā dvayataṃ apassino’’ti. –

Gāthā abhāsi.

542. Tattha disvā cāti paccakkhato disvāpi. Sutvāti dhammaṃ sutvā tadanusārena nayaṃ nento anuminanto. Kalyāṇapāpassāti kusalassa akusalassa ca kammassa ayaṃ sukho ayaṃ dukkho ca vipākoti abhisaddahassu. Ubhaye asanteti kalyāṇe pāpe cāti duvidhe kamme avijjamāne. Siyā nu sattā sugatā duggatā vāti ‘‘ime sattā sugatiṃ gatā duggatiṃ gatā vā, sugatiyaṃ vā aḍḍhā duggatiyaṃ daliddā vā’’ti ayamattho kiṃ nu siyā kathaṃ sambhaveyyāti attho.

543-4. Idāni yathāvuttamatthaṃ ‘‘nocettha kammānī’’ti ca ‘‘yasmā ca kammānī’’ti ca gāthādvayena byatirekato anvayato ca vibhāveti. Tattha hīnā paṇītāti kularūpārogyaparivārādīhi hīnā uḷārā ca.

545.Dvayajja kammānaṃ vipākamāhūti dvayaṃ duvidhaṃ ajja idāni kammānaṃ sucaritaduccaritānaṃ vipākaṃ vadanti kathenti. Kiṃ tanti āha ‘‘sukhassa dukkhassa ca vedanīya’’nti, iṭṭhassa ca aniṭṭhassa ca anubhavanayoggaṃ. Tā devatāyo paricārayantīti ye ukkaṃsavasena sukhavedanīyaṃ vipākaṃ paṭilabhanti, te devaloke tā devatā hutvā dibbasukhasamappitā indriyāni paricārenti. Paccenti bālā dvayataṃ apassinoti ye bālā kammañca kammaphalañcāti dvayaṃ apassantā asaddahantā, te pāpappasutā dukkhavedanīyaṃ vipākaṃ anubhavantā nirayādīsu kammunā paccenti dukkhaṃ pāpuṇanti.

Evaṃ kammaphalaṃ saddahanto pana tvaṃ kasmā evarūpaṃ dukkhaṃ paccanubhavasīti anuyogaṃ sandhāya –

546.

‘‘Na matthi kammāni sayaṃkatāni, datvāpi me natthi yo ādiseyya;

Acchādanaṃ sayanamathannapānaṃ, tenamhi naggo kasirā ca vuttī’’ti. –

Gāthamāha. Tattha na matthi kammāni sayaṃkatānīti yasmā sayaṃ attanā pubbe katāni puññakammāni mama natthi na vijjanti, yehi idāni acchādanādīni labheyyaṃ. Datvāpi me natthi yo ādiseyyāti yo samaṇabrāhmaṇānaṃ dānaṃ datvā ‘‘asukassa petassa hotū’’ti me ādiseyya uddiseyya, so natthi. Tenamhi naggo kasirā ca vuttīti tena duvidhenāpi kāraṇena idāni naggo niccoḷo amhi, kasirā dukkhā ca vutti jīvikā hotīti.

Taṃ sutvā rājā tassa acchādanādilābhaṃ ākaṅkhanto –

547.

‘‘Siyā nu kho kāraṇaṃ kiñci yakkha, acchādanaṃ yena tuvaṃ labhetha;

Ācikkha me tvaṃ yadatthi hetu, saddhāyikaṃ hetuvaco suṇomā’’ti. –

Gāthamāha. Tattha yenāti yena kāraṇena tvaṃ acchādanaṃ labhetha labheyyāsi, kiñci taṃ kāraṇaṃ siyā nu kho bhaveyya nu khoti attho. Yadatthīti yadi atthi.

Athassa peto taṃ kāraṇaṃ ācikkhanto –

548.

‘‘Kappitako nāma idhatthi bhikkhu, jhāyī susīlo arahā vimutto;

Guttindriyo saṃvutapātimokkho, sītibhūto uttamadiṭṭhipatto.

549.

‘‘Sakhilo vadaññū suvaco sumukho, svāgamo suppaṭimuttako ca;

Puññassa khettaṃ araṇavihārī, devamanussānañca dakkhiṇeyyo.

550.

‘‘Santo vidhūmo anīgho nirāso, mutto visallo amamo avaṅko;

Nirūpadhī sabbapapañcakhīṇo, tisso vijjā anuppatto jutimā.

551.

‘‘Appaññāto disvāpi na ca sujāno, munīti naṃ vajjisu voharanti;

Jānanti taṃ yakkhabhūtā anejaṃ, kalyāṇadhammaṃ vicarantaṃ loke.

552.

‘‘Tassa tuvaṃ ekayugaṃ duve vā, mamuddisitvāna sace dadetha;

Paṭiggahītāni ca tāni assu, mamañca passetha sannaddhadussa’’nti. –

Gāthā abhāsi.

548. Tattha kappitato nāmāti jaṭilasahassassa abbhantare āyasmato upālittherassa upajjhāyaṃ sandhāya vadati. Idhāti imissā vesāliyā samīpe. Jhāyīti aggaphalajhānena jhāyī. Sītibhūtoti sabbakilesadarathapariḷāhavūpasamena sītibhāvappatto. Uttamadiṭṭhipattoti uttamaṃ aggaphalaṃ sammādiṭṭhiṃ patto.

549.Sakhiloti mudu. Suvacoti subbaco. Svāgamoti suṭṭhu āgatāgamo. Suppaṭimuttakoti suṭṭhu paṭimuttakavāco, muttabhāṇīti attho. Araṇavihārīti mettāvihārī.

550.Santoti upasantakileso. Vidhūmoti vigatamicchāvitakkadhūmo. Anīghoti niddukkho. Nirāsoti nittaṇho. Muttoti sabbabhavehi vimutto. Visalloti vītarāgādisallo. Amamoti mamaṃkāravirahito. Avaṅkoti kāyavaṅkādivaṅkavirahito. Nirūpadhīti kilesābhisaṅkhārādiupadhippahāyī. Sabbapapañcakhīṇoti parikkhīṇataṇhādipapañco. Jutimāti anuttarāya ñāṇajutiyā jutimā. Appaññātoti paramappicchatāya paṭicchannaguṇatāya ca na pākaṭo.

551.Disvāpi na ca sujānoti gambhīrabhāvena disvāpi ‘‘evaṃsīlo, evaṃdhammo, evaṃpañño’’ti na suviññeyyo. Jānanti taṃ yakkhabhūtā anejanti yakkhabhūtā ca anejaṃ nittaṇhaṃ ‘‘arahā’’ti taṃ jānanti. Kalyāṇadhammanti sundarasīlādiguṇaṃ.

552.Tassāti tassa kappitakamahātherassa. Ekayuganti ekaṃ vatthayugaṃ. Duve vāti dve vā vatthayugāni. Mamuddisitvānāti mamaṃ uddisitvā. Paṭiggahītānicatāni assūti tāni vatthayugāni tena paṭiggahitāni ca assu bhaveyyuṃ. Sannaddhadussanti dussena katasannāhaṃ, laddhavatthaṃ nivatthapārutadussanti attho.

Tato rājā –

553.

‘‘Kasmiṃ padese samaṇaṃ vasantaṃ, gantvāna passemu mayaṃ idāni;

Yo majja kaṅkhaṃ vicikicchitañca, diṭṭhīvisūkāni vinodayeyyā’’ti. –

Therassa vasanaṭṭhānaṃ pucchi. Tattha kasmiṃ padeseti katarasmiṃ padese. Yo majjāti yo ajja, ma-kāro padasandhikaro.

Tato peto –

554.

‘‘Eso nisinno kapinaccanāyaṃ, parivārito devatāhi bahūhi;

Dhammiṃ kathaṃ bhāsati saccanāmo, sakasmimācerake appamatto’’ti. –

Gāthamāha. Tattha kapinaccanāyanti kapīnaṃ vānarānaṃ naccanena ‘‘kapinaccanā’’ti laddhavohāre padese. Saccanāmoti jhāyī susīlo arahā vimuttotiādīhi guṇanāmehi yāthāvanāmo aviparītanāmo .

Evaṃ petena vutte rājā tāvadeva therassa santikaṃ gantukāmo –

555.

‘‘Tathāhaṃ kassāmi gantvā idāni, acchādayissaṃ samaṇaṃ yugena;

Paṭiggahītāni ca tāni assu, tuvañca passemu sannaddhadussa’’nti. –

Gāthamāha. Tattha kassāmīti karissāmi.

Atha peto ‘‘devatānaṃ thero dhammaṃ deseti, tasmā nāyaṃ upasaṅkamanakālo’’ti dassento –

556.

‘‘Mā akkhaṇe pabbajitaṃ upāgami, sādhu vo licchavi nesa dhammo;

Tato ca kāle upasaṅkamitvā, tattheva passāhi raho nisinna’’nti. –

Gāthamāha. Tattha sādhūti āyācane nipāto. Vo licchavi nesa dhammoti, licchavirāja, tumhākaṃ rājūnaṃ esa dhammo na hoti, yaṃ akāle upasaṅkamanaṃ. Tatthevāti tasmiṃyeva ṭhāne.

Evaṃ petena vutte rājā ‘‘sādhū’’ti sampaṭicchitvā attano nivesanameva gantvā puna yuttapattakāle aṭṭha vatthuyugāni gāhāpetvā theraṃ upasaṅkamitvā ekamantaṃ nisinno paṭisanthāraṃ katvā ‘‘imāni, bhante, aṭṭha vatthayugāni paṭiggaṇhā’’ti āha. Taṃ sutvā thero kathāsamuṭṭhāpanatthaṃ ‘‘mahārāja, pubbe tvaṃ adānasīlo samaṇabrāhmaṇānaṃ viheṭhanajātikova kathaṃ paṇītāni vatthāni dātukāmo jāto’’ti āha. Taṃ sutvā rājā tassa kāraṇaṃ ācikkhanto petena samāgamaṃ, tena ca attanā ca kathitaṃ sabbaṃ therassa ārocetvā vatthāni datvā petassa uddisi. Tena peto dibbavatthadharo alaṅkatapaṭiyatto assāruḷho therassa ca rañño ca purato pātubhavi. Taṃ disvā rājā attamano pamudito pītisomanassajāto ‘‘paccakkhato vata mayā kammaphalaṃ diṭṭhaṃ, na dānāhaṃ pāpaṃ karissāmi, puññameva karissāmī’’ti vatvā tena petena sakkhiṃ akāsi. So ca peto ‘‘sace, tvaṃ licchavirāja, ito paṭṭhāya adhammaṃ pahāya dhammaṃ carasi, evāhaṃ tava sakkhiṃ karissāmi, santikañca te āgamissāmi, sūlāvutañca purisaṃ sīghaṃ sūlato mocehi, evaṃ so jīvitaṃ labhitvā dhammaṃ caranto dukkhato muccissati, therañca kālena kālaṃ upasaṅkamitvā dhammaṃ suṇanto puññāni karohī’’ti vatvā gato.

Atha rājā theraṃ vanditvā nagaraṃ pavisitvā sīghaṃ sīghaṃ licchaviparisaṃ sannipātetvā te anujānāpetvā taṃ purisaṃ sūlato mocetvā ‘‘imaṃ arogaṃ karothā’’ti tikicchake āṇāpesi. Therañca upasaṅkamitvā pucchi – ‘‘siyā nu kho, bhante, nirayagāmikammaṃ katvā ṭhitassa nirayato muttī’’ti. Siyā, mahārāja, sace uḷāraṃ puññaṃ karoti, muccatīti vatvā thero rājānaṃ saraṇesu ca sīlesu ca patiṭṭhāpesi. So tattha patiṭṭhito therassa ovāde ṭhatvā sotāpanno ahosi, sūlāvuto pana puriso arogo hutvā saṃvegajāto bhikkhūsu pabbajitvā nacirasseva arahattaṃ pāpuṇi. Tamatthaṃ dassentā saṅgītikārā –

557.

‘‘Tathāti vatvā agamāsi tattha, parivārito dāsagaṇena licchavi;

So taṃ nagaraṃ upasaṅkamitvā, vāsūpagacchittha sake nivesane.

558.

‘‘Tato ca kāle gihikiccāni katvā,

Nhatvā pivitvā ca khaṇaṃ labhitvā;

Viceyya peḷāto ca yugāni aṭṭha,

Gāhāpayī dāsagaṇena licchavi.

559.

‘‘So taṃ padesaṃ upasaṅkamitvā, taṃ addasa samaṇaṃ santacittaṃ;

Paṭikkantaṃ gocarato nivattaṃ, sītibhūtaṃ rukkhamūle nisinnaṃ.

560.

‘‘Tamenamavoca upasaṅkamitvā, appābādhaṃ phāsuvihārañca pucchi;

Vesāliyaṃ licchavihaṃ bhadante, jānanti maṃ licchavi ambasakkaro.

561.

‘‘Imāni me aṭṭha yugā subhāni, paṭiggaṇha bhante padadāmi tuyhaṃ;

Teneva atthena idhāgatosmi, yathā ahaṃ attamano bhaveyyanti.

562.

‘‘Dūratova samaṇā brāhmaṇā ca, nivesanaṃ te parivajjayanti;

Pattāni bhijjanti ca te nivesane, saṅghāṭiyo cāpi vidālayanti.

563.

‘‘Athāpare pādakuṭhārikāhi, avaṃsirā samaṇā pātayanti;

Etādisaṃ pabbajitā vihesaṃ, tayā kataṃ samaṇā pāpuṇanti.

564.

‘‘Tiṇena telampi na tvaṃ adāsi, mūḷhassa maggampi na pāvadāsi;

Andhassa daṇḍaṃ sayamādiyāsi, etādiso kadariyo asaṃvuto tuvaṃ;

Atha tvaṃ kena vaṇṇena kimeva disvā, amhehi saha saṃvibhāgaṃ karosīti.

565.

‘‘Paccemi bhante yaṃ tvaṃ vadesi, vihesayiṃ samaṇe brāhmaṇe ca;

Khiḍḍatthiko no ca paduṭṭhacitto, etampi me dukkaṭameva bhante.

566.

Khiḍḍāya yakkho pasavitvā pāpaṃ, vedeti dukkhaṃ asamattabhogī;

Daharo yuvā nagganiyassa bhāgī, kiṃ su tato dukkhatarassa hoti.

567.

‘‘Taṃ disvā saṃvegamalatthaṃ bhante, tappaccayā vāpi dadāmi dānaṃ;

Paṭiggaṇha bhante vatthayugāni aṭṭha, yakkhassimā gacchantu dakkhiṇāyoti.

568.

‘‘Addhā hi dānaṃ bahudhā pasatthaṃ, dadato ca te akkhayadhammamatthu;

Paṭigaṇhāmi te vatthayugāni aṭṭha, yakkhassimā gacchantu dakkhiṇāyoti.

569.

‘‘Tato hi so ācamayitvā licchavi, therassa datvāna yugāni aṭṭha;

Paṭiggahītāni ca tāni assu, yakkhañca passetha sannaddhadussaṃ.

570.

‘‘Tamaddasā candanasāralittaṃ, ājaññamārūḷhamuḷāravaṇṇaṃ;

Alaṅkataṃ sādhunivatthadussaṃ, parivāritaṃ yakkhamahiddhipattaṃ.

571.

‘‘So taṃ disvā attamano udaggo, pahaṭṭhacitto ca subhaggarūpo;

Kammañca disvāna mahāvipākaṃ, sandiṭṭhikaṃ cakkhunā sacchikatvā.

572.

‘‘Tamenamavoca upasaṅkamitvā, dassāmi dānaṃ samaṇabrāhmaṇānaṃ;

Na cāpi me kiñci adeyyamatthi, tuvañca me yakkha bahūpakāroti.

573.

‘‘Tuvañca me licchavi ekadesaṃ, adāsi dānāni amoghametaṃ;

Svāhaṃ karissāmi tayāva sakkhiṃ, amānuso mānusakena saddhinti.

