3. Yudhañjayavaggo

1. Yudhañjayacariyāvaṇṇanā

1. Tatiyavaggassa paṭhame amitayasoti aparimitaparivāravibhavo. Rājaputto yudhañjayoti rammanagare sabbadattassa nāma rañño putto nāmena yudhañjayo nāma.

Ayañhi bārāṇasī udayajātake (jā. 1.11.37 ādayo) surundhananagaraṃ nāma jātā. Cūḷasutasomajātake (jā. 2.17.195 ādayo) sudassanaṃ nāma, soṇanandajātake (jā. 2.20.92 ādayo) brahmavaḍḍhanaṃ nāma, khaṇḍahālajātake(jā. 2.22.982 ādayo) pupphavatī nāma, imasmiṃ pana yudhañjayajātake (jā. 1.11.73 ādayo) rammanagaraṃ nāma ahosi, evamassa kadāci nāmaṃ parivattati. Tena vuttaṃ – ‘‘rājaputtoti rammanagare sabbadattassa nāma rañño putto’’ti. Tassa pana rañño puttasahassaṃ ahosi. Bodhisatto jeṭṭhaputto, tassa rājā uparajjaṃ adāsi. So heṭṭhā vuttanayeneva divase divase mahādānaṃ pavattesi. Evaṃ gacchante kāle bodhisatto ekadivasaṃ pātova rathavaraṃ abhiruhitvā mahantena sirivibhavena uyyānakīḷaṃ gacchanto rukkhaggatiṇaggasākhaggamakkaṭakasuttajālādīsu muttājālākārena lagge ussāvabindū disvā ‘‘samma sārathi, kiṃ nāmeta’’nti pucchitvā ‘‘ete, deva, himasamaye patanakaussāvabindū nāmā’’ti sutvā divasabhāgaṃ uyyāne kīḷitvā sāyanhakāle paccāgacchanto te adisvā ‘‘samma sārathi, kahaṃ te ussāvabindū, na te idāni passāmī’’ti pucchitvā ‘‘deva, sūriye uggacchante sabbe bhijjitvā vilayaṃ gacchantī’’ti sutvā ‘‘yathā ime uppajjitvā bhijjanti, evaṃ imesaṃ sattānaṃ jīvitasaṅkhārāpi tiṇagge ussāvabindusadisāva, tasmā mayā byādhijarāmaraṇehi apīḷiteneva mātāpitaro āpucchitvā pabbajituṃ vaṭṭatī’’ti ussāvabindumeva ārammaṇaṃ katvā āditte viya tayo bhave passanto attano gehaṃ āgantvā alaṅkatapaṭiyattāya vinicchayasālāya nisinnassa pitu santikameva gantvā pitaraṃ vanditvā ekamantaṃ ṭhito pabbajjaṃ yāci. Tena vuttaṃ –

‘‘Ussāvabinduṃ sūriyātape, patitaṃ disvāna saṃvijiṃ.

2.

‘‘Taññevādhipatiṃ katvā, saṃvegamanubrūhayiṃ;

Mātāpitū ca vanditvā, pabbajjamanuyācaha’’nti.

Tattha sūriyātapeti sūriyātapahetu, sūriyarasmisamphassanimittaṃ. ‘‘Sūriyātapenā’’tipi pāṭho. Patitaṃ disvānāti vinaṭṭhaṃ passitvā, pubbe rukkhaggādīsu muttājālādiākārena laggaṃ hutvā dissamānaṃ sūriyarasmisamphassena vinaṭṭhaṃ paññācakkhunā oloketvā. Saṃvijinti yathā etāni, evaṃ sattānaṃ jīvitānipi lahuṃ lahuṃ bhijjamānasabhāvānīti aniccatāmanasikāravasena saṃvegamāpajjiṃ.

Taññevādhipatiṃ katvā, saṃvegamanubrūhayinti taññeva ussāvabindūnaṃ aniccataṃ adhipatiṃ mukhaṃ pubbaṅgamaṃ purecārikaṃ katvā tatheva sabbasaṅkhārānaṃ ittaraṭṭhitikataṃ parittakālataṃ manasikaronto ekavāraṃ uppannaṃ saṃvegaṃ punappunaṃ uppādanena anuvaḍḍhesiṃ. Pabbajjamanuyācahanti ‘‘tiṇagge ussāvabindū viya na ciraṭṭhitike sattānaṃ jīvite mayā byādhijarāmaraṇehi anabhibhūteneva pabbajitvā yattha etāni na santi, taṃ amataṃ mahānibbānaṃ gavesitabba’’nti cintetvā mātāpitaro upasaṅkamitvā vanditvā ‘‘pabbajjaṃ me anujānāthā’’ti te ahaṃ pabbajjaṃ yāciṃ. Evaṃ mahāsattena pabbajjāya yācitāya sakalanagare mahantaṃ kolāhalamahosi – ‘‘uparājā kira yudhañjayo pabbajitukāmo’’ti .

Tena ca samayena kāsiraṭṭhavāsino rājānaṃ daṭṭhuṃ āgantvā rammake paṭivasanti. Te sabbepi sannipatiṃsu. Iti sapariso rājā negamā ceva jānapadā ca bodhisattassa mātā devī ca sabbe ca orodhā mahāsattaṃ ‘‘mā kho tvaṃ, tāta kumāra, pabbajī’’ti nivāresuṃ. Tattha rājā ‘‘sace te kāmehi ūnaṃ, ahaṃ te paripūrayāmi, ajjeva rajjaṃ paṭipajjāhī’’ti āha. Tassa mahāsatto –

‘‘Mā maṃ deva nivārehi, pabbajantaṃ rathesabha;

Māhaṃ kāmehi sammatto, jarāya vasamanvagū’’ti. (jā. 1.11.77) –

Attano pabbajjāchandameva vatvā taṃ sutvā saddhiṃ orodhehi mātuyā karuṇaṃ paridevantiyā –

‘‘Ussāvova tiṇaggamhi, sūriyuggamanaṃ pati;

Evamāyu manussānaṃ, mā maṃ amma nivārayā’’ti. (jā. 1.11.79) –

Attano pabbajjākāraṇaṃ kathetvā nānappakāraṃ tehi yāciyamānopi abhisaṃvaḍḍhamānasaṃvegattā anosakkitamānaso piyatare mahati ñātiparivaṭṭe uḷāre rājissariye ca nirapekkhacitto pabbaji. Tena vuttaṃ –

3.

‘‘Yācanti maṃ pañjalikā, sanegamā saraṭṭhakā;

Ajjeva putta paṭipajja, iddhaṃ phītaṃ mahāmahiṃ.

4.

‘‘Sarājake sahorodhe, sanegame saraṭṭhake;

Karuṇaṃ paridevante, anapekkho pariccaji’’nti.

Tattha pañjalikāti paggahitaañjalikā. Sanegamā saraṭṭhakāti negamehi ceva raṭṭhavāsīhi ca saddhiṃ sabbe rājapurisā ‘‘mā kho, tvaṃ deva, pabbajī’’ti maṃ yācanti. Mātāpitaro pana ajjeva putta paṭipajja, gāmanigamarājadhāniabhivuddhiyā vepullappattiyā ca, iddhaṃ vibhavasārasampattiyā sassādinipphattiyā ca, phītaṃ imaṃ mahāmahiṃ anusāsa, chattaṃ ussāpetvā rajjaṃ kārehīti yācanti. Evaṃ pana saha raññāti sarājake, tathā sahorodhe sanegame saraṭṭhake mahājane yathā suṇantānampi pageva passantānaṃ mahantaṃ kāruññaṃ hoti, evaṃ karuṇaṃ paridevante tattha tattha anapekkho alaggacitto ‘‘ahaṃ tadā pabbaji’’nti dasseti.

5-6. Idāni yadatthaṃ cakkavattisirisadisaṃ rajjasiriṃ piyatare ñātibandhave pahāya siniddhaṃ pariggahaparijanaṃ lokābhimataṃ mahantaṃ yasañca nirapekkho pariccajinti dassetuṃ dve gāthā abhāsi.

Tattha kevalanti anavasesaṃ itthāgāraṃ samuddapariyantañca pathaviṃ pabbajjādhippāyena cajamāno evaṃ me sammāsambodhi sakkā adhigantunti bodhiyāyeva kāraṇā na kiñci cintesiṃ, na tattha īsakaṃ laggaṃ janesinti attho. Tasmāti yasmā mātāpitaro tañca mahāyasaṃ rajjañca me na dessaṃ, piyameva, tato pana sataguṇena sahassaguṇena satasahassaguṇena sabbaññutaññāṇameva mayhaṃ piyataraṃ, tasmā mātādīhi saddhiṃ rajjaṃ ahaṃ tadā pariccajinti.

Tadetaṃ sabbaṃ pariccajitvā pabbajjāya mahāsatte nikkhamante tassa kaniṭṭhabhātā yudhiṭṭhilakumāro nāma pitaraṃ vanditvā pabbajjaṃ anujānāpetvā bodhisattaṃ anubandhi. Te ubhopi nagarā nikkhamma mahājanaṃ nivattetvā himavantaṃ pavisitvā manorame ṭhāne assamapadaṃ katvā isipabbajjaṃ pabbajitvā jhānābhiññāyo nibbattetvā vanamūlaphalādīhi yāvajīvaṃ yāpetvā brahmalokaparāyanā ahesuṃ. Tenāha bhagavā –

‘‘Ubho kumārā pabbajitā, yudhañjayo yudhiṭṭhilo;

Pahāya mātāpitaro, saṅgaṃ chetvāna maccuno’’ti. (jā. 1.11.83);

Tattha saṅgaṃ chetvāna maccunoti maccumārassa sahakārikāraṇabhūtattā santakaṃ rāgadosamohasaṅgaṃ vikkhambhanavasena chinditvā ubhopi pabbajitāti.

Tadā mātāpitaro mahārājakulāni ahesuṃ, yudhiṭṭhilakumāro ānandatthero, yudhañjayo lokanātho.

Tassa pabbajjato pubbe pavattitamahādānāni ceva rajjādipariccāgo ca dānapāramī, kāyavacīsaṃvaro sīlapāramī, pabbajjā ca jhānādhigamo ca nekkhammapāramī, aniccato manasikāraṃ ādiṃ katvā abhiññādhigamapariyosānā paññā dānādīnaṃ upakārānupakāradhammapariggaṇhanapaññā ca paññāpāramī, sabbattha tadatthasādhanaṃ vīriyaṃ vīriyapāramī , ñāṇakhanti adhivāsanakhanti ca khantipāramī, paṭiññāya avisaṃvādanaṃ saccapāramī, sabbattha acalasamādānādhiṭṭhānaṃ adhiṭṭhānapāramī, sabbasattesu hitacittatāya mettābrahmavihāravasena ca mettāpāramī, sattasaṅkhārakatavippakāraupekkhanavasena upekkhābrahmavihāravasena ca upekkhāpāramīti dasa pāramiyo labbhanti. Visesato pana nekkhammapāramīti veditabbā. Tathā akitticariyāyaṃ viya idhāpi mahāpurisassa acchariyaguṇā yathārahaṃ niddhāretabbā. Tena vuccati ‘‘evaṃ acchariyā hete, abbhutā ca mahesino…pe… dhammassa anudhammato’’ti.

Yudhañjayacariyāvaṇṇanā niṭṭhitā.

2. Somanassacariyāvaṇṇanā

7. Dutiye indapatthe puruttameti evaṃnāmake nagaravare. Kāmitoti mātāpituādīhi ‘‘aho vata eko putto uppajjeyyā’’ti evaṃ cirakāle patthito. Dayitoti piyāyito. Somanassoti vissutoti ‘‘somanasso’’ti evaṃ pakāsanāmo.

8.Sīlavāti dasakusalakammapathasīlena ceva ācārasīlena ca samannāgato. Guṇasampannoti saddhābāhusaccādiguṇehi upeto, paripuṇṇo vā. Kalyāṇapaṭibhānavāti taṃtaṃitikattabbasādhanena upāyakosallasaṅkhātena ca sundarena paṭibhānena samannāgato. Vuḍḍhāpacāyīti mātāpitaro kule jeṭṭhāti evaṃ ye jātivuḍḍhā, ye ca sīlādiguṇehi vuḍḍhā, tesaṃ apacāyanasīlo. Hirīmāti pāpajigucchanalakkhaṇāya hiriyā samannāgato. Saṅgahesu ca kovidoti dānapiyavacanaatthacariyāsamānattatāsaṅkhātehi catūhi saṅgahavatthūhi yathārahaṃ sattānaṃ saṅgaṇhanesu kusalo. Evarūpo reṇussa nāma kururājassa putto somanassoti vissuto yadā homīti sambandho.

9.Tassa rañño patikaroti tena kururājena pati abhikkhaṇaṃ upakattabbabhāvena patikaro vallabho. Kuhakatāpasoti asantaguṇasambhāvanalakkhaṇena kohaññena jīvitakappanako eko tāpaso, tassa rañño sakkātabbo ahosi. Ārāmanti phalārāmaṃ, yattha eḷālukalābukumbhaṇḍatipusādivalliphalāni ceva taṇḍuleyyakādisākañca ropīyati. Mālāvacchanti jātiatimuttakādipupphagacchaṃ, tena pupphārāmaṃ dasseti. Ettha ca ārāmaṃ katvā tattha mālāvacchañca yathāvuttaphalavacchañca ropetvā tato laddhadhanaṃ saṃharitvā ṭhapento jīvatīti attho veditabbo.

Tatrāyaṃ anupubbikathā – tadā mahārakkhito nāma tāpaso pañcasatatāpasaparivāro himavante vasitvā loṇambilasevanatthāya janapadacārikaṃ caranto indapatthanagaraṃ patvā rājuyyāne vasitvā sapariso piṇḍāya caranto rājadvāraṃ pāpuṇi. Rājā isigaṇaṃ disvā iriyāpathe pasanno alaṅkatamahātale nisīdāpetvā paṇītenāhārena parivisitvā ‘‘bhante, imaṃ vassārattaṃ mama uyyāneyeva vasathā’’ti vatvā tehi saddhiṃ uyyānaṃ gantvā vasanaṭṭhānāni kāretvā pabbajitaparikkhāre datvā nikkhami. Tato paṭṭhāya sabbepi te rājanivesane bhuñjanti.

Rājā pana aputtako putte pattheti, puttā nuppajjanti. Vassārattaccayena mahārakkhito ‘‘himavantaṃ gamissāmā’’ti rājānaṃ āpucchitvā raññā katasakkārasammāno nikkhamitvā antarāmagge majjhanhikasamaye maggā okkamma ekassa sandacchāyassa rukkhassa heṭṭhā sapariso nisīdi. Tāpasā kathaṃ samuṭṭhāpesuṃ – ‘‘rājā aputtako, sādhu vatassa sace rājaputtaṃ labheyyā’’ti. Mahārakkhito taṃ kathaṃ sutvā ‘‘bhavissati nu kho rañño putto, udāhu no’’ti upadhārento ‘‘bhavissatī’’ti ñatvā ‘‘mā tumhe cintayittha, ajja paccūsakāle eko devaputto cavitvā rañño aggamahesiyā kucchimhi nibbattissatī’’ti āha.

Taṃ sutvā eko kūṭajaṭilo ‘‘idāni rājakulūpako bhavissāmī’’ti cintetvā tāpasānaṃ gamanakāle gilānālayaṃ katvā nipajjitvā ‘‘ehi gacchāmā’’ti vutte ‘‘na sakkomī’’ti āha. Mahārakkhito tassa nipannakāraṇaṃ ñatvā ‘‘yadā sakkosi, tadā āgaccheyyāsī’’ti isigaṇaṃ ādāya himavantameva gato. Kuhako nivattitvā vegena gantvā rājadvāre ṭhatvā ‘‘mahārakkhitassa upaṭṭhākatāpaso āgato’’ti rañño ārocāpetvā raññā vegena pakkosāpito pāsādaṃ abhiruyha paññatte āsane nisīdi. Rājā taṃ vanditvā ekamantaṃ nisinno isīnaṃ ārogyaṃ pucchitvā ‘‘bhante, atikhippaṃ nivattittha, kenatthena āgatatthā’’ti āha.

Mahārāja, isigaṇo sukhanisinno ‘‘sādhu vatassa sace rañño vaṃsānurakkhako putto uppajjeyyā’’ti kathaṃ samuṭṭhāpesi. Ahaṃ taṃ kathaṃ sutvā ‘‘bhavissati nu kho rañño putto, udāhu no’’ti dibbacakkhunā olokento ‘‘mahiddhiko devaputto cavitvā aggamahesiyā sudhammāya kucchimhi nibbattissatī’’ti disvā ‘‘ajānantā gabbhaṃ nāseyyuṃ, ācikkhissāmi tāva na’’nti tumhākaṃ kathanatthāya āgato, kathitaṃ vo mayā, gacchāmaha’’nti. Rājā ‘‘bhante, na sakkā gantu’’nti haṭṭhatuṭṭho pasannacitto kuhakatāpasaṃ uyyānaṃ netvā vasanaṭṭhānaṃ saṃvidahitvā adāsi. So tato paṭṭhāya rājakule bhuñjanto vasati, ‘‘dibbacakkhuko’’tvevassa nāmaṃ ahosi.

Tadā bodhisatto tāvatiṃsabhavanato cavitvā tattha paṭisandhiṃ gaṇhi, jātassa ca nāmaggahaṇadivase ‘‘somanasso’’ti nāmaṃ kariṃsu. So kumāraparihārena vaḍḍhati. Kuhakatāpasopi uyyānassa ekapasse nānappakāraṃ sūpeyyasākañca phalavalliādayo ca ropetvā paṇṇikānaṃ hatthe vikkiṇanto dhanaṃ saṃharati. Atha bodhisattassa sattavassikakāle rañño paccanto kupito. So ‘‘tāta, dibbacakkhutāpase mā pamajjā’’ti kumāraṃ paṭicchāpetvā paccantaṃ vūpasametuṃ gato.

10-13. Athekadivasaṃ kumāro ‘‘jaṭilaṃ passissāmī’’ti uyyānaṃ gantvā kūṭajaṭilaṃ ekaṃ gandhikakāsāvaṃ nivāsetvā ekaṃ pārupitvā ubhohi hatthehi dve ghaṭe gahetvā sākavatthusmiṃ udakaṃ siñcantaṃ disvā ‘‘ayaṃ kūṭajaṭilo attano samaṇadhammaṃ akatvā paṇṇikakammaṃ karotī’’ti ñatvā ‘‘kiṃ karosi paṇṇikagahapatikā’’ti taṃ lajjāpetvā avanditvā eva nikkhami.

Kūṭajaṭilo ‘‘ayaṃ idāneva evarūpo, pacchā ‘ko jānāti kiṃ karissatī’ti idāneva naṃ nāsetuṃ vaṭṭatī’’ti cintetvā rañño āgamanakāle pāsāṇaphalakaṃ ekamantaṃ khipitvā pānīyaghaṭaṃ bhinditvā paṇṇasālāya tiṇāni vikiritvā sarīraṃ telena makkhetvā paṇṇasālaṃ pavisitvā sasīsaṃ pārupitvā mahādukkhappatto viya mañce nipajji. Rājā āgantvā nagaraṃ padakkhiṇaṃ katvā nivesanaṃ apavisitvāva ‘‘mama sāmikaṃ dibbacakkhukaṃ passissāmī’’ti paṇṇasāladvāraṃ gantvā taṃ vippakāraṃ disvā ‘‘kiṃ nu kho eta’’nti anto pavisitvā taṃ nipannakaṃ disvā pāde parimajjanto pucchi – ‘‘kena, tvaṃ bhante, evaṃ viheṭhito, kamajja yamalokaṃ nemi, taṃ me sīghaṃ ācikkhā’’ti.

Taṃ sutvā kūṭajaṭilo nitthunanto uṭṭhāya diṭṭho, mahārāja, tvaṃ me, passitvā tayi vissāsena ahaṃ imaṃ vippakāraṃ patto, tava puttenamhi evaṃ viheṭhitoti. Taṃ sutvā rājā coraghātake āṇāpesi – ‘‘gacchatha kumārassa sīsaṃ chinditvā sarīrañcassa khaṇḍākhaṇḍikaṃ chinditvā rathiyā rathiyaṃ vikirathā’’ti. Te mātarā alaṅkaritvā attano aṅke nisīdāpitaṃ kumāraṃ ākaḍḍhiṃsu – ‘‘raññā te vadho āṇatto’’ti. Kumāro maraṇabhayatajjito mātu aṅkato vuṭṭhāya – ‘‘rañño maṃ dassetha, santi rājakiccānī’’ti āha. Te kumārassa vacanaṃ sutvā māretuṃ avisahantā goṇaṃ viya rajjuyā parikaḍḍhantā netvā rañño dassesuṃ. Tena vuttaṃ ‘‘tamahaṃ disvāna kuhaka’’ntiādi.

Tattha thusarāsiṃva ataṇḍulanti taṇḍulakaṇehi virahitaṃ thusarāsiṃ viya, dumaṃva rukkhaṃ viya, anto mahāsusiraṃ. Kadaliṃva asārakaṃ sīlādisārarahitaṃ tāpasaṃ ahaṃ disvā natthi imassa sataṃ sādhūnaṃ jhānādidhammo. Kasmā? Sāmaññā samaṇabhāvā sīlamattatopi apagato parihīno ayaṃ, tathā hi ayaṃ hirīsukkadhammajahito pajahitahirisaṅkhātasukkadhammo. Jīvitavuttikāraṇāti ‘‘kevalaṃ jīvitasseva hetu ayaṃ tāpasaliṅgena caratī’’ti cintesinti dasseti. Parantihīti paranto paccanto nivāsabhūto etesaṃ atthīti parantino, sīmantarikavāsino. Tehi parantīhi aṭavikehi paccantadeso khobhito ahosi. Taṃ paccantakopaṃ nisedhetuṃ vūpasametuṃ gacchanto mama pitā kururājā ‘‘tāta somanassakumāra, mayhaṃ sāmikaṃ uggatāpanaṃ ghoratapaṃ paramasantindriyaṃ jaṭilaṃ mā pamajji. So hi amhākaṃ sabbakāmadado, tasmā yadicchakaṃ cittaruciyaṃ tassa cittānukūlaṃ pavattehi anuvattehī’’ti tadā maṃ anusāsīti dasseti.

14.Tamahaṃ gantvānupaṭṭhānanti pitu vacanaṃ anatikkanto taṃ kūṭatāpasaṃ upaṭṭhānatthaṃ gantvā taṃ sākavatthusmiṃ udakaṃ āsiñcantaṃ disvā ‘‘paṇṇiko aya’’nti ca ñatvā kacci te, gahapati, kusalanti, gahapati, te sarīrassa kacci kusalaṃ kusalameva, tathā hi sākavatthusmiṃ udakaṃ āsiñcasi. Kiṃ vā tava hiraññaṃ vā suvaṇṇaṃ vā āharīyatu, tathā hi paṇṇikavuttiṃ anutiṭṭhasīti idaṃ vacanaṃ abhāsiṃ.

15.Tenaso kupito āsīti tena mayā vuttagahapativādena so mānanissito mānaṃ allīno kuhako mayhaṃ kupito kuddho ahosi. Kuddho ca samāno ‘‘ghātāpemi tuvaṃ ajja, raṭṭhā pabbājayāmi vā’’ti āha.

Tattha tuvaṃ ajjāti, tvaṃ ajja, idāniyeva rañño āgatakāleti attho.

16.Nisedhayitvā paccantanti paccantaṃ vūpasametvā nagaraṃ apaviṭṭho taṅkhaṇaññeva uyyānaṃ gantvā kuhakaṃ kuhakatāpasaṃ kacci te, bhante, khamanīyaṃ, sammāno te pavattitoti kumārena te sammāno pavattito ahosi.

17.Kumāro yathā nāsiyoti yathā kumāro nāsiyo nāsetabbo ghātāpetabbo, tathā so pāpo tassa rañño ācikkhi. Āṇāpesīti mayhaṃ sāmike imasmiṃ dibbacakkhutāpase sati kiṃ mama na nipphajjati, tasmā puttena me attho natthi, tatopi ayameva seyyoti cintetvā āṇāpesi.

18. Kinti ? Sīsaṃ tattheva chinditvāti yasmiṃ ṭhāne taṃ kumāraṃ passatha, tattheva tassa sīsaṃ chinditvā sarīrañcassa katvāna catukhaṇḍikaṃ caturo khaṇḍe katvā rathiyā rathiyaṃ nīyantā vīthito vīthiṃ vikkhipantā dassetha. Kasmā? Sā gati jaṭilahīḷitāti yehi ayaṃ jaṭilo hīḷito, tesaṃ jaṭilahīḷitānaṃ sā gati sā nipphatti so vipākoti. Jaṭilahīḷitāti vā jaṭilahīḷanahetu sā tassa nipphattīti evañcettha attho daṭṭhabbo.

19.Tatthāti tassa rañño āṇāyaṃ, tasmiṃ vā tāpasassa paribhave. Kāraṇikāti ghātakā, coraghātakāti attho. Caṇḍāti kurūrā. Luddāti sudāruṇā. Akāruṇāti tasseva vevacanaṃ kataṃ. ‘‘Akaruṇā’’tipi pāḷi, nikkaruṇāti attho. Mātu aṅke nisinnassāti mama mātu sudhammāya deviyā ucchaṅge nisinnassa. ‘‘Nisinnassā’’ti anādare sāmivacanaṃ. Ākaḍḍhitvā nayanti manti mātarā alaṅkaritvā attano aṅke nisīdāpitaṃ maṃ rājāṇāya te coraghātakā goṇaṃ viya rajjuyā ākaḍḍhitvā āghātanaṃ nayanti. Kumāre pana nīyamāne dāsigaṇaparivutā saddhiṃ orodhehi sudhammā devī nāgarāpi ‘‘mayaṃ niraparādhaṃ kumāraṃ māretuṃ na dassāmā’’ti tena saddhiṃyeva agamaṃsu.

20.Bandhataṃ gāḷhabandhananti gāḷhabandhanaṃ bandhantānaṃ tesaṃ kāraṇikapurisānaṃ. Rājakiriyāni atthi meti mayā rañño vattabbāni rājakiccāni atthi. Tasmā rañño dassetha maṃ khippanti tesaṃ ahaṃ evaṃ vacanaṃ avacaṃ.

21.Rañño dassayiṃsu, pāpassa pāpasevinoti attanā pāpasīlassa lāmakācārassa kūṭatāpasassa sevanato pāpasevino rañño maṃ dassayiṃsu. Disvāna taṃ saññāpesinti taṃ mama pitaraṃ kururājānaṃ passitvā ‘‘kasmā maṃ, deva, mārāpesī’’ti vatvā tena ‘‘kasmā ca pana tvaṃ mayhaṃ sāmikaṃ dibbacakkhutāpasaṃ gahapativādena samudācari. Idañcidañca vippakāraṃ karī’’ti vutte ‘‘deva, gahapatiññeva ‘gahapatī’ti vadantassa ko mayhaṃ doso’’ti vatvā tassa nānāvidhāni mālāvacchāni ropetvā pupphapaṇṇaphalāphalādīnaṃ vikkiṇanaṃ hatthato cassa tāni devasikaṃ vikkiṇantehi mālākārapaṇṇikehi saddahāpetvā ‘‘mālāvatthupaṇṇavatthūni upadhārethā’’ti vatvā paṇṇasālañcassa pavisitvā pupphādivikkiyaladdhaṃ kahāpaṇakabhaṇḍikaṃ attano purisehi nīharāpetvā rājānaṃ saññāpesiṃ tassa kūṭatāpasabhāvaṃ jānāpesiṃ. Mamañca vasamānayinti tena saññāpanena ‘‘saccaṃ kho pana kumāro vadati, ayaṃ kūṭatāpaso pubbe appiccho viya hutvā idāni mahāpariggaho jāto’’ti yathā tasmiṃ nibbinno mama vase vattati, evaṃ rājānaṃ mama vasamānesiṃ.

Tato mahāsatto ‘‘evarūpassa bālassa rañño santike vasanato himavantaṃ pavisitvā pabbajituṃ yutta’’nti cintetvā rājānaṃ āpucchi – ‘‘na me, mahārāja, idha vāsena attho, anujānātha maṃ pabbajissāmī’’ti. Rājā ‘‘tāta, mayā anupadhāretvāva te vadho āṇatto, khama mayhaṃ aparādha’’nti mahāsattaṃ khamāpetvā ‘‘ajjeva imaṃ rajjaṃ paṭipajjāhī’’ti āha. Kumāro ‘‘deva, kimatthi mānusakesu bhogesu, ahaṃ pubbe dīgharattaṃ dibbabhogasampattiyo anubhaviṃ, na tatthāpi me saṅgo, pabbajissāmevāhaṃ, na tādisassa bālassa paraneyyabuddhino santike vasāmī’’ti vatvā taṃ ovadanto –

‘‘Anisamma kataṃ kammaṃ, anavatthāya cintitaṃ;

Bhesajjasseva vebhaṅgo, vipāko hoti pāpako.

‘‘Nisamma ca kataṃ kammaṃ, sammāvatthāya cintitaṃ;

Bhesajjasseva sampatti, vipāko hoti bhadrako.

‘‘Alaso gihī kāmabhogī na sādhu, asaññato pabbajito na sādhu;

Rājā na sādhu anisammakārī, yo paṇḍito kodhano taṃ na sādhu.

‘‘Nisamma khattiyo kayirā, nānisamma disampati;

Nisammakārino rāja, yaso kitti ca vaḍḍhati.

‘‘Nisamma daṇḍaṃ paṇayeyya issaro, vegā kataṃ tappati bhūmipāla;

Sammāpaṇīdhī ca narassa atthā, anānutappā te bhavanti pacchā.

‘‘Anānutappāni hi ye karonti, vibhajja kammāyatanāni loke;

Viññuppasatthāni sukhudrayāni, bhavanti buddhānumatāni tāni.

‘‘Āgacchuṃ dovārikā khaggabandhā, kāsāviyā hantu mamaṃ janinda;

Mātuñca aṅkasmimahaṃ nisinno, ākaḍḍhito sahasā tehi deva.

‘‘Kaṭukañhi sambādhaṃ sukicchaṃ patto, madhurampiyaṃ jīvitaṃ laddha rāja;

Kicchenahaṃ ajja vadhā pamutto, pabbajjamevābhimanohamasmī’’ti. (jā. 1.15.227-234) –

Imāhi gāthāhi dhammaṃ desesi.

Tattha anisammāti anupadhāretvā. Anavatthāyāti avavatthapetvā. Vebhaṅgoti vipatti. Vipākoti nipphatti. Asaññatoti asaṃvuto dussīlo. Paṇayeyyāti paṭṭhapeyya. Vegāti vegena sahasā. Sammāpaṇīdhī cāti sammāpaṇidhinā, yoniso ṭhapitena cittena katā narassa atthā pacchā anānutappā bhavantīti attho. Vibhajjāti imāni kātuṃ yuttāni, imāni ayuttānīti evaṃ paññāya vibhajitvā. Kammāyatanānīti kammāni. Buddhānumatānīti paṇḍitehi anumatāni anavajjāni honti. Kaṭukanti dukkhaṃ asātaṃ, sambādhaṃ sukicchaṃ maraṇabhayaṃ pattomhi. Laddhāti attano ñāṇabalena jīvitaṃ labhitvā. Pabbajjamevābhimanoti pabbajjābhimukhacitto evāhamasmi.

Evaṃ mahāsattena dhamme desite rājā deviṃ āmantesi – ‘‘devi, tvaṃ puttaṃ nivattehī’’ti. Devīpi kumārassa pabbajjameva rocesi. Mahāsatto mātāpitaro vanditvā ‘‘sace mayhaṃ doso atthi, taṃ khamathā’’ti khamāpetvā mahājanaṃ āpucchitvā himavantābhimukho agamāsi. Gate ca pana mahāsatte mahājano kūṭajaṭilaṃ pothetvā jīvitakkhayaṃ pāpesi. Bodhisattopi sanāgarehi amaccapārisajjādīhi rājapurisehi assumukhehi anubandhiyamāno te nivattesi. Manussesu nivattesu manussavaṇṇenāgantvā devatāhi nīto satta pabbatarājiyo atikkamitvā himavante vissakammunā nimmitāya paṇṇasālāya isipabbajjaṃ pabbaji. Tena vuttaṃ –

22.

‘‘So maṃ tattha khamāpesi, mahārajjaṃ adāsi me;

Sohaṃ tamaṃ dālayitvā, pabbajiṃ anagāriya’’nti.

Tattha tamaṃ dālayitvāti kāmādīnavadassanassa paṭipakkhabhūtaṃ sammohatamaṃ vidhamitvā. Pabbajinti upāgacchiṃ. Anagāriyanti pabbajjaṃ.

23. Idāni yadatthaṃ tadā taṃ rājissariyaṃ pariccattaṃ, taṃ dassetuṃ ‘‘na me dessa’’nti osānagāthamāha. Tassattho vuttanayova.

Evaṃ pana mahāsatte pabbajite yāva soḷasavassakālā rājakule paricārikavesena devatāyeva naṃ upaṭṭhahiṃsu. So tattha jhānābhiññāyo nibbattetvā brahmalokūpago ahosi.

Tadā kuhako devadatto ahosi, mātā mahāmāyā, mahārakkhitatāpaso sāriputtatthero, somanassakumāro lokanātho.

Tassa yudhañjayacariyāyaṃ (cariyā. 3.1 ādayo) vuttanayeneva dasa pāramiyo niddhāretabbā. Idhāpi nekkhammapāramī atisayavatīti sā eva desanaṃ āruḷhā. Tathā sattavassikakāle eva rājakiccesu samatthatā, tassa tāpasassa kūṭajaṭilabhāvapariggaṇhanaṃ, tena payuttena raññā vadhe āṇatte santāsābhāvo, rañño santikaṃ gantvā nānānayehi tassa sadosataṃ attano ca niraparādhataṃ mahājanassa majjhe pakāsetvā rañño ca paraneyyabuddhitaṃ bālabhāvañca paṭṭhapetvā tena khamāpitepi tassa santike vāsato rajjissariyato ca saṃvegamāpajjitvā nānappakāraṃ yāciyamānenapi hatthagataṃ rajjasiriṃ kheḷapiṇḍaṃ viya chaḍḍetvā katthaci alaggacittena hutvā pabbajanaṃ, pabbajitvā pavivekārāmena hutvā nacirasseva appakasirena jhānābhiññānibbattananti evamādayo mahāsattassa guṇānubhāvā vibhāvetabbāti.

Somanassacariyāvaṇṇanā niṭṭhitā.

3. Ayogharacariyāvaṇṇanā

24. Tatiye ayogharamhi saṃvaḍḍhoti amanussaupaddavaparivajjanatthaṃ caturassasālavasena kate mahati sabbaayomaye gehe saṃvaḍḍho. Nāmenāsi ayogharoti ayoghare jātasaṃvaḍḍhabhāveneva ‘‘ayogharakumāro’’ti nāmena pākaṭo ahosi.

25-6. Tadā hi kāsirañño aggamahesiyā purimattabhāve sapatti ‘‘tava jātaṃ jātaṃ pajaṃ khādeyya’’nti patthanaṃ paṭṭhapetvā yakkhiniyoniyaṃ nibbattā okāsaṃ labhitvā tassā vijātakāle dve vāre putte khādi. Tatiyavāre pana bodhisatto tassā kucchiyaṃ paṭisandhiṃ gaṇhi. Rājā ‘‘deviyā jātaṃ jātaṃ pajaṃ ekā yakkhinī khādati, kiṃ nu kho kātabba’’nti manussehi sammantetvā ‘‘amanussā nāma ayogharassa bhāyanti, ayogharaṃ kātuṃ vaṭṭatī’’ti vutte kammāre āṇāpetvā thambhe ādiṃ katvā ayomayeheva sabbagehasambhārehi caturassasālaṃ mahantaṃ ayogharaṃ niṭṭhāpetvā paripakkagabbhaṃ deviṃ tattha vāsesi. Sā tattha dhaññapuññalakkhaṇaṃ puttaṃ vijāyi. ‘‘Ayogharakumāro’’tvevassa nāmaṃ kariṃsu. Taṃ dhātīnaṃ datvā mahantaṃ ārakkhaṃ saṃvidahitvā rājā deviṃ antepuraṃ ānesi. Yakkhinīpi udakavāraṃ gantvā vessavaṇassa udakaṃ vahantī jīvitakkhayaṃ pattā.

Mahāsatto ayoghareyeva vaḍḍhitvā viññutaṃ patto, tattheva sabbasippāni uggaṇhi. Rājā puttaṃ soḷasavassuddesikaṃ viditvā ‘‘rajjamassa dassāmī’’ti amacce āṇāpesi – ‘‘puttaṃ me ānethā’’ti. Te ‘‘sādhu, devā’’ti nagaraṃ alaṅkārāpetvā sabbālaṅkāravibhūsitaṃ maṅgalavāraṇaṃ ādāya tattha gantvā kumāraṃ alaṅkaritvā hatthikkhandhe nisīdāpetvā nagaraṃ padakkhiṇaṃ kāretvā rañño dassesuṃ. Mahāsatto rājānaṃ vanditvā aṭṭhāsi. Rājā tassa sarīrasobhaṃ oloketvā balavasinehena taṃ āliṅgitvā ‘‘ajjeva me puttaṃ abhisiñcathā’’ti amacce āṇāpesi. Mahāsatto pitaraṃ vanditvā ‘‘na mayhaṃ rajjena attho, ahaṃ pabbajissāmi, pabbajjaṃ me anujānāthā’’ti āha. Tena vuttaṃ ‘‘dukkhena jīvito laddho’’tiādi.

Tattha dukkhenāti, tāta, tava bhātikā dve ekāya yakkhiniyā khāditā, tuyhaṃ pana tato amanussabhayato nivāraṇatthaṃ katena dukkhena mahatā āyāsena jīvito laddho. Saṃpīḷe patipositoti nānāvidhāya amanussarakkhāya sambādhe ayoghare vijāyanakālato paṭṭhāya yāva soḷasavassuppattiyā sambādhe saṃvaḍḍhitoti attho. Ajjeva, putta, paṭipajja, kevalaṃ vasudhaṃ imanti kañcanamālālaṅkatassa setacchattassa heṭṭhā ratanarāsimhi ṭhapetvā tīhi saṅkhehi abhisiñciyamāno imaṃ kulasantakaṃ kevalaṃ sakalaṃ samuddapariyantaṃ tatoyeva saha raṭṭhehīti saraṭṭhakaṃ saha nigamehi mahāgāmehīti sanigamaṃ aparimitena parivārajanena saddhiṃ sajanaṃ imaṃ vasudhaṃ mahāpathaviṃ ajjeva, putta, paṭipajja, rajjaṃ kārehīti attho. Vanditvā khattiyaṃ. Añjaliṃ paggahetvāna, idaṃ vacanamabravinti khattiyaṃ kāsirājānaṃ mama pitaraṃ vanditvā tassa añjaliṃ paṇāmetvā idaṃ vacanaṃ abhāsiṃ.

27.Yekeci mahiyā sattāti imissā mahāpathaviyā ye keci sattā nāma. Hīnamukkaṭṭhamajjhimāti lāmakā ceva uttamā ca, ubhinnaṃ vemajjhe bhavattā majjhimā ca. Sake geheti sabbe te sake gehe. Sakañātibhīti sakehi ñātīhi sammodamānā vissaṭṭhā anukkaṇṭhitā yathāvibhavaṃ vaḍḍhanti.

28.Idaṃ loke uttariyanti idaṃ pana imasmiṃ loke asadisaṃ, mayhaṃ eva āveṇikaṃ. Kiṃ pana taṃ saṃpīḷe mama posananti sambādhe mama saṃvaḍḍhanaṃ. Tathā hi ayogharamhi saṃvaḍḍho, appabhe candasūriyeti candasūriyānaṃ pabhārahite ayoghare saṃvaḍḍhomhīti saṃvaḍḍho amhi.

29.Pūtikuṇapasampuṇṇāti pūtigandhanānappakārakuṇapasampuṇṇā gūthanirayasadisā. Mātu kucchito jīvitasaṃsaye vattamāne kathaṃ muccitvā nikkhamitvā. Tato ghoratareti tatopi gabbhavāsato dāruṇatare, avissaṭṭhavāsena dukkhe. Pakkhittayoghareti pakkhitto ayoghare, bandhanāgāre ṭhapito viya ahosinti dasseti.

30.Yadihanti ettha yadīti nipātamattaṃ. Tādisanti yādisaṃ pubbe vuttaṃ, tādisaṃ paramadāruṇaṃ dukkhaṃ patvā ahaṃ rajjesu yadi rajjāmi yadi ramissāmi, evaṃ sante pāpānaṃ lāmakānaṃ nihīnapurisānaṃ uttamo nihīnatamo siyaṃ.

31.Ukkaṇṭhitomhi kāyenāti aparimuttagabbhavāsādinā pūtikāyena ukkaṇṭhito nibbinno amhi. Rajjenamhi anatthikoti rajjenapi anatthiko amhi. Yakkhiniyā hatthato muttopi hi nāhaṃ ajarāmaro, kiṃ me rajjena, rajjañhi nāma sabbesaṃ anatthānaṃ sannipātaṭṭhānaṃ, tattha ṭhitakālato paṭṭhāya dunnikkhamaṃ hoti, tasmā taṃ anupagantvā nibbutiṃ pariyesissaṃ, yattha maṃ maccu na maddiyeti yattha ṭhitaṃ maṃ mahāseno maccurājā na maddiye na otthareyya na abhibhaveyya, taṃ nibbutiṃ amatamahānibbānaṃ pariyesissāmīti.

32.Evāhaṃ cintayitvānāti evaṃ iminā vuttappakārena nānappakāraṃ saṃsāre ādīnavaṃ paccavekkhaṇena nibbāne ānisaṃsadassanena ca yoniso cintetvā. Viravante mahājaneti mayā vippayogadukkhāsahanena viravante paridevante mātāpituppamukhe mahante jane. Nāgova bandhanaṃ chetvāti yathā nāma mahābalo hatthināgo dubbalataraṃ rajjubandhanaṃ sukheneva chindati, evameva ñātisaṅgādibhedassa tasmiṃ jane taṇhābandhanassa chindanena bandhanaṃ chetvā kānanasaṅkhātaṃ mahāvanaṃ pabbajjūpagamanavasena pāvisiṃ. Osānagāthā vuttatthā eva.

Tattha ca mahāsatto attano pabbajjādhippāyaṃ jānitvā ‘‘tāta, kiṃkāraṇā pabbajasī’’ti raññā vutto ‘‘deva, ahaṃ mātukucchimhi dasa māse gūthaniraye viya vasitvā mātu kucchito nikkhanto yakkhiniyā bhayena soḷasavassāni bandhanāgāre vasanto bahi oloketumpi na labhiṃ, ussadaniraye pakkhitto viya ahosiṃ, yakkhinito muttopi ajarāmaro na homi, maccu nāmesa na sakkā kenaci jinituṃ, bhave ukkaṇṭhitomhi, yāva me byādhijarāmaraṇāni nāgacchanti, tāvadeva pabbajitvā dhammaṃ carissāmi, alaṃ me rajjena, anujānāhi maṃ, deva, pabbajitu’’nti vatvā –

‘‘Yamekarattiṃ paṭhamaṃ, gabbhe vasati māṇavo;

Abbhuṭṭhitova so yāti, sa gacchaṃ na nivattatī’’ti. (jā. 1.15.363) –

Ādinā catuvīsatiyā gāthāhi pitu dhammaṃ desetvā ‘‘mahārāja, tumhākaṃ rajjaṃ tumhākameva hotu, na mayhaṃ iminā attho, tumhehi saddhiṃ kathenteyeva byādhijarāmaraṇāni āgaccheyyuṃ, tiṭṭhatha tumhe’’ti vatvā ayadāmaṃ chinditvā mattahatthī viya, kañcanapañjaraṃ bhinditvā sīhapotako viya, kāme pahāya mātāpitaro vanditvā nikkhami. Athassa pitā ‘‘ayaṃ nāma kumāro pabbajitukāmo, kimaṅgaṃ panāhaṃ, mamāpi rajjena attho natthī’’ti rajjaṃ pahāya tena saddhiṃ eva nikkhami. Tasmiṃ nikkhamante devīpi amaccāpi brāhmaṇagahapatikādayopīti sakalanagaravāsino bhoge chaḍḍetvā nikkhamiṃsu. Samāgamo mahā ahosi, parisā dvādasayojanikā jātā, te ādāya mahāsatto himavantaṃ pāvisi.

