4. Aṭṭhakathākaṇḍaṃ

Tikaatthuddhāravaṇṇanā

1384.Nayagamananti nīyati, neti, nīyanti vā etenāti nayo, gammati etenāti gamanaṃ, nayova, nayassa vā gamanaṃ nayagamanaṃ. Gati eva vā gamanaṃ. Paṭhamena ādi-saddena abhidhammabhājanīyādisaṅgahāsaṅgahādiekakādisuddhikasacchi kaṭṭhādimūlamūlādikā pañcapakaraṇikā nayagati saṅgayhati. Anulomādīti pana paccanīyaanulomapaccanīyapaccanīyānulomapakārā ekamūlādippakārā ca. Ettha atthesu nicchitesūti etasmiṃ aṭṭhakathākaṇḍe cittuppādavasena bhūmantaravisesayogato sabbesaṃ mātikāpadānaṃ atthesu saṅkhepato vavatthāpitesu.

Pañhuddhārantiādīsu ‘‘siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā’’tiādinā (paṭṭhā. 1.1.25) kusalapadaṃ ādiṃ katvā kusalākusalābyākatantā tisso kusalādikā, kusalābyākataakusalābyākatakusalākusalantā tisso, kusalākusalābyākatantā ekāti kusalādikā satta pucchā, tathā akusalādikā, abyākatādikā, kusalābyākatādikā, akusalābyākatādikā, kusalākusalādikā, kusalākusalābyākatādikāti sattannaṃ sattakānaṃ vasena dhammānulome kusalattikaṃ nissāya hetupaccaye ekūnapaññāsa pucchā, tathā sesapaccayesu sesatikesu dhammapaccanīyādīsu ca. Taṃ sandhāya ‘‘ekūnapaññāsāya ekūnapaññāsāyā’’ti vuttaṃ. ‘‘Siyā hetuṃ dhammaṃ paṭicca hetudhammo uppajjeyya hetupaccayā’’tiādinā (paṭṭhā. 3.1.1) ‘‘hetuṃ paṭicca hetu, hetuṃ paṭicca nahetu, hetuṃ paṭicca hetu ca nahetu ca. Nahetuṃ paṭicca nahetu, nahetuṃ paṭicca hetu, nahetuṃ paṭicca hetu ca nahetu ca. Hetuñca nahetuñca paṭicca hetu, hetuñca nahetuñca paṭicca nahetu, hetuñca nahetuñca paṭicca hetu ca nahetu cā’’ti ekekasmiṃ duke hetupaccayādīsu ekamekasmiṃ paccaye nava nava pucchā honti. Tā sandhāya ‘‘navasu navasu pañhesū’’ti vuttaṃ.

Labbhamānassāti kusalattike tāva paṭiccavāre hetupaccaye ‘‘kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati hetupaccayā, kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā’’tiādinā (paṭṭhā. 1.1.53) kusalena kusalaṃ, kusalena abyākataṃ, kusalena kusalābyākataṃ, akusalena akusalaṃ, akusalena abyākataṃ, akusalena akusalābyākataṃ, abyākatena abyākataṃ, kusalābyākatena abyākataṃ, akusalābyākatena abyākatanti navannaṃ navannaṃ pañhānaṃ atthato sambhavantassa pañhassa vissajjanavasena uddharaṇaṃ, tathā sesapaccayavārattikādīsu. Tesuyevāti yathāvuttesu eva pañhesu atthasambhavato yathāvibhattānaṃ pañhavissajjanānaṃ ‘‘hetuyā navā’’tiādinā gaṇanāṭhapanaṃ. Pasaṭe dhammeti yathā heṭṭhā kaṇḍadvaye ‘‘yasmiṃ samaye kāmāvacaraṃ kusalaṃ citta’’ntiādinā (dha. sa. 1) vippakiṇṇe muttapupphe viya phassādayo dhamme. Avisiṭṭhaniddeso sāmaññaniddeso. Viññātadhammassa puggalassāti adhippāyo.

Yadi cittuppādarūpakaṇḍesu catubhūmicittuppādādivasena viññātadhammassa atthuddhāradesanā āraddhā, evaṃ sante idha kasmā kusalattikaniddeso vuttoti āha ‘‘yadipi kusalattikavitthāro’’tiādi. Dhammavisesanabhāvatoti ‘‘dhammā’’ti padassa padhānabhāvaṃ dasseti. Ato hi tadabhidheyyā pucchitabbā jātā. Viññātāhīti bhūmīnaṃ visesanalakkhaṇayogamāha. Ettha padhānanti kiñcāpi uddese kusalapadena dhammā visesitabbā, ‘‘catūsu bhūmīsu kusala’’nti imasmiṃ pana niddese bhūmīhi visesitabbattā kusalapadaṃ padhānanti visesanabhāvena vacanicchāya abhāvato satipi visesitabbadhammānaṃ kāmāvacarādiphassādibhede tadanapekkhaṃ anavajjasukhavipākatāsaṅkhātaṃ attano kusalākārameva gahetvā pavattamānattā ‘‘ekattameva upādāya pavattatī’’ti vuttaṃ. Sabbepi hi kusalā dhammā anavajjasukhavipākatāya ekasabhāvāyevāti.

1385.Yathāyogaṃ yojetabbanti catūhi bhūmīhi ādhārabhūtāhi visesetvā samayaphassādibhedaṃ anāmasitvā vipākabhāvena ekattaṃ netvā ‘‘catūsu bhūmīsu vipāko’’ti vuttanti yojetabbaṃ. Esa nayo ‘‘tīsu bhūmīsu kiriyābyākata’’ntiādīsupi.