574.

‘‘Gatī ca bandhū ca parāyaṇañca, mitto mamāsi atha devatā me;

Yācāmi taṃ pañjaliko bhavitvā, icchāmi taṃ yakkha punapi daṭṭhunti.

575.

‘‘Sace tuvaṃ assaddho bhavissasi, kadariyarūpo vippaṭipannacitto;

Tvaṃ neva maṃ lacchasi dassanāya, disvā ca taṃ nopi ca ālapissaṃ.

576.

‘‘Sace pana tvaṃ bhavissasi dhammagāravo, dāne rato saṅgahitattabhāvo;

Opānabhūto samaṇabrāhmaṇānaṃ, evaṃ mamaṃ lacchasi dassanāya.

577.

‘‘Disvā ca taṃ ālapissaṃ bhadante, imañca sūlato lahuṃ pamuñca;

Yatonidānaṃ akarimha sakkhiṃ, maññāmi sūlāvutakassa kāraṇā.

578.

‘‘Te aññamaññaṃ akarimha sakkhiṃ, ayañca sūlato lahuṃ pamutto;

Sakkacca dhammāni samācaranto, mucceyya so nirayā ca tamhā;

Kammaṃ siyā aññatra vedanīyaṃ.

579.

‘‘Kappitakañca upasaṅkamitvā, teneva saha saṃvibhajitvā kāle;

Sayaṃ mukhenūpanisajja puccha, so te akkhissati etamatthaṃ.

580.

‘‘Tameva bhikkhuṃ upasaṅkamitvā, pucchassu aññatthiko no ca paduṭṭhacitto;

So te sutaṃ asutañcāpi dhammaṃ, sabbampi akkhissati yathā pajānanti.

581.

‘‘So tattha rahassaṃ samullapitvā, sakkhiṃ karitvāna amānusena;

Pakkāmi so licchavinaṃ sakāsaṃ, atha bravi parisaṃ sannisinnaṃ.

582.

‘‘‘Suṇantu bhonto mama ekavākyaṃ, varaṃ varissaṃ labhissāmi atthaṃ;

Sūlāvuto puriso luddakammo, paṇihitadaṇḍo anusattarūpo.

583.

‘‘‘Ettāvatā vīsatirattimattā, yato āvuto neva jīvati na mato;

Tāhaṃ mocayissāmi dāni, yathāmatiṃ anujānātu saṅgho’ti.

584.

‘‘‘Etañca aññañca lahuṃ pamuñca, ko taṃ vadetha tathā karontaṃ;

Yathā pajānāsi tathā karohi, yathāmatiṃ anujānāti saṅgho’ti.

585.

‘‘So taṃ padesaṃ upasaṅkamitvā, sūlāvutaṃ mocayi khippameva;

Mā bhāyi sammāti ca taṃ avoca, tikicchakānañca upaṭṭhapesi.

586.

‘‘Kappitakañca upasaṅkamitvā, teneva saha saṃvibhajitvā kāle;

Sayaṃ mukhenūpanisajja licchavi, tatheva pucchittha naṃ kāraṇatthiko.

587.

‘‘Sūlāvuto puriso luddakammo, paṇītadaṇḍo anusattarūpo;

Ettāvatā vīsatirattimattā, yato āvuto neva jīvati na mato.

588.

‘‘So mocito gantvā mayā idāni, etassa yakkhassa vaco hi bhante;

Siyā nu kho kāraṇaṃ kiñcideva, yena so nirayaṃ no vajeyya.

589.

‘‘Ācikkha bhante yadi atthi hetu, saddhāyikaṃ hetuvaco suṇoma;

Na tesaṃ kammānaṃ vināsamatthi, avedayitvā idha byantibhāvoti.

590.

‘‘Sace sa dhammāni samācareyya, sakkacca rattindivamappamatto;

Mucceyya so nirayā ca tamhā, kammaṃ siyā aññatra vedanīyanti.

591.

‘‘Aññāto eso purisassa attho, mamampi dāni anukampa bhante;

Anusāsa maṃ ovada bhūripañña, yathā ahaṃ no nirayaṃ vajeyyanti.

592.

‘‘Ajjeva buddhaṃ saraṇaṃ upehi, dhammañca saṅghañca pasannacitto;

Tatheva sikkhāya padāni pañca, akhaṇḍaphullāni samādiyassu.

593.

‘‘Pāṇātipātā viramassu khippaṃ, loke adinnaṃ parivajjayassu;

Amajjapo mā ca musā abhāṇī, sakena dārena ca hoti tuṭṭho;

Imañca ariyaṃ aṭṭhaṅgavarenupetaṃ, samādiyāhi kusalaṃ sukhudrayaṃ.

594.

‘‘Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;

Annaṃ pānaṃ khādanīyaṃ, vatthasenāsanāni ca;

Dadāhi ujubhūtesu, vippasannena cetasā.

595.

‘‘Bhikkhūpi sīlasampanne, vītarāge bahussute;

Tappehi annapānena, sadā puññaṃ pavaḍḍhati.

596.

‘‘Evañca dhammāni samācaranto, sakkacca rattindivamappamatto;

Muñca tuvaṃ nirayā ca tamhā, kammaṃ siyā aññatra vedanīyanti.

597.

‘‘Ajjeva buddhaṃ saraṇaṃ upemi, dhammañca saṅghañca pasannacitto;

Tatheva sikkhāya padāni pañca, akhaṇḍaphullāni samādiyāmi.

598.

‘‘Pāṇātipātā viramāmi khippaṃ, loke adinnaṃ parivajjayāmi;

Amajjapo no ca musā bhaṇāmi, sakena dārena ca homi tuṭṭho;

Imañca ariyaṃ aṭṭhaṅgavarenupetaṃ, samādiyāmi kusalaṃ sukhudrayaṃ.

599.

‘‘Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;

Annaṃ pānaṃ khādanīyaṃ, vatthasenāsanāni ca.

600.

‘‘Bhikkhū ca sīlasampanne, vītarāge bahussute;

Dadāmi na vikampāmi, buddhānaṃ sāsane ratoti.

601.

‘‘Etādiso licchavi ambasakkaro, vesāliyaṃ aññataro upāsako;

Saddho mudū kārakaro ca bhikkhu, saṅghañca sakkacca tadā upaṭṭhahi.

602.

‘‘Sūlāvuto ca arogo hutvā, serī sukhī pabbajjaṃ upāgami;

Bhikkhuñca āgamma kappitakuttamaṃ, ubhopi sāmaññaphalāni ajjhaguṃ.

603.

‘‘Etādisā sappurisāna sevanā, mahapphalā hoti sataṃ vijānataṃ;

Sūlāvuto aggaphalaṃ aphassayi, phalaṃ kaniṭṭhaṃ pana ambasakkaro’’ti. –

Gāthāyo avocuṃ.

557-560. Tattha vāsūpagacchitthāti vāsaṃ upagacchi. Gihikiccānīti gehaṃ āvasantena kātabbakuṭumbakiccāni. Viceyyāti sundaravatthagahaṇatthaṃ vicinitvā. Paṭikkantanti piṇḍapātato paṭikkantaṃ. Tenāha ‘‘gocarato nivatta’’nti. Avocāti ‘‘vesāliyaṃ licchavihaṃ, bhadante’’tiādikaṃ avoca.

562-3.Vidālayantīti viphālayanti. Pādakuṭhārikāhīti pādasaṅkhātāhi kuṭhārīhi. Pātayantīti paripātayanti.

564.Tiṇenāti tiṇaggenāpi. Mūḷhassa maggampi na pāvadāsīti maggamūḷhassa maggampi tvaṃ na kathayasi ‘‘evāyaṃ purisā ito cito ca paribbhamatū’’ti. Keḷīsīlo hi ayaṃ rājā. Sayamādiyāsīti andhassa hatthato yaṭṭhiṃ sayameva acchinditvā gaṇhasi. Saṃvibhāgaṃ karosīti attanā paribhuñjitabbavatthuto ekaccāni datvā saṃvibhajasi.

565.Paccemi, bhante, yaṃ tvaṃ vadesīti ‘‘bhante, tvaṃ pattāni bhijjantī’’tiādinā yaṃ vadesi, taṃ paṭijānāmi, sabbamevetaṃ mayā kataṃ kārāpitañcāti dasseti. Etampīti etaṃ khiḍḍādhippāyena katampi.

566-7.Khiḍḍāti khiḍḍāya. Pasavitvāti upacinitvā. Vedetīti anubhavati. Asamattabhogīti aparipuṇṇabhogo. Tameva aparipuṇṇabhogataṃ dassetuṃ ‘‘daharo yuvā’’tiādi vuttaṃ. Nagganiyassāti naggabhāvassa. Kiṃ su tato dukkhatarassa hotīti kiṃ su nāma tato naggabhāvato dukkhataraṃ assa petassa hoti. Yakkhassimā gacchantu dakkhiṇāyoti imā mayā diyyamānavatthadakkhiṇāyo petassa upakappantu.

568-72.Bahudhāpasatthanti bahūhi pakārehi buddhādīhi vaṇṇitaṃ. Akkhayadhammamatthūti aparikkhayadhammaṃ hotu. Ācamayitvāti hatthapādadhovanapubbakaṃ mukhaṃ vikkhāletvā. Candanasāralittanti sārabhūtacandanalittaṃ. Uḷāravaṇṇanti seṭṭharūpaṃ. Parivāritanti anukulavuttinā parijanena parivāritaṃ. Yakkhamahiddhipattanti mahatiṃ yakkhiddhiṃ, deviddhiṃ patvā ṭhitaṃ. Tamenamavocāti tamenaṃ avoca.

573.Ekadesaṃ adāsīti catūsu paccayesu ekadesabhūtaṃ vatthadānaṃ sandhāya vadati. Sakkhinti sakkhibhāvaṃ.

574.Mamāsīti me āsi. Devatā meti mayhaṃ devatā āsīti yojanā.

575-7.Vippaṭipannacittoti micchādiṭṭhiṃ paṭipannamānaso, dhammiyaṃ paṭipadaṃ pahāya adhammiyaṃ paṭipadaṃ paṭipannoti attho. Yatonidānanti yannimittaṃ yassa santikaṃ āgamanahetu.

579.Saṃvibhajitvāti dānasaṃvibhāgaṃ katvā. Sayaṃ mukhenūpanisajja pucchāti aññe purise apesetvā upinisīditvā sammukheneva puccha.

581-3.Sannisinnanti sannipatitavasena nisinnaṃ. Labhissāmi atthanti mayā icchitampi atthaṃ labhissāmi. Paṇihitadaṇḍoti ṭhapitasarīradaṇḍo. Anusattarūpoti rājini anusattasabhāvo. Vīsatirattimattāti vīsatimattā rattiyo ativattāti attho. Tāhanti taṃ ahaṃ. Yathāmatinti mayhaṃ yathāruci.

584.Etañcaaññañcāti etaṃ sūle āvutaṃ purisaṃ aññañca yassa rājāṇā paṇihitā, tañca. Lahuṃ pamuñcāti sīghaṃ mocehi. Ko taṃ vadetha tathā karontanti tathā dhammiyakammaṃ karontaṃ taṃ imasmiṃ vajjiraṭṭhe ko nāma ‘‘na pamocehī’’ti vadeyya, evaṃ vattuṃ kocipi na labhatīti attho.

585.Tikicchakānañcāti tikicchake ca.

588.Yakkhassa vacoti petassa vacanaṃ, tassa, bhante, petassa vacanena evamakāsinti dasseti.

590.Dhammānīti pubbe kataṃ pāpakammaṃ abhibhavituṃ samatthe puññadhamme. Kammaṃ siyā aññatra vedanīyanti yaṃ tasmiṃ pāpakamme upapajjavedanīyaṃ, taṃ ahosikammaṃ nāma hoti. Yaṃ pana aparapariyāyavedanīyaṃ, taṃ aññatra aparapariyāye vedayitabbaphalaṃ hoti sati saṃsārappavattiyanti attho.

593.Imañcāti attanā vuccamānaṃ tāya āsannaṃ paccakkhaṃ vāti katvā vuttaṃ. Ariyaṃ aṭṭhaṅgavarenupetanti parisuddhaṭṭhena ariyaṃ, pāṇātipātāveramaṇiādīhi aṭṭhahi aṅgehi upetaṃ yuttaṃ uttamaṃ uposathasīlaṃ. Kusalanti anavajjaṃ. Sukhudrayanti sukhavipākaṃ.

595.Sadā puññaṃ pavaḍḍhatīti sakideva puññaṃ katvā ‘‘alamettāvatā’’ti aparituṭṭho hutvā aparāparaṃ sucaritaṃ pūrentassa sabbakālaṃ puññaṃ abhivaḍḍhati, aparāparaṃ vā sucaritaṃ pūrentassa puññasaṅkhātaṃ puññaphalaṃ uparūpari vaḍḍhati paripūretīti attho.

597. Evaṃ therena vutte rājā apāyadukkhato utrastacitto ratanattaye puññadhamme ca abhivaḍḍhamānapasādo tato paṭṭhāya saraṇāni sīlāni ca samādiyanto ‘‘ajjeva buddhaṃ saraṇaṃ upemī’’tiādimāha.

601. Tattha etādisoti ediso yathāvuttarūpo. Vesāliyaṃ aññataro upāsakoti vesāliyaṃ anekasahassesu upāsakesu aññataro upāsako hutvā. Saddhotiādi kalyāṇamittasannissayena tassa purimabhāvato aññādisataṃ dassetuṃ vuttaṃ. Pubbe hi so assaddho kakkhaḷo bhikkhūnaṃ akkosakārako saṅghassa ca anupaṭṭhāko ahosi. Idāni pana saddho muduko hutvā bhikkhusaṅghañca sakkaccaṃ tadā upaṭṭhahīti. Tatta kārakaroti upakārakārī.

602.Ubhopīti dvepi sūlāvuto rājā ca. Sāmaññaphalāni ajjhagunti yathārahaṃ sāmaññaphalāni adhigacchiṃsu. Tayidaṃ yathārahaṃ dassetuṃ ‘‘sūlāvuto aggaphalaṃ aphassayi, phalaṃ kaniṭṭhaṃ pana ambasakkaro’’ti vuttaṃ. Tattha phalaṃ kaniṭṭhanti sotāpattiphalaṃ sandhāyāha. Yaṃ panettha atthato avibhattaṃ, taṃ suviññeyyameva.

Evaṃ raññā petena attanā ca vuttamatthaṃ āyasmā kappitako satthāraṃ vandituṃ sāvatthiṃ gato bhagavato ārocesi . Satthā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.

Ambasakkarapetavatthuvaṇṇanā niṭṭhitā.

2. Serīsakapetavatthuvaṇṇanā

604-57.Suṇotha yakkhassa vāṇijānañcāti idaṃ serīsakapetavatthu. Taṃ yasmā serīsakavimānavatthunā nibbisesaṃ, tasmā tattha aṭṭhuppattiyaṃ gāthāsu ca yaṃ vattabbaṃ, taṃ paramatthadīpaniyaṃ vimānavatthuvaṇṇanāyaṃ (vi. va. aṭṭha. 1227 serīsakavimānavaṇṇanā) vuttameva, tasmā tattha vuttanayena veditabbanti.

Serīsakapetavatthuvaṇṇanā niṭṭhitā.