Sakko devarājā tassa nikkhantabhāvaṃ ñatvā vissakammaṃ pesetvā dvādasayojanāyāmaṃ sattayojanavitthāraṃ assamapadaṃ kāresi, sabbe ca pabbajitaparikkhāre paṭiyādāpesi. Idha mahāsattassa pabbajjā ca ovādadānañca brahmalokaparāyanatā ca parisāya sammā paṭipatti ca sabbā mahāgovindacariyāyaṃ (cariyā. 1.37 ādayo) vuttanayeneva veditabbā.

Tadā mātāpitaro mahārājakulāni ahesuṃ, parisā buddhaparisā, ayogharapaṇḍito lokanātho.

Tassa sesapāraminiddhāraṇā ānubhāvavibhāvanā ca heṭṭhā vuttanayeneva veditabbāti.

Ayogharacariyāvaṇṇanā niṭṭhitā.

4. Bhisacariyāvaṇṇanā

34.

Catutthe yadā homi, kāsīnaṃ puravaruttameti ‘‘kāsī’’ti bahuvacanavasena laddhavohārassa raṭṭhassa nagaravare bārāṇasiyaṃ yasmiṃ kāle jātasaṃvaḍḍho hutvā vasāmīti attho. Bhaginī ca bhātaro satta, nibbattā sottiye kuleti upakañcanādayo cha ahañcāti bhātaro satta sabbakaniṭṭhā kañcanadevī nāma bhaginī cāti sabbe mayaṃ aṭṭha janā mantajjhenaniratatāya sottiye uditodite mahati brāhmaṇakule tadā nibbattā jātāti attho.

35.

Bodhisatto hi tadā bārāṇasiyaṃ asītikoṭivibhavassa brāhmaṇamahāsālassa putto hutvā nibbatti. Tassa ‘‘kañcanakumāro’’ti nāmaṃ kariṃsu. Athassa padasā vicaraṇakāle aparo putto vijāyi. ‘‘Upakañcanakumāro’’tissa nāmaṃ kariṃsu. Tato paṭṭhāya mahāsattaṃ ‘‘mahākañcanakumāro’’ti samudācaranti. Evaṃ paṭipāṭiyā satta puttā ahesuṃ. Sabbakaniṭṭhā pana ekā dhītā. Tassā ‘‘kañcanadevī’’ti nāmaṃ kariṃsu. Mahāsatto vayappatto takkasilaṃ gantvā sabbasippāni uggahetvā paccāgañchi.

Atha naṃ mātāpitaro gharāvāsena bandhitukāmā ‘‘attano samānajātikulato te dārikaṃ ānessāmā’’ti vadiṃsu. So ‘‘amma, tāta, na mayhaṃ gharāvāsena attho. Mayhañhi sabbo lokasannivāso āditto viya sappaṭibhayo, bandhanāgāraṃ viya palibuddhanaṃ, ukkārabhūmi viya jiguccho hutvā upaṭṭhāti, na me cittaṃ kāmesu rajjati, aññe vo puttā atthi, te gharāvāsena nimantethā’’ti vatvā punappunaṃ yācitopi sahāyehi yācāpitopi na icchi, atha naṃ sahāyā ‘‘samma, kiṃ pana tvaṃ patthayanto kāme paribhuñjituṃ na icchasī’’ti pucchiṃsu. So tesaṃ attano nekkhammajjhāsayaṃ ārocesi. Tena vuttaṃ ‘‘etesaṃ pubbajo āsi’’ntiādi.

Tattha etesaṃ pubbajo āsinti etesaṃ upakañcanakādīnaṃ sattannaṃ jeṭṭhabhātiko ahaṃ tadā ahosiṃ. Hirīsukkamupāgatoti sukkavipākattā santānassa visodhanato ca sukkaṃ pāpajigucchanalakkhaṇaṃ hiriṃ bhusaṃ āgato, ativiya pāpaṃ jigucchanto āsinti attho. Bhavaṃ disvāna bhayato, nekkhammābhirato ahanti kāmabhavādīnaṃ vasena sabbaṃ bhavaṃ pakkhandituṃ āgacchantaṃ caṇḍahatthiṃ viya, hiṃsituṃ āgacchantaṃ ukkhittāsikaṃ vadhakaṃ viya, sīhaṃ viya, yakkhaṃ viya, rakkhasaṃ viya, ghoravisaṃ viya, āsivisaṃ viya, ādittaṃ aṅgāraṃ viya, sappaṭibhayaṃ bhayānakabhāvato passitvā tato muccanatthañca pabbajjābhirato pabbajitvā ‘‘kathaṃ nu kho dhammacariyaṃ sammāpaṭipattiṃ pūreyyaṃ, jhānasamāpattiyo ca nibbatteyya’’nti pabbajjākusaladhammapaṭhamajjhānādiabhirato tadā ahaṃ āsinti attho.

36.Pahitāti mātāpitūhi pesitā. Ekamānasāti samānajjhāsayā pubbe mayā ekacchandā manāpacārino mātāpitūhi pahitattā pana mama paṭikkūlaṃ amanāpaṃ vadantā. Kāmehi maṃ nimantentīti mahāpitūhi vā ekamānasā kāmehi maṃ nimantenti. Kulavaṃsaṃ dhārehīti gharāvāsaṃ saṇṭhapento attano kulavaṃsaṃ dhārehi patiṭṭhapehīti kāmehi maṃ nimantesunti attho.

37.Yaṃtesaṃ vacanaṃ vuttanti tesaṃ mama piyasahāyānaṃ yaṃ vacanaṃ vuttaṃ. Gihidhamme sukhāvahanti gihibhāve sati gahaṭṭhabhāve ṭhitassa purisassa ñāyānugatattā diṭṭhadhammikassa samparāyikassa ca sukhassa āvahanato sukhāvahaṃ. Taṃ me ahosi kaṭhinanti taṃ tesaṃ mayhaṃ sahāyānaṃ mātāpitūnañca vacanaṃ ekanteneva nekkhammābhiratattā amanāpabhāvena me kaṭhinaṃ pharusaṃ divasaṃ santattaphālasadisaṃ ubhopi kaṇṇe jhāpentaṃ viya ahosi.

38.Te maṃ tadā ukkhipantanti te mayhaṃ sahāyā mātāpitūhi attano ca upanimantanavasena anekavāraṃ upanīyamāne kāme uddhamuddhaṃ khipantaṃ chaḍḍentaṃ paṭikkhipantaṃ maṃ pucchiṃsu. Patthitaṃ mamāti ito visuddhataraṃ kiṃ nu kho iminā patthitanti mayā abhipatthitaṃ mama taṃ patthanaṃ pucchiṃsu – ‘‘kiṃ tvaṃ patthayase, samma, yadi kāme na bhuñjasī’’ti.

39.Atthakāmoti attano atthakāmo, pāpabhīrūti attho. ‘‘Attakāmo’’tipi pāḷi. Hitesinanti mayhaṃ hitesīnaṃ piyasahāyānaṃ. Keci ‘‘atthakāmahitesina’’nti paṭhanti, taṃ na sundaraṃ.

40.Pitu mātu ca sāvayunti te mayhaṃ sahāyā anivattanīyaṃ mama pabbajjāchandaṃ viditvā pabbajitukāmatādīpakaṃ mayhaṃ vacanaṃ pitu mātu ca sāvesuṃ. ‘‘Yagghe, ammatātā, jānātha, ekanteneva mahākañcanakumāro pabbajissati, na so sakkā kenaci upāyena kāmesu upanetu’’nti avocuṃ. Mātāpitā evamāhūti tadā mayhaṃ mātāpitaro mama sahāyehi vuttaṃ mama vacanaṃ sutvā evamāhaṃsu – ‘‘sabbeva pabbajāma, bho’’ti, yadi mahākañcanakumārassa nekkhammaṃ abhirucitaṃ, yaṃ tassa abhirucitaṃ, tadamhākampi abhirucitameva, tasmā sabbeva pabbajāma, bhoti. ‘‘Bho’’ti tesaṃ brāhmaṇānaṃ ālapanaṃ. ‘‘Pabbajāma kho’’tipi pāṭho, pabbajāma evāti attho. Mahāsattassa hi pabbajjāchandaṃ viditvā upakañcanādayo cha bhātaro bhaginī ca kañcanadevī pabbajitukāmāva ahesuṃ, tena tepi mātāpitūhi gharāvāsena nimantiyamānā na icchiṃsuyeva. Tasmā evamāhaṃsu ‘‘sabbeva pabbajāma, bho’’ti.

Evañca pana vatvā mahāsattaṃ mātāpitaro pakkositvā attanopi adhippāyaṃ tassa ācikkhitvā ‘‘tāta, yadi pabbajitukāmosi, asītikoṭidhanaṃ tava santakaṃ yathāsukhaṃ vissajjehī’’ti āhaṃsu. Atha naṃ mahāpuriso kapaṇaddhikādīnaṃ vissajjetvā mahābhinikkhamanaṃ nikkhamitvā himavantaṃ pāvisi. Tena saddhiṃ mātāpitaro cha bhātaro ca bhaginī ca eko dāso ekā dāsī eko ca sahāyo gharāvāsaṃ pahāya agamaṃsu. Tena vuttaṃ –

41.

‘‘Ubho mātā pitā mayhaṃ, bhaginī ca satta bhātaro;

Amitadhanaṃ chaḍḍayitvā, pavisimhā mahāvana’’nti.

Jātakaṭṭhakathāyaṃ (jā. aṭṭha. 4.14.77 bhisajātakavaṇṇanā) pana ‘‘mātāpitūsu kālaṃkatesu tesaṃ kattabbakiccaṃ katvā mahāsatto mahābhinikkhamanaṃ nikkhamī’’ti vuttaṃ.

Evaṃ himavantaṃ pavisitvā ca te bodhisattappamukhā ekaṃ padumasaraṃ nissāya ramaṇīye bhūmibhāge assamaṃ katvā pabbajitvā vanamūlaphalāhārā yāpayiṃsu. Tesu upakañcanādayo aṭṭha janā vārena phalāphalaṃ āharitvā ekasmiṃ pāsāṇaphalake attano itaresañca koṭṭhāse katvā ghaṇṭisaññaṃ datvā attano koṭṭhāsaṃ ādāya vasanaṭṭhānaṃ pavisanti. Sesāpi ghaṇṭisaññāya paṇṇasālato nikkhamitvā attano attano pāpuṇanakoṭṭhāsaṃ ādāya vasanaṭṭhānaṃ gantvā paribhuñjitvā samaṇadhammaṃ karonti.

Aparabhāge bhisāni āharitvā tatheva khādanti. Tattha te ghoratapā paramadhitindriyā kasiṇaparikammaṃ karontā vihariṃsu. Atha nesaṃ sīlatejena sakkassa bhavanaṃ kampi. Sakko taṃ kāraṇaṃ ñatvā ‘‘ime isayo vīmaṃsissāmī’’ti attano ānubhāvena mahāsattassa koṭṭhāse tayo divase antaradhāpesi. Mahāsatto paṭhamadivase koṭṭhāsaṃ adisvā ‘‘mama koṭṭhāso pamuṭṭho bhavissatī’’ti cintesi. Dutiyadivase ‘‘mama dosena bhavitabbaṃ, paṇāmanavasena mama koṭṭhāsaṃ na ṭhapitaṃ maññe’’ti cintesi. Tatiyadivase ‘‘taṃ kāraṇaṃ sutvā khamāpessāmī’’ti sāyanhasamaye ghaṇṭisaññaṃ datvā tāya saññāya sabbesu sannipatitesu tamatthaṃ ārocetvā tīsupi divasesu tehi jeṭṭhakoṭṭhāsassa ṭhapitabhāvaṃ sutvā ‘‘tumhehi mayhaṃ koṭṭhāso ṭhapito, mayā pana na laddho, kiṃ nu kho kāraṇa’’nti āha. Taṃ sutvā sabbeva saṃvegappattā ahesuṃ.

Tasmiṃ assame rukkhadevatāpi attano bhavanato otaritvā tesaṃ santike nisīdi. Manussānaṃ hatthato palāyitvā araññaṃ paviṭṭho eko vāraṇo ahituṇḍikahatthato palāyitvā mutto sappakīḷāpanako eko vānaro ca tehi isīhi kataparicayā tadā tesaṃ santikaṃ gantvā ekamantaṃ aṭṭhaṃsu. Sakkopi ‘‘isigaṇaṃ pariggaṇhissāmī’’ti adissamānakāyo tattheva aṭṭhāsi. Tasmiñca khaṇe bodhisattassa kaniṭṭho upakañcanatāpaso uṭṭhāya bodhisattaṃ vanditvā sesānaṃ apacitiṃ dassetvā ‘‘ahaṃ saññaṃ paṭṭhapetvā attānaññeva sodhetuṃ labhāmī’’ti pucchitvā ‘‘āma, labhasī’’ti vutte isigaṇamajjhe ṭhatvā sapathaṃ karonto –

‘‘Assaṃ gavaṃ rajataṃ jātarūpaṃ, bhariyañca so idha labhataṃ manāpaṃ;

Puttehi dārehi samaṅgi hotu, bhisāni te brāhmaṇa yo ahāsī’’ti. (jā. 1.14.78) –

Imaṃ gāthaṃ abhāsi. Imañhi so ‘‘yattakāni piyavatthūni honti, tehi vippayoge tattakāni dukkhāni uppajjantī’’ti vatthukāme garahanto āha.

Taṃ sutvā isigaṇo ‘‘mārisa, mā kathaya, atibhāriyo te sapatho’’ti kaṇṇe pidahi. Bodhisattopi ‘‘atibhāriyo te sapatho, na, tvaṃ tāta, gaṇhasi, tava pattāsane nisīdā’’ti āha. Sesāpi sapathaṃ karontā yathākkamaṃ –

‘‘Mālañca so kāsikacandanañca, dhāretu puttassa bahū bhavantu;

Kāmesu tibbaṃ kurutaṃ apekkhaṃ, bhisāni te brāhmaṇa yo ahāsi.

‘‘Pahūtadhañño kasimā yasassī, putte gihī dhanimā sabbakāme;

Vayaṃ apassaṃ gharamāvasātu, bhisāni te brāhmaṇa yo ahāsi.

‘‘So khattiyo hotu pasayhakārī, rājābhirājā balavā yasassī;

Sacāturantaṃ mahimāvasātu, bhisāni te brāhmaṇa yo ahāsi.

‘‘So brāhmaṇo hotu avītarāgo, muhuttanakkhattapathesu yutto;

Pūjetu naṃ raṭṭhapatī yasassī, bhisāni te brāhmaṇa yo ahāsi.

‘‘Ajjhāyakaṃ sabbasamantavedaṃ, tapassinaṃ maññatu sabbaloko;

Pūjentu naṃ jānapadā samecca, bhisāni te brāhmaṇa yo ahāsi.

‘‘Catussadaṃ gāmavaraṃ samiddhaṃ, dinnañhi so bhuñjatu vāsavena;

Avītarāgo maraṇaṃ upetu, bhisāni te brāhmaṇa yo ahāsi.

‘‘So gāmaṇī hotu sahāyamajjhe, naccehi gītehi pamodamāno;

So rājato byasanamālattha kiñci, bhisāni te brāhmaṇa yo ahāsi.

‘‘Taṃ ekarājā pathaviṃ vijetvā, itthīsahassassa ṭhapetu agge;

Sīmantinīnaṃ pavarā bhavātu, bhisāni te brāhmaṇa yā ahāsi.

‘‘Isīnañhi sā sabbasamāgatānaṃ, bhuñjeyya sāduṃ avikampamānā;

Carātu lābhena vikatthamānā, bhisāni te brāhaṇa yā ahāsi.

‘‘Āvāsiko hotu mahāvihāre, navakammiko hotu gajaṅgalāyaṃ;

Ālokasandhiṃ divasaṃ karotu, bhisāni te brāhmaṇa yo ahāsi.

‘‘So bajjhataṃ pāsasatehi chamhi, rammā vanā nīyatu rājadhāniṃ;

Tuttehi so haññatu pācanehi, bhisāni te brāhmaṇa yo ahāsi.

‘‘Alakkamālī tipukaṇṇapiṭṭho, laṭṭhīhato sappamukhaṃ upetu;

Sakacchabandho visikhaṃ carātu, bhisāni te brāhmaṇa yo ahāsī’’ti. (jā. 1.14.79-90) –

Imā gāthāyo avocuṃ.

Tattha tibbanti vatthukāmakilesakāmesu bahalaṃ apekkhaṃ karotu. Kasimāti sampannakasikammo. Putte gihī dhanimā sabbakāmeti putte labhatu, gihī hotu, sattavidhena dhanena dhanimā hotu, rūpādibhede sabbakāme labhatu. Vayaṃ apassanti mahallakakālepi apabbajitvā attano vayaṃ apassanto pañcakāmaguṇasamiddhaṃ gharameva āvasatu. Rājābhirājāti rājūnaṃ antare atirājā. Avītarāgoti purohitaṭṭhānataṇhāya sataṇho. Tapassinanti tapasīlaṃ, sīlasampannoti naṃ maññatu. Catussadanti ākiṇṇamanussatāya manussehi pahūtadhaññatāya dhaññena sulabhadārutāya dārūhi sampannodakatāya udakenāti catūhi ussannaṃ. Vāsavenāti vāsavena dinnaṃ viya acalaṃ, vāsavato laddhavarānubhāveneva rājānaṃ ārādhetvā tena dinnantipi attho. Avītarāgoti avigatarāgo kaddame sūkaro viya kāmapaṅke nimuggova hotu.

Gāmaṇīti gāmajeṭṭhako. Tanti taṃ itthiṃ. Ekarājāti aggarājā. Itthīsahassassāti vacanamaṭṭhatāya vuttaṃ. Soḷasannaṃ itthisahassānaṃ aggaṭṭhāne ṭhapetūti attho. Sīmantinīnanti sīmantadharānaṃ, itthīnanti attho. Sabbasamāgatānanti sabbesaṃ sannipatitānaṃ majjhe nisīditvā. Avikampamānāti anosakkamānā sādurasaṃ bhuñjatūti attho. Carātu lābhena vikatthamānāti lābhahetu siṅgāravesaṃ gahetvā lābhaṃ uppādetuṃ caratu. Āvāsikoti āvāsajagganako. Gajaṅgalāyanti evaṃnāmake nagare. Tattha kira dabbasambhārā sulabhā. Ālokasandhiṃ divasanti ekadivasena ekameva vātapānaṃ karotu. So kira devaputto kassapabuddhakāle gajaṅgalanagaraṃ nissāya yojanike mahāvihāre āvāsiko saṅghatthero hutvā jiṇṇe vihāre navakammāni karontova mahādukkhaṃ anubhavi, taṃ sandhāyāha.

Pāsasatehīti bahūhi pāsehi. Chamhīti catūsu pādesu gīvāya kaṭibhāge cāti chasu ṭhānesu. Tuttehīti dvikaṇṭakāhi dīghalaṭṭhīhi. Pācanehīti rassapācanehi, aṅkusakehi vā. Alakkamālīti ahituṇḍikena kaṇṭhe parikkhipitvā ṭhapitāya alakkamālāya samannāgato. Tipukaṇṇapiṭṭhoti tipupiḷandhanena piḷandhitapiṭṭhikaṇṇo kaṇṇapiṭṭho. Laṭṭhihatoti sappakīḷāpanaṃ sikkhāpayamāno laṭṭhiyā hato hutvā. Sabbaṃ te kāmabhogaṃ gharāvāsaṃ attanā attanā anubhūtadukkhañca jigucchantā tathā tathā sapathaṃ karontā evamāhaṃsu.

Atha bodhisatto ‘‘sabbehi imehi sapatho kato, mayāpi kātuṃ vaṭṭatī’’ti sapathaṃ karonto –

‘‘Yo ve anaṭṭhaṃva naṭṭhanti cāha, kāmeva so labhataṃ bhuñjatañca;

Agāramajjhe maraṇaṃ upetu, yo vā bhonto saṅkati kañci devā’’ti. (jā. 1.14.91) –

Imaṃ gāthamāha.

Tattha bhontoti bhavanto. Saṅkatīti āsaṅkati. Kañcīti aññataraṃ.

Atha sakko ‘‘sabbepime kāmesu nirapekkhā’’ti jānitvā saṃviggamānaso na imesu kenacipi bhisāni nītāni, nāpi tayā anaṭṭhaṃ naṭṭhanti vuttaṃ, apica ahaṃ tumhe vīmaṃsitukāmo antaradhāpesinti dassento –

‘‘Vīmaṃsamāno isino bhisāni, tīre gahetvāna thale nidhesiṃ;

Suddhā apāpā isayo vasanti, etāni te brahmacārī bhisānī’’ti. (jā. 1.14.95) –

Osānagāthamāha.

Taṃ sutvā bodhisatto –

‘‘Na te naṭā no pana kīḷaneyyā, na bandhavā no pana te sahāyā;

Kismiṃ vupatthambha sahassanetta, isīhi tvaṃ kīḷasi devarājā’’ti. (jā. 1.14.96) –

Sakkaṃ tajjesi.

Atha naṃ sakko –

‘‘Ācariyo mesi pitā ca mayhaṃ, esā patiṭṭhā khalitassa brahme;

Ekāparādhaṃ khama bhūripañña, na paṇḍitā kodhabalā bhavantī’’ti. (jā. 1.14.97) –

Khamāpesi.

Mahāsatto sakkassa devarañño khamitvā sayaṃ isigaṇaṃ khamāpento –

‘‘Suvāsitaṃ isinaṃ ekarattaṃ, yaṃ vāsavaṃ bhūtapatiddasāma;

Sabbeva bhonto sumanā bhavantu, yaṃ brāhmaṇo paccupādī bhisānī’’ti. (jā. 1.14.98) –

Āha.

Tattha na te naṭāti, devarāja, mayaṃ tava naṭā vā kīḷitabbayuttakā vā na homa. Nāpi tava ñātakā, sahāyā hassaṃ kātabbā. Atha tvaṃ kismiṃ vupatthambhāti kiṃ upatthambhakaṃ katvā, kiṃ nissāya isīhi saddhiṃ kīḷasīti attho. Esā patiṭṭhāti esā tava pādacchāyā ajja mama khalitassa aparādhassa patiṭṭhā hotu. Suvāsitanti āyasmantānaṃ isīnaṃ ekarattimpi imasmiṃ araññe vasitaṃ suvasitameva. Kiṃkāraṇā? Yaṃ vāsavaṃ bhūtapatiṃ addasāma. Sace hi mayaṃ nagare avasimhā, na imaṃ addasāma. Bhontoti bhavanto. Sabbepi sumanā bhavantu tussantu, sakkassa devarañño khamantu, kiṃkāraṇā? Yaṃ brāhmaṇo paccupādī bhisāni yasmā tumhākaṃ ācariyo bhisāni alabhīti. Sakko isigaṇaṃ vanditvā devalokaṃ gato. Isigaṇopi jhānābhiññāyo nibbattetvā brahmalokūpago ahosi.

Tadā upakañcanādayo cha bhātaro sāriputtamoggallānamahākassapaanuruddhapuṇṇaānandattherā, bhaginī uppalavaṇṇā, dāsī khujjuttarā, dāso citto gahapati, rukkhadevatā sātāgiro, vāraṇo pālileyyanāgo, vānaro madhuvāsiṭṭho, sakko kāḷudāyī, mahākañcanatāpaso lokanātho.

Tassa idhāpi heṭṭhā vuttanayeneva dasa pāramiyo niddhāretabbā. Tathā accantameva kāmesu anapekkhatādayo guṇānubhāvā vibhāvetabbāti.

Bhisacariyāvaṇṇanā niṭṭhitā.

5. Soṇapaṇḍitacariyāvaṇṇanā

42. Pañcame nagare brahmavaḍḍhaneti brahmavaḍḍhananāmake nagare. Kulavareti aggakule. Seṭṭheti pāsaṃsatame. Mahāsāleti mahāsāre. Ajāyahanti ajāyiṃ ahaṃ. Idaṃ vuttaṃ hoti – tasmiṃ kāle ‘‘brahmavaḍḍhana’’nti laddhanāme bārāṇasinagare yadā homi bhavāmi paṭivasāmi, tadā abhijātasampattiyā uditoditabhāvena agge vijjāvatasampattiyā seṭṭhe asītikoṭivibhavatāya mahāsāle brāhmaṇakule ahaṃ uppajjinti.

Tadā hi mahāsatto brahmalokato cavitvā brahmavaḍḍhananagare asītikoṭivibhavassa aññatarassa brāhmaṇamahāsālassa putto hutvā nibbatti. Tassa nāmaggahaṇadivase ‘‘soṇakumāro’’ti nāmaṃ kariṃsu. Tassa padasā gamanakāle aññopi satto brahmalokā cavitvā bodhisattassa mātuyā kucchimhi paṭisandhiṃ gaṇhi. Tassa jātassa ‘‘nandakumāro’’ti nāmaṃ kariṃsu. Tesaṃ uggahitavedānaṃ sabbasippanipphattippattānaṃ vayappattānaṃ rūpasampadaṃ disvā tuṭṭhahaṭṭhā mātāpitaro ‘‘gharabandhanena bandhissāmā’’ti paṭhamaṃ soṇakumāraṃ āhaṃsu – ‘‘tāta, te patirūpakulato dārikaṃ ānessāma, tvaṃ kuṭumbaṃ paṭipajjāhī’’ti.

Mahāsatto ‘‘alaṃ mayhaṃ gharāvāsena, ahaṃ yāvajīvaṃ tumhe paṭijaggitvā tumhākaṃ accayena pabbajissāmī’’ti āha. Mahāsattassa hi tadā tayopi bhavā ādittaṃ agāraṃ viya aṅgārakāsu viya ca upaṭṭhahiṃsu. Visesato panesa nekkhammajjhāsayo nekkhammādhimutto ahosi. Tassa adhippāyaṃ ajānantā te punappunaṃ kathentāpi tassa cittaṃ alabhitvā nandakumāraṃ āmantetvā ‘‘tāta, tena hi tvaṃ kuṭumbaṃ paṭipajjāhī’’ti vatvā tenāpi ‘‘nāhaṃ mama bhātarā chaḍḍitakheḷaṃ sīsena ukkhipāmi, ahampi tumhākaṃ accayena bhātarā saddhiṃ pabbajissāmī’’ti vutte ‘‘ime evaṃ taruṇā kāme jahanti, kimaṅgaṃ pana mayanti sabbeva pabbajissāmā’’ti cintetvā ‘‘tāta, kiṃ vo amhākaṃ accayena pabbajjāya, sabbe saheva pabbajāmā’’ti vatvā ñātīnaṃ dātabbayuttakaṃ datvā dāsajanaṃ bhujissaṃ katvā rañño ārocetvā sabbaṃ dhanaṃ vissajjetvā mahādānaṃ pavattetvā cattāropi janā brahmavaḍḍhananagarā nikkhamitvā himavantappadese padumapuṇḍarīkamaṇḍitaṃ mahāsaraṃ nissāya ramaṇīye vanasaṇḍe assamaṃ māpetvā pabbajitvā tattha vasiṃsu. Tena vuttaṃ –

43.

‘‘Tadāpi lokaṃ disvāna, andhībhūtaṃ tamotthaṭaṃ;

Cittaṃ bhavato patikuṭati, tuttavegahataṃ viya.

44.

‘‘Disvāna vividhaṃ pāpaṃ, evaṃ cintesahaṃ tadā;

Kadāhaṃ gehā nikkhamma, pavisissāmi kānanaṃ.

45.

‘‘Tadāpi maṃ nimantiṃsu, kāmabhogehi ñātayo;

Tesampi chandamācikkhiṃ, mā nimantetha tehi maṃ.

46.

‘‘Yo me kaniṭṭhako bhātā, nando nāmāsi paṇḍito;

Sopi maṃ anusikkhanto, pabbajjaṃ samarocayi.

47.

‘‘Ahaṃ soṇo ca nando ca, ubho mātāpitā mama;

Tadāpi bhoge chaḍḍetvā, pāvisimhā mahāvana’’nti.

Tattha tadāpīti yadā ahaṃ brahmavaḍḍhananagare soṇo nāma brāhmaṇakumāro ahosiṃ, tadāpi. Lokaṃ disvānāti sakalampi sattalokaṃ paññācakkhunā passitvā. Andhībhūtanti paññācakkhuvirahena andhajātaṃ andhabhāvaṃ pattaṃ. Tamotthaṭanti avijjandhakārena abhibhūtaṃ. Cittaṃ bhavato patikuṭatīti jātiādisaṃvegavatthupaccavekkhaṇena kāmādibhavato mama cittaṃ saṅkuṭati sannilīyati na visarati. Tuttavegahataṃ viyāti tuttaṃ vuccati ayokaṇṭakasīso dīghadaṇḍo, yo patodoti vuccati. Tena vegasā abhihato yathā hatthājānīyo saṃvegappatto hoti, evaṃ mama cittaṃ tadā kāmādīnavapaccavekkhaṇena saṃvegappattanti dasseti.

Disvāna vividhaṃ pāpanti gehaṃ āvasantehi gharāvāsanimittaṃ chandadosādivasena karīyamānaṃ nānāvidhaṃ pāṇātipātādipāpakammañceva tannimittañca nesaṃ lāmakabhāvaṃ passitvā. Evaṃ cintesahaṃ tadāti ‘‘kadā nu kho ahaṃ mahāhatthī viya ayabandhanaṃ gharabandhanaṃ chinditvā gehato nikkhamanavasena vanaṃ pavisissāmī’’ti evaṃ tadā soṇakumārakāle cintesiṃ ahaṃ. Tadāpi maṃ nimantiṃsūti na kevalaṃ ayogharapaṇḍitādikāleyeva, atha kho tadāpi tasmiṃ soṇakumārakālepi maṃ mātāpituādayo ñātayo kāmabhogino kāmajjhāsayā ‘‘ehi, tāta, imaṃ asītikoṭidhanaṃ vibhavaṃ paṭipajja, kulavaṃsaṃ patiṭṭhāpehī’’ti uḷārehi bhogehi nimantayiṃsu. Tesampi chandamācikkhinti tesampi mama ñātīnaṃ tehi kāmabhogehi mā maṃ nimantayitthāti attano chandampi ācikkhiṃ, pabbajjāya ninnajjhāsayampi kathesiṃ, yathājjhāsayaṃ paṭipajjathāti adhippāyo.

Sopi maṃ anu sikkhantoti ‘‘ime kāmā nāma appassādā bahudukkhā bahūpāyāsā’’tiādinā (ma. ni. 1.234; 2.43-45; pāci.417) nayena nānappakāraṃ kāmesu ādīnavaṃ paccavekkhitvā yathāhaṃ sīlādīni sikkhanto pabbajjaṃ rocesiṃ. Sopi nandapaṇḍito tatheva tassa nekkhammena maṃ anusikkhanto pabbajjaṃ samarocayīti. Ahaṃ soṇo ca nando cāti tasmiṃ kāle soṇanāmako ahaṃ mayhaṃ kaniṭṭhabhātā nando cāti. Ubho mātāpitāmamāti ‘‘ime nāma puttakā evaṃ taruṇakālepi kāme jahanti, kimaṅgaṃ pana maya’’nti uppannasaṃvegā mātāpitaro ca. Bhoge chaḍḍetvāti asītikoṭivibhavasamiddhe mahā bhoge anapekkhacittā kheḷapiṇḍaṃ viya pariccajitvā mayaṃ cattāropi janā himavantappadese mahāvanaṃ nekkhammajjhāsayena pavisimhāti attho.

Pavisitvā ca te tattha ramaṇīye bhūmibhāge assamaṃ māpetvā tāpasapabbajjāya pabbajitvā tattha vasiṃsu. Te ubhopi bhātaro mātāpitaro paṭijaggiṃsu. Tesu nandapaṇḍito ‘‘mayā ābhataphalāphalāneva mātāpitaro khādāpessāmī’’ti hiyyo ca purimagocaragahitaṭṭhānato ca yāni tāni avasesāni phalāphalāni pātova ānetvā mātāpitaro khādāpeti. Te tāni khāditvā mukhaṃ vikkhāletvā uposathikā honti. Soṇapaṇḍito pana dūraṃ gantvā madhuramadhurāni supakkāni āharitvā upanāmeti. Atha naṃ te ‘‘tāta, kaniṭṭhena ābhatāni mayaṃ khāditvā uposathikā jātā, idāni no attho natthī’’ti vadanti. Iti tassa phalāphalāni paribhogaṃ na labhanti vinassanti, punadivasādīsupi tathevāti, evaṃ so pañcābhiññatāya dūrampi gantvā āharati, te pana na khādanti.

Atha mahāsatto cintesi – ‘‘mātāpitaro sukhumālā, nando ca yāni tāni apakkāni duppakkāni phalāphalāni āharitvā khādāpeti, evaṃ sante ime na ciraṃ pavattissanti, vāressāmi na’’nti. Atha naṃ āmantetvā ‘‘nanda, ito paṭṭhāya phalāphalaṃ āharitvā mamāgamanaṃ patimānehi, ubho ekatova khādāpessāmā’’ti āha. Evaṃ vuttepi attano puññaṃ paccāsīsanto na tassa vacanamakāsi. Mahāsatto taṃ upaṭṭhānaṃ āgataṃ ‘‘na tvaṃ paṇḍitānaṃ vacanaṃ karosi, ahaṃ jeṭṭho, mātāpitaro ca mameva bhāro, ahameva ne paṭijaggissāmi, tvaṃ ito aññattha yāhī’’ti tassa accharaṃ pahari.

So tena paṇāmito tattha ṭhātuṃ asakkonto taṃ vanditvā mātāpitūnaṃ tamatthaṃ ārocetvā attano paṇṇasālaṃ pavisitvā kasiṇaṃ oloketvā taṃdivasameva aṭṭha ca samāpattiyo pañca ca abhiññāyo nibbattetvā cintesi – ‘‘kiṃ nu kho ahaṃ sinerupādato ratanavālukaṃ āharitvā mama bhātu paṇṇasālāpariveṇaṃ ākiritvā khamāpessāmi, udāhu anotattato udakaṃ āharitvā khamāpessāmi? Atha vā me bhātā devatāvasena khameyya, cattāro mahārājāno sakkañca devarājānaṃ ānetvā khamāpessāmi, evaṃ pana na sobhissati, ayaṃ kho manojo brahmavaḍḍhanarājā sakalajambudīpe aggarājā, taṃ ādiṃ katvā sabbe rājāno ānetvā khamāpessāmi, evaṃ sante mama bhātu guṇo sakalajambudīpaṃ avattharitvā gamissati, cando viya sūriyo viya ca paññāyissatī’’ti.

So tāvadeva iddhiyā gantvā brahmavaḍḍhananagare tassa rañño nivesanadvāre otaritvā ‘‘eko tāpaso tumhe daṭṭhukāmo’’ti rañño ārocāpetvā tena katokāso tassa santikaṃ gantvā ‘‘ahaṃ attano balena sakalajambudīpe rajjaṃ gahetvā tava dassāmī’’ti. ‘‘Kathaṃ pana tumhe, bhante, sakalajambudīpe rajjaṃ gahetvā dassathā’’ti? ‘‘Mahārāja, kassaci vadhacchedaṃ akatvā attano iddhiyāva gahetvā dassāmī’’ti mahatiyā senāya saddhiṃ taṃ ādāya kosalaraṭṭhaṃ gantvā nagarassa avidūre khandhāvāraṃ nivesetvā ‘‘yuddhaṃ vā no detu, vase vā vattatū’’ti kosalarañño dūtaṃ pāhesi. Tena kujjhitvā yuddhasajjena hutvā nikkhantena saddhiṃ yuddhe āraddhe attano iddhānubhāvena yathā dvinnaṃ senānaṃ pīḷanaṃ na hoti, evaṃ katvā yathā ca kosalarājā tassa vase vattati, evaṃ vacanapaṭivacanaharaṇehi saṃvidahi. Etenupāyena sakalajambudīpe rājāno tassa vase vattāpesi.

So tena parituṭṭho nandapaṇḍitaṃ āha – ‘‘bhante, tumhehi yathā mayhaṃ paṭiññātaṃ, tathā kataṃ, bahūpakārā me tumhe, kimahaṃ tumhākaṃ karissāmi, ahañhi te sakalajambudīpe upaḍḍharajjampi dātuṃ icchāmi, kimaṅgaṃ pana hatthiassarathamaṇimuttāpavāḷarajatasuvaṇṇadāsidāsaparijanapariccheda’’nti? Taṃ sutvā nandapaṇḍito ‘‘na me te, mahārāja, rajjena attho, nāpi hatthiyānādīhi, api ca kho te raṭṭhe asukasmiṃ nāma assame mama mātāpitaro pabbajitvā vasanti. Tyāhaṃ upaṭṭhahanto ekasmiṃ aparādhe mama jeṭṭhabhātikena soṇapaṇḍitena nāma mahesinā paṇāmito, svāhaṃ taṃ ādāya tassa santikaṃ gantvā khamāpessāmi, tassa me tvaṃ khamāpane sahāyo hohī’’ti. Rājā ‘‘sādhū’’ti sampaṭicchitvā catuvīsatiakkhobhanī parimāṇāya senāya parivuto ekasatarājūhi saddhiṃ nandapaṇḍitaṃ purakkhatvā taṃ assamapadaṃ patvā caturaṅgulappadesaṃ muñcitvā ākāse ṭhitena kājena anotattato udakaṃ āharitvā pānīyaṃ paṭisāmetvā pariveṇaṃ sammajjitvā mātāpitūnaṃ āsannappadese nisinnaṃ jhānaratisamappitaṃ mahāsattaṃ upasaṅkamitvā nandapaṇḍito naṃ khamāpesi. Mahāsatto nandapaṇḍitaṃ mātaraṃ paṭicchāpetvā attanā yāvajīvaṃ pitaraṃ paṭijaggi. Tesaṃ pana rājūnaṃ –

‘‘Ānando ca pamodo ca, sadā hasitakīḷitaṃ;

Mātaraṃ paricaritvāna, labbhametaṃ vijānatā.

‘‘Ānando ca pamodo ca, sadā hasitakīḷitaṃ;

Pitaraṃ paricaritvāna, labbhametaṃ vijānato.

‘‘Dānañca peyyavajjañca, atthacariyā ca yā idha;

Samānattatā ca dhammesu, tattha tattha yathārahaṃ;

Ete kho saṅgahā loke, rathassāṇīva yāyato.

‘‘Ete ca saṅgahā nāssu, na mātā puttakāraṇā;

Labhetha mānaṃ pūjaṃ vā, pitā vā puttakāraṇā.

‘‘Yasmā ca saṅgahā ete, sammapekkhanti paṇḍitā;

Tasmā mahattaṃ papponti, pāsaṃsā ca bhavanti te.

‘‘Brahmāti mātāpitaro, pubbācariyāti vuccare;

Āhuneyyā ca puttānaṃ, pajāya anukampakā.

‘‘Tasmā hi ne namasseyya, sakkareyya ca paṇḍito;

Annena atha pānena, vatthena sayanena ca;

Ucchādanena nhāpanena, pādānaṃ dhovanena ca.

‘‘Tāya naṃ pāricariyāya, mātāpitūsu paṇḍitā;

Idheva naṃ pasaṃsanti, pecca sagge pamodatī’’ti. (jā. 2.20.176-183) –

Buddhalīḷāya dhammaṃ desesi, taṃ sutvā sabbepi te rājāno sabalakāyā pasīdiṃsu. Atha ne pañcasu sīlesu patiṭṭhāpetvā ‘‘dānādīsu appamattā hothā’’ti ovaditvā vissajjesi. Te sabbepi dhammena rajjaṃ kāretvā āyupariyosāne devanagaraṃ pūrayiṃsu. Bodhisatto ‘‘ito paṭṭhāya mātaraṃ paṭijaggāhī’’ti mātaraṃ nandapaṇḍitaṃ paṭicchāpetvā attanā yāvajīvaṃ pitaraṃ paṭijaggi. Te ubhopi āyupariyosāne brahmalokaparāyanā ahesuṃ.

Tadā mātāpitaro mahārājakulāni, nandapaṇḍito ānandatthero, manojo rājā sāriputtatthero, ekasatarājāno asītimahātherā ceva aññataratherā ca, catuvīsatiakkhobhanīparisā buddhaparisā, soṇapaṇḍito lokanātho.

Tassa kiñcāpi sātisayā nekkhammapāramī, tathāpi heṭṭhā vuttanayeneva sesapāramiyo ca niddhāretabbā. Tathā accantameva kāmesu anapekkhatā, mātāpitūsu tibbo sagāravasappatissabhāvo , mātāpituupaṭṭhānena atitti, satipi nesaṃ upaṭṭhāne sabbakālaṃ samāpattivihārehi vītināmananti evamādayo mahāsattassa guṇānubhāvā vibhāvetabbāti.

Soṇapaṇḍitacariyāvaṇṇanā niṭṭhitā.

Nekkhammapāramī niṭṭhitā.

6. Temiyacariyāvaṇṇanā

48. Chaṭṭhe kāsirājassa atrajoti kāsirañño atrajo putto yadā homi, tadā mūgapakkhoti nāmena, temiyoti vadanti manti temiyoti nāmena mūgapakkhavatādhiṭṭhānena ‘‘mūgapakkho’’ti mātāpitaro ādiṃ katvā sabbeva maṃ vadantīti sambandho. Mahāsattassa hi jātadivase sakalakāsiraṭṭhe devo vassi, yasmā ca so rañño ceva amaccādīnañca hadayaṃ uḷārena pītisinehena temayamāno uppanno, tasmā ‘‘temiyakumāro’’ti nāmaṃ ahosi.

49.Soḷasitthisahassānanti soḷasannaṃ kāsirañño itthāgārasahassānaṃ. Na vijjati pumoti putto na labbhati. Na kevalañca putto eva, dhītāpissa natthi eva. Ahorattānaṃ accayena, nibbatto ahamekakoti aputtakasseva tassa rañño bahūnaṃ saṃvaccharānaṃ atītattā anekesaṃ ahorattānaṃ apagamanena sakkadattiyo ahamekakova bodhipariyesanaṃ caramāno, tadā tassa putto hutvā uppannoti satthā vadati.

Tatrāyaṃ anupubbikathā – atīte bārāṇasiyaṃ kāsirājā rajjaṃ kāresi. Tassa soḷasasahassā itthiyo ahesuṃ. Tāsu ekāpi puttaṃ vā dhītaraṃ vā na labhati. Nāgarā ‘‘amhākaṃ rañño vaṃsānurakkhako ekopi putto natthī’’ti vippaṭisārī jātā sannipatitvā rājānaṃ ‘‘puttaṃ patthehī’’ti āhaṃsu. Rājā soḷasasahassā itthiyo ‘‘puttaṃ patthethā’’ti āṇāpesi. Tā candādīnaṃ upaṭṭhānādīni katvā patthentiyopi na labhiṃsu. Aggamahesī panassa maddarājadhītā candādevī nāma sīlasampannā ahosi. Rājā ‘‘tvampi puttaṃ patthehī’’ti āha. Sā puṇṇamadivase uposathikā hutvā attano sīlaṃ āvajjetvā ‘‘sacāhaṃ akhaṇḍasīlā, iminā me saccena putto uppajjatū’’ti saccakiriyamakāsi. Tassā sīlatejena sakkassa āsanaṃ uṇhākāraṃ dassesi. Sakko āvajjento taṃ kāraṇaṃ ñatvā ‘‘candādeviyā puttapaṭilābhassa upāyaṃ karissāmī’’ti tassā anucchavikaṃ puttaṃ upadhārento bodhisattaṃ tāvatiṃsabhavane nibbattitvā tattha yāvatāyukaṃ ṭhatvā tato cavitvā uparidevaloke uppajjitukāmaṃ disvā tassa santikaṃ gantvā ‘‘samma, tayi manussaloke uppanne pāramiyo ca te pūressanti, mahājanassa ca vuḍḍhi bhavissati, ayaṃ kāsirañño candā nāma aggamahesī puttaṃ pattheti, tassā kucchiyaṃ uppajjāhī’’ti āha.

