1. Uragavaggo

1. Khettūpamapetavatthuvaṇṇanā

Taṃ panetaṃ vatthuṃ bhagavā rājagahe viharanto veḷuvane kalandakanivāpe aññataraṃ seṭṭhiputtapetaṃ ārabbha kathesi. Rājagahe kira aññataro aḍḍho mahaddhano mahābhogo pahūtavittūpakaraṇo anekakoṭidhanasannicayo seṭṭhi ahosi. Tassa mahādhanasampannatāya ‘‘mahādhanaseṭṭhi’’tveva samaññā ahosi. Ekova putto ahosi, piyo manāpo. Tasmiṃ viññutaṃ patte mātāpitaro evaṃ cintesuṃ – ‘‘amhākaṃ puttassa divase divase sahassaṃ sahassaṃ paribbayaṃ karontassa vassasatenāpi ayaṃ dhanasannicayo parikkhayaṃ na gamissati, kiṃ imassa sippuggahaṇaparissamena, akilantakāyacitto yathāsukhaṃ bhoge paribhuñjatū’’ti sippaṃ na sikkhāpesuṃ. Vayappatte pana kularūpayobbanavilāsasampannaṃ kāmābhimukhaṃ dhammasaññāvimukhaṃ kaññaṃ ānesuṃ. So tāya saddhiṃ abhiramanto dhamme cittamattampi anuppādetvā, samaṇabrāhmaṇagurujanesu anādaro hutvā, dhuttajanaparivuto rajjamāno pañcakāmaguṇe rato giddho mohena andho hutvā kālaṃ vītināmetvā, mātāpitūsu kālakatesu naṭanāṭakagāyakādīnaṃ yathicchitaṃ dento dhanaṃ vināsetvā nacirasseva pārijuññappatto hutvā, iṇaṃ gahetvā jīvikaṃ kappento puna iṇampi alabhitvā iṇāyikehi codiyamāno tesaṃ attano khettavatthugharādīni datvā, kapālahattho bhikkhaṃ caritvā bhuñjanto tasmiṃyeva nagare anāthasālāyaṃ vasati.

Atha naṃ ekadivasaṃ corā samāgatā evamāhaṃsu – ‘‘ambho purisa, kiṃ tuyhaṃ iminā dujjīvitena, taruṇo tvamasi thāmajavabalasampanno, kasmā hatthapādavikalo viya acchasi? Ehi amhehi saha corikāya paresaṃ santakaṃ gahetvā sukhena jīvikaṃ kappehī’’ti. So ‘‘nāhaṃ corikaṃ kātuṃ jānāmī’’ti āha. Corā ‘‘mayaṃ taṃ sikkhāpema, kevalaṃ tvaṃ amhākaṃ vacanaṃ karohī’’ti āhaṃsu. So ‘‘sādhū’’ti sampaṭicchitvā tehi saddhiṃ agamāsi. Atha te corā tassa hatthe mahantaṃ muggaraṃ datvā sandhiṃ chinditvā gharaṃ pavisanto taṃ sandhimukhe ṭhapetvā āhaṃsu – ‘‘sace idha añño koci āgacchati, taṃ iminā muggarena paharitvā ekappahāreneva mārehī’’ti. So andhabālo hitāhitaṃ ajānanto paresaṃ āgamanameva olokento tattha aṭṭhāsi . Corā pana gharaṃ pavisitvā gayhūpagaṃ bhaṇḍaṃ gahetvā gharamanussehi ñātamattāva ito cito ca palāyiṃsu. Gharamanussā uṭṭhahitvā sīghaṃ sīghaṃ dhāvantā ito cito ca olokentā taṃ purisaṃ sandhidvāre ṭhitaṃ disvā ‘‘hare duṭṭhacorā’’ti gahetvā hatthapāde muggarādīhi pothetvā rañño dassesuṃ – ‘‘ayaṃ, deva, coro sandhisukhe gahito’’ti. Rājā ‘‘imassa sīsaṃ chindāpehī’’ti nagaraguttikaṃ āṇāpesi. ‘‘Sādhu, devā’’ti nagaraguttiko taṃ gāhāpetvā pacchābāhaṃ gāḷhabandhanaṃ bandhāpetvā rattavaṇṇaviraḷamālābandhakaṇṭhaṃ iṭṭhakacuṇṇamakkhitasīsaṃ vajjhapahaṭabheridesitamaggaṃ rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ vicarāpetvā kasāhi tāḷento āghātanābhimukhaṃ neti. ‘‘Ayaṃ imasmiṃ nagare vilumpamānakacoro gahito’’ti kolāhalaṃ ahosi.

Tena ca samayena tasmiṃ nagare sulasā nāma nagarasobhinī pāsāde ṭhitā vātapānantarena olokentī taṃ tathā nīyamānaṃ disvā pubbe tena kataparicayā ‘‘ayaṃ puriso imasmiṃyeva nagare mahatiṃ sampattiṃ anubhavitvā idāni evarūpaṃ anatthaṃ anayabyasanaṃ patto’’ti tassa kāruññaṃ uppādetvā cattāro modake pānīyañca pesesi. Nagaraguttikassa ca ārocāpesi – ‘‘tāva ayyo āgametu, yāvāyaṃ puriso ime modake khāditvā pānīyaṃ pivissatī’’ti.

Athetasmiṃ antare āyasmā mahāmoggallāno dibbena cakkhunā olokento tassa byasanappattiṃ disvā karuṇāya sañcoditamānaso – ‘‘ayaṃ puriso akatapuñño katapāpo, tenāyaṃ niraye nibbattissati, mayi pana gate modake ca pānīyañca datvā bhummadevesu uppajjissati, yaṃnūnāhaṃ imassa avassayo bhaveyya’’nti cintetvā pānīyamodakesu upanīyamānesu tassa purisassa purato pāturahosi. So theraṃ disvā pasannamānaso ‘‘kiṃ me idāneva imehi māriyamānassa modakehi khāditehi, idaṃ pana paralokaṃ gacchantassa pātheyyaṃ bhavissatī’’ti cintetvā modake ca pānīyañca therassa dāpesi. Thero tassa pasādasaṃvaḍḍhanatthaṃ tassa passantasseva tathārūpe ṭhāne nisīditvā modake paribhuñjitvā pānīyañca pivitvā uṭṭhāyāsanā pakkāmi. So pana puriso coraghātakehi āghātanaṃ netvā sīsacchedaṃ pāpito anuttare puññakkhette mahāmoggallānatthere katena puññena uḷāre devaloke nibbattanārahopi yasmā ‘‘sulasaṃ āgamma mayā ayaṃ deyyadhammo laddho’’ti sulasāya gatena sinehena maraṇakāle cittaṃ upakkiliṭṭhaṃ ahosi. Tasmā hīnakāyaṃ upapajjanto pabbatagahanasambhūte sandacchāye mahānigrodharukkhe rukkhadevatā hutvā nibbatti.

So kira sace paṭhamavaye kulavaṃsaṭṭhapane ussukkaṃ akarissa, tasmiṃyeva nagare seṭṭhīnaṃ aggo abhavissa, majjhimavaye majjhimo, pacchimavaye pacchimo. Sace pana paṭhamavaye pabbajito abhavissa, arahā abhavissa, majjhimavaye sakadāgāmī anāgāmī vā abhavissa, pacchimavaye sotāpanno abhavissa. Pāpamittasaṃsaggena pana itthidhutto surādhutto duccaritanirato anādariko hutvā anukkamena sabbasampattito parihāyitvā mahābyasanaṃ pattoti vadanti.

Atha so aparena samayena sulasaṃ uyyānagataṃ disvā sañjātakāmarāgo andhakāraṃ māpetvā taṃ attano bhavanaṃ netvā sattāhaṃ tāya saddhiṃ saṃvāsaṃ kappesi, attānañcassā ārocesi. Tassā mātā taṃ apassantī rodamānā ito cito ca paribbhamati. Taṃ disvā mahājano ‘‘ayyo mahāmoggallāno mahiddhiko mahānubhāvo tassā gatiṃ jāneyya, taṃ upasaṅkamitvā puccheyyāsī’’ti āha. Sā ‘‘sādhu ayyo’’ti theraṃ upasaṅkamitvā tamatthaṃ pucchi. Thero ‘‘ito sattame divase veḷuvanamahāvihāre bhagavati dhammaṃ desente parisapariyante passissasī’’ti āha. Atha sulasā taṃ devaputtaṃ avoca – ‘‘ayuttaṃ mayhaṃ tava bhavane vasantiyā, ajja sattamo divaso, mama mātā maṃ apassantī paridevasokasamāpannā bhavissati, sādhu maṃ, deva, tattheva nehī’’ti. So taṃ netvā veḷuvane bhagavati dhammaṃ desente parisapariyante ṭhapentvā adissamānarūpo aṭṭhāsi.

Tato mahājano sulasaṃ disvā evamāha – ‘‘amma sulase, tvaṃ ettakaṃ divasaṃ kuhiṃ gatā? Tava mātā tvaṃ apassantī paridevasokasamāpannā ummādappattā viya jātā’’ti. Sā taṃ pavattiṃ mahājanassa ācikkhi. Mahājanena ca ‘‘kathaṃ so puriso tathāpāpapasuto akatakusalo devūpapattiṃ paṭilabhatī’’ti vutte sulasā ‘‘mayā dāpite modake pānīyañca ayyassa mahāmoggallānattherassa datvā tena puññena devūpapattiṃ paṭilabhatī’’ti āha. Taṃ sutvā mahājano acchariyabbhutacittajāto ahosi – ‘‘arahanto nāma anuttaraṃ puññakkhettaṃ lokassa, yesu appakopi kato kāro sattānaṃ devūpapattiṃ āvahatī’’ti uḷāraṃ pītisomanassaṃ paṭisaṃvedesi. Bhikkhū tamatthaṃ bhagavato ārocesuṃ. Tato bhagavā imissā aṭṭhuppattiyā –

1.

‘‘Khettūpamā arahanto, dāyakā kassakūpamā;

Bījūpamaṃ deyyadhammaṃ, etto nibbattate phalaṃ.

2.

‘‘Etaṃ bījaṃ kasī khettaṃ, petānaṃ dāyakassa ca;

Taṃ petā paribhuñjanti, dātā puññena vaḍḍhati.

3.

‘‘Idheva kusalaṃ katvā, pete ca paṭipūjiya;

Saggañca kamatiṭṭhānaṃ, kammaṃ katvāna bhaddaka’’nti. – imā gāthā abhāsi;

1. Tattha khettūpamāti khittaṃ vuttaṃ bījaṃ tāyati mahapphalabhāvakaraṇena rakkhatīti khettaṃ, sālibījādīnaṃ viruhanaṭṭhānaṃ. Taṃ upamā etesanti khettūpamā, kedārasadisāti attho. Arahantoti khīṇāsavā. Te hi kilesārīnaṃ saṃsāracakkassa arānañca hatattā, tato eva ārakattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvā ca ‘‘arahanto’’ti vuccanti. Tattha yathā khetañhi tiṇādidosarahitaṃ svābhisaṅkhatabījamhi vutte utusalilādipaccayantarūpetaṃ kassakassa mahapphalaṃ hoti, evaṃ khīṇāsavasantāno lobhādidosarahito svābhisaṅkhate deyyadhammabīje vutte kālādipaccayantarasahito dāyakassa mahapphalo hoti. Tenāha bhagavā ‘‘khettūpamā arahanto’’ti. Ukkaṭṭhaniddeso ayaṃ tassa sekhādīnampi khettabhāvāpaṭikkhepato.

Dāyakāti cīvarādīnaṃ paccayānaṃ dātāro pariccajanakā, tesaṃ pariccāgena attano santāne lobhādīnaṃ pariccajanakā chedanakā, tato vā attano santānassa sodhakā, rakkhakā cāti attho. Kassakūpamāti kassakasadisā. Yathā kassako sālikhettādīni kasitvā yathākālañca vuttudakadānanīharaṇanidhānarakkhaṇādīhi appamajjanto uḷāraṃ vipulañca sassaphalaṃ paṭilabhati, evaṃ dāyakopi arahantesu deyyadhammapariccāgena pāricariyāya ca appamajjanto uḷāraṃ vipulañca dānaphalaṃ paṭilabhati. Tena vuttaṃ ‘‘dāyakā kassakūpamā’’ti.

Bījūpamaṃ deyyadhammanti liṅgavipallāsena vuttaṃ, bījasadiso deyyadhammoti attho. Annapānādikassa hi dasavidhassa dātabbavatthuno etaṃ nāmaṃ. Etto nibbattate phalanti etasmā dāyakapaṭiggāhakadeyyadhammapariccāgato dānaphalaṃ nibbattati ceva uppajjati ca, ciratarapabandhavasena pavattati cāti attho. Ettha ca yasmā pariccāgacetanābhisaṅkhatassa annapānādivatthuno bhāvo, na itarassa, tasmā ‘‘bījūpamaṃ deyyadhamma’’nti deyyadhammaggahaṇaṃ kataṃ. Tena deyyadhammāpadesena deyyadhammavatthuvisayāya pariccāgacetanāyayeva bījabhāvo daṭṭhabbo. Sā hi paṭisandhiādippabhedassa tassa nissayārammaṇappabhedassa ca phalassa nipphādikā, na deyyadhammoti.

2.Etaṃ bījaṃ kasī khettanti yathāvuttaṃ bījaṃ, yathāvuttañca khettaṃ, tassa bījassa tasmiṃ khette vapanapayogasaṅkhātā kasi cāti attho. Etaṃ tayaṃ kesaṃ icchitabbanti āha ‘‘petānaṃ dāyakassa cā’’ti. Yadi dāyako pete uddissa dānaṃ deti, petānañca dāyakassa ca, yadi na pete uddissa dānaṃ deti, dāyakasseva etaṃ bījaṃ esā kasi etaṃ khettaṃ upakārāya hotīti adhippāyo. Idāni taṃ upakāraṃ dassetuṃ ‘‘taṃ petā paribhuñjanti, dātā puññena vaḍḍhatī’’ti vuttaṃ. Tattha taṃ petā paribhuñjantīti dāyakena pete uddissa dāne dinne yathāvuttakhettakasibījasampattiyā anumodanāya ca yaṃ petānaṃ upakappati, taṃ dānaphalaṃ petā paribhuñjanti. Dātā puññena vaḍḍhatīti dātā pana attano dānamayapuññanimittaṃ devamanussesu bhogasampattiādinā puññaphalena abhivaḍḍhati. Puññaphalampi hi ‘‘kusalānaṃ, bhikkhave, dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhatī’’tiādīsu (dī. ni. 3.80) puññanti vuccati.

3.Idheva kusalaṃ katvāti anavajjasukhavipākaṭṭhena kusalaṃ petānaṃ uddisanavasena dānamayaṃ puññaṃ upacinitvā idheva imasmiṃyeva attabhāve. Pete ca paṭipūjiyāti pete uddissa dānena sammānetvā anubhuyyamānadukkhato te mocetvā. Pete hi uddissa diyyamānaṃ dānaṃ tesaṃ pūjā nāma hoti. Tenāha – ‘‘amhākañca katā pūjā’’ti (pe. va. 18), ‘‘petānaṃ pūjā ca katā uḷārā’’ti (pe. va. 25) ca. ‘‘Pete cā’’ti ca-saddena ‘‘piyo ca hoti manāpo, abhigamanīyo ca hoti vissāsanīyo, bhāvanīyo ca hoti garukātabbo, pāsaṃso ca hoti kittanīyo viññūna’’nti evamādike diṭṭhadhammike dānānisaṃse saṅgaṇhāti. Saggañca kamati ṭhānaṃ, kammaṃ katvāna bhaddakanti kalyāṇaṃ kusalakammaṃ katvā dibbehi āyuādīhi dasahi ṭhānehi suṭṭhu aggattā ‘‘sagga’’nti laddhanāmaṃ katapuññānaṃ nibbattanaṭṭhānaṃ devalokaṃ kamati upapajjanavasena upagacchati.

Ettha ca ‘‘kusalaṃ katvā’’ti vatvā puna ‘‘kammaṃ katvāna bhaddaka’’nti vacanaṃ ‘‘deyyadhammapariccāgo viya pattidānavasena dānadhammapariccāgopi dānamayakusalakammamevā’’ti dassanatthanti daṭṭhabbaṃ. Keci panettha ‘‘petāti arahanto adhippetā’’ti vadanti, taṃ tesaṃ matimattaṃ ‘‘petā’’ti khīṇāsavānaṃ āgataṭṭhānasseva abhāvato, bījādibhāvassa ca dāyakassa viya tesaṃ ayujjamānattā, petayonikānaṃ yujjamānattā ca. Desanāpariyosāne devaputtaṃ sulasañca ādiṃ katvā caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosīti.

Khettūpamapetavatthuvaṇṇanā niṭṭhitā.

2. Sūkaramukhapetavatthuvaṇṇanā

Kāyo te sabbasovaṇṇoti idaṃ satthari rājagahaṃ upanissāya veḷuvane kalandakanivāpe viharante añññātaraṃ sūkaramukhapetaṃ ārabbha vuttaṃ. Atīte kira kassapassa bhagavato sāsane eko bhikkhu kāyena saññato ahosi, vācāya asaññato, bhikkhū akkosati paribhāsati. So kālaṃ katvā niraye nibbatto, ekaṃ buddhantaraṃ tattha paccitvā tato cavitvā imasmiṃ buddhuppāde rājagahasamīpe gijjhakūṭapabbatapāde tasseva kammassa vipākāvasesena khuppipāsābhibhūto peto hutvā nibbatti. Tassa kāyo suvaṇṇavaṇṇo ahosi, mukhaṃ sūkaramukhasadisaṃ. Athāyasmā nārado gijjhakūṭe pabbate vasanto pātova sarīrapaṭijagganaṃ katvā pattacīvaramādāya rājagahaṃ piṇḍāya gacchanto antarāmagge taṃ petaṃ disvā tena katakammaṃ pucchanto –

4.

‘‘Kāyo te sabbasovaṇṇo, sabbā obhāsate disā;

Mukhaṃ te sūkarasseva, kiṃ kammamakarī pure’’ti. –

Gāthamāha. Tattha kāyo te sabbasovaṇṇoti tava kāyo deho sabbo suvaṇṇavaṇṇo uttattakanakasannibho. Sabbā obhāsate disāti tassa pabhāya sabbāpi disā samantanto obhāsati vijjotati. Obhāsateti vā antogadhahotuatthamidaṃ padanti ‘‘te kāyo sabbasovaṇṇo sabbā disā obhāseti vijjotetī’’ti attho daṭṭhabbo. Mukhaṃte sūkarassevāti mukhaṃ pana te sūkarassa viya, sūkaramukhasadisaṃ tava mukhanti attho. Kiṃ kammamakarī pureti ‘‘tvaṃ pubbe atītajātiyaṃ kīdisaṃ kammaṃ akāsī’’ti pucchati.

Evaṃ therena so peto katakammaṃ puṭṭho gāthāya vissajjento –

5.