3. Nandakapetavatthuvaṇṇanā

Rājā piṅgalako nāmāti idaṃ nandakapetavatthu. Tassa kā uppatti? Satthu parinibbānato vassasatadvayassa accayena suraṭṭhavisaye piṅgalo nāma rājā ahosi. Tassa senāpati nandako nāma micchādiṭṭhī viparītadassano ‘‘natthi dinna’’ntiādinā micchāgāhaṃ paggayha vicari. Tassa dhītā uttarā nāma upāsikā patirūpe kule dinnā ahosi. Nandako pana kālaṃ katvā viñjhāṭaviyaṃ mahati nigrodharukkhe vemānikapeto hutvā nibbatti. Tasmiṃ kālakate uttarā sucisītalagandhodakapūritaṃ pānīyaghaṭaṃ kummāsābhisaṅkhatehi vaṇṇagandharasasampannehi pūvehi paripuṇṇasarāvakañca aññatarassa khīṇāsavattherassa datvā ‘‘ayaṃ dakkhiṇā mayhaṃ pitu upakappatū’’ti uddisi, tassa tena dānena dibbapānīyaṃ aparimitā ca pūvā pātubhaviṃsu. Taṃ disvā so evaṃ cintesi – ‘‘pāpakaṃ vata mayā kataṃ, yaṃ mahājano ‘natthi dinna’ntiādinā micchāgāhaṃ gāhito. Idāni pana piṅgalo rājā dhammāsokassa rañño ovādaṃ dātuṃ gato, so taṃ tassa datvā āgamissati, handāhaṃ natthikadiṭṭhiṃ vinodessāmī’’ti. Na cireneva ca piṅgalo rājā dhammāsokassa rañño ovādaṃ datvā paṭinivattanto maggaṃ paṭipajji.

Atha so peto attano vasanaṭṭhānābhimukhaṃ taṃ maggaṃ nimmini. Rājā ṭhitamajjhanhike samaye tena maggena gacchati. Tassa gachantassa purato maggo dissati, piṭṭhito panassa antaradhāyati. Sabbapacchato gacchanto puriso maggaṃ antarahitaṃ disvā bhīto vissaraṃ viravanto dhāvitvā rañño ārocesi, taṃ sutvā rājā bhīto saṃviggamānaso hatthikkhandhe ṭhatvā catasso disā olokento petassa vasananigrodharukkhaṃ disvā tadabhimukho agamāsi saddhiṃ caturaṅginiyā senāya. Athānukkamena raññe taṃ ṭhānaṃ patte peto sabbābharaṇavibhūsito rājānaṃ upasaṅkamitvā paṭisanthāraṃ katvā pūve ca pānīyañca dāpesi. Rājā saparijano nhatvā pūve khāditvā pānīyaṃ pivitvā paṭippassaddhamaggakilamatho ‘‘devatā nusi gandhabbo’’tiādinā petaṃ pucchi. Peto ādito paṭṭhāya attano pavattiṃ ācikkhitvā rājānaṃ micchādassanato vimocetvā saraṇesu sīlesu ca patiṭṭhāpesi. Tamatthaṃ dassetuṃ saṅgītikārā –

658.

‘‘Rājā piṅgalako nāma, suraṭṭhānaṃ adhipati ahu;

Moriyānaṃ upaṭṭhānaṃ gantvā, suraṭṭhaṃ punarāgamā.

659.

‘‘Uṇhe majjhanhike kāle, rājā paṅkaṃ upāgami;

Addasa maggaṃ ramaṇīyaṃ, petānaṃ taṃ vaṇṇupathaṃ.

660. Sārathiṃ āmantayī rājā –

‘‘‘Ayaṃ maggo ramaṇīyo, khemo sovatthiko sivo;

Iminā sārathi yāma, suraṭṭhānaṃ santike ito’.

661.

‘‘Tena pāyāsi soraṭṭho, senāya caturaṅginiyā;

Ubbiggarūpo puriso, soraṭṭhaṃ etadabravi.

662.

‘‘‘Kummaggaṃ paṭipannamhā, bhiṃsanaṃ lomahaṃsanaṃ;

Purato dissati maggo, pacchato ca na dissati.

663.

‘‘‘Kummaggaṃ paṭipannamhā, yamapurisāna santike;

Amānuso vāyati gandho, ghoso suyyati dāruṇo’.

664.

‘‘Saṃviggo rājā soraṭṭho, sārathiṃ etadabravi;

‘Kummaggaṃ paṭipannamhā, bhiṃsanaṃ lomahaṃsanaṃ;

Purato dissati maggo, pacchato ca na dissati.

665.

‘‘‘Kummaggaṃ paṭipannamhā, yamapurisāna santike;

Amānuso vāyati gandho, ghoso suyyati dāruṇo’.

666.

‘‘Hatthikkhandhaṃ samāruyha, olokento catuddisā;

Addasa nigrodhaṃ ramaṇīyaṃ, pādapaṃ chāyāsampannaṃ;

Nīlabbhavaṇṇasadisaṃ, meghavaṇṇasirīnibhaṃ.

667.

‘‘Sārathiṃ āmantayī rājā, ‘kiṃ eso dissati brahā;

Nīlabbhavaṇṇasadiso, meghavaṇṇasirīnibho’.

668.

‘‘Nigrodho so mahārāja, pādapo chāyāsampanno;

Nīlabbhavaṇṇasadiso, meghavaṇṇasirīnibho.

669.

‘‘Tena pāyāsi soraṭṭho, yena so dissate brahā;

Nīlabbhavaṇṇasadiso, meghavaṇṇasirīnibho.

670.

‘‘Hatthikkhandhato oruyha, rājā rukkhaṃ upāgami;

Nisīdi rukkhamūlasmiṃ, sāmacco saparijjano;

Pūraṃ pānīyasarakaṃ, pūve vitte ca addasa.

671.

‘‘Puriso ca devavaṇṇī, sabbābharaṇabhūsito;

Upasaṅkamitvā rājānaṃ, soraṭṭhaṃ etadabravi.

672.

‘‘‘Svāgataṃ te mahārāja, atho te adurāgataṃ;

Pivatu devo pānīyaṃ, pūve khāda arindama’.

673.

‘‘Pivitvā rājā pānīyaṃ, sāmacco saparijjano;

Pūve khāditvā pitvā ca, soraṭṭho etadabravi.

674.

‘‘Devatā nusi gandhabbo, adu sakko purindado;

Ajānantā taṃ pucchāma, kathaṃ jānemu taṃ mayanti.

675.

‘‘Nāmhi devo na gandhabbo, nāpi sakko purindado;

Peto ahaṃ mahārāja, suraṭṭhā idha māgatoti.

676.

‘‘Kiṃsīlo kiṃsamācāro, suraṭṭhasmiṃ pure tuvaṃ;

Kena te brahmacariyena, ānubhāvo ayaṃ tavāti.

677.

‘‘Taṃ suṇohi mahārāja, arindama raṭṭhavaḍḍhana;

Amaccā pārisajjā ca, brāhmaṇo ca purohito.

678.

‘‘Suraṭṭhasmiṃ ahaṃ deva, puriso pāpacetaso;

Micchādiṭṭhi ca dussīlo, kadariyo paribhāsako.

679.

‘‘Dadantānaṃ karontānaṃ, vārayissaṃ bahujjanaṃ;

Aññesaṃ dadamānānaṃ, antarāyakaro ahaṃ.

680.

‘‘Vipāko natthi dānassa, saṃyamassa kuto phalaṃ;

Natthi ācariyo nāma, adantaṃ ko damessati.

681.

‘‘Samatulyāni bhūtāni, kuto jeṭṭhāpacāyiko;

Natthi balaṃ vīriyaṃ vā, kuto uṭṭhānaporisaṃ.

682.

‘‘Natthi dānaphalaṃ nāma, na visodheti verinaṃ;

Laddheyyaṃ labhate macco, niyatipariṇāmajaṃ.

683.

‘‘Natthi mātā pitā bhātā, loko natthi ito paraṃ;

Natthi dinnaṃ natthi hutaṃ, sunihitaṃ na vijjati.

684.

‘‘Yopi haneyya purisaṃ, parassa chindate siraṃ;

Na koci kañci hanati, sattannaṃ vivaramantare.

685.

‘‘Acchejjābhejjo hi jīvo, aṭṭhaṃso guḷaparimaṇḍalo;

Yojanānaṃ sataṃ pañca, ko jīvaṃ chettumarahati.

686.

‘‘Yathā suttaguḷe khitte, nibbeṭhentaṃ palāyati;

Evameva ca so jīvo, nibbeṭhento palāyati.

687.

‘‘Yathā gāmato nikkhamma, aññaṃ gāmaṃ pavisati;

Evameva ca so jīvo, aññaṃ bondiṃ pavisati.

688.

‘‘Yathā gehato nikkhamma, aññaṃ gehaṃ pavisati;

Evameva ca so jīvo, aññaṃ bondiṃ pavisati.

689.

‘‘Cullāsīti mahākappino, satasahassāni hi;

Ye bālā ye ca paṇḍitā, saṃsāraṃ khepayitvāna;

Dukkhassantaṃ karissare.

690.

‘‘Mitāni sukhadukkhāni, doṇehi piṭakehi ca;

Jino sabbaṃ pajānāti, sammūḷhā itarā pajā.

691.

‘‘Evaṃdiṭṭhi pure āsiṃ, sammūḷho mohapāruto;

Micchādiṭṭhi ca dussīlo, kadariyo paribhāsako.

692.

‘‘Oraṃ me chahi māsehi, kālakiriyā bhavissati;

Ekantakaṭukaṃ ghoraṃ, nirayaṃ papatissahaṃ.

693.

‘‘Catukkaṇṇaṃ catudvāraṃ, vibhattaṃ bhāgaso mitaṃ;

Ayopākārapariyantaṃ, ayasā paṭikujjitaṃ.

694.

‘‘Tassa ayomayā bhūmi, jalitā tejasā yutā;

Samantā yojanasataṃ, pharitvā tiṭṭhati sabbadā.

695.

‘‘Vassāni satasahassāni, ghoso suyyati tāvade;

Lakkho eso mahārāja, satabhāgavassakoṭiyo.

696.

‘‘Koṭisatasahassāni, niraye paccare janā;

Micchādiṭṭhī ca dussīlā, ye ca ariyūpavādino.

697.

‘‘Tatthāhaṃ dīghamaddhānaṃ, dukkhaṃ vedissa vedanaṃ;

Phalaṃ pāpassa kammassa, tasmā socāmahaṃ bhusaṃ.

698.

‘‘Taṃ suṇohi mahārāja, arindama raṭṭhavaḍḍhana;

Dhītā mayhaṃ mahārāja, uttarā bhaddamatthu te.

699.

‘‘Karoti bhaddakaṃ kammaṃ, sīlesuposathe ratā;

Saññatā saṃvibhāgī ca, vadaññū vītamaccharā.

700.

‘‘Akhaṇḍakārī sikkhāya, suṇhā parakulesu ca;

Upāsikā sakyamunino, sambuddhassa sirīmato.

701.

‘‘Bhikkhu ca sīlasampanno, gāmaṃ piṇḍāya pāvisi;

Okkhittacakkhu satimā, guttadvāro susaṃvuto.

702.

‘‘Sapadānaṃ caramāno, agamā taṃ nivesanaṃ;

Tamaddasa mahārāja, uttarā bhaddamatthu te.

703.

‘‘Pūraṃ pānīyasarakaṃ, pūve vitte ca sā adā;

Pitā me kālakato bhante, tassetaṃ upakappatu.

704.

‘‘Samanantarānuddiṭṭhe , vipāko udapajjatha;

Bhuñjāmi kāmakāmīhaṃ, rājā vessavaṇo yathā.

705.

‘‘Taṃ suṇohi mahārāja, arindama raṭṭhavaḍḍhana;

Sadevakassa lokassa, buddho aggo pavuccati;

Taṃ buddhaṃ saraṇaṃ gaccha, saputtadāro arindama.

706.

‘‘Aṭṭhaṅgikena maggena, phusanti amataṃ padaṃ;

Taṃ dhammaṃ saraṇaṃ gaccha, saputtadāro arindama.

707.

‘‘Cattāro ca paṭipannā, cattāro ca phale ṭhitā;

Esa saṅgho ujubhūto, paññāsīlasamāhito;

Taṃ saṅghaṃ saraṇaṃ gaccha, saputtadāro arindama.

708.

‘‘Pāṇātipātā viramassu khippaṃ, loke adinnaṃ parivajjayassu;

Amajjapo mā ca musā abhāṇi, sakena dārena ca hohi tuṭṭhoti.

709.

‘‘Atthakāmosi me yakkha, hitakāmosi devate;

Karomi tuyhaṃ vacanaṃ, tvaṃsi ācariyo mama.

710.

‘‘Upemi saraṇaṃ buddhaṃ, dhammañcāpi anuttaraṃ;

Saṅghañca naradevassa, gacchāmi saraṇaṃ ahaṃ.

711.

‘‘Pāṇātipātā viramāmi khippaṃ, loke adinnaṃ parivajjayāmi;

Amajjapo no ca musā bhaṇāmi, sakena dārena ca homi tuṭṭho.

712.

‘‘Ophuṇāmi mahāvāte, nadiyā sīghagāmiyā;

Vamāmi pāpikaṃ diṭṭhiṃ, buddhānaṃ sāsane rato.

713.

‘‘Idaṃ vatvāna soraṭṭho, viramitvā pāpadassanā;

Namo bhagavato katvā, pāmokkho rathamāruhī’’ti. – gāthāyo avocuṃ;

658-9. Tattha rājā piṅgalako nāma, suraṭṭhānaṃ adhipati ahūti piṅgalacakkhutāya ‘‘piṅgalo’’ti pākaṭanāmo suraṭṭhadesassa issaro rājā ahosi. Moriyānanti moriyarājūnaṃ, dhammāsokaṃ sandhāya vadati. Suraṭṭhaṃ punarāgamāti suraṭṭhassa visayaṃ uddissa suraṭṭhagāmimaggaṃ paccāgañchi. Paṅkanti mudubhūmiṃ. Vaṇṇupathanti petena nimmitaṃ marūbhūmimaggaṃ.

660.Khemoti nibbhayo. Sovatthikoti sotthibhāvāvaho. Sivoti anupaddavo. Suraṭṭhānaṃ santike itoti iminā maggena gacchantā mayaṃ suraṭṭhavisayassa samīpeyeva.

661-2.Soraṭṭhoti suraṭṭhādhipati. Ubbiggarūpoti utrastasabhāvo. Bhiṃsananti bhayajananaṃ . Lomahaṃsananti bhiṃsanakabhāvena lomānaṃ haṃsāpanaṃ.

663.Yamapurisāna santiketi petānaṃ samīpe vattāma. Amānuso vāyati gandhoti petānaṃ sarīragandho vāyati. Ghoso suyyati dāruṇoti paccekanirayesu kāraṇaṃ kāriyamānānaṃ sattānaṃ ghorataro saddo suyyati.

666.Pādapanti pādasadisehi mūlāvayavehi udakassa pivanato ‘‘pādapo’’ti laddhanāmaṃ taruṃ. Chāyāsampannanti sampannacchāyaṃ. Nīlabbhavaṇṇasadisanti vaṇṇena nīlameghasadisaṃ. Meghavaṇṇasirīnibhanti meghavaṇṇasaṇṭhānaṃ hutvā khāyamānaṃ.

670.Pūraṃ pānīyasarakanti pānīyena puṇṇaṃ pānīyabhājanaṃ. Pūveti khajjake. Vitteti vittijanane madhure manuññe tahiṃ tahiṃ sarāve pūretvā ṭhapitapūve addasa.

672.Athote adurāgatanti ettha athoti nipātamattaṃ, avadhāraṇatthe vā, mahārāja, te āgataṃ durāgataṃ na hoti, atha kho svāgatamevāti mayaṃ sampaṭicchāmāti attho. Arindamāti arīnaṃ damanasīla.

677.Amaccā pārisajjāti amaccā pārisajjā ca vacanaṃ suṇantu, brāhmaṇo ca tuyhaṃ purohito taṃ suṇātūti yojanā.

678.Suraṭṭhasmiṃ ahanti suraṭṭhadese ahaṃ. Devāti rājānaṃ ālapati. Micchādiṭṭhīti natthikadiṭṭhiyā viparītadassano. Dussīloti nissīlo. Kadariyoti thaddhamaccharī. Paribhāsakoti samaṇabrāhmaṇānaṃ akkosako.