So ‘‘sādhū’’ti paṭissuṇitvā tassā kucchiyaṃ paṭisandhiṃ gaṇhi. Tassa sahāyā pañcasatā devaputtā khīṇāyukā devalokā cavitvā tasseva rañño amaccabhariyānaṃ kucchīsu paṭisandhiṃ gaṇhiṃsu. Devī gabbhassa patiṭṭhitabhāvaṃ ñatvā rañño ārocesi. Rājā gabbhaparihāraṃ dāpesi. Sā paripuṇṇagabbhā dhaññapuññalakkhaṇasampannaṃ puttaṃ vijāyi. Taṃdivasameva amaccagehesu pañcakumārasatāni vijāyiṃsu. Ubhayampi sutvā rājā ‘‘mama puttassa parivārā ete’’ti pañcannaṃ dārakasatānaṃ pañcadhātisatāni pesetvā kumārapasādhanāni ca pesesi. Mahāsattassa pana atidīghādidosavivajjitā alambatthanā madhurathaññā catusaṭṭhidhātiyo datvā mahantaṃ sakkāraṃ katvā candādeviyāpi varaṃ adāsi. Sā gahitakaṃ katvā ṭhapesi. Dārako mahatā parivārena vaḍḍhati. Atha naṃ ekamāsikaṃ alaṅkaritvā rañño santikaṃ ānayiṃsu. Rājā piyaputtaṃ oloketvā āliṅgitvā aṅke nisīdāpetvā ramayamāno nisīdi.

50. Tasmiṃ khaṇe cattāro corā ānītā. Rājā tesu ekassa sakaṇṭakāhi kasāhi pahārasahassaṃ āṇāpesi, ekassa saṅkhalikāya bandhitvā bandhanāgārappavesanaṃ, ekassa sarīre sattippahāradānaṃ, ekassa sūlāropanaṃ. Mahāsatto pitu kathaṃ sutvā saṃvegappatto hutvā ‘‘aho mama pitā rajjaṃ nissāya bhāriyaṃ nirayagāmikammaṃ karotī’’ti cintesi. Punadivase naṃ setacchattassa heṭṭhā alaṅkatasirisayane nipajjāpesuṃ.

So thokaṃ niddāyitvā paṭibuddho akkhīni ummīletvā setacchattaṃ olokento mahantaṃ sirivibhavaṃ passi. Athassa pakatiyāpi saṃvegappattassa atirekataraṃ bhayaṃ uppajji. So ‘‘kuto nu kho ahaṃ imaṃ rājagehaṃ āgato’’ti upadhārento jātissarañāṇena devalokato āgatabhāvaṃ ñatvā tato paraṃ olokento ussadaniraye pakkabhāvaṃ passi. Tato paraṃ olokento tasmiṃyeva nagare rājabhāvaṃ passi. Atha so ‘‘ahaṃ vīsativassāni rajjaṃ kāretvā asītivassasahassāni ussadaniraye pacciṃ, idāni punapi imasmiṃ coragehe nibbattosmi, pitāpi me hiyyo catūsu coresu ānītesu tathārūpaṃ pharusaṃ nirayasaṃvattanikaṃ kathaṃ kathesi. Na me iminā aviditavipulānatthāvahena rajjena attho, kathaṃ nu kho imamhā coragehā mucceyya’’nti cintento nipajji. Atha naṃ ekā devadhītā ‘‘tāta temiyakumāra, mā bhāyi, tīṇi aṅgāni adhiṭṭhahitvā tava sotthi bhavissatī’’ti samassāsesi. Taṃ sutvā mahāsatto rajjasaṅkhātā anatthato muccitukāmo soḷasasaṃvaccharāni tīṇi aṅgāni acalādhiṭṭhānavasena adhiṭṭhahi. Tena vuttaṃ ‘‘kicchāladdhaṃ piyaṃ putta’’ntiādi.

Tattha kicchāladdhanti kicchena kasirena cirakālapatthanāya laddhaṃ. Abhijātanti jātisampannaṃ. Kāyajutiyā ceva ñāṇajutiyā ca samannāgatattā jutindharaṃ. Setacchattaṃ dhārayitvāna, sayane poseti maṃ pitāti pitā me kāsirājā ‘‘mā naṃ kumāraṃ rajo vā ussāvo vā’’ti jātakālato paṭṭhāya setacchattassa heṭṭhā sirisayane sayāpetvā mahantena parivārena maṃ poseti.

51.Niddāyamāno sayanavare pabujjhitvā ahaṃ olokento paṇḍaraṃ setacchattaṃ addasaṃ. Yenāhaṃ nirayaṃ gatoti yena setacchattena tato tatiye attabhāve ahaṃ nirayaṃ gato, setacchattasīsena rajjaṃ vadati.

52.Saha diṭṭhassa me chattanti taṃ setacchattaṃ diṭṭhassa diṭṭhavato me saha tena dassanena, dassanasamakālamevāti attho. Tāso uppajji bheravoti suparividitādīnavattā bhayānako cittutrāso udapādi. Vinicchayaṃ samāpanno, kathāhaṃ imaṃ muñcissanti kathaṃ nu kho ahaṃ imaṃ rajjaṃ kāḷakaṇṇiṃ muñceyyanti evaṃ vicāraṇaṃ āpajjiṃ.

53.Pubbasālohitā mayhanti pubbe ekasmiṃ attabhāve mama mātubhūtapubbā tasmiṃ chatte adhivatthā devatā mayhaṃ atthakāminī hitesinī. Sā maṃ disvāna dukkhitaṃ, tīsu ṭhānesu yojayīti sā devatā maṃ tathā cetodukkhena dukkhitaṃ disvā mūgapakkhabadhirabhāvasaṅkhātesu tīsu rajjadukkhato nikkhamanakāraṇesu yojesi.

54.Paṇḍiccayanti paṇḍiccaṃ, ayameva vā pāṭho. Mā vibhāvayāti mā pakāsehi. Bālamatoti bāloti ñāto. Sabboti sakalo antojano ceva bahijano ca. Ocināyatūti nīharathetaṃ kāḷakaṇṇinti avajānātu. Evaṃ tava attho bhavissatīti evaṃ yathāvuttanayena avajānitabbabhāve sati tuyhaṃ gehato nikkhamanena hitaṃ pāramiparipūraṇaṃ bhavissati.

55.Tetaṃvacananti te etaṃ tīṇi aṅgāni adhiṭṭhāhīti vacanaṃ. Atthakāmāsi me ammāti amma devate, mama atthakāmā asi. Hitakāmāti tasseva pariyāyavacanaṃ. Atthoti vā ettha sukhaṃ veditabbaṃ. Hitanti tassa kāraṇabhūtaṃ puññaṃ.

56.Sāgareva thalaṃ labhinti coragehe vatāhaṃ jāto, ahu me mahāvatānatthoti sokasāgare osīdanto tassā devatāya ahaṃ vacanaṃ sutvā sāgare osīdanto viya thalaṃ patiṭṭhaṃ alabhiṃ, rajjakulato nikkhamanopāyaṃ alabhinti attho. Tayo aṅge adhiṭṭhahinti yāva gehato nikkhamiṃ, tāva tīṇi aṅgāni kāraṇāni adhiṭṭhahiṃ.

57. Idāni tāni sarūpato dassetuṃ ‘‘mūgo ahosi’’nti gāthamāha. Tattha pakkhoti pīṭhasappi. Sesaṃ suviññeyyameva.

Evaṃ pana mahāsatte devatāya dinnanaye ṭhatvā jātavassato paṭṭhāya mūgādibhāvena attānaṃ dassente mātāpitaro dhātiādayo ca ‘‘mūgānaṃ hanupariyosānaṃ nāma evarūpaṃ na hoti, badhirānaṃ kaṇṇasotaṃ nāma evarūpaṃ na hoti, pīṭhasappīnaṃ hatthapādā nāma evarūpā na honti, bhavitabbamettha kāraṇena, vīmaṃsissāma na’’nti cintetvā ‘‘khīrena tāva vīmaṃsissāmā’’ti sakaladivasaṃ khīraṃ na denti. So sussantopi khīratthāya saddaṃ na karoti.

Athassa mātā ‘‘putto me chāto, khīramassa dethā’’ti khīraṃ dāpesi. Evaṃ antarantarā khīraṃ adatvā ekasaṃvaccharaṃ vīmaṃsantāpi antaraṃ na passiṃsu. Tato ‘‘kumārakā nāma pūvakhajjakaṃ piyāyanti, phalāphalaṃ piyāyanti, kīḷanabhaṇḍakaṃ piyāyanti, bhojanaṃ piyāyantī’’ti tāni tāni palobhanīyāni upanetvā vīmaṃsanavasena palobhentā yāva pañcavassakālā antaraṃ na passiṃsu. Atha naṃ ‘‘dārakā nāma aggito bhāyanti, mattahatthito bhāyanti, sappato bhāyanti, ukkhittāsikapurisato bhāyanti, tehi vīmaṃsissāmā’’ti yathā tehissa anattho na jāyati, tathā purimameva saṃvidahitvā atibhayānakākārena upagacchante kāresuṃ.

Mahāsatto nirayabhayaṃ āvajjetvā ‘‘ito sataguṇena sahassaguṇena satasahassaguṇena nirayo bhāyitabbo’’ti niccalova hoti. Evampi vīmaṃsitvā antaraṃ na passantā puna ‘‘dārakā nāma samajjatthikā hontī’’ti samajjaṃ kāretvāpi mahāsattaṃ sāṇiyā parikkhipitvā ajānantasseva catūsu passesu saṅkhasaddehi bherisaddehi ca sahasā ekaninnādaṃ kāretvāpi andhakāre ghaṭehi dīpaṃ upanetvā sahasā ālokaṃ dassetvāpi sakalasarīraṃ phāṇitena makkhetvā bahumakkhike ṭhāne nipajjāpetvāpi nhāpanādīni akatvā uccārapassāvamatthake nipannaṃ ajjhupekkhitvāpi tattha ca palipannaṃ sayamānaṃ parihāsehi akkosanehi ca ghaṭṭetvāpi heṭṭhāmañce aggikapallaṃ katvā uṇhasantāpena pīḷetvāpīti evaṃ nānāvidhehi upāyehi vīmaṃsantāpissa antaraṃ na passiṃsu.

Mahāsatto hi sabbattha nirayabhayameva āvajjetvā adhiṭṭhānaṃ avikopento niccalova ahosi. Evaṃ pannarasavassāni vīmaṃsitvā atha soḷasavassakāle ‘‘pīṭhasappino vā hontu mūgabadhirā vā rajanīyesu arajjantā dussanīyesu adussantā nāma natthīti nāṭakānissa paccupaṭṭhapetvā vīmaṃsissāmā’’ti kumāraṃ gandhodakena nhāpetvā devaputtaṃ viya alaṅkaritvā devavimānakappaṃ pupphagandhadāmādīhi ekāmodapamodaṃ pāsādaṃ āropetvā uttamarūpadharā bhāvavilāsasampannā devaccharāpaṭibhāgā itthiyo upaṭṭhapesuṃ – ‘‘gacchatha naccādīhi kumāraṃ abhiramāpethā’’ti. Tā upagantvā tathā kātuṃ vāyamiṃsu. So buddhisampannatāya ‘‘imā me sarīrasamphassaṃ mā vindiṃsū’’ti assāsapassāse nirundhi. Tā tassa sarīrasamphassaṃ avindantiyo ‘‘thaddhasarīro esa, nāyaṃ manusso, yakkho bhavissatī’’ti pakkamiṃsu.

Evaṃ soḷasa vassāni soḷasahi mahāvīmaṃsāhi anekāhi ca khuddakavīmaṃsāhi pariggaṇhituṃ asakkuṇitvā mātāpitaro ‘‘tāta, temiyakumāra, mayaṃ tava amūgādibhāvaṃ jānāma, na hi tesaṃ evarūpāni mukhakaṇṇasotapādāni honti, tvaṃ amhehi patthetvā laddhaputtako, mā no nāsehi, sakalajambudīpe rājūnaṃ santikā garahato mocehī’’ti saha visuṃ visuñca anekavāraṃ yāciṃsu. So tehi evaṃ yāciyamānopi asuṇanto viya hutvā nipajji.

58. Atha rājā mahāsattassa ubho pāde kaṇṇasote jivhaṃ ubho ca hatthe kusalehi purisehi vīmaṃsāpetvā ‘‘yadipi apīṭhasappiādīnaṃ viyassa pādādayo, tathāpi ayaṃ pīṭhasappi mūgabadhiro maññe, īdise kāḷakaṇṇipurise imasmiṃ gehe vasante tayo antarāyā paññāyanti jīvitassa vā chattassa vā mahesiyā vā’’ti lakkhaṇapāṭhakehi idāni kathitaṃ. Jātadivase pana ‘‘tumhākaṃ domanassapariharaṇatthaṃ ‘dhaññapuññalakkhaṇo’ti vutta’’nti amaccehi ārocitaṃ sutvā antarāyabhayena bhīto ‘‘gacchatha naṃ avamaṅgalarathe nipajjāpetvā pacchimadvārena nīharāpetvā āmakasusāne nikhaṇathā’’ti āṇāpesi. Taṃ sutvā mahāsatto haṭṭho udaggo ahosi – ‘‘cirassaṃ vata me manoratho matthakaṃ pāpuṇissatī’’ti. Tena vuttaṃ ‘‘tato me hatthapāde cā’’tiādi.

Tattha maddiyāti maddanavasena vīmaṃsitvā. Anūnatanti hatthādīhi avikalataṃ. Nindisunti ‘‘evaṃ anūnāvayavopi samāno mūgādi viya dissamāno ‘‘rajjaṃ kāretuṃ abhabbo, kāḷakaṇṇipuriso aya’’nti garahiṃsu. ‘‘Niddisu’’ntipi pāṭho, vadiṃsūti attho.

59.Chaḍḍanaṃ anumodisunti rājadassanatthaṃ āgatā sabbepi janapadavāsino senāpatipurohitappamukhā rājapurisā te sabbepi ekamanā samānacittā hutvā antarāyapariharaṇatthaṃ raññā āṇattā bhūmiyaṃ nikhaṇanavasena mama chaḍḍanaṃ mukhasaṅkocaṃ akatvā abhimukhabhāvena sādhu suṭṭhu idaṃ kattabbamevāti anumodiṃsu.

60.So me attho samijjhathāti yassatthāya yadatthaṃ tato mūgādibhāvādhiṭṭhānavasena dukkaracaraṇaṃ ciṇṇaṃ caritaṃ, so attho mama samijjhati. Tesaṃ mama mātāpituādīnaṃ matiṃ adhippāyaṃ sutvā so ahaṃ mama adhippāyasamijjhanena haṭṭho anupadhāretvā bhūmiyaṃ nikhaṇanānujānanena saṃviggamānasova ahosinti vacanasesena sambandho veditabbo.

61. Evaṃ kumārassa bhūmiyaṃ nikhaṇane raññā āṇatte candādevī taṃ pavattiṃ sutvā rājānaṃ upasaṅkamitvā, ‘‘deva, tumhehi mayhaṃ varo dinno, mayā ca gahitakaṃ katvā ṭhapito, taṃ me idāni dethā’’ti. ‘‘Gaṇha, devī’’ti. ‘‘Puttassa me rajjaṃ dethā’’ti. ‘‘Putto te kāḷakaṇṇī, na sakkā dātu’’nti. ‘‘Tena hi, deva, yāvajīvaṃ adento satta vassāni dethā’’ti. ‘‘Tampi na sakkā’’ti. ‘‘Cha vassāni, pañcacattāritīṇidveekaṃ vassaṃ, satta māse, chapañcacattārotayodveekaṃ māsaṃaddhamāsaṃsattāhaṃ dethā’’ti. Sādhu gaṇhāti.

Sā puttaṃ alaṅkārāpetvā ‘‘temiyakumārassa idaṃ rajja’’nti nagare bheriṃ carāpetvā nagaraṃ alaṅkārāpetvā puttaṃ hatthikkhandhaṃ āropetvā setacchattaṃ matthake kārāpetvā nagaraṃ padakkhiṇaṃ katvā āgataṃ alaṅkatasirisayane nipajjāpetvā sabbarattiṃ yāci – ‘‘tāta temiya, taṃ nissāya soḷasa vassāni niddaṃ alabhitvā rodamānāya me akkhīni uppakkāni, sokena hadayaṃ bhijjati viya, tava apīṭhasappiādibhāvaṃ jānāmi, mā maṃ anāthaṃ karī’’ti. Iminā niyāmena cha divase yāci. Chaṭṭhe divase rājā sunandaṃ nāma sārathiṃ pakkosāpetvā ‘‘sve pātova avamaṅgalarathena kumāraṃ nīharitvā āmakasusāne bhūmiyaṃ nikhaṇitvā pathavivaḍḍhanakakammaṃ katvā ehī’’ti āha. Taṃ sutvā devī ‘‘tāta, kāsirājā taṃ sve āmakasusāne nikhaṇituṃ āṇāpesi. Sve maraṇaṃ pāpuṇissatī’’ti āha.

Mahāsatto taṃ sutvā ‘‘temiya, soḷasa vassāni tayā kato vāyāmo matthakaṃ patto’’ti haṭṭho udaggo ahosi. Mātuyā panassa hadayaṃ bhijjanākāraṃ viya ahosi. Atha tassā rattiyā accayena pātova sārathi rathaṃ ādāya dvāre ṭhapetvā sirigabbhaṃ pavisitvā ‘‘devi, mā mayhaṃ kujjhi, rañño āṇā’’ti puttaṃ āliṅgitvā nipannaṃ deviṃ piṭṭhihatthena apanetvā kumāraṃ ukkhipitvā pāsādā otari. Devī uraṃ paharitvā mahāsaddena paridevitvā mahātale ohīyi.

Atha naṃ mahāsatto oloketvā ‘‘mayi akathente mātu soko balavā bhavissatī’’ti kathetukāmo hutvāpi ‘‘sace kathessāmi soḷasa vassāni kato vāyāmo mogho bhavissati, akathento panāhaṃ attano ca mātāpitūnañca paccayo bhavissāmī’’ti adhivāsesi. Sārathi ‘‘mahāsattaṃ rathaṃ āropetvā pacchimadvārābhimukhaṃ rathaṃ pesessāmī’’ti pācīnadvārābhimukhaṃ pesesi. Ratho nagarā nikkhamitvā devatānubhāvena tiyojanaṭṭhānaṃ gato. Mahāsatto suṭṭhutaraṃ tuṭṭhacitto ahosi. Tattha vanaghaṭaṃ sārathissa āmakasusānaṃ viya upaṭṭhāsi. So ‘‘idaṃ ṭhānaṃ sundara’’nti rathaṃ okkamāpetvā maggapasse ṭhapetvā rathā oruyha mahāsattassa ābharaṇabhaṇḍaṃ omuñcitvā bhaṇḍikaṃ katvā ṭhapetvā kudālaṃ ādāya avidūre āvāṭaṃ khaṇituṃ ārabhi. Tena vuttaṃ ‘‘nhāpetvā anulimpitvā’’tiādi.

Tattha nhāpetvāti soḷasahi gandhodakaghaṭehi nhāpetvā. Anulimpitvāti surabhivilepanena vilimpetvā. Veṭhetvā rājaveṭhananti kāsirājūnaṃ paveṇiyāgataṃ rājamakuṭaṃ sīse paṭimuñcitvā. Abhisiñcitvāti tasmiṃ rājakule rājābhisekaniyāmena abhisiñcitvā. Chattena kāresuṃ puraṃ padakkhiṇanti setacchattena dhāriyamānena maṃ nagaraṃ padakkhiṇaṃ kāresuṃ.

62.Sattāhaṃ dhārayitvānāti mayhaṃ mātu candādeviyā varalābhanavasena laddhaṃ sattāhaṃ mama setacchattaṃ dhārayitvā. Uggate ravimaṇḍaleti tato punadivase sūriyamaṇḍale uggatamatte avamaṅgalarathena maṃ nagarato nīharitvā bhūmiyaṃ nikhaṇanatthaṃ sārathi sunando vanamupagacchi.

63.Sajjassanti sannaddho assaṃ, yuge yojitassaṃ me rathaṃ maggato ukkamāpanavasena ekokāse katvā. Hatthamuccitoti muccitahattho, rathapācanato muttahatthoti attho. Atha vā hatthamuccitoti hatthamutto mama hatthato muccitvāti attho. Kāsunti āvāṭaṃ. Nikhātunti nikhaṇituṃ.

64-5. Idāni yadatthaṃ mayā soḷasa vassāni mūgavatādiadhiṭṭhānena dukkaracariyā adhiṭṭhitā, taṃ dassetuṃ ‘‘adhiṭṭhitamadhiṭṭhāna’’nti gāthādvayamāha.

Tattha tajjento vividhakāraṇāti dvimāsikakālato paṭṭhāya yāva soḷasasaṃvaccharā thaññapaṭisedhanādīhi vividhehi nānappakārehi kāraṇehi tajjayanto bhayaviddhaṃsanavasena viheṭhiyamāno. Sesaṃ suviññeyyameva.

Atha mahāsatto sunande kāsuṃ khaṇante ‘‘ayaṃ me vāyāmakālo’’ti uṭṭhāya attano hatthapāde sambāhitvā rathā otarituṃ me balaṃ atthīti ñatvā cittaṃ uppādesi. Tāvadevassa pādapatiṭṭhānaṭṭhānaṃ vātapuṇṇabhastacammaṃ viya uggantvā rathassa pacchimantaṃ āhacca aṭṭhāsi. So otaritvā katipaye vāre aparāparaṃ caṅkamitvā ‘‘yojanasatampi gantuṃ me balaṃ atthī’’ti ñatvā rathaṃ pacchimante gahetvā kumārakānaṃ kīḷanayānakaṃ viya ukkhipitvā ‘‘sace sārathi mayā saddhiṃ paṭivirujjheyya, atthi me paṭivirujjhituṃ bala’’nti sallakkhetvā pasādhanatthāya cittaṃ uppādesi. Taṅkhaṇaññeva sakkassa bhavanaṃ uṇhākāraṃ dassesi. Sakko taṃ kāraṇaṃ ñatvā vissakammaṃ āṇāpesi – ‘‘gaccha kāsirājaputtaṃ alaṅkarohī’’ti. So ‘‘sādhū’’ti vatvā dibbehi ca mānusehi ca alaṅkārehi sakkaṃ viya taṃ alaṅkari. So devarājalīḷāya sārathissa khaṇanokāsaṃ gantvā āvāṭatīre ṭhatvā –

‘‘Kinnu santaramānova, kāsuṃ khaṇasi sārathi;

Puṭṭho me samma akkhāhi, kiṃ kāsuyā karissasī’’ti. (jā. 2.22.3) –

Āha.

Tena uddhaṃ anoloketvāva –

‘‘Rañño mūgo ca pakkho ca, putto jāto acetaso;

Somhi raññā samajjhiṭṭho, puttaṃ me nikhaṇaṃ vane’’ti. (jā. 2.22.4) –

Vutte mahāsatto –

‘‘Na badhiro na mūgosmi, na pakkho na ca vīkalo;

Adhammaṃ sārathi kayirā, maṃ ce tvaṃ nikhaṇaṃ vane.

‘‘Ūrū bāhuñca me passa, bhāsitañca suṇohi me;

Adhammaṃ sārathi kayirā, maṃ ce tvaṃ nikhaṇaṃ vane’’ti. (jā. 2.22.5-6) –

Vatvā puna tena āvāṭakhaṇanaṃ pahāya uddhaṃ oloketvā tassa rūpasampattiṃ disvā ‘‘manusso vā devo vā’’ti ajānantena –

‘‘Devatā nusi gandhabbo, adu sakko purindado;

Ko vā tvaṃ kassa vā putto, kathaṃ jānemu taṃ maya’’nti. (jā. 2.22.7) –

Vutte –

‘‘Namhi devo na gandhabbo, nāpi sakko purindado;

Kāsirañño ahaṃ putto, yaṃ kāsuyā nikhaññasi.

‘‘Tassa rañño ahaṃ putto, yaṃ tvaṃ sammūpajīvasi;

Adhammaṃ sārathi kayirā, maṃ ce tvaṃ nikhaṇaṃ vane.

‘‘Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;

Na tassa sākhaṃ bhañjeyya, mittadubbho hi pāpako.

‘‘Yathā rukkho tathā rājā, yathā sākhā tathā ahaṃ;

Yathā chāyūpago poso, evaṃ tvamasi sārathi;

Adhammaṃ sārathi kayirā, maṃ ce tvaṃ nikhaṇaṃ vane’’ti. (jā. 2.22.8-11) –

Ādinā nayena dhammaṃ desetvā tena nivattanatthaṃ yācito anivattanakāraṇaṃ pabbajjāchandaṃ tassa ca hetu nirayabhayādikaṃ atītabhave attano pavattiṃ vitthārena kathetvā tāya dhammakathāya tāya ca paṭipattiyā tasmimpi pabbajitukāme jāte rañño imaṃ –

‘‘Rathaṃ niyyātayitvāna, anaṇo ehi sārathi;

Anaṇassa hi pabbajjā, etaṃ isīhi vaṇṇita’’nti. (jā. 2.22.44) –

Vatvā taṃ vissajjesi.

So rathaṃ ābharaṇāni ca gahetvā rañño santikaṃ gantvā tamatthaṃ ārocesi. Rājā tāvadeva ‘‘mahāsattassa santikaṃ gamissāmī’’ti nagarato niggacchi saddhiṃ caturaṅginiyā senāya itthāgārehi nāgarajānapadehi ca. Mahāsattopi kho sārathiṃ uyyojetvā pabbajitukāmo jāto. Tassa cittaṃ ñatvā sakko vissakammaṃ pesesi – ‘‘temiyapaṇḍito pabbajitukāmo, tassa assamapadaṃ pabbajitaparikkhāre ca māpehī’’ti. So gantvā tiyojanike vanasaṇḍe assamaṃ māpetvā rattiṭṭhānadivāṭṭhānacaṅkamanapokkharaṇīphalarukkhasampannaṃ katvā sabbe ca pabbajitaparikkhāre māpetvā sakaṭṭhānameva gato. Bodhisatto taṃ disvā sakkadattiyabhāvaṃ ñatvā paṇṇasālaṃ pavisitvā vatthāni apanetvā tāpasavesaṃ gahetvā kaṭṭhatthare nisinno aṭṭha samāpattiyo, pañca ca abhiññāyo nibbattetvā pabbajjāsukhena assame nisīdi.

Kāsirājāpi sārathinā dassitamaggena gantvā assamaṃ pavisitvā mahāsattena saha samāgantvā katapaṭisanthāro rajjena nimantesi. Temiyapaṇḍito taṃ paṭikkhipitvā anekākāravokāraṃ aniccatādipaṭisaṃyuttāya ca kāmādīnavapaṭisaṃyuttāya ca dhammiyā kathāya rājānaṃ saṃvejesi. So saṃviggamānaso gharāvāse ukkaṇṭhito pabbajitukāmo hutvā amacce itthāgāre ca pucchi. Tepi pabbajitukāmā ahesuṃ. Atha rājā candādeviṃ ādiṃ katvā soḷasa sahasse orodhe ca amaccādike ca pabbajitukāme ñatvā nagare bheriṃ carāpesi – ‘‘ye mama puttassa santike pabbajitukāmā, te pabbajantū’’ti. Suvaṇṇakoṭṭhāgārādīni ca vivarāpetvā vissajjāpesi. Nāgarā ca yathāpasāriteyeva āpaṇe vivaṭadvārāneva gehāni ca pahāya rañño santikaṃ agamaṃsu. Rājā mahājanena saddhiṃ mahāsattassa santike pabbaji. Sakkadattiyaṃ tiyojanikaṃ assamapadaṃ paripūri.

Sāmantarājāno ‘‘kāsirājā pabbajito’’ti sutvā ‘‘bārāṇasirajjaṃ gahessāmā’’ti nagaraṃ pavisitvā devanagarasadisaṃ nagaraṃ sattaratanabharitaṃ devavimānakappaṃ rājanivesanañca disvā ‘‘imaṃ dhanaṃ nissāya bhayena bhavitabba’’nti tāvadeva nikkhamitvā pāyāsuṃ. Tesaṃ āgamanaṃ sutvā mahāsatto vanantaṃ gantvā ākāse nisīditvā dhammaṃ desesi. Te sabbe saddhiṃ parisāya tassa santike pabbajiṃsu. Evaṃ aparepi aparepīti mahāsamāgamo ahosi. Sabbe phalāphalāni paribhuñjitvā samaṇadhammaṃ karonti. Yo kāmādivitakkaṃ vitakketi, tassa cittaṃ ñatvā mahāsatto tattha gantvā ākāse nisīditvā dhammaṃ deseti.

So dhammassavanasappāyaṃ labhitvā samāpattiyo abhiññāyo ca nibbatteti. Evaṃ aparopi aparopīti sabbepi jīvitapariyosāne brahmalokaparāyanā ahesuṃ. Tiracchānagatāpi mahāsatte isigaṇepi cittaṃ pasādetvā chasu kāmasaggesu nibbattiṃsu. Mahāsattassa brahmacariyaṃ ciraṃ dīghamaddhānaṃ pavattittha. Tadā chatte adhivatthā devatā uppalavaṇṇā ahosi, sārathi sāriputtatthero, mātāpitaro mahārājakulāni, parisā buddhaparisā, temiyapaṇḍito lokanātho.

Tassa adhiṭṭhānapāramī idha matthakaṃ pattā, sesapāramiyopi yathārahaṃ niddhāretabbā. Tathā māsajātakālato paṭṭhāya nirayabhayaṃ pāpabhīrutā rajjajigucchā nekkhammanimittaṃ mūgādibhāvādhiṭṭhānaṃ tattha ca virodhippaccayasamodhānepi niccalabhāvoti evamādayo guṇānubhāvā vibhāvetabbāti.

Temiyacariyāvaṇṇanā niṭṭhitā.

Adhiṭṭhānapāramī niṭṭhitā.

7. Kapirājacariyāvaṇṇanā

67. Sattame yadā ahaṃ kapi āsinti yasmiṃ kāle ahaṃ kapiyoniyaṃ nibbattitvā vuddhimanvāya nāgabalo thāmasampanno assapotakappamāṇo mahāsarīro kapi homi. Nadīkūle darīsayeti ekissā nadiyā tīre ekasmiṃ darībhāge yadā vāsaṃ kappemīti attho.

Tadā kira bodhisatto yūthapariharaṇaṃ akatvā ekacaro hutvā vihāsi. Tassā pana nadiyā vemajjhe eko dīpako nānappakārehi ambapanasādīhi phalarukkhehi sampanno. Bodhisatto thāmajavasampannatāya nadiyā orimatīrato uppatitvā dīpakassa pana nadiyā ca majjhe eko piṭṭhipāsāṇo atthi, tasmiṃ patati. Tato uppatitvā tasmiṃ dīpake patati. So tattha nānappakārāni phalāphalāni khāditvā sāyaṃ teneva upāyena paccāgantvā attano vasanaṭṭhāne vasitvā punadivasepi tatheva karoti. Iminā niyāmena vāsaṃ kappesi.

Tasmiṃ pana kāle eko kumbhīlo sapajāpatiko tassaṃ nadiyaṃ vasati. Tassa bhariyā bodhisattaṃ aparāparaṃ gacchantaṃ disvā tassa hadayamaṃse dohaḷaṃ uppādetvā kumbhīlaṃ āha – ‘‘mayhaṃ kho, ayyaputta, imassa vānarassa hadayamaṃse dohaḷo uppanno’’ti. So ‘‘sādhu, bhadde, lacchasī’’ti vatvā ‘‘ajja taṃ sāyaṃ dīpakato āgacchantameva gaṇhissāmī’’ti gantvā piṭṭhipāsāṇe nipajji. Bodhisatto taṃ divasaṃ gocaraṃ caritvā sāyanhasamaye dīpake ṭhitova pāsāṇaṃ oloketvā ‘‘ayaṃ pāsāṇo idāni uccataro khāyati, kiṃ nu kho kāraṇa’’nti cintesi. Mahāsattassa hi udakappamāṇañca pāsāṇappamāṇañca suvavatthāpitameva hoti. Tenassa etadahosi – ‘‘ajja imissā nadiyā udakaṃ neva hāyati, atha ca panāyaṃ pāsāṇo mahā hutvā paññāyati, kacci nu kho ettha mayhaṃ gahaṇatthāya kumbhīlo nipanno’’ti?

So ‘‘vīmaṃsissāmi tāva na’’nti tattheva ṭhatvā pāsāṇena saddhiṃ kathento viya ‘‘bho, pāsāṇā’’ti vatvā paṭivacanaṃ alabhanto yāvatatiyaṃ ‘‘bho, pāsāṇā’’ti āha. Pāsāṇo paṭivacanaṃ na deti. Punapi bodhisatto ‘‘kiṃ, bho pāsāṇa, ajja mayhaṃ paṭivacanaṃ na desī’’ti āha. Kumbhīlo ‘‘addhā ayaṃ pāsāṇo aññesu divasesu vānarindassa paṭivacanaṃ deti maññe, ajja pana mayā ottharitattā na deti, handāhaṃ dassāmissa paṭivacana’’nti cintetvā ‘‘kiṃ vānarindā’’ti āha. ‘‘Kosi tva’’nti? ‘‘Ahaṃ kumbhīlo’’ti . ‘‘Kimatthaṃ ettha nipannosī’’ti? ‘‘Tava hadayaṃ patthayamāno’’ti. Bodhisatto cintesi – ‘‘añño me gamanamaggo natthi, paṭiruddhaṃ vata me gamana’’nti. Tena vuttaṃ –

‘‘Pīḷito susumārena, gamanaṃ na labhāmahaṃ’’.

68.

‘‘Yamhokāse ahaṃ ṭhatvā, orā pāraṃ patāmahaṃ;

Tatthacchi sattuvadhako, kumbhīlo luddadassano’’ti.

Tattha ‘‘pīḷito susumārenā’’ti addhagāthāya vuttamevatthaṃ. ‘‘Yamhokāse’’ti gāthāya pākaṭaṃ karoti. Tattha yamhokāseti yasmiṃ nadīmajjhe ṭhitapiṭṭhipāsāṇasaṅkhāte padese ṭhatvā. Orāti dīpakasaṅkhātā oratīrā. Pāranti tadā mama vasanaṭṭhānabhūtaṃ nadiyā paratīraṃ. Patāmahanti uppatitvā patāmi ahaṃ. Tatthacchīti tasmiṃ piṭṭhipāsāṇappadese sattubhūto vadhako ekanteneva ghātako paccatthiko luddadassano ghorarūpo bhayānakadassano nisīdi.

Atha mahāsatto cintesi – ‘‘añño me gamanamaggo natthi, ajja mayā kumbhīlo vañcetabbo, evañhi ayañca mahatā pāpato mayā parimocito siyā, mayhañca jīvitaṃ laddha’’nti. So kumbhīlaṃ āha – ‘‘samma, kumbhīla, ahaṃ tuyhaṃ upari patissāmī’’ti. Kumbhīlo ‘‘vānarinda, papañcaṃ akatvā ito āgacchāhī’’ti āha. Mahāsatto ‘‘ahaṃ āgacchāmi, tvaṃ pana attano mukhaṃ vivaritvā maṃ tava santikaṃ āgatakāle gaṇhāhī’’ti avoca. Kumbhīlānañca mukhe vivaṭe akkhīni nimmīlanti. So taṃ kāraṇaṃ asallakkhento mukhaṃ vivari. Athassa akkhīni nimmīliṃsu. So mukhaṃ vivaritvā sabbaso nimmīlitakkhī hutvā nipajji. Mahāsatto tassa tathābhāvaṃ ñatvā dīpakato uppatito gantvā kumbhīlassa matthakaṃ akkamitvā tato uppatanto vijjulatā viya vijjotamāno paratīre aṭṭhāsi. Tena vuttaṃ –

69.

‘‘So maṃ asaṃsi ehīti, ahampemīti taṃ vadiṃ;

Tassa matthakamakkamma, parakūle patiṭṭhahi’’nti.

Tattha asaṃsīti abhāsi. Ahampemīti ahampi āgacchāmīti taṃ kathesiṃ.

Yasmā pana taṃ dīpakaṃ ambajambupanasādiphalarukkhasaṇḍamaṇḍitaṃ ramaṇīyaṃ nivāsayoggañca, ‘‘āgacchāmī’’ti pana paṭiññāya dinnattā saccaṃ anurakkhanto mahāsattopi ‘‘āgamissāmevā’’ti tathā akāsi. Tena vuttaṃ –

70.

‘‘Na tassa alikaṃ bhaṇitaṃ, yathā vācaṃ akāsaha’’nti.

Yasmā cetaṃ saccānurakkhaṇaṃ attano jīvitaṃ pariccajitvā kataṃ, tasmā āha –

‘‘Saccena me samo natthi, esā me saccapāramī’’ti.

Kumbhīlo pana taṃ acchariyaṃ disvā ‘‘iminā vānarindena atiaccherakaṃ kata’’nti cintetvā ‘‘bho vānarinda, imasmiṃ loke catūhi dhammehi samannāgato puggalo amitte abhibhavati, te sabbepi tuyhaṃ abbhantare atthi maññe’’ti āha –

‘‘Yassete caturo dhammā, vānarinda, yathā tava;

Saccaṃ dhammo dhiti cāgo, diṭṭhaṃ so ativattatī’’ti. (jā. 1.2.147);

Tattha yassāti yassa kassaci puggalassa. Eteti idāni vattabbe paccakkhato dasseti. Caturo dhammāti cattāro guṇā. Saccanti vacīsaccaṃ, ‘‘mama santikaṃ āgamissāmī’’ti vatvā musāvādaṃ akatvā āgato evāti etaṃ te vacīsaccaṃ. Dhammoti vicāraṇapaññā, ‘‘evaṃ kate idaṃ nāma bhavissatī’’ti pavattā te esā vicāraṇapaññā. Dhitīti abbocchinnaṃ vīriyaṃ vuccati, etampi te atthi. Cāgoti attapariccāgo, tvaṃ attānaṃ pariccajitvā mama santikaṃ āgato, yaṃ panāhaṃ gaṇhituṃ nāsakkhiṃ, mayhamevesa doso . Diṭṭhanti paccāmittaṃ. So ativattatīti yassa puggalassa yathā tava evaṃ ete cattāro dhammā atthi, so yathā maṃ tvaṃ ajja atikkanto, tatheva attano paccāmittaṃ atikkamati abhibhavatīti.

Evaṃ kumbhīlo bodhisattaṃ pasaṃsitvā attano vasanaṭṭhānaṃ gato. Tadā kumbhīlo devadatto ahosi, tassa bhariyā ciñcamāṇavikā, kapirājā pana lokanātho.

Tassa idhāpi heṭṭhā vuttanayeneva sesapāramiyo niddhāretabbā. Tathā udakassa pāsāṇassa ca pamāṇavavatthānena idāni pāsāṇo uccataro khāyatīti pariggaṇhanavasena pāsāṇassa upari susumārassa nipannabhāvajānanaṃ, pāsāṇena kathanāpadesena tassatthassa nicchayagamanaṃ, susumārassa upari akkamitvā sahasā paratīre patiṭṭhānavasena sīghakāritāya tassa mahatā pāpato parimocanaṃ, attano jīvitarakkhaṇaṃ, saccavācānurakkhaṇañcāti evamādayo guṇānubhāvā vibhāvetabbāti.

Kapirājacariyāvaṇṇanā niṭṭhitā.

8. Saccatāpasacariyāvaṇṇanā

Aṭṭhame tāpaso saccasavhayoti saccasaddena avhātabbo saccanāmako tāpaso yadā yasmiṃ kāle homi, tadā. Saccena lokaṃ pālesinti attano avisaṃvādibhāvena sattalokaṃ jambudīpe tattha tattha sattanikāyaṃ pāpato nānāvidhā anatthato ca rakkhiṃ. Samaggaṃ janamakāsahanti tattha tattha kalahaviggahavivādāpannaṃ mahājanaṃ kalahe ādīnavaṃ dassetvā sāmaggiyaṃ ānisaṃsakathanena samaggaṃ avivadamānaṃ sammodamānaṃ ahamakāsiṃ.

Tadā hi bodhisatto bārāṇasiyaṃ aññatarasmiṃ brāhmaṇamahāsālakule nibbatti. Tassa ‘‘sacco’’ti nāmaṃ kariṃsu. So vayappatto takkasilaṃ gantvā disāpāmokkhassa ācariyassa santike sippaṃ uggaṇhitvā nacirasseva sabbasippānaṃ nipphattiṃ patto. Ācariyena anuññāto bārāṇasiṃ paccāgantvā mātāpitaro vanditvā tehi abhinandiyamāno tesaṃ cittānurakkhaṇatthaṃ katipāhaṃ tesaṃ santike vasi. Atha naṃ mātāpitaro patirūpena dārena saṃyojetukāmā sabbaṃ vibhavajātaṃ ācikkhitvā gharāvāsena nimantesuṃ.

Mahāsatto nekkhammajjhāsayo attano nekkhammapāramiṃ paribrūhetukāmo gharāvāse ādīnavaṃ pabbajjāya ānisaṃsañca nānappakārato kathetvā mātāpitūnaṃ assumukhānaṃ rodamānānaṃ aparimāṇaṃ bhogakkhandhaṃ anantaṃ yasaṃ mahantañca ñātiparivaṭṭaṃ pahāya mahānāgova ayasaṅkhalikaṃ gharabandhanaṃ chindanto nikkhamitvā himavantappadesaṃ pavisitvā isipabbajjaṃ pabbajitvā vanamūlaphalāphalehi yāpento nacirasseva aṭṭha samāpattiyo pañca ca abhiññāyo nibbattetvā jhānakīḷaṃ kīḷayamāno samāpattivihārena viharati.

So ekadivasaṃ dibbacakkhunā lokaṃ olokento addasa sakalajambudīpe manusse yebhuyyena pāṇātipātādidasaakusalakammapathapasute kāmanidānaṃ kāmādhikaraṇaṃ aññamaññaṃ vivādāpanne. Disvā evaṃ cintesi – ‘‘na kho pana metaṃ patirūpaṃ, yadidaṃ ime satte evaṃ pāpapasute vivādāpanne ca disvā ajjhupekkhaṇaṃ. Ahañhi ‘satte saṃsārapaṅkato uddharitvā nibbānathale patiṭṭhapessāmī’ti mahāsambodhiyānaṃ paṭipanno, tasmā taṃ paṭiññaṃ avisaṃvādento yaṃnūnāhaṃ manussapathaṃ gantvā te te satte pāpato oramāpeyyaṃ, vivādañca nesaṃ vūpasameyya’’nti.

Evaṃ pana cintetvā mahāsatto mahākaruṇāya samussāhito santaṃ samāpattisukhaṃ pahāya iddhiyā tattha tattha gantvā tesaṃ cittānukūlaṃ dhammaṃ desento kalahaviggahavivādāpanne satte diṭṭhadhammikañca samparāyikañca virodhe ādīnavaṃ dassetvā aññamaññaṃ samagge sahite akāsi. Anekākāravokārañca pāpe ādīnavaṃ vibhāvento tato satte vivecetvā ekacce dasasu kusalakammapathadhammesu patiṭṭhāpesi. Ekacce pabbājetvā sīlasaṃvare indriyaguttiyaṃ satisampajaññe pavivekavāse jhānābhiññāsu ca yathārahaṃ patiṭṭhāpesi. Tena vuttaṃ –

71.

‘‘Punāparaṃ yadā homi, tāpaso saccasavhayo;

Saccena lokaṃ pālesiṃ, samaggaṃ janamakāsaha’’nti.

Idhāpi mahāpurisassa heṭṭhā vuttanayeneva sesapāramiyo niddhāretabbā. Tathā guṇānubhāvā ca vibhāvetabbāti.

Saccatāpasacariyāvaṇṇanā niṭṭhitā.