Uppajjatietthāti uppādo, cetasikā. Te hi cittassa sabbathāpi nissayādipaccayabhāvato ettha ca uppattiyā ādhārabhāvena apekkhitā. Yathā ca cetasikā cittassa, evaṃ cittampi cetasikānaṃ nissayādipaccayabhāvato ādhārabhāvena vattabbataṃ arahatīti yathāvuttaṃ uppādasaddābhidheyyataṃ na vinivattati. Idaṃ vuttaṃ hoti – ‘‘cittuppādo’’ti ettha uppādassa visesanabhāvena pavattamānampi cittaṃ attani yathāvuttauppādaatthasambhavato apariccattavisesitabbabhāvameva hutvā tassa visesanabhāvaṃ paṭipajjatīti. Yadāha ‘‘avayavena samudāyopalakkhaṇavasena attho sambhavatī’’ti. Cittasamānagatikassa idha cittaggahaṇena gahetabbatāya ‘‘dvepañcaviññāṇānī’’ti nidassanena vakkhamānattā ‘‘citta…pe… gahaṇaṃ kata’’nti vuttaṃ. Tattha aññassāti rūpassa.

1420.Pañcadvāre vattabbameva natthi ekantaparittārammaṇattā pañcadvārikacittānaṃ. Iṭṭhāniṭṭhārammaṇānubhavananti vipākassa pakappetvā ārammaṇaggahaṇābhāvamāha. Tato kammānurūpaṃ pavattamāno vipāko parittakammavipākatāya parittārammaṇeyeva pavattitumarahati, na mahaggatappamāṇārammaṇeti adhippāyo. Samādhippadhānassapi kassaci kammassa appanāappattassa ekantena sadisavipākatāabhāvato ‘‘appanāppattassā’’ti kammaṃ visesitaṃ. Vaṇṇalakkhaṇādiṃ aggahetvā lokasaññānurodheneva gahite pathavādike parikammasaññāya samuppāditattā paṭibhāganimittasaṅkhātaṃ saññāvasaṃ ārammaṇaṃ assāti saññāvasārammaṇaṃ. Tādisenevāti samādhippadhānatāya appanāppattīhi viya saññāvasārammaṇatāya ca nibbiseseneva. Sopīti pi-saddo sampiṇḍanattho. Tenetaṃ dasseti ‘‘attano kammassa samānabhūmikadhammārammaṇatāya viya tassa ārammaṇārammaṇatāyapi vipāko kammānurūpoyeva nāma hotī’’ti.

Yadi evaṃ kasmā mahaggatappamāṇārammaṇassa parittakammassa vipāko tadārammaṇārammaṇo na hotīti? Appanāppattakammavipākassa viya tassa kammārammaṇārammaṇatāya niyamābhāvato kammānurūpatāya ca anekarūpattā. Yathā attano kammasadisassa mahaggatajavanassa parittārammaṇassapi tadārammaṇaṃ nānubandhakaṃ paricayābhāvato, evaṃ attano kammassa nimittabhūtepi tassa sahakārīkāraṇāhi apariyādinne mahaggatappamāṇe ārammaṇe paricayābhāvato parittavipāko na pavattati, kammanimittārammaṇo pana jāyamāno paritteneva tena hotīti āha ‘‘paṭisandhiādibhūto’’tiādi. Yasmā panātiādinā pāḷiyāva yathāvuttamatthaṃ nicchinoti. Nānākkhaṇikakammapaccayo hi ettha adhippeto paccayapaccayuppannānaṃ bhinnārammaṇatāya vuttattā. Na cātiādinā parittavipākā eva idha paccayuppannabhāvena vuttāti dasseti. Idhāti imasmiṃ atthuddhārakaṇḍe.

Sativepullappattānaṃ sativirahitassa kāyakammassa sambhavaṃ dassetuṃ ‘‘vāsanāvasenā’’ti vuttaṃ. Avītarāgānaṃ aparittepi katthaci ārammaṇe siyā cetaso uppilāvitattanti ‘‘kilesavirahe’’ti visesetvā vuttaṃ. Ādarākaraṇavasenevāti ādarākaraṇamattavasenevāti visesanivattiattho eva-saddo tameva nivattetabbaṃ visesaṃ dasseti, nāññathā. Kosajjādīti ādi-saddena dosādayo saṅgaṇhāti. Ādarākaraṇaṃ nirussukkatā evāti ādaraṃ karontā nirussukkabhāveneva na honti, na pana ādaraṃ na karontiyevāti daṭṭhabbaṃ. Ekacce pana ‘‘akammaññasarīratāya aññavihitatāya ca khīṇāsavānaṃ asakkaccadānādipavatti na anādaravasenā’’ti vadanti.

1421.Atipaguṇānanti subhāvitānaṃ suṭṭhutaraṃ vasippattānaṃ. Evaṃ paguṇajjhānesupi pavatti hoti tattha vicāraṇussāhassa mandabhāvatoti adhippāyo. Pubbe dassitanti ‘‘tīṇi lakkhaṇānīti ahanti vā’’tiādinā pubbe dassitaṃ. ‘‘Avijjamāno aparamatthabhāvato, vijjamāno ca lokasaṅketasiddhiyā sammutisaccabhāvato attho arīyati cittena gammati ñāyatī’’ti ācariyā vadanti. Yato tabbisayā cittuppādā navattabbaṃ ārammaṇaṃ etesanti navattabbārammaṇāti aññapadatthasamāsavasena vuccanti. Ayaṃ pana vādo hevatthikavādo viya hotīti tassa accantaṃ avijjamānataṃ maññanto ito ca aññathā avijjamānapaññattiṃ dassetuṃ ‘‘sammutisacce panā’’tiādimāha. Kathaṃ pana tassa accantamavijjamānatte tabbisayānaṃ dhammānaṃ pavatti navattabbārammaṇabhāvo cāti āha ‘‘avijjamānampī’’tiādi. Parittādiārammaṇāti na vattabbāti vuttāti parittādayo viya tassa visuṃ vavatthitabhāvaṃ nisedheti.