679.Vārayissanti vāresiṃ. Antarāyakaro ahanti dānaṃ dadantānaṃ upakāraṃ karontānaṃ antarāyakaro hutvā aññesañca paresaṃ dānaṃ dadamānānaṃ dānamayapuññato ahaṃ bahujanaṃ vārayissaṃ vāresinti yojanā.

680.Vipākonatthi dānassātiādi vāritākāradassanaṃ. Tattha vipāko natthi dānassāti dānaṃ dadato tassa vipāko āyatiṃ pattabbaphalaṃ natthīti vipākaṃ paṭibāhati. Saṃyamassa kuto phalanti sīlassa pana kuto nāma phalaṃ, sabbena sabbaṃ taṃ natthīti adhippāyo. Natthi ācariyo nāmāti ācārasamācārasikkhāpako ācariyo nāma koci natthi. Sabhāvato eva hi sattā dantā vā adantā vā hontīti adhippāyo. Tenāha ‘‘adantaṃ ko damessatī’’ti.

681.Samatulyāni bhūtānīti ime sattā sabbepi aññamaññaṃ samasamā, tasmā jeṭṭho eva natthi, kuto jeṭṭhāpacāyiko, jeṭṭhāpacāyanapuññaṃ nāma natthīti attho. Natthi balanti yamhi attano bale patiṭṭhitā sattā vīriyaṃ katvā manussasobhagyataṃ ādiṃ katvā yāvaarahattaṃ sampattiyo pāpuṇanti, taṃ vīriyabalaṃ paṭikkhipati. Vīriyaṃ vā natthi kuto uṭṭhānaporisanti idaṃ no purisavīriyena purisakārena pavattanti evaṃ pavattavādapaṭikkhepavasena vuttaṃ.

682.Natthidānaphalaṃ nāmāti dānassa phalaṃ nāma kiñci natthi, deyyadhammapariccāgo bhasmanihitaṃ viya nipphalo evāti attho. Na visodheti verinanti ettha verinanti veravantaṃ verānaṃ vasena pāṇātipātādīnaṃ vasena ca katapāpaṃ puggalaṃ dānasīlādivatato na visodheti, kadācipi suddhaṃ na karoti. Pubbe ‘‘vipāko natthi dānassā’’tiādi dānādito attano paresaṃ nivāritākāradassanaṃ, ‘‘natthi dānaphalaṃ nāmā’’tiādi pana atthano micchābhinivesadassananti daṭṭhabbaṃ. Laddheyyanti laddhabbaṃ. Kathaṃ pana laddhabbanti āha ‘‘niyatipariṇāmaja’’nti. Ayaṃ satto sukhaṃ vā dukkhaṃ vā labhanto niyativipariṇāmavaseneva labhati, na kammassa katattā, na issarādinā cāti adhippāyo.

683.Natthimātā pitā bhātāti mātādīsu sammāpaṭipattimicchāpaṭipattīnaṃ phalābhāvaṃ sandhāya vadati. Loko natthi ito paranti ito idhalokato paraloko nāma koci natthi, tattha tattheva sattā ucchijjantīti adhippāyo. Dinnanti mahādānaṃ. Hutanti pahenakasakkāro, tadubhayampi phalābhāvaṃ sandhāya ‘‘natthī’’ti paṭikkhipati. Sunihitanti suṭṭhu nihitaṃ. Na vijjatīti yaṃ samaṇabrāhmaṇānaṃ dānaṃ nāma ‘‘anugāmikanidhī’’ti vadanti, taṃ na vijjati. Tesaṃ taṃ vācāvatthumattamevāti adhippāyo.

684.Na koci kañci hanatīti yo puriso paraṃ purisaṃ haneyya, parassa purisassa sīsaṃ chindeyya, tattha paramatthato na koci kañci hanati, sattannaṃ kāyānaṃ chiddabhāvato hananto viya hoti. Kathaṃ satthapahāroti āha ‘‘sattannaṃ vivaramantare’’ti. Pathavīādīnaṃ sattannaṃ kāyānaṃ vivarabhūte antare chidde satthaṃ pavisati, tena sattā asiādīhi pahatā viya honti, jīvo viya pana sesakāyāpi niccasabhāvattā na chijjantīti adhippāyo.

685.Acchejjābhejjo hi jīvoti ayaṃ sattānaṃ jīvo satthādīhi na chinditabbo na bhinditabbo niccasabhāvattā. Aṭṭhaṃso guḷaparimaṇḍaloti so pana jīvo kadāci aṭṭhaṃso hoti kadāci guḷaparimaṇḍalo . Yojanānaṃ sataṃ pañcāti kevalībhāvaṃ patto pañcayojanasatubbedho hoti. Ko jīvaṃ chettumarahatīti niccaṃ nibbikāraṃ jīvaṃ ko nāma satthādīhi chindituṃ arahati, na so kenaci vikopaneyyoti vadati.

686.Suttaguḷeti veṭhetvā katasuttaguḷe. Khitteti nibbeṭhanavasena khitte. Nibbeṭhentaṃ palāyatīti pabbate vā rukkhagge vā ṭhatvā nibbeṭhiyamānaṃ khittaṃ suttaguḷaṃ nibbeṭhentameva gacchati, sutte khīṇe na gacchati. Evamevanti yathā taṃ suttaguḷaṃ nibbeṭhiyamānaṃ gacchati, sutte khīṇe na gacchati, evameva so jīvo ‘‘cullāsīti mahākappino satasahassānī’’ti vuttakālameva attabhāvaguḷaṃ nibbeṭhento palāyati pavattati, tato uddhaṃ na pavattati.

687.Evameva ca so jīvoti yathā koci puriso attano nivāsagāmato nikkhamitvā tato aññaṃ gāmaṃ pavisati kenacideva karaṇīyena, evameva so jīvo ito sarīrato nikkhamitvā aññaṃ aparaṃ sarīraṃ niyatavasena pavisatīti adhippāyo. Bondinti kāyaṃ.

689.Cullāsītīti caturāsīti. Mahākappinoti mahākappānaṃ. Tattha ‘‘ekamhā mahāsarā anotattādito vassasate vassasate kusaggena ekekaṃ udakabinduṃ nīharante iminā upakkamena sattakkhattuṃ tamhi sare nirudake jāte eko mahākappo nāma hotī’’ti vatvā ‘‘evarūpānaṃ mahākappānaṃ caturāsītisatasahassāni saṃsārassa parimāṇa’’nti vadanti. Ye bālā ye ca paṇḍitāti ye andhabālā, ye ca sappaññā, sabbepi te. Saṃsāraṃ khepayitvānāti yathāvuttakālaparicchedaṃ saṃsāraṃ aparāparuppattivasena khepetvā. Dukkhassantaṃ karissareti vaṭṭadukkhassa pariyantaṃ pariyosānaṃ karissanti. Paṇḍitāpi antarā sujjhituṃ na sakkonti, bālāpi tato uddhaṃ nappavattantīti tassa laddhi.

690.Mitāni sukhadukkhāni, doṇehi piṭakehi cāti sattānaṃ sukhadukkhāni nāma doṇehi piṭakehi mānabhājanehi mitāni viya yathāvuttakālaparicchedeneva parimitattā paccekañca tesaṃ tesaṃ sattānaṃ tāni niyatipariṇāmajāni parimitāni. Tayidaṃ jino sabbaṃ pajānāti jinabhūmiyaṃ ṭhito kevalaṃ pajānāti saṃsārassa samatikkantattā. Saṃsāre pana paribbhamati sammūḷhāyaṃ itarā pajā.

691.Evaṃdiṭṭhi pure āsinti yathāvuttanatthikadiṭṭhiko pubbeva ahaṃ ahosiṃ. Sammūḷho mohapārutoti yathāvuttāya diṭṭhiyā hetubhūtena sammohena sammūḷho, taṃsahajātena pana mohena pāruto, paṭicchāditakusalabījoti adhippāyo.

692. Evaṃ pubbe yā attano uppannā pāpadiṭṭhi, tassā vasena kataṃ pāpakammaṃ dassetvā idāni attanā āyatiṃ anubhavitabbaṃ tassa phalaṃ dassento ‘‘oraṃ me chahi māsehī’’tiādimāha.

695-7. Tattha vassāni satasahassānīti vassānaṃ satasahassāni, atikkamitvāti vacanaseso. Bhummatthe vā etaṃ paccattavacanaṃ, vassesu satasahassesu vītivattesūti attho. Ghoso suyyati tāvadeti yadā ettako kālo atikkanto hoti, tāvadeva tasmiṃ kāle ‘‘idha paccantānaṃ vo mārisā vassasatasahassaparimāṇo kālo atīto’’ti evaṃ tasmiṃ niraye saddo suyyati. Lakkho eso, mahārāja, satabhāgavassakoṭiyoti satabhāgā satakoṭṭhāsā vassakoṭiyo, mahārāja, niraye paccantānaṃ sattānaṃ āyuno eso lakkho eso paricchedoti attho. Idaṃ vuttaṃ hoti – dasadasakaṃ sataṃ nāma, dasa satāni sahassaṃ nāma, dasadasasahassāni satasahassaṃ nāma, satasatasahassāni koṭi nāma, tāsaṃ koṭīnaṃ vasena satasahassavassakoṭiyo satabhāgā vassakoṭiyo. Sā ca kho nerayikānaṃyeva vassagaṇanāvasena veditabbā, na manussānaṃ, devānaṃ vā. Īdisāni anekāni vassakoṭisatasahassāni nerayikānaṃ āyu. Tenāha ‘‘koṭisatasahassāni, niraye paccare janā’’ti. Yādisena pana pāpena sattā evaṃ nirayesu paccanti , taṃ nigamanavasena dassetuṃ ‘‘micchādiṭṭhī ca dussīlā, ye ca ariyūpavādino’’ti vuttaṃ. Vedissanti anubhavissaṃ.

698-706. Evaṃ āyatiṃ attanā anubhavitabbaṃ pāpaphalaṃ dassetvā idāni ‘‘kena te brahmacariyena , ānubhāvo ayaṃ tavā’’ti raññā pucchitamatthaṃ ācikkhitvā taṃ saraṇesu ceva sīlesu ca patiṭṭhāpetukāmo ‘‘taṃ suṇohi mahārājā’’tiādimāha. Tattha sīlesuposathe ratāti niccasīlesu ca uposathasīlesu ca abhiratā. Adāti adāsi. Taṃ dhammanti taṃ aṭṭhaṅgikaṃ maggaṃ amatapadañca.

709-12. Evaṃ petena saraṇesu sīlesu ca samādapito rājā pasannamānaso tena attano kataṃ upakāraṃ tāva kittetvā saraṇādīsu patiṭṭhahanto ‘‘atthakāmo’’tiādikā tisso gāthā vatvā pubbe attanā gahitāya pāpikāya diṭṭhiyā paṭinissaṭṭhabhāvaṃ pakāsento ‘‘ophuṇāmī’’ti gāthamāha.

Tattha ophuṇāmi mahāvāteti mahante vāte vāyante bhusaṃ viya taṃ pāpakaṃ diṭṭhiṃ, yakkha, tava dhammadesanāvāte ophuṇāmi niddhunāmi. Nadiyā vā sīghagāmiyāti sīghasotāya mahānadiyā vā tiṇakaṭṭhapaṇṇakasaṭaṃ viya pāpikaṃ diṭṭhiṃ pavāhemīti adhippāyo. Vamāmi pāpikaṃ diṭṭhinti mama manomukhagataṃ pāpikaṃ diṭṭhiṃ ucchaḍḍayāmi. Tattha kāraṇamāha ‘‘buddhānaṃ sāsane rato’’ti. Yasmā ekaṃsena amatāvahe buddhānaṃ bhagavantānaṃ sāsane rato abhirato, tasmā taṃ diṭṭhisaṅkhātaṃ visaṃ vamāmīti yojanā.

713. Ti osānagāthā saṅgītikārehi ṭhapitā. Tattha pāmokkhotipācīnadisābhimukho hutvā. Rathamāruhīti rājā gamanasajjaṃ attano rājarathaṃ abhiruhi, āruyha yakkhānubhāvena taṃ divasameva attano nagaraṃ patvā rājabhavanaṃ pāvisi. So aparena samayena imaṃ pavattiṃ bhikkhūnaṃ ārocesi, bhikkhū taṃ therānaṃ ārocesuṃ, therā tatiyasaṅgītiyaṃ saṅgahaṃ āropesuṃ.

Nandakapetavatthuvaṇṇanā niṭṭhitā.

4. Revatīpetavatthuvaṇṇanā

714-36.Uṭṭhehirevate, supāpadhammeti idaṃ revatīpetavatthu. Taṃ yasmā revatīvimānavatthunā nibbisesaṃ, tasmā yadettha aṭṭhuppattiyaṃ gāthāsu ca vattabbaṃ, taṃ paramatthadīpaniyaṃ vimānavatthuvaṇṇanāyaṃ (vi. va. aṭṭha. 860 revatīvimānavaṇṇanā) vuttanayeneva veditabbaṃ. Idañhi nandiyassa devaputtassa vasena vimānavatthupāḷiyaṃ saṅgahaṃ āropitampi revatīpaṭibaddhāya gāthāya vasena ‘‘revatīpetavatthu’’nti petavatthupāḷiyampi saṅgahaṃ āropitanti daṭṭhabbaṃ.

Revatīpetavatthuvaṇṇanā niṭṭhitā.

5. Ucchupetavatthuvaṇṇanā

Idaṃ mama ucchuvanaṃ mahantanti idaṃ ucchupetavatthu. Tassa kā uppatti? Bhagavati veḷuvane viharante aññataro puriso ucchukalāpaṃ khandhe katvā ekaṃ ucchuṃ khādanto gacchati. Atha aññataro upāsako sīlavā kalyāṇadhammo bāladārakena saddhiṃ tassa piṭṭhito piṭṭhito gacchati. Dārako ucchuṃ passitvā ‘‘dehī’’ti parodati. Upāsako dārakaṃ parodantaṃ disvā taṃ purisaṃ saṅgaṇhanto tena saddhiṃ sallāpamakāsi. So pana puriso tena saddhiṃ na kiñci ālapi, dārakassa ucchukhaṇḍampi nādāsi. Upāsako taṃ dārakaṃ dassetvā ‘‘ayaṃ dārako ativiya rodati, imassa ekaṃ ucchukhaṇḍaṃ dehī’’ti āha. Taṃ sutvā so puriso asahanto paṭihatacittaṃ upaṭṭhapetvā anādaravasena ekaṃ ucchulaṭṭhiṃ piṭṭhito khipi.

So aparena samayena kālaṃ katvā ciraṃ paribhāvitassa lobhassa vasena petesu nibbatti, tassa phalaṃ nāma sakakammasarikkhakaṃ hotīti aṭṭhakarīsamattaṃ ṭhānaṃ avattharantaṃ añjanavaṇṇaṃ musaladaṇḍaparimāṇehi ucchūhi ghanasañchannaṃ mahantaṃ ucchuvanaṃ nibbatti. Tasmiṃ khāditukāmatāya ‘‘ucchuṃ gahessāmī’’ti upagatamatte taṃ ucchū abhihananti, so tena pucchito patati.

Athekadivasaṃ āyasmā mahāmoggallāno rājagahaṃ piṇḍāya gacchanto antarāmagge taṃ petaṃ addasa. So theraṃ disvā attanā katakammaṃ pucchi –

737.

‘‘Idaṃ mama ucchuvanaṃ mahantaṃ, nibbattati puññaphalaṃ anappakaṃ;

Taṃ dāni me na paribhogameti, ācikkha bhante kissa ayaṃ vipāko.

738.

‘‘Haññāmi khajjāmi ca vāyamāmi, parisakkāmi paribhuñjituṃ kiñci;

Svāhaṃ chinnathāmo kapaṇo lālapāmi, kissa kammassa ayaṃ vipāko.

739.

‘‘Vighāto cāhaṃ paripatāmi chamāyaṃ,

Parivattāmi vāricarova ghamme;

Rudato ca me assukā niggalanti,

Ācikkha bhante kissa ayaṃ vipāko.

740.