9. Vaṭṭapotakacariyāvaṇṇanā

72. Navame magadhe vaṭṭapotakotiādīsu ayaṃ saṅkhepattho – magadharaṭṭhe aññatarasmiṃ araññappadese vaṭṭakayoniyaṃ nibbattitvā aṇḍakosaṃ padāletvā aciranikkhantatāya taruṇo maṃsapesibhūto, tato eva ajātapakkho vaṭṭakacchāpako yadā ahaṃ kulāvakeyeva homi.

73.Mukhatuṇḍakenāharitvāti mayhaṃ mātā attano mukhatuṇḍakena kālena kālaṃ gocaraṃ āharitvā maṃ poseti. Tassā phassena jīvāmīti parisedanatthañceva paribhāvanatthañca sammadeva kālena kālaṃ mamaṃ adhisayanavasena phusantiyā tassā mama mātuyā sarīrasamphassena jīvāmi viharāmi attabhāvaṃ pavattemi. Natthi me kāyikaṃ balanti mayhaṃ pana atitaruṇatāya kāyasannissitaṃ balaṃ natthi.

74.Saṃvacchareti saṃvacchare saṃvacchare. Gimhasamayeti gimhakāle. Sukkharukkhasākhānaṃ aññamaññaṃ saṅghaṭṭanasamuppannena agginā tasmiṃ padese davaḍāho padippati pajjalati, so tathā padīpito. Upagacchati amhākanti mayhaṃ mātāpitūnañcāti amhākaṃ vasanaṭṭhānappadesaṃ attano patiṭṭhānassa asuddhassāpi suddhabhāvakaraṇena pāvanato pāvakoti ca gatamagge indhanassa bhasmabhāvāvahanato kaṇhavattanīti ca laddhanāmo aggi vanarukkhagacche dahanto kālena kālaṃ upagacchati.

75. Evaṃ upagamanato tadāpi saddāyantoti ‘‘dhamadhama’’iti evaṃ saddaṃ karonto, anuravadassanañhetaṃ dāvaggino. Mahāsikhīti pabbatakūṭasadisānaṃ indhanānaṃ vasena mahatiyo sikhā etassāti mahāsikhī. Anupubbena anukkamena taṃ araññappadesaṃ jhāpento dahanto aggi mama samīpaṭṭhānaṃ upāgami.

76.Aggivegabhayāti vegena āgacchato aggino bhayena bhītā. Tasitāti cittutrāsasamuṭṭhitena kāyassa chambhitattena ca utrāsā. Mātāpitāti mātāpitaro. Attānaṃ parimocayunti agginā anupaddutaṭṭhānagamanena attano sotthibhāvamakaṃsu. Mahāsatto hi tadā mahāgeṇḍukappamāṇo mahāsarīro ahosi. Taṃ mātāpitaro kenaci upāyena gahetvā gantuṃ asakkuṇantā attasinehena ca abhibhuyyamānā puttasinehaṃ chaḍḍetvā palāyiṃsu.

77.Pāde pakkhe pajahāmīti attano ubho pāde ubho pakkhe ca bhūmiyaṃ ākāse ca gamanasajje karonto pasāremi iriyāmi vāyamāmi. ‘‘Paṭīhāmī’’tipi pāṭho, vehāsagamanayogge kātuṃ īhāmīti attho. ‘‘Patīhāmī’’tipi paṭhanti. Tassattho – pāde pakkhe ca pati visuṃ īhāmi, gamanatthaṃ vāyamāmi, taṃ pana vāyāmakaraṇatthameva. Kasmā? Yasmā natthi me kāyikaṃ balaṃ. Sohaṃ agatiko tatthāti so ahaṃ evaṃbhūto pādapakkhavekallena gamanavirahito mātāpitūnaṃ apagamanena vā appaṭisaraṇo, tattha dāvaggiupaddute vane, tasmiṃ vā kulāvake ṭhitova evaṃ idāni vattabbākārena tadā cintesiṃ. Dutiyañcettha ahanti nipātamattaṃ daṭṭhabbaṃ.

78.

Idāni tadā attano cintitākāraṃ dassetuṃ ‘‘yesāha’’ntiādimāha;

Tattha yesāhaṃ upadhāveyyaṃ, bhīto tasitavedhitoti maraṇabhayena bhīto tato eva cittutrāsena tasito sarīrakampanena vedhito yesamahaṃ pakkhantaraṃ etarahi dāvaggiupadduto jaladuggaṃ viya maññamāno pavisituṃ upadhāveyyaṃ te mama mātāpitaro maṃ ekakaṃ eva ohāya jahitvā pakkantā. Kathaṃ me ajja kātaveti kathaṃ nu kho mayā ajja kātabbaṃ, paṭipajjitabbanti attho.

Evaṃ mahāsatto itikattabbatāsammūḷho hutvā ṭhito puna cintesi – ‘‘imasmiṃ loke sīlaguṇo nāma atthi, saccaguṇo nāma atthi, atīte pāramiyo pūretvā bodhitale nisīditvā abhisambuddhā sīlasamādhipaññāvimuttivimuttiñāṇadassanasampannā saccānudayakāruññakhantisamannāgatā sabbasattesu samappavattamettābhāvanā sabbaññubuddhā nāma atthi, tehi ca paṭividdho ekantaniyyānaguṇo dhammo atthi, mayi cāpi ekaṃ saccaṃ atthi. Saṃvijjamāno eko sabhāvadhammo paññāyati, tasmā atītabuddhe ceva tehi paṭividdhaguṇe ca āvajjetvā mayi vijjamānaṃ saccaṃ sabhāvadhammaṃ gahetvā saccakiriyaṃ katvā aggiṃ paṭikkamāpetvā ajja mayā attano ceva idha vāsīnaṃ sesapāṇīnañca sotthibhāvaṃ kātuṃ vaṭṭatī’’ti. Evaṃ pana cintetvā mahāsatto attano ānubhāve ṭhatvā yathācintitaṃ paṭipajji. Tena vuttaṃ –

79.

‘‘Atthi loke sīlaguṇo, saccaṃ soceyyanuddayā;

Tena saccena kāhāmi, saccakiriyamuttamaṃ.

80.

‘‘Āvajjetvā dhammabalaṃ, saritvā pubbake jine;

Saccabalamavassāya, saccakiriyamakāsaha’’nti.

81. Tattha mahāsatto atīte parinibbutānaṃ buddhānaṃ guṇe āvajjetvā attani vijjamānaṃ saccasabhāvaṃ ārabbha yaṃ gāthaṃ vatvā tadā saccakiriyamakāsi, taṃ dassetuṃ ‘‘santi pakkhā’’tiādi vuttaṃ.

Tattha santi pakkhā apatanāti mayhaṃ pakkhā nāma atthi upalabbhanti, no ca kho sakkā etehi uppatituṃ ākāsena gantunti apatanā. Santi pādā avañcanāti pādāpi me atthi, tehi pana vañcituṃ padavāragamanena gantuṃ na sakkāti avañcanā. Mātāpitā ca nikkhantāti ye maṃ aññattha neyyuṃ, tepi maraṇabhayena mama mātāpitaro nikkhantā. Jātavedāti aggiṃ ālapati. So hi jātova vediyati, dhūmajāluṭṭhānena paññāyati, tasmā ‘‘jātavedo’’ti vuccati. Paṭikkamāti paṭigaccha nivattāti jātavedaṃ āṇāpeti.

Iti mahāsatto ‘‘sace mayhaṃ pakkhānaṃ atthibhāvo, te ca pasāretvā ākāse apatanabhāvo, pādānaṃ atthibhāvo, te ca ukkhipitvā avañcanabhāvo, mātāpitūnaṃ maṃ kulāvakeyeva chaḍḍetvā palātabhāvo ca saccasabhāvabhūto eva, jātaveda, etena saccena tvaṃ ito paṭikkamā’’ti kulāvake nipannova saccakiriyaṃ akāsi. Tassa saha saccakiriyāya soḷasakarīsamatte ṭhāne jātavedo paṭikkami. Paṭikkamanto ca na jhāyamānova araññaṃ gato, udake pana opilāpitaukkā viya tattheva nibbāyi. Tena vuttaṃ –

82.

‘‘Saha sacce kate mayhaṃ, mahāpajjalito sikhī;

Vajjesi soḷasakarīsāni, udakaṃ patvā yathā sikhī’’ti.

Sā panesā bodhisattassa vaṭṭakayoniyaṃ tasmiṃ samaye buddhaguṇānaṃ āvajjanapubbikā saccakiriyā anaññasādhāraṇāti āha ‘‘saccena me samo natthi, esā me saccapāramī’’ti. Teneva hi tassa ṭhānassa sakalepi imasmiṃ kappe agginā anabhibhavanīyattā taṃ kappaṭṭhiyapāṭihāriyaṃ nāma jātaṃ.

Evaṃ mahāsatto saccakiriyavasena attano tattha vāsīnaṃ sattānañca sotthiṃ katvā jīvitapariyosāne yathākammaṃ gato.

Tadā mātāpitaro etarahi mātāpitaro ahesuṃ, vaṭṭakarājā pana lokanātho.

Tassa heṭṭhā vuttanayeneva sesapāramiyopi yathārahaṃ niddhāretabbā. Tathā dāvaggimhi tathā bheravākārena avattharitvā āgacchante tasmiṃ vaye ekako hutvāpi sāradaṃ anāpajjitvā saccādidhammaguṇe buddhaguṇe ca anussaritvā attano eva ānubhāvaṃ nissāya saccakiriyāya tattha vāsīnampi sattānaṃ sotthibhāvāpādanādayo ānubhāvā vibhāvetabbā.

Vaṭṭapotakacariyāvaṇṇanā niṭṭhitā.

10. Maccharājacariyāvaṇṇanā

83. Dasame yadā homi, maccharājā mahāsareti atīte macchayoniyaṃ nibbattitvā kosalaraṭṭhe sāvatthiyaṃ jetavane pokkharaṇiṭṭhāne valligahanaparikkhitte ekasmiṃ mahāsare macchānaṃ catūhi saṅgahavatthūhi rañjanato yadā ahaṃ rājā homi, macchagaṇaparivuto tattha paṭivasāmi tadā. Uṇheti uṇhakāle gimhasamaye. Sūriyasantāpeti ādiccasantāpena. Sare udaka khīyathāti tasmiṃ sare udakaṃ khīyittha chijjittha. Tasmiñhi raṭṭhe tadā devo na vassi, sassāni milāyiṃsu, vāpiādīsu udakaṃ parikkhayaṃ pariyādānaṃ agamāsi, macchakacchapā kalalagahanaṃ pavisiṃsu. Tasmimpi sare macchā kaddamagahanaṃ pavisitvā tasmiṃ tasmiṃ ṭhāne nilīyiṃsu.

84.Tatoti tato udakaparikkhayato aparabhāge. Kulalasenakāti kulalāceva senā ca. Bhakkhayanti divārattiṃ, macche upanisīdiyāti tattha tattha kalalapiṭṭhe upanisīditvā kalalagahanaṃ pavisitvā nipanne macche kākā vā itare vā divā ceva rattiñca kaṇayaggasadisehi tuṇḍehi koṭṭetvā koṭṭetvā nīharitvā vipphandamāne bhakkhayanti.

85. Atha mahāsatto macchānaṃ taṃ byasanaṃ disvā mahākaruṇāya samussāhitahadayo ‘‘ṭhapetvā maṃ ime mama ñātake imasmā dukkhā mocetuṃ samattho nāma añño natthi, kena nu kho ahaṃ upāyena te ito dukkhato moceyya’’nti cintento ‘‘yaṃnūnāhaṃ pubbakehi mahesīhi āciṇṇasamāciṇṇaṃ mayi ca saṃvijjamānaṃ saccadhammaṃ nissāya saccakiriyaṃ katvā devaṃ vassāpetvā mama ñātisaṅghassa jīvitadānaṃ dadeyyaṃ, tena ca sakalassāpi āhārūpajīvino sattalokassa mahāupakāro sampādito mayā’’ti nicchayaṃ katvā devaṃ vassāpetuṃ saccakiriyaṃ akāsi. Tena vuttaṃ ‘‘evaṃ cintesaha’’ntiādi.

Tattha saha ñātīhi pīḷitoti mayhaṃ ñātīhi saddhiṃ tena udakaparikkhayena pīḷito. Sahāti vā nipātamattaṃ. Mahākāruṇikatāya tena byasanena dukkhitehi ñātīhi kāraṇabhūtehi pīḷito, ñātisaṅghadukkhadukkhitoti attho.

86.Dhammatthanti dhammabhūtaṃ atthaṃ, dhammato vā anapetaṃ atthaṃ. Kiṃ taṃ? Saccaṃ. Addasapassayanti mayhaṃ ñātīnañca apassayaṃ addasaṃ. Atikkhayanti mahāvināsaṃ.

87.Saddhammanti sataṃ sādhūnaṃ buddhādīnaṃ ekassāpi pāṇino ahiṃsanasaṅkhātaṃ dhammaṃ. Anussaritvā. Paramatthaṃ vicintayanti taṃ kho pana paramatthaṃ saccaṃ aviparītasabhāvaṃ katvā cintayanto. Yaṃ loke dhuvasassatanti yadetaṃ buddhapaccekabuddhasāvakānaṃ ekassāpi pāṇino ahiṃsanaṃ, taṃ sabbakālaṃ tathabhāvena dhuvaṃ sassataṃ vicintayaṃ saccakiriyaṃ akāsinti sambandho.

88. Idāni taṃ dhammaṃ mahāsatto attani vijjamānaṃ gahetvā saccavacanaṃ payojetukāmo kālavaṇṇaṃ kaddamaṃ dvidhā viyūhitvā añjanarukkhasāraghaṭikavaṇṇamahāsarīro sudhotalohitakamaṇisadisāni akkhīni ummīletvā ākāsaṃ ullokento ‘‘yato sarāmi attāna’’nti gāthamāha.

Tattha yato sarāmi attānanti yato paṭṭhāya ahaṃ attabhāvasaṅkhātaṃ attānaṃ sarāmi anussarāmi. Yato pattosmi viññutanti yato paṭṭhāya tāsu tāsu itikattabbatāsu viññutaṃ vijānanabhāvaṃ pattosmi, uddhaṃ ārohanavasena ito yāva mayhaṃ kāyavacīkammānaṃ anussaraṇasamatthatā viññutappatti eva, etthantare samānajātikānaṃ khādanaṭṭhāne nibbattopi taṇḍulakaṇappamāṇampi macchaṃ mayā na khāditapubbaṃ, aññampi kañci pāṇaṃ sañcicca hiṃsitaṃ bādhitaṃ nābhijānāmi, pageva jīvitā voropitaṃ.

89.Etena saccavajjenāti ‘‘yadetaṃ mayā kassaci pāṇassa ahiṃsanaṃ vuttaṃ, sace etaṃ saccaṃ tathaṃ aviparītaṃ, etena saccavacanena pajjunno megho abhivassatu, ñātisaṅghaṃ me dukkhā pamocetū’’ti vatvā puna attano paricārikaceṭakaṃ āṇāpento viya pajjunnaṃ devarājānaṃ ālapanto ‘‘abhitthanayā’’ti gāthamāha.

Tattha abhitthanaya pajjunnāti pajjunno vuccati megho, ayaṃ pana meghavasena laddhanāmaṃ vassavalāhakadevarājānaṃ ālapati. Ayaṃ hissa adhippāyo – devo nāma anabhitthanayanto vijjulatā anicchārento pavassantopi na sobhati, tasmā tvaṃ abhitthanayanto vijjulatā nicchārento vassāpehīti. Nidhiṃ kākassa nāsayāti kākā kalalaṃ pavisitvā ṭhite macche tuṇḍena koṭṭetvā nīharitvā khādanti , tasmā tesaṃ antokalale macchā ‘‘nidhī’’ti vuccanti. Taṃ kākasaṅghassa nidhiṃ devaṃ vassāpento udakena paṭicchādetvā nāsehi. Kākaṃ sokāya randhehīti kākasaṅgho imasmiṃ mahāsare udakena puṇṇe macche alabhamāno socissati, taṃ kākagaṇaṃ tvaṃ imaṃ kaddamaṃ pūrento sokāya randhehi, sokassatthāya pana vassāpayatha, yathā antonijjhānalakkhaṇaṃ sokaṃ pāpuṇāti, evaṃ karohīti attho. Macche sokā pamocayāti mama ñātake sabbeva macche imamhā maraṇasokā pamocehi. ‘‘Mañca sokā pamocayā’’ti (jā. 1.1.75) jātake paṭhanti. Tattha ca-kāro sampiṇḍanattho, mañca mama ñātake cāti sabbeva maraṇasokā pamocehi (jā. aṭṭha. 1.1.75). Macchānañhi anudakabhāvena paccatthikānaṃ ghāsabhāvaṃ gacchāmāti mahāmaraṇasoko, mahāsattassa pana tesaṃ anayabyasanaṃ paṭicca karuṇāyato karuṇāpatirūpamukhena sokasambhavo veditabbo.

Evaṃ bodhisatto attano paricārikaceṭakaṃ āṇāpento viya pajjunnaṃ ālapitvā sakale kosalaraṭṭhe mahāvassaṃ vassāpesi. Mahāsattassa hi sīlatejena saccakiriyāya samakālameva sakkassa paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. So ‘‘kiṃ nu kho’’ti āvajjento taṃ kāraṇaṃ ñatvā vassavalāhakadevarājānaṃ pakkosāpetvā ‘‘tāta, mahāpuriso maccharājā ñātīnaṃ maraṇasokena vassāpanaṃ icchati, sakalaṃ kosalaraṭṭhaṃ ekameghaṃ katvā vassāpehī’’ti āha.

So ‘‘sādhū’’ti sampaṭicchitvā ekaṃ valāhakaṃ nivāsetvā ekaṃ pārupitvā meghagītaṃ gāyanto pācīnalokadhātuabhimukho pakkhandi. Pācīnadisābhāge khalamaṇḍalamattaṃ ekaṃ meghamaṇḍalaṃ uṭṭhāya satapaṭalaṃ sahassapaṭalaṃ hutvā abhitthanayantaṃ vijjulatā nicchārentaṃ adhomukhaṭhapitaudakakumbhākārena vissandamānaṃ sakalaṃ kosalaraṭṭhaṃ mahoghena ajjhotthari. Devo acchinnadhāraṃ vassanto muhutteneva taṃ mahāsaraṃ pūresi. Macchā maraṇabhayato mucciṃsu. Kākādayo apatiṭṭhā ahesuṃ. Na kevalaṃ macchā eva, manussāpi vividhasassāni sampādentā catuppadādayopīti sabbepi vassūpajīvino kāyikacetasikadukkhato mucciṃsu. Tena vuttaṃ –

90.

‘‘Saha kate saccavare, pajjunno abhigajjiya;

Thalaṃ ninnañca pūrento, khaṇena abhivassathā’’ti.

Tattha khaṇena abhivassathāti adandhāyitvā saccakiriyakhaṇeneva abhivassi.

91.Katvā vīriyamuttamanti deve avassante kiṃ kātabbanti kosajjaṃ anāpajjitvā ñātatthacariyāsampādanamukhena mahato sattanikāyassa hitasukhanipphādanaṃ uttamaṃ vīriyaṃ katvā. Saccatejabalassito mama saccānubhāvabalasannissito hutvā tadā mahāmeghaṃ vassāpesiṃ. Yasmā cetadevaṃ, tasmā ‘‘saccena me samo natthi, esā me saccapāramī’’ti mahāmaccharājakāle attano saccapāramiyā anaññasādhāraṇabhāvaṃ dassesi dhammarājā.

Evaṃ mahāsatto mahākaruṇāya samussāhitahadayo sakalaraṭṭhe mahāvassaṃ vassāpanavasena mahājanaṃ maraṇadukkhato mocetvā jīvitapariyosāne yathākammaṃ gato.

Tadā pajjunno ānandatthero ahosi, macchagaṇā buddhaparisā, maccharājā lokanātho.

Tassa heṭṭhā vuttanayeneva sesapāramiyopi niddhāretabbā. Tathā attano samānajātikānaṃ khādanaṭṭhāne macchayoniyaṃ nibbattitvā taṇḍulakaṇamattampi macchaṃ ādiṃ katvā kassacipi pāṇino akhādanaṃ, tiṭṭhatu khādanaṃ ekasattassapi aviheṭhanaṃ, tathā saccakaraṇena devassa vassāpanaṃ, udake parikkhīṇe kalalagahane nimujjanavasena attanā anubhavamānaṃ dukkhaṃ vīrabhāvena agaṇetvā ñātisaṅghasseva taṃ dukkhaṃ attano hadaye katvā asahantassa sabbabhāvena karuṇāyanā, tathā ca paṭipattīti evamādayo guṇānubhāvā vibhāvetabbāti.

Maccharājacariyāvaṇṇanā niṭṭhitā.

11. Kaṇhadīpāyanacariyāvaṇṇanā

92. Ekādasame kaṇhadīpāyano isīti evaṃnāmako tāpaso. Bodhisatto hi tadā dīpāyano nāma attano sahāyaṃ maṇḍabyatāpasaṃ sūle uttāsitaṃ upasaṅkamitvā tassa sīlaguṇena taṃ avijahanto tiyāmarattiṃ sūlaṃ nissāya ṭhito tassa sarīrato paggharitvā patitapatitehi lohitabindūhi sukkhehi kāḷavaṇṇasarīratāya ‘‘kaṇhadīpāyano’’ti pākaṭo ahosi. Paropaññāsavassānīti sādhikāni paññāsavassāni, accantasaṃyoge upayogavacanaṃ. Anabhirato cariṃahanti pantasenāsanesu ceva adhikusaladhammesu ca anabhirativāsaṃ vasanto ahaṃ brahmacariyaṃ acariṃ. Pabbajitvā sattāhameva hi tadā mahāsatto abhirato brahmacariyaṃ cari. Tato paraṃ anabhirativāsaṃ vasi.

Kasmā pana mahāpuriso anekasatasahassesu attabhāvesu nekkhammajjhāsayo brahmacariyavāsaṃ abhiramitvā idha taṃ nābhirami? Puthujjanabhāvassa cañcalabhāvato. Kasmā ca puna na agāraṃ ajjhāvasīti? Paṭhamaṃ nekkhammajjhāsayena kāmesu dosaṃ disvā pabbaji. Athassa ayonisomanasikārena anabhirati uppajji. So taṃ vinodetumasakkontopi kammañca phalañca saddahitvā tāva mahantaṃ vibhavaṃ pahāya agārasmā nikkhamanto yaṃ pajahi, puna tadatthameva nivatto, ‘‘eḷamūgo capalo vatāyaṃ kaṇhadīpāyano’’ti imaṃ apavādaṃ jigucchanto attano hirottappabhedabhayena. Api ca pabbajjāpuññaṃ nāmetaṃ viññūhi buddhādīhi pasatthaṃ, tehi ca anuṭṭhitaṃ, tasmāpi sahāpi dukkhena sahāpi domanassena assumukho rodamānopi brahmacariyavāsaṃ vasi, na taṃ vissajjesi. Vuttañcetaṃ –

‘‘Saddhāya nikkhamma puna nivatto, so eḷamūgo capalo vatāyaṃ;

Etassa vādassa jigucchamāno, akāmako carāmi brahmacariyaṃ;

Viññuppasatthañca satañca ṭhānaṃ, evampahaṃ puññakaro bhavāmī’’ti. (jā. 1.10.66);

93.Nakoci etaṃ jānātīti etaṃ mama anabhiratimanaṃ brahmacariyavāse abhirativirahitacittaṃ koci manussabhūto na jānāti. Kasmā? Ahañhi kassaci nācikkhiṃ mama mānase citte arati carati pavattatīti kassacipi na kathesiṃ, tasmā na koci manussabhūto etaṃ jānātīti.

94.

‘‘Sabrahmacārī maṇḍabyo, sahāyo me mahāisi;

Pubbakammasamāyutto, sūlamāropanaṃ labhi.

.

Sabrahmacārīti tāpasapabbajjāya samānasikkhatāya sabrahmacārī. Maṇḍabyoti evaṃnāmako. Sahāyoti gihikāle pabbajitakāle ca daḷhamittatāya piyasahāyo. Mahāisīti mahānubhāvo isi. Pubbakammasamāyutto, sūlamāropanaṃ labhīti katokāsena attano pubbakammena yutto sūlāropanaṃ labhi, sūlaṃ uttāsitoti.

Tatrāyaṃ anupubbikathā – atīte vaṃsaraṭṭhe kosambiyaṃ kosambiko nāma rājā rajjaṃ kāresi. Tadā bodhisatto aññatarasmiṃ nigame asītikoṭivibhavassa brāhmaṇamahāsālassa putto hutvā nibbatti, nāmena dīpāyano nāma. Tādisasseva brāhmaṇamahāsālassa putto brāhmaṇakumāro tassa piyasahāyo ahosi, nāmena maṇḍabyo nāma. Te ubhopi aparabhāge mātāpitūnaṃ accayena kāmesu dosaṃ disvā mahādānaṃ pavattetvā kāme pahāya ñātimittaparijanassa rodantassa paridevantassa nikkhamitvā himavantappadese assamaṃ katvā pabbajitvā uñchācariyāya vanamūlaphalāhārena yāpento paropaṇṇāsavassāni vasiṃsu, kāmacchandaṃ vikkhambhetuṃ nāsakkhiṃsu, te jhānamattampi na nibbattesuṃ.

Te loṇambilasevanatthāya janapadacārikaṃ carantā kāsiraṭṭhaṃ sampāpuṇiṃsu. Tatrekasmiṃ nigame dīpāyanassa gihisahāyo maṇḍabyo nāma paṭivasati. Te ubhopi tassa santikaṃ upasaṅkamiṃsu. So te disvā attamano paṇṇasālaṃ kāretvā catūhi paccayehi upaṭṭhahi. Te tattha tīṇi cattāri vassāni vasitvā taṃ āpucchitvā cārikaṃ carantā bārāṇasisamīpe atimuttakasusāne vasiṃsu. Tattha dīpāyano yathābhirantaṃ viharitvā puna tasmiṃ nigame maṇḍabyassa attano sahāyassa santikaṃ gato. Maṇḍabyatāpaso tattheva vasi.

Athekadivasaṃ eko coro antonagare corikaṃ katvā dhanasāraṃ ādāya nikkhanto paṭibuddhehi gehasāmikehi nagarārakkhakamanussehi ca anubaddho niddhamanena nikkhamitvā vegena susānaṃ pavisitvā tāpasassa paṇṇasāladvāre bhaṇḍikaṃ chaḍḍetvā palāyi. Manussā bhaṇḍikaṃ disvā ‘‘are duṭṭhajaṭila, rattiṃ, corikaṃ katvā divā tāpasavesena carasī’’ti tajjetvā pothetvā taṃ ādāya rañño dassayiṃsu. Rājā anupaparikkhitvāva ‘‘sūle uttāsethā’’ti āha. Taṃ susānaṃ netvā khadirasūle āropayiṃsu. Tāpasassa sarīre sūlaṃ na pavisati. Tato nimbasūlaṃ āhariṃsu, tampi na pavisati. Tato ayasūlaṃ āhariṃsu, tampi na pavisati. Tāpaso ‘‘kiṃ nu kho me pubbakamma’’nti cintesi. Tassa jātissarañāṇaṃ uppajji. Tena pubbakammaṃ addasa – so kira purimattabhāve vaḍḍhakīputto hutvā pitu rukkhatacchanaṭṭhānaṃ gantvā ekaṃ makkhikaṃ gahetvā koviḷārasakalikāya sūlena viya vijjhi. Tassa taṃ pāpaṃ imasmiṃ ṭhāne okāsaṃ labhi. So ‘‘na sakkā ito pāpato muccitu’’nti ñatvā rājapurise āha – ‘‘sace maṃ sūle uttāsetukāmattha, koviḷārasūlaṃ āharathā’’ti. Te tathā katvā taṃ sūle uttāsetvā ārakkhaṃ datvā pakkamiṃsu.

Tadā kaṇhadīpāyano ‘‘ciradiṭṭho me sahāyo’’ti maṇḍabyassa santikaṃ āgacchanto taṃ pavattiṃ sutvā taṃ ṭhānaṃ gantvā ekamantaṃ ṭhito ‘‘kiṃ, samma, kārakosī’’ti pucchitvā ‘‘akārakomhī’’ti vutte ‘‘attano manopadosaṃ rakkhituṃ sakkhi na sakkhī’’ti pucchi. ‘‘Samma, yehi ahaṃ gahito, neva tesaṃ na rañño upari mayhaṃ manopadoso atthī’’ti. ‘‘Evaṃ sante tādisassa sīlavato chāyā mayhaṃ sukhā’’ti vatvā kaṇhadīpāyano sūlaṃ nissāya nisīdi. Ārakkhakapurisā taṃ pavattiṃ rañño ārocesuṃ. Rājā ‘‘anisāmetvā me kata’’nti vegena tattha gantvā ‘‘kasmā, bhante, tvaṃ sūlaṃ nissāya nisinnosī’’ti dīpāyanaṃ pucchi. ‘‘Mahārāja, imaṃ tāpasaṃ rakkhanto nisinnosmī’’ti. ‘‘Kiṃ pana tvaṃ imassa kārakabhāvaṃ ñatvā evaṃ karosī’’ti. So kammassa avisodhitabhāvaṃ ācikkhi. Athassa dīpāyano ‘‘raññā nāma nisammakārinā bhavitabbaṃ.

‘‘Alaso gihī kāmabhogī na sādhu, asaññato pabbajito na sādhu;

Rājā na sādhu anisammakārī, yo paṇḍito kodhano taṃ na sādhū’’ti. (jā. 1.4.127; 1.5.4; 1.10.153; 1.15.229) –

Ādīni vatvā dhammaṃ desesi.

Rājā maṇḍabyatāpasassa niddosabhāvaṃ ñatvā ‘‘sūlaṃ harathā’’ti āṇāpesi. Sūlaṃ harantā harituṃ nāsakkhiṃsu. Maṇḍabyo āha – ‘‘mahārāja, ahaṃ pubbe katakammadosena evarūpaṃ ayasaṃ patto, mama sarīrato sūlaṃ harituṃ na sakkā, sacepi mayhaṃ jīvitaṃ dātukāmo, kakacena imaṃ sūlaṃ cammasamaṃ katvā chindāpehī’’ti. Rājā tathā kāresi. Sūlaṃ antoyeva ahosi, na kañci pīḷaṃ janesi. Tadā kira sukhumaṃ sakalikahīraṃ gahetvā makkhikāya vaccamaggaṃ pavesesi, taṃ tassa anto eva ahosi. So tena kāraṇena amaritvā, attano āyukkhayeneva mari, tasmā ayampi na matoti. Rājā tāpase vanditvā khamāpetvā ubhopi uyyāneyeva vasāpento paṭijaggi. Tato paṭṭhāya so āṇimaṇḍabyo nāma jāto. So rājānaṃ upanissāya tattheva vasi. Dīpāyano pana tassa vaṇaṃ phāsukaṃ karitvā attano gihisahāyamaṇḍabyena kāritaṃ paṇṇasālameva gato. Tena vuttaṃ –

95.

‘‘Tamahaṃ upaṭṭhahitvāna, ārogyamanupāpayiṃ;

Āpucchitvāna āgañchiṃ, yaṃ mayhaṃ sakamassama’’nti.

Tattha āpucchitvānāti mayhaṃ sahāyaṃ maṇḍabyatāpasaṃ āpucchitvā. Yaṃ mayhaṃ sakamassamanti yaṃ taṃ mayhaṃ gihisahāyena maṇḍabyabrāhmaṇena kāritaṃ sakaṃ mama santakaṃ assamapadaṃ paṇṇasālā, taṃ upāgañchiṃ.

96. Taṃ pana paṇṇasālaṃ pavisantaṃ disvā sahāyassa ārocesuṃ. So sutvāva tuṭṭhacitto saputtadāro bahugandhamālaphāṇitādīni ādāya paṇṇasālaṃ gantvā dīpāyanaṃ vanditvā pāde dhovitvā pānakaṃ pāyetvā āṇimaṇḍabyassa pavattiṃ suṇanto nisīdi. Athassa putto yaññadattakumāro nāma caṅkamanakoṭiyaṃ geṇḍukena kīḷi. Tattha cekasmiṃ vammike āsiviso vasati. Kumārena bhūmiyaṃ pahatageṇḍuko gantvā vammikabile āsivisassa matthake pati. Kumāro ajānanto bile hatthaṃ pavesesi.

Atha naṃ kuddho āsiviso hatthe ḍaṃsi. So visavegena mucchito tattheva pati. Athassa mātāpitaro sappena daṭṭhabhāvaṃ ñatvā kumāraṃ ukkhipitvā tāpasassa pādamūle nipajjāpetvā ‘‘bhante, osadhena vā mantena vā puttakaṃ no nīrogaṃ karothā’’ti āhaṃsu. So ‘‘ahaṃ osadhaṃ na jānāmi, nāhaṃ vejjakammaṃ karissāmi, pabbajitomhī’’ti. ‘‘Tena hi, bhante, imasmiṃ kumārake mettaṃ katvā saccakiriyaṃ karothā’’ti. Tāpaso ‘‘sādhu saccakiriyaṃ karissāmī’’ti vatvā yaññadattassa sīse hatthaṃ ṭhapetvā saccakiriyaṃ akāsi. Tena vuttaṃ ‘‘sahāyo brāhmaṇo mayha’’ntiādi.

Tattha āgañchuṃ pāhunāgatanti atithiabhigamanaṃ abhigamiṃsu.

97.Vaṭṭamanukkhipanti khipanavaṭṭasaṇṭhānatāya ‘‘vaṭṭa’’nti laddhanāmaṃ geṇḍukaṃ anukkhipanto, geṇḍukakīḷaṃ kīḷantoti attho. Āsivisamakopayīti bhūmiyaṃ paṭihato hutvā vammikabilagatena geṇḍukena tattha ṭhitaṃ kaṇhasappaṃ sīse paharitvā rosesi.

98.Vaṭṭagataṃ maggaṃ, anvesantoti tena vaṭṭena gataṃ maggaṃ gavesanto. Āsivisassa hatthena, uttamaṅgaṃ parāmasīti vammikabilaṃ pavesitena attano hatthena āsīvisassa sīsaṃ phusi.

99.Visabalassitoti visabalanissito attano visavegaṃ nissāya uppajjanakasappo. Aḍaṃsi dārakaṃ khaṇeti tasmiṃ parāmasitakkhaṇe eva taṃ brāhmaṇakumāraṃ ḍaṃsi.

100.Sahadaṭṭhoti ḍaṃsena saheva, daṭṭhasamakālameva. Āsivisenāti ghoravisena. Tenāti tena dārakassa visavegena mucchitassa bhūmiyaṃ patanena ahaṃ dukkhito ahosiṃ. Mama vāhasi taṃ dukkhanti taṃ dārakassa mātāpitūnañca dukkhaṃ mama vāhasi, mayhaṃ sarīre viya mama karuṇāya vāhesi.

101.Tyāhanti te tassa dārakassa mātāpitaro ahaṃ ‘‘mā socatha, mā paridevathā’’tiādinā nayena samassāsetvā. Sokasalliteti sokasallavante. Agganti seṭṭhaṃ tato eva varaṃ uttamaṃ saccakiriyaṃ akāsiṃ.

102. Idāni taṃ saccakiriyaṃ sarūpena dassetuṃ ‘‘sattāhamevā’’ti gāthamāha.

Tattha sattāhamevāti pabbajitadivasato paṭṭhāya satta ahāni eva. Pasannacittoti kammaphalasaddhāya pasannamānaso. Puññatthikoti puññena atthiko, dhammacchandayutto. Athāparaṃ yaṃ caritanti atha tasmā sattāhā uttari yaṃ mama brahmacariyacaraṇaṃ.

103.Akāmakovāhīti pabbajjaṃ anicchanto eva. Etena saccena suvatthi hotūti sace atirekapaññāsavassāni anabhirativāsaṃ vasantena mayā kassaci ajānāpitabhāvo sacco, etena saccena yaññadattakumārassa sotthi hotu, jīvitaṃ paṭilabhatūti.

Evaṃ pana mahāsattena saccakiriyāya katāya yaññadattassa sarīrato visaṃ bhassitvā pathaviṃ pāvisi. Kumāro akkhīni ummīletvā mātāpitaro oloketvā ‘‘amma, tātā’’ti vatvā vuṭṭhāsi. Tena vuttaṃ –

104.

‘‘Saha sacce kate mayhaṃ, visavegena vedhito;

Abujjhitvāna vuṭṭhāsi, arogo cāsi māṇavo’’ti.

Tassattho – mama saccakaraṇena saha samānakālameva tato pubbe visavegena vedhito kampito visaññibhāvena abujjhitvā ṭhito vigatavisattā paṭiladdhasañño sahasā vuṭṭhāsi. So māṇavo kumāro visavegābhāvena arogo ca ahosīti.

Idāni satthā tassā attano saccakiriyāya paramatthapāramibhāvaṃ dassento ‘‘saccena me samo natthi, esā me saccapāramī’’ti āha. Taṃ uttānatthameva . Jātakaṭṭhakathāyaṃ (jā. aṭṭha. 4.10.62) pana ‘‘mahāsattassa saccakiriyāya kumārassa thanappadesato uddhaṃ visaṃ bhassitvā vigataṃ. Dārakassa pitu saccakiriyāya kaṭito uddhaṃ, mātu saccakiriyāya avasiṭṭhasarīrato visaṃ bhassitvā vigata’’nti āgataṃ. Tathā hi vuttaṃ –

‘‘Yasmā dānaṃ nābhinandiṃ kadāci, disvānahaṃ atithiṃ vāsakāle;

Na cāpi me appiyataṃ aveduṃ, bahussutā samaṇabrāhmaṇā ca;

Akāmako vāpi ahaṃ dadāmi, etena saccena suvatthi hotu;

Hataṃ visaṃ jīvatu yaññadatto.

‘‘Āsīviso tāta pahūtatejo, yo taṃ adaṃsī patarā udicca;

Tasmiñca me appiyatāya ajja, pitari ca te natthi koci viseso;

Etena saccena suvatthi hotu, hataṃ visaṃ jīvatu yaññadatto’’ti.

Tattha vāsakāleti vasanatthāya gehaṃ āgatakāle. Na cāpime appiyataṃ avedunti bahussutāpi samaṇabrāhmaṇā ayaṃ neva dānaṃ abhinandati, na amheti imaṃ mama appiyabhāvaṃ neva jāniṃsu. Ahañhi te piyacakkhūhiyeva olokemīti dīpeti. Etena saccenāti sace ahaṃ dadamānopi vipākaṃ asaddahitvā attano anicchāya demi, anicchabhāvañca me pare na jānanti, etena saccena suvatthi hotūti attho. Itaragāthāya, tātāti puttaṃ ālapati. Pahūtatejoti balavaviso. Patarāti padarā, ayameva vā pāṭho. Udiccāti uddhaṃ gantvā, vammikabilato uṭṭhahitvāti attho. Idaṃ vuttaṃ hoti – tāta yaññadatta, tasmiñca āsivise tava ca pitari appiyabhāvena mayhaṃ koci viseso natthi, tañca pana appiyabhāvaṃ ṭhapetvā ajja mayā na koci jānāpitapubbo, sace etaṃ saccaṃ, etena saccena suvatthi hotūti.

Evaṃ bodhisatto kumāre aroge jāte tassa pitaraṃ ‘‘dānaṃ dadantena nāma kammañca phalañca saddahitvā dātabba’’nti kammaphalasaddhāya nivesetvā sayaṃ anabhiratiṃ vinodetvā jhānābhiññāyo uppādetvā āyupariyosāne brahmalokaparāyano ahosi.

Tadā maṇḍabyo ānandatthero ahosi, tassa bhariyā visākhā, putto rāhulatthero, āṇimaṇḍabyo sāriputtatthero, kaṇhadīpāyano lokanātho.

Tassa idha pāḷiyā āruḷhā saccapāramī, sesā ca pāramiyo heṭṭhā vuttanayeneva niddhāretabbā. Tathā anavasesamahābhogapariccāgādayo guṇānubhāvā vibhāvetabbāti.

Kaṇhadīpāyanacariyāvaṇṇanā niṭṭhitā.

12. Mahāsutasomacariyāvaṇṇanā

105. Dvādasame sutasomo mahīpatīti evaṃnāmo khattiyo. Mahāsatto hi tadā kururaṭṭhe indapatthanagare korabyassa rañño aggamahesiyā kucchimhi nibbatti. Taṃ sutavittatāya candasamānasommavaravaṇṇatāya ca ‘‘sutasomo’’ti sañjāniṃsu. Taṃ vayappattaṃ sabbasippanipphattippattaṃ mātāpitaro rajje abhisiñciṃsu. Gahito porisādenāti purisānaṃ manussānaṃ adanato khādanato ‘‘porisādo’’ti laddhanāmena bārāṇasiraññā devatābalikammatthaṃ gahito.

Bārāṇasirājā hi tadā maṃsaṃ vinā abhuñjanto aññaṃ maṃsaṃ alabhantena bhattakārakena manussamaṃsaṃ khādāpito rasataṇhāya baddho hutvā manusse ghātetvā manussamaṃsaṃ khādanto ‘‘porisādo’’ti laddhanāmo amaccapārisajjappamukhehi nāgarehi negamajānapadehi ca ussāhitena kāḷahatthinā nāma attano senāpatinā ‘‘deva, yadi rajjena atthiko manussamaṃsakhādanato viramāhī’’ti vutto ‘‘rajjaṃ pajahantopi manussamaṃsakhādanato na oramissāmī’’ti vatvā tehi raṭṭhā pabbājito araññaṃ pavisitvā ekasmiṃ nigrodharukkhamūle vasanto khāṇuppahārena pāde jātassa vaṇassa phāsubhāvāya ‘‘sakalajambudīpe ekasatakhattiyānaṃ galalohitena balikammaṃ karissāmī’’ti devatāya āyācanaṃ katvā sattāhaṃ anāhāratāya vaṇe phāsuke jāte ‘‘devatānubhāvena me sotthi ahosī’’ti saññāya ‘‘devatāya balikammatthaṃ rājāno ānessāmī’’ti gacchanto atītabhave sahāyabhūtena yakkhena samāgantvā tena dinnamantabalena adhikatarathāmajavaparakkamasasampanno hutvā sattāhabbhantareyeva satarājāno ānetvā attano vasananigrodharukkhe olambetvā balikammakaraṇasajjo ahosi.

Atha tasmiṃ rukkhe adhivatthā devatā taṃ balikammaṃ anicchantī ‘‘upāyena naṃ nisedhessāmī’’ti pabbajitarūpena tassa attānaṃ dassetvā tena anubaddho tiyojanaṃ gantvā puna attano dibbarūpameva dassetvā ‘‘tvaṃ musāvādī tayā ‘sakalajambudīpe rājāno ānetvā balikammaṃ karissāmī’ti paṭissutaṃ. Idāni ye vā te vā dubbalarājāno ānesi. Jambudīpe jeṭṭhakaṃ sutasomarājānaṃ sace nānessasi, na me te balikammena attho’’ti āha.

So ‘‘diṭṭhā me attano devatā’’ti tusitvā ‘‘sāmi, mā cintayi, ahaṃ ajjeva sutasomaṃ ānessāmī’’ti vatvā vegena migājinauyyānaṃ gantvā asaṃvihitāya ārakkhāya pokkharaṇiṃ otaritvā paduminipattena sīsaṃ paṭicchādetvā aṭṭhāsi. Tasmiṃ antouyyānagateyeva balavapaccūse samantā tiyojanaṃ ārakkhaṃ gaṇhiṃsu. Mahāsatto pātova alaṅkatahatthikkhandhavaragato caturaṅginiyā senāya nagarato nikkhami. Tadā takkasilato nando nāma brāhmaṇo catasso satārahagāthāyo gahetvā vīsayojanasataṃ maggaṃ atikkamma taṃ nagaraṃ patto rājānaṃ pācīnadvārena nikkhamantaṃ disvā hatthaṃ ukkhipitvā ‘‘jayatu bhavaṃ, mahārājā’’ti vatvā jayāpesi.