‘‘Kāyena saññato āsiṃ, vācāyāsimasaññato;

Tena metādiso vaṇṇo, yathā passasi nāradā’’ti. –

Āha . Tattha kāyena saññato āsinti kāyikena saṃyamena saṃyato kāyadvārikena saṃvarena saṃvuto ahosiṃ. Vācāyāsimasaññatoti vācāya asaññato vācasikena asaṃvarena samannāgato ahosiṃ. Tenāti tena ubhayena saṃyamena asaṃyamena ca. Meti mayhaṃ. Etādiso vaṇṇoti ediso. Yathā tvaṃ, nārada, paccakkhato passasi, evarūpo, kāyena manussasaṇṭhāno suvaṇṇavaṇṇo, mukhena sūkarasadiso āsinti yojanā. Vaṇṇasaddo hi idha chaviyaṃ saṇṭhāne ca daṭṭhabbo.

Evaṃ peto therena pucchito tamatthaṃ vissajjetvā tameva kāraṇaṃ katvā therassa ovādaṃ dento –

6.

‘‘Taṃ tyāhaṃ nārada brūmi, sāmaṃ diṭṭhamidaṃ tayā;

Mākāsi mukhasā pāpaṃ, mā kho sūkaramukho ahū’’ti. –

Gāthamāha. Tattha tanti tasmā. Tyāhanti te ahaṃ. Nāradāti theraṃ ālapati. Brūmīti kathemi. Sāmanti sayameva. Idanti attano sarīraṃ sandhāya vadati. Ayañhettha attho – yasmā, bhante nārada, idaṃ mama sarīraṃ galato paṭṭhāya heṭṭhā manussasaṇṭhānaṃ, upari sūkarasaṇṭhānaṃ, tayā paccakkhatova diṭṭhaṃ, tasmā te ahaṃ ovādavasena vadāmīti. Kinti ceti āha ‘‘mākāsi mukhasā pāpaṃ, mā kho sūkaramukho ahū’’ti. Tattha ti paṭisedhe nipāto. Mukhasāti mukhena. Khoti avadhāraṇe, vācāya pāpakammaṃ mākāsi mā karohi. Mākho sūkaramukho ahūti ahaṃ viya sūkaramukho mā ahosiyeva. Sace pana tvaṃ mukharo hutvā vācāya pāpaṃ kareyyāsi, ekaṃsena sūkaramukho bhaveyyāsi, tasmā mākāsi mukhasā pāpanti phalapaṭisedhanamukhenapi hetumeva paṭisedheti.

Athāyasmā nārado rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto catuparisamajjhe nisinnassa satthuno tamatthaṃ ārocesi. Satthā, ‘‘nārada, pubbeva mayā so sattho diṭṭho’’ti vatvā anekākāravokāraṃ vacīduccaritasannissitaṃ ādīnavaṃ, vacīsucaritapaṭisaṃyuttañca ānisaṃsaṃ pakāsento dhammaṃ desesi. Sā desanā sampattaparisāya sātthikā ahosīti.

Sūkaramukhapetavatthuvaṇṇanā niṭṭhitā.

3. Pūtimukhapetavatthuvaṇṇanā

Dibbaṃsubhaṃ dhāresi vaṇṇadhātunti idaṃ satthari veḷuvane viharante kalandakanivāpe aññataraṃ pūtimukhapetaṃ ārabbha vuttaṃ. Atīte kira kassapassa bhagavato kāle dve kulaputtā tassa sāsane pabbajitvā sīlācārasampannā sallekhavuttino aññatarasmiṃ gāmakāvāse samaggavāsaṃ vasiṃsu. Atha aññataro pāpajjhāsayo pesuññābhirato bhikkhu tesaṃ vasanaṭṭhānaṃ upagañchi. Therā tena saddhiṃ paṭisanthāraṃ katvā vasanaṭṭhānaṃ datvā dutiyadivase taṃ gahetvā gāmaṃ piṇḍāya pavisiṃsu. Manussā te disvā tesu theresu ativiya paramanipaccakāraṃ katvā yāgubhattādīhi paṭimānesuṃ. So vihāraṃ pavisitvā cintesi – ‘‘sundaro vatāyaṃ gocaragāmo, manussā ca saddhā pasannā, paṇītapaṇītaṃ piṇḍapātaṃ denti, ayañca vihāro chāyūdakasampanno, sakkā me idha sukhena vasituṃ. Imesu pana bhikkhūsu idha vasantesu mayhaṃ phāsuvihāro na bhavissati, antevāsikavāso viya bhavissati. Handāhaṃ ime aññamaññaṃ bhinditvā yathā na puna idha vasissanti, tathā karissāmī’’ti.

Athekadivasaṃ mahāthere dvinnampi ovādaṃ datvā attano vasanaṭṭhānaṃ paviṭṭhe pesuṇiko bhikkhu thokaṃ kālaṃ vītināmetvā mahātheraṃ upasaṅkamitvā vanditvā therena ‘‘kiṃ, āvuso, vikāle āgatosī’’ti ca vutte, ‘‘āma, bhante kiñci vattabbaṃ atthī’’ti vatvā ‘‘kathehi, āvuso’’ti therena anuññāto āha – ‘‘eso, bhante, tumhākaṃ sahāyakatthero sammukhā mitto viya attānaṃ dassetvā parammukhā sapatto viya upavadatī’’ti. ‘‘Kiṃ kathetī’’ti pucchito ‘‘suṇātha, bhante, ‘eso mahāthero saṭho māyāvī kuhako micchājīvena jīvikaṃ kappetī’ti tumhākaṃ aguṇaṃ kathetī’’ti āha. ‘‘Mā, āvuso, evaṃ bhaṇi, na so bhikkhu evaṃ maṃ upavadissati, gihikālato paṭṭhāya mama sabhāvaṃ jānāti ‘pesalo kalyāṇasīlo’’’ti. ‘‘Sace, bhante, tumhe attano visuddhacittatāya evaṃ cintetha, taṃ tumhākaṃyeva anucchavikaṃ, mayhaṃ pana tena saddhiṃ veraṃ natthi, kasmā ahaṃ tena avuttaṃ ‘vutta’nti vadāmi. Hotu, kālantarena sayameva jānissathā’’ti āha. Theropi puthujjanabhāvadosena dveḷhakacitto ‘‘evampi siyā’’ti sāsaṅkahadayo hutvā thokaṃ sithilavissāso ahosi. So bālo paṭhamaṃ mahātheraṃ paribhinditvā itarampi thenaṃ vuttanayeneva paribhindi. Atha te ubhopi therā dutiyadivase aññamaññaṃ anālapitvā pattacīvaramādāya gāme piṇḍāya caritvā piṇḍapātamādāya attano vasanaṭṭhāneyeva paribhuñjitvā sāmīcimattampi akatvā taṃ divasaṃ tattheva vasitvā vibhātāya ca rattiyā aññamaññaṃ anārocetvāva yathāphāsukaṭṭhānaṃ agamaṃsu.

Pesuṇikaṃ pana bhikkhuṃ paripuṇṇamanorathaṃ gāmaṃ piṇḍāya paviṭṭhaṃ manussā disvā āhaṃsu – ‘‘bhante, therā kuhiṃ gatā’’ti? So āha – ‘‘sabbarattiṃ aññamaññaṃ kalahaṃ katvā mayā ‘mā kalahaṃ karotha, samaggā hotha, kalaho nāma anatthāvaho āyatidukkhuppādako akusalasaṃvattaniko, purimakāpi kalahena mahatā hitā paribhaṭṭhā’tiādīni vuccamānāpi mama vacanaṃ anādiyitvā pakkantā’’ti. Tato manussā ‘‘therā tāva gacchantu, tumhe pana amhākaṃ anukampāya idheva anukkaṇṭhitvā vasathā’’ti yāciṃsu. So ‘‘sādhū’’ti paṭissuṇitvā tattheva vasanto katipāhena cintesi – ‘‘mayā sīlavanto kalyāṇadhammā bhikkhū āvāsalobhena paribhinnā, bahuṃ vata mayā pāpakammaṃ pasuta’’nti balavavippaṭisārābhibhūto sokavegena gilāno hutvā nacireneva kālaṃ katvā avīcimhi nibbatti.

Itare dve sahāyakattherā janapadacārikaṃ carantā aññatarasmiṃ āvāse samāgantvā aññamaññaṃ sammoditvā tena bhikkhunā vuttaṃ bhedavacanaṃ aññamaññassa ārocetvā tassa abhūtabhāvaṃ ñatvā samaggā hutvā anukkamena tameva āvāsaṃ paccāgamiṃsu. Manussā dve there disvā haṭṭhatuṭṭhā sañjātasomanassā hutvā catūhi paccayehi upaṭṭhahiṃsu. Therā ca tattheva vasantā sappāyaāhāralābhena samāhitacittā vipassanaṃ vaḍḍhetvā nacireneva arahattaṃ pāpuṇiṃsu.

Pesuṇiko bhikkhu ekaṃ buddhantaraṃ niraye paccitvā imasmiṃ buddhuppāde rājagahassa avidūre pūtimukhapeto hutvā nibbatti. Tassa kāyo suvaṇṇavaṇṇo ahosi, mukhato pana puḷavakā nikkhamitvā ito cito ca mukhaṃ khādanti, tassa dūrampi okāsaṃ pharitvā duggandhaṃ vāyati. Athāyasmā nārado gijjhakūṭapabbatā orohanto taṃ disvā –

7.

‘‘Dibbaṃ subhaṃ dhāresi vaṇṇadhātuṃ, vehāyasaṃ tiṭṭhasi antalikkhe;

Mukhañca te kimayo pūtigandhaṃ, khādanti kiṃ kammamakāsi pubbe’’ti. –

Imāya gāthāya katakammaṃ pucchi. Tattha dibbanti divi bhavaṃ devattabhāvapariyāpannaṃ. Idha pana dibbaṃ viyāti dibbaṃ. Subhanti sobhanaṃ, sundarabhāvaṃ vā. Vaṇṇadhātunti chavivaṇṇaṃ. Dhāresīti vahasi . Vehāyasaṃ tiṭṭhasi antalikkheti vehāyasasaññite antalikkhe tiṭṭhasi. Keci pana ‘‘vihāyasaṃ tiṭṭhasi antalikkhe’’ti pāṭhaṃ vatvā vihāyasaṃ obhāsento antalikkhe tiṭṭhasīti vacanasesena atthaṃ vadanti. Pūtigandhanti kuṇapagandhaṃ, duggandhanti attho. Kiṃ kammamakāsi pubbeti paramaduggandhaṃ te mukhaṃ kimayo khādanti, kāyo ca suvaṇṇavaṇṇo, kīdisaṃ nāma kammaṃ evarūpassa attabhāvassa kāraṇabhūtaṃ pubbe tvaṃ akāsīti pucchi.

Evaṃ therena so peto attanā katakammaṃ puṭṭho tamatthaṃ vissajjento –

8.

‘‘Samaṇo ahaṃ pāpotiduṭṭhavāco, tapassirūpo mukhasā asaññato;

Laddhā ca me tamasā vaṇṇadhātu, mukhañca me pesuṇiyena pūtī’’ti. –

Gāthamāha. Tattha samaṇo ahaṃ pāpoti ahaṃ lāmako samaṇo pāpabhikkhu ahosiṃ. Atiduṭṭhavācoti atiduṭṭhavacano, pare atikkamitvā laṅghitvā vattā, paresaṃ guṇaparidhaṃsakavacanoti attho. ‘‘Atidukkhavāco’’ti vā pāṭho, ativiya pharusavacano musāvādapesuññādivacīduccaritanirato. Tapassirūpoti samaṇapatirūpako. Mukhasāti mukhena. Laddhāti paṭiladdhā. Ca-kāro sampiṇḍanattho. Meti mayā. Tapasāti brahmacariyena. Pesuṇiyenāti pisuṇavācāya. Putīti pūtigandhaṃ.

Evaṃ so peto attanā katakammaṃ ācikkhitvā idāni therassa ovādaṃ dento –

9.

‘‘Tayidaṃ tayā nārada sāmaṃ diṭṭhaṃ,

Anukampakā ye kusalā vadeyyuṃ;

Mā pesuṇaṃ mā ca musā abhāṇi,

Yakkho tuvaṃ hohisi kāmakāmī’’ti. –

Osānagāthamāha. Tattha tayidanti taṃ idaṃ mama rūpaṃ. Anukampakā ye kusalā vadeyyunti ye anukampanasīlā kāruṇikā parahitapaṭipattiyaṃ kusalā nipuṇā buddhādayo yaṃ vadeyyuṃ, tadeva vadāmīti adhippāyo. Idāni taṃ ovādaṃ dassento ‘‘mā pesuṇaṃ mā ca musā abhāṇi, yakkho tuvaṃ hohisi kāmakāmī’’ti āha. Tassattho – pesuṇaṃ pisuṇavacanaṃ musā ca mā abhāṇi mā kathehi. Yadi hi tvaṃ musāvādaṃ pisuṇavācañca pahāya vācāya saññato bhaveyyāsi, yakkho vā devo vā devaññataro vā tvaṃ bhavissasi, kāmaṃ kāmitabbaṃ uḷāraṃ dibbasampattiṃ paṭilabhitvā tattha kāmanasīlo yathāsukhaṃ indriyānaṃ paricaraṇena abhiramaṇasīloti.

Taṃ sutvā thero tato rājagahaṃ gantvā piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto satthu tamatthaṃ ārocesi. Satthā taṃ aṭṭhuppattiṃ katvā dhammaṃ desesi. Sā desanā sampattaparisāya sātthikā ahosīti.

Pūtimukhapetavatthuvaṇṇanā niṭṭhitā.

4. Piṭṭhadhītalikapetavatthuvaṇṇanā

Yaṃ kiñcārammaṇaṃ katvāti idaṃ satthā sāvatthiyaṃ jetavane viharanto anāthapiṇḍikassa gahapatino dānaṃ ārabbha kathesi. Anāthapiṇḍikassa kira gahapatino dhītu dhītāya dārikāya dhāti piṭṭhadhītalikaṃ adāsi ‘‘ayaṃ te dhītā, imaṃ gahetvā kīḷassū’’ti. Sā tattha dhītusaññaṃ uppādesi. Athassā ekadivasaṃ taṃ gahetvā kīḷantiyā pamādena patitvā bhijji. Tato dārikā ‘‘mama dhītā matā’’ti parodi. Taṃ rodantiṃ kocipi gehajano saññāpetuṃ nāsakkhi. Tasmiñca samaye satthā anāthapiṇḍikassa gahapatino gehe paññatte āsane nisinno hoti, mahāseṭṭhi ca bhagavato samīpe nisinno ahosi. Dhāti taṃ dārikaṃ gahetvā seṭṭhissa santikaṃ agamāsi. Seṭṭhi taṃ disvā ‘‘kissāyaṃ dārikā rodatī’’ti āha. Dhāti taṃ pavattiṃ seṭṭhissa ārocesi. Seṭṭhi taṃ dārikaṃ aṅke nisīdāpetvā ‘‘tava dhītudānaṃ dassāmī’’ti saññāpetvā satthu ārocesi – ‘‘bhante, mama nattudhītaraṃ piṭṭhadhītalikaṃ uddissa dānaṃ dātukāmo, taṃ me pañcahi bhikkhusatehi saddhiṃ svātanāya adhivāsethā’’ti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha bhagavā dutiyadivase pañcahi bhikkhusatehi saddhiṃ seṭṭhissa gharaṃ gantvā bhattakiccaṃ katvā anumodanaṃ karonto –

10.

‘‘Yaṃ kiñcārammaṇaṃ katvā, dajjā dānaṃ amaccharī;

Pubbapete ca ārabbha, atha vā vatthudevatā.

11.

‘‘Cattāro ca mahārāje, lokapāle yasassine;

Kuveraṃ dhataraṭṭhañca, virūpakkhaṃ virūḷhakaṃ;

Te ceva pūjitā honti, dāyakā ca anipphalā.

12.

‘‘Na hi ruṇṇaṃ vā soko vā, yā caññā paridevanā;

Na taṃ petassa atthāya, evaṃ tiṭṭhanti ñātayo.

13.

‘‘Ayañca kho dakkhiṇā dinnā, saṅghamhi suppatiṭṭhitā;

Dīgharattaṃ hitāyassa, ṭhānaso upakappatī’’ti. – imā gāthā abhāsi;

10. Tattha yaṃ kiñcārammaṇaṃ katvāti maṅgalādīsu aññataraṃ yaṃ kiñci ārabbha uddissa. Dajjāti dadeyya. Amaccharīti attano sampattiyā parehi sādhāraṇabhāvāsahanalakkhaṇassa maccherassa abhāvato amaccharī, pariccāgasīlo macchariyalobhādicittamalaṃ dūrato katvā dānaṃ dadeyyāti adhippāyo. Pubbapete ca ārabbhāti pubbakepi pete uddissa. Vatthudevatāti gharavatthuādīsu adhivatthā devatā ārabbhāti yojanā. Atha vāti iminā aññepi devamanussādike ye keci ārabbha dānaṃ dadeyyāti dasseti.

11. Tattha devesu tāva ekacce pākaṭe deve dassento ‘‘cattāro ca mahārāje’’ti vatvā puna te nāmato gaṇhanto ‘‘kuvera’’ntiādimāha. Tattha kuveranti vessavaṇaṃ. Dhataraṭṭhantiādīni sesānaṃ tiṇṇaṃ lokapālānaṃ nāmāni. Te ceva pūjitā hontīti te ca mahārājāno pubbapetavatthudevatāyo ca uddisanakiriyāya paṭimānikā honti. Dāyakā ca anipphalāti ye dānaṃ denti, te dāyakā ca paresaṃ uddisanamattena na nipphalā, attano dānaphalassa bhāgino eva honti.

12. Idāni ‘‘ye attano ñātīnaṃ maraṇena rodanti paridevanti socanti, tesaṃ taṃ niratthakaṃ, attaparitāpanamattamevā’’ti dassetuṃ ‘‘na hi ruṇṇaṃ vā’’ti gāthamāha. Tattha ruṇṇanti ruditaṃ assumocanaṃ na hi kātabbanti vacanaseso. Sokoti socanaṃ cittasantāpo, antonijjhānanti attho. Yā caññā paridevanāti yā ca ruṇṇasokato aññā paridevanā, ‘‘kahaṃ ekaputtakā’’tiādivācāvippalāpo, sopi na kātabboti attho. Sabbattha vā-saddo vikappanattho . Na taṃ petassa atthāyāti yasmā ruṇṇaṃ vā soko vā paridevanā vāti sabbampi taṃ petassa kālakatassa atthāya upakārāya na hoti, tasmā na hi taṃ kātabbaṃ, tathāpi evaṃ tiṭṭhanti ñātayo aviddasunoti adhippāyo.