Vikkhipanaṃ nānārammaṇesu cittassa pavattanaṃ. Anavaṭṭhānaṃ ekasmiṃyeva pavattituṃ appadānaṃ. Dutiyādimaggapurecārikaṃ phalasamāpattipurecārikañca kāmāvacarañāṇaṃ nibbānārammaṇatāya lokuttaracittassa āvajjanaṭṭhāniyatāya ca paṭhamamaggapurecārikañāṇena samānanti katvā vuttaṃ ‘‘gotrabhuvodāne gotrabhūti gahetvā’’ti.

Sabbatthapādakanti nipphādetabbe, payojane vā bhummaṃ ‘‘cetaso avūpasame’’tiādīsu viya. Tena sabbesu vipassanādīsu nipphādetabbesūti attho. Tenevāha ‘‘sabbesū’’tiādi. Atītaṃsañāṇassa kāmāvacarattā iddhividhādīsu tassa aggahaṇaṃ daṭṭhabbaṃ. Tassa pana atītasattadivasato heṭṭhā yāva paccuppannapaṭisandhi, tāva visayoti vadanti. Atītasattadivasesupi khandhapaṭibaddhānaṃ tassa visayabhāvo yutto viya dissati.

Pādakajjhānacittaṃ parikammehi gahetvāti pādakajjhānaṃ samāpajjitvā vuṭṭhāya ‘‘idaṃ cittaṃ viya ayaṃ kāyo sīghagamano hotū’’ti pubbabhāgaparikammehi rūpakāyassa viya pādakajjhānacittassapi gahetabbataṃ sandhāya vuttaṃ. Idaṃ pana adhiṭṭhānaṃ evaṃ pavattatīti veditabbaṃ. Adhippetaṭṭhānapāpuṇanatthaṃ gantukāmataṃ purakkhatvā pādakajjhānaṃ samāpajjitvā vuṭṭhāya ‘‘idaṃ cittaṃ viya ayaṃ kāyo sīghagamano hotū’’ti karajakāyārammaṇaṃ parikammaṃ katvā bhavaṅgaṃ otaritvā vuṭṭhāya pādakajjhānaṃ samāpajjitvā puna bhavaṅge otiṇṇe manodvārāvajjanaṃ rūpakāyaṃ ārammaṇaṃ katvā uppajjati anulomāni ca. Tato adhiṭṭhānacittampi tamevārammaṇaṃ katvā uppajjati. Tassānubhāvena yathādhippetaṭṭhānaṃ gatoyeva hoti. Evaṃ adissamānena kāyena gacchanto panāyaṃ kiṃ tassa adhiṭṭhānacittassa uppādakkhaṇe gacchati, udāhu ṭhitikkhaṇe bhaṅgakkhaṇe vāti? Tīsu khaṇesu gacchatīti icchanti. Citteti pādakajjhānacitte. Samodahatīti cittānugatikaṃ cittaṃ viya sīghagamanaṃ karotīti attho. Yathā hi cittaṃ icchitakkhaṇe atidūrepi visayaṃ ārabbha pavattati, evaṃ rūpakāyassapi lahuparivattibhāvāpādanaṃ cittavasena kāyapariṇāmanaṃ. Na cettha rūpadhammānaṃ dandhaparivattibhāvato ekacittakkhaṇena desantaruppatti na yujjatīti vattabbā adhiṭṭhānacittena rūpakāyassa lahuparivattibhāvassa āpāditattā. Tenevāha ‘‘cittavasena kāyaṃ adhiṭṭhahitvā sukhasaññañca lahusaññañca okkamitvā adissamānena kāyena brahmalokaṃ gacchatī’’ti (visuddhi. 2.397). Acinteyyo hi iddhimantānaṃ iddhivisayoti.

Cittasantānaṃrūpakāye samodahitanti yattakehi cittehi dissamānena kāyena yathādhippetaṭṭhānappatti, tattakānaṃ cittānaṃ pabandhassa dandhagamanakaraṇato imassa adhiṭṭhānassa karajakāye āropitaṃ tadanuguṇanti attho. Idampi adhiṭṭhānapādakajjhānaṃ samāpajjitvā vuṭṭhāya ‘‘ayaṃ kāyo viya idaṃ cittaṃ dandhagamanaṃ hotū’’ti samāpajjitvā vuṭṭhitajjhānacittārammaṇaṃ parikammaṃ katvā bhavaṅgaṃ otaritvā bhavaṅgato vuṭṭhāya pādakajjhānaṃ samāpajjitvā puna bhavaṅge otiṇṇe manodvārāvajjanaṃ pādakajjhānaṃ ārammaṇaṃ katvā uppajjati anulomāni ca. Tato adhiṭṭhānacittampi tamevārammaṇaṃ katvā uppajjati. Tassānubhāvena antarā pañcaviññāṇādīsu uppannesupi apatanto icchitaṭṭhānaṃ gacchati. Evaṃ gacchanto ca sace icchati, pathavīkasiṇavasena ākāse maggaṃ nimminitvā padasā gacchati. Sace icchati, vāyokasiṇavasena vāyuṃ adhiṭṭhahitvā tūlapicu viya vāyunā gacchati. Apica gantukāmatāva ettha pamāṇaṃ. Sati hi gantukāmatāya evaṃ katādhiṭṭhāno adhiṭṭhānavegakkhittoveso issāsapakkhitto saro viya dissamāno gacchatīti. Tattha ākāse maggaṃ nimminitvā gacchanto vināpi abhiññāñāṇena pakatipathaviyaṃ viya gacchati. Teneva ‘‘padasā gacchatī’’ti vuttaṃ. Vāyuṃ adhiṭṭhahitvā gacchanto abhiññāñāṇasamuṭṭhitavāyodhātuparamparāya gacchati. Ubhayatthāpi antarā vanarāmaṇīyakādīni pekkhamāno āpāthagate sadde ca suṇamāno gacchatīti vadanti. Keci pana ‘‘adissamānena kāyena ekacittakkhaṇeneva icchitaṭṭhānagamane dissamānena kāyena padasā vāyunā ca gamane abhiññācittasamuṭṭhitakāyaviññattivipphārena gamana’’nti vadanti. Apare ‘‘abhiññācittassa viññattinibbattanakiccaṃ natthī’’ti vadanti.

