3. Nikkhepakaṇḍaṃ

Tikanikkhepakathāvaṇṇanā

985. Yathāvuttaphassapañcamakādirāsikiccarahitattā keci dhamme visuṃ ṭhapetvā sovacassatādiavuttavisesasaṅgaṇhanatthañca, veneyyajjhāsayavasena vā chandādayo ‘‘yevāpanā’’ti vuttāti yevāpanakānaṃ paduddhārena niddesānarahatāya kāraṇaṃ vuttanti hadayavatthussa tathā niddesānarahatāya kāraṇaṃ vadanto ‘‘sukhumupā…pe… hitassā’’ti āha. Sukhumabhāvepi indriyādisabhāvāni upādāyarūpāni ādhipaccādivasena pākaṭāni honti, na ataṃsabhāvaṃ sukhumupādāyarūpanti hadayavatthussa paduddhārena kusalattikapadabhājane niddesānarahatā vuttā. Sukhumabhāvatoyeva hi taṃ mahāpakaraṇepi ‘‘yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattantī’’ti (paṭṭhā. 1.1.8) nissitadhammamukhena dassitanti. Veneyyajjhāsayavasena vā hadayavatthu paduddhārena na dassitanti daṭṭhabbaṃ. Yena pana adhippāyena rūpakaṇḍe hadayavatthu duvidhena rūpasaṅgahādīsu na vuttaṃ, so rūpakaṇḍavaṇṇanāya vibhāvito evāti. Nikkhipitvāti padassa pakkhipitvāti atthoti adhippāyena ‘‘vitthāradesanaṃ antogadhaṃ katvā’’ti vuttaṃ. Mūlādivasena hi desitā kusalādidhammā taṃtaṃcittuppādādivasenapi desitā eva nāma honti taṃsabhāvānativattanatoti.

Mūlavasenāti suppatiṭṭhitabhāvasādhanavasena. Etāni hetupadādīni hinoti phalaṃ etasmā pavattatīti hetu, paṭicca etasmā etīti paccayo, janetīti janako, nibbattetīti nibbattakoti sesānaṃ vacanattho. ‘‘Mūlaṭṭhassa…pe… vutta’’nti kasmā vuttaṃ, nanu ‘‘pīḷanaṭṭho’’tiādīsu viya mūlabhāvo mūlaṭṭho, tīṇi kusalamūlānīti ayañca mūlato nikkhepoti? Na, mūlassa attho mūlaṭṭho , so eva mūlaṭṭhoti suppatiṭṭhitabhāvasādhanaṭṭhena mūlasabhāvānaṃ alobhādidhammānaṃ kusaladhammesu kiccavisesassa adhippetattā. Tenevāha ‘‘atthoti dhammakicca’’nti. Atha vā atthavasenāti ‘‘tīṇi kusalamūlānī’’ti vuttānaṃ tesaṃ mūlānaṃ sabhāvasaṅkhātaatthavasena, na gāthāya vuttaatthavasena. Yasmā pana so mūlaṭṭhoyeva ca hoti, tasmā vuttaṃ ‘‘alobhādīna’’ntiādi. Alobhādayo viya vedanākkhandhādayopi adhikatattā taṃ-saddena paṭiniddisitabbāti vuttaṃ ‘‘te kusalamūlā taṃsampayuttā’’ti. Tehi alobhādīhīti ettha ādi-saddena vā vedanākkhandhādayopi saṅgahitāti dassetuṃ ‘‘te kusalamūlā taṃsampayuttā’’ti vuttaṃ.

‘‘Katame dhammā kusalā’’ti pucchitvā phassādibhedato cattāro khandhe dassetvā ‘‘ime dhammā kusalā’’ti (dha. sa. 1) vuttatā khandhā ca kusalanti vuttaṃ ‘‘khandhehi sabhāvato kusale pariyādiyatī’’ti. Vedanākkhandho vāti kusalaṃ…pe… viññāṇakkhandho vāti. Aññassa attano phalassa. Mūlehi kusalānaṃ anavajjatāya hetuṃ dassetīti idaṃ na mūlānaṃ kusalassa anavajjabhāvasādhakattā vuttaṃ, atha kho tassa anavajjatāya suppatiṭṭhitabhāvasādhakattā. Yadi hi mūlehi kato kusalānaṃ anavajjabhāvo bhaveyya, taṃsamuṭṭhānarūpassapi so bhaveyya, mūlānaṃ vā tesaṃ paccayabhāvo na siyā, hoti ca so. Vuttañhetaṃ ‘‘hetū hetu…pe… paccayo’’ti (paṭṭhā. 1.1.1.). Kiñca bhiyyo kusalānaṃ viya akusalābyākatānampi tabbhāvo mūlapaṭibaddho bhaveyya, tathā sati ahetukānaṃ akusalābyākatānaṃ tabbhāvo na siyā, tasmā kusalādīnaṃ yonisomanasikārādipaṭibaddho kusalādibhāvo, na mūlapaṭibaddho, mūlāni pana kusalādīnaṃ suppatiṭṭhitabhāvasādhanānīti veditabbaṃ. Sahetukā hi dhammā viruḷhamūlā viya pādapā suppatiṭṭhitā thirā honti, na tathā ahetukāti. Taṃsampayogakataṃ anavajjasabhāvanti idampi na anavajjasabhāvassa taṃsampayogena nipphāditattā vuttaṃ, anavajjasabhāvaṃ pana visesetvā dassetuṃ vuttaṃ. Alobhādisampayogato hi kusalādīnaṃ khandhānaṃ anavajjabhāvo suppatiṭṭhito jāyati, na ahetukābyākatānaṃ viya na suppatiṭṭhitoti. Yadi evaṃ na tesaṃ khandhānaṃ kusalādibhāvo dassito siyā? Na, adhikārato kusalabhāvassa viññāyamānattā. Kamma-saddo viya vipākadhammatāvācino na mūlakkhandhasaddā, so ca idha avisesato vuttoti āha ‘‘kammehi sukhavipākataṃ dassetī’’ti. Ādikalyāṇataṃ kusalānaṃ dassetīti yojanā. Anavajjahetusabhāvasukhavipākabhāvanidānādisampattiyo daṭṭhabbā, yonisomanasikāraavajjapaṭipakkhatāiṭṭhavipākatāvasenapi nidānādisampattiyo yojetabbā. Yonisomanasikārato hi kusalā alobhādimūlakā, alobhādisampayogato ca lobhādipaṭipakkhasukhavipākāva jātāti.

986.‘‘Kasmā vutta’’nti anuyuñjitvā codako ‘‘nanū’’tiādinā attano adhippāyaṃ vivarati. Itaro yathāvuttamohassa idha sampayutta-saddena avuccamānataṃ ‘‘saccameta’’nti sampaṭicchitvā ‘‘tenā’’tiādinā parihāramāha. Tassattho – ‘‘taṃsampayuttā’’tipadena kiñcāpi yathāvuttamoho padhānabhāvena na gahito, nānantariyakatāya pana guṇabhāvena gahitoti. Aññattha abhāvāti yathāvuttasampayuttato aññattha abhāvā. Na hi vicikicchuddhaccasahagato moho vicikicchuddhaccādidhammehi vinā hotīti.

987. Uppādādisaṅkhatalakkhaṇavinivattanatthaṃ ‘‘aniccadukkhaanattatā’’ti vuttaṃ. Uppādādayo pana tadavatthadhammavikārabhāvato taṃtaṃdhammaggahaṇena gahitāyeva. Tathā hi vuttaṃ ‘‘jarāmaraṇaṃ dvīhi khandhehi saṅgahita’’nti (dhātu. 71), ‘‘rūpassa upacayo’’ti ca ādi. Kesakumbhādi sabbaṃ nāmaṃ nāmapaññatti, rūpavedanādiupādānā brahmavihārādigocarā upādāpaññatti sattapaññatti, taṃtaṃbhūtanimittaṃ bhāvanāvisesañca upādāya gahetabbo jhānagocaraviseso kasiṇapaññatti. Paramatthe amuñcitvā vohariyamānāti iminā vihāramañcādipaññattīnaṃ sattapaññattisadisataṃ dasseti, yato tā sattapaññattiggahaṇena gayhanti. Hutvā abhāvapaṭipīḷanaavasavattanākārabhāvato saṅkhatadhammānaṃ ākārabhāvato saṅkhatadhammānaṃ ākāravisesabhūtāni lakkhaṇāni viññattiādayo viya vattabbāni siyuṃ, tāni pana nissayānapekkhaṃ na labbhantīti paññattisabhāvāneva tajjāpaññattibhāvatoti na vuttāni, sattaghaṭādito visesadassanatthaṃ pana aṭṭhakathāyaṃ visuṃ vuttānīti. Na hi ko…pe… vattuṃ yuttaṃ kusalattikassa nippadesattā.

988. Bhavati etthāti bhūmi, nissayapaccayabhāvato sukhassa bhūmi sukhabhūmi. Sukhavedanāsahitaṃ cittaṃ. Tassa bhūmibhedena niddhāraṇatthaṃ taṃnissayabhūtā sampayuttadhammā ‘‘kāmāvacare’’ti vuttā. Tassa vā ekadesabhūtassa samudāyabhāvato ādhāraṇabhāvena apekkhitvā taṃsamānabhūmi ‘‘kāmāvacare’’ti vuttā. Tattha ‘‘sukhabhūmiyaṃ kāmāvacare’’ti dvepi bhummavacanāni bhinnādhikaraṇabhāvena aṭṭhakathāyaṃ vuttānīti ubhayesampi samānādhikaraṇabhāvena atthayogaṃ dassetuṃ ‘‘sukhabhūmīti kāmāvacarādayopi yujjantī’’ti vuttaṃ. Yatheva hi cittaṃ, evaṃ sabbepi parittasukhena sampayuttā dhammā tassa nissayabhāvato bhūmi kāmāvacarāti. Aṭṭhakathāyampi vā ayamattho vuttoyevāti daṭṭhabbaṃ. ‘‘Citta’’nti hi cittuppādopi vuccati. Tena vuttaṃ ‘‘cittaṃ uppannanti ettha cittameva aggahetvā paropaṇṇāsakusaladhammehi saddhiṃyeva cittaṃ gahita’’nti. Evañca katvāti sukhabhūmiyanti cittuppādassa viññāyamānattā. Vibhāgadassanaṃ visesadassanaṃ. Bhāsitabbaṃ bhāsitaṃ, tadeva atthoti bhāsitattho. Abhidheyyattho. Tadatthaviññāpanenāti tikadukānaṃ kucchitānaṃ salanādiatthadīpakena.

994.Ko pana vādo khandhārammaṇassāti pubbāparabhāvena vattamāne arahato khandhe ekattanayavasena santānato ‘‘amhākaṃ mātulatthero’’tiādinā ālambitvā pavattamānaṃ upādānaṃ tassa upādānakkhandheyeva gaṇhāti. Satipi taṃsantatipariyāpanne lokuttarakkhandhe tattha pavattituṃ asamatthabhāvato kā pana kathā khandhe ārabbha pavattamāne. Etena natthi maggo visuddhiyā, natthi nibbānanti evamādivasena pavattā micchādiṭṭhiādayo na maggādivisayā taṃtaṃpaññattivisayāti dīpitaṃ hoti.

998.Evaṃ saṃ…pe… lesikāti anupādāniyehi asaṃkilesikānaṃ bhedābhāvamāha.