‘‘Chāto kilanto ca pipāsito ca, santassito sātasukhaṃ na vinde;

Pucchāmi taṃ etamatthaṃ bhadante, kathaṃ nu ucchuparibhogaṃ labheyya’’nti.

741.

‘‘Pure tuvaṃ kammamakāsi attanā, manussabhūto purimāya jātiyā;

Ahañca taṃ etamatthaṃ vadāmi, sutvāna tvaṃ etamatthaṃ vijāna.

742.

‘‘Ucchuṃ tuvaṃ khādamāno payāto, puriso ca te piṭṭhito anvagacchi;

So ca taṃ paccāsanto kathesi, tassa tuvaṃ na kiñci ālapittha.

743.

‘‘So ca taṃ abhaṇantaṃ ayāci, dehayya ucchunti ca taṃ avoca;

Tassa tuvaṃ piṭṭhito ucchuṃ adāsi, tassetaṃ kammassa ayaṃ vipāko.

744.

‘‘Iṅgha tvaṃ gantvāna piṭṭhito gaṇheyyāsi, gahetvāna taṃ khādassu yāvadatthaṃ;

Teneva tvaṃ attamano bhavissasi, haṭṭho cudaggo ca pamodito cāti.

745.

‘‘Gantvāna so piṭṭhito aggahesi, gahetvāna taṃ khādi yāvadatthaṃ;

Teneva so attamano ahosi, haṭṭho cudaggo ca pamodito cā’’ti. –

Vacanapaṭivacanagāthā petena therena ca vuttā.

737-8. Tattha kissāti kīdisassa, kammassāti adhippāyo. Haññāmīti vihaññāmi vighātaṃ āpajjāmi. Vihaññāmīti vā vibādhiyāmi, visesato pīḷiyāmīti attho. Khajjāmīti khādiyāmi, asipattasadisehi nisitehi khādantehi viya ucchupattehi kantiyāmīti attho. Vāyamāmīti ucchuṃ khādituṃ vāyāmaṃ karomi. Parisakkāmīti payogaṃ karomi. Paribhuñjitunti ucchurasaṃ paribhuñjituṃ, ucchuṃ khāditunti attho. Chinnathāmoti chinnasaho upacchinnathāmo, parikkhīṇabaloti attho. Kapaṇoti dīno. Lālapāmīti dukkhena aṭṭito ativiya vilapāmi.

739.Vighātoti vighātavā, vihatabalo vā. Paripatāmi chamāyanti ṭhātuṃ asakkonto bhūmiyaṃ papatāmi. Parivattāmīti paribbhamāmi. Vāricarovāti maccho viya. Ghammeti ghammasantatte thale.

740-4.Santassitoti oṭṭhakaṇṭhatālūnaṃ sosappattiyā suṭṭhu tasito. Sātasukhanti sātabhūtaṃ sukhaṃ. Na vindeti na labhāmi. Tanti tuvaṃ. Vijānāti vijānāhi. Payātoti gantuṃ āraddho. Anvagacchīti anubandhi. Paccāsantoti paccāsīsamāno. Tassetaṃ kammassāti ettha etanti nipātamattaṃ, tassa kammassāti attho. Piṭṭhito gaṇheyyāsīti attano piṭṭhipasseneva ucchuṃ gaṇheyyāsi. Pamoditoti pamudito.

745.Gahetvāna taṃ khādi yāvadatthanti therena āṇattiniyāmena ucchuṃ gahetvā yathāruci khāditvā mahantaṃ ucchukalāpaṃ gahetvā therassa upanesi, thero taṃ anuggaṇhanto teneva taṃ ucchukalāpaṃ gāhāpetvā veḷuvanaṃ gantvā bhagavato adāsi, bhagavā bhikkhusaṅghena saddhiṃ taṃ paribhuñjitvā anumodanaṃ akāsi, peto pasannacitto vanditvā gato, tato paṭṭhāya yathāsukhaṃ ucchuṃ paribhuñji.

So aparena samayena kālaṃ katvā tāvatiṃsesu uppajji. Sā panesā petassa pavatti manussaloke pākaṭā ahosi. Atha manussā satthāraṃ upasaṅkamitvā taṃ pavattiṃ pucchiṃsu. Satthā tesaṃ tamatthaṃ vitthārato kathetvā dhammaṃ desesi, taṃ sutvā manussā maccheramalato paṭiviratā ahesunti.

Ucchupetavatthuvaṇṇanā niṭṭhitā.

6. Kumārapetavatthuvaṇṇanā

Sāvatthināma nagaranti idaṃ satthā jetavane viharanto dve pete ārabbha kathesi. Sāvatthiyaṃ kira kosalarañño dve puttā pāsādikā paṭhamavaye ṭhitā yobbanamadamattā paradārakammaṃ katvā kālaṃ katvā parikhāpiṭṭhe petā hutvā nibbattiṃsu. Te rattiyaṃ bheravena saddena parideviṃsu. Manussā taṃ sutvā bhītatasitā ‘‘evaṃ kate idaṃ avamaṅgalaṃ vūpasammatī’’ti buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā taṃ pavattiṃ bhagavato ārocesuṃ. Bhagavā ‘‘upāsakā tassa saddassa savanena tumhākaṃ na koci antarāyo’’ti vatvā tassa kāraṇaṃ ācikkhitvā tesaṃ dhammaṃ desetuṃ –

746.

‘‘Sāvatthi nāma nagaraṃ, himavantassa passato;

Tattha āsuṃ dve kumārā, rājaputtāti me sutaṃ.

747.

‘‘Sammattā rajanīyesu, kāmassādābhinandino;

Paccuppannasukhe giddhā, na te passiṃsunāgataṃ.

748.

‘‘Te cutā ca manussattā, paralokaṃ ito gatā;

Tedha ghosentyadissantā, pubbe dukkaṭamattano.

749.

‘‘Bahūsu vata santesu, deyyadhamme upaṭṭhite;

Nāsakkhimhā ca attānaṃ, parittaṃ kātuṃ sukhāvahaṃ.

750.

‘‘Kiṃ tato pāpakaṃ assa, yaṃ no rājakulā cutā;

Upapannā pettivisayaṃ, khuppipāsasamappitā.

751.

‘‘Sāmino idha hutvāna, honti asāmino tahiṃ;

Bhamanti khuppipāsāya, manussā unnatonatā.

752.

‘‘Etamādīnavaṃ ñatvā, issaramadasambhavaṃ;

Pahāya issaramadaṃ, bhave saggagato naro;

Kāyassa bhedā sappañño, saggaṃ so upapajjatī’’ti – gāthā abhāsi;

746. Tattha iti me sutanti na kevalaṃ attano ñāṇena diṭṭhameva, atha kho loke pākaṭabhāvena evaṃ mayā sutanti attho.

747.Kāmassādābhinandinoti kāmaguṇesu assādavasena abhinandanasīlā. Paccuppannasukhe giddhāti vattamānasukhamatte giddhā gathitā hutvā. Na te passiṃsunāgatanti duccaritaṃ pahāya sucaritaṃ caritvā anāgataṃ āyatiṃ devamanussesu laddhabbaṃ sukhaṃ te na cintesuṃ.

748.Tedha ghosentyadissantāti te pubbe rājaputtabhūtā petā idha sāvatthiyā samīpe adissamānarūpā ghosenti kandanti. Kiṃ kandantīti āha ‘‘pubbe dukkaṭamattano’’ti.

749. Idāni tesaṃ kandanassa kāraṇaṃ hetuto ca phalato ca vibhajitvā dassetuṃ ‘‘bahūsu vata santesū’’tiādi vuttaṃ.

Tattha bahūsu vata santesūti anekesu dakkhiṇeyyesu vijjamānesu. Deyyadhamme upaṭṭhiteti attano santake dātabbadeyyadhammepi samīpe ṭhite, labbhamāneti attho. Parittaṃ sukhāvahanti appamattakampi āyatiṃ sukhāvahaṃ puññaṃ katvā attānaṃ sotthiṃ nirupaddavaṃ kātuṃ nāsakkhimhā vatāti yojanā.

750.Kiṃ tato pāpakaṃ assāti tato pāpakaṃ lāmakaṃ nāma kiṃ aññaṃ assa siyā. Yaṃ no rājakulā cutāti yena pāpakammena mayaṃ rājakulato cutā idha pettivisayaṃ upapannā petesu nibbattā khuppipāsasamappitā vicarāmāti attho.

751.Sāmino idha hutvānāti idha imasmiṃ loke yasmiṃyeva ṭhāne pubbe sāmino hutvā vicaranti, tahiṃ tasmiṃyeva ṭhāne honti assāmino. Manussā unnatonatāti manussakāle sāmino hutvā kālakatā kammavasena onatā bhamanti khuppipāsāya, passa saṃsārapakatinti dasseti.

752.Etamādīnavaṃ ñatvā, issaramadasambhavanti etaṃ issariyamadavasena sambhūtaṃ apāyūpapattisaṅkhātaṃ ādīnavaṃ dosaṃ ñatvā pahāya issariyamadaṃ puññappasuto hutvā. Bhave saggagato naroti saggaṃ devalokaṃ gatoyeva bhaveyya.

Iti satthā tesaṃ petānaṃ pavattiṃ kathetvā tehi manussehi kataṃ dānaṃ tesaṃ petānaṃ uddisāpetvā sampattaparisāya ajjhāsayānurūpaṃ dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.

Kumārapetavatthuvaṇṇanā niṭṭhitā.

7. Rājaputtapetavatthuvaṇṇanā

Pubbekatānaṃ kammānanti idaṃ satthā jetavane viharanto rājaputtapetaṃ ārabbha kathesi. Tattha yo so atīte kitavassa nāma rañño putto atīte paccekabuddhe aparajjhitvā bahūni vassasahassāni niraye paccitvā tasseva kammassa vipākāvasesena petesu uppanno. So idha ‘‘rājaputtapeto’’ti adhippeto. Tassa vatthu heṭṭhā sāṇavāsipetavatthumhi vitthārato āgatameva, tasmā tattha vuttanayeneva gahetabbaṃ. Satthā hi tadā therena attano ñātipetānaṃ pavattiyā kathitāya ‘‘na kevalaṃ tava ñātakāyeva, atha kho tvampi ito anantarātīte attabhāve peto hutvā mahādukkhaṃ anubhavī’’ti vatvā tena yācito –

753.

‘‘Pubbe katānaṃ kammānaṃ, vipāko mathaye manaṃ;

Rūpe sadde rase gandhe, phoṭṭhabbe ca manorame.

754.

‘‘Iccaṃ gītaṃ ratiṃ khiḍḍaṃ, anubhutvā anappakaṃ;

Uyyāne paricaritvā, pavisanto giribbajaṃ.

755.

‘‘Isiṃ sunettamaddakkhi, attadantaṃ samāhitaṃ;

Appicchaṃ hirisampannaṃ, uñche pattagate rataṃ.

756.

‘‘Hatthikkhandhato oruyha, laddhā bhanteti cābravi;

Tassa pattaṃ gahetvāna, uccaṃ paggayha khattiyo.

757.

‘‘Thaṇḍile pattaṃ bhinditvā, hasamāno apakkami;

Rañño kitavassāhaṃ putto, kiṃ maṃ bhikkhu karissasi.

758.

‘‘Tassa kammassa pharusassa, vipāko kaṭuko ahu;

Yaṃ rājaputto vedesi, nirayamhi samappito.

759.

‘‘Chaḷeva caturāsīti, vassāni nahutāni ca;

Bhusaṃ dukkhaṃ nigacchittho, niraye katakibbiso.

760.

‘‘Uttānopi ca paccittha, nikujjo vāmadakkhiṇo;

Uddhaṃpādo ṭhito ceva, ciraṃ bālo apaccatha.

761.

‘‘Bahūni vassasahassāni, pūgāni nahutāni ca;

Bhusaṃ dukkhaṃ nigacchittho, niraye katakibbiso.

762.

‘‘Etādisaṃ kho kaṭukaṃ, appaduṭṭhappadosinaṃ;

Paccanti pāpakammantā, isimāsajja subbataṃ.

763.

‘‘So tattha bahuvassāni, vedayitvā bahuṃ dukhaṃ;

Khuppipāsahato nāma, peto āsi tato cuto.

764.

‘‘Etamādīnavaṃ ñatvā, issaramadasambhavaṃ;

Pahāya issaramadaṃ, nivātamanuvattaye.

765.

‘‘Diṭṭheva dhamme pāsaṃso, yo buddhesu sagāravo;

Kāyassa bhedā sappañño, saggaṃ so upapajjatī’’ti. –

Idaṃ petavatthuṃ kathesi.

753. Tattha pubbe katānaṃ kammānaṃ, vipāko mathaye mananti purimāsu jātīsu katānaṃ akusalakammānaṃ phalaṃ uḷāraṃ hutvā uppajjamānaṃ andhabālānaṃ cittaṃ mathayeyya abhibhaveyya, paresaṃ anatthakaraṇamukhena attano atthaṃ uppādeyyāti adhippāyo.

Idāni taṃ cittamathanaṃ visayena saddhiṃ dassetuṃ ‘‘rūpe sadde’’tiādi vuttaṃ. Tattha rūpeti rūpahetu, yathicchitassa manāpiyassa rūpārammaṇassa paṭilābhanimittanti attho. Saddetiādīsupi eseva nayo.

754. Evaṃ sādhāraṇato vuttamatthaṃ asādhāraṇato niyametvā dassento ‘‘naccaṃ gīta’’ntiādimāha. Tattha ratinti kāmaratiṃ. Khiḍḍanti sahāyakādīhi keḷiṃ. Giribbajanti rājagahaṃ.

755.Isinti asekkhānaṃ sīlakkhandhādīnaṃ esanaṭṭhena isiṃ. Sunettanti evaṃnāmakaṃ paccekabuddhaṃ. Attadantanti uttamena damathena damitacittaṃ. Samāhitanti arahattaphalasamādhinā samāhitaṃ. Uñche pattagate ratanti uñchena bhikkhācārena laddhe pattagate pattapariyāpanne āhāre rataṃ santuṭṭhaṃ.

756.Laddhā, bhanteti cābravīti ‘‘api, bhante, bhikkhā laddhā’’ti vissāsajananatthaṃ kathesi. Uccaṃ paggayhāti uccataraṃ katvā pattaṃ ukkhipitvā.

757.Thaṇḍile pattaṃ bhinditvāti kharakaṭhine bhūmippadese khipanto pattaṃ bhinditvā. Apakkamīti thokaṃ apasakki. Apasakkanto ca ‘‘akāraṇeneva andhabālo mahantaṃ anatthaṃ attano akāsī’’ti karuṇāyanavasena olokentaṃ paccekabuddhaṃ rājaputto āha ‘‘rañño kitavassāhaṃ putto, kiṃ maṃ bhikkhu karissasī’’ti.

758.Pharusassāti dāruṇassa. Kaṭukoti aniṭṭho. Yanti yaṃ vipākaṃ. Samappitoti allīno.

759.Chaḷeva caturāsīti, vassāni nahutāni cāti uttāno nipanno caturāsītivassasahassāni, nikujjo, vāmapassena, dakkhiṇapassena, uddhaṃpādo, olambiko, yathāṭhito cāti evaṃ cha caturāsītisahassāni vassāni honti. Tenāha –

760.

‘‘Uttānopi ca paccittha, nikujjo vāmadakkhiṇo;

Uddhaṃpādo ṭhito ceva, ciraṃ bālo apaccathā’’ti.

Tāni pana vassāni yasmā anekāni nahutāni honti, tasmā vuttaṃ ‘‘nahutānī’’ti. Bhusaṃ dukkhaṃ nigacchitthoti ativiya dukkhaṃ pāpuṇi.

761.Pūgānīti vassasamūhe, idha purimagāthāya ca accantasaṃyoge upayogavacanaṃ daṭṭhabbaṃ.