13. Evaṃ ruṇṇādīnaṃ niratthakabhāvaṃ dassetvā idāni yā pubbapetādike ārabbha dāyakena saṅghassa dakkhiṇā dinnā, tassā sātthakabhāvaṃ dassento ‘‘ayañca kho dakkhiṇā’’ti gāthamāha. Tattha ayanti dāyakena taṃ dinnaṃ dānaṃ paccakkhato dassento vadati. Ca-saddo byatirekattho, tena yathā ruṇṇādi petassa na kassaci atthāya hoti, na evamayaṃ, ayaṃ pana dakkhiṇā dīgharattaṃ hitāyassa hotīti vakkhamānameva visesaṃ joteti. Khoti avadhāraṇe. Dakkhiṇāti dānaṃ. Saṅghamhi suppatiṭṭhitāti anuttare puññakkhette saṅghe suṭṭhu patiṭṭhitā. Dīgharattaṃ hitāyassāti assa petassa cirakālaṃ hitāya atthāya. Ṭhānaso upakappatīti taṅkhaṇaññeva nipphajjati, na kālantareti attho. Ayañhi tattha dhammatā – yaṃ pete uddissa dāne dinne petā ce anumodanti, tāvadeva tassa phalena petā parimuccantīti.

Evaṃ bhagavā dhammaṃ desetvā mahājanaṃ pete uddissa dānābhiratamānasaṃ katvā uṭṭhāyāsanā pakkāmi. Punadivase seṭṭhibhariyā avasesā ca ñātakā seṭṭhiṃ anuvattantā evaṃ temāsamattaṃ mahādānaṃ pavattesuṃ. Atha rājā pasenadi kosalo bhagavantaṃ upasaṅkamitvā ‘‘kasmā, bhante, bhikkhū māsamattaṃ mama gharaṃ nāgamiṃsū’’ti pucchi. Satthārā tasmiṃ kāraṇe kathite rājāpi seṭṭhiṃ anuvattanto buddhappamukhassa bhikkhusaṅghassa mahādānaṃ pavattesi, taṃ disvā nāgarā rājānaṃ anuvattantā māsamattaṃ mahādānaṃ pavattesuṃ. Evaṃ māsadvayaṃ piṭṭhadhītalikamūlakaṃ mahādānaṃ pavattesunti.

Piṭṭhadhītalikapetavatthuvaṇṇanā niṭṭhitā.

5. Tirokuṭṭapetavatthuvaṇṇanā

Tirokuṭṭesutiṭṭhantīti idaṃ satthā rājagahe viharanto sambahule pete ārabbha kathesi.

Tatrāyaṃ vitthārakathā – ito dvānavutikappe kāsi nāma nagaraṃ ahosi. Tattha jayaseno nāma rājā rajjaṃ kāresi. Tassa sirimā nāma devī. Tassā kucchiyaṃ phusso nāma bodhisatto nibbattitvā anupubbena sammāsambodhiṃ abhisambujjhi. Jayaseno rājā ‘‘mama putto mahābhinikkhamanaṃ nikkhamitvā buddho jāto, mayhameva buddho, mayhaṃ dhammo, mayhaṃ saṅgho’’ti mamattaṃ uppādetvā sabbakālaṃ sayameva upaṭṭhahati, na aññesaṃ okāsaṃ deti.

Bhagavato kaniṭṭhabhātaro vemātikā tayo bhātaro cintesuṃ – ‘‘buddhā nāma sabbaloka hitatthāya uppajjanti, na ekasseva atthāya. Amhākañca pitā aññesaṃ okāsaṃ na deti. Kathaṃ nu kho mayaṃ labheyyāma bhagavantaṃ upaṭṭhātuṃ bhikkhusaṅghañcā’’ti? Tesaṃ etadahosi – ‘‘handa mayaṃ kiñci upāyaṃ karomā’’ti. Te paccantaṃ kupitaṃ viya kārāpesuṃ. Tato rājā ‘‘paccanto kupito’’ti sutvā tayopi putte paccantaṃ vūpasametuṃ pesesi. Te gantvā vūpasametvā āgatā. Rājā tuṭṭho varaṃ adāsi ‘‘yaṃ icchatha, taṃ gaṇhathā’’ti. Te ‘‘mayaṃ bhagavantaṃ upaṭṭhātuṃ icchāmā’’ti āhaṃsu. Rājā ‘‘etaṃ ṭhapetvā aññaṃ gaṇhathā’’ti āha. Te ‘‘mayaṃ aññena anatthikā’’ti āhaṃsu. Tena hi paricchedaṃ katvā gaṇhathāti. Te satta vassāni yāciṃsu. Rājā na adāsi. Evaṃ ‘‘cha, pañca, cattāri, tīṇi, dve, ekaṃ, satta māse, cha, pañca, cattāro’’ti vatvā yāva temāsaṃ yāciṃsu. Tadā rājā ‘‘gaṇhathā’’ti adāsi.

Te bhagavantaṃ upasaṅkamitvā āhaṃsu – ‘‘icchāma mayaṃ, bhante, bhagavantaṃ temāsaṃ upaṭṭhātuṃ, adhivāsetu no, bhante, bhagavā imaṃ temāsaṃ vassāvāsa’’nti. Adhivāsesi bhagavā tuṇhībhāvena. Te tayo attano janapade niyuttakapurisassa lekhaṃ pesesuṃ ‘‘imaṃ temāsaṃ amhehi bhagavā upaṭṭhātabbo, vihāraṃ ādiṃ katvā sabbaṃ bhagavato upaṭṭhānasambhāraṃ sampādehī’’ti. So sabbaṃ sampādetvā paṭipesesi. Te kāsāyavatthanivatthā hutvā purisasahassehi veyyāvaccakarehi bhagavantaṃ bhikkhusaṅghañca sakkaccaṃ upaṭṭhahamānā janapadaṃ netvā vihāraṃ niyyātetvā vassaṃ vasāpesuṃ.

Tesaṃ bhaṇḍāgāriko eko gahapatiputto sapajāpatiko saddho ahosi pasanno. So buddhappamukhassa bhikkhusaṅghassa dānavattaṃ sakkaccaṃ adāsi. Janapade niyuttakapuriso taṃ gahetvā jānapadehi ekādasamattehi purisasahassehi saddhiṃ sakkaccameva dānaṃ pavattāpesi. Tattha keci jānapadā paṭihatacittā ahesuṃ. Te dānassa antarāyaṃ katvā deyyadhammaṃ attanā khādiṃsu, bhattasālañca agginā dahiṃsu. Pavāritā rājaputtā bhagavato sakkāraṃ katvā bhagavantaṃ purakkhatvā pitu santikameva paccāgamiṃsu. Tattha gantvā bhagavā parinibbāyi. Rājaputtā ca janapade niyuttakapuriso ca bhaṇḍāgāriko ca anupubbena kālaṃ katvā saddhiṃ parisāya sagge uppajjiṃsu, paṭihatacittā janā niraye uppajjiṃsu. Evaṃ tesaṃ ubhayesaṃ janānaṃ saggato saggaṃ nirayato nirayaṃ upapajjantānaṃ dvānavutikappā vītivattā.

Atha imasmiṃ bhaddakappe kassapassa bhagavato kāle te paṭihatacittā janā petesu uppannā. Tadā manussā attano attano ñātakānaṃ petānaṃ atthāya dānaṃ datvā uddisanti ‘‘idaṃ no ñātīnaṃ hotū’’ti, te sampattiṃ labhanti. Atha imepi petā taṃ disvā kassapaṃ sammāsambuddhaṃ upasaṅkamitvā pucchiṃsu – ‘‘kiṃ nu kho, bhante, mayampi evarūpaṃ sampattiṃ labheyyāmā’’ti? Bhagavā āha – ‘‘idāni na labhatha, anāgate pana gotamo nāma sammāsambuddho bhavissati, tassa bhagavato kāle bimbisāro nāma rājā bhavissati, so tumhākaṃ ito dvānavutikappe ñāti ahosi, so buddhassa dānaṃ datvā tumhākaṃ uddisissati, tadā labhissathā’’ti. Evaṃ vutte kira tesaṃ petānaṃ taṃ vacanaṃ ‘‘sve labhissathā’’ti vuttaṃ viya ahosi.

Tato ekasmiṃ buddhantare vītivatte amhākaṃ bhagavā uppajji. Tepi tayo rājaputtā purisasahassena saddhiṃ devalokato cavitvā magadharaṭṭhe brāhmaṇakule uppajjitvā anupubbena tāpasapabbajjaṃ pabbajitvā gayāsīse tayo jaṭilā ahesuṃ, janapade niyuttakapuriso rājā bimbisāro ahosi, bhaṇḍāgāriko gahapatiputto visākho nāma seṭṭhi ahosi, tassa pajāpati dhammadinnā nāma seṭṭhidhītā ahosi, avasesā pana parisā rañño eva parivārā hutvā nibbattiṃsu.

Amhākampi bhagavā loke uppajjitvā sattasattāhaṃ atikkamitvā anupubbena bārāṇasiṃ āgamma dhammacakkaṃ pavattetvā pañcavaggiye ādiṃ katvā yāva sahassaparivāre tayo jaṭile vinetvā rājagahaṃ agamāsi. Tattha ca tadahupasaṅkamantaṃyeva rājānaṃ bimbisāraṃ sotāpattiphale patiṭṭhāpesi saddhiṃ ekādasanahutehi aṅgamagadhavāsīhi brāhmaṇagahapatikehi. Atha raññā svātanāya bhattena nimantito adhivāsetvā dutiyadivase māṇavakavaṇṇena sakkena devānamindena purato gacchantena –

‘‘Danto dantehi saha purāṇajaṭilehi, vippamutto vippamuttehi;

Siṅgīnikkhasavaṇṇo, rājagahaṃ pāvisi bhagavā’’ti. (mahāva. 58) –

Evamādīhi gāthāhi abhitthaviyamāno rājagahaṃ pavisitvā rañño nivesane mahādānaṃ sampaṭicchi. Te pana petā ‘‘idāni rājā dānaṃ amhākaṃ uddisissati, idāni uddisissatī’’ti āsāya samparivāretvā aṭṭhaṃsu.

Rājā dānaṃ datvā ‘‘kattha nu kho bhagavā vihareyyā’’ti bhagavato vihāraṭṭhānameva cintesi, na taṃ dānaṃ kassaci uddisi. Tathā taṃ dānaṃ alabhantā petā chinnāsā hutvā rattiyaṃ rañño nivesane ativiya bhiṃsanakaṃ vissaramakaṃsu. Rājā bhayasantāsasaṃvegaṃ āpajjitvā vibhātāya rattiyā bhagavato ārocehi – ‘‘evarūpaṃ saddaṃ assosiṃ, kiṃ nu kho me, bhante, bhavissatī’’ti? Bhagavā ‘‘mā bhāyi, mahārāja, na te kiñci pāpakaṃ bhavissati, apica kho santi te purāṇañātakā petesu uppannā. Te ekaṃ buddhantaraṃ tameva paccāsīsantā ‘buddhassa dānaṃ datvā amhākaṃ uddisissatī’ti vicarantā tayā hiyyo dānaṃ datvā na uddisitattā chinnāsā hutvā tathārūpaṃ vissaramakaṃsū’’ti āha. ‘‘Kiṃ idānipi, bhante, dinne te labheyyu’’nti? ‘‘Āma, mahārājā’’ti. ‘‘Tena hi, bhante, adhivāsetu me bhagavā ajjatanāya dānaṃ, tesaṃ uddisissāmī’’ti. Adhivāsesi bhagavā tuṇhībhāvena.

Rājā nivesanaṃ gantvā mahādānaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi . Bhagavā rājantepuraṃ gantvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Te petā ‘‘api nāma ajja labheyyāmā’’ti gantvā tirokuṭṭādīsu aṭṭhaṃsu. Bhagavā tathā akāsi, yathā te sabbeva rañño āpāthaṃ gatā ahesuṃ. Rājā dakkhiṇodakaṃ dento ‘‘idaṃ me ñātīnaṃ hotū’’ti uddisi. Tāvadeva petānaṃ kamalakuvalayasañchannā pokkharaṇiyo nibbattiṃsu. Te tattha nhatvā ca pivitvā ca paṭippassaddhadarathakilamathapipāsā suvaṇṇavaṇṇā ahesuṃ. Rājā yāgukhajjabhojjāni datvā uddisi. Tesaṃ taṅkhaṇaññeva dibbayāgukhajjabhojjāni nibbattiṃsu. Te tāni paribhuñjitvā pīṇindriyā ahesuṃ. Atha vatthasenāsanāni datvā uddisi. Tesaṃ dibbavatthapāsādapaccattharaṇaseyyādialaṅkāravidhayo nibbattiṃsu. Sā ca tesaṃ sampatti sabbāpi yathā rañño pākaṭā hoti, tathā bhagavā adhiṭṭhāsi. Rājā taṃ disvā ativiya attamano ahosi. Tato bhagavā bhuttāvī pavārito rañño bimbisārassa anumodanatthaṃ tirokuṭṭapetavatthuṃ abhāsi –

14.

‘‘Tirokuṭṭesu tiṭṭhanti, sandhisiṅghāṭakesu ca;

Dvārabāhāsu tiṭṭhanti, āgantvāna sakaṃ gharaṃ.

15.

‘‘Pahūte annapānamhi, khajjabhojje upaṭṭhite;

Na tesaṃ koci sarati, sattānaṃ kammapaccayā.

16.

‘‘Evaṃ dadanti ñātīnaṃ, ye honti anukampakā;

Suciṃ paṇītaṃ kālena, kappiyaṃ pānabhojanaṃ.

17.

‘‘Idaṃ vo ñātīnaṃ hotu, sukhitā hontu ñātayo;

Te ca tattha samāgantvā, ñātipetā samāgatā;

Pahūte annapānamhi, sakkaccaṃ anumodare.

18.

‘‘Ciraṃ jīvantu no ñātī, yesaṃ hetu labhāmase;

Amhākañca katā pūjā, dāyakā ca anipphalā.

19.

‘‘Na hi tattha kasi atthi, gorakkhettha na vijjati;

Vaṇijjā tādisī natthi, hiraññena kayākayaṃ;

Ito dinnena yāpenti, petā kālagatā tahiṃ.

20.

‘‘Unname udakaṃ vuṭṭhaṃ, yathā ninnaṃ pavattati;

Evameva ito dinnaṃ, petānaṃ upakappati.

21.

‘‘Yathā vārivahā pūrā, paripūrenti sāgaraṃ;

Evameva ito dinnaṃ, petānaṃ upakappati.

22.

‘‘Adāsi me akāsi me, ñātimittā sakhā ca me;

Petānaṃ dakkhiṇaṃ dajjā, pubbe katamanussaraṃ.

23.

‘‘Na hi ruṇṇaṃ vā soko vā, yā caññā paridevanā;

Na taṃ petānamatthāya, evaṃ tiṭṭhanti ñātayo.

24.

‘‘Ayañca kho dakkhiṇā dinnā, saṅghamhi suppatiṭṭhitā;

Dīgharattaṃ hitāyassa, ṭhānaso upakappati.

25.

‘‘So ñātidhammo ca ayaṃ nidassito, petāna pūjā ca katā uḷārā;

Balañca bhikkhūnamanuppadinnaṃ, tumhehi puññaṃ pahutaṃ anappaka’’nti.

14. Tattha tirokuṭṭesūti kuṭṭānaṃ parabhāgesu. Tiṭṭhantīti nisajjādipaṭikkhepato ṭhānakappanavacanametaṃ, gehapākārakuṭṭānaṃ dvārato bahi eva tiṭṭhantīti attho. Sandhisiṅghāṭakesu cāti sandhīsu ca siṅghāṭakesu ca. Sandhīti catukkoṇaracchā, gharasandhibhittisandhiālokasandhiyopi vuccanti. Siṅghāṭakāti tikoṇaracchā. Dvārabāhāsu tiṭṭhantīti nagaradvāragharadvārānaṃ bāhā nissāya tiṭṭhanti. Āgantvāna sakaṃ gharanti sakagharaṃ nāma pubbañātigharampi attanā sāmibhāvena ajjhāvutthagharampi, tadubhayampi te yasmā sakagharasaññāya āgacchanti, tasmā ‘‘āgantvāna sakaṃ ghara’’nti āha.

15. Evaṃ bhagavā pubbe anajjhāvutthapubbampi pubbañātigharattā bimbisāranivesanaṃ sakagharasaññāya āgantvā tirokuṭṭādīsu ṭhite issāmacchariyaphalaṃ anubhavante ativiya duddasikavirūpabhayānakadassane bahū pete rañño dassento ‘‘tirokuṭṭesu tiṭṭhantī’’ti gāthaṃ vatvā puna tehi katassa kammassa dāruṇabhāvaṃ dassento ‘‘pahūte annapānamhī’’ti dutiyagāthamāha.

Tattha pahūteti anappake bahumhi, yāvadattheti attho . Ba-kārassa hi pa-kāro labbhati ‘‘pahu santo na bharatī’’tiādīsu (su. ni. 98) viya. Keci pana ‘‘bahuke’’ti paṭhanti, so pana pamādapāṭho. Annapānamhīti anne ca pāne ca. Khajjabhojjeti khajje ca bhojje ca. Etena asitapītakhāyitasāyitavasena catubbidhampi āhāraṃ dasseti. Upaṭṭhiteti upagamma ṭhite sajjite, paṭiyatteti attho. Na tesaṃ koci sarati sattānanti tesaṃ pettivisaye uppannānaṃ sattānaṃ koci mātā vā pitā vā putto vā nattā vā na sarati. Kiṃ kāraṇā? Kammapaccayāti, attanā katassa adānadānapaṭisedhanādibhedassa kadariyakammassa kāraṇabhāvato. Tañhi kammaṃ tesaṃ ñātīnaṃ sarituṃ na deti.

16. Evaṃ bhagavā anappakepi annapānādimhi vijjamāne ñātīnaṃ paccāsīsantānaṃ petānaṃ kammaphalena ñātakānaṃ anussaraṇamattassāpi abhāvaṃ dassetvā idāni pettivisayupapanne ñātake uddissa raññā dinnadānaṃ pasaṃsanto ‘‘evaṃ dadanti ñātīna’’nti tatiyagāthamāha.

Tattha evanti upamāvacanaṃ. Tassa dvidhā sambandho – tesaṃ sattānaṃ kammapaccayā asarantesupi kesuci keci dadanti ñātīnaṃ, ye evaṃ anukampakā hontīti ca, mahārāja, yathā tayā dinnaṃ, evaṃ suciṃ paṇītaṃ kālena kappiyaṃ pānabhojanaṃ dadanti ñātīnaṃ, ye honti anukampakāti ca. Tattha dadantīti denti uddisanti niyyātenti. Ñātīnanti mātito ca pitito ca sambandhānaṃ. Yeti ye keci puttādayo. Hontīti bhavanti. Anukampakāti atthakāmā hitesino. Sucinti suddhaṃ manoharaṃ dhammikañca. Paṇītanti uḷāraṃ. Kālenāti dakkhiṇeyyānaṃ paribhogayoggakālena, ñātipetānaṃ vā tirokuṭṭādīsu āgantvā ṭhitakālena. Kappiyanti anucchavikaṃ patirūpaṃ ariyānaṃ paribhogārahaṃ. Pānabhojananti pānañca bhojanañca, tadupadesena cettha sabbaṃ deyyadhammaṃ vadati.

17. Idāni yena pakārena tesaṃ petānaṃ dinnaṃ nāma hoti, taṃ dassento ‘‘idaṃ vo ñātīnaṃ hotu, sukhitā hontu ñātayo’’ti catutthagāthāya pubbaḍḍhaṃ āha. Taṃ tatiyagāthāya pubbaḍḍhena sambandhitabbaṃ –

‘‘Evaṃ dadanti ñātīnaṃ, ye honti anukampakā;

Idaṃ vo ñātīnaṃ hotu, sukhitā hontu ñātayo’’ti.