1006. Avijjamāno ca so niccādivipariyāsākāro cāti avi…pe… sākāroti padacchedo. Diṭṭhiyā niccādiavijjamānākārena gayhamānattepi na tadākāro viya paramatthato avijjamāno, atha kho vijjamāno kāyo sakkāyoti avijjamānaniccādivipariyāsākārato visesananti lokuttarā na idaṃ visesanaṃ arahanti ‘‘santo vijjamāno kāyo sakkāyo’’ti. Vatthu avisesitaṃ hotīti idaṃ ‘‘satī kāye’’ti ettha kāya-saddo samūhatthatāya anāmasitavisesaṃ khandhapañcakaṃ vadatīti adhippāyena vuttaṃ. Pasādakāyo viya kucchitānaṃ rāgādīnaṃ uppattiṭṭhānatāya kāyoti vuccatīti evaṃ pana atthe sati diṭṭhiyā vatthu visesitameva hotīti lokuttarāpi apanītā. Na hi lokuttarā khandhā uppattiṭṭhānatāya ‘‘kāyo’’ti vuccantīti. Suddhiyā ahetubhūtenāti gosīlādinā, lokiyasīlena vā lokuttarasīlassa apadaṭṭhānena. ‘‘Avītikkamanīyatāsatataṃcaritabbatāhi vā sīlaṃ, tapocaraṇabhāvena samādinnatāya vataṃ. Attano gavādibhāvādhiṭṭhānaṃ sīlaṃ, gacchantoyeva bhakkhanādigavādikiriyākaraṇaṃ vataṃ. Akattabbābhimatato nivattanaṃ vā sīlaṃ, taṃsamādānavato vesabhojanakiccacaraṇādivisesapaṭipatti vata’’nti ca sīlabbatānaṃ visesaṃ vadanti.

1007. Imassuppādā idaṃ uppajjatīti uppādoti na jananamattaṃ adhippetaṃ, atha kho anirodhopīti ‘‘avighātaṃ janasaddo vadatī’’ti āha. Tatthāyaṃ jana-sadde nayo, janitāti janā, avihatāti attho. Puthū janā etesanti puthujjanāti puthusatthumānino sattā. Abhisaṅkharaṇādiattho vā jana-saddo anekatthattā dhātūnaṃ. Khandhāyatanādīnaṃ savanādhīnattā paññācakkhupaṭilābhassa tesaṃ savanābhāvadīpakaṃ ‘‘assutavā’’ti idaṃ padaṃ andhataṃ vadati.

Kataṃ jānantīti attanā parehi ca kataṃ kusalākusalaṃ tehi nipphāditaṃ sukhadukkhaṃ yāthāvato jānanti. Paresaṃ attanā, attano ca parehi kataṃ upakāraṃ yathāvuttākārena pākaṭaṃ karonti. Byādhiādīhi dukkhitassa upaṭṭhānādikātabbaṃ, saṃsāradukkhadukkhitasseva vā yathāvuttākārena kātabbaṃ karonti. Ariyakaradhammā ariyasaccānīti purimasaccadvayavasena vuttaṃ ‘‘vipassiyamānā aniccādayo’’ti. Pariññādivisesena vā passiyamānāti atthe sati aniccādayoti ādi-saddena niccampi nibbānaṃ gahitanti catusaccavasenapi yojetabbaṃ, aniccattādayo vā ‘‘aniccādayo’’ti vuttāti daṭṭhabbaṃ.

Avasesakilesā kilesasotaṃ. Ñāṇanti yāthāvato jānanaṃ. Yathābhūtāvabodhena hi tassa tāni anuppattidhammataṃ āpāditatāya santāne appavesārahāni ‘‘saṃvutāni pihitānī’’ti ca vuccanti. Tathāti sabbasaṅkhārānaṃ vippakārassa khamanākārena. Aviparītadhammā etāya nijjhāyaṃ khamantīti paññā khantīti. Aduṭṭhasseva titikkhābhāvato tathāpavattā khandhāti adosappadhānā khandhā vuttāti ‘‘adoso eva vā’’ti tatiyo vikappo vutto. Satipaṭipakkhattā abhijjhādomanassānaṃ ‘‘muṭṭhassacca’’nti vuttā. Akkhanti doso. Sassatādiantavinimuttā dhammaṭṭhitīti sassatucchedādigāho tappaṭilomabhāvo vutto. Diṭṭhadhammanibbānavādo nibbāne paṭilomabhāvo. Carimānulomañāṇavajjhataṇhādiko kilesoti vutto, paṭipadāñāṇadassanañāṇadassanāni viya gotrabhuñāṇaṃ kilesānaṃ appavattikaraṇabhāvena vattati, kilesavisayātilaṅghanabhāvena pana pavattatīti katvā vuttaṃ ‘‘saṅkhāra…pe… pahāna’’nti.

Diṭṭhiyādīnaṃ samudayasabhāgatā kammassa vikuppādane sahakārīkāraṇabhāvo, dassanādibyāpāraṃ vā attānañca dassanādikiccaṃ cakkhādīnanti evañhi yathātakkitaṃ attānaṃ rūpanti gaṇhāti. Yathādiṭṭhanti takkadassanena yathopaladdhanti adhippāyo. Na hi diṭṭhigatiko rūpāyatanameva attāti gaṇhātīti. Imissāpavattiyāti sāmaññena rūpaṃ attāti sabbasaṅgāhakabhūtāya pavattiyā. Rūpe…pe… mānanti cakkhādīsu taṃsabhāvo attāti pavattamānaṃ attaggahaṇaṃ. Anaññattādiggahaṇanti anaññattaṃ attaniyaattanissitaattādhāratāgahaṇaṃ. Vaṇṇādīnanti vaṇṇarukkhapupphamaṇīnaṃ. Nanu ca rukkhapupphamaṇiyo paramatthato na vijjanti? Saccaṃ na vijjanti, tadupādānaṃ pana vijjatīti taṃ samuditādippakāraṃ idha rukkhādipariyāyena vuttanti rukkhādinidassanepi na doso chāyārukkhādīnaṃ viya rūpassa attano ca saṃsāmibhāvādimattassa adhippetattā.

1008.Jātiādisabhāvanti jātibhavādīnaṃ nibbattinibbattanādisabhāvaṃ, uppādanasamatthatā paccayabhāvo.

1009. Sāmaññena ‘‘tadekaṭṭhā kilesā’’ti (dha. sa. 1010), parato ‘‘avaseso lobho’’tiādivacanato (dha. sa. 1011) pārisesato sāmatthiyato vā labbhamānatāya satipi āgatatte sarūpena pabhedena vā diṭṭhiādayo viya anāgatattā lobhādayo ‘‘anāgatā’’ti vuttāti āha ‘‘idha…pe… ssetu’’nti. Atthato viññāyati lobhādīhi sahajātā hutvā diṭṭhiyā eva pāḷiyaṃ vuttakilesabhāvato. Itipi attho yujjati saṃyojanakilesānampi paṭiniddesārahattā sampayuttasamuṭṭhānabhāvato ca. Saṃyojanarahitehīti saṃyojanabhāvarahitehi thinauddhaccaahirikānottappehi, thinaahirikānottappehi vā.

1013.Ekade…pe… vadati avayavenapi samudāyo vuccatīti. Hetu etesaṃ atthīti vā hetukā. Aniyatoti na avadhārito. Purimapadāvadhāraṇavasena gahetabbatthattā vivaraṇīyatthavā. Atthato nikkhipitunti ‘‘tayo kusalahetū alobho adoso amoho’’tiādīsu (dha. sa. 1060) viya purimanayena dassitadhammeyeva hetupahātabbahetukabhedato atthadassanavasena niddisitunti attho.

1029. Abhiññāyuttavajjānaṃ mahaggatānaṃ parittārammaṇattābhāvā ‘‘mahaggatā vā iddhividhādayo’’ti vuttaṃ. Atītaṃsañāṇassa kāmāvacarattā ‘‘ceto…pe… ñāṇasampayuttā’’ti āha.

1035.Anantare niyuttānīti cutianantaraṃ phalaṃ anantaraṃ, tasmiṃ niyuttāni taṃ ekantena nipphādanato anatikkamanakānīti attho. Vuttappakārassa anantarassa karaṇaṃ anantaraṃ, taṃ sīlānīti yojetabbaṃ. Anekesu ānantariyesu katesu kiñcāpi balavatoyeva paṭisandhidānaṃ, na itaresaṃ, attanā pana kātabbakiccassa teneva katattā tassa vipākassa upatthambhanavasena pavattanato na itarāni tena nivāritaphalāni nāma honti, ko pana vādo paṭipakkhesu kusalesūti vuttaṃ ‘‘paṭipakkhena anivāraṇīyaphalattā’’ti. ‘‘Anekasmimpi…pe… natthī’’ti kasmā vuttaṃ, nanu anekesu ānantariyesu katesu balavaṃyeva paṭisandhidāyakanti tena itaresaṃ vipāko paṭibāhito hotīti āha ‘‘na ca tesa’’ntiādi. Tañca tesaṃ aññamaññaṃ appaṭibāhakattaṃ mātikāvaṇṇanāyaṃ vitthārena vicāritameva.

Atthato āpannaṃ aggahetvā yathārutavaseneva pāḷiyā atthaṃ gahetvā tesaṃ vādānaṃ tapparabhāvena pavattiṃ sandhāya ahetukavādādīnaṃ visesaṃ dassetuṃ ‘‘purimavādo’’tiādi vuttaṃ. Aniyyānikaniyyānikabhedaṃ pana sambhārakammaṃ bandhamokkhahetūti bandhamokkhahetuṃ paṭisedhentopi kammaṃ paṭisedheti. Sumaṅgalavilāsiniyaṃ pana vipākassa kammakilesasamādhipaññānaṃ hetubhāvato vipākopi bandhamokkhahetūti ‘‘natthi hetūti vadanto ubhayaṃ paṭibāhatī’’ti (dī. ni. aṭṭha. 1.170-172) vuttaṃ. Tattha kammaṃ paṭisedhentenapi vipāko paṭisedhito hoti, vipākaṃ paṭisedhentenapi kammanti tayopi ete vādā atthato ubhayapaṭisedhakāti veditabbā. Niyatamicchādiṭṭhinti ahetukavādādipaṭisaṃyutte asaddhamme uggahaparipucchāvinicchayapasutassa ‘‘natthi hetū’’tiādinā raho nisīditvā cintentassa tasmiṃ ārammaṇe micchāsati santiṭṭhati, cittaṃ ekaggaṃ hoti, javanāni javanti. Paṭhamajavane satekiccho hoti, tathā dutiyādīsu. Sattame atekicchabhāvaṃ patto nāma hoti. Yā evaṃ pavattā diṭṭhi, taṃ sandhāya vuttaṃ ‘‘niyatamicchādiṭṭhi’’nti. Tato purimabhāvā aniyatā.

1039. Sahajāta aññamañña nissaya atthi avigatādivisiṭṭhabhāvepi maggapaccayassa sampayogavisiṭṭhatādīpaneneva sahajātādivisiṭṭhatāpi viññāyatīti pāḷiyaṃ ‘‘sampayutto’’ti vuttanti ‘‘sampayogavisiṭṭhenā’’ti vuttaṃ. Magga…pe… dassetuṃ, na pana maggaṅgānaṃ aññamaññaṃ maggapaccayabhāvābhāvatoti adhippāyo. Evaṃ satīti yadi maggaṅgānaṃ maggapaccayalābhitāya pakāsano paṭhamanayo, evaṃ sante. Maggaṅgānipi vedanādayo viya maggahetukabhāvena vattabbattā amaggasabhāvānaṃ alobhādīnaṃ tadaññesaṃ tadubhayasabhāvānaṃ dhammānaṃ paccayabhāvadīpane tatiyanaye viya na ṭhapetabbānīti āha ‘‘ṭhapetvāti na vattabbaṃ siyā’’ti. Pubbeti purimanaye.

Dutiyanayepīti pi-saddena paṭhamanayaṃ sampiṇḍeti. Tena sammādiṭṭhiyā purimasmiṃ nayadvaye ṭhapitattā tassa sahetukabhāvadassano tatiyanayo āraddhoti dasseti. Tatiyanaye sammādiṭṭhiyā sahetukabhāvadassanaṃ anicchanto codako ‘‘kathaṃ dassito’’ti codetvā ‘‘nanū’’tiādinā attano adhippāyaṃ vivarati. Itaro ‘‘yathā hī’’tiādinā dassanena pahātabbahetubhāvena vuttānampi lobhādīnaṃ aññamaññaṃ sahajekaṭṭhasampayuttasaṅkhārakkhandhapariyāpannato dassanena pahātabbahetukasaṅgaho viya maggahetubhāvena vuttāyapi sammādiṭṭhiyā maggahetukabhāvopi yujjati maggahetusampayuttasaṅkhārakkhandhapariyāpannabhāvatoti dasseti.