762.Etādisanti evarūpaṃ. Kaṭukanti atidukkhaṃ, bhāvanapaṃsakaniddesoyaṃ ‘‘ekamantaṃ nisīdī’’tiādīsu viya. Appaduṭṭhappadosinaṃ isiṃ subbataṃ āsajja āsādetvā pāpakammantā puggalā evarūpaṃ kaṭukaṃ ativiya dukkhaṃ paccantīti yojanā.

763.Soti so rājaputtapeto. Tatthāti niraye. Vedayitvāti anubhavitvā. Nāmāti byattapākaṭabhāvena. Tato cutoti nirayato cuto. Sesaṃ vuttanayameva.

Evaṃ bhagavā rājaputtapetakathāya tattha sannipatitaṃ mahājanaṃ saṃvejetvā upari saccāni pakāsesi. Saccapariyosāne bahū sotāpattiphalādīni sampāpuṇiṃsūti.

Rājaputtapetavatthuvaṇṇanā niṭṭhitā.

8. Gūthakhādakapetavatthuvaṇṇanā

Gūthakūpatouggantvāti idaṃ satthari jetavane viharante ekaṃ gūthakhādakapetaṃ ārambha vuttaṃ. Sāvatthiyā kira avidūre aññatarasmiṃ gāmake eko kuṭumbiko attano kulūpakaṃ bhikkhuṃ uddissa vihāraṃ kāresi. Tattha nānājanapadato bhikkhū āgantvā paṭivasiṃsu. Te disvā manussā pasannacittā paṇītena paccayena upaṭṭhahiṃsu. Kulūpako bhikkhu taṃ asahamāno issāpakato hutvā tesaṃ bhikkhūnaṃ dosaṃ vadanto kuṭumbikaṃ ujjhāpesi. Kuṭumbiko te bhikkhū kulūpakañca paribhavanto paribhāsi. Atha kulūpako kālaṃ katvā tasmiṃyeva vihāre vaccakuṭiyaṃ peto hutvā nibbatti, kuṭumbiko pana kālaṃ katvā tasseva upari peto hutvā nibbatti. Athāyasmā mahāmoggallāno taṃ disvā pucchanto –

766.

‘‘Gūthakūpato uggantvā, ko na dīno patiṭṭhasi;

Nissaṃsayaṃ pāpakammanto, kiṃ nu saddahase tuva’’nti. –

Gāthamāha. Taṃ sutvā peto –

767.

‘‘Ahaṃ bhadante petomhi, duggato yamalokiko;

Pāpakammaṃ karitvāna, petalokaṃ ito gato’’ti. –

Gāthāya attānaṃ ācikkhi. Atha naṃ thero –

768.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissakammavipākena, idaṃ dukkhaṃ nigacchasī’’ti. –

Gāthāya tena katakammaṃ pucchi. So peto –

769.

‘‘Ahu āvāsiko mayhaṃ, issukī kulamaccharī;

Ajjhāsito mayhaṃ ghare, kadariyo paribhāsako.

770.

‘‘Tassāhaṃ vacanaṃ sutvā, bhikkhavo paribhāsisaṃ;

Tassakammavipākena, petalokaṃ ito gato’’ti. –

Dvīhi gāthāhi attanā katakammaṃ kathesi.

769. Tattha ahu āvāsiko mayhanti mayhaṃ āvāse mayā katavihāre eko bhikkhu āvāsiko nibaddhavasanako ahosi. Ajjhāsito mayhaṃ ghareti kulūpakabhāvena mama gehe taṇhābhinivesavasena abhiniviṭṭho.

770.Tassāti tassa kulūpakabhikkhussa. Bhikkhavoti bhikkhū. Paribhāsisanti akkosiṃ. Petalokaṃ ito gatoti iminā ākārena petayoniṃ upagato petabhūto.

Taṃ sutvā thero itarassa gatiṃ pucchanto –

771.

‘‘Amitto mittavaṇṇena, yo te āsi kulūpako;

Kāyassa bhedā duppañño, kiṃ nu pecca gatiṃ gato’’ti. –

Gāthamāha. Tattha mittavaṇṇenāti mittapaṭirūpena mittapaṭirūpatāya.

Puna peto therassa tamatthaṃ ācikkhanto –

772.

‘‘Tassevāhaṃ pāpakammassa, sīse tiṭṭhāmi matthake;

So ca paravisayaṃ patto, mameva paricārako.

773.

‘‘Yaṃ bhadante hadantaññe, etaṃ me hoti bhojanaṃ;

Ahañca kho yaṃ hadāmi, etaṃ so upajīvatī’’ti. – gāthādvayamāha;

772. Tattha tassevāti tasseva mayhaṃ pubbe kulūpakabhikkhubhūtassa petassa. Pāpakammassāti pāpasamācārassa. Sīse tiṭṭhāmi matthaketi sīse tiṭṭhāmi, tiṭṭhanto ca matthake eva tiṭṭhāmi, na sīsappamāṇe ākāseti attho. Paravisayaṃ pattoti manussalokaṃ upādāya paravisayabhūtaṃ pettivisayaṃ patto. Mamevāti mayhaṃ eva paricārako ahosīti vacanaseso.

773.Yaṃ bhadante hadantaññeti bhadante, ayya mahāmoggalāna, tassaṃ vaccakuṭiyaṃ yaṃ aññe uhadanti vaccaṃ ossajanti. Etaṃ me hoti bhojananti etaṃ vaccaṃ mayhaṃ divase divase bhojanaṃ hoti. Yaṃ hadāmīti taṃ pana vaccaṃ khāditvā yampahaṃ vaccaṃ karomi. Etaṃ so upajīvatīti etaṃ mama vaccaṃ so kulūpakapeto divase divase khādanavasena upajīvati, attabhāvaṃ yāpetīti attho.

Tesu kuṭumbiko pesale bhikkhū ‘‘evaṃ āhāraparibhogato varaṃ tumhākaṃ gūthakhādana’’nti akkosi. Kulūpako pana kuṭumbikampi tathāvacane samādapetvā sayaṃ tathā akkosi, tenassa tatopi paṭikuṭṭhatarā jīvikā ahosi. Āyasmā mahāmoggallāno taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā upavāde ādīnavaṃ dassetvā sampattaparisāya dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.

Gūthakhādakapetavatthuvaṇṇanā niṭṭhitā.

9. Gūthakhādakapetivatthuvaṇṇanā

774-81.Gūthakūpatouggantvāti idaṃ satthari jetavane viharante aññataraṃ gūthakhādakapetiṃ ārabbha vuttaṃ. Tassā vatthu anantaravatthusadisaṃ. Tattha upāsakena vihāro kāritoti upāsakassa vasena āgataṃ, idha pana upāsikāyāti ayameva viseso. Sesaṃ vatthusmiṃ gāthāsu ca apubbaṃ natthi.

Gūthakhādakapetivatthuvaṇṇānā niṭṭhitā.

10. Gaṇapetavatthuvaṇṇanā

Naggā dubbaṇṇarūpātthāti idaṃ satthari jetavane viharante sambahule pete ārabbha vuttaṃ. Sāvatthiyaṃ kira sambahulā manussā gaṇabhūtā assaddhā appasannā maccheramalapariyuṭṭhitacittā dānādisucaritavimukhā hutvā ciraṃ jīvitvā kāyassa bhedā nagarassa samīpe petayoniyaṃ nibbattiṃsu . Athekadivasaṃ āyasmā mahāmoggallāno sāvatthiyaṃ piṇḍāya gacchanto antarāmagge pete disvā –

782.

‘‘Naggā dubbaṇarūpāttha, kisā dhamanisanthatā;

Upphāsulikā kisikā, ke nu tumhettha mārisā’’ti. –

Gāthāya pucchi. Tattha dubbaṇṇarūpātthāti dubbaṇṇasarīrā hotha. Ke nu tumhetthāti tumhe ke nu nāma bhavatha. Mārisāti te attano sāruppavasena ālapati.

Taṃ sutvā petā –

783.

‘‘Mayaṃ bhadante petamhā, duggatā yamalokikā;

Pāpakammaṃ karitvāna, petalokaṃ ito gatā’’ti. –

Gāthāya attano petabhāvaṃ pakāsetvā puna therena –

784.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissakammavipākena, petalokaṃ ito gatā’’ti. –

Gāthāya katakammaṃ pucchitā –

785.

‘‘Anāvaṭesu titthesu, vicinimhaddhamāsakaṃ;

Santesu deyyadhammesu, dīpaṃ nākamha attano.

786.

‘‘Nadiṃ upema tasitā, rittakā parivattati;

Chāyaṃ upema uṇhesu, ātapo parivattati.

787.

‘‘Aggivaṇṇo ca no vāto, ḍahanto upavāyati;

Etañca bhante arahāma, aññañca pāpakaṃ tato.

788.

‘‘Api yojanāni gacchāma, chātā āhāragedhino;

Aladdhāva nivattāma, aho no appapuññatā.

789.

‘‘Chātā pamucchitā bhantā, bhūmiyaṃ paṭisumbhitā;

Uttānā paṭikirāma, avakujjā patāmase.

790.

‘‘Te ca tattheva patitā, bhūmiyaṃ paṭisumbhitā;

Uraṃ sīsañca ghaṭṭema, aho no appapuññatā.

791.

‘‘Etañca bhante arahāma, aññañca pāpakaṃ tato;

Santesu deyyadhammesu, dīpaṃ nākamha attano.

792.

‘‘Te hi nūna ito gantvā, yoniṃ laddhāna mānusiṃ;

Vadaññū sīlasampannā, kāhāma kusalaṃ bahu’’nti. –

Attanā katakammaṃ kathesuṃ.

788. Tattha api yojanāni gacchāmāti anekānipi yojanāni gacchāma. Kathaṃ? Chātā āhāragedhinoti , cirakālaṃ jighacchāya jighacchitā āhāre giddhā abhigijjhantā hutvā, evaṃ gantvāpi kiñci āhāraṃ aladdhāyeva nivattāma. Appapuññatāti apuññatā akatakalyāṇatā.

789.Uttānāpaṭikirāmāti kadāci uttānā hutvā vikiriyamānaṅgapaccaṅgā viya vattāma. Avakujjā patāmaseti kadāci avakujjā hutvā patāma.

790.Te cāti te mayaṃ. Uraṃ sīsañca ghaṭṭemāti avakujjā hutvā patitā uṭṭhātuṃ asakkontā vedhantā vedanāppattā attano attano uraṃ sīsañca paṭighaṃsāma. Sesaṃ heṭṭhā vuttanayameva.

Thero taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Taṃ sutvā mahājano maccheramalaṃ pahāya dānādisucaritanirato ahosīti.

Gaṇapetavatthuvaṇṇanā niṭṭhitā.

11. Pāṭaliputtapetavatthuvaṇṇanā

Diṭṭhā tayā nirayā tiracchānayonīti idaṃ satthari jetavane viharante aññataraṃ vimānapetaṃ ārabbha vuttaṃ. Sāvatthivāsino kira pāṭaliputtavāsino ca bahū vāṇijā nāvāya suvaṇṇabhūmiṃ agamiṃsu. Tattheko upāsako ābādhiko mātugāme paṭibaddhacitto kālamakāsi. So katakusalopi devalokaṃ anupapajjitvā itthiyā paṭibaddhacittatāya samuddamajjhe vimānapeto hutvā nibbatti. Yassaṃ pana so paṭibaddhacitto, sā itthī suvaṇṇabhūmigāminiṃ nāvaṃ abhiruyha gacchati. Atha kho so peto taṃ itthiṃ gahetukāmo nāvāya gamanaṃ uparundhi. Atha vāṇijā ‘‘kena nu kho kāraṇena ayaṃ nāvā na gacchatī’’ti vīmaṃsantā kāḷakaṇṇisalākaṃ vicāresuṃ. Amanussiddhiyā yāvatatiyaṃ tassā eva itthiyā pāpuṇi, yassaṃ so paṭibaddhacitto. Taṃ disvā vāṇijā veḷukalāpaṃ samudde otāretvā tassa upari taṃ itthiṃ otāresuṃ. Itthiyā otāritamattāya nāvā vegena suvaṇṇabhūmiṃ abhimukhā pāyāsi. Amanusso taṃ itthiṃ attano vimānaṃ āropetvā tāya saddhiṃ abhirami.

Sā ekaṃ saṃvaccharaṃ atikkamitvā nibbinnarūpā taṃ petaṃ yācantī āha – ‘‘ahaṃ idha vasantī mayhaṃ samparāyikaṃ atthaṃ kātuṃ na labhāmi, sādhu, mārisa, maṃ pāṭaliputtameva nehī’’ti. So tāya yācito –

793.

‘‘Diṭṭhā tayā nirayā tiracchānayoni, petā asurā athavāpi mānusā devā;

Sayamaddasa kammavipākamattano, nessāmi taṃ pāṭaliputtamakkhataṃ;

Tattha gantvā kusalaṃ karohi kamma’’nti. –

Gāthamāha. Tattha diṭṭhā tayā nirayāti ekacce paccekanirayāpi tayā diṭṭhā. Tiracchānayonīti mahānubhāvā nāgasupaṇṇāditiracchānāpi diṭṭhā tayāti yojanā. Petāti khuppipāsādibhedā petā. Asurāti kālakañcikādibhedā asurā. Devāti ekacce cātumahārājikā devā. So kira attano ānubhāvena antarantarā taṃ gahetvā paccekanirayādike dassento vicarati, tena evamāha. Sayamaddasa kammavipākamattanoti nirayādike visesato gantvā passantī sayameva attanā katakammānaṃ vipākaṃ paccakkhato addasa adakkhi. Nessāmi taṃ pāṭaliputtamakkhatanti idānāhaṃ taṃ akkhataṃ kenaci aparikkhataṃ manussarūpeneva pāṭaliputtaṃ nayissāmi. Tvaṃ pana tattha gantvā kusalaṃ karohi kammaṃ, kammavipākassa paccakkhato diṭṭhattā yuttapayuttā puññaniratā hohīti attho.

Atha sā itthī tassa vacanaṃ sutvā attamanā –

794.

‘‘Atthakāmosi me yakkha, hitakāmosi devate;

Karomi tuyhaṃ vacanaṃ, tvaṃsi ācariyo mama.

795.

‘‘Diṭṭhā mayā nirayā tiracchānayoni, petā asurā athavāpi mānusā devā;

Sayamaddasaṃ kammavipākamattano, kāhāmi puññāni anappakānī’’ti. –

Gāthamāha.

Atha so peto taṃ itthiṃ gahetvā ākāsena gantvā pāṭaliputtanagarassa majjhe ṭhapetvā pakkāmi. Athassā ñātimittādayo taṃ disvā ‘‘mayaṃ pubbe samudde pakkhittā matāti assumha. Sā ayaṃ diṭṭhā vata, bho, sotthinā āgatā’’ti abhinandamānā samāgantvā tassā pavattiṃ pucchiṃsu. Sā tesaṃ ādito paṭṭhāya attanā diṭṭhaṃ anubhūtañca sabbaṃ kathesi. Sāvatthivāsinopi kho te vāṇijā anukkamena sāvatthiṃ upagatakāle satthu santikaṃ upasaṅkamitvā vanditvā ekamantaṃ nisinnā taṃ pavattiṃ bhagavato ārocesuṃ. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā catunnaṃ parisānaṃ dhammaṃ desesi. Taṃ sutvā mahājano saṃvegajāto dānādikusaladhammanirato ahosīti.

Pāṭaliputtapetavatthuvaṇṇanā niṭṭhitā.

12. Ambavanapetavatthuvaṇṇanā

Ayañca te pokkharaṇī surammāti idaṃ satthari sāvatthiyaṃ viharante ambapetaṃ ārabbha vuttaṃ . Sāvatthiyaṃ kira aññataro gahapati parikkhīṇabhogo ahosi. Tassa bhariyā kālamakāsi, ekā dhītāyeva hoti. So taṃ attano mittassa gehe ṭhapetvā iṇavasena gahitena kahāpaṇasatena bhaṇḍaṃ gahetvā satthena saddhiṃ vaṇijjāya gato, na cireneva mūlena saha udayabhūtāni pañca kahāpaṇasatāni labhitvā satthena saha paṭinivatti. Antarāmagge corā pariyuṭṭhāya satthaṃ pāpuṇiṃsu, satthikā ito cito ca palāyiṃsu. So pana gahapati aññatarasmiṃ gacche kahāpaṇe nikkhipitvā avidūre nilīyi. Corā taṃ gahetvā jīvitā voropesuṃ. So dhanalobhena tattheva peto hutvā nibbatti.