Rājā hatthinā taṃ upasaṅkamitvā ‘‘kuto nu, tvaṃ brāhmaṇa, āgacchasi, kimicchasi, kiṃ te dajja’’nti āha. Brāhmaṇo ‘‘tumhe ‘sutavittakā’ti sutvā catasso satārahagāthāyo ādāya tumhākaṃ desetuṃ āgatomhī’’ti āha. Mahāsatto tuṭṭhamānaso hutvā ‘‘ahaṃ uyyānaṃ gantvā nhāyitvā āgantvā sossāmi, tvaṃ mā ukkaṇṭhī’’ti vatvā ‘‘gacchatha brāhmaṇassa asukagehe nivāsaṃ ghāsacchādanañca saṃvidahathā’’ti āṇāpetvā uyyānaṃ pavisitvā mahantaṃ ārakkhaṃ saṃvidhāya oḷārikāni ābharaṇāni omuñcitvā massukammaṃ kāretvā ubbaṭṭitasarīro pokkharaṇiyā rājavibhavena nhāyitvā paccuttaritvā udakaggahaṇasāṭake nivāsetvā aṭṭhāsi.

Athassa gandhamālālaṅkāre upahariṃsu. Porisādo ‘‘alaṅkatakāle rājā bhāriko bhavissati, sallahukakāleyeva naṃ gaṇhissāmī’’ti nadanto khaggaṃ parivattento ‘‘ahamasmi porisādo’’ti nāmaṃ sāvetvā udakā nikkhami. Tassa saddaṃ sutvā hatthārohādayo hatthiādito bhassiṃsu. Balakāyo dūre ṭhito tatova palāyi. Itaro attano āvudhāni chaḍḍetvā urena nipajji. Porisādo rājānaṃ ukkhipitvā khandhe nisīdāpetvā sammukhaṭṭhāneyeva aṭṭhārasahatthaṃ pākāraṃ laṅghitvā purato pagalitamadamattavaravāraṇe kumbhe akkamitvā pabbatakūṭāni viya pātento vātajavānipi assaratanāni piṭṭhiyaṃ akkamitvā pātento rathasīse akkamitvā pātento bhamarikaṃ bhamanto viya nīlakāni nigrodhapattāni maddanto viya ekavegeneva tiyojanamaggaṃ gantvā kañci anubandhantaṃ adisvā saṇikaṃ gacchanto sutasomassa kesehi udakabindūni attano upari patantāni ‘‘assubindūnī’’ti saññāya ‘‘kimidaṃ sutasomopi maraṇaṃ anusocanto rodatī’’ti āha.

Mahāsatto ‘‘nāhaṃ maraṇato anusocāmi, kuto rodanā, api ca kho saṅgaraṃ katvā saccāpanaṃ nāma paṇḍitānaṃ āciṇṇaṃ, taṃ na nipphajjatī’’ti anusocāmi. Kassapadasabalena desitā catasso satārahagāthāyo ādāya takkasilato āgatassa brāhmaṇassa āgantukavattaṃ kāretvā ‘‘nhāyitvā āgantvā suṇissāmi, yāva mamāgamanā āgamehī’’ti saṅgaraṃ katvā uyyānaṃ gato, tvañca tā gāthāyo sotuṃ adatvā maṃ gaṇhīti. Tena vuttaṃ –

‘‘Gahito porisādena, brāhmaṇe saṅgaraṃ sari’’nti.

Tattha brāhmaṇe saṅgaraṃ sarinti nandabrāhmaṇe attanā kataṃ paṭiññaṃ anussariṃ.

106.Āvuṇitvākarattaleti tattha tattha uyyānādīsu gantvā attano balena ānītānaṃ ekasatakhattiyānaṃ hatthatale chiddaṃ katvā rukkhe lambanatthaṃ rajjuṃ paṭimuñcitvā. Etesaṃ pamilāpetvāti ete ekasatakhattiye jīvaggāhaṃ gahetvā uddhaṃpāde adhosire katvā paṇhiyā sīsaṃ paharanto bhamaṇavasena hatthatale āvuṇitvā rukkhe ālambanavasena sabbaso āhārūpacchedena ca sabbathā pamilāpetvā visosetvā khedāpetvāti attho. Yaññattheti balikammatthe sādhetabbe. Upanayī mamanti maṃ upanesi.

107. Tathā upanīyamāno pana mahāsatto porisādena ‘‘kiṃ tvaṃ maraṇato bhāyasī’’ti vutte ‘‘nāhaṃ maraṇato bhāyāmi, tassa pana brāhmaṇassa mayā kato saṅgaro na parimocito’’ti anusocāmi. ‘‘Sace maṃ vissajjessasi, taṃ dhammaṃ sutvā tassa ca sakkārasammānaṃ katvā puna āgamissāmī’’ti. ‘‘Nāhamidaṃ saddahāmi, yaṃ tvaṃ mayā vissajjito gantvā puna mama hatthaṃ āgamissāsī’’ti. ‘‘Samma porisāda, mayā saddhiṃ ekācariyakule sikkhito sahāyo hutvā ‘ahaṃ jīvitahetupi na musā kathemī’ti kiṃ na saddahasī’’ti? Kiñcāpi me etena vācāmattakena –

‘‘Asiñca sattiñca parāmasāmi, sapathampi te samma ahaṃ karomi;

Tayā pamutto anaṇo bhavitvā, saccānurakkhī punarāvajissa’’nti. (jā. 2.21.407) –

Mahāsattena imāya gāthāya vuttāya porisādo ‘‘ayaṃ sutasomo ‘khattiyehi akattabbaṃ sapathaṃ karomī’ti vadati, gantvā anāgacchantopi mama hatthato na muccissatī’’ti cintetvā –

‘‘Yo te kato saṅgaro brāhmaṇena, raṭṭhe sake issariye ṭhitena;

Taṃ saṅgaraṃ brāhmaṇa sappadāya, saccānurakkhī punarāvajassū’’ti. (jā. 2.21.408) –

Vissajjesi.

Mahāsatto rāhumukhā mutto cando viya nāgabalo thāmasampanno khippameva taṃ nagaraṃ sampāpuṇi. Senāpissa ‘‘sutasomarājā paṇḍito, porisādaṃ dametvā sīhamukhā pamuttamattavaravāraṇo viya āgamissatī’’ti ca ‘‘rājānaṃ porisādassa datvā āgatā’’ti garahabhayena ca bahinagareyeva niviṭṭhā taṃ dūratova āgacchantaṃ disvā paccuggantvā vanditvā ‘‘kaccittha, mahārāja, porisādena na kilamito’’ti paṭisanthāraṃ katvā ‘‘porisādena mayhaṃ mātāpitūhipi dukkaraṃ kataṃ, tathārūpo nāma caṇḍo sāhasiko mamaṃ saddahitvā maṃ vissajjesī’’ti vutte rājānaṃ alaṅkaritvā hatthikkhandhaṃ āropetvā parivāretvā nagaraṃ pāvisi. Taṃ disvā sabbe nāgarā tusiṃsu.

Sopi dhammasoṇḍatāya mātāpitaropi anupasaṅkamitvā nivesanaṃ gantvā brāhmaṇaṃ pakkosāpetvā tassa mahantaṃ sakkārasammānaṃ katvā dhammagarutāya sayaṃ nīcāsane nisīditvā ‘‘tumhehi mayhaṃ ābhatā satārahagāthā suṇomi ācariyā’’ti āha. Brāhmaṇo mahāsattena yācitakāle gandhehi hatthe ubbaṭṭetvā pasibbakato manoramaṃ potthakaṃ nīharitvā ubhohi hatthehi gahetvā ‘‘tena hi , mahārāja, suṇohī’’ti potthakaṃ vācento gāthā abhāsi –

‘‘Sakideva sutasoma, sabbhi hoti samāgamo;

Sā naṃ saṅgati pāleti, nāsabbhi bahusaṅgamo.

‘‘Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;

Sataṃ saddhammamaññāya, seyyo hoti na pāpiyo.

‘‘Jīranti ve rājarathā sucittā, atho sarīrampi jaraṃ upeti;

Satañca dhammo na jaraṃ upeti, santo have sabbhi pavedayanti.

‘‘Nabhañca dūre pathavī ca dūre, pāraṃ samuddassa tadāhu dūre;

Tato have dūrataraṃ vadanti, satañca dhammo asatañca rājā’’ti. (jā. 2.21.411-414, 445-448);

Tā sutvā mahāsatto ‘‘saphalaṃ me āgamana’’nti tuṭṭhacitto ‘‘imā gāthā neva sāvakabhāsitā, na isibhāsitā, na kavibhāsitā, na devabhāsitā, sabbaññunāva bhāsitā. Kiṃ nu kho aggha’’nti cintento ‘‘imaṃ sakalampi cakkavāḷaṃ yāva brahmalokā sattaratanapuṇṇaṃ katvā dinnepi neva anucchavikaṃ kataṃ nāma hoti, ahaṃ kho panassa tiyojanasatike kururaṭṭhe sattayojanike indapatthanagare rajjaṃ dātuṃ pahomi. Rajjaṃ kātuṃ panassa bhāgyaṃ natthi, tathā hissa aṅgalakkhaṇānusārena appānubhāvatā dissati, tasmā dinnampi rajjaṃ na imasmiṃ tiṭṭhatī’’ti cintetvā ‘‘ācariya, tumhe aññesaṃ khattiyānaṃ imā gāthāyo desetvā kiṃ labhathā’’ti pucchi. ‘‘Ekekāya sataṃ sataṃ, mahārāja, teneva satārahagāthā nāma jātā’’ti. Athassa mahāsatto ‘‘tvaṃ ācariya, attanā gahetvā vicaraṇabhaṇḍassa agghaṃ na jānāsī’’ti.

‘‘Sahassiyā imā gāthā, nayimā gāthā satārahā;

Cattāri tvaṃ sahassāni, khippaṃ gaṇhāhi brāhmaṇā’’ti. (jā. 2.21.415);

Cattāri sahassāni dāpetvā ekañca sukhayānakaṃ datvā mahatā sakkārasammāneneva taṃ uyyojetvā mātāpitaro vanditvā ‘‘ahaṃ brāhmaṇena ābhataṃ saddhammaratanaṃ pūjetvā tassa ca sakkārasammānaṃ katvā āgamissāmīti porisādassa paṭiññaṃ datvā āgato. Tattha yaṃ brāhmaṇassa kattabbaṃ paṭipajjitabbaṃ taṃ kataṃ, idāni porisādassa santikaṃ gamissāmī’’ti vutvā ‘‘tena hi, tāta sutasoma, kiṃ nāmetaṃ kathesi, caturaṅginiyā senāya coraṃ gaṇhissāma, mā gaccha corassa santika’’nti yāciṃsu. Soḷasasahassā nāṭakitthiyo sesaparijanāpi ‘‘amhe anāthe katvā kuhiṃ gacchasi devā’’ti parideviṃsu. ‘‘Punapi kira rājā corassa santikaṃ gamissatī’’ti ekakolāhalaṃ ahosi.

Mahāsatto ‘‘paṭiññāya saccāpanaṃ nāma sādhūnaṃ sappurisānaṃ āciṇṇaṃ, sopi mamaṃ saddahitvā vissajjesi, tasmā gamissāmiyevā’’ti mātāpitaro vanditvā sesajanaṃ anusāsetvā assumukhena nānappakāraṃ paridevantena itthāgārādinā janena anugato nagarā nikkhamma taṃ janaṃ nivattetuṃ magge daṇḍakena tiriyaṃ lekhaṃ katvā ‘‘imaṃ mama lekhaṃ mā atikkamiṃsū’’ti vatvā agamāsi. Mahājano tejavato mahāsattassa āṇaṃ atikkamituṃ asakkonto mahāsaddena kanditvā roditvā nivatti. Bodhisatto āgatamaggeneva tassa santikaṃ agamāsi. Tena vuttaṃ ‘‘apucchi maṃ porisādo’’tiādi.

Tattha kiṃ tvaṃ icchasi nisajjanti tvaṃ attano nagaraṃ gantuṃ mama hatthato nissajjanaṃ kiṃ icchasi, tvaṃ ‘‘mayā takkasilādīsu ciraparicito saccavādī cā’’ti vadasi, tasmā yathā mati te kāhāmi, yathāruci te karissāmi. Yadi me tvaṃ punehisīti sace puna tvaṃ ekaṃseneva mama santikaṃ āgamissasi.

108.Paṇhe āgamanaṃ mamāti pageva mama āgamanaṃ tassa porisādassa paṭissuṇitvā pātova āgamissāmīti paṭissavaṃ katvā. Rajjaṃ niyyātayiṃ tadāti tadā porisādassa santikaṃ gantukāmo ‘‘idaṃ vo rajjaṃ paṭipajjathā’’ti mātāpitūnaṃ tiyojanasatikaṃ rajjaṃ niyyātesiṃ.

109. Kasmā pana rajjaṃ niyyātayinti? Anussaritvā sataṃ dhammanti yasmā pana paṭiññāya saccāpanaṃ nāma sataṃ sādhūnaṃ mahābodhisattānaṃ paveṇī kulavaṃso, tasmā taṃ saccapāramitādhammaṃ pubbakaṃ porāṇaṃ jinehi buddhādīhi sevitaṃ anussaritvā saccaṃ anurakkhanto tassa brāhmaṇassa dhanaṃ datvā attano jīvitaṃ pariccajitvā porisādaṃ upāgamiṃ.

110.Natthi me saṃsayo tatthāti tasmiṃ porisādassa santikaṃ gamane ‘‘ayaṃ maṃ kiṃ nu kho ghātessati, udāhu no’’ti mayhaṃ saṃsayo natthi. ‘‘Caṇḍo sāhasiko mayā saddhiṃ ekasatakhattiye devatāya balikammakaraṇasajjo ekanteneva ghātessatī’’ti jānanto eva kevalaṃ saccavācaṃ anurakkhanto attano jīvitaṃ pariccajitvā taṃ upāgamiṃ. Yasmā cetadevaṃ, tasmā saccena me samo natthi, esā me paramatthabhāvappattā saccapāramīti.

Upāgate pana mahāsatte vikasitapuṇḍarīkapadumasassirikamassa mukhaṃ disvā ‘‘ayaṃ vigatamaraṇabhayo hutvā āgato, kissa nu kho esa ānubhāvo’’ti cintento ‘‘tassa maññe dhammassa sutattā ayaṃ evaṃ tejavā nibbhayo ca jāto, ahampi taṃ sutvā tejavā nibbhayo ca bhavissāmī’’ti sanniṭṭhānaṃ katvā porisādo mahāsattaṃ āha – ‘‘suṇoma satārahagāthāyo yāsaṃ savanatthaṃ tvaṃ attano nagaraṃ gato’’ti.

Taṃ sutvā bodhisatto ‘‘ayaṃ porisādo pāpadhammo, imaṃ thokaṃ niggahetvā lajjāpetvā kathessāmī’’ti –

‘‘Adhammikassa luddassa, niccaṃ lohitapāṇino;

Natthi saccaṃ kuto dhammo, kiṃ sutena karissasī’’ti. (jā. 2.21.427) –

Vatvā puna tena suṭṭhutaraṃ sañjātasavanādarena –

‘‘Sutvā dhammaṃ vijānanti, narā kalyāṇapāpakaṃ;

Api gāthā suṇitvāna, dhamme me ramate mano’’ti. (jā. 2.21.444) –

Vutte ‘‘ayaṃ ativiya sañjātādaro sotukāmo, handassa kathessāmī’’ti cintetvā ‘‘tena hi samma, sādhukaṃ suṇohi manasikarohī’’ti vatvā nandabrāhmaṇena kathitaniyāmeneva gāthānaṃ sakkaccaṃ thutiṃ katvā chakāmāvacaradevaloke ekakolāhalaṃ katvā devatāsu sādhukāraṃ dadamānāsu mahāsatto porisādassa –

‘‘Sakideva mahārāja, sabbhi hoti samāgamo;

Sā naṃ saṅgati pāleti, nāsabbhi bahusaṅgamo.

‘‘Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;

Sataṃ saddhammamaññāya, seyyo hoti na pāpiyo.

‘‘Jīranti ve rājarathā sucittā, attho sarīrampi jaraṃ upeti;

Satañca dhammo na jaraṃ upeti, santo have sabbhi pavedayanti.

‘‘Nabhañca dūre pathavī ca dūre, pāraṃ samuddassa tadāhu dūre;

Tato have dūrataraṃ vadanti, satañca dhammo asatañca rājā’’ti. (jā. 2.21.411-414) –

Dhammaṃ kathesi. Tassa tena sukathitattā ceva attano ca puññānubhāvena gāthā suṇantasseva sakalasarīraṃ pañcavaṇṇāya pītiyā paripūri. So bodhisatte muducitto hutvā ‘‘samma sutasoma, dātabbayuttakaṃ hiraññādiṃ na passāmi, ekekāya gāthāya ekekaṃ varaṃ dassāmī’’ti āha. Atha naṃ mahāsatto ‘‘tvaṃ attanopi hitāni ajānanto parassa kiṃ nāma varaṃ dassasī’’ti apasādetvā puna tena ‘‘varaṃ gaṇhathā’’ti yācito sabbapaṭhamaṃ ‘‘ahaṃ cirakālaṃ taṃ arogaṃ passeyya’’nti varaṃ yāci. So ‘‘ayaṃ idāni me vadhitvā maṃsaṃ khāditukāmassa mahānatthakarassa mayhameva jīvitamicchatī’’ti tuṭṭhamānaso vañcetvā varassa gahitabhāvaṃ ajānanto adāsi. Mahāsatto hi upāyakusalatāya tassa ciraṃ jīvitukāmatāpadesena attano jīvitaṃ yāci. Atha ‘‘parosataṃ khattiyānaṃ jīvitaṃ dehī’’ti dutiyaṃ varaṃ, tesaṃ sake raṭṭhe paṭipādanaṃ tatiyaṃ varaṃ, manussamaṃsakhādanato viramaṇaṃ catutthaṃ varaṃ yāci. So tīṇi varāni datvā catutthaṃ varaṃ adātukāmo ‘‘aññaṃ varaṃ gaṇhāhī’’ti vatvāpi mahāsattena nippīḷiyamāno tampi adāsiyeva.

Atha bodhisatto porisādaṃ nibbisevanaṃ katvā teneva rājāno mocāpetvā bhūmiyaṃ nipajjāpetvā dārakānaṃ kaṇṇato suttavaṭṭi viya saṇikaṃ rajjuyo nīharitvā porisādena ekaṃ tacaṃ āharāpetvā pāsāṇena ghaṃsitvā saccakiriyaṃ katvā tesaṃ hatthatalāni makkhesi. Taṅkhaṇaṃ eva phāsukaṃ ahosi. Dvīhatīhaṃ tattheva vasitvā te aroge kāretvā tehi saddhiṃ abhijjanakasabhāvaṃ mittasanthavaṃ kāretvā tehi saddhiṃ taṃ bārāṇasiṃ netvā rajje patiṭṭhāpetvā ‘‘appamattā hothā’’ti te rājāno attano attano nagaraṃ pesetvā indapatthanagarato āgatāya attano caturaṅginiyā senāya parivuto attano nagaraṃ gato tuṭṭhapamuditena nāgarajanena samparivāriyamāno antepuraṃ pavisitvā mātāpitaro vanditvā mahātalaṃ abhiruhi.

Atha mahāsatto cha dānasālāyo kāretvā devasikaṃ mahādānāni pavattento sīlāni paripūrento uposathaṃ upavasanto pāramiyo anubrūhesi. Tepi rājāno mahāsattassa ovāde ṭhatvā dānādīni puññāni katvā āyupariyosāne saggapuraṃ pūrayiṃsu.

Tadā porisādo aṅgulimālatthero ahosi, kāḷahatthiamacco sāriputtatthero, nandabrāhmaṇo ānandatthero, rukkhadevatā mahākassapatthero, rājāno buddhaparisā, mātāpitaro mahārājakulāni, sutasomamahārājā lokanātho.

Tassa heṭṭhā vuttanayeneva sesapāramiyopi niddhāretabbā. Tathā alīnasattucariyāvaṇṇanāya (cariyā aṭṭha. 2.74 ādayo) viya mahāsattassa guṇānubhāvā vibhāvetabbāti.

Mahāsutasomacariyāvaṇṇanā niṭṭhitā.

Saccapāramī niṭṭhitā.

13. Suvaṇṇasāmacariyāvaṇṇanā

111. Terasame sāmo yadā vane āsinti himavantasmiṃ migasammatāya nāma nadiyā tīre mahati araññe sāmo nāma tāpasakumāro yadā ahosi. Sakkena abhinimmitoti sakkassa devānamindassa upadesasampattiyā jātattā sakkena nibbattito janito. Tatrāyaṃ anupubbikathā – atīte bārāṇasito avidūre nadiyā tīre eko nesādagāmo ahosi. Tattha jeṭṭhanesādassa putto jāto. Tassa ‘‘dukūlo’’ti nāmamakaṃsu. Tassā eva nadiyā paratīrepi eko nesādagāmo ahosi. Tattha jeṭṭhanesādassa dhītā jātā. Tassā ‘‘pārikā’’ti nāmamakaṃsu. Te ubhopi brahmalokato āgatā suddhasattā. Tesaṃ vayappattānaṃ anicchamānānaṃyeva āvāhavivāhaṃ kariṃsu. Te ubhopi kilesasamuddaṃ anotaritvā brahmāno viya ekato vasiṃsu. Na ca kiñci nesādakammaṃ karonti.

Atha dukūlaṃ mātāpitaro ‘‘tāta, tvaṃ nesādakammaṃ na karosi, neva gharāvāsaṃ icchasi, kiṃ nāma karissasī’’ti āhaṃsu. So ‘‘tumhesu anujānantesu pabbajissāmī’’ti āha. ‘‘Tena hi pabbajāhī’’ti. Dvepi janā himavantaṃ pavisitvā yasmiṃ ṭhāne migasammatā nāma nadī himavantato otaritvā gaṅgaṃ pattā, taṃ ṭhānaṃ gantvā gaṅgaṃ pahāya migasammatābhimukhā abhiruhiṃsu. Tadā sakkassa bhavanaṃ uṇhākāraṃ dassesi. Sakko taṃ kāraṇaṃ ñatvā vissakammunā tasmiṃ ṭhāne assamaṃ māpesi. Te tattha gantvā pabbajitvā sakkadattiye assame kāmāvacaramettaṃ bhāvetvā paṭivasiṃsu. Sakkopi tesaṃ upaṭṭhānaṃ āgacchati.

So ekadivasaṃ ‘‘tesaṃ cakkhū parihāyissantī’’ti ñatvā upasaṅkamitvā ‘‘bhante, vo cakkhūnaṃ antarāyo paññāyati, paṭijagganakaṃ puttaṃ laddhuṃ vaṭṭati, jānāmi tumhākaṃ suddhacittataṃ, tasmā pārikāya utunikāle nābhiṃ hatthena parāmaseyyātha , evaṃ vo putto jāyissati, so vo upaṭṭhahissatī’’ti vatvā pakkāmi. Dukūlapaṇḍito taṃ kāraṇaṃ pārikāya ācikkhitvā tassā utunikāle nābhiṃ parāmasi. Tadā bodhisatto devalokā cavitvā tassā kucchimhi paṭisandhiṃ gaṇhi, sā dasamāsaccayena suvaṇṇavaṇṇaṃ puttaṃ vijāyi. Tenevassa ‘‘suvaṇṇasāmo’’ti nāmaṃ kariṃsu. Taṃ aparabhāge vaḍḍhitvā soḷasavassuddesikampi mātāpitaro rakkhantā assame nisīdāpetvā sayameva vanamūlaphalāphalatthāya gacchanti.

Athekadivasaṃ vane phalāphalaṃ ādāya nivattitvā assamapadato avidūre meghe uṭṭhite rukkhamūlaṃ pavisitvā vammikamatthake ṭhitānaṃ sarīrato sedagandhamissake udake tasmiṃ vammikabile ṭhitassa āsivisassa nāsāpuṭaṃ paviṭṭhe āsiviso kujjhitvā nāsāvātena pahari. Dve andhā hutvā paridevamānā viraviṃsu. Atha mahāsatto ‘‘mama mātāpitaro aticirāyanti, kā nu kho tesaṃ pavattī’’ti paṭimaggaṃ gantvā saddamakāsi. Te tassa saddaṃ sañjānitvā paṭisaddaṃ katvā puttasinehena ‘‘tāta sāma, idha paripantho atthi, mā āgamī’’ti vatvā saddānusārena sayameva samāgamiṃsu. So ‘‘kena vo kāraṇena cakkhūni vinaṭṭhānī’’ti pucchitvā ‘‘tāta, mayaṃ na jānāma, deve vassante rukkhamūle vammikamatthake ṭhitā, atha na passāmā’’ti vuttamatte eva aññāsi ‘‘tattha āsivisena bhavitabbaṃ, tena kuddhena nāsāvāto vissaṭṭho bhavissatī’’ti.

Atha ‘‘mā cintayittha, ahaṃ vo paṭijaggissāmī’’ti mātāpitaro assamaṃ netvā tesaṃ rattiṭṭhānadivāṭṭhānādisañcaraṇaṭṭhāne rajjuke bandhi. Tato paṭṭhāya te assame ṭhapetvā vanamūlaphalāphalāni āharati, pātova vasanaṭṭhānaṃ sammajjati, pānīyaṃ āharati, paribhojanīyaṃ upaṭṭhāpeti, dantakaṭṭhamukhodakāni datvā madhuraphalāphalaṃ deti. Tehi mukhe vikkhālite sayaṃ paribhuñjitvā mātāpitaro vanditvā tesaṃ avidūreyeva acchati – ‘‘kiṃ nu kho ime āṇāpentī’’ti. Visesena ca mettaṃ bahulamakāsi, tenassa sattā appaṭikkūlā ahesuṃ . Yathā cassa sattā, evaṃ sattānaṃ so bodhisatto appaṭikkūlo. Evaṃ so divase divase phalāphalatthāya araññaṃ gacchantopi āgacchantopi migagaṇaparivuto eva ahosi. Sīhabyagghādivipakkhasattāpi tena saddhiṃ ativiya vissatthā, mettānubhāvena panassa vasanaṭṭhāne aññamaññaṃ tiracchānagatā muducittataṃ paṭilabhiṃsu. Iti so sabbattha mettānubhāvena abhīrū anutrāsī brahmā viya avero vihāsi. Tena vuttaṃ ‘‘pavane sīhabyagghe ca, mettāyamupanāmayi’’ntiādi.

Tattha mettāyamupanāmayinti ma-kāro padasandhikaro, mettābhāvanāya kurūrakammante sīhabyagghepi phari, pageva sesasatteti adhippāyo. Atha vā mettā ayati pavattati etenāti mettāyo, mettābhāvanā. Taṃ mettāyaṃ upanāmayiṃ sattesu anodhiso upanesiṃ. ‘‘Sīhabyagghehī’’tipi pāṭho. Tassattho – na kevalamahameva, atha kho pavane sīhabyagghehi, yasmiṃ mahāvane tadā ahaṃ viharāmi, tattha sīhabyagghehi saddhiṃ ahaṃ sattesu mettaṃ upanāmesiṃ. Sīhabyagghāpi hi tadā mamānubhāvena sattesu mettacittataṃ paṭilabhiṃsu, pageva itare sattāti dasseti.

112.Pasadamigavarāhehīti pasadamigehi ceva vanasūkarehi ca. Parivāretvāti etehi attānaṃ parivāritaṃ katvā tasmiṃ araññe vasiṃ.

113. Idāni tadā attano mettābhāvanāya laddhaṃ ānisaṃsaṃ matthakappattiñcassa dassetuṃ ‘‘na maṃ koci uttasatī’’ti osānagāthamāha. Tassattho – sasabiḷārādiko bhīrukajātikopi koci satto maṃ na uttasati na ubbijjeti. Ahampi kassaci sīhabyagghāditiracchānato yakkhādiamanussato luddalohitapāṇimanussatoti kutocipi na bhāyāmi. Kasmā? Yasmā mettābalenupatthaddho cirakālaṃ bhāvitāya mettāpāramitāyānubhāvena upatthambhito tasmiṃ pavane mahāaraññe tadā ramāmi abhiramāmīti. Sesaṃ suviññeyyameva.

Evaṃ pana mahāsatto sabbasatte mettāyanto mātāpitaro ca sādhukaṃ paṭijagganto ekadivasaṃ araññato madhuraphalāphalaṃ āharitvā assame ṭhapetvā mātāpitaro vanditvā ‘‘pānīyaṃ ādāya āgamissāmī’’ti migagaṇaparivuto dve mige ekato katvā tesaṃ piṭṭhiyaṃ pānīyaghaṭaṃ ṭhapetvā hatthena gahetvā nadītitthaṃ agamāsi. Tasmiṃ samaye bārāṇasiyaṃ pīḷiyakkho nāma rājā rajjaṃ kāresi. So migamaṃsalobhena mātaraṃ rajjaṃ paṭicchāpetvā sannaddhapañcāvudho himavantaṃ pavisitvā mige vadhitvā maṃsaṃ khāditvā caranto migasammataṃ nadiṃ patvā anupubbena sāmassa pānīyagahaṇatitthaṃ patto. Migapadavalañjaṃ disvā gacchanto taṃ tathā gacchantaṃ disvā ‘‘mayā ettakaṃ kālaṃ evaṃ vicaranto manusso na diṭṭhapubbo, devo nu kho esa nāgo nu kho, sacāhaṃ upasaṅkamitvā pucchissāmi, sahasā pakkameyyāti. Yaṃnūnāhaṃ etaṃ vijjhitvā dubbalaṃ katvā puccheyya’’nti cintetvā mahāsattaṃ nhatvā vākacīraṃ nivāsetvā ajinacammaṃ ekaṃsaṃ karitvā pānīyaghaṭaṃ pūretvā ukkhipitvā vāmaṃsakūṭe ṭhapanakāle ‘‘idāni taṃ vijjhituṃ samayo’’ti visapītena sarena dakkhiṇapasse vijjhi. Saro vāmapassena nikkhami. Tassa viddhabhāvaṃ ñatvā migagaṇo bhīto palāyi.

Sāmapaṇḍito pana viddhopi pānīyaghaṭaṃ yathā vā tathā vā anavasumbhetvā satiṃ paccupaṭṭhāpetvā saṇikaṃ otāretvā vālukaṃ byūhitvā ṭhapetvā disaṃ vavatthapetvā mātāpitūnaṃ vasanaṭṭhānadisābhāgena sīsaṃ katvā nipajjitvā mukhena lohitaṃ chaḍḍetvā ‘‘mama koci verī nāma natthi, mamapi katthaci veraṃ nāma natthī’’ti vatvā imaṃ gāthamāha –

‘‘Ko nu maṃ usunā vijjhi, pamattaṃ udahārakaṃ;

Khattiyo brāhmaṇo vesso, ko maṃ viddhā nilīyatī’’ti. (jā. 2.22.296);

Taṃ sutvā rājā ‘‘ayaṃ mayā vijjhitvā pathaviyaṃ pātitopi neva maṃ akkosati na paribhāsati, mama hadayamaṃsaṃ sambāhanto viya piyavacanena samudācarati, gamissāmissa santika’’nti cintetvā upasaṅkamitvā attānaṃ attanā ca viddhabhāvaṃ āvikatvā ‘‘ko vā tvaṃ kassa vā putto’’ti mahāsattaṃ pucchi.

So ‘‘sāmo nāmāhaṃ dukūlapaṇḍitassa nāma nesādaisino putto, kissa pana maṃ vijjhī’’ti āha. So paṭhamaṃ ‘‘migasaññāyā’’ti musāvādaṃ vatvā ‘‘ahaṃ imaṃ niraparādhaṃ akāraṇena vijjhi’’nti anusocitvā yathābhūtaṃ āvikatvā tassa mātāpitūnaṃ vasanaṭṭhānaṃ pucchitvā tattha gantvā tesaṃ attānaṃ āvikatvā tehi katapaṭisanthāro ‘‘sāmo mayā viddho’’ti vatvā te paridevante sokasamāpanne ‘‘yaṃ sāmena kattabbaṃ paricārikakammaṃ, taṃ katvā ahaṃ vo upaṭṭhahissāmī’’ti samassāsetvā sāmassa santikaṃ ānesi. Te tattha gantvā nānappakāraṃ paridevitvā tassa ure hatthaṃ ṭhapetvā ‘‘puttassa me sarīre usumā vattateva, visavegena visaññitaṃ āpanno bhavissatīti nibbisabhāvatthāya saccakiriyaṃ karissāmā’’ti cintetvā –

‘‘Yaṃ kiñcitthi kataṃ puññaṃ, mayhañceva pitucca te;

Sabbena tena kusalena, visaṃ sāmassa haññatū’’ti. (jā. 2.22.388) –

Mātarā,

‘‘Yaṃ kiñcitthi kataṃ puññaṃ, mayhañceva mātucca te;

Sabbena tena kusalena, visaṃ sāmassa haññatū’’ti. (jā. 2.22.396) –

Pitarā,

‘‘Pabbatyāhaṃ gandhamādane, cirarattanivāsinī;

Na me piyataro koci, añño sāmena vijjati;

Etena saccavajjena, visaṃ sāmassa haññatū’’ti. (jā. 2.22.398) –

Devatāya ca saccakiriyāya katāya mahāsatto khippaṃ vuṭṭhāsi. Padumapattapalāse udakabindu viya vinivaṭṭetvā ābādho vigato. Viddhaṭṭhānaṃ arogaṃ pākatikameva ahosi. Mātāpitūnaṃ cakkhūni uppajjiṃsu. Iti mahāsattassa arogatā, mātāpitūnañca cakkhupaṭilābho, aruṇuggamanaṃ, tesaṃ catunnampi assameyeva avaṭṭhānanti sabbaṃ ekakkhaṇeyeva ahosi.

Atha mahāsatto raññā saddhiṃ paṭisanthāraṃ katvā ‘‘dhammaṃ cara, mahārājā’’tiādinā (jā. 2.22.411-412) dhammaṃ desetvā uttarimpi ovaditvā pañca sīlāni adāsi . So tassa ovādaṃ sirasā paṭiggahetvā vanditvā bārāṇasiṃ gantvā dānādīni puññāni katvā saggaparāyano ahosi. Bodhisattopi saddhiṃ mātāpitūhi abhiññāsamāpattiyo nibbattetvā āyupariyosāne brahmalokūpago ahosi.

Tadā rājā ānandatthero ahosi, devadhītā uppalavaṇṇā, sakko anuruddho, pitā mahākassapatthero, mātā bhaddakāpilānī, sāmapaṇḍito lokanātho.

Tassa heṭṭhā vuttanayeneva sesapāramiyo niddhāretabbā. Tathā visapītena sallena dakkhiṇapassena pavisitvā vāmapassato vinivijjhanavasena viddhopi kiñci kāyavikāraṃ akatvā udakaghaṭassa bhūmiyaṃ nikkhipanaṃ, vadhake aññātepi ñāte viya cittavikārābhāvo, piyavacanena samudācāro, mātāpituupaṭṭhānapuññato mayhaṃ parihānīti anusocanamattaṃ, aroge jāte rañño kāruññaṃ mettañca upaṭṭhāpetvā dhammadesanā, ovādadānanti evamādayo guṇānubhāvā vibhāvetabbāti.

Suvaṇṇasāmacariyāvaṇṇanā niṭṭhitā.

14. Ekarājacariyāvaṇṇanā

114. Cuddasame ekarājāti vissutoti ekarājāti iminā anvatthanāmena jambudīpatale pākaṭo.

Mahāsatto hi tadā bārāṇasirañño putto hutvā nibbatti. Vayappatto sabbasippanipphattiṃ patto hutvā pitu accayena rajjaṃ kārento kusalasīlācārasaddhāsutādianaññasādhāraṇaguṇavisesayogena pāramiparibhāvanena ca jambudīpatale adutiyattā padhānabhāvena ca ‘‘ekarājā’’ti pakāsanāmo ahosi. Paramaṃ sīlaṃ adhiṭṭhāyāti suparisuddhakāyikavācasikasaṃvarasaṅkhātañceva suparisuddhamanosamācārasaṅkhātañca paramaṃ uttamaṃ dasakusalakammapathasīlaṃ samādānavasena ca avītikkamanavasena ca adhiṭṭhahitvā anuṭṭhahitvā. Pasāsāmi mahāmahinti tiyojanasatike kāsiraṭṭhe mahatiṃ mahiṃ anusāsāmi rajjaṃ kāremi.

115.Dasakusalakammapatheti pāṇātipātāveramaṇi yāva sammādiṭṭhīti etasmiṃ dasavidhe kusalakammapathe, ete vā anavasesato samādāya vattāmi. Catūhi saṅgahavatthūhīti dānaṃ piyavacanaṃ atthacariyā samānattatāti imehi catūhi saṅgahavatthūhi saṅgaṇhanakāraṇehi yadā ekarājāti vissuto homi, tadā yathārahaṃ mahājanaṃ saṅgaṇhāmīti sambandho.

116.Evanti dasakusalakammapathasīlaparipūraṇaṃ catūhi saṅgahavatthūhi mahājanasaṅgaṇhananti yathāvuttena iminā ākārena appamattassa. Idhaloke parattha cāti imasmiṃ loke yaṃ appamajjanaṃ, tattha diṭṭhadhammike atthe, paraloke yaṃ appamajjanaṃ tattha samparāyike atthe appamattassa me satoti attho. Dabbasenoti evaṃnāmako kosalarājā. Upagantvāti caturaṅginiṃ senaṃ sannayhitvā abbhuyyānavasena mama rajjaṃ upagantvā. Acchindanto puraṃ mamāti mama bārāṇasinagaraṃ balakkārena gaṇhanto.

Tatrāyaṃ anupubbikathā – mahāsatto hi tadā nagarassa catūsu dvāresu catasso majjhe ekaṃ nivesanadvāre ekanti cha dānasālāyo kāretvā kapaṇaddhikādīnaṃ dānaṃ deti, sīlaṃ rakkhati, uposathakammaṃ karoti, khantimettānuddayasampanno aṅke nisinnaṃ puttaṃ paritosayamāno viya sabbasatte paritosayamāno dhammena rajjaṃ kāreti. Tasseko amacco antepuraṃ padussitvā aparabhāge pākaṭova jāto. Amaccā rañño ārocesuṃ. Rājā pariggaṇhanto taṃ attanā paccakkhato ñatvā taṃ amaccaṃ pakkosāpetvā ‘‘andhabāla, ayuttaṃ te kataṃ, na tvaṃ mama vijite vasituṃ arahasi, attano dhanañca puttadārañca gahetvā aññattha yāhī’’ti raṭṭhā pabbājesi.

So kosalajanapadaṃ gantvā dabbasenaṃ nāma kosalarājānaṃ upaṭṭhahanto anukkamena tassa vissāsiko hutvā ekadivasaṃ taṃ rājānaṃ āha – ‘‘deva, bārāṇasirajjaṃ nimmakkhikamadhupaṭalasadisaṃ, atimuduko rājā, sukheneva taṃ rajjaṃ gaṇhituṃ sakkosī’’ti. Dabbaseno bārāṇasirañño mahānubhāvatāya tassa vacanaṃ asaddahanto manusse pesetvā kāsiraṭṭhe gāmaghātādīni kāretvā tesaṃ corānaṃ bodhisattena dhanaṃ datvā vissajjitabhāvaṃ sutvā ‘‘ativiya dhammiko rājā’’ti ñatvā ‘‘bārāṇasirajjaṃ gaṇhissāmī’’ti balavāhanaṃ ādāya niyyāsi . Atha bārāṇasirañño mahāyodhā ‘‘kosalarājā āgacchatī’’ti sutvā ‘‘amhākaṃ rajjasīmaṃ anokkamantameva naṃ pothetvā gaṇhāmā’’ti attano rañño vadiṃsu.

Bodhisatto ‘‘tātā, maṃ nissāya aññesaṃ kilamanakiccaṃ natthi, rajjatthikā rajjaṃ gaṇhantu, mā gamitthā’’ti nivāresi. Kosalarājā janapadamajjhaṃ pāvisi. Mahāyodhā punapi rañño tatheva vadiṃsu. Rājā purimanayeneva nivāresi. Dabbaseno bahinagare ṭhatvā ‘‘rajjaṃ vā detu yuddhaṃ vā’’ti ekarājassa sāsanaṃ pesesi. Ekarājā ‘‘natthi mayā yuddhaṃ, rajjaṃ gaṇhātū’’ti paṭisāsanaṃ pesesi. Punapi mahāyodhā ‘‘deva, na mayaṃ kosalarañño nagaraṃ pavisituṃ dema, bahinagareyeva naṃ pothetvā gaṇhāmā’’ti āhaṃsu. Rājā purimanayeneva nivāretvā nagaradvārāni avāpurāpetvā mahātale pallaṅkamajjhe nisīdi. Dabbaseno mahantena balavāhanena nagaraṃ pavisitvā ekampi paṭisattuṃ apassanto sabbarajjaṃ hatthagataṃ katvā rājanivesanaṃ gantvā mahātalaṃ āruyha niraparādhaṃ bodhisattaṃ gaṇhāpetvā āvāṭe nikhaṇāpesi. Tena vuttaṃ –

‘‘Dabbaseno upagantvā, acchindanto puraṃ mama.

117.

‘‘Rājūpajīve nigame, sabalaṭṭhe saraṭṭhake;

Sabbaṃ hatthagataṃ katvā, kāsuyā nikhaṇī mama’’nti.

Tattha rājūpajīveti amaccapārisajjabrāhmaṇagahapatiādike rājānaṃ upanissāya jīvante. Nigameti negame. Sabalaṭṭheti senāpariyāpannatāya bale tiṭṭhantīti balaṭṭhā, hatthārohādayo, balaṭṭhehi sahāti sabalaṭṭhe. Saraṭṭhaketi sajanapade, rājūpajīve nigame ca aññañca sabbaṃ hatthagataṃ katvā. Kāsuyā nikhaṇī mamanti sabalavāhanaṃ sakalaṃ mama rajjaṃ gahetvā mampi galappamāṇe āvāṭe nikhaṇāpesi. Jātakepi –

‘‘Anuttare kāmaguṇe samiddhe, bhutvāna pubbe vasi ekarājā;

So dāni dugge narakamhi khitto, nappajjahe vaṇṇabalaṃ purāṇa’’nti. (jā. 1.4.9) –

Āvāṭe khittabhāvo āgato. Jātakaṭṭhakathāyaṃ (jā. aṭṭha. 3.4.9) pana ‘‘sikkāya pakkhipāpetvā uttarummāre heṭṭhāsīsakaṃ olambesī’’ti vuttaṃ.

Mahāsatto corarājānaṃ ārabbha mettaṃ bhāvetvā kasiṇaparikammaṃ katvā jhānābhiññāyo nibbattetvā kāsuto uggantvā ākāse pallaṅkena nisīdi. Tena vuttaṃ –

118.

‘‘Amaccamaṇḍalaṃ rajjaṃ, phītaṃ antepuraṃ mama;

Acchinditvāna gahitaṃ, piyaputtaṃva passaha’’nti.

Tattha amaccamaṇḍalanti tasmiṃ tasmiṃ rājakicce raññā amā saha vattantīti amaccā, saddhiṃ vā tesaṃ maṇḍalaṃ samūhaṃ. Phītanti balavāhanena nagarajanapadādīhi samiddhaṃ rajjaṃ. Itthāgāradāsidāsaparijanehi ceva vatthābharaṇādiupabhogūpakaraṇehi ca samiddhaṃ mama antepurañca acchinditvā gahitakaṃ gaṇhantaṃ amittarājānaṃ yāya attano piyaputtaṃva passiṃ ahaṃ, tāya evaṃbhūtāya mettāya me samo sakalaloke natthi, tasmā evaṃbhūtā esā me mettāpāramī paramatthapāramibhāvaṃ pattāti adhippāyo.