Tato aññassevāti tato sammādiṭṭhisaṅkhātahetuto aññassa alobhādosasseva. Aññenāti ‘‘maggo hetū’’ti ito aññena. Alobhādosānaṃyeva adhippetattā tesaṃyeva āveṇikena maggahetūti iminā pariyāyena. Sādhāraṇena pariyāyenāti tiṇṇampi hetūnaṃ adhippetattā maggāmaggasabhāvānaṃ sādhāraṇena maggahetumaggahetūti iminā pariyāyena. Tesanti hetūnaṃ. Aññesanti hetusampayuttānaṃ. Atthavisesavasenāti ‘‘maggahetukā’’ti pāḷiyā atthavisesavasena. Amohena alobhādosāmohehi ca sesadhammānaṃ sahetukabhāvadassanavasena pavattā dutiyatatiyanayā ‘‘sarūpato hetuhetumantadassana’’nti vuttā. Tathāadassanatoti sarūpena adassanato. Atthena…pe… gamanatoti ‘‘maggaṅgāni ṭhapetvā taṃsampayutto’’ti (dha. sa. 1039) vacanato maggasabhāvānaṃ dhammānaṃ maggapaccayatāsaṅkhāto sampayuttānaṃ hetubhāvo sarūpato dassito. Maggahetubhūtāya pana sammādiṭṭhiyā sampayuttānaṃ hetuhetubhāvo atthato ñāpito hotīti attho.

1040. Asabhāvadhammo garukātabbo na hotīti ‘‘sabhāvadhammo’’ti vuttaṃ. Teneva paṭṭhānavaṇṇanāyaṃ (paṭṭhā. aṭṭha. 1.3) ‘‘ārammaṇādhipati jātibhedato kusalākusalavipākakiriyarūpanibbānavasena chabbidho’’ti vakkhati. Maggādīni ṭhapetvāti maggādīni pahāya. Aññesanti maggādito aññesaṃ. Adhi…pe… vassāti ārammaṇādhipatipaccayabhāvassa. Paññuttarattā kusalānaṃ lokuttarakathāya ca paññādhurattā vīmaṃsādhipatissa sesādhipatīnaṃ padhānatā veditabbā.

1041. Padesasattavisayattā paṭhamavikappassa sakalasattavasena dassetuṃ ‘‘kappasahassātikkamepi vā’’tiādi vuttaṃ. Laddhokāsaṃ yaṃ bhavissatīti laddhokāsaṃ yaṃ kammaṃ pāpuṇissati. Kappasahassātikkame avassaṃ uppajjanavipākattā tadapi…pe… vuccatīti. Aladdhattalābhatāya uppādādikkhaṇaṃ appattassa vipākassa anuppannabhāvo natthibhāvo pākaṭabhāvābhāvatoti vuttaṃ ‘‘natthi nāma na hotīti anuppanno nāma na hotī’’ti. Tatthāti arūpabhavaṅge.

Avipakkavipākaṃ kammaṃ sahakārīkāraṇasamavāyālābhena akatokāsaṃ vipākābhimukhabhāvābhāvato vipakkavipākakammasarikkhakanti vuttaṃ ‘‘aladdho…pe… deyyā’’ti. Kiccanipphattiyā asati uppannampi kammaṃ anuppannasamānanti ‘‘okāso na bhaveyyā’’ti etassa samatthatā na siyāti atthamāha. Tena apacayagāmikammakiccassa okāsābhāvo dassito. Pubbe niratthakattā uppattiyā okāso na bhaveyyāti payojanābhāvato kammuppattiyā okāsābhāvo vutto. ‘‘Vipākato aññassa pavattiokāso na bhaveyyā’’ti iminā asambhavatoti ayametesaṃ viseso. Dhuvavipākassa kammassa vipākena nidassanamattabhūtenāti adhippāyo. Ariyamaggaānantariyakammānaṃ viya mahaggatakammānaṃ niyatasabhāvatābhāvā aṭṭhasamāpattīnaṃ ‘‘balavavirahe’’tiādinā savisesanadhuvavipākatā vuttā. Ettha ca ‘‘pañca ānantariyakammānī’’ti nidassanamattaṃ daṭṭhabbaṃ niyatamicchādiṭṭhiyāpi dhuvavipākattā. Yassa kammassa katattā yo vipāko niyogato uppajjissati, so tassa anāgatakālepi uppādivohāraṃ labhati. So ca uppādivohāro āyūhitakammavasena vuccamāno bhāvinā āyūhitabhāvena maggo anuppannoti ettha vuttoti dassetuṃ ‘‘yaṃ āyūhitaṃ bhavissatī’’tiādi vuttaṃ.

1050. Upādānehi ādinnāti sambandho. Aññeti upādānārammaṇehi aññe anupādāniyāti attho. Ādikena gahaṇenāti ‘‘ahaṃ phalaṃ sacchākāsi’’nti evaṃ paccavekkhaṇañāṇasaṅkhātena gahaṇena. Idāni upetatthadīpakassa upa-saddassa vasena upādinna-saddassa atthaṃ vattuṃ ‘‘upādinnasaddena vā’’tiādi vuttaṃ. Tattha nibbānassa anajjhattabhāvato ‘‘amaggaphaladhammāyeva vuttā’’ti āha. Itarehīti ajjhattapadādīhi.

Tikanikkhepakathāvaṇṇanā niṭṭhitā.

Dukanikkhepakathāvaṇṇanā

1062. Mettāya ayanaṃ upagamanaṃ mettāyanaṃ, tañca attano santāne mettāya lābho uppādanaṃ sattānaṃ anupagamo atthato majjanamevāti ‘‘mettā, medana’’nti vatvā ‘‘sinehana’’nti āha.

1065. Tasmiṃ tasmiṃ visaye cittaṃ saṃrañjatīti cittassa saṃrañjanaṃ. Taṇhāvicaritādīti ādi-saddena esanādayo saṅgahitā. Taṇhāya vipulatā visayavasena pavattivasena vā veditabbā. Aniccādisabhāvassa rūpādikassa niccādito gahaṇaṃ abhiniveso visesato taṇhāvasena hoti taṇhārahitāya diṭṭhiyā abhāvāti upacāravasena nimittassa kattubhāvamāha ‘‘niccādito gaṇhantī visaṃvādikā hotī’’ti. Pākaṭena saddena labbhamānattā yathārutaviññāyamānattā ca visattikāsaddassa visatasabhāvo ‘‘padhāno attho’’ti vutto. ‘‘Antalikkhacaro pāso, yvāyaṃ carati mānaso. Tena taṃ bādhayissāmī’’tiādivasena (saṃ. ni. 1.151; mahāva. 33) mārena gahitatāya.

1066. Anatthacaraṇādianabhisandhānakatāya aṭṭhānabhūtesu ca vassavātādisaṅkhāresu uppannakopo viya sattesu atthācaraṇādinā āropanādhippāyesuyeva tadajjhāropanavasena pavatto yadipi anāyatanuppattiyā aṭṭhānāghātoyeva hoti, sattavisayattā pana sati cittassa ekantabyāpattiyaṃ kammapathabhedo hotiyevāti sakkā viññātuṃ, aṭṭhānuppattiyaṃ panassa na siyā kammapathabhedoti āha ‘‘sattesu uppanno aṭṭhānakopo karotī’’ti. Paṭighādipadānaṃ ghaṭṭanāpurimayāmavikāruppattisamaññādīsupi dassanato ‘‘paṭivirodhādipadāni tesaṃ visesanatthānī’’ti vuttaṃ.

1091. Dve dhammā tayo dhammāti saddantarasannidhānena paricchedavato bahuvacanassa dassanato ‘‘aparicchedena bahuvacanenā’’ti vuttaṃ. Uddeso katoti iti-saddo hetuattho. Tena bahuvacanena uddesakaraṇaṃ bahuvacanena pucchāya kāraṇanti dīpeti. Uddesānuvidhāyinī hi pucchāti. Tathā hi saṅkhāparicchinne uddese ‘‘katame vā tayo’’ti saṅkhāparicchinnāva pucchā karīyatīti. Uddesena dhammānaṃ atthitāmattavacanicchāyaṃ sabhāvabhūmikāraṇaphalādiparicchedo viya saṅkhāparicchedopi na kātabboti adhippāyena ‘‘aniddhāritaparicchede’’tiādi vuttaṃ. ‘‘Apaccayā dhammā’’ti padato pana heṭṭhā anekabhedabhinnā dhammā aparicchedena bahuvacaneneva uddiṭṭhā, uddhañca tathā uddisīyantīti taṃ sotapatitatāya bhedābhāvepi paramatthato appaccayadhammassa asaṅkhatadhammassa ca sopādisesanirupādisesarāgakkhayādiasaṅkhatādivacanavacanīyabhāvena upacaritabhedegahite padadvayena atthi kāci bhedamattāti aparicchedena bahuvacanena uddeso katoti yuttaṃ siyā. Uddesānusārīni pucchānigamanānīti tānipi tathā pavattāni. Niddeso pana yathādhippetasabhāvādiparicchedavibhāvanavaseneva kātabboti asaṅkhatā dhātu icceva kato paramatthato bhedābhāvadīpanatthanti daṭṭhabbaṃ. Kathetukāmatāvasena pucchanto yassa katheti, tena kātabbapucchāya karaṇato taggataṃ ajānanaṃ saṃsayaṃ vā anuvidhāyayeva pucchatīti ‘‘sabhāva…pe… ajānantassa vasena pucchā karīyatī’’ti vuttaṃ. Niddesato pubbetiādinā aṭṭhakathāyaṃ vuttaṃ pucchānusandhiṃyeva vibhāveti.

1101.Bhinditvāti vibhajitvā. Rūpāva…pe… viññeyyāti kāmāvacarakusalamahākiriyaviññāṇena mahaggatadhammānaṃ sammasanavasena yathāyogaṃ mahaggatappamāṇadhammānaṃ paccavekkhaṇādivasena rūparāgārūparāgasampayuttena akusalamanoviññāṇena mahaggatadhammānaṃ abhinivesanaassādanavasena taṃtaṃpaññattiyañca taṃtaṃvohāravasena pavattena āvajjanena ca yathāvuttaviññāṇānaṃ purecārikena kāmāvacaradhammā na viññeyyā. Itarenāti parittārammaṇena. Kāmāvacarānameva ārammaṇānanti niddhāraṇe sāmivacanaṃ. Rūpārammaṇādīhi viññāṇehi tattha rūpārammaṇena viññāṇenapi saddādīnaṃ aviññeyyatā rūpassa ca viññeyyatā. Evaṃ sesesupi yojanā daṭṭhabbā. Cakkhudvārikena saddādīnaṃ aviññeyyatā rūpassa viññeyyatātiādinā dvārabhedavasena yojetabbaṃ. Itaranti iṭṭhamajjhattaṃ aniṭṭhamaniṭṭhamajjhattañca. Rūpāvacarādayo kāmāvacaravipākādīhīti rūpāvacarārūpāvacaralokuttarapaññattiyo kāmāvacaravipākehi lokuttarā kāmāvacarato ñāṇavippayuttakusalakiriyehi akusalehi ca aviññeyyāti yojetabbaṃ. Nibbānassa avijānanasabhāvo eva attasambhavo.