Tena ‘‘idaṃ vo ñātīnaṃ hotūti evaṃ pakārena dadanti, no aññathā’’ti ākāratthena evaṃsaddena dātabbākāranidassanaṃ kataṃ hoti.

Tattha idanti deyyadhammanidassanaṃ. Voti nipātamattaṃ ‘‘yehi vo ariyā’’tiādīsu (ma. ni. 1.36) viya. Ñātīnaṃ hotūti pettivisaye uppannānaṃ ñātakānaṃ hotu. ‘‘No ñātīna’’nti ca paṭhanti, amhākaṃ ñātīnanti attho. Sukhitā hontu ñātayoti te pettivisayūpapannā ñātayo idaṃ phalaṃ paccanubhavantā sukhitā sukhappattā hontu.

Yasmā ‘‘idaṃ vo ñātīnaṃ hotū’’ti vuttepi aññena katakammaṃ na aññassa phaladaṃ hoti , kevalaṃ pana tathā uddissa dīyamānaṃ taṃ vatthu ñātipetānaṃ kusalakammassa paccayo hoti, tasmā yathā tesaṃ tasmiṃ vatthusmiṃ tasmiṃyeva khaṇe phalanibbattakaṃ kusalakammaṃ hoti, taṃ dassento ‘‘te ca tattho’’tiādimāha.

Tattha teti ñātipetā. Tatthāti yattha dānaṃ dīyati, tattha. Samāgantvāti ‘‘ime no ñātayo amhākaṃ atthāya dānaṃ uddisantī’’ti anumodanatthaṃ tattha samāgatā hutvā. Pahūte annapānamhīti attano uddissa dīyamāne tasmiṃ vatthusmiṃ. Sakkaccaṃ anumodareti kammaphalaṃ abhisaddahantā cittīkāraṃ avijahantā avikkhittacittā hutvā ‘‘idaṃ no dānaṃ hitāya sukhāya hotū’’ti modanti anumodanti pītisomanassajātā honti.

18.Ciraṃ jīvantūti ciraṃ jīvino dīghāyukā hontu. No ñātīti amhākaṃ ñātakā. Yesaṃ hetūti yesaṃ kāraṇā ye nissāya. Labhāmaseti īdisaṃ sampattiṃ paṭilabhāma. Idañhi uddisanena laddhasampattiṃ anubhavantānaṃ petānaṃ attano ñātīnaṃ thomanākāradassanaṃ. Petānañhi attano anumodanena, dāyakānaṃ uddisanena, ukkhiṇeyyasampattiyā cāti tīhi aṅgehi dakkhiṇā taṅkhaṇaññeva phalanibbattikā hoti. Tattha dāyakā visesahetu. Tenāha ‘‘yesaṃ hetu labhāmase’’ti. Amhākañca katā pūjāti ‘‘idaṃ vo ñātīnaṃ hotū’’ti evaṃ uddisantehi dāyakehi amhākañca pūjā katā, te dāyakā ca anipphalā yasmiṃ santāne pariccāgamayaṃ kammaṃ nibbattaṃ tassa tattheva phaladānato.

Etthāha – ‘‘kiṃ pana pettivisayūpapannā eva ñātī hetusampattiyo labhanti, udāhu aññepī’’ti? Na cettha amhehi vattabbaṃ, atthi bhagavatā evaṃ byākatattā. Vuttañhetaṃ –-

‘‘Mayamassu, bho gotama, brāhmaṇā nāma dānāni dema, puññāni karoma ‘idaṃ dānaṃ petānaṃ ñātisālohitānaṃ upakappatu, idaṃ dānaṃ petā ñātisālohitā paribhuñjantū’ti. Kacci taṃ, bho gotama, dānaṃ petānaṃ ñātisālohitānaṃ upakappati , kacci te petā ñātisālohitā taṃ dānaṃ paribhuñjantīti? Ṭhāne kho, brāhmaṇa, upakappati, no aṭṭhāneti.

‘‘Katamaṃ pana, bho gotama, ṭhānaṃ, katamaṃ aṭṭhānanti? Idha, brāhmaṇa, ekacco pāṇātipātī hoti…pe… micchādiṭṭhiko hoti, so kāyassa bhedā paraṃ maraṇā nirayaṃ upapajjati. Yo nerayikānaṃ sattānaṃ āhāro, tena so tattha yāpeti, tena so tattha tiṭṭhati. Idaṃ kho, brāhmaṇa, aṭṭhānaṃ, yattha ṭhitassa taṃ dānaṃ na upakappati.

‘‘Idha pana, brāhmaṇa, ekacco pāṇātipātī hoti…pe… micchādiṭṭhiko hoti, so kāyassa bhedā paraṃ maraṇā tiracchānayoniṃ upapajjati. Yo tiracchānayonikānaṃ sattānaṃ āhāro, tena so tattha yāpeti, tena so tattha tiṭṭhati. Idampi kho, brāhmaṇa, aṭṭhānaṃ, yattha ṭhitassa taṃ dānaṃ na upakappati.

‘‘Idha pana, brāhmaṇa, ekacco pāṇātipātā paṭivirato hoti…pe… sammādiṭṭhiko hoti, so kāyassa bhedā paraṃ maraṇā manussānaṃ sahabyataṃ upapajjati…pe… devānaṃ sahabyataṃ upapajjati. Yo devānaṃ āhāro, tena so tattha yāpeti, tena so tattha tiṭṭhati. Idampi kho, brāhmaṇa, aṭṭhānaṃ, yattha ṭhitassa taṃ dānaṃ na upakappati.

‘‘Idha pana, brāhmaṇa, ekacco pāṇātipātī hoti…pe… micchādiṭṭhiko hoti, so kāyassa bhedā paraṃ maraṇā pettivisayaṃ upapajjati. Yo pettivisayikānaṃ sattānaṃ āhāro, tena so tattha yāpeti, tena so tattha tiṭṭhati. Yaṃ vā panassa ito anupavecchenti mittāmaccā vā ñātisālohitā vā, tena so tattha yāpeti, tena so tattha tiṭṭhati. Idaṃ kho, brāhmaṇa, ṭhānaṃ, yattha ṭhitassa taṃ dānaṃ upakappatī’’ti.

‘‘Sace pana, bho gotama, so peto ñātisālohito taṃ ṭhānaṃ anupapanno hoti, ko taṃ dānaṃ paribhuñjatī’’ti ? ‘‘Aññepissa, brāhmaṇa, petā ñātisālohitā taṃ ṭhānaṃ upapannā honti, te taṃ dānaṃ paribhuñjantī’’ti.

‘‘Sace pana, bho gotama, so ceva peto ñātisālohito taṃ ṭhānaṃ anupapanno hoti, aññepissa petā ñātisālohitā taṃ ṭhānaṃ anupapannā honti, ko taṃ dānaṃ paribhuñjatī’’ti? ‘‘Aṭṭhānaṃ kho etaṃ, brāhmaṇa, anavakāso, yaṃ taṃ ṭhānaṃ vivittaṃ assa iminā dīghena addhunā yadidaṃ petehi ñātisālohitehi, apica, brāhmaṇa, dāyakopi anipphalo’’ti (a. ni. 10.177).

19. Idāni pettivisayūpapannānaṃ tattha aññassa kasigorakkhādino sampattipaṭilābhakāraṇassa abhāvaṃ ito dinnena yāpanañca dassetuṃ ‘‘na hī’’tiādi vuttaṃ.

Tattha na hi tattha kasi atthīti tasmiṃ pettivisaye kasi na hi atthi, yaṃ nissāya petā sukhena jīveyyuṃ. Gorakkhettha na vijjatīti ettha pettivisaye na kevalaṃ kasiyeva natthi, atha kho gorakkhāpi na vijjati, yaṃ nissāya te sukhena jīveyyuṃ. Vaṇijjā tādisī natthīti vaṇijjāpi tādisī natthi, yā tesaṃ sampattipaṭilābhahetu bhaveyya. Hiraññena kayākayanti hiraññena kayavikkayampi tattha tādisaṃ natthi, yaṃ tesaṃ sampattipaṭilābhahetu bhaveyya. Ite dinnena yāpenti, petā kālagatā tahinti kevalaṃ pana ito ñātīhi vā mittāmaccehi vā dinnena yāpenti, attabhāvaṃ pavattenti. Petāti pettivisayūpapannā sattā. Kālagatāti attano maraṇakālena gatā. ‘‘Kālakatā’’ti vā pāṭho, katakālā katamaraṇā maraṇaṃ sampattā. Tahinti tasmiṃ pettivisaye.

20-21. Idāni yathāvuttamatthaṃ upamāhi pakāsetuṃ ‘‘unname udakaṃ vuṭṭha’’nti gāthādvayamāha. Tassattho – yathā unname thale unnatappadese meghehi abhivuṭṭhaṃ udakaṃ yathā ninnaṃ pavattati, yo bhūmibhāgo ninno oṇato, taṃ upagacchati; evameva ito dinnaṃ dānaṃ petānaṃ upakappati , phaluppattiyā viniyujjati. Ninnamiva hi udakappavattiyā ṭhānaṃ petaloko dānūpakappanāya. Yathāha – ‘‘idaṃ kho, brāhmaṇa, ṭhānaṃ, yattha ṭhitassa taṃ dānaṃ upakappatī’’ti (a. ni. 10.177). Yathā ca kandarapadarasākhapasākhakusobbhamahāsobbhe hi ogalitena udakena vārivahā mahānajjo pūrā hutvā sāgaraṃ paripūrenti, evaṃ ito dinnadānaṃ pubbe vuttanayena petānaṃ upakappatīti.

22. Yasmā petā ‘‘ito kiñci labhāmā’’ti āsābhibhūtā ñātigharaṃ āgantvāpi ‘‘idaṃ nāma no dethā’’ti yācituṃ na sakkonti, tasmā tesaṃ imāni anussaraṇavatthūni anussaranto kulaputto dakkhiṇaṃ dajjāti dassento ‘‘adāsi me’’ti gāthamāha.

Tassattho – idaṃ nāma me dhanaṃ vā dhaññaṃ vā adāsi, idaṃ nāma me kiccaṃ attanāyeva yogaṃ āpajjanto akāsi, ‘‘asuko me mātito vā pitito vā sambandhattā ñāti, sinehavasena tāṇasamatthatāya mitto, asuko me sahapaṃsukīḷakasahāyo sakhā’’ti ca etaṃ sabbamanussaranto petānaṃ dakkhiṇaṃ dajjā dānaṃ niyyāteyya. ‘‘Dakkhiṇā dajjā’’ti vā pāṭho, petānaṃ dakkhiṇā dātabbā, tena ‘‘adāsi me’’tiādinā nayena pubbe katamanussaraṃ anussaratāti vuttaṃ hoti. Karaṇatthe hi idaṃ paccattavacanaṃ.

23-24. Ye pana sattā ñātimaraṇena ruṇṇasokādiparā eva hutvā tiṭṭhanti, na tesaṃ atthāya kiñci denti, tesaṃ taṃ ruṇṇasokādi kevalaṃ attaparitāpanamattameva hoti, taṃ na petānaṃ kañci atthaṃ sādhetīti dassento ‘‘na hi ruṇṇaṃ vā’’ti gāthaṃ vatvā puna magadharājena dinnadakkhiṇāya sātthakabhāvaṃ dassetuṃ ‘‘ayañca kho’’ti gāthamāha. Tesaṃ attho heṭṭhā vuttoyeva.

25. Idāni yasmā imaṃ dakkhiṇaṃ dentena raññā ñātīnaṃ ñātīhi kattabbakiccakaraṇena ñātidhammo nidassito, bahujanassa pākaṭo kato, nidassanaṃ pākaṭaṃ kataṃ ‘‘tumhehipi evameva ñātīsu ñātidhammo paripūretabbo’’ti. Te ca pete dibbasampattiṃ adhigamentena petānaṃ pūjā katā uḷārā , buddhappamukhaṃ bhikkhusaṅghaṃ annapānādīhi santappentena bhikkhūnaṃ balaṃ anuppadinnaṃ, anukampādiguṇaparivārañca cāgacetanaṃ nibbattentena anappakaṃ puññaṃ pasutaṃ, tasmā bhagavā imehi yathābhuccaguṇehi rājānaṃ sampahaṃsento ‘‘so ñātidhammo’’ti osānagāthamāha.

Tattha ñātidhammoti ñātīhi ñātīnaṃ kattabbakaraṇaṃ. Uḷārāti phītā samiddhā. Balanti kāyabalaṃ. Pasutanti upacitaṃ. Ettha ca ‘‘so ñātidhammo ca ayaṃ nidassito’’ti etena bhagavā rājānaṃ dhammiyā kathāya sandassesi. Ñātidhammadassanañhettha sandassanaṃ. ‘‘Petāna pūjā ca katā uḷārā’’ti iminā samādapesi. ‘‘Uḷārā’’ti pasaṃsanañhettha punappunaṃ pūjākaraṇe samādapanaṃ. ‘‘Balañca bhikkhūnamanuppadinna’’nti iminā samuttejesi. Bhikkhūnaṃ balānuppadānañhettha evaṃvidhānaṃ balānuppadāne ussāhavaḍḍhanena samuttejanaṃ. ‘‘Tumhehi puññaṃ pasutaṃ anappaka’’nti iminā sampahaṃsesi. Puññapasavanakittanañhettha tassa yathābhuccaguṇasaṃvaṇṇanabhāvena sampahaṃsananti evamettha yojanā veditabbā.

Desanāpariyosāne ca pettivisayūpapattiādīnavasaṃvaṇṇanena saṃviggahadayānaṃ yoniso padahataṃ caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Dutiyadivasepi devamanussānaṃ idameva tirokuṭṭadesanaṃ desesi. Evaṃ yāva satta divasā tādisova dhammābhisamayo ahosīti.

Tirokuṭṭapetavatthuvaṇṇanā niṭṭhitā.

6. Pañcaputtakhādakapetivatthuvaṇṇanā

Naggā dubbaṇṇarūpāsīti idaṃ satthari sāvatthiyaṃ viharante pañcaputtakhādakapetiṃ ārabbha vuttaṃ. Sāvatthiyā kira avidūre gāmake aññatarassa kuṭumbikassa bhariyā vañjhā ahosi. Tassa ñātakā etadavocuṃ – ‘‘tava pajāpati vañjhā, aññaṃ te kaññaṃ ānemā’’ti. So tasso bhariyāya sinehena na icchi. Athassa bhariyā taṃ pavattiṃ sutvā sāmikaṃ evamāha – ‘‘sāmi, ahaṃ vañjhā, aññā kaññā ānetabbā, mā te kulavaṃso upacchijjī’’ti. So tāya nippīḷiyamāno aññaṃ kaññaṃ ānesi. Sā aparena samayena gabbhinī ahosi. Vañjhitthī – ‘‘ayaṃ puttaṃ labhitvā imassa gehassa issarā bhavissatī’’ti issāpakatā tassā gabbhapātanūpāyaṃ pariyesantī aññataraṃ paribbājikaṃ annapānādīhi saṅgaṇhitvā tāya tassā gabbhapātanaṃ dāpesi. Sā gabbhe patite attano mātuyā ārocesi, mātā attano ñātake samodhānetvā tamatthaṃ nivedesi. Te vañjhitthiṃ etadavocuṃ – ‘‘tayā imissā gabbho pātito’’ti? ‘‘Nāhaṃ pātemī’’ti. ‘‘Sace tayā gabbho na pātito, sapathaṃ karohī’’ti . ‘‘Sace mayā gabbho pātito, duggatiparāyaṇā khuppipāsābhibhūtā sāyaṃ pātaṃ pañca pañca putte vijāyitvā khāditvā tittiṃ na gaccheyyaṃ, niccaṃ duggandhā makkhikāparikiṇṇā ca bhaveyya’’nti musā vatvā sapathaṃ akāsi. Sā nacirasseva kālaṃ katvā tasseva gāmassa avidūre dubbaṇṇarūpā petī hutvā nibbatti.

Tadā janapade vutthavassā aṭṭha therā satthu dassanatthaṃ sāvatthiṃ āgacchantā tassa gāmassa avidūre chāyūdakasampanne araññaṭṭhāne vāsaṃ upagacchiṃsu. Atha sā petī therānaṃ attānaṃ dassesi. Tesu saṅghatthero taṃ petiṃ –

26.

‘‘Naggā dubbaṇṇarūpāsi, duggandhā pūti vāyasi;

Makkhikāhi parikiṇṇā, kā nu tvaṃ idha tiṭṭhasī’’ti. –

Gāthāya paṭipucchi. Tattha naggāti niccoḷā. Dubbaṇṇarūpāsīti ṇavirūpā ativiya bībhaccharūpena samannāgatā asi. Duggandhāti aniṭṭhagandhā. Pūti vāyasīti sarīrato kuṇapagandhaṃ vāyasi. Makkhikāhi parikiṇṇāti nīlamakkhikāhi samantato ākiṇṇā. Kā nu tvaṃ idha tiṭṭhasīti kā nāma evarūpā imasmiṃ ṭhāne tiṭṭhasi, ito cito ca vicarasīti attho.

Atha sā petī mahātherena evaṃ puṭṭhā attānaṃ pakāsentī sattānaṃ saṃvegaṃ janentī –

27.

‘‘Ahaṃ bhadante petīmhi, duggatā yamalokikā;

Pāpakammaṃ karitvāna, petalokaṃ ito gatā.

28.

‘‘Kālena pañca puttāni, sāyaṃ pañca punāpare;

Vijāyitvāna khādāmi, tepi nā honti me alaṃ.

29.

‘‘Pariḍayhati dhūmāyati, khudāya hadayaṃ mama;

Pānīyaṃ na labhe pātuṃ, passa maṃ byasanaṃ gata’’nti. –

Imā tisso gāthā abhāsi.

27. Tattha bhadanteti theraṃ gāravena ālapati. Duggatāti duggatiṃ gatā. Yamalokikāti ‘‘yamaloko’’ti laddhanāme petaloke tattha pariyāpannabhāvena viditā. Ito gatāti ito manussalokato petalokaṃ upapajjanavasena gatā, upapannāti attho.

28.Kālenāti rattiyā vibhātakāle. Bhummatthe hi etaṃ karaṇavacanaṃ. Pañca puttānīti pañca putte. Liṅgavipallāsena hetaṃ vuttaṃ. Sāyaṃ pañca punāpareti sāyanhakāle puna apare pañca putte khādāmīti yojanā. Vijāyitvānāti divase divase dasa dasa putte vijāyitvā. Tepi nā honti me alanti tepi dasaputtā ekadivasaṃ mayhaṃ khudāya paṭighātāya ahaṃ pariyattā na honti. Gāthāsukhatthañhettha nā-iti dīghaṃ katvā vuttaṃ.