Adhiṭṭhānadvayanti cittakāyavasena kāyacittapariṇāmanabhūtaṃ rūpakāyapādakajjhānacittārammaṇaṃ ubhayaṃ adhiṭṭhānaṃ. Taṃsampayuttāyāti yathāvuttaadhiṭṭhānadvayasampayuttāya. Sukhasaññālahusaññābhāvatoti sukhasaññālahusaññāsabbhāvato, tabbhāvaṃ āpajjanatoti attho. Sukhasaññāti cettha upekkhāsampayuttā saññā. Upekkhā hi ‘‘santaṃ sukha’’nti vuttā. Sāyeva ca saññā nīvaraṇehi ceva vitakkādīhi paccanīkehi ca vimuttattā ‘‘lahusaññā’’tipi veditabbā. Tāhi samokkantāhi rūpakāyopi tūlapicu viya sallahuko hoti. So evaṃ vātakkhittatūlapicunā viya sallahukena ekacittakkhaṇena adissamānena ca kāyena yathāruci gacchatīti.

‘‘Mutto vatamhi tāya anatthasaṃhitāya dukkarakārikāya, sādhu vatamhi sammāsambodhiṃ sambujjha’’nti (saṃ. ni. 1.137) pavattaṃ bhagavato cetoparivitakkamaññāya māro ‘‘amuttabhāvamassa karissāmī’’ti,

‘‘Tapokammā apakkamma, yaṃ na sujjhanti māṇavā;

Asuddho maññasi suddho, suddhimaggā aparaddho’’ti. (saṃ. ni. 1.137) –

Āhāti evamādiṃ sandhāya ‘‘mārādīnampi bhagavato cittajānanaṃ vutta’’nti vuttaṃ. Nibbānapaccavekkhaṇañca pubbenivāsānussatiñāṇena nibbānā…pe… ñātesu pavattatīti sambandho. Nibbānā…pe… ñātesūti idaṃ abhiññāñāṇassa parato pavattamānaṃ paccavekkhaṇaṃ abhiññāñāṇassa visaye viya abhiññāñāṇavisayavisayepi kadāci pavattituṃ arahatīti katvā vuttaṃ. Appamāṇārammaṇatanti appamāṇakhandhārammaṇatanti attho. Tasmāti yasmā pubbenivāsānussatiñāṇassa nibbānārammaṇabhāvadīpako koci pāṭho natthi, tasmā. Paccavekkhaṇakicce vuccamāneti ruḷhiṃ aggahetvā maggādīnaṃ atītānaṃ pati pati avekkhanaṃ anussaraṇaṃ paccavekkhaṇanti pubbenivāsānussatiñāṇassa kiccaṃyeva paccavekkhaṇanti vuccamāneti attho. Anuññātāti dissatīti ‘‘maggaphalanibbānapaccavekkhaṇato’’ti idameva sandhāya vuttaṃ. Ayañhettha attho – pubbenivāsānussatiñāṇena nibbānārammaṇe khandhe disvā ‘‘ime dhammā kiṃ nu kho ārabbha pavattā’’ti āvajjentassa pubbenivāsānussatiñāṇaṃ nibbānārammaṇe pavattatīti. Anāgataṃsañāṇepi eseva nayo.

Yadi evaṃ kasmā parittattike ‘‘appamāṇo dhammo mahaggatassa dhammassa ārammaṇapaccayena paccayo’’ti (paṭṭhā. 2.12.58) ettha ‘‘appamāṇā khandhā cetopariyañāṇassa pubbenivāsaanāgataṃsañāṇassa ārammaṇapaccayena paccayo’’ti ajjhattattike ca ‘‘bahiddhādhammo bahiddhādhammassa, bahiddhādhammo ajjhattassa dhammassa ārammaṇapaccayena paccayo’’ti etesaṃ vibhaṅgesu ‘‘bahiddhā khandhā iddhividhañāṇassa cetopariyapubbenivāsayathākammūpagaanāgataṃsaāvajjanāya ārammaṇapaccayena paccayo’’ti (paṭṭhā. 2.20.29) ettakameva vuttaṃ, na vuttaṃ nibbānanti. Cetopariyaiddhividhādiñāṇehi saha vuttattāti ce, evampi visuṃ vibhajitabbaṃ siyā. Na hi visuṃ vibhajanārahaṃ saha vibhajatīti? Na, avacanassa aññakāraṇattā. Yāni hi puthujjanānaṃ pubbenivāsaanāgataṃsañāṇāni, tesaṃ avisayo eva nibbānaṃ. Ariyānaṃ pana maggaphalapaccavekkhaṇehi sacchikatanibbānānaṃ imehi ñāṇehi paccakkhakaraṇe payojanaṃ natthīti sādhāraṇena iddhividhañāṇādīnaṃ gahitattā nibbānaṃ na vuttanti daṭṭhabbaṃ . Nibbattakkhandhajānanamāha, na nibbattakakkhandhajānanaṃ. Yathākammūpagañāṇakiccañhi tanti. Attho sambhavatīti idaṃ anāgataṃsañāṇassapi anibbānārammaṇataṃ sandhāya vuttaṃ.