1102. Rūpārūpāvacarakammūpapattibhave diṭṭhirahito lobho bhavāsavoti yathāvuttavisayo diṭṭhisahito sabbakāmāvacaradhammavisayo ca lobho kāmāsavo bhavituṃ yuttoti vuttaṃ ‘‘bhavāsavaṃ…pe… siyā’’ti. Kāmāsavabhavāsavavinimuttassa hi lobhassa abhāvaṃ sayameva vakkhatīti. Pāḷiyanti aṭṭhakathākaṇḍapāḷiyaṃ. Tattha yathā ‘‘kāmāsavo aṭṭhasu lobhasahagatacittuppādesu uppajjatī’’ti vuttaṃ, evaṃ ‘‘bhavāsavo aṭṭhasu lobhasahagatacittuppādesu uppajjatī’’ti avatvā ‘‘catūsudiṭṭhigatavippayuttalobhasahagatacittuppādesu uppajjatī’’ti (dha. sa. 1465) vuttattā ‘‘bhavāsavo…pe… yuttesu eva uppajjatī’’ti pāḷiyaṃ vuttoti sāvadhāraṇaṃ vuttaṃ. Tathā ca vakkhati ‘‘bhavāsavo catūsu diṭṭhigatavippayuttesu avijjāsavena saddhiṃ ekadhāva ekato uppajjatī’’ti (dha. sa. aṭṭha. 1473). Sopi rāgoti sassatadiṭṭhisahagato rāgo. Kāmabhavapatthanā viya kāmāsavoti yuttaṃ vattuṃ. Sassatadiṭṭhisahagatarāgakāmabhavapatthanānampi hi bhavāsavoti vattabbapariyāyo atthīti ‘‘sassatadiṭṭhisahagato rāgo bhavarāgavasena patthanā bhavāsavo nāmā’’ti vuttaṃ, na tesaṃ idha adhippetabhavāsavabhāvadassanatthanti aṭṭhakathāyaṃ adhippāyo daṭṭhabbo. Tathā hi ‘‘rūpārūpasaṅkhāte kammato ca upapattito ca duvidhepi bhave āsavo bhavāsavo’’ti vuttanti. Tattha kāmabhavapatthanāya tāva kāmāsavabhāvo hotu, rūpārūpabhavesu sassatābhinivesasahagatarāgassa kathanti? Sopi yathāvuttavisaye kāmanavasena pavattito kāmāsavoyeva nāma. Sabbepi hi tebhūmakā dhammā kamanīyaṭṭhena kāmāti. Na cettha aniṭṭhappasaṅgo diṭṭhivippayuttalobhassa bhavāsavabhāvena visuṃ uddhaṭattā. Avassañcetamevaṃ viññātabbaṃ, itarathā rūpārūpabhavesu ucchedadiṭṭhisahagatassapi lobhassa bhavāsavabhāvo āpajjeyyāti. Kāmāsavādayo eva diṭṭhadhammikasamparāyikāsavabhāvena dvidhā vuttā.

1103. Idha pāḷiyāpi bhavāsavavinimuttalobhassa kāmāsavabhāvo na na sakkā yojetunti dassetuṃ ‘‘kāmāsavaniddese cā’’tiādi vuttaṃ. ‘‘Dhammacchando saddhā’’ti keci.

1105.Upādānakkhandhesvevapavattati tabbinimuttassa dhammassa jīvaggahaṇavisayassa paramatthato abhāvā. Rūpe…pe… viññāṇe vā pana na patiṭṭhāti rūpādīnaṃ aviparītasabhāvamatte aṭṭhatvā sayaṃ samāropitassa tesu parikappanāmattasiddhassa kassaci ākārassa abhinivesanato. Tenevāha ‘‘tato aññaṃ katvā’’ti. Tato upādānakkhandhato. Vedanādayopi hi keci diṭṭhigatikā aniccāti passantīti. Tatoti vā sarīrasaṅkhātarūpakkhandhato. ‘‘Aññaṃ jīvaṃ aññaṃ sarīra’’nti hi vuttaṃ. Hotīti bhavati sassataṃ attāti attho. Aññanti brahmaissarādito aññaṃ.

Arūpabhavo viya rūparāgappahānena rūpabhavo kāmarāgappahānena pattabbo. Rūpībrahmānañca pañcakāmaguṇiko rāgo pahīyati, na vimānādīsu rāgoti so akāmarāgoti katvā kāmāsavo na hotīti aṭṭhakathāyaṃ paṭikkhittaṃ. Ṭīkākārehi pana kāmāsavabhavāsavavinimuttalobhābhāvadassanena rūpībrahmānaṃ vimānādirāgassapi kāmacchandādibhāvato diṭṭhivippayuttarūpārūpabhavarāgavinimutto sabbo lobho kāmāsavoti dassito. Tattha yuttaṃ vicāretvā gahetabbaṃ. Siyā āsavasampayutto kāmarāgena bhavarāgena vā sahuppattiyaṃ, siyā āsavavippayutto tadaññarāgena sahuppattiyaṃ, ‘‘catūsu diṭṭhigatā’’tiādipāḷiyā abhāvadassanena kāmāsavabhavāsavavinimuttalobhābhāvaṃ dassetvā ‘‘kāmāsavo’’tiādipāḷidassanena diṭṭhirāgassa kāmāsavabhāvaṃ sādheti. Pahātabbadassanatthanti pahātabbatādassanatthaṃ. Pahāneti pahānanimittaṃ.

1121.Jātiyāti khattiyasabhāvādijātisampattiyā. Gottenāti gotamagottādiukkaṭṭhagottena. Kolaputtiyenāti mahākulabhāvena. Vaṇṇapokkharatāyāti vaṇṇasampannasarīratāya. ‘‘Pokkhara’’nti hi sarīraṃ vuccatīti. Mānaṃ jappetīti mānaṃ pavatteti karoti. Pavatto māno pavattamāno. Puggalavisesanti seyyassa seyyotiādibhedaṃ puggalavisesaṃ. Seyyaṃ bhinditvā pavattamāno seyyamāno. Tiṇṇanti seyyassa seyyādīnaṃ tiṇṇaṃ ‘‘seyyohamasmī’’tiādinā aññaṃ puggalaṃ anissāya vuttānaṃ. Seyyādivasena attano mananaṃ paggaho māno, tassa karaṇaṃ seyyohamasmītiādipavattiyevāti vuttaṃ ‘‘seyyoti ādikiccakaraṇa’’nti.

1140. Sabbopi lobho abhijjhāsabhāvoti abhijjhā āsavadvayasabhāvā, kāmarāgo kāmāsavasabhāvo evāti āsavadvayaekāsavabhāvo abhijjhākāmarāgānaṃ viseso vutto. Na abhijjhā ca dhammā ṭhapetvā diṭṭhiṃ avijjañca noāsavasabhāvā. Abhijjhā ca āsavadvayasabhāvā eva, naabhijjhāsabhāvo ca lobho natthīti adhippāyena ‘‘noāsavalobhassa sabbhāvo vicāretabbo’’ti āha. Gaṇanāya hetuyā sattāti vuttanti pañhāvārapāṭhaṃ sandhāya vuttaṃ. Tattha hi ‘‘āsavo dhammo āsavassa dhammassa hetupaccayena paccayo. Āsavo dhammo noāsavassa dhammassa. Āsavo dhammo āsavassa ca noāsavassa ca. Noāsavo dhammo noāsavassa. Noāsavo dhammo āsavassa. Noāsavo dhammo āsavassa ca noāsavassa ca. Āsavo ca noāsavo ca dhammā noāsavassa hetupaccayena paccayo’’ti (paṭṭhā. 3.3.16) imesaṃ vārānaṃ vasena ‘‘gaṇanāya sattā’’ti vuttaṃ. Tattha yadi noāsavasabhāvopi lobho siyā, diṭṭhisampayuttacittassa vasena ‘‘āsavo ca noāsavo ca dhammā mohayathāvuttalobhā āsavassa dhammassa diṭṭhiyā hetupaccayena paccayo’’ti sattamo, pāḷiyaṃ āgataṃ sattamaṃ aṭṭhamaṃ katvā ‘‘āsavo ca noāsavo ca dhammā āsavassa ca noāsavassa ca dhammassa hetupaccayena paccayo’’ti navamo pañho vucceyya, na pana vuttoti. Evaṃ diṭṭhisampayuttalobhassa noāsavabhāvābhāvaṃ dassetvā itarassapi taṃ dassetuṃ ‘‘diṭṭhivippayutte cā’’tiādi vuttaṃ.

1162. Yathārūpe rūpappabandhe vattamāne puggalo gacchati tiṭṭhati nisīdatīti vuccati, tathā visadarūpassa uppādakaṃ cittaṃ iriyāpathūpatthambhakaṃ. Taṃ pana kusalato kiriyato ca pañcamajjhānacittaṃ abhiññāppattaṃ appattañca bhinditvā sattapaññāsa javanāni voṭṭhabbanañcāti aṭṭhapaññāsavidhaṃ. Sahajātadhammānaṃ akammaññabhāvakarattā thinamiddhasahagatacittaṃ visadāni rūpāni na samuṭṭhapeti na upatthambheti cāti vuttaṃ ‘‘iriyāpathaṃ sandhāretuṃ asakkonta’’nti.

1163. Vipakkhepi bhāvato anekantikattā rūpattāsādhakattaṃ. Garubhāvappatti lahutāviraho daṭṭhabbo. Satipi aññesampi akusalādīnaṃ lahutāvirahe thinamiddhānaṃ ekantato lahutāpaṭipakkhattā kāraṇānurūpattā ca phalassa ‘‘thinamiddhasamuṭṭhitarūpehī’’ti vuttaṃ. Na jāgara…pe… santatinti etena nāmakāye supanassa asiddhataṃ dasseti. Middhassa phalattāti ettha middhaṃyeva niddākāraṇanti nāyaṃ niyamo icchito, niddākāraṇameva pana middhanti niyamo icchitoti daṭṭhabbo. Tathā hi khīṇāsavānaṃ niddāya middhato aññaṃ kāraṇaṃ karajakāyassa dubbalabhāvo aṭṭhakathāyaṃ dassitoti.

Chādanaṃ , avattharaṇaṃ vā onāho, so rūpasseva sabhāvoti parassa āsaṅkaṃ manasi katvā āha ‘‘tena saha vuttā onāhapariyonāhā cā’’ti. Asaṅkocavasena visadā pavatti vipphārikabhāvo. Āvaraṇabhāvo viyāti etena āvaraṇasabhāvattepi middhassa tabbidhuro anaññasādhāraṇattā onahanādibhāvoti dasseti. Sāmaññañhi pañcannampi kāmacchandādīnaṃ āvaraṇasabhāvoti āvaraṇabhāvasadisassa onahanādibhāvassa nāmakāye labbhamānassa gahitatāti etthādhippāyo.

Pānanti anuyogoti ca taṃkiriyāsādhikā cetanā adhippetāti surāpānassa surā…pe… yogassa ca akusalabhāvena upakkilesadubbalīkaraṇabhāvo yuttoti vutto. ‘‘Surāmerayassa ajjhoharaṇaṃ pānaṃ pamādaṭṭhānānuyogo cā’’ti parassa adhippāyo. Nīvaraṇaṃ hutvā vātiādinā idaṃ dasseti ‘‘nīvaraṇasabhāvānaṃ nīvaraṇasampayuttabhāvadassanaparāya codanāya nīvaraṇanti katthaci adiṭṭhapayogassa asampayuttassa rūpassa yathālābhato gahaṇaṃ ñāyoyeva na hoti, siddhanīvaraṇabhāvasampayuttasabhāvānaṃyeva pana gahaṇanti taṃsabhāvā arūpadhammāyeva dassitā, na rūpanti thinaṃ viya middhampi arūpamevāti viññāyatī’’ti. Yanti yena vacanena. Asambhavavacanatoti asambhavavacanabhāvato.

Tenāti tena rūpārammaṇassa chandarāgassa pahānavacanena. Rūpappahānato aññoti katvā rūpe chandarāgappahānaṃ ‘‘añño kāro’’ti vuttaṃ. Yaṃ aṭṭhakathāyaṃ ‘‘aññathā’’ti vuttaṃ. Idantiādinā ‘‘taṃ pajahathā’’ti pāḷiyā na nippariyāyappahānaṃ adhippetanti dasseti. Arūpasseva yujjatīti sududdasaṃ dūraṅgamādippavattakaṃ cittaṃ taṃsampayutto arūpadhammoyeva vibandhituṃ samatthoti dasseti. Cetaso pariyuṭṭhānanti kusalacittassa gahaṇaṃ. Nīvaraṇāni hi uppajjamānāni uppajjituṃ appadānena kusalavāraṃ gaṇhantīti vuccanti. Gahaṇañcettha pariyuṭṭhānaṃ ‘‘corā magge pariyuṭṭhiṃsū’’tiādīsu viya.