Vāṇijā sāvatthiṃ gantvā tassa dhītuyā taṃ pavattiṃ ārocesuṃ. Sā pitu maraṇena ājīvikābhayena ca ativiya sañjātadomanassā bāḷhaṃ paridevi. Atha naṃ so pitu sahāyo kuṭumbiko ‘‘yathā nāma kulālabhājanaṃ sabbaṃ bhedanapariyantaṃ, evameva sattānaṃ jīvitaṃ bhedanapariyantaṃ. Maraṇaṃ nāma sabbasādhāraṇaṃ appaṭikārañca, tasmā mā tvaṃ pitari atibāḷhaṃ soci, mā paridevi, ahaṃ te pitā, tvaṃ mayhaṃ dhītā, ahaṃ tava pitu kiccaṃ karomi, tvaṃ pituno gehe viya imasmiṃ gehe avimanā abhiramassū’’ti vatvā samassāsesi. Sā tassa vacanena paṭippassaddhasokā pitari viya tasmiṃ sañjātagāravabahumānā attano kapaṇabhāvena tassa veyyāvaccakārinī hutvā vattamānā pitaraṃ uddissa matakiccaṃ kātukāmā yāguṃ pacitvā manosilāvaṇṇāni suparipakkāni madhurāni ambaphalāni kaṃsapātiyaṃ ṭhapetvā yāguṃ ambaphalāni ca dāsiyā gāhāpetvā vihāraṃ gantvā satthāraṃ vanditvā evamāha – ‘‘bhagavā mayhaṃ dakkhiṇāya paṭiggahaṇena anuggahaṃ karothā’’ti. Satthā mahākaruṇāya sañcoditamānaso tassā manorathaṃ pūrento nisajjākāraṃ dassesi. Sā haṭṭhatuṭṭhā paññattavarabuddhāsane attanā upanītaṃ suvisuddhavatthaṃ attharitvā adāsi, nisīdi bhagavā paññatte āsane.

Atha sā bhagavato yāguṃ upanāmesi, paṭiggahesi bhagavā yāguṃ. Atha saṅghaṃ uddissa bhikkhūnampi yāguṃ datvā puna dhotahatthā ambaphalāni bhagavato upanāmesi, bhagavā tāni paribhuñji. Sā bhagavantaṃ vanditvā evamāha – ‘‘yā me, bhante, paccattharaṇayāguambaphaladānavasena pavattā dakkhiṇā, sā me pitaraṃ pāpuṇātū’’ti. Bhagavā ‘‘evaṃ hotū’’ti vatvā anumodanaṃ akāsi. Sā bhagavantaṃ vanditvā padakkhiṇaṃ katvā pakkāmi. Tāya dakkhiṇāya samuddiṭṭhamattāya so peto ambavanauyyānavimānakapparukkhapokkharaṇiyo mahatiñca dibbasampattiṃ paṭilabhi.

Atha te vāṇijā aparena samayena vaṇijjāya gacchantā tameva maggaṃ paṭipannā pubbe vasitaṭṭhāne ekarattiṃ vāsaṃ kappesuṃ. Te disvā so vimānapeto uyyānavimānādīhi saddhiṃ tesaṃ attānaṃ dassesi. Te vāṇijā taṃ disvā tena laddhasampattiṃ pucchantā –

796.

‘‘Ayañca te pokkharaṇī surammā, samā sutitthā ca mahodakā ca;

Supupphitā bhamaragaṇānukiṇṇā, kathaṃ tayā laddhā ayaṃ manuññā.

797.

‘‘Idañca te ambavanaṃ surammaṃ, sabbotukaṃ dhārayate phalāni;

Supupphitaṃ bhamaragaṇānukiṇṇaṃ, kathaṃ tayā laddhamidaṃ vimāna’’nti. –

Imā dve gāthā avocuṃ.

796. Tattha surammāti suṭṭhu ramaṇīyā. Samāti samatalā. Sutitthāti ratanamayasopānatāya sundaratitthā. Mahodakāti bahujalā.

797.Sabbotukanti pupphūpagaphalūpagarukkhādīhi sabbesu utūsu sukhāvahaṃ. Tenāha ‘‘dhārayate phalānī’’ti. Supupphitanti niccaṃ supupphitaṃ.

Taṃ sutvā peto pokkharaṇiādīnaṃ paṭilābhakāraṇaṃ ācikkhanto –

798.

‘‘Ambapakkaṃ dakaṃ yāgu, sītacchāyā manoramā;

Dhītāya dinnadānena, tena me idha labbhatī’’ti. –

Gāthamāha. Tattha tena me idha labbhatīti yaṃ taṃ bhagavato bhikkhūnañca ambapakkaṃ udakaṃ yāguñca mamaṃ uddissa dentiyā mayhaṃ dhītāya dinnaṃ dānaṃ, tena me dhītāya dinnadānena idha imasmiṃ dibbe ambavane sabbotukaṃ ambapakkaṃ, imissā dibbāya manuññāya pokkharaṇiyā dibbaṃ udakaṃ, yāguyā attharaṇassa ca dānena uyyānavimānakapparukkhādīsu sītacchāyā manoramā idha labbhati, samijjhatīti attho.

Evañca pana vatvā so peto te vāṇije netvā tāni pañca kahāpaṇasatāni dassetvā ‘‘ito upaḍḍhaṃ tumhe gaṇhatha, upaḍḍhaṃ mayā gahitaṃ iṇaṃ sodhetvā sukhena jīvatūti mayhaṃ dhītāya dethā’’ti āha. Vāṇijā anukkamena sāvatthiṃ patvā tassa dhītāya kathetvā tena attano dinnabhāgampi tassā eva adaṃsu. Sā kahāpaṇasataṃ dhanikānaṃ datvā itaraṃ attano pitu sahāyassa tassa kuṭumbikassa datvā sayaṃ veyyāvaccaṃ karonti nivasati. So ‘‘idaṃ sabbaṃ tuyhaṃyeva hotū’’ti tassāyeva paṭidatvā taṃ attano jeṭṭhaputtassa gharasāminiṃ akāsi.

Sā gacchante kāle ekaṃ puttaṃ labhitvā taṃ upalālentī –

799.

‘‘Sandiṭṭhikaṃ kammaṃ evaṃ passatha, dānassa damassa saṃyamassa vipākaṃ;

Dāsī ahaṃ ayyakulesu hutvā, suṇisā homi agārassa issarā’’ti. –

Imaṃ gāthaṃ vadati.

Athekadivasaṃ satthā tassā ñāṇaparipākaṃ oloketvā obhāsaṃ pharitvā sammukhe ṭhito viya attānaṃ dassetvā –

‘‘Asātaṃ sātarūpena, piyarūpena appiyaṃ;

Dukkhaṃ sukhassa rūpena, pamattaṃ ativattatī’’ti. (udā. 18; jā. 1.1.100) –

Imaṃ gāthamāha. Sā gāthāpariyosāne sotāpattiphale patiṭṭhitā. Sā dutiyadivase buddhappamukhassa bhikkhusaṅghassa dānaṃ datvā taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.

Ambavanapetavatthuvaṇṇanā niṭṭhitā.

13. Akkharukkhapetavatthuvaṇṇanā

Yaṃ dadāti na taṃ hotīti idaṃ akkhadāyakapetavatthu. Tassa kā uppatti? Bhagavati sāvatthiyaṃ viharante aññataro sāvatthivāsī upāsako sakaṭehi bhaṇḍassa pūretvā vaṇijjāya videsaṃ gantvā tattha attano bhaṇḍaṃ vikkiṇitvā paṭibhaṇḍaṃ sakaṭesu āropetvā sāvatthiṃ uddissa maggaṃ paṭipajji. Tassa maggaṃ gacchantassa aṭaviyaṃ ekassa sakaṭassa akkho bhijji. Atha aññataro puriso rukkhagahaṇatthaṃ kuṭhāripharasuṃ gāhāpetvā attano gāmato nikkhamitvā araññe vicaranto taṃ ṭhānaṃ patvā taṃ upāsakaṃ akkhabhañjanena domanassappattaṃ disvā ‘‘ayaṃ vāṇijo akkhabhañjanena aṭaviyaṃ kilamatī’’ti anukampaṃ upādāya rukkhadaṇḍaṃ chinditvā daḷhaṃ akkhaṃ katvā sakaṭe yojetvā adāsi.

So aparena samayena kālaṃ katvā tasmiṃyeva aṭavipadese bhummadevatā hutvā nibbatto. Attano kammaṃ paccavekkhitvā rattiyaṃ tassa upāsakassa gehaṃ gantvā gehadvāre ṭhatvā –

800.

‘‘Yaṃ dadāti na taṃ hoti, detheva dānaṃ datvā ubhayaṃ tarati;

Ubhayaṃ tena dānena gacchati, jāgaratha mā pamajjathā’’ti. –

Gāthamāha. Tattha yaṃ dadāti na taṃ hotīti yaṃ deyyadhammaṃ dāyako deti, na tadeva paraloke tassa dānassa phalabhāvena hoti, atha kho aññaṃ bahuṃ iṭṭhaṃ kantaṃ phalaṃ hotiyeva. Tasmā detheva dānanti yathā tathā dānaṃ detha eva. Tattha kāraṇamāha ‘‘datvā ubhayaṃ taratī’’ti , dānaṃ datvā diṭṭhadhammikampi samparāyikampi dukkhaṃ anatthañca atikkamati. Ubhayaṃ tena dānena gacchatīti diṭṭhadhammikaṃ samparāyikañcāti ubhayampi sukhaṃ tena dānena upagacchati pāpuṇāti, attano paresañca hitasukhavasenāpi ayamattho yojetabbo. Jāgaratha mā pamajjathāti evaṃ ubhayānatthanivāraṇaṃ ubhayahitasādhanaṃ dānaṃ sampādetuṃ jāgaratha, dānūpakaraṇāni sajjetvā tattha ca appamattā hothāti attho. Ādaradassanatthaṃ cettha āmeḍitavasena vuttaṃ.

Vāṇijo attano kiccaṃ tīretvā paṭinivattitvā anukkamena sāvatthiṃ patvā dutiyadivase satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisinno taṃ pavattiṃ bhagavato ārocesi. Satthā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.

Akkharukkhapetavatthuvaṇṇanā niṭṭhitā.

14. Bhogasaṃharaṇapetivatthuvaṇṇanā

Mayaṃbhoge saṃharimhāti idaṃ bhogasaṃharaṇapetivatthu. Tassa kā uppatti? Bhagavati veḷuvane viharante rājagahe kira catasso itthiyo mānakūṭādivasena sappimadhuteladhaññādīhi vohāraṃ katvā ayoniso bhoge saṃharitvā jīvanti. Tā kāyassa bhedā paraṃ maraṇā bahinagare parikhāpiṭṭhe petiyo hutvā nibbattiṃsu. Tā rattiyaṃ dukkhābhibhūtā –

801.

‘‘Mayaṃ bhoge saṃharimhā, samena visamena ca;

Te aññe paribhuñjanti, mayaṃ dukkhassa bhāginī’’ti. –

Vippalapantiyo bheravena mahāsaddena viraviṃsu. Manussā taṃ sutvā bhītatasitā vibhātāya rattiyā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ sajjetvā satthāraṃ bhikkhusaṅghañca nimantetvā paṇītena khādanīyena bhojanīyena parivisitvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ upanisīditvā taṃ pavattiṃ nivedesuṃ. Bhagavā ‘‘upāsakā tena vo saddena koci antarāyo natthi, catasso pana petiyo dukkhābhibhūtā attanā dukkaṭaṃ kammaṃ kathetvā paridevanavasena vissarena viravantiyo –

‘‘Mayaṃ bhoge saṃharimhā, samena visamena ca;

Te aññe paribhuñjanti, mayaṃ dukkhassa bhāginī’’ti. –

Imaṃ gāthamāhaṃsūti avoca.

Tattha bhogeti paribhuñjitabbaṭṭhena ‘‘bhogā’’ti laddhanāme vatthābharaṇādike vittūpakaraṇavisese. Saṃharimhāti maccheramalena pariyādinnacittā kassaci kiñci adatvā sañcinimha. Samena visamena cāti ñāyena ca aññāyena ca, ñāyapatirūpakena vā aññāyena te bhoge amhehi saṃharite idāni aññe paribhuñjanti. Mayaṃ dukkhassa bhāginīti mayaṃ pana kassacipi sucaritassa akatattā duccaritassa ca katattā etarahi petayonipariyāpannassa mahato dukkhassa bhāginiyo bhavāma, mahādukkhaṃ anubhavāmāti attho.

Evaṃ bhagavā tāhi petīhi vuttaṃ gāthaṃ vatvā tāsaṃ pavattiṃ kathetvā taṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desetvā upari saccāni pakāsesi, saccapariyosāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Bhogasaṃharaṇapetivatthuvaṇṇanā niṭṭhitā.

15. Seṭṭhiputtapetavatthuvaṇṇanā

Saṭṭhivassasahassānīti idaṃ seṭṭhiputtapetavatthu. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena kho pana samayena rājā pasenadi kosalo alaṅkatappaṭiyatto hatthikkhandhavaragato mahatiyā rājiddhiyā mahantena rājānubhāvena nagaraṃ anusañcaranto aññatarasmiṃ gehe uparipāsāde vātapānaṃ vivaritvā taṃ rājavibhūtiṃ olokentiṃ rūpasampattiyā devaccharāpaṭibhāgaṃ ekaṃ itthiṃ disvā adiṭṭhapubbe ārammaṇe sahasā samuppannena kilesasamudācārena pariyuṭṭhitacitto satipi kularūpācārādiguṇavisesasampanne antepurajane sabhāvalahukassa pana duddamassa cittassa vasena tassaṃ itthiyaṃ paṭibaddhamānaso hutvā pacchāsane nisinnassa purisassa ‘‘imaṃ pāsādaṃ imañca itthiṃ upadhārehī’’ti saññaṃ datvā rājagehaṃ paviṭṭho. Aññaṃ sabbaṃ ambasakkarapetavatthumhi āgatanayeneva veditabbaṃ.

Ayaṃ pana viseso – idha puriso sūriye anatthaṅgateyeva āgantvā nagaradvāre thakite attanā ānītaṃ aruṇavaṇṇamattikaṃ uppalāni ca nagaradvārakavāṭe laggetvā nipajjituṃ jetavanaṃ agamāsi. Rājā pana sirisayane vāsūpagato majjhimayāme sa-iti na-iti du-iti so-iti ca imāni cattāri akkharāni mahatā kaṇṭhena uccāritāni viya vissaravasena assosi. Tāni kira atīte kāle sāvatthivāsīhi catūhi seṭṭhiputtehi bhogamadamattehi yobbanakāle pāradārikakammavasena bahuṃ apuññaṃ pasavetvā aparabhāge kālaṃ katvā tasseva nagarassa samīpe lohakumbhiyaṃ nibbattitvā paccamānehi lohakumbhiyā mukhavaṭṭiṃ patvā ekekaṃ gāthaṃ vatthukāmehi uccāritānaṃ tāsaṃ gāthānaṃ ādiakkharāni , te paṭhamakkharameva vatvā vedanāppattā hutvā lohakumbhiṃ otariṃsu.