29.Pariḍayhati dhūmāyati khudāya hadayaṃ mamāti khudāya jighacchāya bādhiyamānāya mama hadayapadeso udaragginā parisamantato jhāyati dhūmāyati santappati. Pānīyaṃ na labhe pātunti pipāsābhibhūtā tattha tattha vicarantī pānīyampi pātuṃ na labhāmi. Passa maṃ byasanaṃ gatanti petūpapattiyā sādhāraṇaṃ asādhāraṇañca imaṃ īdisaṃ byasanaṃ upagataṃ maṃ passa, bhanteti attanā anubhaviyamānaṃ dukkhaṃ therassa pavedesi.

Taṃ sutvā thero tāya katakammaṃ pucchanto –

30.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissa kammavipākena, puttamaṃsāni khādasī’’ti. –

Gāthamāha. Tattha dukkaṭanti duccaritaṃ. Kissa kammavipākenāti kīdisassa kammassa vipākena, kiṃ pāṇātipātassa, udāhu adinnādānādīsu aññatarassāti attho. ‘‘Kena kammavipākenā’’ti keci paṭhanti.

Atha sā petī attanā katakammaṃ therassa kathentī –

31.

‘‘Sapatī me gabbhinī āsi, tassā pāpaṃ acetayiṃ;

Sāhaṃ paduṭṭhamanasā, akariṃ gabbhapātanaṃ.

32.

‘‘Tassa dvemāsiko gabbho, lohitaññeva pagghari;

Tadassā mātā kupitā, mayhaṃ ñātī samānayi;

Sapathañca maṃ akāresi, paribhāsāpayī ca maṃ.

33.

‘‘Sāhaṃ ghorañca sapathaṃ, musāvādaṃ abhāsisaṃ;

‘Puttamaṃsāni khādāmi, sace taṃ pakataṃ mayā’.

34.

‘‘Tassa kammassa vipākena, musāvādassa cūbhayaṃ;

Puttamaṃsāni khādāmi, pubbalohitamakkhitā’’ti. – gāthāyo abhāsi;

31-32. Tattha sapatīti samānapatikā itthī vuccati. Tassā pāpaṃ acetayinti tassa sapatiyā pāpaṃ luddakaṃ kammaṃ acetayiṃ. Paduṭṭhamanasāti paduṭṭhacittā, paduṭṭhena vā manasā. Dvemāsikoti dvemāsajāto patiṭṭhito hutvā dvemāsikā. Lohitaññeva paggharīti vipajjamāno ruhiraññeva hutvā vissandi. Tadassā mātā kupitā, mayhaṃ ñātī samānayīti tadā assā sapatiyā mātā mayhaṃ kupitā attano ñātake samodhānesi. ‘‘Tatassā’’ti vā pāṭho, tato assāti padavibhāgo.

33-34.Sapathanti sapanaṃ. Paribhāsāpayīti bhayena tajjāpesi. Sapathaṃ musāvādaṃ abhāsisanti ‘‘sace taṃ mayā kataṃ, īdisī bhaveyya’’nti katameva pāpaṃ akataṃ katvā dassentī musāvādaṃ abhūtaṃ sapathaṃ abhāsiṃ. Muttamaṃsāni khādāmi, sacetaṃ pakataṃ mayāti idaṃ tadā sapathassa katākāradassanaṃ. Yadi etaṃ gabbhapātanapāpaṃ mayā kataṃ, āyatiṃ punabbhavābhinibbattiyaṃ mayhaṃ puttamaṃsāniyeva khādeyyanti attho. Tassa kammassāti tassa gabbhapātanavasena pakatassa pāṇātipātakammassa. Musāvādassa cāti musāvādakammassa ca. Ubhayanti ubhayassapi kammassa ubhayena vipākena. Karaṇatthe hi idaṃ paccattavacanaṃ. Pubbalohitamakkhitāti pasavanavasena paribhijjanavasena ca pubbena ca lohitena ca makkhitā hutvā puttamaṃsāni khādāmīti yojanā.

Evaṃ sā petī attano kammavipākaṃ pavedetvā puna there evamāha – ‘‘ahaṃ, bhante, imasmiṃyeva gāme asukassa kuṭumbikassa bhariyā issāpakatā hutvā pāpakammaṃ katvā evaṃ petayoniyaṃ nibbattā. Sādhu, bhante, tassa kuṭumbikassa gehaṃ gacchatha, so tumhākaṃ dānaṃ dassati, taṃ dakkhiṇaṃ mayhaṃ uddisāpeyyātha, evaṃ me ito petalokato mutti bhavissatī’’ti. Therā taṃ sutvā taṃ anukampamānā ullumpanasabhāvasaṇṭhitā tassa kuṭumbikassa gehaṃ piṇḍāya pavisiṃsu. Kuṭambiko there disvā sañjātappasādo paccuggantvā pattāni gahetvā there āsanesu nisīdāpetvā paṇītena āhārena bhojetuṃ ārabhi. Therā taṃ pavattiṃ kuṭumbikassa ārocetvā taṃ dānaṃ tassā petiyā uddisāpesuṃ. Taṅkhaṇaññeva ca sā petī tato dukkhato apetā uḷārasampattiṃ paṭilabhitvā rattiyaṃ kuṭumbikassa attānaṃ dassesi. Atha therā anukkamena sāvatthiṃ gantvā bhagavato tamatthaṃ ārocesuṃ. Bhagavā ca tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Desanāvasāne mahājano paṭiladdhasaṃvego issāmaccherato paṭivirami. Evaṃ sā desanā mahājanassa sātthikā ahosīti.

Pañcaputtakhādakapetivatthuvaṇṇanā niṭṭhitā.

7. Sattaputtakhādakapetivatthuvaṇṇanā

Naggādubbaṇṇarūpāsīti idaṃ satthari sāvatthiyaṃ viharante sattaputtakhādakapetiṃ ārabbha vuttaṃ. Sāvatthiyā kira avidūre aññatarasmiṃ gāmake aññatarassa upāsakassa dve puttā ahesuṃ – paṭhamavaye ṭhitā rūpasampannā sīlācārena samannāgatā. Tesaṃ mātā ‘‘puttavatī aha’’nti puttabalena bhattāraṃ atimaññati. So bhariyāya avamānito nibbinnamānaso aññaṃ kaññaṃ ānesi. Sā nacirasseva gabbhinī ahosi. Athassa jeṭṭhabhariyā issāpakatā aññataraṃ vejjaṃ āmisena upalāpetvā tena tassā temāsikaṃ gabbhaṃ pātesi. Atha sā ñātīhi ca bhattārā ca ‘‘tayā imissā gabbho pātito’’ti puṭṭhā ‘‘nāhaṃ pātemī’’ti musā vatvā tehi asaddahantehi ‘‘sapathaṃ karohī’’ti vuttā ‘‘sāyaṃ pātaṃ satta satta putte vijāyitvā puttamaṃsāni khādāmi, niccaṃ duggandhā ca makkhikāparikiṇṇā ca bhaveyya’’nti sapathaṃ akāsi.

Sā aparena samayena kālaṃ katvā tassa gabbhapātanassa musāvādassa ca phaleneva petayoniyaṃ nibbattitvā puttanayena puttamaṃsāni khādantī tasseva gāmassa avidūre vicarati. Tena ca samayena sambahulā therā gāmakāvāse vutthavassā bhagavantaṃ dassanāya sāvatthiṃ āgacchantā tassa gāmassa avidūre ekasmiṃ padese rattiyaṃ vāsaṃ kappesuṃ. Atha sā petī tesaṃ therānaṃ attānaṃ dassesi. Taṃ mahāthero gāthāya pucchi –

35.

‘‘Naggā dubbaṇṇarūpāsi, duggandhā pūti vāyasi;

Makkhikāhi parikiṇṇā, kā nu tvaṃ idha tiṭṭhasī’’ti.

Sā therena puṭṭhā tīhi gāthāhi paṭivacanaṃ adāsi –

36.

‘‘Ahaṃ bhadante petīmhi, duggatā yamalokikā;

Pāpakammaṃ karitvāna, petalokaṃ ito gatā.

37.

‘‘Kālena satta puttāni, sāyaṃ satta punāpare;

Vijāyitvāna khādāmi, tepi nā honti me alaṃ.

38.

‘‘Pariḍayhati dhūmāyati, khudāya hadayaṃ mama;

Nibbutiṃ nādhigacchāmi, aggidaḍḍhāva ātape’’ti.

38. Tattha nibbutinti khuppipāsādukkhassa vūpasamaṃ. Nādhigacchāmīti na labhāmi. Aggidaḍḍhāva ātapeti atiuṇhaātape agginā ḍayhamānā viya nibbutiṃ nādhigacchāmīti yojanā.

Taṃ sutvā mahāthero tāya katakammaṃ pucchanto –

39.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissakammavipākena, puttamaṃsāni khādasī’’ti. – gāthamāha;

Atha sā petī attano petalokūpapattiñca puttamaṃsakhādanakāraṇañca kathentī –

40.

‘‘Ahū mayhaṃ duve puttā, ubho sampattayobbanā;

Sāhaṃ puttabalūpetā, sāmikaṃ atimaññisaṃ.

41.

‘‘Tato me sāmiko kuddho, sapatiṃ mayhamānayi;

Sā ca gabbhaṃ alabhittha, tassā pāpaṃ acetayiṃ.

42.

‘‘Sāhaṃ paduṭṭhamanasā, akariṃ gabbhapātanaṃ;

Tassa temāsiko gabbho, pūtilohitako pati.

43.

‘‘Tadassā mātā kupitā, mayhaṃ ñātī samānayi;

Sapathañca maṃ kāresi, paribhāsāpayī ca maṃ.

44.

‘‘Sāhaṃ ghorañca sapathaṃ, musāvādaṃ abhāsisaṃ;

‘Puttamaṃsāni khādāmi, sace taṃ pakataṃ mayā’.

45.

‘‘Tassa kammassa vipākena, musāvādassa cūbhayaṃ;

Puttamaṃsāni khādāmi, pubbalohitamakkhitā’’ti. – imā gāthā abhāsi;

40-45. Tattha puttabalūpetāti puttabalena upetā, puttānaṃ vasena laddhabalā. Atimaññisanti atikkamitvā maññiṃ avamaññiṃ. Pūtilohitako patīti kuṇapalohitaṃ hutvā gabbho paripati. Sesaṃ sabbaṃ anantarasadisameva. Tattha aṭṭha therā, idha sambahulā. Tattha pañca puttā, idha sattāti ayameva visesoti.

Sattaputtakhādakapetivatthuvaṇṇānā niṭṭhitā.

8. Goṇapetavatthuvaṇṇanā

Kiṃnu ummattarūpo vāti idaṃ satthā jetavane viharanto aññataraṃ matapitikaṃ kuṭumbikaṃ ārabbha kathesi. Sāvatthiyaṃ kira aññatarassa kuṭumbikassa pitā kālamakāsi. So pitu maraṇena sokasantattahadayo rodamāno ummattako piya vicaranto yaṃ yaṃ passati, taṃ taṃ pucchati – ‘‘api me pitaraṃ passitthā’’ti? Na koci tassa sokaṃ vinodetuṃ asakkhi. Tassa pana hadaye ghaṭe padīpo viya sotāpattiphalassa upanissayo pajjalati.

Satthā paccūsasamaye lokaṃ olokento tassa sotāpattiphalassa upanissayaṃ disvā ‘‘imassa atītakāraṇaṃ āharitvā sokaṃ vūpasametvā sotāpattiphalaṃ dātuṃ vaṭṭatī’’ti cintetvā punadivase pacchābhattaṃ piṇḍapātapaṭikkanto pacchāsamaṇaṃ anādāya tassa gharadvāraṃ agamāsi. So ‘‘satthā āgato’’ti sutvā paccuggantvā satthāraṃ gehaṃ pavesetvā satthari paññatte āsane nisinne sayaṃ bhagavantaṃ vanditvā ekamantaṃ nisinno ‘‘kiṃ, bhante, mayhaṃ pitu gataṭṭhānaṃ jānāthā’’ti āha. Atha naṃ satthā, ‘‘upāsaka, kiṃ imasmiṃ attabhāve pitaraṃ pucchasi, udāhu atīte’’ti āha. So taṃ vacanaṃ sutvā ‘‘bahū kira mayhaṃ pitaro’’ti tanubhūtasoko thokaṃ majjhattataṃ paṭilabhi. Athassa satthā sokavinodanaṃ dhammakathaṃ katvā apagatasokaṃ kallacittaṃ viditvā sāmukkaṃsikāya dhammadesanāya sotāpattiphale patiṭṭhāpetvā vihāraṃ agamāsi.

Atha bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘passatha, āvuso, buddhānubhāvaṃ, tathā sokaparidevasamāpanno upāsako khaṇeneva bhagavatā sotāpattiphale vinīto’’ti. Satthā tattha gantvā paññattavarabuddhāsane nisinno ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchi. Bhikkhū tamatthaṃ bhagavato ārocesuṃ. Satthā ‘‘na, bhikkhave, idāneva mayā imassa soko apanīto, pubbepi apanītoyevā’’ti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ aññatarassa gahapatikassa pitā kālamakāsi. So pitu maraṇena sokaparidevasamāpanno assumukho rattakkho kandanto citakaṃ padakkhiṇaṃ karoti. Tassa putto sujāto nāma kumāro paṇḍito byatto buddhisampanno pitusokavinayanūpāyaṃ cintento ekadivasaṃ bahinagare ekaṃ matagoṇaṃ disvā tiṇañca pānīyañca āharitvā tassa purato ṭhapetvā ‘‘khāda, khāda, piva, pivā’’ti vadanto aṭṭhāsi. Āgatāgatā taṃ disvā ‘‘samma sujāta, kiṃ ummattakosi, yo tvaṃ matassa goṇassa tiṇodakaṃ upanesī’’ti vadanti? So na kiñci paṭivadati. Manussā tassa pitu santikaṃ gantvā ‘‘putto te ummattako jāto, matagoṇassa tiṇodakaṃ detī’’ti āhaṃsu. Taṃ sutvā ca kuṭumbikassa pitaraṃ ārabbha ṭhito soko apagato. So ‘‘mayhaṃ kira putto ummattako jāto’’ti saṃvegappatto vegena gantvā ‘‘nanu tvaṃ, tāta sujāta, paṇḍito byatto buddhisampanno, kasmā matagoṇassa tiṇodakaṃ desī’’ti codento –

46.

‘‘Kiṃ nu ummattarūpova, lāyitvā haritaṃ tiṇaṃ;

Khāda khādāti lapasi, gatasattaṃ jaraggavaṃ.

47.

‘‘Na hi annena pānena, mato goṇo samuṭṭhahe;

Tvaṃsi bālo ca dummedho, yathā taññova dummatī’’ti. –

Gāthādvayamāha. Tattha kiṃ nūti pucchāvacanaṃ. Ummattarūpovāti ummattakasabhāvo viya cittakkhepaṃ patto viya. Lāyitvāti lavitvā. Haritaṃ tiṇanti allatiṇaṃ. Lapasi vilapasi. Gatasattanti vigatajīvitaṃ. Jaraggavanti balibaddaṃ jiṇṇagoṇaṃ. Annena pānenāti tayā dinnena haritatiṇena vā pānīyena vā. Mato goṇo samuṭṭhaheti kālakato goṇo laddhajīvito hutvā na hi samuṭṭhaheyya. Tvaṃsi bālo ca dummedhoti tvaṃ bālyayogato bālo, medhāsaṅkhātāya paññāya abhāvato dummedho asi. Yathā taññova dummatīti yathā taṃ aññopi nippañño vippalapeyya, evaṃ tvaṃ niratthakaṃ vippalapasīti attho. Yathā tanti nipātamattaṃ.

Taṃ sutvā sujāto pitaraṃ saññāpetuṃ attano adhippāyaṃ pakāsento –

48.

‘‘Ime pādā idaṃ sīsaṃ, ayaṃ kāyo savāladhi;

Nettā tatheva tiṭṭhanti, ayaṃ goṇo samuṭṭhahe.

49.

‘‘Nāyyakassa hatthapādā, kāyo sīsañca dissati;

Rudaṃ mattikathūpasmiṃ, nanu tvaññeva dummatī’’ti. –

Gāthādvayaṃ abhāsi. Tassattho – imassa goṇassa ime cattāro pādā, idaṃ sīsaṃ, saha vāladhinā vattatīti savāladhi ayaṃ kāyo. Imāni ca nettā nayanāni yathā maraṇato pubbe, tatheva abhinnasaṇṭhānāni tiṭṭhanti. Ayaṃ goṇo samuṭṭhaheti imasmā kāraṇā ayaṃ goṇo samuṭṭhaheyya samuttiṭṭheyyāti mama cittaṃ bhaveyya. ‘‘Maññe goṇo samuṭṭhahe’’ti keci paṭhanti, tena kāraṇena ayaṃ goṇo sahasāpi kāyaṃ samuṭṭhaheyyāti ahaṃ maññeyyaṃ, evaṃ me maññanā sambhaveyyāti adhippāyo. Ayyakassa pana mayhaṃ pitāmahassa na hatthapādā kāyo sīsaṃ dissati, kevalaṃ pana tassa aṭṭhikāni pakkhipitvā kate mattikāmaye thūpe rudanto sataguṇena sahassaguṇena, tāta, tvaññeva dummati nippañño, bhijjanadhammā saṅkhārā bhijjanti, tattha vijānataṃ kā paridevanāti pitu dhammaṃ kathesi.

Taṃ sutvā bodhisattassa pitā ‘‘mama mutto paṇḍito maṃ saññāpetuṃ imaṃ kammaṃ akāsī’’ti cintetvā ‘‘tāta sujāta, ‘sabbepi sattā maraṇadhammā’ti aññātametaṃ, ito paṭṭhāya na socissāmi, sokaharaṇasamatthena nāma medhāvinā tādiseneva bhavitabba’’nti puttaṃ pasaṃsanto –

50.

‘‘Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;

Vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.

51.

‘‘Abbahī vata me sallaṃ, sokaṃ hadayanissitaṃ;

Yo me sokaparetassa, pitusokaṃ apānudi.

52.

‘‘Svāhaṃ abbūḷhasallosmi, sītibhūtosmi nibbuto;

Na socāmi na rodāmi, tava sutvāna māṇava.

53.

‘‘Evaṃ karonti sappaññā, ye honti anukampakā;

Vinivattayanti sokamhā, sujāto pitaraṃ yathā’’ti. –

Catasso gāthā abhāsi. Tattha ādittanti sokagginā ādittaṃ jalitaṃ. Santanti samānaṃ. Pāvakanti aggi. Vārinā viya osiñcanti udakena avasiñcanto viya. Sabbaṃ nibbāpaye daranti sabbaṃ me cittadarathaṃ nibbāpesi. Abbahī vatāti nīhari vata. Sallanti sokasallaṃ. Hadayanissitanti cittasannissitasallabhūtaṃ. Sokaparetassāti sokena abhibhūtassa. Pitusokanti pitaraṃ ārabbha uppannaṃ sokaṃ. Apānudīti apanesi. Tava sutvāna māṇavāti, kumāra, tava vacanaṃ sutvā idāni pana na socāmi na rodāmi. Sujāto pitaraṃ yathāti yathā ayaṃ sujāto attano pitaraṃ sokato vinivattesi, evaṃ aññepi ye anukampakā anuggaṇhasīlā honti, te sappaññā evaṃ karonti pitūnaṃ aññesañca upakāraṃ karontīti attho.