1176.Uddhaccaṃ kukkuccañca saha vuttanti uddesapucchānigamane sandhāya vuttaṃ. Yaṃ pana aṭṭhakathāyaṃ uddhaccassa kukkuccena vinābhāvakāraṇaṃ vatvā ‘‘bhinditvā vutta’’nti vuttaṃ, taṃ ‘‘nīvaraṇā ceva nīvaraṇasampayuttā cā’’ti padassa niddese uddhaccakukkuccānaṃ visuṃ niddiṭṭhataṃ sandhāya vuttaṃ. Kāmacchandassa ukkaṭṭhanīvaraṇatā orambhāgiyabhāvo. So hi rūparāgārūparāgappakārakāmacchandaṃ upādāya tato tibbakiccatāya ‘‘ukkaṭṭhanīvaraṇa’’nti vuccati. Kāmacchandanīvaraṇantveva lobho vutto, na bhinditvā. Kāmacchandanīvaraṇassa ca anavasesato anāgāmimaggena pahāne vuccamāne catutthamaggavajjho lobho anīvaraṇasabhāvo āpajjatīti āha ‘‘yadi…pe… siyā’’ti. Nonīvaraṇo rūparāgārūparāgappakāro lobhadhammo nīvaraṇassa avijjādikassa. Ādi-saddena ‘‘nonīvaraṇo dhammo nīvaraṇassa ca nonīvaraṇassa ca dhammassa. Nīvaraṇo ca nonīvaraṇo ca dhammā nīvaraṇassa dhammassa. Nīvaraṇo ca nonīvaraṇo ca dhammā nonīvaraṇassa dhammassa. Nīvaraṇo ca nonīvaraṇo ca dhammā nīvaraṇassa ca nonīvaraṇassa ca dhammassa hetupaccayena paccayo’’ti (paṭṭhā. 3.8.25) ime pañhe saṅgaṇhāti. Cattārīti vuttaṃ nīvaraṇapadamūlakānaṃ tiṇṇaṃ nonīvaraṇamūlakassa ekassa vasena. Nīvaraṇanonīvaraṇatadubhayamūlakānaṃ pana tiṇṇaṃ tiṇṇaṃ vasena navāti vuttaṃ. Tasmāti yathādassitanayāya pāḷiyā abhāvā nonīvaraṇalobhābhāvā.

1219.Tenevāti purimadiṭṭhiākāreneva uppajjamānena. Diṭṭhigatikehi vuccamānānaṃ ‘‘niccaṃ subha’’nti evamādivacanānaṃ, diṭṭhirahitehi vuccamānānaṃ gaganakusumādilokavohāravacanānañca vatthūni vācāvatthumattānīti āha ‘‘vācā…pe… vā’’ti.

1221.Cittenaparaloke ṭhitoti yasmiṃ loke nibbattivasena sayaṃ ṭhito, tato aññaṃ lokaṃ paralokoti cittena gahetvā ṭhito.

1236.Na hi purimehītiādinā paṭhamamaggādīhi samugghāṭitaapāyagamanīyabhāvādikā eva rāgādayo dutiyamaggādīhi pahīyantīti dasseti.

1287. Upaṭṭhitepi duggatinimittādike na tathā tibbo lobho uppajjati, yathā sugatinimittādiketi āha ‘‘balavanikantivirahenā’’ti.

1301. Ekasmiṃ cittuppāde uppannānaṃ viya ekasmiṃ santāne uppannānampi sahapavattipariyāyo atthīti pahānekaṭṭhena rāgaraṇena vicikicchuddhaccasahagatamohassa saraṇatā vuttā. Uddhaccavicikicchāhi yo moho sahajāto bhave, sopi rāgena saraṇo pahānekaṭṭhabhāvatoti . Lobhadosamohatadekaṭṭhakilesataṃsampayuttakkhandhataṃsamuṭṭhānakammabhedato sabbassapi akusalassa saṅgahaṇavasena pavatto saraṇapadaniddeso araṇavibhaṅgasuttenapi aññadatthu saṃsandatīti dassetuṃ ‘‘araṇavibhaṅgasutte’’tiādimāha. Yaṃ pana aṭṭhakathāyaṃ sampayogappahānekaṭṭhabhāvadīpanena rāgādīnaṃ sabbesaṃ vā akusaladhammānaṃ saraṇabhāvadassanaṃ, taṃ pāḷiyā yathādassitadhammānaṃ aññamaññasaraṇabhāvadassanaparaṃ, tadaññadhammānaṃ saraṇabhāvapaṭisedhanaparanti araṇavibhaṅgasuttavirodhoti daṭṭhabbaṃ. Suttantadesanāya vā pariyāyakathābhāvato nippariyāyato saraṇabhāvo viya araṇabhāvopi akusaladhammānaṃyevāti tathāpavattāya aṭṭhakathāya na koci suttavirodhoti daṭṭhabbaṃ.

Suttantikadukanikkhepakathāvaṇṇanā

1313.Ahaṃ-saddena hetubhūtena yo atthoti ettha ahaṃ-saddo atthoti adhippeto. Atthāvabodhanattho hi saddappayogo. Atthaparādhīno kevalo atthapadatthako, so padatthavipariyesakārinā pana iti-saddena parato payuttena saddapadatthako jāyati yathā gāvīti ayamāhāti go-saddaṃ āhāti viññāyati. Tena viññattivikārasahito saddo paññattīti dasseti. Tathā hi ‘‘buddhassa bhagavato vohāro lokiyasote paṭihaññatī’’tiādinā (kathā. 347) paññattiyā vacanabhāvaṃ sādhayati. Aññathātiādinā paññattiyā asaddasabhāvatte dosamāha. Adhivacanāditā siyā, tathā ca adhivacanādīnaṃ adhivacanapathādito viseso na siyāti dukoyeva na sambhaveyyāti adhippāyo. Aṭṭhakathāyaṃ pana sakasantatipariyāpanne rūpādayo dhamme samūhato santānato ca ekattavasena gahetvā ahanti vohariyamānā upādāpaññatti saṅkhāyati voharīyatīti saṅkhāti adhippetā. Tathā sesesu yathāsambhavaṃ daṭṭhabbaṃ. Tenevāha ‘‘dattoti ettāvatā sattapaññattiṃ dassetvā aññampi upādāpaññattiṃ dassetu’’ntiādi. Padatthassāti ahaṃ-saddādipadābhidheyyassa, paramatthassa vā. Adhivacanaṃ saddoti adhippāyena ‘‘vadantenā’’tiādi vuttaṃ. So hi attanā ñāpetabbamatthaṃ sayaṃ ñāto eva ñāpetīti aggahitasambandhassa na saddo atthappakāsanasamatthoti vuttaṃ ‘‘pubbe gahitasaññenā’’ti. Visesena ñāyatīti samaññāti saṃ-saddassa visesatthataṃ āha.

Karīyatīti idaṃ imassatthassa adhivacananti evaṃ nikkhipīyati. Nāmabhūtaṃ vacanameva taṃ taṃ atthaṃ niddhāretvā sahetukaṃ katvā vadati byañjayati cāti āha ‘‘nāmamicceva vuttaṃ hotī’’ti. Tenevāha ‘‘na hi pathavī’’tiādi. Pathavīsaṅkhātanti pathavī-saddābhidheyyaṃ.

Ācariyāti aṭṭhakathāya saṃvaṇṇanakā ācariyā, na aṭṭhakathācariyāti adhippāyena vadati. Mātikāyanti mātikāvaṇṇanāyaṃ. Tenāti mātikāvaṇṇanāvacanena. Imissā pāḷiyā aṭṭhakathāya ca atthadassanassa etassa yathāvuttassa ācariyavādassa virodho siyā, tameva virodhaṃ ‘‘na hī’’tiādinā vivarati. Tattha adhivacanapathādibhāvena vuttānaṃ dhammānaṃ pakāsakassa sabhāvassa viññattivikārasahitasaddasseva vacanamattaṃ adhikāraṃ katvā pavattiādi yujjati, na asabhāvassāti adhippāyena ‘‘uppādavayakiccarahitassā’’tiādi vuttaṃ. Tattha aniddhāritasabhāvassāti paramatthato anupaladdhasabhāvassa.

Duvidhāti paññāpanapaññāpitabbabhedato duvidhā. Yathāvuttappakārāti uppādavayakiccarahitātiādippakārā. Aṭṭhakathāyaṃ puggalapaññattivaṇṇanāyaṃ. Nanu ca tattha upanidhāpaññattiādayo aparāpi paññattiyo vuttā, atha kasmā ‘‘cha paññattiyova vuttā’’ti vuttaṃ? Saccaṃ vuttā, tā pana vijjamānapaññattiādīsu chasu eva antogadhāti ‘‘aṭṭhakathāyaṃ vijjamānapaññattiādayo cha paññattiyova vuttā’’ti vuttaṃ.

Tattha rūpādi viya avijjamānattā paññāpitabbattā ca avijjamānapaññatti, avijjamānassa ca sattarathādiatthassa paññāpanato avijjamānapaññattīti evaṃ avijjamānapaññattivacanena yathāvuttā duvidhāpi paññatti saṅgahitāti āha ‘‘avijjamāna…pe… vuttā’’ti. Itarehīti vijjamānapaññattiādīhi avasesehi pañcahi, rūpavedanādīnaṃ sattarathādīnañca atthānaṃ pakārehi ñāpanato taṃtaṃvācako saddoyeva visayabhedato vijjamānapaññattiādibhedā paññatti saṅkhādīhi dasahi padehi vuttāti ayaṃ purimo attho, so ca yathārutavaseneva pāḷiyā viññāyamānattā ‘‘pāḷianugato ujuko’’ti ca vutto. Yadi cātiādīsu sattādikā yathāvuttappakārā upādāpaññatti yadi avijjamānapaññatti, sā atthīti na vattabbā. Avijjamānā ca sā paññāpitabbato paññatti cāti tesaṃ ācariyānaṃ laddhīti adhippāyo. Idāni tassā laddhiyā vasena paññattipathāti vuttadhammānampi vijjamānapaññattibhāvāpatticodanena tattha dosaṃ dasseti ‘‘yathā cā’’tiādinā. Tatoti yasmā avijjamānattā paññāpitabbattā ca sattarathādīnaṃ avijjamānapaññattibhāvo viya vijjamānattā paññāpitabbattā ca sabbesaṃ sabhāvadhammānaṃ vijjamānapaññattibhāvo āpajjati, tasmāti attho.

‘‘Athā’’tiādinā paññattipathaniddesato visiṭṭhassa paññattidhammaniddesassa sayameva kāraṇamāsaṅkati. ‘‘Nāpī’’tiādinā tassa kāraṇassa asiddhataṃ dasseti. ‘‘Purisoti saṅkhā’’tiādīsu saṅkhādayopi nāmādīhi atthato avisiṭṭhā vuttāti āha ‘‘saṅkhādisaddānaṃ samānatthattā’’ti. Vacanaggahaṇaṃ vacanuccāraṇaṃ. Aññassāti nāmapaññattiṃ sandhāyāha. Tesanti saṅketaggahaṇavacanaggahaṇānaṃ. Asamatthatā na sambhavatīti yojanā. Tameva asambhavaṃ ‘‘yadi hī’’tiādinā vivarati. Paññattiyāti nāmapaññattiyā. Paññattipaññāpaneti yāya nāmapaññattiyā upādāyapaññatti rūpādayo ca paññāpīyanti, yā ca sotadvāraviññāṇasantānānantaramuppannena gahitapubbasaṅketena manodvāraviññāṇasantānena gayhati, sā ayaṃ nāmāti tassā paññāpane asaṅkarato ṭhapane. Atha vā sotadvāraviññāṇasantānānantaramuppannena manodvāraviññāṇasantānena paññattiyā gāhāpane paricchindane. Tassā aññā paññatti vattabbā siyāti tassā nāmapaññattiyā ñāpane saṅketaggahaṇavacanaggahaṇānaṃ sahakārīkāraṇabhūtā aññā nāmapaññatti atthīti vattabbā anuññātabbā siyā. Tato atthavijānanameva na siyāti kevalāni saṅketaggahaṇavacanaggahaṇāni atthapaññāpane viya paññattiñāpanepi asamatthāni, paññatti ca ñātāyeva tesaṃ sahakārīkāraṇaṃ taṃjānanatthaṃ paññattianantaraparikappane ca anavatthānāpattīti atthādhigamassa sambhavo eva na bhaveyya.