1429. Maggārammaṇattike yasmā cittuppādakaṇḍe bodhitesu cittuppādesu ekantato maggārammaṇāyeva keci natthi, maggārammaṇāyeva pana kadāci maggādhipatino honti, tasmā ‘‘katame dhammā maggārammaṇā’’ti ekameva pucchaṃ katvā tayopi koṭṭhāsā labbhamānavasena vibhattā. Iminā nayena paratopi evarūpesu ṭhānesu attho veditabbo. ‘‘Cittuppādā’’ti, ‘‘maggārammaṇā’’ti ca vuttadhammānaṃyeva maggahetukattābhāvaṃ sādhetuṃ ‘‘asahajātattā’’ti idaṃ hetuvacananti ‘‘asampayuttattāti attho’’ti vuttaṃ. Tenevāha ‘‘na hi arūpadhammāna’’ntiādi. ‘‘Aññadhammārammaṇakāle evā’’ti avadhāraṇassa aggahitattā garuṃ akatvā maggārammaṇakālepi maggādhipatibhāvena na vattabbāti ayampi attho aṭṭhakathāyaṃ pariggahitoyevāti daṭṭhabbaṃ. ‘‘Garuṃ katvā paccavekkhaṇakāle’’ti hi vuttattā garuṃ akatvā paccavekkhaṇakālepi atthi eva. Tadā ca maggādhipatibhāvena na vattabbā te dhammāti bhiyyopi siddhovāyamattho.

1434.Atītārammaṇāvāti uddhaṭaṃ, ‘‘atītārammaṇā’’ti pana aṭṭhakathāpāṭho bahūsu potthakesu dissati. Tasmāti yasmā paṭiccasamuppādavibhaṅgavaṇṇanāyaṃ (vibha. a. 227) ‘‘maraṇasamaye ñātakā ‘ayaṃ, tāta, tavatthāya buddhapūjā karīyati, cittaṃ pasādehī’ti vatvā’’tiādinā pañcadvāre rūpādiārammaṇūpasaṃharaṇaṃ tattha tadārammaṇapariyosānānaṃ cuddasannaṃ cittānaṃ pavattiñca vatvā tasmiṃyeva ekacittakkhaṇaṭṭhitike ārammaṇe paṭisandhicittaṃ uppajjatīti paccuppannārammaṇabhāvaṃ paṭisandhiyā vakkhati, tasmāti attho. Dve bhavaṅgāni āvajjanaṃ maraṇassāsannabhāvena mandībhūtavegattā pañca javanāni dve tadārammaṇāni cuticittanti ekādasa cittakkhaṇā atītāti āha ‘‘pañcacittakkhaṇāvasiṭṭhāyuke’’ti. Itaratthāti aññatadārammaṇāya cutiyā. Idāni tameva ‘‘itaratthā’’ti saṅkhepato vuttamatthaṃ vitthārato dassetuṃ ‘‘yadā hī’’tiādimāha. Cutiyā tadārammaṇarahitattā paṭisandhiyā ca paccuppannārammaṇattā ‘‘rūpā…pe… jjantassā’’ti udāhaṭaṃ. Cha bhavaṅgāni paccuppannārammaṇāni honti, nava cittakkhaṇā atītāti sattacittakkhaṇāvasiṭṭhāyuke gatinimitte paṭisandhiyā pavattattāti daṭṭhabbaṃ.

Vijjamānamevakāyaṃ ārammaṇaṃ karotīti etena sukhalahusaññokkamanena paccuppannasseva bhūtupādāyarūpasaṅghātassa lahuparivattibhāvāpādanaṃ, na bhāvinoti dasseti.

Etthantareti apākaṭakālato paṭṭhāya yāva pākaṭakālo, etasmiṃ antare. Yasmā pana kassaci kiñci sīghaṃ pākaṭaṃ hoti, kassaci dandhaṃ, tasmā ‘‘ekadvesantativārā’’ti aniyametvā vuttaṃ. ‘‘Vacanasiliṭṭhatāvasena vutta’’nti eke, keci pana ‘‘etthantare pavattā rūpadhammā arūpadhammā ca paccuppannāti gahite eko santativāro hoti, taṃ pana dvidhā vibhajitvā apākaṭakālaṃ ādiṃ katvā yebhuyyena pākaṭakālato orabhāvo eko koṭṭhāso yebhuyyena pākaṭakālaṃ ādiṃ katvā yāva supākaṭakālo ekoti ete dve santativārā. Iminā nayena sesasantativārabhedāpi veditabbā. Tattha kālavasena sabbesaṃ samānabhāvaṃ aggahetvā dhammānaṃ sadisappavattivasena santatiparicchedo dīpitabbo’’ti vadanti. Kiñci kiñci kālaṃ sadisaṃ pavattamānāpi hi utucittādisamuṭṭhānā rūpadhammā santativārāti vuccanti. Yadāha ‘‘atiparittā’’tiādinā, arūpasantatipi cettha yathāvuttarūpasantatiparicchinnā saṅgahitāyevāti daṭṭhabbaṃ. Paccuppannesu dhammesu saṃhīratīti taṇhādiṭṭhīhi ākaḍḍhanīyaṭṭhānabhāvena vuttaṃ. ‘‘Yo cāvuso, mano ye ca dhammā’’ti visayivisayabhūtā ekabhavabhūtā ca ekasantatipariyāpannā dhammā vibhāgaṃ akatvā gayhamānā addhāpaccuppannaṃ hoti, sati pana vibhāgakaraṇe khaṇasantatipaccuppannatā labbhatīti āha ‘‘addhāpaccuppannaṃ hontaṃ etaṃ ubhayaṃ hotī’’ti.

Tassāti mahājanassa. Atītādivibhāgaṃ akatvāti āvajjanādīnaṃ samānākārappavattiyā upāyaṃ dasseti. Siddhaṃ hotīti khaṇapaccuppannārammaṇattepi parikammacetopariyañāṇānaṃ ayaṃ pāḷi suṭṭhu nītā hotīti attho. Atītattiko ca evaṃ abhinno hotīti evaṃ khaṇapaccuppanneyeva dhamme idha paccuppannoti gayhamāne aññapadasaṅgahitasseva anantarapaccayabhāvaṃ pakāsento atītattiko ca paṭṭhāne abhedato sammā atthassa uddhaṭattā avināsito hoti. Atha vā atītattikoti paṭṭhāne atītattikapāḷi, imāya atītattikapāḷiyā yathāvuttakāraṇatoyeva abhinno avisiṭṭho aññadatthu saṃsandati sametīti attho.