Māṇavassa vacanaṃ sutvā pitā apagatasoko hutvā sīsaṃ nahāyitvā bhuñjitvā kammante pavattetvā kālaṃ katvā saggaparāyaṇo ahosi. Satthā imaṃ dhammadesanaṃ āharitvā tesaṃ bhikkhūnaṃ saccāni pakāsesi, saccapariyosāne bahū sotāpattiphalādīsu patiṭṭhahiṃsu. Tadā sujāto lokanātho ahosīti.

Goṇapetavatthuvaṇṇanā niṭṭhitā.

9. Mahāpesakārapetivatthuvaṇṇanā

Gūthañcamuttaṃ ruhirañca pubbanti idaṃ satthari sāvatthiyaṃ viharante aññataraṃ pesakārapetiṃ ārabbha vuttaṃ. Dvādasamattā kira bhikkhū satthu santike kammaṭṭhānaṃ gahetvā vasanayoggaṭṭhānaṃ vīmaṃsantā upakaṭṭhāya vassūpanāyikāya aññataraṃ chāyūdakasampannaṃ ramaṇīyaṃ araññāyatanaṃ tassa ca nātidūre nāccāsanne gocaragāmaṃ disvā tattha ekarattiṃ vasitvā dutiyadivase gāmaṃ piṇḍāya pavisiṃsu. Tattha ekādasa pesakārā paṭivasanti, te te bhikkhū disvā sañjātasomanassā hutvā attano attano gehaṃ netvā paṇītena āhārena parivisitvā āhaṃsu ‘‘kuhiṃ, bhante, gacchathā’’ti? ‘‘Yattha amhākaṃ phāsukaṃ, tattha gamissāmā’’ti. ‘‘Yadi evaṃ, bhante, idheva vasitabba’’nti vassūpagamanaṃ yāciṃsu. Bhikkhū sampaṭicchiṃsu. Upāsakā tesaṃ tattha araññakuṭikāyo kāretvā adaṃsu. Bhikkhū tattha vassaṃ upagacchiṃsu.

Tattha jeṭṭhakapesakāro dve bhikkhū catūhi paccayehi sakkaccaṃ upaṭṭhahi, itare ekekaṃ bhikkhuṃ upaṭṭhahiṃsu. Jeṭṭhakapesakārassa bhariyā assaddhā appasannā micchādiṭṭhikā maccharinī bhikkhū na sakkaccaṃ upaṭṭhāti. So taṃ disvā tassāyeva kaniṭṭhabhaginiṃ ānetvā attano gehe issariyaṃ niyyādesi. Sā saddhā pasannā hutvā sakkaccaṃ bhikkhū paṭijaggi. Te sabbe pesakāro vassaṃ vutthānaṃ bhikkhūnaṃ ekekassa ekekaṃ sāṭakamadaṃsu. Tattha maccharinī jeṭṭhapesakārassa bhariyā paduṭṭhacittā attano sāmikaṃ paribhāsi – ‘‘yaṃ tayā samaṇānaṃ sakyaputtiyānaṃ dānaṃ dinnaṃ annapānaṃ, taṃ te paraloke gūthamuttaṃ pubbalohitañca hutvā nibbattatu, sāṭakā ca jalitā ayomayapaṭṭā hontū’’ti.

Tattha jeṭṭhapesakāro aparena samayena kālaṃ katvā viñjhāṭaviyaṃ ānubhāvasampannā rukkhadevatā hutvā nibbatti. Tassa pana kadariyā bhariyā kālaṃ katvā tasseva vasanaṭṭhānassa avidūre petī hutvā nibbatti. Sā naggā dubbaṇṇarūpā jighacchāpipāsābhibhūtā tassa bhūmadevassa santikaṃ gantvā āha – ‘‘ahaṃ, sāmi, niccoḷā ativiya jighacchāpipāsābhibhūtā vicarāmi, dehi me vatthaṃ annapānañcā’’ti. So tassā dibbaṃ uḷāraṃ annapānaṃ upanesi. Taṃ tāya gahitamattameva gūthamuttaṃ pubbalohitañca sampajjati, sāṭakañca dinnaṃ tāya paridahitaṃ pajjalitaṃ ayomayapaṭṭaṃ hoti. Sā mahādukkhaṃ anubhavantī taṃ chaḍḍetvā kandantī vicarati.

Tena ca samayena aññataro bhikkhu vutthavasso satthāraṃ vandituṃ gacchanto mahatā satthena saddhiṃ viñjhāṭaviṃ paṭipajji. Satthikā rattiṃ maggaṃ gantvā divā vane sandacchāyūdakasampannaṃ padesaṃ disvā yānāni muñcitvā muhuttaṃ vissamiṃsu. Bhikkhu pana vivekakāmatāya thokaṃ apakkamitvā aññatarassa sandacchāyassa vanagahanapaṭicchannassa rukkhassa mūle saṅghāṭiṃ paññapetvā nipanno rattiyaṃ maggagamanaparissamena kilantakāyo niddaṃ upagañchi. Satthikā vissamitvā maggaṃ paṭipajjiṃsu, so bhikkhu na paṭibujjhi. Atha sāyanhasamaye uṭṭhahitvā te apassanto aññataraṃ kummaggaṃ paṭipajjitvā anukkamena tassā devatāya vasanaṭṭhānaṃ sampāpuṇi. Atha naṃ so devaputto disvā manussarūpena upagantvā paṭisanthāraṃ katvā attano vimānaṃ pavesetvā pādabbhañjanādīni datvā payirupāsanto nisīdi. Tasmiñca samaye sā petī āgantvā ‘‘dehi me, sāmi, annapānaṃ sāṭakañcā’’ti āha. So tassā tāni adāsi. Tāni ca tāya gahitamattāni gūthamuttapubbalohitapajjalitaayopaṭṭāyeva ahesuṃ. So bhikkhu taṃ disvā sañjātasaṃvego taṃ devaputtaṃ –

54.

‘‘Gūthañca muttaṃ ruhirañca pubbaṃ, paribhuñjati kissa ayaṃ vipāko;

Ayaṃ nu kiṃ kammamakāsi nārī, yā sabbadā lohitapubbabhakkhā.

55.

‘‘Navāni vatthāni subhāni ceva, mudūni suddhāni ca lomasāni;

Dinnāni missā kitakā bhavanti, ayaṃ nu kiṃ kammamakāsi nārī’’ti. –

Dvīhi gāthāhi paṭipucchi. Tattha kissa ayaṃ vipākoti kīdisassa kammassa ayaṃ vipāko, yaṃ esā idāni paccanubhavatīti. Ayaṃ nu kiṃ kammamakāsi nārīti ayaṃ itthī kiṃ nu kho kammaṃ pubbe akāsi. Yā sabbadā lohitapubbabhakkhāti yā sabbakālaṃ ruhirapubbameva bhakkhati paribhuñjati. Navānīti paccagghāni tāvadeva pātubhūtāni. Subhānīti sundarāni dassanīyāni. Mudūnīti sukhasamphassāni. Suddhānīti parisuddhavaṇṇāni. Lomasānīti salomakāni sukhasamphassāni , sundarānīti attho. Dinnāni missā kitakā bhavantīti kitakakaṇṭakasadisāni lohapaṭṭasadisāni bhavanti. ‘‘Kīṭakā bhavantī’’ti vā pāṭho, khādakapāṇakavaṇṇāni bhavantīti attho.

Evaṃ so devaputto tena bhikkhunā puṭṭho tāya purimajātiyā katakammaṃ pakāsento –

56.

‘‘Bhariyā mamesā ahu bhadante, adāyikā maccharinī kadariyā;

Sā maṃ dadantaṃ samaṇabrāhmaṇānaṃ, akkosati ca paribhāsati ca.

57.

‘‘Gūthañca muttaṃ ruhirañca pubbaṃ, paribhuñja tvaṃ asuciṃ sabbakālaṃ;

Etaṃ te paralokasmiṃ hotu, vatthā ca te kitakasamā bhavantu;

Etādisaṃ duccaritaṃ caritvā, idhāgatā cirarattāya khādatī’’ti. –

Dve gāthā abhāsi. Tattha adāyikāti kassaci kiñcipi adānasīlā. Maccharinī kadariyāti paṭhamaṃ maccheramalassa sabhāvena maccharinī, tāya ca punappunaṃ āsevanatāya thaddhamaccharinī, tāya kadariyā ahūti yojanā. Idāni tassā tameva kadariyataṃ dassento ‘‘sā maṃ dadanta’’ntiādimāha. Tattha etādisanti evarūpaṃ yathāvuttavacīduccaritādiṃ caritvā. Idhāgatāti imaṃ petalokaṃ āgatā, petattabhāvaṃ upagatā. Cirarattāya khādatīti cirakālaṃ gūthādimeva khādati. Tassā hi yenākārena akkuṭṭhaṃ, tenevākārena pavattamānampi phalaṃ. Yaṃ uddissa akkuṭṭhaṃ, tato aññattha pathaviyaṃ kamantakasaṅkhāte matthake asanipāto viya attano upari patati.

Evaṃ so devaputto tāya pubbe katakammaṃ kathetvā puna taṃ bhikkhuṃ āha – ‘‘atthi pana, bhante, koci upāyo imaṃ petalokato mocetu’’nti ? ‘‘Atthī’’ti ca vutte ‘‘kathetha, bhante’’ti. Yadi bhagavato ariyasaṅghassa ca ekasseva vā bhikkhuno dānaṃ datvā imissā uddisiyati, ayañca taṃ anumodati, evametissā ito dukkhato mutti bhavissatīti. Taṃ sutvā devaputto tassa bhikkhuno paṇītaṃ annapānaṃ datvā taṃ dakkhiṇaṃ tassā petiyā ādisi. Tāvadeva sā petī suhitā pīṇindriyā dibbāhārassa tittā ahosi. Puna tasseva bhikkhuno hatthe dibbasāṭakayugaṃ bhagavantaṃ uddissa datvā tañca dakkhiṇaṃ petiyā ādisi. Tāvadeva ca sā dibbavatthanivatthā dibbālaṅkāravibhūsitā sabbakāmasamiddhā devaccharāpaṭibhāgā ahosi. So ca bhikkhu tassa devaputtassa iddhiyā tadaheva sāvatthiṃ patvā jetavanaṃ pavisitvā bhagavato santikaṃ upagantvā vanditvā taṃ sāṭakayugaṃ datvā taṃ pavattiṃ ārocesi. Bhagavāpi tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.

Mahāpesakārapetivatthuvaṇṇanā niṭṭhitā.

10. Khallāṭiyapetivatthuvaṇṇanā

Kānu antovimānasminti idaṃ satthari sāvatthiyaṃ viharante aññataraṃ khallāṭiyapetiṃ ārabbha vuttaṃ. Atīte kira bārāṇasiyaṃ aññatarā rūpūpajīvinī itthī abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā atimanoharakesakalāpī ahosi. Tassā hi kesā nīlā dīghā tanū mudū siniddhā vellitaggā dvihatthagayhā visaṭṭhā yāva mekhalā kalāpā olambanti. Taṃ tassā kesasobhaṃ disvā taruṇajano yebhuyyena tassaṃ paṭibaddhacitto ahosi. Athassā taṃ kesasobhaṃ asahamānā issāpakatā katipayā itthiyo mantetvā tassā eva paricārikadāsiṃ āmisena upalāpetvā tāya tassā kesūpapātanaṃ bhesajjaṃ dāpesuṃ. Sā kira dāsī taṃ bhesajjaṃ nhāniyacuṇṇena saddhiṃ payojetvā gaṅgāya nadiyā nhānakāle tassā adāsi . Sā tena kesamūlesu temetvā udake nimujji , nimujjanamatteyeva kesā samūlā paripatiṃsu, sīsaṃ cassā tittakalābusadisaṃ ahosi. Atha sā sabbaso vilūnakesā luñcitamatthakā kapotī viya virūpā hutvā lajjāya antonagaraṃ pavisituṃ asakkontī vatthena sīsaṃ veṭhetvā bahinagare aññatarasmiṃ padese vāsaṃ kappentī katipāhaccayena apagatalajjā tato nivattetvā tilāni pīḷetvā telavaṇijjaṃ surāvaṇijjañca karontī jīvikaṃ kappesi. Sā ekadivasaṃ dvīsu tīsu manussesu surāmattesu mahāniddaṃ okkamantesu sithilabhūtāni tesaṃ nivatthavatthāni avahari.

Athekadivasaṃ sā ekaṃ khīṇāsavattheraṃ piṇḍāya carantaṃ disvā pasannacittā attano gharaṃ netvā paññatte āsane nisīdāpetvā telasaṃsaṭṭhaṃ doṇinimmajjaniṃ piññākamadāsi. So tassā anukampāya taṃ paṭiggahetvā paribhuñji. Sā pasannamānasā upari chattaṃ dhārayamānā aṭṭhāsi. So ca thero tassā cittaṃ pahaṃsento anumodanaṃ katvā pakkāmi. Sā ca itthī anumodanakāleyeva ‘‘mayhaṃ kesā dīghā tanū siniddhā mudū vellitaggā hontū’’ti patthanamakāsi.

Sā aparena samayena kālaṃ katvā missakakammassa phalena samuddamajjhe kanakavimāne ekikā hutvā nibbatti. Tassā kesā patthitākārāyeva sampajjiṃsu. Manussānaṃ sāṭakāvaharaṇena pana naggā ahosi. Sā tasmiṃ kanakavimāne punappunaṃ uppajjitvā ekaṃ buddhantaraṃ naggāva hutvā vītināmesi. Atha amhākaṃ bhagavati loke uppajjitvā pavattitavaradhammacakke anupubbena sāvatthiyaṃ viharante sāvatthivāsino sattasatā vāṇijā suvaṇṇabhūmiṃ uddissa nāvāya mahāsamuddaṃ otariṃsu. Tehi āruḷhā nāvā visamavātavegukkhittā ito cito ca paribbhamantī taṃ padesaṃ agamāsi. Atha sā vimānapetī saha vimānena tesaṃ attānaṃ dassesi. Taṃ disvā jeṭṭhavāṇijo pucchanto –

58.

‘‘Kā nu antovimānasmiṃ, tiṭṭhantī nūpanikkhami;

Upanikkhamassu bhadde, passāma taṃ bahiṭṭhita’’nti. –

Gāthamāha . Tattha kā nu antovimānasmiṃ tiṭṭhantīti vimānassa anto abbhantare tiṭṭhantī kā nu tvaṃ, kiṃ manussitthī, udāhu amanussitthīti pucchati. Nūpanikkhamīti vimānato na nikkhami. Upanikkhamassu, bhadde, passāma taṃ bahiṭṭhitanti, bhadde, taṃ mayaṃ bahi ṭhitaṃ passāma daṭṭhukāmamhā, tasmā vimānato nikkhamassu. ‘‘Upanikkhamassu bhaddante’’ti vā pāṭho, bhaddaṃ te atthūti attho.

Athassa sā attano bahi nikkhamisuṃ asakkuṇeyyataṃ pakāsentī –

59.

‘‘Aṭṭīyāmi harāyāmi, naggā nikkhamituṃ bahi;

Kesehamhi paṭicchannā, puññaṃ me appakaṃ kata’’nti. –

Gāthamāha. Tattha aṭṭīyāmīti naggā hutvā bahi nikkhamituṃ aṭṭikā dukkhitā amhi. Harāyāmīti lajjāmi. Kesehamhi paṭicchannāti kesehi amhi ahaṃ paṭicchāditā pārutasarīrā. Puññaṃ me appakaṃ katanti appakaṃ parittaṃ mayā kusalakammaṃ kataṃ, piññākadānamattanti adhippāyo.

Athassā vāṇijo attano uttarisāṭakaṃ dātukāmo –-

60.

‘‘Handuttarīyaṃ dadāmi te, idaṃ dussaṃ nivāsaya;

Idaṃ dussaṃ nivāsetvā, ehi nikkhama sobhane;

Upanikkhamassu bhadde, passāma taṃ bahiṭṭhita’’nti. –

Gāthamāha . Tattha handāti gaṇha. Uttarīyanti upasaṃbyānaṃ uttarisāṭakanti attho. Dadāmi teti tuyhaṃ dadāmi. Idaṃ dussaṃ nivāsayāti idaṃ mama uttarisāṭakaṃ tvaṃ nivāsehi. Sobhaneti sundararūpe.

Evañca pana vatvā attano uttarisāṭakaṃ tassā upanesi, sā tathā diyyamānassa attano anupakappanīyatañca, yathā diyyamānaṃ upakappati, tañca dassentī –

61.

‘‘Hatthena hatthe te dinnaṃ, na mayhaṃ upakappati;

Esetthupāsako saddho, sammāsambuddhasāvako.

62.

‘‘Etaṃ acchādayitvāna, mama dakkhiṇamādisa;

Tathāhaṃ sukhitā hessaṃ, sabbakāmasamiddhinī’’ti. –

Gāthādvayamāha . Tattha hatthena hatthe te dinnaṃ, na mayhaṃ upakappatīti, mārisa, tava hatthena mama hatthe tayā dinnaṃ na mayhaṃ upakappati na viniyujjati, upabhogayoggaṃ na hotīti attho. Esetthupāsako saddhoti eso ratanattayaṃ uddissa saraṇagamanena upāsako kammaphalasaddhāya ca samannāgatattā saddho ettha etasmiṃ janasamūhe atthi. Etaṃ acchādayitvāna, mama dakkhiṇamādisāti etaṃ upāsakaṃ mama diyyamānaṃ sāṭakaṃ paridahāpetvā taṃ dakkhiṇaṃ mayhaṃ ādisa pattidānaṃ dehi. Tathāhaṃ sukhitā hessanti tathā kate ahaṃ sukhitā dibbavatthanivatthā sukhappattā bhavissāmīti.

Taṃ sutvā vāṇijā taṃ upāsakaṃ nhāpetvā vilimpetvā vatthayugena acchādesuṃ. Tamatthaṃ pakāsentā saṅgītikārā –

63.

‘‘Tañca te nhāpayitvāna, vilimpetvāna vāṇijā;

Vatthehacchādayitvāna, tassā dakkhiṇamādisuṃ.

64.

‘‘Samanantarānuddiṭṭhe , vipāko udapajjatha;

Bhojanacchādanapānīyaṃ, dakkhiṇāya idaṃ phalaṃ.

65.

‘‘Tato suddhā sucivasanā, kāsikuttamadhārinī;

Hasantī vimānā nikkhami, dakkhiṇāya idaṃ phala’’nti. –

Tisso gāthāyo avocuṃ.

63. Tattha tanti taṃ upāsakaṃ. Ca-saddo nipātamattaṃ. Teti te vāṇijāti yojanā. Vilimpetvānāti uttamena gandhena vilimpetvā. Vatthehacchādayitvānāti vaṇṇagandharasasampannaṃ sabyañjanaṃ bhojanaṃ bhojetvā nivāsanaṃ uttarīyanti dvīhi vatthehi acchādesuṃ, dve vatthāni adaṃsūti attho. Tassā dakkhiṇamādisunti tassā petiyā taṃ dakkhiṇaṃ ādisiṃsu.