Saṅketo rūpādīsu na kiñci hoti, bhūtādinimittaṃ bhāvanāvisesañca upādāya vohariyamānā kasiṇādipaññatti viya taṃ taṃ saṅketitabbaṃ saṅketakaraṇañca upādāya vohāramatto, tassa ca paññāpikā nāmapaññattīti yathāvuttadosāpattiṃ dassento ‘‘nāpi saṅketaggahaṇa’’nti avoca. Nanu ca atthavijānanāsambhavacodaneneva saṅketaggahaṇābhavopi dassitoti? Saccametaṃ, saṅkete pana ācariyānaṃ matibhedo vijjati. Tattha ekapakkhiko ayaṃ dosoti dassanatthaṃ tassa visuṃ vacanaṃ vuccamānā rūpādayo dhammāvacanatthā paññāpitabbā ca, tadabhidhāyako saddo paññattīti. Ettāvatā sabbavohāro sijjhatīti adhippāyena ‘‘vacana…pe… janaṃ natthī’’ti āha. Paññattiyā vacanabhāvo siddho paṭihananasotabbatādīpakattā tesaṃ pāṭhānanti adhippāyo. Ādi-saddena ‘‘atthi keci buddhassa bhagavato vohāraṃ suṇanti, niruttipaṭisambhidā paccuppannārammaṇā’’ti evamādiṃ saṅgaṇhāti. Tasmāti yasmā ‘‘paññattidhammā’’ti padassa yathāvuttapaññattiyo atthoti etasmiṃ pakkhe mātikāvaṇṇanāya virodho, aṭṭhakathāyaṃ avuttatā, imissā pāḷiyā ananugamo, sabbe dhammā paññattīti niddisitabbatā, paññattipathapadassa navattabbatā, anavatthānāpattito atthavijānanāsambhavoti aneke dosā, viññattivikārasahitassa pana saddassa paññattibhāve yathāvuttadosābhāvo anekesaṃ pāṭhappadesānañca anulomanaṃ, tasmā. Tattha yuttaṃ gahetabbanti adhippāyenāha ‘‘pāḷi…pe… tabbo’’ti.

Yadisattātiādinā saddassa paññattibhāve aṭṭhakathāya virodhamāha. Evaṃ paññattibhāve yadi saddassa paññattibhāvo, tassa paramatthato vijjamānattā rūpādiatthassa ca paññāpanato vijjamānapaññattibhāvo eva siyā, na avijjamānapaññattibhāvo. Na hi te sattādayo paññattīti. Evañca avijjamānapaññattiyā abhāvo eva siyā. Vuttā ca aṭṭhakathāyaṃ (pa. pa. aṭṭha. 1 mātikāvaṇṇanā) ‘‘avijjamānapaññattī’’ti. Itaro visayassa avijjamānattā tassa avijjamānapaññattibhāvoti yathāvuttavirodhābhāvaṃ dassento ‘‘avijjamānāna’’ntiādimāha. Idāni sattādivisayassa kenacipi pariyāyena atthitāya abhāvadassanena tabbisayāya paññattiyā avijjamānapaññattibhāvaṃyeva vavatthapeti ‘‘ayañca vādo’’ti. Vijjamānā eva sattādayo rūpādisabhāvābhāvavasena ‘‘avijjamānā’’ti vuccanti, na sabbathā abhāvato. Tathā hi tathā tathā paññāpiyamānabhāvena viññāyantīti yathāvuttarūpo vādo ‘‘rūpaṃ atthīti? Hevatthi heva natthīti. Sevatthi seva natthīti. Na hevaṃ vattabbe. Sevatthi seva natthīti. Āmantā. Atthaṭṭho natthaṭṭho’’ti (kathā. 306) evaṃ pavattāya hevatthikathāya. Tattha hi rūpādayo dhammā rūpādisabhāvena atthi, vedanādisabhāvena natthi, tasmā sabbamevidaṃ evaṃ atthi evaṃ natthīti evaṃladdhike sandhāya ‘‘rūpaṃ atthī’’ti pucchā sakavādissa. ‘‘Hevatthi heva natthī’’ti vissajjanaṃ paravādissa. Atha naṃ sakavādī yadi rūpameva evaṃ atthi evaṃ natthīti laddhi, evaṃ sante so eva atthi so eva natthi nāmāti pucchanto ‘‘sevatthī’’ti āha. Itaro teneva sabhāvena atthitaṃ, teneva natthitaṃ sandhāya paṭikkhipati. Dutiyaṃ puṭṭho sakabhāvena atthitaṃ, parabhāvena natthitaṃ sandhāya paṭijānāti. Tato sakavādī ‘‘atthaṭṭho natthaṭṭho’’tiādinā atthitā vā natthitā vā aññamaññaviruddhā ekasmiṃ dhamme vinā kālabhedena asambhavattāti kiṃ ekattaṃ āpajjatīti dassento paravādiṃ niggaṇhātīti. Paṭisiddhoti ca ‘‘rūpaṃ ‘rūpa’nti hevatthi, rūpaṃ ‘vedanā’ti heva natthī’’tiādinā (kathā. 306) vuttāya rūpavedanāsaññāsaṅkhāraviññāṇānaṃ sakabhāvena atthitāya parabhāvena natthitāya ca paṭisedhanena sattādīnampi tathābhāvo paṭisedhito hotīti katvā vuttaṃ.

Rūpādayona hontīti rūpādisabhāvā na honti. Tathā tathāti samūhasantānādivasena. Vicittasaññā parikappavasena uppajjati. Yadi sattarathādisaññāvalambito vacanattho vijjamāno na hoti, nanu sattarathādiabhilāpā anariyavohārā jāyantīti āha ‘‘na ca te abhilāpā’’tiādi. Attano vasena kiñci ahontaṃ paññāpakassa vacanasseva vasena paññāpitabbattā paññattivohāraṃ labhati. Imināva adhippāyenātiādi ‘‘sayaṃ avijjamāno’’tiādinā vuttamevatthaṃ sandhāyāha. Tanti sattādiggahaṇaṃ. ‘‘Brahmavihāracatukkaṃ sattapaññattiṃ ārabbha pavattattā navattabbārammaṇaṃ nāma hotī’’tiādinā aṭṭhakathāyaṃ (dha. sa. aṭṭha. 1421) tattha tattha na vattabbanti vuttaṃ. Yadi parittādibhāvena na vattabbaṃ, kathaṃ avijjamānassa sattādikassa paccayabhāvoti āha ‘‘khandhasamūhasantāna’’ntiādi. Tanti khandhasamūhasantānaṃ. Tadupādānabhūtanti puggaloti gahaṇapaññattīnaṃ kāraṇabhūtaṃ. Yadi puggalasaññāya sevamānassa kusalādiuppatti hoti, kathaṃ puggaladassanaṃ micchādassananti paṭisiddhanti āha ‘‘yasmā panā’’tiādi. Pathavīdhātu upalabbhatīti puggalābhāve vipakkhavasena nidassanamāha. Idañhettha anumānaṃ. Na rūpādayo vivecetvā puggalo upalabbhati tesaṃ aggahaṇe tathārūpāya buddhiyā abhāvato sevanādayo viyāti. Puggalo upalabbhati sacchikaṭṭhaparamatthena yo chaviññāṇaviññeyyoti saṃsarati muccati cāti evaṃ diṭṭhiyā parikappitapuggalova paṭisedhito, na vohārapuggaloti dassento ‘‘paṭise…pe… diṭṭhī’’ti āha.

Gāthāya pañcasu khandhesu rūpaṃ vedanā saññā cetanā viññāṇanti etesu kaṃ nāma dhammaṃ sattoti jānāsi nu, etesu ekampi sattoti gaṇhituṃ nārahatīti dasseti. Atha etehi añño eko satto atthīti paccesi. Evampi māra diṭṭhigataṃ nu te. Nu-saddo diṭṭhigatameveti avadhāraṇattho. Kasmā? Yasmā suddhasaṅkhārapuñjoyaṃ. Tamevatthaṃ vivarati ‘‘nayidha sattūpalabbhatī’’ti. Yasmā paccakkhato vā anumānato vā anupaladdhito natthi ettha koci satto nāmāti adhippāyo. Yadi satto natthi, kathaṃ satto saṃsāramāpādītiādi nīyatīti. Kimettha netabbaṃ, sattoti vohārasatto adhippeto, yasmā satta-saddo vohāre pavattatīti. Dutiyagāthāya sambandhaṃ dassento ‘‘satto panā’’tiādimāha. Aṅgasambhārāti aṅgasambhārato akkhacakkaīsādiaṅgasambhāramupādāyāti attho. Sattoti vohāro.

Avijjamānassāti accantaṃ avijjamānassa sasavisāṇādikassa. Yadi accantaṃ avijjamānaṃ, kathaṃ taṃ gayhatīti āha ‘‘parikappita’’nti. Lokasaññātaṃ ghaṭādi. Ettha pana yathā attānaṃ ārabbha uppajjamānakadhammānaṃ taṃsantatipatitānañca kilesupatāpābhāvena assatthabhāvapaccayatāya uppādādirahitampi nibbānaṃ ‘‘assāsanakarasa’’nti vuccati, evaṃ attānaṃ ārabbha pavattanakadhammavasena uppādādirahitāpi paññatti pavattāti vuttā. Hetuattho vā antonītoti pavattitā vohāritāti attho daṭṭhabbo. Tathā nāmapaññatti paññapetabbamatthaṃ gahitāyeva paññāpeti, viññatti viya adhippāyaṃ viññāpetīti sā gahetabbābhāvato vuccamānatthadvārena vuccamānāti vuttā. Paññāpitabbapaññattiyā pana vuccamānabhāve vattabbameva natthi. Tathā pakārato ñāpanabhāvena ñāpetabbañāpananti katvā gahetabbattāyeva ca tassā aniddhāritasabhāvatā paṭikkhittā daṭṭhabbā. Na hi sabhāvadhammānaṃ kakkhaḷaphusanādi sarūpato saddena vacanīyabhāvaṃ bhajati, apica kho nesaṃ kāladesādibhedabhinnānaṃ vinivattaaññajātiyako sajātiyasādhāraṇo pubbasaṅketānurūpaṃ ajjhāropasiddho sāmaññākāro vacanīyo. Tatthāpi na vinā kenaci pavattinimittena saddo pavattatīti tassa pavattinimittabhūto lokasaṅketasiddho taṃtaṃvacanatthaniyato sāmaññākāraviseso nāma paññattīti pubbācariyā. So hi tasmiṃ tasmiṃ atthe saddaṃ nāmeti, tassa tassa vā atthassa nāmasaññaṃ karotīti nāmaṃ, pakārehi ñāpanato paññatti cāti.

Kassa pana so ākāravisesoti? Paññāpetabbatthassāti veditabbaṃ. Anekākārā hi atthāti. Evañca katvā tassā paññattiyā gahetabbatāvacanañca samatthitaṃ bhavati, avassañca etamevaṃ sampaṭicchitabbaṃ. Aññathā vacanavacanīyabhedānaṃ saṅkaro siyā, sabbopi attho sabbassa saddassa vacanīyo, sabbo ca saddo sabbassa atthassa vācakoti na cettha saṅketaggahaṇeneva tesaṃ pavattāti sakkā vattuṃ vavatthitesu eva tesu saṅketaggahaṇassa pavattito.