Rājā pana taṃ saddaṃ sutvā bhītatasito saṃviggo lomahaṭṭhajāto taṃ rattāvasesaṃ dukkhena vītināmetvā vibhātāya rattiyā purohitaṃ pakkosāpetvā taṃ pavattiṃ kathesi. Purohito rājānaṃ bhītatasitaṃ ñatvā lābhagiddho ‘‘uppanno kho ayaṃ mayhaṃ brāhmaṇānañca lābhuppādanupāyo’’ti cintetvā ‘‘mahārāja, mahā vatāyaṃ upaddavo uppanno, sabbacatukkaṃ yaññaṃ yajāhī’’ti āha. Rājā tassa vacanaṃ sutvā amacce āṇāpesi ‘‘sabbacatukkayaññassa upakaraṇāni sajjethā’’ti. Taṃ sutvā mallikā devī rājānaṃ evamāha – ‘‘kasmā, mahārāja, brāhmaṇassa vacanaṃ sutvā anekapāṇavadhahiṃsanakakiccaṃ kātukāmosi, nanu sabbattha appaṭihatañāṇacāro bhagavā pucchitabbo? Yathā ca te bhagavā byākarissati, tathā paṭipajjitabba’’nti. Rājā tassā vacanaṃ sutvā satthu santikaṃ gantvā taṃ pavattiṃ bhagavato ārocesi. Bhagavā ‘‘na, mahārāja, tatonidānaṃ tuyhaṃ koci antarāyo’’ti vatvā ādito paṭṭhāya tesaṃ lohakumbhiniraye nibbattasattānaṃ pavattiṃ kathetvā tehi paccekaṃ uccāretuṃ āraddhagāthāyo –

802.

‘‘Saṭṭhivassasahassāni, paripuṇṇāni sabbaso;

Niraye paccamānānaṃ, kadā anto bhavissati.

803.

‘‘Natthi anto kuto anto, na anto paṭidissati;

Tathā hi pakataṃ pāpaṃ, tuyhaṃ mayhañca mārisā.

804.

‘‘Dujjīvitamajīvimha, ye sante na dadamhase;

Santesu deyyadhammesu, dīpaṃ nākamha attano.

805.

‘‘Sohaṃ nūna ito gantvā, yoniṃ laddhāna mānusiṃ;

Vadaññū sīlasampanno, kāhāmi kusalaṃ bahu’’nti. –

Paripuṇṇaṃ katvā kathesi.

802. Tattha saṭṭhivassasahassānīti vassānaṃ saṭṭhisahassāni. Tasmiṃ kira lohakumbhiniraye nibbattasatto adho ogacchanto tiṃsāya vassasahassehi heṭṭhimatalaṃ pāpuṇāti, tato uddhaṃ uggacchantopi tiṃsāya eva vassasahassehi mukhavaṭṭipadesaṃ pāpuṇāti, tāya saññāya so ‘‘saṭṭhivassasahassāni, paripuṇṇāni sabbaso’’ti gāthaṃ vattukāmo sa-iti vatvā adhimattavedanāppatto hutvā adhomukho pati. Bhagavā pana taṃ rañño paripuṇṇaṃ katvā kathesi. Esa nayo sesagāthāsupi. Tattha kadā anto bhavissatīti lohakumbhiniraye paccamānānaṃ amhākaṃ kadā nu kho imassa dukkhassa anto pariyosānaṃ bhavissati.

803.Tathā hīti yathā tuyhaṃ mayhañca imassa dukkhassa natthi anto, na anto paṭidissati, tathā tena pakārena pāpakaṃ kammaṃ pakataṃ tayā mayā cāti vibhattiṃ vipariṇāmetvā vattabbaṃ.

804.Dujjīvitanti viññūhi garahitabbaṃ jīvitaṃ. Ye santeti ye mayaṃ sante vijjamāne deyyadhamme. Na dadamhaseti na adamha. Vuttamevatthaṃ pākaṭataraṃ kātuṃ ‘‘santesu deyyadhammesu, dīpaṃ nākamha attano’’ti vuttaṃ.

805.Sohanti so ahaṃ. Nūnāti parivitakke nipāto. Itoti imasmā lohakumbhinirayā. Gantvāti apagantvā. Yoniṃ laddhāna mānusinti manussayoniṃ manussattabhāvaṃ labhitvā. Vadaññūti pariccāgasīlo, yācakānaṃ vā vacanaññū. Sīlasampannoti sīlācārasampanno. Kāhāmi kusalaṃ bahunti pubbe viya pamādaṃ anāpajjitvā bahuṃ pahūtaṃ kusalaṃ puññakammaṃ karissāmi, upacinissāmīti attho.

Satthā imā gāthāyo vatvā vitthārena dhammaṃ desesi, desanāpariyosāne mattikārattuppalahārako puriso sotāpattiphale patiṭṭhahi. Rājā sañjātasaṃvego parapariggahe abhijjhaṃ pahāya sadārasantuṭṭho ahosīti.

Seṭṭhiputtapetavatthuvaṇṇanā niṭṭhitā.

16. Saṭṭhikūṭapetavatthuvaṇṇanā

Kiṃnu ummattarūpovāti idaṃ satthari veḷuvane viharante aññataraṃ petaṃ ārabbha vuttaṃ. Atīte kira bārāṇasinagare aññataro pīṭhasappī sālittakapayoge kusalo, tahiṃ sakkharakhipanasippe nipphattiṃ gato nagaradvāre nigrodharukkhamūle nisīditvā sakkharapahārehi hatthiassamanussarathakūṭāgāradhajapuṇṇaghaṭādirūpāni nigrodhapattesu dasseti. Nagaradārakā attano kīḷanatthāya māyakaḍḍhamāsakādīni datvā yathāruci tāni sippāni kārāpenti.

Athekadivasaṃ bārāṇasirājā nagarato nikkhamitvā taṃ nigrodhamūlaṃ upagato nigrodhapattesu hatthirūpādivasena nānāvidharūpavibhattiyo appitā disvā manusse pucchi – ‘‘kena nu kho imesu nigrodhapattesu evaṃ nānāvidharūpavibhattiyo katā’’ti? Manussā taṃ pīṭhasappiṃ dassesuṃ ‘‘deva, iminā katā’’ti . Rājā taṃ pakkosāpetvā evamāha – ‘‘sakkā nu kho, bhaṇe, mayā dassitassa ekassa purisassa kathentassa ajānantasseva kucchiyaṃ ajalaṇḍikāhi pūretu’’nti? ‘‘Sakkā, devā’’ti. Rājā taṃ attano rājabhavanaṃ netvā bahubhāṇike purohite nibbinnarūpo purohitaṃ pakkosāpetvā tena saha vivitte okāse sāṇipākāraparikkhitte nisīditvā mantayamāno pīṭhasappiṃ pakkosāpesi. Pīṭhasappī nāḷimattā ajalaṇḍikā ādāyāgantvā rañño ākāraṃ ñatvā purohitābhimukho nisinno tena mukhe vivaṭe sāṇipākāravivarena ekekaṃ ajalaṇḍikaṃ tassa galamūle patiṭṭhāpesi. So lajjāya uggilituṃ asakkonto sabbā ajjhohari. Atha naṃ rājā ajalaṇḍikāhi pūritodaraṃ vissajji – ‘‘gaccha, brāhmaṇa, laddhaṃ tayā bahubhāṇitāya phalaṃ, maddanaphalapiyaṅgutacādīhi abhisaṅkhataṃ pānakaṃ pivitvā ucchaḍḍehi, evaṃ te sotthi bhavissatī’’ti. Tassa ca pīṭhasappissa tena kammena attamano hutvā cuddasa gāme adāsi. So gāme labhitvā attānaṃ sukhento pīṇento parijanampi sukhento pīṇento samaṇabrāhmaṇādīnaṃ yathārahaṃ kiñci dento diṭṭhadhammikaṃ samparāyikañca atthaṃ ahāpento sukheneva jīvati, attano santikaṃ upagatānaṃ sippaṃ sikkhantānaṃ bhattavetanaṃ deti.

Atheko puriso tassa santikaṃ upagantvā evamāha – ‘‘sādhu, ācariya, mampi etaṃ sippaṃ sikkhāpehi, mayhaṃ pana alaṃ bhattavetanenā’’ti. So taṃ purisaṃ taṃ sippaṃ sikkhāpesi. So sikkhitasippo sippaṃ vīmaṃsitukāmo gantvā gaṅgātīre nisinnassa sunettassa nāma paccekabuddhassa sakkharābhighātena sīsaṃ bhindi. Paccekabuddho tattheva gaṅgātīre parinibbāyi. Manussā taṃ pavattiṃ sutvā taṃ purisaṃ tattheva leḍḍudaṇḍādīhi paharitvā jīvitā voropesuṃ. So kālakato avīcimahāniraye nibbattitvā bahūni vassasahassāni niraye paccitvā tasseva kammassa vipākāvasesena imasmiṃ buddhuppāde rājagahanagarassa avidūre peto hutvā nibbatti. Tassa kammassa sarikkhakena vipākena bhavitabbanti kammavegukkhittāni pubbaṇhasamayaṃ majjhanhikasamayaṃ sāyanhasamayañca saṭṭhi ayokūṭasahassāni matthake nipatanti. So chinnabhinnasīso adhimattavedanāppatto bhūmiyaṃ nipatati, ayokūṭesu pana apagatamattesu paṭipākatikasiro tiṭṭhati.

Athekadivasaṃ āyasmā mahāmoggallāno gijjhakūṭapabbatā otaranto taṃ disvā –

806.

‘‘Kiṃ nu ummattarūpova, migo bhantova dhāvasi;

Nissaṃsayaṃ pāpakammanto, kiṃ nu saddāyase tuva’’nti. –

Imāya gāthāya paṭipucchi. Tattha ummattarūpovāti ummattakasabhāvo viya ummādappatto viya. Migo bhantova dhāvasīti bhantamigo viya ito cito ca dhāvasi. So hi tesu ayokūṭesu nipatantesu parittāṇaṃ apassanto ‘‘na siyā nu kho evaṃ pahāro’’ti itopi ettopi palāyati. Te pana kammavegukkhittā yattha katthaci ṭhitassa matthakeyeva nipatanti. Kiṃ nu saddāyase tuvanti kiṃ nu kho tuvaṃ saddaṃ karosi, ativiya vissaraṃ karonto vicarasi.

Taṃ sutvā peto –

807.

‘‘Ahaṃ bhadante petomhi, duggato yamalokiko;

Pāpakammaṃ karitvāna, petalokaṃ ito gato.

808.

‘‘Saṭṭhi kūṭasahassāni, paripuṇṇāni sabbaso;

Sīse mayhaṃ nipatanti, te bhindanti ca matthaka’’nti. –

Dvīhi gāthāhi paṭivacanaṃ adāsi. Tattha saṭṭhi kūṭasahassānīti saṭṭhimattāni ayokūṭasahassāni. Paripuṇṇānīti anūnāni. Sabbasoti sabbabhāgato. Tassa kira saṭṭhiyā ayokūṭasahassānaṃ patanappahonakaṃ mahantaṃ pabbatakūṭappamāṇaṃ sīsaṃ nibbatti. Taṃ tassa vālaggakoṭinitudanamattampi ṭhānaṃ asesetvā tāni kūṭāni patantāni matthakaṃ bhindanti, tena so aṭṭassaraṃ karoti. Tena vuttaṃ ‘‘sabbaso sīse mayhaṃ nipatanti, te bhindanti ca matthaka’’nti.

Atha naṃ thero katakammaṃ pucchanto –

809.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissa kammavipākena, idaṃ dukkhaṃ nigacchasi.

810.

‘‘Saṭṭhi kūṭasahassāni, paripuṇṇāni sabbaso;

Sīse tuyhaṃ nipatanti, te bhindanti ca matthaka’’nti. –

Dve gāthā abhāsi.

Tassa peto attanā katakammaṃ ācikkhanto –

811.

‘‘Athaddasāsiṃ sambuddhaṃ, sunettaṃ bhāvitindriyaṃ;

Nisinnaṃ rukkhamūlasmiṃ, jhāyantaṃ akutobhayaṃ.

812.

‘‘Sālittakappahārena, bhindissaṃ tassa matthakaṃ;

Tassakammavipākena, idaṃ dukkhaṃ nigacchisaṃ.

813.

‘‘Saṭṭhi kūṭasahassāni, paripuṇṇāni sabbaso;

Sīse mayhaṃ nipatanti, te bhindanti ca matthaka’’nti. –

Tisso gāthāyo abhāsi.

811. Tattha sambuddhanti paccekasambuddhaṃ. Sunettanti evaṃnāmakaṃ. Bhāvitindriyanti ariyamaggabhāvanāya bhāvitasaddhādiindriyaṃ.

812-13.Sālittakappahārenāti sālittakaṃ vuccati dhanukena, aṅgulīhi eva vā sakkharakhipanapayogo. Tathā hi sakkharāya pahārenāti vā pāṭho. Bhindissanti bhindiṃ.

Taṃ sutvā thero ‘‘attano katakammānurūpameva idāni purāṇakammassa idaṃ phalaṃ paṭilabhatī’’ti dassento –

814.

‘‘Dhammena te kāpurisa;

Saṭṭhi kūṭasahassāni, paripuṇṇāni sabbaso;

Sīse tuyhaṃ nipatanti, te bhindanti ca matthaka’’nti. –

Osānagāthamāha. Tattha dhammenāti anurūpakāraṇena. Teti tava, tasmiṃ paccekabuddhe aparajjhantena tayā katassa pāpakammassa anucchavikamevetaṃ phalaṃ tuyhaṃ upanītaṃ. Tasmā kenaci devena vā mārena vā brahmunā vā api sammāsambuddhenapi appaṭibāhanīyametanti dasseti.

Evañca pana vatvā tato nagare piṇḍāya caritvā katabhattakicco sāyanhasamaye satthāraṃ upasaṅkamitvā taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desento paccekabuddhānaṃ guṇānubhāvaṃ kammānañca avañjhataṃ pakāsesi, mahājano saṃvegajāto hutvā pāpaṃ pahāya dānādipuññanirato ahosīti.

Saṭṭhikūṭapetavatthuvaṇṇanā niṭṭhitā.

Iti khuddaka-aṭṭhakathāya petavatthusmiṃ

Soḷasavatthupaṭimaṇḍitassa

Catutthassa mahāvaggassa atthasaṃvaṇṇanā niṭṭhitā.

Nigamanakathā

Ettāvatā ca –

Ye te petesu nibbattā, sattā dukkaṭakārino;

Yehi kammehi tesaṃ taṃ, pāpakaṃ kaṭukapphalaṃ.

Paccakkhato vibhāventī, pucchāvissajjanehi ca;

Yā desanāniyāmena, sataṃ saṃvegavaḍḍhanī.

Yaṃ kathāvatthukusalā, supariññātavatthukā;

Petavatthūti nāmena, saṅgāyiṃsu mahesayo.

Tassa atthaṃ pakāsetuṃ, porāṇaṭṭhakathānayaṃ;

Nissāya yā samāraddhā, atthasaṃvaṇṇanā mayā.

Yā tattha paramatthānaṃ, tattha tattha yathārahaṃ;

Pakāsanā paramattha-dīpanī nāma nāmato.

Sampattā pariniṭṭhānaṃ, anākulavinicchayā;

Sā pannarasamattāya, pāḷiyā bhāṇavārato.

Iti taṃ saṅkharontena, yaṃ taṃ adhigataṃ mayā;

Puññaṃ tassānubhāvena, lokanāthassa sāsanaṃ.

Ogāhetvā visuddhāya, sīlādipaṭipattiyā;

Sabbepi dehino hontu, vimuttirasabhāgino.

Ciraṃ tiṭṭhatu lokasmiṃ, sammāsambuddhasāsanaṃ;

Tasmiṃ sagāravā niccaṃ, hontu sabbepi pāṇino.

Sammā vassatu kālena, devopi jagatīpati;

Saddhammanirato lokaṃ, dhammeneva pasāsatūti.

Iti badaratitthavihāravāsinā munivarayatinā

Bhadantena ācariyadhammapālena katā petavatthuatthasaṃvaṇṇanā niṭṭhitā.

Petavatthu-aṭṭhakathā samattā.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app