Evaṃ pana mahāsatte taṃ corarājānaṃ ārabbha mettaṃ pharitvā ākāse pallaṅkena nisinne tassa sarīre dāho uppajji. So ‘‘ḍayhāmi ḍayhāmī’’ti bhūmiyaṃ aparāparaṃ parivattati. ‘‘Kimeta’’nti vutte, mahārāja, tumhe niraparādhaṃ dhammikarājānaṃ āvāṭe nikhaṇāpayitthāti. ‘‘Tena hi vegena gantvā taṃ uddharathā’’ti āha. Purisā gantvā taṃ rājānaṃ ākāse pallaṅkena nisinnaṃ disvā āgantvā dabbasenassa ārocesuṃ. So vegena gantvā vanditvā khamāpetvā ‘‘tumhākaṃ rajjaṃ tumheva kāretha, ahaṃ vo core paṭibāhessāmī’’ti vatvā tassa duṭṭhāmaccassa rājāṇaṃ kāretvā pakkāmi. Bodhisattopi rajjaṃ amaccānaṃ niyyātetvā isipabbajjaṃ pabbajitvā mahājanaṃ sīlādiguṇesu patiṭṭhāpetvā āyupariyosāne brahmalokaparāyano ahosi.

Tadā dabbaseno ānandatthero ahosi, ekarājā lokanātho.

Tassa divase divase chasu dānasālāsu chasatasahassavissajjanena paccatthikarañño sakalarajjapariccāgena ca dānapāramī, niccasīlauposathakammavasena pabbajitassa anavasesasīlasaṃvaravasena ca sīlapāramī, pabbajjāvasena jhānādhigamavasena ca nekkhammapāramī, sattānaṃ hitāhitavicāraṇavasena dānasīlādisaṃvidahanavasena ca paññāpāramī, dānādipuññasambhārassa abbhussahanavasena kāmavitakkādivinodanavasena ca vīriyapāramī, duṭṭhāmaccassa dabbasenarañño ca aparādhasahanavasena khantipāramī, yathāpaṭiññaṃ dānādinā avisaṃvādanavasena ca saccapāramī, dānādīnaṃ acalasamādānādhiṭṭhānavasena adhiṭṭhānapāramī, paccatthikepi ekantena hitūpasaṃhāravasena mettājhānanibbattanena ca mettāpāramī, duṭṭhāmaccena dabbasenena ca katāparādhe hitesīhi attano amaccādīhi nibbattite upakāre ca ajjhupekkhaṇena rajjasukhappattakāle paccatthikaraññā narake khittakāle samānacittatāya ca upekkhāpāramī veditabbā. Vuttañhetaṃ –

‘‘Panujja dukkhena sukhaṃ janinda, sukhena vā dukkhamasayhasāhi;

Ubhayattha santo abhinibbutattā, sukhe ca dukkhe ca bhavanti tulyā’’ti. (jā. 1.4.12);

Yasmā panettha mettāpāramī atisayavatī, tasmā tadatthadīpanatthaṃ sā eva pāḷi āruḷhā. Tathā idha mahāsattassa sabbasattesu orasaputte viya samānukampatādayo guṇavisesā niddhāretabbāti.

Ekarājacariyāvaṇṇanā niṭṭhitā.

Mettāpāramī niṭṭhitā.

15. Mahālomahaṃsacariyāvaṇṇanā

119. Pannarasame ‘‘susāne seyyaṃ kappemī’’ti etthāyaṃ anupubbikathā –

Mahāsatto hi tadā mahati uḷārabhoge kule nibbattitvā vuddhimanvāya disāpāmokkhassa ācariyassa santike garuvāsaṃ vasanto sabbasippānaṃ nipphattiṃ patvā kulagharaṃ āgantvā mātāpitūnaṃ accayena ñātakehi ‘‘kuṭumbaṃ saṇṭhapehī’’ti yāciyamānopi aniccatāmanasikāramukhena sabbabhavesu abhivaḍḍhamānasaṃvego kāye ca asubhasaññaṃ paṭilabhitvā gharāvāsapalibodhādhibhūtaṃ kilesagahanaṃ anogāhetvāva cirakālasamparicitaṃ nekkhammajjhāsayaṃ upabrūhayamāno mahantaṃ bhogakkhandhaṃ pahāya pabbajitukāmo hutvā puna cintesi – ‘‘sacāhaṃ pabbajissāmi, guṇasambhāvanāpākaṭo bhavissāmī’’ti.

So lābhasakkāraṃ jigucchanto pabbajjaṃ anupagantvā ‘‘pahomi cāhaṃ lābhālābhādīsu nibbikāro hotu’’nti attānaṃ takkento ‘‘visesato paraparibhavasahanādipaṭipadaṃ pūrento upekkhāpāramiṃ matthakaṃ pāpessāmī’’ti nivatthavattheneva gehato nikkhamitvā paramasallekhavuttikopi abalabalo amandamando viya paresaṃ acittakarūpena hīḷitaparibhūto hutvā gāmanigamarājadhānīsu ekarattivāseneva vicarati. Yattha pana mahantaṃ paribhavaṃ paṭilabhati, tattha cirampi vasati. So nivatthavatthe jiṇṇe pilotikakhaṇḍena tasmimpi jiṇṇe kenaci dinnaṃ aggaṇhanto hirikopīnapaṭicchādanamatteneva carati. Evaṃ gacchante kāle ekaṃ nigamagāmaṃ agamāsi.

Tattha gāmadārakā dhuttajātikā vedhaverā keci rājavallabhānaṃ puttanattudāsādayo ca uddhatā unnaḷā capalā mukharā vikiṇṇavācā kālena kālaṃ kīḷābahulā vicaranti. Duggate mahallake purise ca itthiyo ca gacchante disvā bhasmapuṭena piṭṭhiyaṃ ākiranti, ketakīpaṇṇaṃ kacchantare olambenti, tena vippakārena parivattetvā olokente yathāvajjakīḷitaṃ dassetvā upahasanti. Mahāpuriso tasmiṃ nigame te evaṃ vicarante dhuttadārake disvā ‘‘laddho vata dāni me upekkhāpāramiyā paripūraṇūpāyo’’ti cintetvā tattha vihāsi. Taṃ te dhuttadārakā passitvā vippakāraṃ kātuṃ ārabhanti.

Mahāsatto taṃ asahanto viya ca tehi bhāyanto viya ca uṭṭhahitvā gacchati. Te taṃ anubandhanti. So tehi anubandhiyamāno ‘‘ettha natthi koci paṭivattā’’ti susānaṃ gantvā aṭṭhikaṃ sīsūpadhānaṃ katvā sayati. Dhuttadārakāpi tattha gantvā oṭṭhubhanādikaṃ nānappakāraṃ vippakāraṃ katvā pakkamanti. Evaṃ te divase divase karonti eva. Ye pana viññū purisā, te evaṃ karonte passanti. Te te paṭibāhitvā ‘‘ayaṃ mahānubhāvo tapassī mahāyogī’’ti ca ñatvā uḷāraṃ sakkārasammānaṃ karonti. Mahāsatto pana sabbattha ekasadisova hoti majjhattabhūto. Tena vuttaṃ ‘‘susāne seyyaṃ kappemī’’tiādi.

Tattha susāne seyyaṃ kappemi, chavaṭṭhikaṃ upanidhāyāti āmakasusāne chaḍḍitakaḷevarato soṇasiṅgālādīhi tahiṃ tahiṃ vikkhittesu aṭṭhikesu ekaṃ aṭṭhikaṃ sīsūpadhānaṃ katvā sucimhi ca asucimhi ca samānacittatāya tasmiṃ susāne seyyaṃ kappemi, sayāmīti attho. Gāmaṇḍalāti gāmadārakā. Rūpaṃ dassentinappakanti yathāvajjakīḷitāya oṭṭhubhanaupahasanaummihanādīhi kaṇṇasote salākappavesanādīhi ca atikakkhaḷaṃ anappakaṃ nānappakāraṃ rūpaṃ vikāraṃ karonti.

120.Apareti tesu eva gāmadārakesu ekacce. Upāyanānūpanentīti ‘‘ayaṃ imesu paribhavavasena evarūpaṃ vippakāraṃ karontesu na kiñci vikāraṃ dasseti, sammānane nu kho kīdiso’’ti pariggaṇhantā vividhaṃ bahuṃ gandhamālaṃ bhojanaṃ aññāni ca upāyanāni paṇṇākārāni upanenti upaharanti. Aparehi vā tehi anācāragāmadārakehi aññe viññū manussā ‘‘ayaṃ imesaṃ evaṃ vividhampi vippakāraṃ karontānaṃ na kuppati, aññadatthu khantimettānuddayaṃyeva tesu upaṭṭhapeti, aho acchariyapuriso’’ti haṭṭhā ‘‘bahu vatimehi etasmiṃ vippaṭipajjantehi apuññaṃ pasuta’’nti saṃviggamānasāva hutvā bahuṃ gandhamālaṃ vividhaṃ bhojanaṃ aññāni ca upāyanāni upanenti upaharanti.

121.Yeme dukkhaṃ upaharantīti ye gāmadārakā mayhaṃ sarīradukkhaṃ upaharanti upanenti. ‘‘Upadahantī’’tipi pāṭho, uppādentīti attho. Ye ca denti sukhaṃ mamāti ye ca viññū manussā mama mayhaṃ sukhaṃ denti, mālāgandhabhojanādisukhūpakaraṇehi mama sukhaṃ upaharanti. Sabbesaṃ samako homīti katthacipi vikārānuppattiyā samānacittatāya vividhānampi tesaṃ janānaṃ samako ekasadiso homi bhavāmi. Dayā kopo na vijjatīti yasmā mayhaṃ upakārake mettacittatāsaṅkhātā dayā, apakārake manopadosasaṅkhāto kopopi na vijjati, tasmā sabbesaṃ samako homīti dasseti.

122. Idāni bhagavā tadā upakārīsu apakārīsu ca sattesu samupacitañāṇasambhārassa attano samānacittatā vikārābhāvo yā ca lokadhammesu anupalittatā ahosi, taṃ dassetuṃ ‘‘sukhadukkhe tulābhūto’’ti osānagāthamāha.

Tattha sukhadukkheti sukhe ca dukkhe ca. Tulābhūtoti samakaṃ gahitatulā viya onatiunnatiapanatiṃ vajjetvā majjhattabhūto, sukhadukkhaggahaṇeneva cettha taṃnimittabhāvato lābhālābhāpi gahitāti veditabbaṃ. Yasesūti kittīsu. Ayasesūti nindāsu. Sabbatthāti sabbesu sukhādīsu lokadhammesu. Iti bhagavā tadā sabbasattesu sabbalokadhammesu ca anaññasādhāraṇaṃ attano majjhattabhāvaṃ kittetvā tena tasmiṃ attabhāve attano upekkhāpāramiyā sikhāppattabhāvaṃ vibhāvento ‘‘esā me upekkhāpāramī’’ti desanaṃ niṭṭhāpesi.

Idhāpi mahāsattassa paṭhamaṃ dānapāramī nāma visesato sabbavibhavapariccāgo ‘‘ye keci imaṃ sarīraṃ gahetvā yaṃkiñci attano icchitaṃ karontū’’ti anapekkhabhāvena attano attabhāvapariccāgo ca dānapāramī, hīnādikassa sabbassa akattabbassa akaraṇaṃ sīlapāramī, kāmassādavimukhassa gehato nikkhantassa sato kāye asubhasaññānubrūhanā nekkhammapāramī, sambodhisambhārānaṃ upakāradhammapariggahaṇe tappaṭipakkhappahāne ca kosallaṃ aviparītato dhammasabhāvacintanā ca paññāpāramī , kāmavitakkādivinodanaṃ dukkhādhivāsanavīriyañca vīriyapāramī, sabbāpi adhivāsanakhanti khantipāramī, vacīsaccaṃ samādānāvisaṃvādanena viratisaccañca saccapāramī , anavajjadhamme acalasamādānādhiṭṭhānaṃ adhiṭṭhānapāramī, anodhiso sabbasattesu mettānuddayabhāvo mettāpāramī, upekkhāpāramī panassa yathāvuttavaseneva veditabbāti dasa pāramiyo labbhanti. Upekkhāpāramī cettha atisayavatīti katvā sāyeva desanaṃ āruḷhā. Tathā idha mahāsattassa mahantaṃ bhogakkhandhaṃ mahantañca ñātiparivaṭṭaṃ pahāya mahābhinikkhamanasadisaṃ gehato nikkhamanaṃ, tathā nikkhamitvā lābhasakkāraṃ jigucchato paresaṃ sambhāvanaṃ pariharitukāmassa pabbajjāliṅgaṃ aggahetvā citteneva anavasesaṃ pabbajjāguṇe adhiṭṭhahitvā paramasukhavihāro, paramappicchatā, pavivekābhirati, upekkhaṇādhippāyena attano kāyajīvitanirapekkhā, parehi attano upari katavippakārādhivāsanaṃ, ukkaṃsagatasallekhavutti, bodhisambhārapaṭipakkhānaṃ kilesānaṃ tanubhāvena khīṇāsavānaṃ viya paresaṃ upakārāpakāresu nibbikārabhāvahetubhūtena sabbattha majjhattabhāvena samuṭṭhāpito lokadhammehi anupalepo, sabbapāramīnaṃ muddhabhūtāya upekkhāpāramiyā sikhāppattīti evamādayo guṇānubhāvā vibhāvetabbāti.

Mahālomahaṃsacariyāvaṇṇanā niṭṭhitā.

Upekkhāpāramī niṭṭhitā.

Tatiyavaggassa atthavaṇṇanā niṭṭhitā.

Uddānagāthāvaṇṇanā

‘‘Yudhañjayo’’tiādikā uddānagāthā. Tattha bhisenāti bhisāpadesena mahākañcanacariyaṃ (cariyā. 3.34 ādayo) dasseti. Soṇanandoti iminā soṇapaṇḍitacariyaṃ (cariyā. 3.42 ādayo ) dasseti. Tathā mūgapakkhoti mūgapakkhāpadesena temiyapaṇḍitacariyaṃ (cariyā. 3.48 ādayo) dasseti. Upekkhāpāramisīsena mahālomahaṃsacariyaṃ (cariyā. 3.119 ādayo) dasseti. Āsi iti vuṭṭhaṃ mahesināti yathā, sāriputta, tuyhaṃ etarahi desitaṃ, iti evaṃ iminā vidhānena mahantānaṃ dānapāramiādīnaṃ bodhisambhārānaṃ esanato mahesinā tadā bodhisattabhūtena mayā vuṭṭhaṃ ciṇṇaṃ caritaṃ paṭipannaṃ āsi ahosīti attho . Idāni pāramiparipūraṇavasena cirakālappavattitaṃ idha vuttaṃ avuttañca attano dukkarakiriyaṃ ekajjhaṃ katvā yadatthaṃ sā pavattitā, tañca saṅkhepeneva dassetuṃ ‘‘evaṃ bahubbidha’’nti gāthamāha.

Tattha evanti iminā vuttanayena. Bahubbidhaṃ dukkhanti akittipaṇḍitādikāle kārapaṇṇādiāhāratāya tañca yācakassa datvā āhārūpacchedādinā ca bahuvidhaṃ nānappakāraṃ dukkhaṃ. Tathā kururājādikāle sakkasampattisadisā sampattī ca bahubbidhā. Bhavābhaveti khuddake ceva mahante ca bhave. Bhavābhave vā vuddhihāniyo anubhavitvā bahuvidhehi dukkhehi avihaññamāno bahuvidhāhi ca sampattīhi anākaḍḍhiyamāno pāramiparipūraṇapasuto eva hutvā tadanurūpaṃ paṭipattiṃ paṭipanno uttamaṃ anuttaraṃ sammāsambodhiṃ sabbaññutaṃ patto, adhigatosmīti attho.

Idāni yāsaṃ pāramīnaṃ paripūraṇatthaṃ esā dukkaracariyā ciraṃ pavattitā, tāsaṃ anavasesato paripuṇṇabhāvaṃ tena ca pattabbaphalassa attanā adhigatabhāvaṃ dassetuṃ ‘‘datvā dātabbakaṃ dānaṃ, sīlaṃ pūretvā asesato’’tiādi vuttaṃ.

Tattha datvā dātabbakaṃ dānanti tadā anuttaraṃ sammāsambodhiṃ abhisambujjhituṃ aggayānapaṭipadaṃ paṭipannena mahābodhisattena dātabbaṃ deyyadhammaṃ bāhiraṃ rajjādiṃ abbhantaraṃ attapariccāgoti pañca mahāpariccāgapariyosānaṃ dānapāramidānaupapāramidānaparamatthapāramippabhedaṃ dānaṃ anavasesato sampādetvāti attho. Tattha akittibrāhmaṇakāle (cariyā. 1.1 ādayo; jā. 1.13.83 ādayo) saṅkhabrāhmaṇakāleti (cariyā. 1.11 ādayo; jā. 1.10.39 ādayo) evamādīsu idha āgatesu anāgatesu ca visayhaseṭṭhikāle (jā. 1.4.157 ādayo) velāmakāleti (a. ni. 9.20) evamādīsupi dānapāramiyā mahāpurisassa pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa sasapaṇḍitakāle –

‘‘Bhikkhāya upagataṃ disvā, sakattānaṃ pariccajiṃ;

Dānena me samo natthi, esā me dānapāramī’’ti. (cariyā. 1. tassuddāna) –

Evaṃ attapariccāgaṃ karontassa dānapāramī paramatthapāramī nāma jātā. Itaresu pana yathārahaṃ pāramiupapāramiyo veditabbā.

Sīlaṃ pūretvā asesatoti tathā anavasesato kāyiko saṃvaro, vācasiko saṃvaro, kāyikavācasiko saṃvaro, indriyasaṃvaro, bhojane mattaññutā, suvisuddhājīvatāti evamādikaṃ bodhisattasīlaṃ sampādentena sīlapāramisīlaupapāramisīlaparamatthapāramippabhedaṃ pūretabbaṃ sabbaṃ sīlaṃ pūretvā sammadeva sampādetvā. Idhāpi sīlavanāgarājakāle (cariyā. 2.1 ādayo; jā. 1.1.72) campeyyanāgarājakāleti (cariyā. 2.20 ādayo; jā. 1.15.240 ādayo) evamādīsu idha āgatesu, anāgatesu ca mahākapikāle (cariyā. 3.67 ādayo; jā. 1.7.83 ādayo; 1.16.178 ādayo) chaddantakāleti (jā. 1.16.97 ādayo) evamādīsu mahāsattassa sīlapāramiyā pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa saṅkhapālakāle –

‘‘Sūlehi vinivijjhante, koṭṭayantepi sattibhi;

Bhojaputte na kuppāmi, esā me sīlapāramī’’ti. (cariyā. 2.91) –

Evaṃ attapariccāgaṃ karontassa sīlapāramī paramatthapāramī nāma jātā. Itaresu pana yathārahaṃ pāramiupapāramiyo veditabbā.

Nekkhammepāramiṃ gantvāti tathā tividhepi mahābhinikkhamane pāramiṃ paramukkaṃsaṃ gantvā. Tattha yudhañjayakāle (cariyā. 3.1 ādayo; jā. 1.11.73 ādayo) somanassakumārakāleti (cariyā. 3.7 ādayo; jā. 1.15.211 ādayo) evamādīsu idha āgatesu, anāgatesu ca hatthipālakumārakāle (jā. 1.15.337 ādayo) maghadevakāleti (ma. ni. 2.308 ādayo; jā. 1.1.9) evamādīsu mahārajjaṃ pahāya nekkhammapāramiyā pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa cūḷasutasomakāle –

‘‘Mahārajjaṃ hatthagataṃ, kheḷapiṇḍaṃva chaḍḍayiṃ;

Cajato na hoti lagganaṃ, esā me nekkhammapāramī’’ti. (dha. sa. aṭṭha. nidānakathā; jā. aṭṭha. 1.dūrenidānakathā; apa. aṭṭha. 1.dūrenidānakathā);

Evaṃ nissaṅgatāya rajjaṃ chaḍḍetvā nikkhamantassa nekkhammapāramī paramatthapāramī nāma jātā. Itaresu pana yathārahaṃ pāramiupapāramiyo veditabbā.

Paṇḍiteparipucchitvāti kiṃ kusalaṃ kiṃ akusalaṃ kiṃ sāvajjaṃ kiṃ anavajjantiādinā kusalādidhammavibhāgaṃ kammakammaphalavibhāgaṃ sattānaṃ upakārāvahaṃ anavajjakammāyatanasippāyatanavijjāṭṭhānādiṃ paṇḍite sappaññe paripucchitvā. Etena paññāpāramiṃ dasseti. Tattha vidhurapaṇḍitakāle (jā. 2.22.1346 ādayo) mahāgovindapaṇḍitakāle (dī. ni. 2.293 ādayo; cariyā 1.37 ādayo) kudālapaṇḍitakāle (jā. 1.1.70) arakapaṇḍitakāle (jā. 1.2.37 ādayo) bodhiparibbājakakāle mahosadhapaṇḍitakāleti (jā. 2.22.590 ādayo) evamādīsu paññāpāramiyā pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa senakapaṇḍitakāle –

‘‘Paññāya vicinantohaṃ, brāhmaṇaṃ mocayiṃ dukhā;

Paññāya me samo natthi, esā me paññāpāramī’’ti. (dha. sa. aṭṭha. nidānakathā; jā. aṭṭha. 1.dūrenidānakathā; apa. aṭṭha. 1.dūrenidānakkathā) –

Antobhastagataṃ sappaṃ dassentassa paññāpāramī paramatthapāramī nāma jātā. Vīriyaṃ katvāna uttamanti sammāsambodhiṃ pāpetuṃ samatthatāya uttamaṃ padhānaṃ vīriyanti vividhampi vīriyapāramiṃ katvā uppādetvā. Tattha mahāsīlavarājakāle (jā. 1.1.51) pañcāvudhakumārakāle (jā. 1.1.55) mahāvānarindakāleti (jā. 1.1.57) evamādīsu vīriyapāramiyā pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa mahājanakakāle –

‘‘Atīradassī jalamajjhe, hatā sabbeva mānusā;

Cittassa aññathā natthi, esā me vīriyapāramī’’ti. (dha. sa. aṭṭha. nidānakathā; jā. aṭṭha. 1.dūrenidānakathā; apa. aṭṭha. 1.dūrenidānakathā) –

Evaṃ mahāsamuddaṃ tarantassa vīriyapāramī paramatthapāramī nāma jātā.

Khantiyā pāramiṃ gantvāti adhivāsanakhantiādi khantiparamukkaṃsabhāvaṃ pāpento khantiyā pāramiṃ paramakoṭiṃ gantvā, khantipāramiṃ sampādetvāti attho. Tattha mahākapikāle (cariyā. 3.67 ādayo; jā. 1.7.83 ādayo) mahiṃsarājakāle (jā. 1.3.82 ādayo) rurumigarājakāle (jā. 1.13.117 ādayo) dhammadevaputtakāleti (jā. 1.11.26 ādayo) evamādīsu khantipāramiyā pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa khantivādikāle –

‘‘Acetanaṃ va koṭṭente, tiṇhena pharasunā mamaṃ;

Kāsirāje na kuppāmi, esā me khantipāramī’’ti. (dha. sa. aṭṭha. nidānakathā; jā. aṭṭha. 1.dūrenidānakathā; apa. aṭṭha. 1.dūrenidānakathā) –

Evaṃ acetanabhāvena viya mahādukkhaṃ anubhavantassa khantipāramī paramatthapāramī nāma jātā.

Katvā daḷhamadhiṭṭhānanti kusalasamādānādhiṭṭhānaṃ tassa tassa pāramisamādānassa tadupakārakasamādānassa ca adhiṭṭhānaṃ daḷhataraṃ asithilaṃ katvā, taṃ taṃ vatasamādānaṃ anivattibhāvena adhiṭṭhahitvāti attho. Tattha jotipālakāle (ma. ni. 2.282 ādayo) sarabhaṅgakāle (jā. 2.17.50 ādayo) nemikāleti (cariyā. 1.40 ādayo; jā.2.22.421 ādayo) evamādīsu adhiṭṭhānapāramiyā pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa temiyakumārakāle –

‘‘Mātāpitā na me dessā, attā me na ca dessiyo;

Sabbaññutaṃ piyaṃ mayhaṃ, tasmā vatamadhiṭṭhahi’’nti. (cariyā. 3.65) –

Evaṃ jīvitaṃ pariccajitvā vataṃ adhiṭṭhahantassa adhiṭṭhānapāramī paramatthapāramī nāma jātā.

Saccavācānurakkhiyāti saccavācaṃ anurakkhitvā jīvitantarāyepi anariyavohāraṃ gūthaṃ viya jigucchanto pariharitvā sabbaso avisaṃvādibhāvaṃ rakkhitvā. Tattha kapirājakāle (cariyā. 3.67 ādayo) saccatāpasakāle maccharājakāleti evamādīsu saccapāramiyā pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa mahāsutasomakāle –

‘‘Saccavācaṃ anurakkhanto, cajitvā mama jīvitaṃ;

Mocesiṃ ekasataṃ khattiye, esā me saccapāramī’’ti. (dha. sa. aṭṭha. nidānakathā; jā. aṭṭha. 1.dūrenidānakathā; apa. aṭṭha. 1.dūrenidānakathā) –

Evaṃ jīvitaṃ cajitvā saccaṃ anurakkhantassa saccapāramī paramatthapāramī nāma jātā.

Mettāyapāramiṃ gantvāti sabbasattesu anodhiso hitūpasaṃhāralakkhaṇāya mettāya pāramiṃ paramukkaṃsataṃ patvā. Tattha cūḷadhammapālakāle (jā. 1.5.44 ādayo) mahāsīlavarājakāle (jā. 1.1.51) sāmapaṇḍitakāleti (cariyā. 3.111 ādayo; jā. 2.22.296 ādayo) evamādīsu mettāpāramiyā pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa suvaṇṇasāmakāle –

‘‘Na maṃ koci uttasati, napihaṃ bhāyāmi kassaci;

Mettābalenupatthaddho, ramāmi pavane tadā’’ti. (cariyā. 3.113) –

Evaṃ jīvitampi anoloketvā mettāyantassa mettāpāramī paramatthapāramī nāma jātā.

Sammānanāvamānaneti sakkaccaṃ pūjāsakkārādinā sammānane oṭṭhubhanādinā avamānane ca sabbattha lokadhamme samako samacitto nibbikāro hutvā uttamaṃ anuttaraṃ labbaññutaṃ adhigatosmīti attho. Tattha mahāvānarindakāle (jā. 1.1.57) kāsirājakāle khemabrāhmaṇakāle aṭṭhisenaparibbājakakāleti (jā. 1.7.54 ādayo) evamādīsu upekkhāpāramiyā pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa mahālomahaṃsakāle –

‘‘Susāne seyyaṃ kappemi, chavaṭṭhikaṃ upanidhāyahaṃ;

Gāmaṇḍalā upāgantvā, rūpaṃ dassentinappaka’’nti. (cariyā. 3.119) –

Evaṃ gāmadārakesu oṭṭhubhanādīhi ceva mālāgandhūpahārādīhi ca sukhadukkhaṃ uppādentesupi upekkhaṃ anativattantassa upekkhāpāramī paramatthapāramī nāma jātā. Iti bhagavā –

‘‘Evaṃ bahubbidhaṃ dukkhaṃ, sampattī ca bahubbidhā;

Bhavābhave anubhavitvā, patto sambodhimuttama’’nti. –

Sammāsambodhiṃ adhigantuṃ imasmiṃ bhaddakappe attanā kataṃ dukkaracariyaṃ saṅkhepeneva vatvā puna –

‘‘Datvā dātabbakaṃ dānaṃ, sīlaṃ pūretvā asesato;

Nekkhamme pāramiṃ gantvā, patto sambodhimuttamaṃ.

‘‘Paṇḍite paripucchitvā, vīriyaṃ katvāna muttamaṃ;

Khantiyā pāramiṃ gantvā, patto sambodhimuttamaṃ.

‘‘Katvā daḷhamadhiṭṭhānaṃ, saccavācānurakkhiya;

Mettāya pāramiṃ gantvā, patto sambodhimuttamaṃ.

‘‘Lābhālābhe yasāyase, sammānanāvamānane;

Sabbattha samako hutvā, patto sambodhimuttama’’nti. –

Attanā sammadeva paripūritā dasa pāramiyo dasseti.

Pakiṇṇakakathā

Imasmiṃ pana ṭhāne ṭhatvā mahābodhiyānapaṭipattiyaṃ ussāhajātānaṃ kulaputtānaṃ bodhisambhāresu nānappakārakosallatthaṃ sabbapāramīsu pakiṇṇakakathā kathetabbā.

Tatridaṃ pañhakammaṃ – kā panetā pāramiyo? Kenaṭṭhena pāramiyo? Katividhā cetā? Ko tāsaṃ kamo? Kāni lakkhaṇarasapaccupaṭṭhānapadaṭṭhānāni? Ko paccayo? Ko saṃkileso? Kiṃ vodānaṃ? Ko paṭipakkho? Kā paṭipatti? Ko vibhāgo? Ko saṅgaho? Ko sampādanūpāyo? Kittakena kālena sampādanaṃ? Ko ānisaṃso? Kiṃ cetāsaṃ phalanti?

Tatridaṃ vissajjanaṃ – kā panetā pāramiyoti? Taṇhāmānadiṭṭhīhi anupahatā karuṇūpāyakosallapariggahitā dānādayo guṇā pāramiyo.

Kenaṭṭhena pāramiyoti? Dānasīlādiguṇavisesayogena sattuttamatāya paramā mahāsattā bodhisattā, tesaṃ bhāvo kammaṃ vā pāramī, dānādikiriyā. Atha vā paratīti paramo, dānādiguṇānaṃ pūrako pālako cāti bodhisatto, paramassa ayaṃ, paramassa vā bhāvo, kammaṃ vā pāramī, dānādikiriyāva. Atha vā paraṃ sattaṃ attani mavati bandhati guṇavisesayogena, paraṃ vā adhikataraṃ majjati sujjhati saṃkilesamalato, paraṃ vā seṭṭhaṃ nibbānaṃ visesena mayati gacchati, paraṃ vā lokaṃ pamāṇabhūtena ñāṇavisesena idhalokaṃ viya munāti paricchindati, paraṃ vā ativiya sīlādiguṇagaṇaṃ attano santāne minoti pakkhipati, paraṃ vā attabhūtato dhammakāyato aññaṃ paṭipakkhaṃ vā tadanatthakaraṃ kilesacoragaṇaṃ mināti hiṃsatīti paramo, mahāsatto. Paramassa ayantiādi vuttanayena yojetabbaṃ. Pāre vā nibbāne majjati sujjhati satte ca sodheti, tattha vā satte mavati bandhati yojeti, taṃ vā mayati gacchati gameti ca, munāti vā taṃ yāthāvato , tattha vā satte minoti pakkhipati, kilesārayo vā sattānaṃ tattha mināti hiṃsatīti pāramī, mahāpuriso. Tassa bhāvo kammaṃ vā pāramitā, dānādikiriyāva. Iminā nayena pāramīsaddattho veditabbo.

Katividhāti? Saṅkhepato dasavidhā. Tā pana pāḷiyaṃ sarūpato āgatāyeva. Yathāha –

‘‘Vicinanto tadā dakkhiṃ, paṭhamaṃ dānapāramiṃ;

Pubbakehi mahesīhi, anuciṇṇaṃ mahāpatha’’nti. (bu. vaṃ. 2.116) –

Ādi. Yathā cāha – ‘‘kati nu kho, bhante, buddhakārakā dhammā? Dasa kho, sāriputta, buddhakārakā dhammā. Katame dasa? Dānaṃ kho, sāriputta, buddhakārako dhammo, sīlaṃ, nekkhammaṃ, paññā, vīriyaṃ, khanti, saccaṃ, adhiṭṭhānaṃ, mettā, upekkhā buddhakārako dhammo. Ime kho, sāriputta, dasa buddhakārakā dhammā’’ti. Idamavoca bhagavā, idaṃ vatvā sugato athāparaṃ etadavoca satthā –

‘‘Dānaṃ sīlañca nekkhammaṃ, paññā vīriyena pañcamaṃ;

Khanti saccamadhiṭṭhānaṃ, mettupekkhāti te dasā’’ti. (bu. vaṃ. 1.76 thokaṃ visadisaṃ);

Keci pana ‘‘chabbidhā’’ti vadanti. Taṃ etāsaṃ saṅgahavasena vuttaṃ. So pana saṅgaho parato āvi bhavissati.

Ko tāsaṃ kamoti? Ettha kamoti desanākkamo, so ca paṭhamasamādānahetuko, samādānaṃ pavicayahetukaṃ, iti yathā ādimhi pavicitā samādinnā ca, tathā desitā. Tattha dānaṃ sīlassa bahūpakāraṃ sukarañcāti taṃ ādimhi vuttaṃ. Dānaṃ sīlapariggahitaṃ mahapphalaṃ hoti mahānisaṃsanti dānānantaraṃ sīlaṃ vuttaṃ. Sīlaṃ nekkhammapariggahitaṃ, nekkhammaṃ paññāpariggahitaṃ, paññā vīriyapariggahitā, vīriyaṃ khantipariggahitaṃ, khanti saccapariggahitā, saccaṃ adhiṭṭhānapariggahitaṃ, adhiṭṭhānaṃ mettāpariggahitaṃ, mettā upekkhāpariggahitā mahapphalā hoti mahānisaṃsāti mettānantaramupekkhā vuttā. Upekkhā pana karuṇāpariggahitā karuṇā ca upekkhāpariggahitāti veditabbā. ‘‘Kathaṃ pana mahākāruṇikā bodhisattā sattesu upekkhakā hontī’’ti? ‘‘Upekkhitabbayuttesu kañci kālaṃ upekkhakā honti , na pana sabbattha sabbadā cā’’ti keci. Apare pana – ‘‘na sattesu upekkhakā, sattakatesu pana vippakāresu upekkhakā hontī’’ti.

Aparo nayo – pacurajanesupi pavattiyā sabbasattasādhāraṇattā appaphalattā sukarattā ca ādimhi dānaṃ vuttaṃ. Sīlena dāyakapaṭiggāhakasuddhito parānuggahaṃ vatvā parapīḷānivattivacanato kiriyadhammaṃ vatvā akiriyadhammavacanato bhogasampattihetuṃ vatvā bhavasampattihetuvacanato ca dānassa anantaraṃ sīlaṃ vuttaṃ. Nekkhammena sīlasampattisiddhito kāyavacīsucaritaṃ vatvā manosucaritavacanato visuddhasīlassa sukheneva jhānasamijjhanato kammāparādhappahānena payogasuddhiṃ vatvā kilesāparādhappahānena āsayasuddhivacanato vītikkamappahānena cittassa pariyuṭṭhānappahānavacanato ca sīlassa anantaraṃ nekkhammaṃ vuttaṃ. Paññāya nekkhammassa siddhiparisuddhito jhānābhāvena paññābhāvavacanato ‘‘samādhipadaṭṭhānā hi paññā, paññāpaccupaṭṭhāno ca samādhi’’. Samathanimittaṃ vatvā upekkhānimittavacanato parahitajjhānena parahitakaraṇūpāyakosallavacanato ca nekkhammassa anantaraṃ paññā vuttā. Vīriyārambhena paññākiccasiddhito sattasuññatādhammanijjhānakkhantiṃ vatvā sattahitāya ārambhassa acchariyatāvacanato upekkhānimittaṃ vatvā paggahanimittavacanato nisammakāritaṃ vatvā uṭṭhānavacanato ca ‘‘nisammakārino hi uṭṭhānaṃ phalavisesamāvahatī’’ti paññāya anantaraṃ vīriyaṃ vuttaṃ.

Vīriyena titikkhāsiddhito ‘‘vīriyavā hi āraddhavīriyattā sattasaṅkhārehi upanītaṃ dukkhaṃ abhibhuyya viharati’’. Vīriyassa titikkhālaṅkārabhāvato ‘‘vīriyavato hi titikkhā sobhati’’. Paggahanimittaṃ vatvā samathanimittavacanato accārambhena uddhaccadosappahānavacanato ‘‘dhammanijjhānakkhantiyā hi uddhaccadoso pahīyati’’. Vīriyavato sātaccakaraṇavacanato ‘‘khantibahulo hi anuddhato sātaccakārī hoti’’. Appamādavato parahitakiriyārambhe paccupakārataṇhābhāvavacanato ‘‘yāthāvato dhammanijjhāne hi sati taṇhā na hoti’’. Parahitārambhe paramepi parakatadukkhasahanatāvacanato ca vīriyassa anantaraṃ khanti vuttā. Saccena khantiyā cirādhiṭṭhānato apakārino apakārakhantiṃ vatvā tadupakārakaraṇe avisaṃvādavacanato khantiyā apavādavācāvikampanena bhūtavāditāya avijahanavacanato sattasuññatādhammanijjhānakkhantiṃ vatvā tadupabrūhitañāṇasaccavacanato ca khantiyā anantaraṃ saccaṃ vuttaṃ.

Adhiṭṭhānena saccasiddhito ‘‘acalādhiṭṭhānassa hi virati sijjhati’’. Avisaṃvāditaṃ vatvā tattha acalabhāvavacanato ‘‘saccasandho hi dānādīsu paṭiññānurūpaṃ niccalova pavattati’’. Ñāṇasaccaṃ vatvā sambhāresu pavattiniṭṭhāpanavacanato ‘‘yathābhūtañāṇavā hi bodhisambhāre adhiṭṭhāti, te ca niṭṭhāpeti paṭipakkhehi akampiyabhāvato’’ti saccassa anantaraṃ adhiṭṭhānaṃ vuttaṃ. Mettāya parahitakaraṇasamādānādhiṭṭhānasiddhito adhiṭṭhānaṃ vatvā hitūpasaṃhāravacanato ‘‘bodhisambhāre hi adhitiṭṭhamāno mettāvihārī hoti’’. Acalādhiṭṭhānassa samādānāvikopanena samādānasambhavato ca adhiṭṭhānassa anantaraṃ mettā vuttā. Upekkhāya mettāvisuddhito sattesu hitūpasaṃhāraṃ vatvā tadaparādhesu udāsīnatāvacanato mettābhāvanaṃ vatvā tannissandabhāvanāvacanato hitakāmasattepi upekkhakoti acchariyaguṇatāvacanato ca mettāya anantaraṃ upekkhā vuttāti evametāsaṃ kamo veditabbo.

Kāni lakkhaṇarasapaccupaṭṭhānapadaṭṭhānānīti ettha avisesena tāva sabbāpi pāramiyo parānuggahalakkhaṇā, paresaṃ upakārakaraṇarasā, avikampanarasā vā, hitesitāpaccupaṭṭhānā, buddhattapaccupaṭṭhānā vā, mahākaruṇāpadaṭṭhānā, karuṇūpāyakosallapadaṭṭhānā vā.

Visesena pana yasmā karuṇūpāyakosallapariggahitā attūpakaraṇapariccāgacetanā dānapāramitā, karuṇūpāyakosallapariggahitaṃ kāyavacīsucaritaṃ atthato akattabbaviratikattabbakaraṇacetanādayo ca sīlapāramitā. Karuṇūpāyakosallapariggahito ādīnavadassanapubbaṅgamo kāmabhavehi nikkhamanacittuppādo nekkhammapāramitā, karuṇūpāyakosallapariggahito dhammānaṃ sāmaññavisesalakkhaṇāvabodho paññāpāramitā. Karuṇūpāyakosallapariggahito kāyacittehi parahitārambho vīriyapāramitā, karuṇūpāyakosallapariggahitaṃ sattasaṅkhārāparādhasahanaṃ adosappadhāno tadākārappavattacittuppādo khantipāramitā, karuṇūpāyakosallapariggahitaṃ viraticetanādibhedaṃ avisaṃvādanaṃ saccapāramitā, karuṇūpāyakosallapariggahitaṃ acalasamādānādhiṭṭhānaṃ tadākārappavatto cittuppādo adhiṭṭhānapāramitā, karuṇūpāyakosallapariggahito lokassa hitasukhūpasaṃhāro atthato abyāpādo mettāpāramitā, karuṇūpāyakosallapariggahitā anunayapaṭighaviddhaṃsanī iṭṭhāniṭṭhesu sattasaṅkhāresu samappavatti upekkhāpāramitā.

Tasmā pariccāgalakkhaṇā dānapāramī, deyyadhamme lobhaviddhaṃsanarasā, anāsattipaccupaṭṭhānā, bhavavibhavasampattipaccupaṭṭhānā vā, pariccajitabbavatthupadaṭṭhānā. Sīlanalakkhaṇā sīlapāramī, samādhānalakkhaṇā patiṭṭhānalakkhaṇā cāti vuttaṃ hoti. Dussīlyaviddhaṃsanarasā, anavajjarasā vā, soceyyapaccupaṭṭhānā, hirottappapadaṭṭhānā. Kāmato ca bhavato ca nikkhamanalakkhaṇā nekkhammapāramī, tadādīnavavibhāvanarasā, tato eva vimukhabhāvapaccupaṭṭhānā, saṃvegapadaṭṭhānā. Yathāsabhāvapaṭivedhalakkhaṇā paññāpāramī, akkhalitapaṭivedhalakkhaṇā vā kusalissāsakhittausupaṭivedho viya, visayobhāsanarasā padīpo viya, asammohapaccupaṭṭhānā araññagatasudesiko viya, samādhipadaṭṭhānā, catusaccapadaṭṭhānā vā. Ussāhalakkhaṇā vīriyapāramī, upatthambhanarasā, asaṃsīdanapaccupaṭṭhānā, vīriyārambhavatthupadaṭṭhānā, saṃvegapadaṭṭhānā vā. Khamanalakkhaṇā khantipāramī, iṭṭhāniṭṭhasahanarasā, adhivāsanapaccupaṭṭhānā, avirodhapaccupaṭṭhānā vā, yathābhūtadassanapadaṭṭhānā. Avisaṃvādanalakkhaṇā saccapāramī, yathāsabhāvavibhāvanarasā, sādhutāpaccupaṭṭhānā, soraccapadaṭṭhānā. Bodhisambhāresu adhiṭṭhānalakkhaṇā adhiṭṭhānapāramī, tesaṃ paṭipakkhābhibhavanarasā, tattha acalatāpaccupaṭṭhānā, bodhisambhārapadaṭṭhānā. Hitākārappavattilakkhaṇā mettāpāramī, hitūpasaṃhārarasā, āghātavinayanarasā vā, sommabhāvapaccupaṭṭhānā, sattānaṃ manāpabhāvadassanapadaṭṭhānā. Majjhattākārappavattilakkhaṇā upekkhāpāramī, samabhāvadassanarasā, paṭighānunayavūpasamapaccupaṭṭhānā, kammassakatāpaccavekkhaṇapadaṭṭhānā.

Ettha ca karuṇūpāyakosallapariggahitatā dānādīnaṃ pariccāgādilakkhaṇassa visesanabhāvena vattabbā. Karuṇūpāyakosallapariggahitāni hi dānādīni bodhisattasantāne pavattāni dānādipāramiyo nāma honti.

Kopaccayoti? Abhinīhāro tāva pāramīnaṃ paccayo. Yo hi ayaṃ –

‘‘Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;

Pabbajjā guṇasampatti, adhikāro ca chandatā;

Aṭṭhadhammasamodhānā, abhinīhāro samijjhatī’’ti. (bu. vaṃ. 2.59) –

Evaṃ vutto aṭṭhadhammasamodhānasampādito ‘‘tiṇṇo tāreyyaṃ mutto moceyyaṃ danto dameyyaṃ santo sameyyaṃ assattho assāseyyaṃ parinibbuto parinibbāpeyyaṃ suddho sodheyyaṃ buddho bodheyya’’ntiādinayappavatto abhinīhāro. So avisesena sabbapāramīnaṃ paccayo. Tappavattiyā hi uddhaṃ pāramīnaṃ pavicayupaṭṭhānasamādānādhiṭṭhānanipphattiyo mahāpurisānaṃ sambhavanti.

Tattha manussattanti manussattabhāvo. Manussattabhāveyeva hi ṭhatvā buddhattaṃ patthentassa patthanā samijjhati, na nāgasupaṇṇādijātīsu ṭhitassa. Kasmāti ce? Buddhabhāvassa ananucchavikabhāvato.