Apare pana ‘‘yathā dhūmato aggianumāne na kevalena dhūmeneva aggi viññāyati, dhūmassa pana agginā avinābhāvasaṅkhāto sambandho viññāyamāno dhūmena aggi viññāyati, evaṃ saddena atthavijānane na kevalena saddena tadattho viññāyati. Taṃtaṃsaddassa pana tena tena atthena avinābhāvasaṅkhāto sambandho viññāyamāno tena tena saddena atthaṃ ñāpetīti veditabbaṃ. Aññathā aggahitasambandhenapi saddasavanamattena tadattho viññāyeyyāti. Yo yamettha yathāvuttarūpo sambandho, so tassa tassa atthassa saññāpanabhāvena nāmanti paramatthato abhāvā lokasaṅketavasena lokasaṅketoti vā siddho ñātoti lokasaṅketasiddhoti, saddena pakāsiyamānānaṃ atthappakārānaṃ adhigamahetutāya pakārato ñāpanato paññattīti ca vutto’’ti vaṇṇayanti.

Saṅkhatāsaṅkhatavinimuttassapi ñeyyavisesassa abhāve ghaṭādisaddābhidheyyā viya pathavīphassādisaddavacanīyopi na labbhatiyevāti sabbavohāralopo siyā. Yasmā ca rūpārūpadhammā pabandhasaṅkhātataṃtaṃvisesākāravaseneva pavattanti, na kevalā, tasmā tesaṃ te saṇṭhānasamūhaavatthāvisesākārā yadipi paramatthato kiñci na honti, paramatthato pana vijjamānānaṃ rūpādīnaṃ upādānānaṃ vasena vijjamānabhāvaṃ labhitvā taṃtaṃgahaṇānurūpaṃ taṃtaṃabhilāpādhikaraṇaṃ bhavati. Upādāyapaññatti hi upādānato yathā aññā anaññāti ca na vattabbā, evaṃ sabbathā atthi natthīti ca na vattabbā. Tayopi hi ete santāyevāti evaṃ tāva mātikāvaṇṇanāya na koci virodho. Saṅkhāyati saṃkathīyatīti saṅkhāti ayamattho kathetabbabhāvena vacanattheyeva niruḷho, na vacanasminti vacanapakkhassa ujukatā sambhavati. Vacanapakkhoyeva pāḷianugato, na paramparāgato yathāvutto atthoti kuto panetaṃ labbhā. Na hi anīto attho pāḷiananugato, nāpi sabbā pāḷinītatthā evāti yathāvuttā duvidhā paññattiyo aṭṭhakathāyaṃ chahi paññattīhi yathāsambhavaṃ vuttāyevāti siddhametaṃ atthīti na vattabbāti.

Yadi paramatthato atthitāpaṭisedho, iṭṭhametaṃ. Atha vohārato, sattarathaghaṭādīhi sattarathādivacanappayogoyeva na sambhaveyyāti. Na hi vacanīyarahito vacanappayogo atthīti. Paramatthadhammānaṃ asabhāvadhammabhūtāya paññattiyā vibhāgadassanatthā adhivacanādidukattayadesanāti na paramatthadhammānaṃ rūpādīnaṃ paññattibhāvāpattīti. Na ca paññattipathapaññattidhammaniddesānaṃ avisesavacanaṃ yuttaṃ, saddasseva pana paññattibhāve siyā kāci tesaṃ visesamattā. Paññāpitabbassa aparamatthasabhāvasseva paññattibhāvo adhippetoti na sabbo paññattipatho paññattisaddena vutto, paññatti ca paññāpetabbabhāvena vuttāti paññattipathapadaṃ vattabbameva. Evañcetaṃ icchitabbaṃ. Itarathā saddassa ca paññāpitabbatāya paññattipathabhāvoti paññattipadaṃ na vattabbaṃ siyāti ca sakkā vattuṃ, nikkhepakaṇḍe vibhattāyeva paññatti ‘‘puriso māgaṇḍiyo’’ti etthāpi dassitāti na na sakkā vattuṃ. Tathāpi hi yathāvuttaupādāyapaññattināmapaññattīnaṃ sabhāvasambhavatoti saṅkhādisaddānaṃ samānatthatāpi tesaṃ matimattameva, viññatti viya adhippāyaṃ viññāpentā sayaṃ ñātāyeva nāmapaññatti paññāpetabbamatthaṃ paññāpeti gahitasarūpatāya padīpo viya rūpagatavidhaṃsaneti na paññattiantaraparikappanena payojanaṃ atthi paññāpetabbatthapaññāpane, nāmapaññattipaññāpane pana upādānabhedabhinnā upādāyapaññatti viya taṃtaṃvacanavacanatthabhedabhinnā nāmapaññattīti aññā paññatti icchitā eva. Na ca anavatthānadoso taṃtaṃvacanassa tadatthavibhāvane sahakārīkāraṇabhāvena paṭiniyatasarūpattā. Etena saṅketaggahaṇābhāvopi paṭisiddho daṭṭhabbo, tathā nāmapaññattiyā payojanābhāvo. Dassitappayojanā hi sā pubbeti.

‘‘Vohāro lokiyasote paṭihaññatī’’tiādīsu sotabbassa saddassa vasena tabbisayabhūtā vohārādayo paṭihananasotabbatāpariyāyena vuttāti daṭṭhabbā. Saddoyeva vā tattha vohārādisahacāritāya tathā vutto. Na hi sakkā sabbattha ekarasā desanā pavattīti vattuṃ. Tathā hi katthaci sukhā dukkhā, sukhāpi vedanā dukkhāti vuccanti, dukkhā sukhā, dukkhāpi sukhāti, evaṃ yathāvuttā duvidhāpi paññatti adhivacanādipāṭhassa atthabhāvena aṭṭhakathāyaṃ vuttāyevāti. Ayaṃ saṅkhatāsaṅkhatavinimuttaṃ ñeyyavisesaṃ icchantānaṃ vasena vinicchayo.

1316. Satipi paresaṃ sāmaññādināmakārakānaṃ nāmakaraṇabhāve parānapekkhatāya tato ativiya yutto idha nāmakaraṇasabhāvo ukkaṃsaparicchedena nāmakaraṇatthoti adhippetoti dassetuṃ ‘‘aññaṃ anapekkhitvā’’tiādimāha. Nāmakaraṇasabhāvatā na hoti asabhāvikatāya kadācideva pavattito cāti adhippāyo. Sabhāvasiddhattāti vedanādīnaṃ vedanādināmakaraṇadhammataṃ āha. Yadi vedanādīnaṃ kenaci akataṃ sakanāmaṃ ādāyayeva pavattanato opapātikanāmānaṃ nāmakaraṇaṭṭhena nāmabhāvo, evaṃ sati pathavīādīnampi nāmabhāvo āpajjati, aññathā pathavīādinidassanameva na siyāti anuyogaṃ manasi katvā āha ‘‘pathavīādinidassanenā’’tiādi. Ekadesasāmaññena hi yathādhippetena upamā hoti, na sabbasāmaññenāti. Evampi yadi sabhāvasiddhanāmattā vedanādayo nāmaṃ, pathavīādīnampi anivattanīyo nāmabhāvoti āha ‘‘niruḷhattā’’tiādi. Tena yaṃnimittaṃ vedanādīsu nāmasaddappavatti, satipi tadaññesaṃ taṃnimittayoge go-saddo viya kukkuṭādisattapiṇḍe niruḷhato vedanādīsu nāma-saddo pavattoti dasseti. Tathā hi anekesu suttapadesesu tesaṃyeva nāmavohāro dissati. Nāmatānāpatti vuttā kesakumbhādināmantarāpajjanato. Etamevatthaṃ nidassanabhāvena ‘‘na hī’’tiādinā vivarati. Yadipi samūhādighanavinibbhogābhāvato vedanādiarūpadhammesupi piṇḍākārena gahaṇaṃ pavattati, taṃ pana yebhuyyena atthātiparikappamukhena ekadhammavaseneva, na samūhavasenāti vuttaṃ ‘‘aññena…pe… natthī’’ti.

Pakāsakapakāsitabbabhāvo visayivisayabhāvo eva. Adhivacanasamphasso manosamphasso. So nāmamantarena gahetuṃ asakkuṇeyyatāya pākaṭoti nidassanabhāvena vutto. ‘‘Adhivacanasamphasso viyā’’ti vacanena manosamphassatappakārānameva nāmabhāvo siyā, na paṭighasamphassatappakārānanti āsaṅkāya nivattanatthaṃ ‘‘paṭighasamphassopī’’tiādimāha. Tattha pañcaviññāṇasahagato phasso paṭighasamphasso. Pi-saddo sambhāvane. Idaṃ vuttaṃ hoti – visayīvisayasaṅghaṭṭanasamuppattiyā aññaphassato oḷārikopi paṭighasamphasso na rūpadhammā viya vibhūtākāro, tato nāmāyattagahaṇiyabhāvo nāmassevāti. Arūpatāya vātiādinā sāmaññato visesato ca paṭighasamphassassa upacāravasena nāmabhāvamāha. Pacchimapurimānanti ‘‘nāmañca rūpañcā’’ti imaṃ anupubbiṃ sandhāya vuttaṃ. Satipi rūpassātiādinā nāmavohārahetuṃ anaññasādhāraṇaṃ nibbānassa adhipatipaccayabhāvaṃ eva vibhāveti, yato ariyānaṃ aññavisayavinissaṭaṃ ninnapoṇapabbhārabhāvena asaṅkhatadhātuyaṃ eva cittaṃ pavattatīti.

1318. Vaṭṭasmiṃ ādīnavapaṭicchādanato tadassādanābhinandanato ca vaṭṭassa mūlaṃ padhānakāraṇanti vaṭṭamūlaṃ.

1320.Ekekasmiṃ rūpādike yathābhiniviṭṭhe vatthusmiṃ ahaṃmānādhāranimittataṃ kusalākusalatabbipākalokādhāratañca samāropetvā pavattaggahaṇaviseso. Yā kāci diṭṭhi nivisamānā dhammasabhāvaṃ aticcaparāmasanākāreneva nivisatīti vuttaṃ ‘‘parāmasantīti attho’’ti.

1332. Cetanāppadhāno saṅkhārakkhandhoti katvā ‘‘yāya cetanāyā’’tiādi vuttaṃ.

1333.Dunnāmaṃ gārayhanāmaṃ. Anupasaṅkamantassātiādinā sevanabhajanānaṃ visesamāha.

1336. Āpattiāpattivuṭṭhānaparicchedajānanūpāyadassanaṃ saha vatthunā saha kammavācāyādivacananti imamatthaṃ dassento ‘‘vatthuvītikkamato’’tiādimāha. ‘‘Āpattikusalatā āpattivuṭṭhānakusalatā’’ti (dha. sa. dukamātikā 119) hi vuttanti. Kāraṇajānanena phalaṃ suṭṭhu ñātaṃ hotīti taṃ dassetuṃ ‘‘āpattiyā vā’’tiādimāha.

1342.Tassāti manasikārakusalatāya.

1344.Anuppajjamānāneva anuppajjantāneva.

1348.Akaraṇena anādaravasenāti adhippāyo.

1350.Pheggurukkhassa sigguādikassa.

1352.Cakkhundriyāsaṃvarassāti cakkhundriyāsaṃvaraṇassa. Asaṃvutacakkhundriyasseva hetūti cakkhudvārikassa abhijjhādianvāssavanassa taṃdvārikaviññāṇassa viya cakkhundriyaṃ padhānakāraṇaṃ. Sati hi asaṃvutatte cakkhundriyassa te te anvāssavantīti asaṃvariyamānacakkhundriyahetuko so asaṃvaro tathāvuttoti aṭṭhakathāya adhippāyaṃ dasseti. Idāni yathāvutte adhippāye ṭhatvā ‘‘yatvādhikaraṇanti hī’’tiādinā pāḷiyā yojanaṃ dasseti. Kassa cāti pakāraṃ pucchati, kathaṃvidhassa kathaṃsaṇṭhitassāti attho. Na hi sarūpe vutte puna sarūpapucchāya payojanaṃ atthi. Anvāssavanti abhijjhādayo. Tadupalakkhitanti anvāssavūpalakkhitaṃ cakkhundriyaṃ asaṃvutanti yojanā.