64.Samanantarānuddiṭṭheti anū-ti nipātamattaṃ, tassā dakkhiṇāya uddiṭṭhasamanantarameva. Vipāko udapajjathāti tassā petiyā vipāko dakkhiṇāya phalaṃ uppajji. Kīdisoti petī āha bhojanacchādanapānīyanti. Nānappakāraṃ dibbabhojanasadisaṃ bhojanañca nānāvirāgavaṇṇasamujjalaṃ dibbavatthasadisaṃ vatthañca anekavidhaṃ pānakañca dakkhiṇāya idaṃ īdisaṃ phalaṃ udapajjathāti yojanā.

65.Tatoti yathāvuttabhojanādipaṭilābhato pacchā. Suddhāti nhānena suddhasarīrā. Sucivasanāti suvisuddhavatthanivatthā. Kāsikuttamadhārinīti kāsikavatthatopi uttamavatthadhārinī. Hasantīti ‘‘passatha tāva tumhākaṃ dakkhiṇāya idaṃ phalavisesa’’nti pakāsanavasena hasamānā vimānato nikkhami.

Atha te vāṇijā evaṃ paccakkhato puññaphalaṃ disvā acchariyabbhutacittajātā tasmiṃ upāsake sañjātagāravabahumānā katañjalī taṃ payirupāsiṃsu. Sopi te dhammakathāya bhiyyosomattāya pasādetvā saraṇesu ca sīlesu ca patiṭṭhāpesi. Te tāya vimānapetiyā katakammaṃ –

66.

‘‘Sucittarūpaṃ ruciraṃ, vimānaṃ te pabhāsati;

Devate pucchitācikkha, kissa kammassidaṃ phala’’nti. –

Imāya gāthāya pucchiṃsu. Tattha sucittarūpanti hatthiassaitthipurisādivasena ceva mālākammalatākammādivasena ca suṭṭhu vihitacittarūpaṃ. Ruciranti ramaṇīyaṃ dassanīyaṃ. Kissa kammassidaṃ phalanti kīdisassa kammassa, kiṃ dānamayassa udāhu sīlamayassa idaṃ phalanti attho.

Sā tehi evaṃ puṭṭhā ‘‘mayā katassa parittakassa kusalakammassa tāva idaṃ phalaṃ, akusalakammassa pana āyatiṃ niraye edisaṃ bhavissatī’’ti tadubhayaṃ ācikkhantī –

67.

‘‘Bhikkhuno caramānassa, doṇinimmajjaniṃ ahaṃ;

Adāsiṃ ujubhūtassa, vippasannena cetasā.

68.

‘‘Tassa kammassa kusalassa, vipākaṃ dīghamantaraṃ;

Anubhomi vimānasmiṃ, tañca dāni parittakaṃ.

69.

‘‘Uddhaṃ catūhi māsehi, kālaṃkiriyā bhavissati;

Ekantakaṭukaṃ ghoraṃ, nirayaṃ papatissahaṃ.

70.

‘‘Catukkaṇṇaṃ catudvāraṃ, vibhattaṃ bhāgaso mitaṃ;

Ayopākārapariyantaṃ, ayasā paṭikujjitaṃ.

71.

‘‘Tassa ayomayā bhūmi, jalitā tejasā yutā;

Samantā yojanasataṃ, pharitvā tiṭṭhati sabbadā.

72.

‘‘Tatthāhaṃ dīghamaddhānaṃ, dukkhaṃ vedissa vedanaṃ;

Phalañca pāpakammassa, tasmā socāmahaṃ bhusa’’nti. – gāthāyo abhāsi;

67. Tattha bhikkhuno caramānassāti aññatarassa bhinnakilesassa bhikkhuno bhikkhāya carantassa. Doṇinimmajjaninti vissandamānatelaṃ piññākaṃ. Ujubhūtassāti cittajimhavaṅkakuṭilabhāvakarānaṃ kilesānaṃ abhāvena ujubhāvappattassa. Vippasannena cetasāti kammaphalasaddhāya suṭṭhu pasannena cittena.

68-69.Dīghamantaranti ma-kāro padasandhikaro, dīghaantaraṃ dīghakālanti attho. Tañca dāni parittakanti tañca puññaphalaṃ vipakkavipākattā kammassa idāni parittakaṃ appāvasesaṃ, na cireneva ito cavissāmīti attho. Tenāha ‘‘uddhaṃ catūhi māsehi, kālaṃkiriyā bhavissatī’’ti catūhi māsehi uddhaṃ catunnaṃ māsānaṃ upari pañcame māse mama kālaṃkiriyā bhavissatīti dasseti. Ekantakaṭukanti ekanteneva aniṭṭhachaphassāyatanikabhāvato ekantadukkhanti attho. Ghoranti dāruṇaṃ. Nirayanti natthi ettha ayo sukhanti katvā ‘‘niraya’’nti laddhanāmaṃ narakaṃ. Papatissahanti papahissāmi ahaṃ.

70. ‘‘Niraya’’nti cettha avīcimahānirayassa adhippetattā taṃ sarūpato dassetuṃ ‘‘catukkaṇṇa’’ntiādimāha. Tattha catukkaṇṇanti catukkoṇaṃ. Catudvāranti catūsu disāsu catūhi dvārehi yuttaṃ. Vibhattanti suṭṭhu vibhattaṃ.

Bhāgasoti bhāgato. Mitanti tulitaṃ. Ayopākārapariyantanti ayomayena pākārena parikkhittaṃ. Ayasā paṭikujjitanti ayopaṭaleneva upari pihitaṃ.

71-72.Tejasā yutāti samantato samuṭṭhitajālena mahatā agginā nirantaraṃ samāyutajālā. Samantā yojanasatanti evaṃ pana samantā bahi sabbadisāsu yojanasataṃ yojanānaṃ sataṃ. Sabbadāti sabbakālaṃ. Pharitvā tiṭṭhatīti byāpetvā tiṭṭhati. Tatthāti tasmiṃ mahāniraye. Vedissanti vedissāmi anubhavissāmi. Phalañca pāpakammassāti idaṃ īdisaṃ dukkhānubhavanaṃ mahā evaṃ katassa pāpassa kammassa phalanti attho.

Evaṃ tāya attanā katakammaphale āyatiṃ nerayikabhaye ca pakāsite so upāsako karuṇāsañcoditamānaso ‘‘handassāhaṃ patiṭṭhā bhaveyya’’nti cintetvā āha – ‘‘devate, tvaṃ mayhaṃ ekassa dānavasena sabbakāmasamiddhā uṭṭhārasampattiyuttā jātā, idāni pana imesaṃ upāsakānaṃ dānaṃ datvā satthu ca guṇe anussaritvā nirayūpapattito muccissasī’’ti. Sā petī haṭṭhatuṭṭhā ‘‘sādhū’’ti vatvā te dibbena annapānena santappetvā dibbāni vatthāni nānāvidhāni ratanāni ca adāsi, bhagavantañca uddissa dibbaṃ dussayugaṃ tesaṃ hatthe datvā ‘‘aññatarā, bhante, vimānapetī bhagavato pāde sirasā vandatīti sāvatthiṃ gantvā satthāraṃ mama vacanena vandathā’’ti vandanañca pesesi, tañca nāvaṃ attano iddhānubhāvena tehi icchitapaṭṭanaṃ taṃ divasameva upanesi.

Atha te vāṇijā tato paṭṭanato anukkamena sāvatthiṃ patvā jetavanaṃ pavisitvā satthu taṃ dussayugaṃ datvā vandanañca nivedetvā ādito paṭṭhāya taṃ pavattiṃ bhagavato ārocesuṃ. Satthā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya vitthārena dhammaṃ desesi, sā desanā mahājanassa sātthikā jātā. Te pana upāsakā dutiyadivase buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā tassā dakkhiṇamādisiṃsu. Sā ca tato petalokato cavitvā vividharatanavijjotite tāvatiṃsabhavane kanakavimāne accharāsahassaparivārā nibbattīti.

Khallāṭiyapetivatthuvaṇṇanā niṭṭhitā.

11. Nāgapetavatthuvaṇṇanā

Puratovasetena paleti hatthināti idaṃ satthari jetavane viharante dve brāhmaṇapete ārambha vuttaṃ. Āyasmā kira saṃkicco sattavassiko khuraggeyeva arahattaṃ patvā sāmaṇerabhūmiyaṃ ṭhito tiṃsamattehi bhikkhūhi saddhiṃ araññāyatane vasanto tesaṃ bhikkhūnaṃ pañcannaṃ corasatānaṃ hatthato āgataṃ maraṇampi bāhitvā te ca core dametvā pabbājetvā satthu santikaṃ agamāsi. Satthā tesaṃ bhikkhūnaṃ dhammaṃ desesi, desanāvasāne te bhikkhū arahattaṃ pāpuṇiṃsu. Athāyasmā saṃkicco paripuṇṇavasso laddhūpasampado tehi pañcahi bhikkhusatehi saddhiṃ bārāṇasiṃ gantvā isipatane vihāsi. Manussā therassa santikaṃ gantvā dhammaṃ sutvā pasannamānasā vīthipaṭipāṭiyā vaggavaggā hutvā āgantukadānaṃ adaṃsu. Tattha aññataro upāsako manusse niccabhatte samādapesi, te yathābalaṃ niccabhattaṃ paṭṭhapesuṃ.

Tena ca samayena bārāṇasiyaṃ aññatarassa micchādiṭṭhikassa brāhmaṇassa dve puttā ekā ca dhītā ahesuṃ. Tesu jeṭṭhaputto tassa upāsakassa mitto ahosi. So taṃ gahetvā āyasmato saṃkiccassa santikaṃ agamāsi. Āyasmā saṃkicco tassa dhammaṃ desesi. So muducitto ahosi. Atha naṃ so upāsako āha – ‘‘tvaṃ ekassa bhikkhuno niccabhattaṃ dehī’’ti . ‘‘Anāciṇṇaṃ amhākaṃ brāhmaṇānaṃ samaṇānaṃ sakyaputtiyānaṃ niccabhattadānaṃ, tasmā nāhaṃ dassāmī’’ti. ‘‘Kiṃ mayhampi bhattaṃ na dassasī’’ti? ‘‘Kathaṃ na dassāmī’’ti āha. ‘‘Yadi evaṃ yaṃ mayhaṃ desi, taṃ ekassa bhikkhussa dehī’’ti. So ‘‘sādhū’’ti paṭissuṇitvā dutiyadivase pātova vihāraṃ gantvā ekaṃ bhikkhuṃ ānetvā bhojesi.

Evaṃ gacchante kāle bhikkhūnaṃ paṭipattiṃ disvā dhammañca suṇitvā tassa kaniṭṭhabhātā ca bhaginī ca sāsane abhippasannā puññakammaratā ca ahesuṃ. Evaṃ te tayo janā yathāvibhavaṃ dānāni dentā samaṇabrāhmaṇe sakkariṃsu garuṃ kariṃsu mānesuṃ pūjesuṃ. Mātāpitaro pana nesaṃ assaddhā appasannā samaṇabrāhmaṇesu agāravā puññakiriyāya anādarā acchandikā ahesuṃ. Tesaṃ dhītaraṃ dārikaṃ mātulaputtassatthāya ñātakā vāresuṃ. So ca āyasmato saṃkiccassa santike dhammaṃ sutvā saṃvegajāto pabbajitvā niccaṃ attano mātu-gehaṃ bhuñjituṃ gacchati. Taṃ mātā attano bhātu-dhītāya dārikāya palobheti. Tena so ukkaṇṭhito hutvā upajjhāyaṃ upasaṅgamitvā āha – ‘‘uppabbajissāmahaṃ, bhante, anujānātha ma’’nti. Upajjhāyo tassa upanissayasampattiṃ disvā āha – ‘‘sāmaṇera, māsamattaṃ āgamehī’’ti. So ‘‘sādhū’’ti paṭissuṇitvā māse atikkante tatheva ārocesi. Upajjhāyo puna ‘‘aḍḍhamāsaṃ āgamehī’’ti āha. Aḍḍhamāse atikkante tatheva vutte puna ‘‘sattāhaṃ āgamehī’’ti āha. So ‘‘sādhū’’ti paṭissuṇi. Atha tasmiṃ antosattāhe sāmaṇerassa mātulāniyā gehaṃ vinaṭṭhacchadanaṃ jiṇṇaṃ dubbalakuṭṭaṃ vātavassābhihataṃ paripati. Tattha brāhmaṇo brāhmaṇī dve puttā ghītā ca gehena ajjhotthaṭā kālamakaṃsu. Tesu brāhmaṇo brāhmaṇī ca petayoniyaṃ nibbattiṃsu, dve puttā dhītā ca bhummadevesu. Tesu jeṭṭhaputtassa hatthiyānaṃ nibbatti, kaniṭṭhassa assatarīratho, dhītāya suvaṇṇasivikā. Brāhmaṇo ca brāhmaṇī ca mahante mahante ayomuggare gahetvā aññamaññaṃ ākoṭenti, abhihataṭṭhānesu mahantā mahantā ghaṭappamāṇā gaṇḍā uṭṭhahitvā muhutteneva pacitvā paribhedappattā honti. Te aññamaññassa gaṇḍe phāletvā kodhābhibhūtā nikkaruṇā pharusavacanehi tajjentā pubbalohitaṃ pivanti, na ca tittiṃ paṭilabhanti.

Atha sāmaṇero ukkaṇṭhābhibhūto upajjhāyaṃ upasaṅkamitvā āha – ‘‘bhante, mayā paṭiññātadivasā vītivattā, gehaṃ gamissāmi, anujānātha ma’’nti. Atha naṃ upajjhāyo ‘‘atthaṅgate sūriye kālapakkhacātuddasiyā pavattamānāya ehī’’ti vatvā isipatanavihārassa piṭṭhipassena thokaṃ gantvā aṭṭhāsi. Tena ca samayena te dve devaputtā saddhiṃ bhaginiyā teneva maggena yakkhasamāgamaṃ sambhāvetuṃ gacchanti, tesaṃ pana mātāpitaro muggarahatthā pharusavācā kāḷarūpā ākulākulalūkhapatitakesabhārā aggidaḍḍhatālakkhandhasadisā vigalitapubbalohitā valitagattā ativiya jegucchabībhacchadassanā te anubandhanti.

Athāyasmā saṃkicco yathā so sāmaṇero te sabbe gacchante passati, tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkharitvā sāmaṇeraṃ āha – ‘‘passasi tvaṃ, sāmaṇera, ime gacchante’’ti? ‘‘Āma, bhante, passāmī’’ti. ‘‘Tena hi imehi katakammaṃ paṭipucchā’’ti. So hatthiyānādīhi gacchante anukkamena paṭipucchi. Te āhaṃsu – ‘‘ye pacchato petā āgacchanti, te paṭipucchā’’ti. Sāmaṇero te pete gāthāhi ajjhabhāsi –

73.

‘‘Puratova setena paleti hatthinā, majjhe pana assatarīrathena;

Pacchā ca kaññā sivikāya nīyati, obhāsayantī dasa sabbaso disā.

74.

‘‘Tumhe pana muggarahatthapāṇino, rudaṃmukhā chinnapabhinnagattā;

Manussabhūtā kimakattha pāpaṃ, yenaññamaññassa pivātha lohita’’nti.

Tattha puratoti sabbapaṭhamaṃ. Setenāti paṇḍarena. Paletīti gacchati. Majjhe panāti hatthiṃ āruḷhassa sivikaṃ āruḷhāya ca antare. Assatarīrathenāti assatarīyuttena rathena paletīti yojanā. Nīyatīti vahīyati. Obhāsayantī dasa sabbaso disāti sabbato samantato sabbā dasa disā attano sarīrappabhāhi vatthābharaṇādippabhāhi ca vijjotayamānā. Muggarahatthapāṇinoti muggarā hatthasaṅkhātesu pāṇīsu yesaṃ te muggarahatthapāṇino, bhūmisaṇhakaraṇīyādīsu pāṇivohārassa labbhamānattā hatthasaddena pāṇi eva visesito. Chinnapabhinnagattāti muggarappahārena tattha tattha chinnapabhinnasarīrā. Pivāthāti pivatha.

Evaṃ sāmaṇerena puṭṭhā te petā sabbaṃ taṃ

Pavattiṃ catūhi gāthāhi paccabhāsiṃsu –

75.

‘‘Puratova yo gacchati kuñjarena, setena nāgena catukkamena;

Amhāka putto ahu jeṭṭhako so, dānāni datvāna sukhī pamodati.

76.

‘‘Yo yo majjhe assatarīrathena, catubbhi yuttena suvaggitena;

Amhāka putto ahu majjhimo so, amaccharī dānapatī virocati.

77.

‘‘Yā sā ca pacchā sivikāya nīyati, nārī sapaññā migamandalocanā;

Amhāka dhītā ahu sā kaniṭṭhikā, bhāgaḍḍhabhāgena sukhī pamodati.

78.

‘‘Ete ca dānāni adaṃsu pubbe, pasannacittā samaṇabrāhmaṇānaṃ;

Mayaṃ pana maccharīno ahumha, paribhāsakā samaṇabrāhmaṇānaṃ;

Ete ca datvā paricārayanti, mayañca sussāma naḷova chinno’’ti.

75. Tattha puratova yo gacchatīti imesaṃ gacchantānaṃ yo purato gacchati. ‘‘Yoso purato gacchatī’’ti vā pāṭho, tassa yo eso purato gacchatīti attho. Kuñjarenāti kuṃ pathaviṃ jīrayati, kuñjesu vā ramati caratīti ‘‘kuñjaro’’ti laddhanāmena hatthinā. Nāgenāti, nāssa agamanīyaṃ anabhibhavanīyaṃ atthīti nāgā, tena nāgena. Catukkamenāti catuppadena. Jeṭṭhakoti pubbajo.

76-77.Catubbhīti catūhi assatarīhi. Suvaggitenāti sundaragamanena cāturagamanena. Migamandalocanāti migī viya mandakkhikā. Bhāgaḍḍhabhāgenāti bhāgassa aḍḍhabhāgena, attanā laddhakoṭṭhāsato aḍḍhabhāgadānena hetubhūtena. Sukhīti sukhinī. Liṅgavipallāsena hetaṃ vuttaṃ.

78.Paribhāsakāti akkosakā. Paricārayantīti dibbesu kāmaguṇesu attano indriyāni ito cito ca yathāsukhaṃ cārenti, parijanehi vā attano puññānubhāvanissandena paricariyaṃ kārenti. Mayañca sussāma naḷova chinnoti mayaṃ pana chinno ātape khitto naḷo viya sussāma, khuppipāsāhi aññamaññaṃ daṇḍābhighātehi ca sukkhā visukkhā bhavāmāti.

Evaṃ attano pāpaṃ sampavedetvā ‘‘mayaṃ tuyhaṃ mātulamātulāniyo’’ti ācikkhiṃsu. Taṃ sutvā sāmaṇero sañjātasaṃvego ‘‘evarūpānaṃ kibbisakārīnaṃ kathaṃ nu kho bhojanāni sijjhantī’’ti pucchanto –

79.