Liṅgasampattīti manussattabhāve ṭhitassāpi purisasseva patthanā samijjhati, na itthiyā na paṇḍakanapuṃsakaubhatobyañjanakānaṃ vā samijjhati. Kasmāti ce? Yathāvuttakāraṇato lakkhaṇapāripūriyā abhāvato ca. Vuttañcetaṃ – ‘‘aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ itthī arahaṃ assa sammāsambuddho’’ti (a. ni. 1.279; vibha. 809) vitthāro. Tasmā manussajātikassāpi itthiliṅge ṭhitassa paṇḍakādīnaṃ vā patthanā na samijjhati.

Hetūti upanissayasampatti. Manussapurisassāpi hi upanissayasampannasseva hetusampattiyā patthanā samijjhati, na itarassa.

Satthāradassananti satthusammukhībhāvo. Dharamānakabuddhasseva hi santike patthentassa patthanā samijjhati, parinibbute pana bhagavati cetiyassa santike vā bodhimūle vā paṭimāya vā paccekabuddhabuddhasāvakānaṃ vā santike patthanā na samijjhati. Kasmā? Adhikārassa balavabhāvābhāvato. Buddhānaṃ eva pana santike patthanā samijjhati, ajjhāsayassa uḷārabhāvena tadadhikārassa balavabhāvāpattito.

Pabbajjāti buddhassa bhagavato santike patthentassāpi kammakiriyavādīsu tāpasesu vā bhikkhūsu vā pabbajitasseva patthanā samijjhati, no gihiliṅge ṭhitassa. Kasmā? Buddhabhāvassa ananucchavikabhāvato. Pabbajitā eva hi mahābodhisattā sammāsambodhiṃ adhigacchanti, na gahaṭṭhabhūtā, tasmā paṇidhānakāle ca pabbajjāliṅgaṃ eva hi yuttarūpaṃ kiñca guṇasampattiadhiṭṭhānabhāvato.

Guṇasampattīti abhiññādiguṇasampadā. Pabbajitassāpi hi aṭṭhasamāpattilābhino pañcābhiññasseva patthanā samijjhati, na yathāvuttaguṇasampattiyā virahitassa. Kasmā? Pāramipavicayassa asamatthabhāvato, upanissayasampattiyā abhiññāsampattiyā ca samannāgatattā mahāpurisā katābhinīhārā sayameva pāramī pavicetuṃ samatthā honti.

Adhikāroti adhiko upakāro. Yathāvuttaguṇasampannopi hi yo attano jīvitampi buddhānaṃ pariccajitvā tasmiṃ kāle adhikaṃ upakāraṃ karoti, tasseva abhinīhāro samijjhati, na itarassa.

Chandatāti kattukāmatākusalacchando. Yassa hi yathāvuttadhammasamannāgatassa buddhakārakadhammānaṃ atthāya mahanto chando mahatī patthanā mahatī kattukāmatā atthi, tasseva samijjhati, na itarassa.

Tatridaṃ chandamahantatāya opammaṃ – yo sakalacakkavāḷagabbhaṃ ekodakībhūtaṃ attano bāhubaleneva uttaritvā pāraṃ gantuṃ samattho, so buddhattaṃ pāpuṇātīti sutvā taṃ dukkarato adahanto ‘‘ahaṃ taṃ uttaritvā pāraṃ gamissāmī’’ti chandajāto hoti, na tattha saṅkocaṃ āpajjati. Tathā yo sakalacakkavāḷaṃ vītaccikānaṃ vigatadhūmānaṃ aṅgārānaṃ pūraṃ pādehi akkamanto atikkamitvā parabhāgaṃ pāpuṇituṃ samattho…pe… na tattha saṅkocaṃ āpajjati. Tathā yo sakalacakkavāḷaṃ sattisūlehi sunisitaphalehi nirantaraṃ ākiṇṇaṃ pādehi akkamanto atikkamitvā…pe… na tattha saṅkocaṃ āpajjati. Tathā yo sakalacakkavāḷaṃ nirantaraṃ ghanaveḷugumbasañchannaṃ kaṇṭakalatāvanagahanaṃ vinivijjhitvā parabhāgaṃ gantuṃ samattho…pe… na tattha saṅkocaṃ āpajjati. Tathā yo ‘‘cattāri asaṅkhyeyyāni satasahassañca kappe niraye paccitvā buddhattaṃ pattabba’’nti sutvā taṃ dukkarato adahanto ‘‘ahaṃ tattha paccitvā buddhattaṃ pāpuṇissāmī’’ti chandajāto hoti, na tattha saṅkocaṃ āpajjatīti evamādinā nayena ettha chandassa mahantabhāvo veditabbo.

Evaṃ aṭṭhaṅgasamannāgato panāyaṃ abhinīhāro atthato tesaṃ aṭṭhannaṃ aṅgānaṃ samodhānena tathāpavatto cittuppādoti veditabbo. So sammadeva sammāsambodhiyā paṇidhānalakkhaṇo. ‘‘Aho vatāhaṃ anuttaraṃ sammāsambodhiṃ abhisambujjheyyaṃ, sabbasattānaṃ hitasukhaṃ nipphādeyya’’nti evamādipatthanāraso, bodhisambhārahetubhāvapaccupaṭṭhāno, mahākaruṇāpadaṭṭhāno, upanissayasampattipadaṭṭhāno vā. Acinteyyaṃ buddhabhūmiṃ aparimāṇaṃ sattalokahitañca ārabbha pavattiyā sabbabuddhakārakadhammamūlabhūto paramabhaddako paramakalyāṇo aparimeyyappabhāvo puññavisesoti daṭṭhabbo.

Yassa ca uppattiyā saheva mahāpuriso mahābodhiyānapaṭipattiṃ otiṇṇo nāma hoti niyatabhāvasamadhigamanato tato anivattanasabhāvattā bodhisattoti samaññaṃ paṭilabhati, sabbabhāvena sammāsambodhiyaṃ samāsattamānasatā bodhisambhārasikkhāsamatthatā cassa santiṭṭhati. Yathāvuttābhinīhārasamijjhanena hi mahāpurisā sabbaññutaññāṇādhigamanapubbaliṅgena sayambhuñāṇena sammadeva sabbapāramiyo pavicinitvā samādāya anukkamena paripūrenti. Tathā katamahābhinīhāro hi sumedhapaṇḍito paṭipajji. Yathāha –

‘‘Handa buddhakare dhamme, vicināmi ito cito;

Uddhaṃ adho dasa disā, yāvatā dhammadhātuyā;

Vicinanto tadā dakkhiṃ, paṭhamaṃ dānapārami’’nti. (bu. vaṃ. 2.115-116) –

Vitthāro. Tassa ca abhinīhārassa cattāro paccayā cattāro hetū cattāri ca balāni veditabbāni.

Tattha katame cattāro paccayā? Idha mahāpuriso passati tathāgataṃ mahatā buddhānubhāvena acchariyabbhutaṃ pāṭihāriyaṃ karontaṃ. Tassa taṃ nissāya taṃ ārammaṇaṃ katvā mahābodhiyaṃ cittaṃ santiṭṭhati – ‘‘mahānubhāvā vatāyaṃ dhammadhātu, yassā suppaṭividdhattā bhagavā evaṃ acchariyabbhutadhammo acinteyyānubhāvo cā’’ti . So tameva mahānubhāvadassanaṃ nissāya taṃ paccayaṃ katvā sambodhiyaṃ adhimuccanto tattha cittaṃ ṭhapeti. Ayaṃ paṭhamo paccayo mahābhinīhārāya.

Na heva kho passati tathāgatassa yathāvuttaṃ mahānubhāvataṃ, api ca kho suṇāti ‘‘ediso ca ediso ca bhagavā’’ti. So taṃ nissāya taṃ paccayaṃ katvā sambodhiyaṃ adhimuccanto tattha cittaṃ ṭhapeti. Ayaṃ dutiyo paccayo mahābhinīhārāya.

Na heva kho passati tathāgatassa yathāvuttaṃ mahānubhāvataṃ, napi taṃ parato suṇāti, api ca kho tathāgatassa dhammaṃ desentassa ‘‘dasabalasamannāgato, bhikkhave, tathāgato’’tiādinā (saṃ. ni. 2.21-22) buddhānubhāvapaṭisaṃyuttaṃ dhammaṃ suṇāti. So taṃ nissāya taṃ paccayaṃ katvā sambodhiyaṃ adhimuccanto tattha cittaṃ ṭhapeti. Ayaṃ tatiyo paccayo mahābhinīhārāya.

Na heva kho passati tathāgatassa yathāvuttaṃ mahānubhāvataṃ, napi taṃ parato suṇāti, napi tathāgatassa dhammaṃ suṇāti, api ca kho uḷārajjhāsayo kalyāṇādhimuttiko ‘‘ahametaṃ buddhavaṃsaṃ buddhatantiṃ buddhapaveṇiṃ buddhadhammataṃ paripālessāmī’’ti yāvadeva dhammaṃ eva sakkaronto garukaronto mānento pūjento dhammaṃ apacāyamāno taṃ nissāya taṃ paccayaṃ katvā sambodhiyaṃ adhimuccanto tattha cittaṃ ṭhapeti. Ayaṃ catuttho paccayo mahābhinīhārāya.

Tattha katame cattāro hetū mahābhinīhārāya? Idha mahāpuriso pakatiyā upanissayasampannova hoti purimakesu buddhesu katādhikāro. Ayaṃ paṭhamo hetu mahābhinīhārāya. Puna caparaṃ mahāpuriso pakatiyā karuṇājjhāsayo hoti karuṇādhimutto sattānaṃ dukkhaṃ apanetukāmo api ca attano kāyajīvitaṃ pariccajitvā. Ayaṃ dutiyo hetu mahābhinīhārāya. Puna caparaṃ mahāpuriso sakalatopi vaṭṭadukkhato sattahitāya ca dukkaracariyato sucirampi kālaṃ ghaṭento vāyamanto anibbinno hoti anutrāsī yāva icchitatthanipphatti. Ayaṃ tatiyo hetu mahābhinīhārāya. Puna caparaṃ mahāpuriso kalyāṇamittasannissito hoti, yo ahitato nivāreti, hite patiṭṭhapeti. Ayaṃ catuttho hetu mahābhinīhārāya.

Tatrāyaṃ mahāpurisassa upanissayasampadā – ekantenevassa yathā ajjhāsayo sambodhininno hoti sambodhipoṇo sambodhipabbhāro, tathā sattānaṃ hitacariyā. Yato cānena purimabuddhānaṃ santike sambodhiyā paṇidhānaṃ kataṃ hoti manasā vācāya ca ‘‘ahampi ediso sammāsambuddho hutvā sammadeva sattānaṃ hitasukhaṃ nipphādeyya’’nti. Evaṃ sampannūpanissayassa panassa imāni upanissayasampattiyā liṅgāni bhavanti yehi samannāgatassa sāvakabodhisattehi ca paccekabodhisattehi ca mahāviseso mahantaṃ nānākaraṇaṃ paññāyati indriyato paṭipattito kosallato ca. Idha upanissayasampanno mahāpuriso yathā visadindriyo hoti visadañāṇo, na tathā itare. Parahitāya paṭipanno hoti, na attahitāya. Tathā hi so yathā bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ paṭipajjati, na tathā itare. Tattha ca kosallaṃ āvahati ṭhānuppattikapaṭibhānena ṭhānāṭhānakusalatāya ca.

Tathā mahāpuriso pakatiyā dānajjhāsayo hoti dānābhirato, sati deyyadhamme deti eva, na dānato saṅkocaṃ āpajjati, satataṃ samitaṃ saṃvibhāgasīlo hoti, pamuditova deti ādarajāto, na udāsīnacitto, mahantampi dānaṃ datvā na ca dānena santuṭṭho hoti, pageva appaṃ, paresañca ussāhaṃ janento dāne vaṇṇaṃ bhāsati, dānapaṭisaṃyuttaṃ dhammakathaṃ karoti, aññe ca paresaṃ dente disvā attamano hoti, bhayaṭṭhānesu ca paresaṃ abhayaṃ detīti evamādīni dānajjhāsayassa mahāpurisassa dānapāramiyā liṅgāni.

Tathā pāṇātipātādīhi pāpadhammehi hirīyati ottappati, sattānaṃ aviheṭhanajātiko hoti sorato sukhasīlo asaṭho amāyāvī ujujātiko suvaco sovacassakaraṇīyehi dhammehi samannāgato mudujātiko atthaddho anatimānī, parasantakaṃ nādiyati antamaso tiṇasalākaṃ upādāya, attano hatthe nikkhittaṃ iṇaṃ vā gahetvā paraṃ na visaṃvādeti, parasmiṃ vā attano santake byāmūḷhe vissarite vā taṃ saññāpetvā paṭipādeti yathā taṃ na parahatthagataṃ hoti, aloluppo hoti, parapariggahesu pāpakaṃ cittampi na uppādeti, itthibyasanādīni dūrato parivajjeti, saccavādī saccasandho bhinnānaṃ sandhātā sahitānaṃ anuppadātā, piyavādī mihitapubbaṅgamo pubbabhāsī atthavādī dhammavādī anabhijjhālu abyāpannacitto aviparītadassano, kammassakatañāṇena saccānulomikañāṇena kataññū katavedī vuddhāpacāyī suvisuddhājīvo dhammakāmo parepi dhamme samādapetā sabbena sabbaṃ akiccato satte nivāretā kiccesu patiṭṭhapetā attanā ca tattha kicce yogaṃ āpajjitā, katvā vā pana sayaṃ akattabbaṃ sīghaññeva tato paṭivirato hotīti evamādīni sīlajjhāsayassa mahāpurisassa sīlapāramiyā liṅgāni.

Tathā mandakileso hoti mandanīvaraṇo, pavivekajjhāsayo avikkhepabahulo, na tassa pāpakā vitakkā cittaṃ anvāssavanti, vivekagatassa cassa appakasireneva cittaṃ samādhiyati, amittapakkhepi tuvaṭaṃ mettacittatā santiṭṭhati, pageva itarasmiṃ, satimā ca hoti cirakatampi cirabhāsitampi saritā anussaritā, medhāvī ca hoti dhammojapaññāya samannāgato, nipako ca hoti tāsu tāsu itikattabbatāsu, āraddhavīriyo ca hoti sattānaṃ hitakiriyāsu, khantibalasamannāgato ca hoti sabbasaho, acalādhiṭṭhāno ca hoti daḷhasamādāno , ajjhupekkhako ca hoti upekkhāṭhānīyesu dhammesūti evamādīni mahāpurisassa nekkhammajjhāsayādīnaṃ vasena nekkhammapāramiādīnaṃ liṅgāni veditabbāni.

Evametehi bodhisambhāraliṅgehi samannāgatassa mahāpurisassa yaṃ vuttaṃ ‘‘mahābhinīhārāya kalyāṇamittasannissayo hetū’’ti. Tatridaṃ saṅkhepato kalyāṇamittalakkhaṇaṃ – idha kalyāṇamitto saddhāsampanno hoti sīlasampanno sutasampanno cāgasampanno vīriyasampanno satisampanno samādhisampanno paññāsampanno. Tattha saddhāsampattiyā saddahati tathāgatassa bodhiṃ kammaphalañca, tena sammāsambodhiyā hetubhūtaṃ sattesu hitesitaṃ na pariccajati, sīlasampattiyā sattānaṃ piyo hoti manāpo garu bhāvanīyo codako pāpagarahī vattā vacanakkhamo, sutasampattiyā sattānaṃ hitasukhāvahaṃ gambhīraṃ dhammakathaṃ kattā hoti, cāgasampattiyā appiccho hoti santuṭṭho pavivitto asaṃsaṭṭho, vīriyasampattiyā āraddhavīriyo hoti sattānaṃ hitapaṭipattiyaṃ, satisampattiyā upaṭṭhitasati hoti anavajjadhammesu, samādhisampattiyā avikkhitto hoti samāhitacitto, paññāsampattiyā aviparītaṃ pajānāti, so satiyā kusalākusalānaṃ dhammānaṃ gatiyo samanvesamāno paññāya sattānaṃ hitāhitaṃ yathābhūtaṃ jānitvā samādhinā tattha ekaggacitto hutvā vīriyena ahitā satte nisedhetvā hite niyojeti. Tenāha –

‘‘Piyo garu bhāvanīyo, vattā ca vacanakkhamo;

Gambhīrañca kathaṃ kattā, no caṭṭhāne niyojako’’ti. (a. ni. 7.37; netti. 113) –

Evaṃ guṇasamannāgatañca kalyāṇamittaṃ upanissāya mahāpuriso attano upanissayasampattiṃ sammadeva pariyodapeti. Suvisuddhāsayapayogo ca hutvā catūhi balehi samannāgato na cireneva aṭṭhaṅge samodhānetvā mahābhinīhāraṃ karonto bodhisattabhāve patiṭṭhahati anivattidhammo niyato sambodhiparāyano.

Tassimāni cattāri balāni. Ajjhattikabalaṃ yā sammāsambodhiyaṃ attasannissayā dhammagāravena abhiruci ekantaninnajjhāsayatā, yāya mahāpuriso attādhipati lajjāpassayo abhinīhārasampanno ca hutvā pāramiyo pūretvā sammāsambodhiṃ pāpuṇāti. Bāhirabalaṃ yā sammāsambodhiyaṃ parasannissayā abhiruci ekantaninnajjhāsayatā, yāya mahāpuriso lokādhipati mānāpassayo abhinīhārasampanno ca hutvā pāramiyo pūretvā sammāsambodhiṃ pāpuṇāti. Upanissayabalaṃ yā sammāsambodhiyaṃ upanissayasampattiyā abhiruci ekantaninnajjhāsayatā, yāya mahāpuriso tikkhindriyo visadadhātuko satisannissayo abhinīhārasampanno ca hutvā pāramiyo pūretvā sammāsambodhiṃ pāpuṇāti. Payogabalaṃ yā sammāsambodhiyaṃ tajjā payogasampadā sakkaccakāritā sātaccakāritā, yāya mahāpuriso visuddhapayogo nirantarakārī abhinīhārasampanno ca hutvā pāramiyo pūretvā sammāsambodhiṃ pāpuṇāti.

Evamayaṃ catūhi paccayehi catūhi hetūhi catūhi ca balehi sampannasamudāgamo aṭṭhaṅgasamodhānasampādito abhinīhāro pāramīnaṃ paccayo mūlakāraṇabhāvato. Yassa ca pavattiyā mahāpurise cattāro acchariyā abbhutā dhammā patiṭṭhahanti, sabbasattanikāyaṃ attano orasaputtaṃ viya piyacittena pariggaṇhāti. Na cassa cittaṃ puttasaṃkilesavasena saṃkilissati. Sattānaṃ hitasukhāvaho cassa ajjhāsayo payogo ca hoti. Attano ca buddhakārakadhammā uparūpari vaḍḍhanti paripaccanti ca. Yato ca mahāpuriso uḷāratamena puññābhisandena kusalābhisandena pavattiyā paccayena sukhassāhārena samannāgato sattānaṃ dakkhiṇeyyo uttamagāravaṭṭhānaṃ asadisaṃ puññakkhettañca hoti. Evamanekaguṇo anekānisaṃso mahābhinīhāro pāramīnaṃ paccayoti veditabbo.

Yathā ca abhinīhāro, evaṃ mahākaruṇā upāyakosallañca. Tattha upāyakosallaṃ nāma dānādīnaṃ bodhisambhārabhāvassa nimittabhūtā paññā, yāhi mahākaruṇūpāyakosallatāhi mahāpurisānaṃ attasukhanirapekkhatā nirantaraṃ parahitakaraṇapasutatā sudukkarehipi mahābodhisattacaritehi visādābhāvo pasādasambuddhidassanasavanānussaraṇakālesupi sattānaṃ hitasukhappaṭilābhahetubhāvo ca sampajjati. Tathā hissa paññāya buddhabhāvasiddhi, karuṇāya buddhakammasiddhi, paññāya sayaṃ tarati, karuṇāya pare tāreti, paññāya paradukkhaṃ parijānāti, karuṇāya paradukkhapatikāraṃ ārabhati, paññāya ca dukkhe nibbindati, karuṇāya dukkhaṃ sampaṭicchati, tathā paññāya nibbānābhimukho hoti, karuṇāya vaṭṭaṃ pāpuṇāti, tathā karuṇāya saṃsārābhimukho hoti, paññāya tatra nābhiramati, paññāya ca sabbattha virajjati, karuṇānugatattā na ca na sabbesaṃ anuggahāya pavatto, karuṇāya sabbepi anukampati, paññānugatattā na ca na sabbattha virattacitto, paññāya ca ahaṃkāramamaṃkārābhāvo, karuṇāya ālasiyadīnatābhāvo, tathā paññākaruṇāhi yathākkamaṃ attaparanāthatā dhīravīrabhāvo, anattantapaaparantapatā, attahitaparahitanipphatti, nibbhayābhiṃsanakabhāvo, dhammādhipatilokādhipatitā, kataññupubbakāribhāvo, mohataṇhāvigamo, vijjācaraṇasiddhi, balavesārajjanipphattīti sabbassāpi pāramitāphalassa visesena upāyabhāvato paññākaruṇā pāramīnaṃ paccayo. Idañca dvayaṃ pāramīnaṃ viya paṇidhānassāpi paccayo.

Tathā ussāhaummaṅgaavatthānahitacariyā ca pāramīnaṃ paccayāti veditabbā, yā buddhabhāvassa uppattiṭṭhānatāya buddhabhūmiyoti vuccanti. Tattha ussāho nāma bodhisambhārānaṃ abbhussahanavīriyaṃ. Ummaṅgo nāma bodhisambhāresu upāyakosallabhūtā paññā. Avatthānaṃ nāma adhiṭṭhānaṃ acalādhiṭṭhānatā. Hitacariyā nāma mettābhāvanā karuṇābhāvanā ca.

Tathā nekkhammapavivekaalobhādosāmohanissaraṇappabhedā cha ajjhāsayā. Nekkhammajjhāsayā hi bodhisattā honti kāmesu gharāvāse ca dosadassāvino, tathā pavivekajjhāsayā saṅgaṇikāya dosadassāvino, alobhajjhāsayā lobhe dosadassāvino, adosajjhāsayā dose dosadassāvino, amohajjhāsayā mohe dosadassāvino, nissaraṇajjhāsayā sabbabhavesu dosadassāvinoti. Tasmā ete bodhisattānaṃ cha ajjhāsayā dānādīnaṃ pāramīnaṃ paccayāti veditabbā. Na hi lobhādīsu ādīnavadassanena alobhādīnaṃ adhikabhāvena ca vinā dānādipāramiyo sambhavanti, alobhādīnañhi adhikabhāvena pariccāgādininnacittatā alobhajjhāsayāditāti veditabbā.

Yathā cete evaṃ dānajjhāsayatādayopi bodhiyā carantānaṃ bodhisattānaṃ dānādipāramīnaṃ paccayo. Dānajjhāsayatāya hi bodhisattā tappaṭipakkhe macchere dosadassāvino hutvā sammadeva dānapāramiṃ paripūrenti. Sīlajjhāsayatāya dussīlye dosadassāvino hutvā sammadeva sīlapāramiṃ paripūrenti. Nekkhammajjhāsayatāya kāmesu gharāvāse ca , yathābhūtañāṇajjhāsayatāya aññāṇe vicikicchāya ca, vīriyajjhāsayatāya kosajje, khantiyajjhāsayatāya akkhantiyaṃ, saccajjhāsayatāya visaṃvāde, adhiṭṭhānajjhāsayatāya anadhiṭṭhāne, mettājjhāsayatāya byāpāde, upekkhājjhāsayatāya lokadhammesu ādīnavadassāvino hutvā sammadeva nekkhammādipāramiyo paripūrenti. Dānajjhāsayatādayo dānādipāramīnaṃ nipphattikāraṇattā paccayo.

Tathā apariccāgapariccāgādīsu yathākkamaṃ ādīnavānisaṃsapaccavekkhaṇā dānādipāramīnaṃ paccayo. Tatthāyaṃ paccavekkhaṇāvidhikhettavatthuhiraññasuvaṇṇagomahiṃsadāsidāsaputtadārādipariggahabyāsattacittānaṃ sattānaṃ khettādīnaṃ vatthukāmabhāvena bahupatthanīyabhāvato rājacorādisādhāraṇabhāvato vivādādhiṭṭhānato sapattakaraṇato nissārato paṭilābhaparipālanesu paraviheṭhanahetuto vināsanimittañca sokādianekavihitabyasanāvahato tadāsattinidānañca maccheramalapariyuṭṭhitacittānaṃ apāyūpapattihetubhāvatoti evaṃ vividhavipulānatthāvahāni pariggahavatthūni nāma. Tesaṃ pariccāgoyeva eko sotthibhāvoti pariccāge appamādo karaṇīyo.

Api ca yācako yācamāno attano guyhassa ācikkhanato ‘‘mayhaṃ vissāsiko’’ti ca, ‘‘pahāya gamanīyamattano santakaṃ gahetvā paralokaṃ yāhīti mayhaṃ upadesako’’ti ca, ‘‘āditte viya agāre maraṇagginā āditte loke tato mayhaṃ santakassa apavāhakasahāyo’’ti ca, ‘‘apavāhitassa cassa ajhāpananikkhepaṭṭhānabhūto’’ti ca dānasaṅkhāte kalyāṇakammasmiṃ sahāyabhāvato sabbasampattīnaṃ aggabhūtāya paramadullabhāya buddhabhūmiyā sampattihetubhāvato ca ‘‘paramo kalyāṇamitto’’ti ca paccavekkhitabbaṃ.

Tathā ‘‘uḷāre kammani anenāhaṃ sambhāvito, tasmā sā sambhāvanā avitathā kātabbā’’ti ca, ‘‘ekantabheditāya jīvitassa ayācitenāpi mayā dātabbaṃ, pageva yācitenā’’ti ca, ‘‘uḷārajjhāsayehi gavesitvāpi dātabbato sayamevāgato mama puññenā’’ti ca ‘‘yācakassa dānāpadesena mayhamevāyamanuggaho’’ti ca, ‘‘ahaṃ viya ayaṃ sabbopi loko mayā anuggahetabbo’’ti ca, ‘‘asati yācake kathaṃ mayhaṃ dānapāramī pūreyyā’’ti ca, ‘‘yācakānameva catthāya mayā sabbo pariggahetabbo’’ti ca, ‘‘maṃ ayācitvāva mama santakaṃ yācakā kadā sayameva gaṇheyyu’’nti ca, ‘‘kathamahaṃ yācakānaṃ piyo cassaṃ manāpo’’ti ca, ‘‘kathaṃ vā te mayhaṃ piyā cassu manāpā’’ti ca, ‘‘kathaṃ vāhaṃ dadamāno datvāpi ca attamano cassaṃ pamudito pītisomanassajāto’’ti ca, ‘‘kathaṃ vā me yācakā bhaveyyuṃ uḷāro ca dānajjhāsayo’’ti ca, ‘‘kathaṃ vāhamayācito eva yācakānaṃ hadayamaññāya dadeyya’’nti ca, ‘‘sati dhane yācake ca apariccāgo mahatī mayhaṃ vañcanā’’ti ca, ‘‘kathaṃ vāhaṃ attano aṅgāni jīvitaṃ vāpi yācakānaṃ pariccajeyya’’nti ca pariccāganinnatā upaṭṭhapetabbā. Api ca ‘‘attho nāmāyaṃ nirapekkhaṃ dāyakamanugacchati, yathā taṃ nirapekkhaṃ khepakaṃ kiṭako’’ti ca atthe nirapekkhatāya cittaṃ uppādetabbaṃ.

Yācamāno pana yadi piyapuggalo hoti, ‘‘piyo maṃ yācatī’’ti somanassaṃ uppādetabbaṃ. Atha udāsīnapuggalo hoti, ‘‘ayaṃ maṃ yācamāno addhā iminā pariccāgena mitto hotī’’ti somanassaṃ uppādetabbaṃ. Dadantopi hi yācakānaṃ piyo hotīti. Atha pana verī puggalo yācati, ‘‘paccatthiko maṃ yācati, ayaṃ maṃ yācamāno addhā iminā pariccāgena verī piyo mitto hotī’’ti visesena somanassaṃ uppādetabbaṃ. Evaṃ piyapuggale viya majjhattaveripuggalesupi mettāpubbaṅgamaṃ karuṇaṃ upaṭṭhapetvāva dātabbaṃ.

Sace panassa cirakālaparibhāvitattā lobhassa deyyadhammavisayā lobhadhammā uppajjeyyuṃ, tena bodhisattapaṭiññena iti paṭisañcikkhitabbaṃ ‘‘nanu tayā sappurisasambodhāya abhinīhāraṃ karontena sabbasattānaṃ upakāratthāya ayaṃ kāyo nissaṭṭho tappariccāgamayañca puññaṃ, tattha nāma te bāhirepi vatthusmiṃ abhisaṅgappavatti hatthisinānasadisī hoti, tasmā tayā na katthaci saṅgo uppādetabbo. Seyyathāpi nāma mahato bhesajjarukkhassa tiṭṭhato mūlaṃ mūlatthikā haranti, papaṭikaṃ tacaṃ khandhaṃ viṭapaṃ sāraṃ sākhaṃ palāsaṃ pupphaṃ phalaṃ phalatthikā haranti, na tassa rukkhassa ‘mayhaṃ santakaṃ ete harantī’ti vitakkasamudācāro hoti, evameva sabbalokahitāya ussukkamāpajjantena mayā mahādukkhe akataññuke niccāsucimhi kāye paresaṃ upakārāya viniyujjamāne aṇumattopi micchāvitakko na uppādetabbo. Ko vā ettha viseso ajjhattikabāhiresu mahābhūtesu ekantabhedanavikiraṇaviddhaṃsanadhammesu, kevalaṃ pana sammohavijambhitametaṃ, yadidaṃ etaṃ mama esohamasmi eso me attāti abhiniveso. Tasmā bāhiresu viya ajjhattikesupi karacaraṇanayanādīsu maṃsādīsu ca anapekkhena hutvā ‘taṃ tadatthikā harantū’ti nissaṭṭhacittena bhavitabba’’nti.

Evaṃ paṭisañcikkhato cassa sambodhāya pahitattassa kāyajīvitesu nirapekkhassa appakasireneva kāyavacīmanokammāni suvisuddhāni honti. So suvisuddhakāyavacīmanokammanto visuddhājīvo ñāyapaṭipattiyaṃ ṭhito apāyupāyakosallasamannāgamena bhiyyosomattāya deyyadhammapariccāgena abhayadānasaddhammadānehi ca sabbasatte anuggaṇhituṃ samattho hotīti ayaṃ tāva dānapāramiyaṃ paccavekkhaṇānayo.

Sīlapāramiyaṃ pana evaṃ paccavekkhitabbaṃ – idañhi sīlaṃ nāma gaṅgodakādīhi visodhetuṃ asakkuṇeyyassa dosamalassa vikkhālanajalaṃ, haricandanādīhi vinetuṃ asakkuṇeyyassa rāgādipariḷāhassa vinayanaṃ, hāramakuṭakuṇḍalādīhi pacurajanālaṅkārehi asādhāraṇo sādhūnaṃ alaṅkāraviseso, sabbadisāvāyanato akittimo sabbakālānurūpo ca surabhigandho, khattiyamahāsālādīhi devatāhi ca vandanīyādibhāvāvahanato paramo vasīkaraṇamanto, cātumahārājikādidevalokārohaṇasopānapanti , jhānābhiññānaṃ adhigamūpāyo, nibbānamahānagarassa sampāpakamaggo, sāvakabodhipaccekabodhisammāsambodhīnaṃ patiṭṭhānabhūmi, yaṃ yaṃ vā panicchitaṃ patthitaṃ, tassa tassa samijjhanūpāyabhāvato cintāmaṇikapparukkhādike ca atiseti.

Vuttañcetaṃ bhagavatā – ‘‘ijjhati, bhikkhave, sīlavato cetopaṇidhivisuddhattā’’ti (dī. ni. 3.337; a. ni. 8.35). Aparampi vuttaṃ – ‘‘ākaṅkheyya ce, bhikkhave, bhikkhu ‘sabrahmacārīnaṃ piyo ca assaṃ manāpo ca garu ca bhāvanīyo cā’ti, sīlesvevassa paripūrakārī’’tiādi (ma. ni. 1.65). Tathā ‘‘avippaṭisāratthāni kho, ānanda, kusalāni sīlānī’’ti (a. ni. 11.1). ‘‘Pañcime, gahapatayo, ānisaṃsā sīlavato sīlasampadāyā’’tiādisuttānañca (dī. ni. 2.150; 3.316; a. ni. 5.213; mahāva. 285) vasena sīlassa guṇā paccavekkhitabbā. Tathā aggikkhandhopamasuttādīnaṃ (a. ni. 7.72) vasena sīlavirahe ādīnavā. Pītisomanassanimittato attānuvādaparāpavādadaṇḍaduggatibhayābhāvato viññūhi pāsaṃsabhāvato avippaṭisārahetuto sotthiṭṭhānato atijanasāpateyyādhipateyyāyurūpaṭṭhānabandhumittasampattīnaṃ atisayanato ca sīlaṃ paccavekkhitabbaṃ. Sīlavato hi attano sīlasampadāhetu mahantaṃ pītisomanassaṃ uppajjati – ‘‘kataṃ vata mayā kusalaṃ, kataṃ kalyāṇaṃ, kataṃ bhīruttāṇa’’nti.

Tathā sīlavato attā na upavadati, na pare viññū, daṇḍaduggatibhayānaṃ sambhavo eva natthi. ‘‘Sīlavā purisapuggalo kalyāṇadhammo’’ti viññūnaṃ pāsaṃso hoti. Tathā sīlavato yvāyaṃ ‘‘kataṃ vata mayā pāpaṃ, kataṃ luddakaṃ, kataṃ kibbisa’’nti dussīlassa vippaṭisāro uppajjati, so na hoti. Sīlañca nāmetaṃ appamādādhiṭṭhānato bhogabyasanādiparihāramukhena mahato atthassa sādhanato maṅgalabhāvato ca paramaṃ sotthiṭṭhānaṃ, nihīnajaccopi sīlavā khattiyamahāsālādīnaṃ pūjanīyo hotīti kulasampattiṃ atiseti sīlasampadā, ‘‘taṃ kiṃ maññasi, mahārāja? Idha te assa dāso kammakaro’’tiādivacanañcettha (dī. ni. 1.186) sādhakaṃ. Corādīhi asādhāraṇato paralokānugamanato mahapphalabhāvato samathādiguṇādhiṭṭhānato ca bāhiradhanaṃ atiseti sīlaṃ. Paramassa cittissariyassa adhiṭṭhānabhāvato khattiyādīnaṃ issariyaṃ atiseti sīlaṃ. Sīlanimittañhi taṃtaṃsattanikāyesu sattānaṃ issariyaṃ, vassasatadīghappamāṇato jīvitato ekāhampi sīlavato jīvitassa visiṭṭhatāvacanato sati ca jīvite sikkhānikkhipanassa maraṇatāvacanato sīlaṃ jīvitato visiṭṭhataraṃ . Verīnampi manuññabhāvāvahanato jarārogavipattīhi anabhibhavanīyato ca rūpasampattiṃ atiseti sīlaṃ. Pāsādahammiyādiṭṭhānavisese rājayuvarājasenāpatiādiṭṭhānavisese ca atiseti sīlaṃ sukhavisesādhiṭṭhānabhāvato. Sabhāvasiniddhe santikāvacarepi bandhujane mittajane ca atiseti ekantahitasampādanato paralokānugamanato ca ‘‘na taṃ mātāpitā kayirā’’tiādivacanañcettha (dha. pa. 43) sādhakaṃ. Tathā hatthiassarathapattibalakāyehi mantāgadasotthānappayogehi ca durārakkhaṃ attānaṃ ārakkhābhāvena sīlameva visiṭṭhataraṃ attādhīnato aparādhīnato mahāvisayato ca. Tenevāha – ‘‘dhammo have rakkhati dhammacāri’’ntiādi (jā. 1.10.102). Evamanekaguṇasamannāgataṃ sīlanti paccavekkhantassa aparipuṇṇā ceva sīlasampadā pāripūriṃ gacchati aparisuddhā ca pārisuddhiṃ.

Sace panassa dīgharattaṃ paricayena sīlapaṭipakkhā dhammā dosādayo antarantarā uppajjeyyuṃ, tena bodhisattapaṭiññena evaṃ paṭisañcikkhitabbaṃ – nanu tayā sambodhāya paṇidhānaṃ kataṃ, sīlavikalena ca na sakkā lokiyāpi sampattiyo pāpuṇituṃ, pageva lokuttarā, sabbasampattīnaṃ pana aggabhūtāya sammāsambodhiyā adhiṭṭhānabhūtena sīlena paramukkaṃsagatena bhavitabbaṃ, tasmā ‘‘kikīva aṇḍa’’ntiādinā (visuddhi. 1.19; dī. ni. aṭṭha. 1.7) vuttanayena sammā sīlaṃ rakkhantena suṭṭhutaraṃ tayā pesalena bhavitabbaṃ.

Api ca tayā dhammadesanāya yānattaye sattānaṃ avatāraṇaparipācanāni kātabbāni, sīlavikalassa ca vacanaṃ na paccetabbaṃ hoti, asappāyāhāravicārassa viya vejjassa tikicchanaṃ, tasmā kathāhaṃ saddheyyo hutvā sattānaṃ avatāraṇaparipācanāni kareyyanti sabhāvaparisuddhasīlena bhavitabbaṃ. Kiñca jhānādiguṇavisesayogena me sattānaṃ upakārakaraṇasamatthatā paññāpāramiādiparipūraṇañca, jhānādayo ca guṇā sīlapārisuddhiṃ vinā na sambhavantīti sammadeva sīlaṃ parisodhetabbaṃ.

Tathā ‘‘sambādho gharāvāso rajopatho’’tiādinā (dī. ni. 1.191; saṃ. ni. 2.154; ma. ni. 1.291; 2.10) gharāvāse, ‘‘aṭṭhikaṅkalūpamā kāmā’’tiādinā (ma. ni. 1.234; pāci. 175) ‘‘mātāpi puttena vivadatī’’tiādinā (ma. ni. 1.178) ca kāmesu, ‘‘seyyathāpi puriso iṇaṃ ādāya kammante payojeyyā’’tiādinā (dī. ni. 1.218) kāmacchandādīsu ādīnavadassanapubbaṅgamā vuttavipariyāyena ‘‘abbhokāso pabbajjā’’tiādinā (dī. ni. 1.191; saṃ. ni. 2.154) pabbajjādīsu ānisaṃsapaṭisaṅkhāvasena nekkhammapāramiyaṃ paccavekkhaṇā veditabbā. Ayamettha saṅkhepo, vitthāro pana dukkhakkhandha- (ma. ni. 1.163 ādayo) āsivisopamasuttā- (saṃ. ni. 4.238) divasena veditabbo.

Tathā ‘‘paññāya vinā dānādayo dhammā na visujjhanti, yathāsakaṃ byāpārasamatthā ca na hontī’’ti paññāguṇā manasikātabbā. Yatheva hi jīvitena vinā sarīrayantaṃ na sobhati, na ca attano kiriyāsu paṭipattisamatthaṃ hoti, yathā ca cakkhādīni indriyāni viññāṇena vinā yathāsakaṃ visayesu kiccaṃ kātuṃ nappahonti, evaṃ saddhādīni indriyāni paññāya vinā sakiccapaṭipattiyaṃ asamatthānīti pariccāgādipaṭipattiyaṃ paññā padhānakāraṇaṃ. Ummīlitapaññācakkhukā hi mahābodhisattā attano aṅgapaccaṅgānipi datvā anattukkaṃsakā aparavambhakā ca honti, bhesajjarukkhā viya vikapparahitā kālattayepi somanassajātā. Paññāvasena hi upāyakosallayogato pariccāgo parahitappavattiyā dānapāramibhāvaṃ upeti. Attatthañhi dānaṃ vaḍḍhisadisaṃ hoti.

Tathā paññāya abhāvena taṇhādisaṃkilesāviyogato sīlassa visuddhi eva na sambhavati, kuto sabbaññuguṇādhiṭṭhānabhāvo. Paññavā eva ca gharāvāse kāmaguṇesu saṃsāre ca ādīnavaṃ pabbajjāya jhānasamāpattiyaṃ nibbāne ca ānisaṃsaṃ suṭṭhu sallakkhento pabbajitvā jhānasamāpattiyo nibbattetvā nibbānābhimukho pare ca tattha patiṭṭhāpeti. Vīriyañca paññāvirahitaṃ yathicchitamatthaṃ na sādheti durārambhabhāvato. Varameva hi anārambho durārambhato, paññāsahitena pana vīriyena na kiñci duradhigamaṃ upāyapaṭipattito. Tathā paññavā eva parāpakārādīnaṃ adhivāsakajātiko hoti, na duppañño. Paññāvirahitassa ca parehi upanītā apakārā khantiyā paṭipakkhameva anubrūhenti, paññavato pana te khantisampattiyā paribrūhanavasena assā thirabhāvāya saṃvattanti. Paññavā eva tīṇipi saccāni nesaṃ kāraṇāni paṭipakkhe ca yathābhūtaṃ jānitvā paresaṃ avisaṃvādako hoti.

Tathā paññābalena attānaṃ upatthambhetvā dhitisampadāya sabbapāramīsu acalasamādānādhiṭṭhāno hoti. Paññavā eva ca piyamajjhattaverivibhāgaṃ akatvā sabbattha hitūpasaṃhārakusalo hoti. Tathā paññāvasena lābhālābhādilokadhammasannipāte nibbikāratāya majjhatto hoti. Evaṃ sabbāsaṃ pāramīnaṃ paññāva pārisuddhihetūti paññāguṇā paccavekkhitabbā. Api ca paññāya vinā na dassanasampatti, antarena ca diṭṭhisampadaṃ na sīlasampadā , sīladiṭṭhisampadāvirahitassa na samādhisampadā, asamāhitena ca na sakkā attahitamattampi sādhetuṃ, pageva ukkaṃsagataṃ parahitanti parahitāya paṭipannena ‘‘nanu tayā sakkaccaṃ paññāya parivuddhiyaṃ āyogo karaṇīyo’’ti bodhisattena attā ovaditabbo. Paññānubhāvena hi mahāsatto caturadhiṭṭhānādhiṭṭhito catūhi saṅgahavatthūhi lokaṃ anuggaṇhanto satte niyyānamagge avatāreti, indriyāni ca nesaṃ paripāceti.

Tathā paññābalena khandhāyatanādīsu pavicayabahulopavattinivattiyo yāthāvato parijānanto dānādayo guṇe visesanibbedhabhāgiyabhāvaṃ nayanto bodhisattasikkhāya paripūrakārī hotīti evamādinā anekākāravokāre paññāguṇe vavatthapetvā paññāpāramī anubrūhetabbā.

Tathā dissamānānipi lokiyāni kammāni nihīnavīriyena pāpuṇituṃ asakkuṇeyyāni, agaṇitakhedena pana āraddhavīriyena duradhigamaṃ nāma natthi. Nihīnavīriyo hi ‘‘saṃsāramahoghato sabbasatte santāressāmī’’ti ārabhitumeva na sakkuṇāti. Majjhimo ārabhitvā antarā vosānamāpajjati. Ukkaṭṭhavīriyo pana attasukhanirapekkho ārambhapāramimadhigacchatīti vīriyasampatti paccavekkhitabbā. Api ca ‘‘yassa attano eva saṃsārapaṅkato samuddharaṇatthamārambho, tassāpi na vīriyassa sithilabhāve manorathānaṃ matthakappatti sakkā sambhāvetuṃ, pageva sadevakassa lokassa samuddharaṇatthaṃ katābhinīhārenā’’ti ca ‘‘rāgādīnaṃ dosagaṇānaṃ mattamahāgajānaṃ viya dunnivārabhāvato tannidānānañca kammasamādānānaṃ ukkhittāsikavadhakasadisabhāvato tannimittānañca duggatīnaṃ sabbadā vivaṭamukhabhāvato, tattha niyojakānañca pāpamittānaṃ sadā sannihitabhāvato tadovādakāritāya ca bālassa puthujjanabhāvassa satisambhave yuttaṃ sayameva saṃsāradukkhato nissaritunti micchāvitakkā vīriyānubhāvena dūrībhavantī’’ti ca ‘‘yadi pana sambodhi attādhīnena vīriyena sakkā samadhigantuṃ, kimettha dukkara’’nti ca evamādinā nayena vīriyaguṇā paccavekkhitabbā.