Yathāsambhavanti dussīlyāsaṃvaro manodvāravasena, sesāsaṃvaro chadvāravasena yojetabbo. Muṭṭhassaccādīnaṃ satipaṭipakkhākusaladhammādibhāvato siyā pañcadvāre uppatti, na tveva kāyikavācasikavītikkamabhūtassa dussīlyassa tattha uppatti pañcadvārikajavanānaṃ aviññattijanakattāti tameva yathāsambhavaṃ ‘‘na hi pañcadvāre’’tiādinā vivarati.

Yathā kinti yena pakārena javane uppajjamāno asaṃvaro ‘‘cakkhundriye asaṃvaro’’ti vuccati , taṃ nidassanaṃ kinti attho. Tatthāyaṃ pavattikkamo – pañcadvāre rūpādiārammaṇe āpāthagate niyamitādivasena kusalākusalajavane uppajjitvā bhavaṅgaṃ otiṇṇe manodvārikajavanaṃ taṃyevārammaṇaṃ katvā bhavaṅgaṃ otarati, puna tasmiṃyeva dvāre ‘‘itthipuriso’’tiādinā vavatthapetvā javanaṃ bhavaṅgaṃ otarati. Puna vāre pasādarajjanādivasena javanaṃ javati. Puna yadi taṃ ārammaṇaṃ āpāthaṃ āgacchati, taṃsadisameva pañcadvārādīsu javanaṃ tadā uppajjamānakaṃ sandhāya ‘‘evameva javane dussīlyādīsu uppannesu tasmiṃ asaṃvare sati dvārampi agutta’’ntiādi vuttaṃ. Ayaṃ pana ukkaṭṭhanayo paricitārammaṇaṃ sandhāya vutto, aparicite antarantarā pañcadvāre uppajjitvā tadanurūpaṃ manodvārepi uppajjatīti. Dvārabhavaṅgādīnaṃ javanena sambandho ekasantatipariyāpannato daṭṭhabbo.

Sati dvārabhavaṅgādiketi paccayabhāvena purimanipphannaṃ javanakāle asantampi bhavaṅgādi cakkhādi viya phalanipphattiyā santaññeva nāmāti vuttaṃ. Na hi dharamānaṃyeva santanti vuccatīti. Bāhiraṃ viya katvāti paramatthato javanassa bāhirabhāve itarassa ca abbhantarabhāve asatipi ‘‘pabhassaramidaṃ , bhikkhave, cittaṃ, tañca kho āgantukehi upakkilesehi upakkiliṭṭha’’ntiādivacanato (a. ni. 1.49) āgantukabhūtassa kadāci kadāci uppajjamānassa javanassa bāhirabhāvo tabbidhurasabhāvassa itarassa abbhantarabhāvo pariyāyato vuttoti dasseti. Asaṃvarahetubhāvāpattitoti dvārādīnaṃ asaṃvarahetubhāvāpajjanassa pākaṭabhāvaṃ sandhāyāha. Uppanne hi asaṃvare dvārādīnaṃ tassa hetubhāvo paññāyatīti. Dvārabhavaṅgādimūsananti dvārabhavaṅgādīsu mūsanaṃ. Yasmiñhi dvāre asaṃvaro uppajjati, so tattha dvārādīnaṃ saṃvarūpanissayabhāvaṃ upacchindantoyeva pavattatīti. Tenevāha ‘‘kusalabhaṇḍavināsana’’nti.

Ettha ca ‘‘cakkhunā rūpaṃ disvā’’tiādipāḷiyaṃ saṃvaro, saṃvaritabbaṃ, saṃvaraṇupāyo, yato ca so saṃvaro, yattha ca so saṃvaroti imaṃ pabhedaṃ dassetvā yojetabbā. Kathaṃ? ‘‘Rakkhati…pe… saṃvaraṃ āpajjatī’’ti etena saṃvaro vutto. Satiṃ paccuṭṭhapetīti ayañhettha atthoti. Cakkhādi saṃvaritabbaṃ. Na nimittaggāhī hoti nānubyañjanaggāhīti saṃvaraṇupāyo. ‘‘Yatvādhikaraṇa’’ntiādinā saṃvaraṇāvadhi. Rūpādayo saṃvaravisayoti. Kiñca paṭisaṅkhābhāvanābalasaṅgahitabhāvena duvidhopi indriyasaṃvaro? Tattha purimena visayesu ādīnavadassanaṃ, itarena ādīnavappahānaṃ. Tathā purimena pariyuṭṭhānappahānaṃ, itarena anusayappahānaṃ . Tathā purimo lokiyamaggasaṅgahito, dutiyo lokuttaramaggasaṅgahitoti ayampi viseso veditabbo.

1353.Davatthādiabhilāsoti davo eva attho payojananti davattho, so ādi yesaṃ te davatthādayo. Tesu, tesaṃ vā abhilāso, davo vā attho etassāti davattho, tadādiko davatthādi, ko pana soti āha ‘‘abhilāso’’ti. Āhāraparibhoge asantussanāti āhāraparibhoge atitti. Bahuno uḷārassa ca patthanāvasena pavattā bhiyyokamyatā asantussanāti evamettha attho yujjati.

1355. Majjanākārena pavatti mānassevāti katvā ‘‘mānova mānamado’’ti vuttaṃ. Tathā hi jātimadādayo ‘‘māno maññanā’’tiādinā mānabhāveneva vibhattāti. Khudā nāma kammajatejo. Taṃ pana abhutte bhutte ca uppajjatīti yaṃ tattha āmāsayasaṅkhātassa sarīradesassa pīḷanato vihiṃsāsaddavacanīyaṃ, tadeva dassetabbaṃ, itarañca nivattetabbanti abhuttapaccayā uppajjanakattena khudā visesitāti āha ‘‘khudāya visesana’’nti. Ye pana ‘‘kammajatejapaccayā dukkhā vedanā khudā’’ti vadanti, tesaṃ abhuttapaccayā uppajjanakāti visesanameva na yujjati. Satipi tasmiṃ bhūtatthakathane vihiṃsūparatipurāṇavedanāpaṭihananānaṃ visesābhāvo āpajjatīti purimoyevettha attho. Etāsaṃ ko visesoti abhuttapaccayā uppajjanakavedanā, bhuttapaccayā na uppajjanakavedanāti dvepi cetā vedanā yāvatā anāgatāyevāti adhippāyo. Satipi anāgatatte purimā uppannasadisī, itarā pana ataṃsadisī accantaṃ anuppannāvāti ayamettha viseso. Teneva ‘‘yathāpavattā’’ti purimāyaṃ vuttaṃ, itarattha ca ‘‘appavattā’’ti. Atha vā abhuttapaccayā uppajjanakavedanā pubbe katakammassa vipākattā purāṇavedanā nāma. Appaccavekkhaṇādiayuttaparibhogapaccayā paccavekkhaṇādiyuttaparibhogato āyatiṃ na uppajjissatīti bhuttapaccayā na uppajjanakavedanā navavedanā nāma. Vihiṃsānimittatā vihiṃsānibbattatā.

Yāpenti etenāti yāpanāti vuttassa sarīrayāpanakāraṇassa jīvitindriyassapiyāpanakāraṇanti imassa visesassadassanatthaṃ ‘‘jīvitindriyayāpanatthāyā’’ti vatvā na kevalaṃ jīvitindriyasseva yāpanakāraṇamāhāro, atha kho ṭhānādipavattiākāravisesayuttassa sakalasarīrassapi yāpanakāraṇanti taṃdīpanatthaṃ yātrāti vacananti yāpanā me bhavissatīti avisesena vuttanti dassento ‘‘catunnaṃ iriyāpathānaṃ avicchedasaṅkhātā yāpanā yātrā’’ti āha. Aṭṭhānayojanaaparibhogadupparibhogādivasena saddhādeyyassa vināsanaṃ saddhādeyyavinipātanaṃ. Yenāti gaṇabhojanalakkhaṇappattassa thūpīkatādikassa vā paṭiggahaṇena. Sāvajjaṃ sanindaṃ paribhogaṃ karotīti vā attho.

Iriyā…pe… vuttanti sukhaṃ pavattamānehi iriyāpathehi tesaṃ tathāpavattiyā kāraṇanti gahitattā viditattā yathāvuttabhuñjanapivanāni pubbakālakiriyābhāvena vuccamānāni iriyāpathakattukāni viya vuttānīti attho. Yathā hi ‘‘paññāya cassa disvā āsavā parikkhīṇā hontī’’ti (ma. ni. 1.271; 2.182) dassanassa khayahetutā, ‘‘ghataṃ pivitvā balaṃ bhavati, sīhaṃ disvā bhayaṃ bhavatī’’ti ca pānadassanānaṃ balabhayahetutā vuccati, evaṃ bhuñjanapivanānaṃ iriyāpathasukhappavattihetubhāvo vuttoti evamettha attho daṭṭhabbo. Sulabhānavajjabhāvo viya appabhāvopi paccayānaṃ paramasallekhavuttīnaṃ sukhavihārāya pariyattoti cīvarasenāsanānaṃ appabhāvukkaṃsānujānanavasena pavattāhi anantaragāthāhi idhāpi dhammasenāpatinā sukhavihārāya pariyatto appabhāvukkaṃso anuññātoti viññāyatīti ‘‘punapī’’tiādinā ‘‘bhutvānā’’ti pāṭhaṃ samatthayati.

1368.Satiādidhammāti satipaññāsamādhivīriyasammāvācādidhammā, ye chahi dukehi pariggahitā.

1373.Paṭivijjhitabbehi paṭivedho vutto. Visayenapi hi visayī vuccati sahacarabhāvato. Yathā –

‘‘Uppādetvāna saṃvegaṃ, dukkhenassa ca hetunā;

Vaḍḍhayitvā sammasitvā, muttiyā maggamabravī’’ti

‘‘Saccapariyosāne’’ti ca.

Yathā dukkhādīnaṃ pariññādivasena pavattamānaṃ paṭivedhañāṇaṃ asammohato te avilometvā avirodhetvā pavattati nāma, evaṃ tadupanissayabhāvaṃ vipassanāñāṇampi yathābalaṃ te avilometvā pavattatīti catunnaṃ saccānaṃ anulomanti vuttanti dutiyo atthavikappo vutto. Ettha ca ‘‘catunnaṃ saccāna’’nti padaṃ vinā upacārena vuttaṃ, purimasmiṃ upacārenāti daṭṭhabbaṃ. Sammādiṭṭhippadhānattā vā sesamaggaṅgānaṃ maggasaccekadesassa paṭivedhassa anulomaṃ samudāyānulomaṃ vuttaṃ, catusaccekadesassa maggassa vā.

1380.Khayasamayeti khayasamūhe. ‘‘Kilesānaṃ khayavasena pavattadhammapuñje’’ti ca vadanti.

1381. Aparibandhabhāvena nirāsaṅkā, ārammaṇe abhiratibhāvena ca pavatti adhimuccanaṭṭhoti āha ‘‘ani…pe… ttanaṭṭhenā’’ti.

1382. Ariyamaggappavattiyā uttarakālaṃ pavattamānaṃ phalañāṇaṃ taṃtaṃmaggavajjhakilesānaṃ khayapariyosāne pavattattā ‘‘khīṇante ñāṇa’’nti vuttaṃ. Yasmā pana taṃ maggānantaraṃ uppajjati, tasmā maggena ṭhānaso khīṇesu kilesesu tesaṃ khīṇabhāvānantaraṃ pavattamānaṃ khīṇabhāvānaṃ paṭhamakāle pavattantipi vuccatīti dutiyo vikappo vutto.

Dukanikkhepakathāvaṇṇanā niṭṭhitā.

Nikkhepakaṇḍavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app