‘‘Kiṃ tumhākaṃ bhojanaṃ kiṃ sayānaṃ, kathañca yāpetha supāpadhammino;

Pahūtabhogesu anappakesu, sukhaṃ virādhāya dukkhajja pattā’’ti. –

Imaṃ gāthamāha. Tattha kiṃ tumhākaṃ bhojananti kīdisaṃ tumhākaṃ bhojanaṃ? Kiṃ sayānanti kīdisaṃ sayanaṃ? ‘‘Kiṃ sayānā’’ti keci paṭhanti, kīdisā sayanā, kīdise sayane sayathāti attho. Kathañca yāpethāti kena pakārena yāpetha, ‘‘kathaṃ vo yāpethā’’tipi pāṭho, kathaṃ tumhe yāpethāti attho. Supāpadhamminoti suṭṭhu ativiya pāpadhammā. Pahūtabhogesūti apariyantesu uḷāresu bhogesu santesu. Anappakesūti na appakesu bahūsu. Sukhaṃ virādhāyāti sukhahetuno puññassa akaraṇena sukhaṃ virajjhitvā virādhetvā. ‘‘Sukhassa virādhenā’’ti keci paṭhanti. Dukkhajja pattāti ajja idāni idaṃ petayonipariyāpannaṃ dukkhaṃ anuppattāti.

Evaṃ sāmaṇerena puṭṭhā petā tena pucchitamatthaṃ vissajjentā –

80.

‘‘Aññamaññaṃ vadhitvāna, pivāma pubbalohitaṃ;

Bahuṃ vitvā na dhātā homa, nacchādimhase mayaṃ.

81.

‘‘Icceva maccā paridevayanti, adāyakā pecca yamassa ṭhāyino;

Ye te vidicca adhigamma bhoge, na bhuñjare nāpi karonti puññaṃ.

82.

‘‘Te khuppipāsūpagatā parattha, pacchā ciraṃ jhāyare ḍayhamānā;

Kammāni katvāna dukhudrāni, anubhonti dukkhaṃ kaṭukapphalāni.

83.

‘‘Ittarañhi dhanaṃ dhaññaṃ, ittaraṃ idha jīvitaṃ;

Ittaraṃ ittarato ñatvā, dīpaṃ kayirātha paṇḍito.

84.

‘‘Ye te evaṃ pajānanti, narā dhammassa kovidā;

Te dāne nappamajjanti, sutvā arahataṃ vaco’’ti. –

Pañca gāthā abhāsiṃsu.

80-81. Tattha na dhātā homāti dhātā suhitā tittā na homa. Nacchādimhaseti na ruccāma, na ruciṃ uppādema, na taṃ mayaṃ attano ruciyā pivissāmāti attho. Iccevāti evameva. Maccā paridevayantīti mayaṃ viya aññepi manussā katakibbisā paridevanti kandanti. Adāyakāti adānasīlā maccharino. Yamassa ṭhāyinoti yamalokasaññite yamassa ṭhāne pettivisaye ṭhānasīlā . Ye te vidicca adhigammabhogeti ye te sampati āyatiñca sukhavisesavidhāyake bhoge vinditvā paṭilabhitvā. Na bhuñjare nāpi karonti puññanti amhe viya sayampi na bhuñjanti, paresaṃ dentā dānamayaṃ puññampi na karonti.

82.Te khuppipāsūpagatā paratthāti te sattā parattha paraloke pettivisaye jighacchāpipāsābhibhūtā hutvā. Ciraṃ jhāyare ḍayhamānāti khudādihetukena dukkhagginā ‘‘akataṃ vata amhehi kusalaṃ, kataṃ pāpa’’ntiādinā vattamānena vippaṭisāragginā pariḍayhamānā jhāyanti, anutthunantīti attho. Dukhudrānīti dukkhavipākāni. Anubhonti dukkhaṃ kaṭukapphalānīti aniṭṭhaphalāni pāpakammāni katvā cirakālaṃ dukkhaṃ āpāyikadukkhaṃ anubhavanti.

83-84.Ittaranti na cirakālaṭṭhāyī, aniccaṃ vipariṇāmadhammaṃ. Ittaraṃ idha jīvitanti idha manussaloke sattānaṃ jīvitampi ittaraṃ parittaṃ appakaṃ. Tenāha bhagavā – ‘‘yo ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo’’ti (dī. ni. 2.91; saṃ. ni. 1.145; a. ni. 7.74). Ittaraṃ ittarato ñatvāti dhanadhaññādiupakaraṇaṃ manussānaṃ jīvitañca ittaraṃ parittaṃ khaṇikaṃ na cirassanti paññāya upaparikkhitvā. Dīpaṃ kayirātha paṇḍitoti sapañño puriso dīpaṃ attano patiṭṭhaṃ paraloke hitasukhādhiṭṭhānaṃ kareyya. Ye te evaṃ pajānantīti ye te manussā manussānaṃ bhogānaṃ jīvitassa ca ittarabhāvaṃ yāthāvato jānanti, te dāne sabbakālaṃ nappamajjanti. Sutvā arahataṃ vacoti arahataṃ buddhādīnaṃ ariyānaṃ vacanaṃ sutvā, sutattāti attho. Sesaṃ pākaṭameva.

Evaṃ te petā sāmaṇerena puṭṭhā tamatthaṃ ācikkhitvā ‘‘mayaṃ tuyhaṃ mātulamātulāniyo’’ti pavedesuṃ. Taṃ sutvā sāmaṇero sañjātasaṃvego ukkaṇṭhaṃ paṭivinodetvā upajjhāyassa pādesu sirasā nipatitvā evamāha – ‘‘yaṃ, bhante, anukampakena karaṇīyaṃ anukampaṃ upādāya, taṃ me tumhehi kataṃ, mahatā vatamhi anatthapātato rakkhito, na dāni me gharāvāsena attho, abhiramissāmi brahmacariyavāse’’ti. Athāyasmā saṃkicco tassa ajjhāsayānurūpaṃ kammaṭṭhānaṃ ācikkhi. So kammaṭṭhānaṃ anuyuñjanto nacirasseva arahattaṃ pāpuṇi. Āyasmā pana saṃkicco taṃ pavattiṃ bhagavato ārocesi. Satthā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya vitthārena dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti.

Nāgapetavatthuvaṇaṇanā niṭṭhitā.

12. Uragapetavatthuvaṇṇanā

Uragova tacaṃ jiṇṇanti idaṃ satthā jetavane viharanto aññataraṃ upāsakaṃ ārabbha kathesi. Sāvatthiyaṃ kira aññatarassa upāsakassa putto kālamakāsi. So puttamaraṇahetu paridevasokasamāpanno bahi nikkhamitvā kiñci kammaṃ kātuṃ asakkonto geheyeva aṭṭhāsi. Atha satthā paccūsavelāyaṃ mahākaruṇāsamāpattito vuṭṭhāya buddhacakkhunā lokaṃ volokento taṃ upāsakaṃ disvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya tassa gehaṃ gantvā dvāre aṭṭhāsi. Upāsako ca satthu āgatabhāvaṃ sutvā sīghaṃ uṭṭhāya gantvā paccuggamanaṃ katvā hatthato pattaṃ gahetvā gehaṃ pavesetvā āsanaṃ paññapetvā adāsi. Nisīdi bhagavā paññatte āsane. Upāsakopi bhagavantaṃ vanditvā ekamantaṃ nisīdi. Taṃ bhagavā ‘‘kiṃ, upāsaka, sokapareto viya dissatī’’ti āha. ‘‘Āma, bhagavā, piyo me putto kālakato, tenāhaṃ socāmī’’ti. Athassa bhagavā sokavinodanaṃ karonto uragajātakaṃ (jā. 1.5.19 ādayo) kathesi.

Atīte kira kāsiraṭṭhe bārāṇasiyaṃ dhammapālaṃ nāma brāhmaṇakulaṃ ahosi. Tattha brāhmaṇo brāhmaṇī putto dhītā suṇisā dāsīti ime sabbepi maraṇānussatibhāvanābhiratā ahesuṃ. Tesu yo gehato nikkhamati, so sesajane ovaditvā nirapekkhova nikkhamati. Athekadivasaṃ brāhmaṇo puttena saddhiṃ gharato nikkhamitvā khettaṃ gantvā kasati. Putto sukkhatiṇapaṇṇakaṭṭhāni ālimpeti. Tattheko kaṇhasappo ḍāhabhayena rukkhasusirato nikkhamitvā imaṃ brāhmaṇassa puttaṃ ḍaṃsi. So visavegena mucchito tattheva paripatitvā kālakato, sakko devarājā hutvā nibbatti. Brāhmaṇo puttaṃ mataṃ disvā kammantasamīpena gacchantaṃ ekaṃ purisaṃ evamāha – ‘‘samma, mama gharaṃ gantvā brāhmaṇiṃ evaṃ vadehi ‘nhāyitvā suddhavatthanivatthā ekassa bhattaṃ mālāgandhādīni ca gahetvā turitaṃ āgacchatū’ti’’. So tattha gantvā tathā ārocesi, gehajanopi tathā akāsi. Brāhmaṇo nhatvā bhuñjitvā vilimpitvā parijanaparivuto puttassa sarīraṃ citakaṃ āropetvā aggiṃ datvā dārukkhandhaṃ ḍahanto viya nissoko nissantāpo aniccasaññaṃ manasi karonto aṭṭhāsi.

Atha brāhmaṇassa putto sakko hutvā nibbatti, so ca amhākaṃ bodhisatto ahosi. So attano purimajātiṃ katapuññañca paccavekkhitvā pitaraṃ ñātake ca anukampamāno brāhmaṇavesena tattha āgantvā ñātake asocante disvā ‘‘ambho, migaṃ jhāpetha, amhākaṃ maṃsaṃ detha, chātomhī’’ti āha. ‘‘Na migo, manusso brāhmaṇā’’ti āha. ‘‘Kiṃ tumhākaṃ paccatthiko eso’’ti? ‘‘Na paccatthiko, ure jāto oraso mahāguṇavanto taruṇaputto’’ti āha. ‘‘Kimatthaṃ tumhe tathārūpe guṇavati taruṇaputte mate na socathā’’ti? Taṃ sutvā brāhmaṇo asocanakāraṇaṃ kathento –

85.

‘‘Uragova tacaṃ jiṇṇaṃ, hitvā gacchati saṃ tanuṃ;

Evaṃ sarīre nibbhoge, pete kālakate sati.

86.

‘‘Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;

Tasmā etaṃ na rodāmi, gato so tassa yā gatī’’ti. –

Dve gāthā abhāsi.

85-86. Tattha uragoti urena gacchatīti urago. Sappassetaṃ adhivacanaṃ. Tacaṃ jiṇṇanti jajjarabhāvena jiṇṇaṃ purāṇaṃ attano tacaṃ nimmokaṃ. Hitvā gacchati saṃ tanunti yathā urago attano jiṇṇatacaṃ rukkhantare vā kaṭṭhantare vā mūlantare vā pāsāṇantare vā kañcukaṃ omuñcanto viya sarīrato omuñcitvā pahāya chaḍḍetvā yathākāmaṃ gacchati, evameva saṃsāre paribbhamanto satto porāṇassa kammassa parikkhīṇattā jajjarībhūtaṃ saṃ tanuṃ attano sarīraṃ hitvā gacchati, yathākammaṃ gacchati, punabbhavavasena upapajjatīti attho. Evanti ḍayhamānaṃ puttassa sarīraṃ dassento āha. Sarīre nibbhogeti assa viya aññesampi kāye evaṃ bhogavirahite niratthake jāte. Peteti āyuusmāviññāṇato apagate. Kālakate satīti mate jāte. Tasmāti yasmā ḍayhamāno kāyo apetaviññāṇattā ḍāhadukkhaṃ viya ñātīnaṃ ruditaṃ paridevitampi na jānāti, tasmā etaṃ mama puttaṃ nimittaṃ katvā na rodāmi. Gato sotassa yā gatīti yadi matasattā na ucchijjanti, matassa pana katokāsassa kammassa vasena yā gati pāṭikaṅkhā, taṃ cutianantarameva gato, so na purimañātīnaṃ ruditaṃ paridevitaṃ vā paccāsīsati, nāpi yebhuyyena purimañātīnaṃ ruditena kāci atthasiddhīti adhippāyo.

Evaṃ brāhmaṇena attano asocanakāraṇe kathite pariyāyamanasikārakosalle pakāsite brāhmaṇarūpo sakko brāhmaṇiṃ āha – ‘‘amma, tuyhaṃ so mato kiṃ hotī’’ti? ‘‘Dasa māse kucchinā pariharitvā thaññaṃ pāyetvā hatthapāde saṇṭhapetvā saṃvaḍḍhito putto me, sāmī’’ti. ‘‘Yadi evaṃ pitā tāva purisabhāvena mā rodatu, mātu nāma hadayaṃ mudukaṃ, tvaṃ kasmā na rodasī’’ti? Taṃ sutvā sā arodanakāraṇaṃ kathentī –

87.

‘‘Anabbhito tato āgā, nānuññāto ito gato;

Yathāgato tathā gato, tattha kā paridevanā.

88.

‘‘Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;

Tasmā etaṃ na rodāmi, gato so tassa yā gatī’’ti. –

Gāthādvayamāha. Tattha anabbhitoti anavhāto, ‘‘ehi mayhaṃ puttabhāvaṃ upagacchā’’ti evaṃ apakkosito. Tatoti yattha pubbe ṭhito, tato paralokato. Āgāti āgañchi. Nānuññātoti ananumato, ‘‘gaccha, tāta, paraloka’’nti evaṃ amhehi avissaṭṭho. Itoti idhalokato. Gatoti apagato. Yathāgatoti yenākārena āgato, amhehi anabbhito eva āgatoti attho. Tathā gatoti tenevākārena gato. Yathā sakeneva kammunā āgato, tathā sakeneva kammunā gatoti. Etena kammassakataṃ dasseti. Tattha kā paridevanāti evaṃ avasavattike saṃsārapavatte maraṇaṃ paṭicca kā nāma paridevanā, ayuttā sā paññavatā akaraṇīyāti dasseti.

Evaṃ brāhmaṇiyā vacanaṃ sutvā tassa bhaginiṃ pucchi – ‘‘amma, tuyhaṃ so kiṃ hotī’’ti? ‘‘Bhātā me, sāmī’’ti. ‘‘Amma, bhaginiyo nāma bhātūsu sinehā, tvaṃ kasmā na rodasī’’ti? Sāpi arodanakāraṇaṃ kathentī –

89.

‘‘Sace rode kissa assaṃ, tattha me kiṃ phalaṃ siyā;

Ñātimittasuhajjānaṃ, bhiyyo no aratī siyā.

90.

‘‘Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;

Tasmā etaṃ na rodāmi, gato so tassa yā gatī’’ti. –

Gāthādvayamāha. Tattha sace rode kisā assanti yadi ahaṃ rodeyyaṃ, kisā parisukkhasarīrā bhaveyyaṃ. Tattha me kiṃ phalaṃ siyāti tasmiṃ mayhaṃ bhātu maraṇanimitte rodane kiṃ nāma phalaṃ, ko ānisaṃso bhaveyya? Na tena mayhaṃ bhātiko āgaccheyya, nāpi so tena sugatiṃ gaccheyyāti adhippāyo. Ñātimittasuhajjānaṃ, bhiyyo no aratī siyāti amhākaṃ ñātīnaṃ mittānaṃ suhadayānañca mama socanena bhātumaraṇadukkhato bhiyyopi arati dukkhameva siyāti.

Evaṃ bhaginiyā vacanaṃ sutvā tassa bhariyaṃ pucchi – ‘‘tuyhaṃ so kiṃ hotī’’ti? ‘‘Bhattā me, sāmī’’ti. ‘‘Bhadde, itthiyo nāma bhattari sinehā honti, tasmiñca mate vidhavā anāthā honti, kasmā tvaṃ na rodasī’’ti? Sāpi attano arodanakāraṇaṃ kathentī –

91.

‘‘Yathāpi dārako candaṃ, gacchantamanurodati;

Evaṃsampadamevetaṃ, yo petamanusocati.

92.

‘‘Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;

Tasmā etaṃ na rodāmi, gato so tassa yā gatī’’ti. – gāthādvayamāha;

Tattha dārakoti bāladārako. Candanti candamaṇḍalaṃ. Gacchantanti nabhaṃ abbhussukkamānaṃ. Anurodatīti ‘‘mayhaṃ rathacakkaṃ gahetvā dehī’’ti anurodati. Evaṃsampadamevetanti yo petaṃ mataṃ anusocati, tassetaṃ anusocanaṃ evaṃsampadaṃ evarūpaṃ, ākāsena gacchantassa candassa gahetukāmatāsadisaṃ alabbhaneyyavatthusmiṃ icchābhāvatoti adhippāyo.

Evaṃ tassa bhariyāya vacanaṃ sutvā dāsiṃ pucchi – ‘‘amma, tuyhaṃ so kiṃ hotī’’ti? ‘‘Ayyo me, sāmī’’ti. ‘‘Yadi evaṃ tena tvaṃ pothetvā veyyāvaccaṃ kāritā bhavissasi, tasmā maññe ‘sumuttāhaṃ tenā’ti na rodasī’’ti? ‘‘Sāmi, mā maṃ evaṃ avaca, na cetaṃ anucchavikaṃ , ativiya khantimettānuddayāsampanno yuttavādī mayhaṃ ayyaputto ure saṃvaḍḍhaputto viya ahosī’’ti. Atha ‘‘kasmā na rodasī’’ti? Sāpi attano arodanakāraṇaṃ kathentī –

93.

‘‘Yathāpi brahme udakumbho, bhinno appaṭisandhiyo;

Evaṃsampadamevetaṃ, yo petamanusocati.

94.

‘‘Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;

Tasmā etaṃ na rodāmi, gato so tassa yā gatī’’ti. –

Gāthādvayamāha. Tattha yathāpi brahme udakubbho, bhinno appaṭisandhiyoti brāhmaṇa seyyathāpi udakaghaṭo muggarappahārādinā bhinno appaṭisandhiyo puna pākatiko na hoti. Sesamettha vuttanayattā uttānatthameva.

Sakko tesaṃ kathaṃ sutvā pasannamānaso ‘‘sammadeva tumhehi maraṇassati bhāvitā, ito paṭṭhāya na tumhehi kasiādikaraṇakiccaṃ atthī’’ti tesaṃ gehaṃ sattaratanabharitaṃ katvā ‘‘appamattā dānaṃ detha, sīlaṃ rakkhatha, uposathakammaṃ karothā’’ti ovaditvā attānañca tesaṃ nivedetvā sakaṭṭhānameva gato. Tepi brāhmaṇādayo dānādīni puññāni karontā yāvatāyukaṃ ṭhatvā devaloke uppajjiṃsu.

Satthā imaṃ jātakaṃ āharitvā tassa upāsakassa sokasallaṃ samuddharitvā upari saccāni pakāsesi, saccapariyosāne upāsako sotāpattiphale patiṭṭhahīti.

Uragapetavatthuvaṇṇanā niṭṭhitā.

Iti khuddaka-aṭṭhakathāya petavatthusmiṃ

Dvādasavatthupaṭimaṇḍitassa

Paṭhamassa uragavaggassa atthasaṃvaṇṇanā niṭṭhitā.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app