Yathāsambhavanti āvajjanāya anāgatārammaṇatā, javanānaṃ paccuppannātītārammaṇatā anāgatapaccuppannātītārammaṇatāti yojetabbaṃ. Nānārammaṇatā na siyā addhāvasena paccuppannārammaṇattāti adhippāyo. Ayañca attho ekissā javanavīthiyā ekasmiṃyeva citte pavattiyaṃ āvajjanādīnaṃ anāgatādiārammaṇatā sambhavatīti sambhavadassanavasena vuttoti yathādhippetassa abhiññācittassa khaṇapaccuppanne pavattiṃ yojetvā dassetuṃ ‘‘tenā’’tiādimāha. Tīṇīti ‘‘atītārammaṇo dhammo atītārammaṇassa dhammassa āsevanapaccayena paccayo, anāgatārammaṇo dhammo anāgatārammaṇassa dhammassa, paccuppannārammaṇo dhammo paccuppannārammaṇassa dhammassa āsevanapaccayena paccayo’’ti (paṭṭhā. 2.19.34) padantarasaṅgahitadhammānapekkhā dhammā tīṇi pañhavissajjanānīti attho. Anāsevanaṃ natthīti āsevanalābhe sati yathādhammasāsane avacanassa kāraṇaṃ natthīti avacanena tattha itaresaṃ pañhānaṃ paṭisedho viññāyatīti adhippāyo.

Etassa vādassāti ‘‘āvajjanajavanānaṃ anāgatapaccuppannārammaṇattepi cetopariyañāṇaṃ siddha’’nti vādassa. Nissayabhāvoti atthasambhavato yathāvuttanayassa jotakabhāvo. Yanti cittaṃ. Tassāti āvajjanajavanānaṃ khaṇapaccuppannaniruddhārammaṇatāvacanassa. Ettha ca kālavisesaṃ āmasati, anāgatāyeva ca āvajjanā pavattatīti nayidaṃ yujjamānakaṃ. Atha ‘‘yaṃ imassa cittaṃ bhavissati, taṃ jānāmī’’ti ābhogaṃ karoti, evaṃ sati parikammābhiññācittānampi anāgatārammaṇattamevāti sabbattha āvajjanajavanānaṃ anāgatapaccuppannārammaṇatā na sijjhatīti āha ‘‘pavatti…pe… vuttattā’’ti. Dosāpattiyāti dosāpajjanena, dosāpattito vā. Rāsiekadesāvajjanapaṭivedheti yathārutavaseneva purimavādipakkhamāha, sampattasampattāvajjanajānaneti attanā niddhāritapakkhaṃ. Purimavādino nānujāneyyunti addhāsantatipaccuppannapadatthatā abhidhammamātikāyaṃ āgatapaccuppannapadassa natthīti adhippāye ṭhatvā nānujāneyyuṃ. Ettha ca satipi sabhāvabhede ākārabhedābhāvato ekattanayavasena āvajjanaparikammābhiññācittānaṃ nānārammaṇatādoso natthīti khaṇapaccuppannārammaṇatā cetopariyañāṇassa purimavādīnaṃ adhippāyavibhāvanamukhena dassitā. Aṭṭhakathāyaṃ pana ‘‘sabhāvabhede sati nānārammaṇatādosābhāvo natthi evāti ekasmiṃ eva citte addhāsantativasena paccuppannārammaṇatā vibhāvitā’’ti dvīsupi vādesu yaṃ yuttaṃ, taṃ vicāretvā gahetabbaṃ.

Tenevāti yasmā atītattike uppannattike ca cetopariyañāṇassa vattamānadhammārammaṇabhāvajotano pāṭho na dissati, teneva kāraṇena. Dvīsu ñāṇesūti pubbenivāsacetopariyañāṇesu . Kammamukhena gayhantīti satipi ārammaṇabhāve cattāro khandhā yathākammūpagañāṇena kammadvārena kusalākusalā icceva gayhanti, na pana vibhāgasoti dasseti. Lobhādisampayogavisesena duccaritabhāvo, alobhādisampayogavisesena ca sucaritabhāvo lakkhīyatīti duccaritasucaritāni vibhāventaṃ lobhādayopi vibhāvetiyeva nāma hotīti āha ‘‘duccarita…pe… bhāvanaṃ hotī’’ti.

1435. Asabhāvadhammassa ‘‘aha’’ntiādipaññattiyā ajjhattadhammupādānatāya siyā koci ajjhattapariyāyo, na pana sabhāvadhammassa asattasantāneva tassāti vuttaṃ ‘‘sabhāva…pe… ahonta’’nti. Tathā hi ‘‘attano khandhādīni paccavekkhantassā’’ti ettha ‘‘ajjhattārammaṇā’’ti padassa atthavivaraṇavasena ‘‘ajjhattaṃ gayhamānaṃ ahanti paññattiṃ ādi-saddena gaṇhātī’’ti vakkhati. Yadi evaṃ tassa ajjhattattikepi ajjhattabhāvo vattabbo siyā? Na, bahiddhābhāvassa viya ajjhattabhāvassapi ajjhattattike nippariyāyavasena adhippetattāti. Yadāha ‘‘asabhā…pe… na vutta’’nti. Ākiñcaññāyatanādīti ādi-saddena sāvajjanāni tassa purecārikaupacāracittāni tassa ārammaṇena pavattanakapaccavekkhaṇaassādanādicittāni ca saṅgaṇhāti.

Ākiñcaññāyatanaṃ taṃ-saddena ākaḍḍhitvā vadati, na pana taṃ sabbanti vuttaṃ, yañca tassa purecārikanti attho. Lesavacananti ekadesasāruppena samānārammaṇabhāvena ekadesasseva vacanaṃ. Lissati silissati ekadesena allīyatīti hi leso. Yesanti kāmāvacarakusalākusalamahākiriyāvajjanacittānaṃ kusalakiriyābhedassa rūpāvacaracatutthassa ca. Evaṃ upekkhāsahagataniddesādīsūti yesaṃ adukkhamasukhāya vedanāya sampayuttatā vuttā, tesu ekameva upekkhāsahagataniddesaṃ vatvā itaraṃ na vattabbaṃ siyāti attho. Ādi-saddena hetusampayuttakāmāvacarādiniddese saṅgaṇhāti. Tatthāpi hi parittasahetukādibhāvena vuttesu dhammesu ekameva vatvā itaraṃ na vattabbaṃ siyāti. Abhāvanāniṭṭhappavattiyāti abhāvanāniṭṭhappavattiyā abhāvanākārassa ukkaṃsappavattiyāti attho, abhāvassa vā ukkaṃsappavattiyā. Navattabbaṃ jātaṃ ajjhattārammaṇādibhāvenāti adhippāyo. Tānīti ākiñcaññāyatanena samānārammaṇāni āvajjanādīni. Yadi evaṃ ‘‘abhāvanāsāmaññe’’ti kasmā vuttaṃ. Na hi ākiñcaññāyatanārammaṇassa paccavekkhaṇaassādanādivasena pavattacittānaṃ abhāvanākārena pavatti atthīti? Na, abhāvetabbatāya adhippetattā. Na bhāvīyatīti hi abhāvanaṃ, na na bhāvetīti.

Gahaṇavisesanimmitānītiādīsu ayamadhippāyo – yadipi bhāvanāñāṇanimmitākāramattesu sabhāvato avijjamānesu visayesu yebhuyyena mahaggatā dhammā pavattanti, bahiddhākāraggahaṇavasena pana kasiṇādīnaṃ bahiddhābhāvoti tadārammaṇadhammā bahiddhārammaṇāti vuttaṃ. Kasiṇānañhi santānaṃ muñcitvā upaṭṭhānaṃ visesato vaḍḍhitakasiṇavasena viññāyati, paṭhamāruppaviññāṇābhāvassa pana na bahiddhākāro, nāpi ajjhattākāroti ubhayākāravidhure tasmiṃ anaññasādhāraṇena pavattiyākārena pavattamānaṃ ākiñcaññāyatanameva navattabbārammaṇaṃ vuttaṃ, na itare itarākārappavattitoti. Kāmāvacarakusalānanti nidassanamattaṃ daṭṭhabbaṃ.

Ākiñcaññāyatanavipākaṃ nevasaññānāsaññāyatanassa vipākādikassāti atthavasena vibhatti pariṇāmetabbā. Abhinīhārāsambhavatoti samāpatticittassa abhinīharaṇāsambhavato. Kusalameva vipākassa ārammaṇanti katvā ‘‘vipākassā’’tiādi vuttaṃ.

Asabhāvadhammattepi bahiddhākārena gahaṇīyabhāvato kasiṇānaṃ bahiddhābhāvo viya ekantato idha ajjhattadhammupādānatāya ahanti paññattiyā siyā ajjhattabhāvoti vuttaṃ ‘‘ajjhatta’’ntiādi. ‘‘Khandhādīti ādi-saddena dhātuāyatanādi saṅgayhatī’’ti ca vadanti. Esa nayoti ‘‘arūpakkhandhe khandhāti gahetvā’’tiādikaṃ vaṇṇanānītiṃ āha. Paresaṃ khandhādiggahaṇeti paresaṃ khandhādīti imassa padassa kathane uccāraṇe. Sabbaṃ upādāpaññattiṃ āha ādisaddenāti sambandho.

Tikaatthuddhāravaṇṇanā niṭṭhitā.

Dukaatthuddhāravaṇṇanā

1473.Aññathāti vuttappakārassa dassane. Vuttappakārassa dassanato eva hi aṭṭhakathāyaṃ sasaṅkhārikānaṃ thinamiddhavirahe asaṅkhārikasadisī yojanā na dassitā. Bhavarāgādīsūti bhavarāgamūlikādīsu yojanāsu.

1511.Dveti uddhaccāvijjānīvaraṇāni. Tīṇīti kāmacchandabyāpādavicikicchāsu ekekena uddhaccāvijjānīvaraṇāni. Dve vā tīṇi vāti pāḷiyaṃ -saddassa luttaniddiṭṭhataṃ āha. Atha vā nipātasaddasannidhānepi nāmapadādīhi eva samuccayādiattho vuccati, na nipātapadehi tesaṃ avācakattāti antarenapi nipātapadaṃ ayamattho labbhati. Tathā vacanicchāya sambhavo eva hettha pamāṇanti pāḷiyaṃ ‘‘dve tīṇī’’ti vuttaṃ. Yatthasahuppattītiādinā ‘‘dve tīṇī’’ti lakkhaṇavacananti sabbasādhāraṇamatthamāha. Tathā hi ‘‘evañca katvā kilesagocchake cā’’ti vuttaṃ. Tassāyamadhippāyo – kilesadvayasahitasseva cittuppādassa abhāvepi pāḷiyaṃ dviggahaṇaṃ kataṃ, kilesānañca sambhavantānaṃ sabbesaṃ sarūpena gahaṇaṃ na katanti dve tayoti lakkhaṇakaraṇanti viññāyatīti.

Yadi sabbākusale uppajjanakassapi uddhaccassa eko eva cittuppādo visayabhāvena vuccati, avijjānīvaraṇassapi tathā vattabbanti adhippāyena ‘‘kasmā vutta’’ntiādinā codeti. Itaro uddhaccanīvaraṇasseva tathā vattabbataṃ avijjānīvaraṇassa tathā vattabbatābhāvañca dassetuṃ ‘‘suttante’’tiādimāha. Tattha suttante vuttesu pañcasu nīvaraṇesūti uddhaccasahagate uddhaccassa avijjānīvaraṇena nīvaraṇasahitataṃ āsaṅkitvā vuttaṃ. Nanu ca suttantepi ‘‘avijjānīvaraṇānaṃ sattāna’’ntiādīsu (saṃ. ni. 2.124) avijjā ‘‘nīvaraṇa’’nti vuttāti? Saccametaṃ, jhānaṅgānaṃ paṭipakkhabhāvena pana suttante bahulaṃ kāmacchandādayo pañceva nīvaraṇāni vuttānīti yebhuyyavuttivasena etaṃ vuttanti daṭṭhabbaṃ.

Keci pana ‘‘yathā nikkhepakaṇḍe kusalapaṭipakkhabhūtāni dubbalānipi nīvaraṇāni paṭṭhāne viya dassitāni. Tathā hi paṭṭhāne (paṭṭhā. 3.8.1) ‘nīvaraṇaṃ dhammaṃ paṭicca nīvaraṇo dhammo uppajjati na purejātapaccayā. Arūpe kāmacchandanīvaraṇaṃ paṭicca thinamiddhanīvaraṇaṃ uddhaccanīvaraṇa’ntiādi vuttaṃ, na evaṃ aṭṭhakathākaṇḍe. Aṭṭhakathākaṇḍe pana jhānapaṭipakkhabhūtāniyeva nīvaraṇāni niddiṭṭhānīti ‘uddhaccanīvaraṇaṃ uddhaccasahagate cittuppāde uppajjatī’ti vuttaṃ. Aṭṭhakathāyaṃ pana uddhaccanīvaraṇassa kāmacchandādīhi ekato uppattidassanaṃ nikkhepakaṇḍānusārena kataṃ ekato uppattiyā pabhedadassanatthaṃ. Tattha hi pāḷiyaṃyeva tāni vitthārato vuttānī’’ti vadanti. Ayañca vādo ‘‘uddhaccanīvaraṇaṃ uddhaccasahagate cittuppāde uppajjatī’’ti idameva vacanaṃ ñāpakanti katvā vutto. Aññathā avijjānīvaraṇaṃ viya vattabbaṃ siyā. Na ti ito aññaṃ pariyuṭṭhānapaṭṭhāyīniyeva nīvaraṇāni atthuddhārakaṇḍe adhippetānīti imassa atthassa sādhakaṃ vacanaṃ atthi, idaṃ vacanaṃ dvetīṇivacanassa sāmaññena sabbanīvaraṇasaṅgāhakattā yathāvuttavacanassa visayavisesappakāsanasaṅkhātena payojanantarena vuttabhāvassa dassitattā ca ñāpakaṃ na bhavatīti dissati, tasmā vicāretvā gahetabbaṃ.

Aggahetvāti yathārutavaseneva atthaṃ aggahetvā yathā nikkhepakaṇḍapaṭṭhānādīhi na imissā pāḷiyā virodho hoti, evaṃ adhippāyo gavesitabboti yathāvuttamevatthaṃ nigameti.

1577.Tesanti lobhādito aññesaṃ. Dassitāti kathaṃ dassitā? Māno tāva lobhamohauddhaccaahirikānottappehi, lobhamohathinauddhaccaahirikānottappehi, tathā diṭṭhi, vicikicchā mohauddhaccaahirikānottappehi, thinaṃ lobhamohadiṭṭhiuddhaccaahirikānottappehi, lobhamohamānauddhaccaahirikānottappehi, lobhamohauddhaccaahirikānottappehi, dosamohauddhaccaahirikānottappehi, uddhaccaṃ lobhamohadiṭṭhiahirikānottappehi, lobhamohadiṭṭhithinaahirikānottappehi, lobhamohamānaahirikānottappehi, lobhamohamānathinaahirikānottappehi, lobhamohathinaahirikānottappehi, lobhamohaahirikānottappehi, dosamohaahirikānottappehi, dosamohathinaahirikānottappehi, mohavicikicchāahirikānottappehi, mohaahirikānottappehi ekato uppajjati.

Yathā ca uddhaccaṃ, evaṃ ahirikānottappāni ca yojetvā veditabbāni. Kathaṃ? Ahirikaṃ lobhamohadiṭṭhiuddhaccānottappehi, lobhamohadiṭṭhithinauddhaccānottappehi, lobhamohamānauddhaccānottappehi, lobhamohamānathinauddhaccānottappehi, lobhamohathinauddhaccānottappehi, lobhamohauddhaccānottappehi, dosamohauddhaccānottappehi, dosamohathinauddhaccānottappehi, mohavicikicchāuddhaccānottappehi , mohauddhaccānottappehi ca ekato uppajjati. Anottappaṃ lobhamohadiṭṭhiuddhaccāhirikehi, lobhamohadiṭṭhithinauddhaccāhirikehi, lobhamohamānauddhaccāhirikehi, lobhamohamānathinauddhaccāhirikehi, lobhamohathinauddhaccāhirikehi, lobhamohauddhaccāhirikehi, dosamohauddhaccāhirikehi, dosamohathinauddhaccāhirikehi, mohavicikicchāuddhaccāhirikehi , mohauddhaccāhirikehi ca ekato uppajjatīti evamettha mānādīnampi ekato uppatti veditabbā. Sesaṃ uttānatthameva.

Aṭṭhakathākaṇḍavaṇṇanā niṭṭhitā.

Iti dhammasaṅgaṇīmūlaṭīkāya līnatthapadavaṇṇanā

Dhammasaṅgaṇī-anuṭīkā samattā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app