Tathā khanti nāmāyaṃ niravasesaguṇapaṭipakkhassa kodhassa vidhamanato guṇasampādane sādhūnamappaṭihatamāyudhaṃ, parābhibhavasamatthānaṃ alaṅkāro, samaṇabrāhmaṇānaṃ balasampadā, kodhaggivinayanaudakadhārā, kalyāṇassa kittisaddassa sañjātideso, pāpapuggalānaṃ vacīvisavūpasamakaro mantāgado, saṃvare ṭhitānaṃ paramā dhīrapakati, gambhīrāsayatāya sāgaro, dosamahāsāgarassa velā, apāyadvārassa pidahanakavāṭaṃ, devabrahmalokānaṃ ārohaṇasopānaṃ, sabbaguṇānaṃ adhivāsanabhūmi, uttamā kāyavacīmanovisuddhīti manasikātabbaṃ.

Api ca ‘‘ete sattā khantisampattiyā abhāvato idhaloke tappanti, paraloke ca tapanīyadhammānuyogato’’ti ca ‘‘yadipi parāpakāranimittaṃ dukkhaṃ uppajjati, tassa pana dukkhassa khettabhūto attabhāvo bījabhūtañca kammaṃ mayāva abhisaṅkhata’’nti ca ‘‘tassa ca dukkhassa āṇaṇyakāraṇameta’’nti ca ‘‘apakārake asati kathaṃ mayhaṃ khantisampadā sambhavatī’’ti ca ‘‘yadipāyaṃ etarahi apakārako, ayaṃ nāma pubbe anena mayhaṃ upakāro kato’’ti ca ‘‘apakāro eva vā khantinimittatāya upakāro’’ti ca ‘‘sabbepime sattā mayhaṃ puttasadisā, puttakatāparādhesu ca ko kujjhissatī’’ti ca ‘‘yena kodhapisācāvesena ayaṃ mayhaṃ aparajjhati, svāyaṃ kodhabhūtāveso mayā vinetabbo’’ti ca, ‘‘yena apakārena idaṃ mayhaṃ dukkhaṃ uppannaṃ, tassa ahampi nimitta’’nti ca, ‘‘yehi dhammehi apakāro kato, yattha ca kato, sabbepi te tasmiṃ eva khaṇe niruddhā kassidāni kena kopo kātabbo’’ti ca, ‘‘anattatāya sabbadhammānaṃ ko kassa aparajjhatī’’ti ca paccavekkhantena khantisampadā anubrūhetabbā.

Yadi panassa dīgharattaṃ paricayena parāpakāranimittako kodho cittaṃ pariyādāya tiṭṭheyya, tena iti paṭisañcikkhitabbaṃ – ‘‘khanti nāmesā parāpakārassa paṭipakkhapaṭipattīnaṃ paccupakārakāraṇa’’nti ca ‘‘apakāro ca mayhaṃ dukkhūpanisā saddhāti dukkhuppādanena saddhāya sabbaloke anabhiratisaññāya ca paccayo’’ti ca, ‘‘indriyapakati hesā yadidaṃ iṭṭhāniṭṭhavisayasamāyogo. Tattha aniṭṭhavisayasamāyogo mayhaṃ na siyāti taṃ kutettha labbhā’’ti ca ‘‘kodhavasiko satto kodhena ummatto vikkhittacitto, tattha kiṃ paccapakārenā’’ti ca ‘‘sabbepime sattā sammāsambuddhena orasaputtā viya paripālitā, tasmā na tattha mayā cittakopo kātabbo’’ti ca, ‘‘aparādhake ca sati guṇe guṇavati mayā kopo na kātabbo’’ti ca, ‘‘asati guṇe visesena karuṇāyitabbo’’ti ca ‘‘kopena ca mayhaṃ guṇayasā nihīyantī’’ti ca, ‘‘kujjhanena mayhaṃ dubbaṇṇadukkhaseyyādayo sapattakantā āgacchantī’’ti ca, ‘‘kodho ca nāmāyaṃ sabbāhitakārako sabbahitavināsako balavā paccatthiko’’ti ca, ‘‘sati ca khantiyā na koci paccatthiko’’ti ca, ‘‘aparādhakena aparādhanimittaṃ yaṃ āyatiṃ laddhabbaṃ dukkhaṃ sati ca khantiyā mayhaṃ tadabhāvo’’ti ca, ‘‘cintanena kujjhantena ca mayā paccatthikoyeva anuvattito hotī’’ti ca, ‘‘kodhe ca mayā khantiyā abhibhūte tassa dāsabhūto paccatthiko sammadeva abhibhūto hotī’’ti ca, ‘‘kodhanimittaṃ khantiguṇapariccāgo mayhaṃ na yutto’’ti ca, ‘‘sati ca kodhe guṇavirodhapaccanīkadhamme kathaṃ me sīlādidhammā pāripūriṃ gaccheyyuṃ, asati ca tesu kathāhaṃ sattānaṃ upakārabahulo paṭiññānurūpaṃ uttamaṃ sampattiṃ pāpuṇissāmī’’ti ca, ‘‘khantiyā ca sati bahiddhā vikkhepābhāvato samāhitassa sabbe saṅkhārā aniccato dukkhato sabbe dhammā anattato nibbānañca asaṅkhatāmatasantapaṇītatādibhāvato nijjhānaṃ khamanti buddhadhammā ca acinteyyāparimeyyappabhāvā’’ti.

Tato ca anulomiyaṃ khantiyaṃ ṭhito kevalā ime attattaniyabhāvarahitā dhammamattā yathāsakaṃ paccayehi uppajjanti vayanti, na kutoci āgacchanti, na kuhiñci gacchanti, na ca katthaci patiṭṭhitā, na cettha koci kassaci byāpāroti ahaṃkāramamaṃkārānadhiṭṭhānatā nijjhānaṃ khamati, yena bodhisatto bodhiyā niyato anāvattidhammo hotīti evamādinā khantipāramiyā paccavekkhaṇā veditabbā.

Tathā saccena vinā sīlādīnaṃ asambhavato paṭiññānurūpaṃ paṭipattiyā abhāvato ca, saccadhammātikkame ca sabbapāpadhammānaṃ samosaraṇato asaccasandhassa apaccayikabhāvato āyatiñca anādeyyavacanatāvahanato sampannasaccassa ca, sabbaguṇādhiṭṭhānabhāvato saccādhiṭṭhānena sabbabodhisambhārānaṃ pārisuddhipāripūrisāmatthiyato sabhāvadhammāvisaṃvādanena sabbabodhisambhārakiccakaraṇato bodhisattapaṭipattiyā ca, parinipphattitotiādinā saccapāramiyā sampattiyo paccavekkhitabbā.

Tathā dānādīsu daḷhasamādānaṃ taṃpaṭipakkhasannipāte ca nesaṃ acalādhiṭṭhānaṃ tattha ca dhīravīrabhāvaṃ vinā na dānādisambhārā sambodhinimittā sambhavantītiādinā adhiṭṭhāne guṇā paccavekkhitabbā.

Tathā ‘‘attahitamatte avatiṭṭhantenāpi sattesu hitacittataṃ vinā na sakkā idhalokaparalokasampattiyo pāpuṇituṃ, pageva sabbasatte nibbānasampattiyaṃ patiṭṭhāpetukāmenā’’ti ca, ‘‘pacchā sabbasattānaṃ lokuttarasampattiṃ ākaṅkhantena idāni lokiyasampattiākaṅkhā yuttarūpā’’ti ca, ‘‘idāni āsayamattena paresaṃ hitasukhūpasaṃhāraṃ kātuṃ asakkonto kadā payogena taṃ sādhessāmī’’ti ca, ‘‘idāni mayā hitasukhūpasaṃhārena saṃvaḍḍhitā pacchā dhammasaṃvibhāgasahāyā mayhaṃ bhavissantī’’ti ca, ‘‘etehi vinā na mayhaṃ bodhisambhārā sambhavanti, tasmā sabbabuddhaguṇavibhūtinipphattikāraṇattā mayhaṃ ete paramaṃ puññakkhettaṃ anuttaraṃ kusalāyatanaṃ uttamaṃ gāravaṭṭhāna’’nti ca, savisesaṃ sattesu sabbesu hitajjhāsayatā paccupaṭṭhapetabbā , kiñca karuṇādhiṭṭhānatopi sabbasattesu mettā anubrūhetabbā. Vimariyādīkatena hi cetasā sattesu hitasukhūpasaṃhāraniratassa tesaṃ ahitadukkhāpanayanakāmatā balavatī uppajjati daḷhamūlā. Karuṇā ca sabbesaṃ buddhakārakadhammānaṃ ādi caraṇaṃ patiṭṭhā mūlaṃ mukhaṃ pamukhanti evamādinā mettāya guṇā paccavekkhitabbā.

Tathā ‘‘upekkhāya abhāve sattehi katā vippakārā cittassa vikāraṃ uppādeyyuṃ, sati ca cittavikāre dānādīnaṃ sambhārānaṃ sambhavo eva natthī’’ti ca, ‘‘mettāsinehena sinehite citte upekkhāya vinā sambhārānaṃ pārisuddhi na hotī’’ti ca, ‘‘anupekkhako sambhāresu puññasambhāraṃ tabbipākañca sattahitatthaṃ pariṇāmetuṃ na sakkotī’’ti ca, ‘‘upekkhāya abhāve deyyadhammapaṭiggāhakānaṃ vibhāgaṃ akatvā pariccajituṃ na sakkotī’’ti ca, ‘‘upekkhārahitena jīvitaparikkhārānaṃ jīvitassa ca antarāyaṃ amanasikaritvā sīlavisodhanaṃ kātuṃ na sakkotī’’ti ca, tathā upekkhāvasena aratiratisahasseva nekkhammabalasiddhito upapattito ikkhaṇavasena sabbasambhārakiccanipphattito accāraddhassa vīriyassa anupekkhaṇe padhānakiccākaraṇato upekkhato eva titikkhānijjhānasambhavato upekkhāvasena sattasaṅkhārānaṃ avisaṃvādanato lokadhammānaṃ ajjhupekkhaṇena samādinnadhammesu acalādhiṭṭhānasiddhito parāpakārādīsu anābhogavaseneva mettāvihāranipphattitoti sabbabodhisambhārānaṃ samādānādhiṭṭhānapāripūrinipphattiyo upekkhānubhāvena sampajjantīti evamādinā nayena upekkhāpāramī paccavekkhitabbā. Evaṃ apariccāgapariccāgādīsu yathākkamaṃ ādīnavānisaṃsapaccavekkhaṇā dānādipāramīnaṃ paccayoti daṭṭhabbaṃ.

Tathā saparikkhārā pañcadasa caraṇadhammā pañca ca abhiññāyo. Tattha caraṇadhammā nāma sīlasaṃvaro, indriyesu guttadvāratā, bhojane mattaññutā, jāgariyānuyogo, satta saddhammā, cattāri jhānāni ca. Tesu sīlādīnaṃ catunnaṃ terasāpi dhutadhammā appicchatādayo ca parikkhārā. Saddhammesu saddhāya buddhadhammasaṅghasīlacāgadevatūpasamānussatilūkhapuggalaparivajjana- siniddhapuggalasevanapasādanīyadhammapaccavekkhaṇatadadhimuttatā parikkhāro. Hirottappānaṃ akusalādīnavapaccavekkhaṇaapāyādīnavapaccavekkhaṇakusaladhammūpatthambhana- bhāvapaccavekkhaṇahirottapparahitapuggalaparivajjanahirottappasampannapuggalasenatadadhimuttatā. Bāhusaccassa pubbayogaparipucchaka- bhāvasaddhammābhiyogaanavajjavijjāṭṭhānādiparicayaparipakkindriyatākilesadūrībhāvaappassuta- parivajjanabahussutasevanatadadhimuttatā. Vīriyassa apāyabhayapaccavekkhaṇa- gamanavīthipaccavekkhaṇadhammamahattapaccavekkhaṇathinamiddhavinodanakusītapuggalaparivajjana- āraddhavīriyapuggalasevanasammappadhānapaccavekkhaṇatadadhimuttatā . Satiyā satisampajaññamuṭṭhassatipuggalaparivajjanaupaṭṭhitassatipuggalasevanatadadhimuttatā. Paññāya paripucchakabhāravatthuvisadakiriyāindriyasamattapaṭipādanaduppaññapuggala- parivajjanapaññavantapuggalasevanagambhīrañāṇacariyapaccavekkhaṇatadadhimuttatā. Catunnaṃ jhānānaṃ sīlādicatukkaṃ aṭṭhatiṃsāya ārammaṇesu pubbabhāgabhāvanā āvajjanādivasībhāvakaraṇañca parikkhāro. Tattha sīlādīhi payogasuddhiyā sattānaṃ abhayadāne āsayasuddhiyā āmisadāne ubhayasuddhiyā dhammadāne samattho hotītiādinā caraṇādīnaṃ dānādisambhārānaṃ paccayabhāvo yathārahaṃ niddhāretabbo. Ativitthārabhayena na niddhārayimhāti. Evaṃ sampatticakkādayopi dānādīnaṃ paccayoti veditabbā.

Ko saṃkilesoti? Avisesena taṇhādīhi parāmaṭṭhabhāvo pāramīnaṃ saṃkileso, visesena pana deyyadhammapaṭiggāhakavikappā dānapāramiyā saṃkileso. Sattakālavikappā sīlapāramiyā, kāmabhavatadupasamesu abhiratianabhirativikappā nekkhammapāramiyā, ahaṃ mamāti vikappā paññāpāramiyā, līnuddhaccavikappā vīriyapāramiyā, attaparavikappā khantipāramiyā, adiṭṭhādīsu diṭṭhādivikappā saccapāramiyā, bodhisambhāratabbipakkhesu dosaguṇavikappā adhiṭṭhānapāramiyā, hitāhitavikappā mettāpāramiyā, iṭṭhāniṭṭhavikappā upekkhāpāramiyā saṃkilesoti daṭṭhabbaṃ.

Kiṃ vodānanti? Taṇhādīhi anupaghāto yathāvuttavikappaviraho ca etāsaṃ vodānanti veditabbaṃ. Anupahatā hi taṇhāmānadiṭṭhikodhūpanāhamakkhapaḷāsaissāmacchariya- māyāsāṭheyyathambhasārambhamadappamādādīhi kilesehi deyyadhammapaṭiggāhakavikappādirahitā ca dānādipāramiyo parisuddhā pabhassarā bhavantīti.

Ko paṭipakkhoti? Avisesena sabbepi saṃkilesā sabbepi akusalā dhammā etāsaṃ paṭipakkho, visesena pana pubbe vuttā maccherādayoti veditabbā. Api ca deyyadhammapaṭiggāhakadānaphalesu alobhādosāmohaguṇayogato lobhadosamohapaṭipakkhaṃ dānaṃ, kāyādidosavaṅkāpagamato lobhādipaṭipakkhaṃ sīlaṃ, kāmasukhaparūpaghātaattakilamathaparivajjanato dosattayapaṭipakkhaṃ nekkhammaṃ, lobhādīnaṃ andhīkaraṇato ñāṇassa ca anandhīkaraṇato lobhādipaṭipakkhā paññā , alīnānuddhatañāyārambhavasena lobhādipaṭipakkhaṃ vīriyaṃ, iṭṭhāniṭṭhasuññatānaṃ khamanato lobhādipaṭipakkhā khanti, satipi paresaṃ upakāre apakāre ca yathābhūtappavattiyā lobhādipaṭipakkhaṃ saccaṃ, lokadhamme abhibhuyya yathāsamādinnesu sambhāresu acalanato lobhādipaṭipakkhaṃ adhiṭṭhānaṃ, nīvaraṇavivekato lobhādipaṭipakkhā mettā, iṭṭhāniṭṭhesu anunayapaṭighaviddhaṃsanato samappavattito ca lobhādipaṭipakkhā upekkhāti daṭṭhabbaṃ.

Kā paṭipattīti? Dānapāramiyā tāva sukhūpakaraṇasarīrajīvitapariccāgena bhayāpanudanena dhammopadesena ca bahudhā sattānaṃ anuggahakaraṇaṃ paṭipatti. Tattha āmisadānaṃ abhayadānaṃ dhammadānanti dātabbavatthuvasena tividhaṃ dānaṃ. Tesu bodhisattassa dātabbavatthu ajjhattikaṃ bāhiranti duvidhaṃ. Tattha bāhiraṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyanti dasavidhaṃ. Annādīnaṃ khādanīyabhojanīyādivibhāgena anekavidhaṃ. Tathā rūpārammaṇaṃ yāva dhammārammaṇanti ārammaṇato chabbidhaṃ. Rūpārammaṇādīnañca nīlādivibhāgena anekavidhaṃ. Tathā maṇikanakarajatamuttāpavāḷādi, khettavatthuārāmādi, dāsidāsagomahiṃsādi nānāvidhavittūpakaraṇavasena anekavidhaṃ.

Tattha mahāpuriso bāhiraṃ vatthuṃ dento ‘‘yo yena atthiko, taṃ tassa deti, dento ca tassa atthiko’’ti sayameva jānanto ayācitopi deti pageva yācito. Muttacāgo deti, no amuttacāgo, pariyattaṃ deti, no apariyattaṃ sati deyyadhamme. Na paccupakārasannissito deti. Asati deyyadhamme hi pariyatte saṃvibhāgārahaṃ saṃvibhajati. Na ca deti parūpaghātāvahaṃ satthavisamajjādikaṃ, nāpi kīḷanakaṃ yaṃ anatthūpasaṃhitaṃ pamādāvahañca. Na ca gilānassa yācakassa pānabhojanādiasappāyaṃ pamāṇarahitaṃ vā deti, pamāṇayuttaṃ pana sappāyameva deti.

Tathā yācito gahaṭṭhānaṃ gahaṭṭhānucchavikaṃ deti, pabbajitānaṃ pabbajitānucchavikaṃ deti, mātāpitaro ñātisālohitā mittāmaccā puttadāradāsakammakarāti etesu kassaci pīḷaṃ ajanento deti, na ca uḷāraṃ deyyadhammaṃ paṭijānitvā lūkhaṃ deti, na ca lābhasakkārasilokasannissito deti, na ca paccupakārasannissito deti, na ca phalapāṭikaṅkhī deti aññatra sammāsambodhiyā, na ca yācake deyyadhammaṃ vā jigucchanto deti, na ca asaññatānaṃ yācakānaṃ akkosakarosakānampi apaviddhaṃ dānaṃ deti, aññadatthu pasannacitto anukampanto sakkaccameva deti, na ca kotūhalamaṅgaliko hutvā deti, kammaphalameva pana saddahanto deti, napi yācake payirupāsanādīhi parikilesetvā deti, aparikilesanto eva pana deti, na ca paresaṃ vañcanādhippāyo bhedanādhippāyo vā dānaṃ deti, asaṃkiliṭṭhacitto eva deti, napi pharusavāco bhākuṭimukho dānaṃ deti, piyavādī pana pubbabhāsī mitavacano hutvā deti , yasmiñca deyyadhamme uḷāramanuññatāya vā ciraparicayena vā gedhasabhāvatāya vā lobhadhammo adhimatto hoti, jānanto bodhisatto taṃ khippameva paṭivinodetvā yācake pariyesitvāpi deti, yañca deyyavatthu parittaṃ yācakopi paccupaṭṭhito, taṃ acintetvāpi attānaṃ bādhetvā dento yācakaṃ sammāneti yathā taṃ akittipaṇḍito. Na ca mahāpuriso attano puttadāradāsakammakaraporise yācito te asaññāpite domanassappatte yācakānaṃ deti, sammadeva pana saññāpite somanassappatte deti. Dento ca yakkharakkhasapisācādīnaṃ vā manussānaṃ kurūrakammantānaṃ vā jānanto na deti, tathā rajjampi tādisānaṃ na deti. Ye lokassa ahitāya dukkhāya anatthāya paṭipajjanti, ye pana dhammikā dhammena lokaṃ pālenti, tesaṃ deti. Evaṃ tāva bāhiradāne paṭipatti veditabbā.

Ajjhattikadānaṃ pana dvīhi ākārehi veditabbaṃ. Kathaṃ? Yathā nāma koci puriso ghāsacchādanahetu attānaṃ parassa nissajjati, vidheyyabhāvaṃ upagacchati dāsabyaṃ, evameva mahāpuriso sambodhihetu nirāmisacitto sattānaṃ anuttaraṃ hitasukhaṃ icchanto attano dānapāramiṃ paripūretukāmo attānaṃ parassa nissajjati, vidheyyabhāvaṃ upagacchati yathākāmakaraṇīyataṃ. Karacaraṇanayanādiaṅgapaccaṅgaṃ tena tena atthikānaṃ akampito anolīno anuppadeti, na tattha sajjati na saṅkocaṃ āpajjati yathā taṃ bāhiravatthusmiṃ, tathā hi mahāpuriso dvīhi ākārehi bāhiravatthuṃ pariccajati yathāsukhaṃ paribhogāya vā yācakānaṃ tesaṃ manorathaṃ paripūrento, attano vasībhāvāya vā, tattha sabbena sabbaṃ muttacāgo, evamahaṃ nissaṅgabhāvanāya sambodhiṃ pāpuṇissāmīti. Evaṃ ajjhattikavatthusminti veditabbaṃ.

Tattha yaṃ ajjhattikavatthu dīyamānaṃ yācakassa ekanteneva hitāya saṃvattati, taṃ deti, na itaraṃ. Na ca mahāpuriso mārassa mārakāyikānaṃ devatānaṃ vā vihiṃsādhippāyānaṃ attano attabhāvaṃ aṅgapaccaṅgāni vā jānamāno deti ‘‘mā tesaṃ anattho ahosī’’ti. Yathā ca mārakāyikānaṃ, evaṃ tehi anvāviṭṭhānampi na deti, napi ummattakānaṃ. Itaresaṃ pana yāciyamāno samanantarameva deti, tādisāya yācanāya dullabhabhāvato tādisassa ca dānassa dukkarabhāvato.

Abhayadānaṃ pana rājato corato aggito udakato veripuggalato sīhabyagghādivāḷamigato nāgayakkharakkhasapisācādito sattānaṃ bhaye paccupaṭṭhite tato parittāṇabhāvena veditabbaṃ.

Dhammadānaṃ pana asaṃkiliṭṭhacittassa aviparītā dhammadesanā, opāyiko hitassa upadeso diṭṭhadhammikasamparāyikaparamatthavasena yena sāsane anotiṇṇānaṃ avatāraṇaṃ otiṇṇānaṃ paripācanaṃ. Tatthāyaṃ nayo – saṅkhepato tāva dānakathā sīlakathā saggakathā kāmānaṃ ādīnavo saṃkileso ca nekkhamme ānisaṃso. Vitthārato pana sāvakabodhiyaṃ adhimuttacittānaṃ saraṇagamanaṃ sīlasaṃvaro indriyesu guttadvāratā bhojane mattaññutā jāgariyānuyogo satta saddhammā aṭṭhatiṃsāya ārammaṇesu kammakaraṇavasena samathānuyogo rūpakāyādīsu vipassanābhinivesesu yathārahaṃ abhinivesamukhena vipassanānuyogo, tathā visuddhipaṭipadā sammattagahaṇaṃ tisso vijjā cha abhiññā catasso paṭisambhidā sāvakabodhīti etesaṃ guṇasaṃkittanavasena yathārahaṃ tattha tattha patiṭṭhāpanā pariyodapanā ca. Tathā paccekabodhiyaṃ sammāsambodhiyañca adhimuttānaṃ sattānaṃ yathārahaṃ dānādipāramīnaṃ sabhāvarasalakkhaṇādisaṃkittanamukhena tīsupi avatthāsu tesaṃ buddhānaṃ mahānubhāvatāvibhāvanena yānadvaye patiṭṭhāpanā pariyodapanā ca. Evaṃ mahāpuriso sattānaṃ dhammadānaṃ deti.

Tathā mahāpuriso sattānaṃ āmisadānaṃ dento ‘‘imināhaṃ dānena sattānaṃ āyuvaṇṇasukhabalapaṭibhānādisampattiñca ramaṇīyaṃ aggaphalasampattiñca nipphādeyya’’nti annadānaṃ deti, tathā sattānaṃ kāmakilesapipāsāvūpasamāya pānaṃ deti, tathā suvaṇṇavaṇṇatāya hirottappālaṅkārassa ca nipphattiyā vatthāni deti, tathā iddhividhassa ceva nibbānasukhassa ca nipphattiyā yānaṃ deti, tathā sīlagandhanipphattiyā gandhaṃ deti, tathā buddhaguṇasobhānipphattiyā mālāvilepanaṃ deti, bodhimaṇḍāsananipphattiyā āsanaṃ deti, tathāgataseyyānipphattiyā seyyaṃ deti, saraṇabhāvanipphattiyā āvasathaṃ deti, pañcacakkhupaṭilābhāya padīpeyyaṃ deti, byāmappabhānipphattiyā rūpadānaṃ deti, brahmassaranipphattiyā saddadānaṃ deti, sabbalokassa piyabhāvāya rasadānaṃ deti, buddhasukhumālabhāvāya phoṭṭhabbadānaṃ deti, ajarāmarabhāvāya bhesajjadānaṃ deti, kilesadāsabyavimocanatthaṃ dāsānaṃ bhujissatādānaṃ deti, saddhammābhiratiyā anavajjakhiḍḍāratihetudānaṃ deti, sabbepi satte ariyāya jātiyā attano puttabhāvūpanayanāya puttadānaṃ deti, sakalassapi lokassa patibhāvūpagamanāya dāradānaṃ deti, subhalakkhaṇasampattiyā suvaṇṇamaṇimuttāpavāḷādidānaṃ, anubyañjanasampattiyā nānāvidhavibhūsanadānaṃ, saddhammakosādhigamāya vittakosadānaṃ, dhammarājabhāvāya rajjadānaṃ, jhānādisampattiyā ārāmuyyānataḷākavanadānaṃ, cakkaṅkitehi pādehi bodhimaṇḍūpasaṅkamanāya caraṇadānaṃ, caturoghanittharaṇāya sattānaṃ saddhammahatthadānatthaṃ hatthadānaṃ, saddhindriyādipaṭilābhāya kaṇṇanāsādidānaṃ, samantacakkhupaṭilābhāya cakkhudānaṃ, ‘‘dassanasavanānussaraṇapāricariyādīsu sabbakālaṃ sabbasattānaṃ hitasukhāvaho, sabbalokena ca upajīvitabbo me kāyo bhaveyyā’’ti maṃsalohitādidānaṃ, ‘‘sabbalokuttamo bhaveyya’’nti uttamaṅgadānaṃ deti.

Evaṃ dadanto ca na anesanāya deti, na ca paropaghātena, na bhayena, na lajjāya, na dakkhiṇeyyarosanena, na paṇīte sati lūkhaṃ, na attukkaṃsanena, na paravambhanena, na phalābhisaṅkhāya, na yācakajigucchāya, na acittīkārena deti, atha kho sakkaccaṃ deti, sahatthena deti, kālena deti, cittīkatvā deti, avibhāgena deti. Tīsu kālesu somanassito deti, tato eva ca datvā na pacchānutāpī hoti. Na paṭiggāhakavasena mānāvamānaṃ karoti, paṭiggāhakānaṃ piyasamudācāro hoti vadaññū yācayogo saparivāradāyako. Annadānañhi dento ‘‘taṃ saparivāraṃ katvā dassāmī’’ti vatthādīhi saddhiṃ deti. Tathā vatthadānaṃ dento ‘‘taṃ saparivāraṃ katvā dassāmī’’ti annādīhi saddhiṃ deti. Yānadānādīsupi eseva nayo.

Tathā rūpadānaṃ dento itarārammaṇānipi tassa parivāraṃ katvā deti, evaṃ sesesupi. Tattha rūpadānaṃ nāma nīlapītalohitaodātādivaṇṇāsu pupphavatthadhātūsu aññataraṃ labhitvā rūpavasena ābhujitvā ‘‘rūpadānaṃ dassāmi, rūpadānaṃ mayha’’nti cintetvā tādise dakkhiṇeyye dānaṃ patiṭṭhāpeti savatthukaṃ katvā. Etaṃ rūpadānaṃ nāma.

Saddadānaṃ pana bherisaddādivasena veditabbaṃ. Tattha saddaṃ kandamūlāni viya uppāṭetvā nīluppalahatthakaṃ viya ca hatthe ṭhapetvā dātuṃ na sakkā, savatthukaṃ pana katvā dento saddadānaṃ deti nāma. Tasmā yadā ‘‘saddadānaṃ dassāmī’’ti bherimudiṅgādīsu aññatarena tūriyena tiṇṇaṃ ratanānaṃ upahāraṃ karoti kāreti ca, ‘‘saddadānaṃ me’’ti bheriādīni ṭhapeti ṭhapāpeti ca. Dhammakathikānaṃ pana sarabhesajjaṃ telaphāṇitādiṃ deti, dhammassavanaṃ ghoseti, sarabhaññaṃ bhaṇati, dhammakathaṃ katheti, upanisinnakakathaṃ anumodanakathañca karoti kāreti ca, tadā saddadānaṃ nāma hoti.

Tathā gandhadānaṃ mūlagandhādīsu aññataraṃ rajanīyaṃ gandhavatthuṃ piṃsitameva vā gandhaṃ yaṃkiñci labhitvā gandhavasena ābhujitvā ‘‘gandhadānaṃ dassāmi, gandhadānaṃ mayha’’nti buddharatanādīnaṃ pūjaṃ karoti kāreti ca, gandhapūjanatthāya agarucandanādike gandhavatthuke pariccajati. Idaṃ gandhadānaṃ.

Tathā mūlarasādīsu yaṃkiñci rajanīyaṃ rasavatthuṃ labhitvā rasavasena ābhujitvā ‘‘rasadānaṃ dassāmi, rasadānaṃ mayha’’nti dakkhiṇeyyānaṃ deti, rasavatthumeva vā dhaññagavādikaṃ pariccajati. Idaṃ rasadānaṃ.

Tathā phoṭṭhabbadānaṃ mañcapīṭhādivasena attharaṇapāvuraṇādivasena ca veditabbaṃ. Yadā hi mañcapīṭhabhisibimbohanādikaṃ nivāsanapārupanādikaṃ vā sukhasamphassaṃ rajanīyaṃ anavajjaṃ phoṭṭhabbavatthuṃ labhitvā phoṭṭhabbavasena ābhujitvā ‘‘phoṭṭhabbadānaṃ dassāmi, phoṭṭhabbadānaṃ mayha’’nti dakkhiṇeyyānaṃ deti. Yathāvuttaṃ phoṭṭhabbavatthuṃ labhitvā pariccajati, idaṃ phoṭṭhabbadānaṃ.

Dhammadānaṃ pana dhammārammaṇassa adhippetattā ojapānajīvitavasena veditabbaṃ. Ojādīsu hi aññataraṃ rajanīyaṃ vatthuṃ labhitvā dhammārammaṇavasena ābhujitvā ‘‘dhammadānaṃ dassāmi, dhammadānaṃ mayha’’nti sappinavanītādiojadānaṃ deti. Ambapānādiaṭṭhavidhapānadānaṃ deti, jīvitadānanti ābhujitvā salākabhattapakkhikabhattādīni deti, aphāsukabhāvena abhibhūtānaṃ byādhitānaṃ vejje paccupaṭṭhāpeti, jālaṃ phālāpeti, kuminaṃ viddhaṃsāpeti, sakuṇapañjaraṃ viddhaṃsāpeti, bandhanena baddhānaṃ sattānaṃ bandhanamokkhaṃ kāreti, māghātabheriṃ carāpeti, aññāni ca sattānaṃ jīvitaparittāṇatthaṃ evarūpāni kammāni karoti kārāpeti ca. Idaṃ dhammadānaṃ nāma.

Sabbametaṃ yathāvuttaṃ dānasampadaṃ sakalalokahitasukhāya pariṇāmeti. Attano ca sammāsambodhiyā akuppāya vimuttiyā aparikkhayassa chandassa aparikkhayassa vīriyassa aparikkhayassa samādhissa aparikkhayassa paṭibhānassa aparikkhayassa ñāṇassa aparikkhayāya vimuttiyā pariṇāmeti . Imañca dānapāramiṃ paṭipajjantena mahāsattena jīvite aniccasaññā paccupaṭṭhāpetabbā tathā bhogesu, bahusādhāraṇatā ca nesaṃ manasikātabbā, sattesu ca mahākaruṇā satataṃ samitaṃ paccupaṭṭhāpetabbā. Evañhi bhoge gahetabbasāraṃ gaṇhanto ādittato viya agārato sabbaṃ sāpateyyaṃ attānañca bahi nīharanto na kiñci seseti, na katthaci vibhāgaṃ karoti, aññadatthu nirapekkho nissajjati eva. Ayaṃ tāva dānapāramiyā paṭipattikkamo.

Sīlapāramiyā pana ayaṃ paṭipattikkamo – yasmā sabbaññusīlālaṅkārehi satte alaṅkaritukāmena mahāpurisena ādito attano eva tāva sīlaṃ visodhetabbaṃ. Tattha ca catūhi ākārehi sīlaṃ visujjhati – ajjhāsayavisuddhito, samādānato, avītikkamanato, sati ca vītikkame puna paṭipākatikakaraṇato. Visuddhāsayatāya hi ekacco attādhipati hutvā pāpajigucchanasabhāvo ajjhattaṃ hiridhammaṃ paccupaṭṭhāpetvā suparisuddhasamācāro hoti. Tathā parato samādāne sati ekacco lokādhipati hutvā pāpato uttasanto ottappadhammaṃ paccupaṭṭhāpetvā suparisuddhasamācāro hoti. Iti ubhayathāpi ete avītikkamanato sīle patiṭṭhahanti. Atha pana kadāci satisammosena sīlassa khaṇḍādibhāvo siyā. Tāyayeva yathāvuttāya hirottappasampattiyā khippameva naṃ vuṭṭhānādinā paṭipākatikaṃ karoti.

Tayidaṃ sīlaṃ vārittaṃ, cārittanti duvidhaṃ. Tatthāyaṃ bodhisattassa vārittasīle paṭipattikkamo – sabbasattesu tathā dayāpannacittena bhavitabbaṃ, yathā supinantenapi na āghāto uppajjeyya. Parūpakāraniratatāya parasantako alagaddo viya na parāmasitabbo. Sace pabbajito hoti, abrahmacariyatopi ārācārī hoti sattavidhamethunasaṃyogavirahito, pageva paradāragamanato. Sace pana apabbajito gahaṭṭho samāno paresaṃ dāresu sadā pāpakaṃ cittampi na uppādeti. Kathento ca saccaṃ hitaṃ piyaṃ vacanaṃ parimitameva ca kālena dhammiṃ kathaṃ bhāsitā hoti, sabbattha anabhijjhālu abyāpannacitto aviparītadassano kammassakatañāṇena ca samannāgato sammaggatesu sammāpaṭipannesu niviṭṭhasaddho hoti niviṭṭhapemo.

Iti caturāpāyavaṭṭadukkhānaṃ pathabhūtehi akusalakammapathehi akusaladhammehi ca oramitvā saggamokkhānaṃ pathabhūtesu kusalakammapathesu patiṭṭhitassa mahāpurisassa parisuddhāsayapayogatāya yathābhipatthitā sattānaṃ hitasukhūpasaṃhitā manorathā sīghaṃ sīghaṃ abhinipphajjanti, pāramiyo paripūrenti. Evaṃbhūto hi ayaṃ. Tattha hiṃsānivattiyā sabbasattānaṃ abhayadānaṃ deti, appakasireneva mettābhāvanaṃ sampādeti, ekādasa mettānisaṃse adhigacchati, appābādho hoti appātaṅko, dīghāyuko sukhabahulo lakkhaṇavisese pāpuṇāti, dosavāsanañca samucchindati.

Tathā adinnādānanivattiyā corādīhi asādhāraṇe bhoge adhigacchati. Parehi anāsaṅkanīyo piyo manāpo vissasanīyo vibhavasampattīsu alaggacitto pariccāgasīlo lobhavāsanañca samucchindati.

Abrahmacariyanivattiyā alolo hoti santakāyacitto, sattānaṃ piyo hoti manāpo aparisaṅkanīyo , kalyāṇo cassa kittisaddo abbhuggacchati, alaggacitto hoti mātugāmesu aluddhāsayo, nekkhammabahulo lakkhaṇavisese adhigacchati, lobhavāsanañca samucchindati.

Musāvādanivattiyā sattānaṃ pamāṇabhūto hoti paccayiko theto ādeyyavacano, devatānaṃ piyo manāpo, surabhigandhamukho ārakkhitakāyavacīsamācāro, lakkhaṇavisese ca adhigacchati, kilesavāsanañca samucchindati.

Pesuññanivattiyā parūpakkamehipi abhejjakāyo hoti abhejjaparivāro, saddhammesu ca abhejjanakasaddho, daḷhamitto bhavantaraparicitānaṃ viya sattānaṃ ekantapiyo asaṃkilesabahulo.

Pharusavācānivattiyā sattānaṃ piyo hoti manāpo sukhasīlo madhuravacano sambhāvanīyo, aṭṭhaṅgasamannāgato cassa saro nibbattati.

Samphappalāpanivattiyā sattānaṃ piyo hoti manāpo garu bhāvanīyo ca ādeyyavacano parimitālāpo. Mahesakkho ca hoti mahānubhāvo, ṭhānuppattikena paṭibhānena pañhānaṃ byākaraṇakusalo, buddhabhūmiyañca ekāya eva vācāya anekabhāsānaṃ sattānaṃ anekesaṃ pañhānaṃ byākaraṇasamattho hoti.

Anabhijjhālutāya icchitalābhī hoti, uḷāresu ca bhogesu ruciṃ paṭilabhati, khattiyamahāsālādīnaṃ sammato hoti, paccatthikehi anabhibhavanīyo, indriyavekallaṃ na pāpuṇāti, appaṭipuggalo ca hoti.

Abyāpādena piyadassano hoti, sattānaṃ sambhāvanīyo parahitābhinanditāya ca satte appakasireneva pasādeti, alūkhasabhāvo ca hoti mettāvihārī, mahesakkho ca hoti mahānubhāvo.

Micchādassanābhāvena kalyāṇe sahāye paṭilabhati, sīsacchedampi pāpuṇanto pāpakammaṃ na karoti, kammassakatādassanato akotūhalamaṅgaliko ca hoti, saddhamme cassa saddhā patiṭṭhitā hoti mūlajātā, saddahati ca tathāgatānaṃ bodhiṃ, samayantaresu nābhiramati ukkāraṭṭhāne viya rājahaṃso , lakkhaṇattayaparijānanakusalo hoti, ante ca anāvaraṇañāṇalābhī, yāva bodhiṃ na pāpuṇāti, tāva tasmiṃ tasmiṃ sattanikāye ukkaṭṭhukkaṭṭho ca hoti, uḷāruḷārā sampattiyo pāpuṇāti. Iti hidaṃ sīlaṃ nāma sabbasampattīnaṃ adhiṭṭhānaṃ, sabbabuddhaguṇānaṃ pabhavabhūmi, sabbabuddhakārakadhammānaṃ ādi caraṇaṃ mukhaṃ pamukhanti bahumānanaṃ uppādetvā kāyavacīsaṃyame indriyadamane ājīvavisuddhiyaṃ paccayaparibhogesu ca satisampajaññabalena appamattena lābhasakkārasilokaṃ mittamukhapaccatthikaṃ viya sallakkhetvā ‘‘kikīva aṇḍa’’ntiādinā (visuddhi. 1.19; dī. ni. aṭṭha. 1.7) vuttanayena sakkaccaṃ sīlaṃ sampādetabbaṃ. Ayaṃ tāva vārittasīle paṭipattikkamo.

Cārittasīle pana paṭipatti evaṃ veditabbā – idha bodhisatto kalyāṇamittānaṃ garuṭṭhāniyānaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kālena kālaṃ kattā hoti, tathā tesaṃ kālena kālaṃ upaṭṭhānaṃ kattā hoti, gilānānaṃ kāyaveyyāvaṭikaṃ. Subhāsitapadāni sutvā sādhukāraṃ kattā hoti, guṇavantānaṃ guṇe vaṇṇetā paresaṃ apakāre khantā, upakāre anussaritā, puññāni anumoditā, attano puññāni sammāsambodhiyā pariṇāmetā, sabbakālaṃ appamādavihārī kusalesu dhammesu, sati ca accaye accayato disvā tādisānaṃ sahadhammikānaṃ yathābhūtaṃ āvikattā, uttari ca sammāpaṭipattiṃ sammadeva paripūretā.

Tathā attano anurūpāsu atthūpasaṃhitāsu sattānaṃ itikattabbatāsu dakkho analaso sahāyabhāvaṃ upagacchati. Uppannesu ca sattānaṃ byādhiādidukkhesu yathārahaṃ patikāravidhāyako. Ñātibhogādibyasanapatitesu sokāpanodano ullumpanasabhāvāvaṭṭhito hutvā niggahārahānaṃ dhammeneva niggaṇhanako yāvadeva akusalā vuṭṭhāpetvā kusale patiṭṭhāpanāya. Paggahārahānaṃ dhammeneva paggaṇhanako. Yāni purimakānaṃ mahābodhisattānaṃ uḷāratamāni paramadukkarāni acinteyyānubhāvāni sattānaṃ ekantahitasukhāvahāni caritāni, yehi nesaṃ bodhisambhārā sammadeva paripākaṃ agamaṃsu, tāni sutvā anubbiggo anutrāso tepi mahāpurisā manussā eva, kamena pana sikkhāpāripūriyā bhāvitattabhāvā tādisāya uḷāratamāya ānubhāvasampattiyā bodhisambhāresu ukkaṃsapāramippattā ahesuṃ, tasmā mayāpi sīlādisikkhāsu sammadeva tathā paṭipajjitabbaṃ, yāya paṭipattiyā ahampi anukkamena sikkhaṃ paripūretvā ekantato taṃ padaṃ anupāpuṇissāmīti saddhāpurecārikaṃ vīriyaṃ avissajjento sammadeva sīlesu paripūrakārī hoti.

Tathā paṭicchannakalyāṇo hoti vivaṭāparādho, appiccho santuṭṭho pavivitto asaṃsaṭṭho dukkhasaho aparitassanajātiko anuddhato anunnaḷo acapalo amukharo avikiṇṇavāco santindriyo santamānaso kuhanādimicchājīvarahito ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu āraddhavīriyo pahitatto kāye ca jīvite ca nirapekkho, appamattakampi kāye jīvite vā apekkhaṃ nādhivāseti pajahati vinodeti, pageva adhimattaṃ. Sabbepi dussīlyahetubhūte kodhūpanāhādike upakkilese pajahati vinodeti. Appamattakena ca visesādhigamena aparituṭṭho hoti, na saṅkocaṃ āpajjati, uparūpari visesādhigamāya vāyamati.

Yena yathāladdhā sampatti hānabhāgiyā vā ṭhitibhāgiyā vā na hoti, tathā mahāpuriso andhānaṃ pariṇāyako hoti, maggaṃ ācikkhati, badhirānaṃ hatthamuddāya saññaṃ deti, atthamanuggāheti, tathā mūgānaṃ. Pīṭhasappikānaṃ pīṭhaṃ deti yānaṃ deti vāheti vā. Assaddhānaṃ saddhāpaṭilābhāya vāyamati, kusītānaṃ ussāhajananāya, muṭṭhassatīnaṃ satisamāyogāya, vibbhantacittānaṃ samādhisampadāya, duppaññānaṃ paññādhigamāya vāyamati. Kāmacchandapariyuṭṭhitānaṃ kāmacchandapaṭivinodanāya vāyamati. Byāpādathinamiddhauddhaccakukkuccavicikicchāpariyuṭṭhitānaṃ vicikicchāvinodanāya vāyamati. Kāmavitakkādiapakatānaṃ kāmavitakkādimicchāvitakkavinodanāya vāyamati. Pubbakārīnaṃ sattānaṃ kataññutaṃ nissāya pubbabhāsī piyavādī saṅgāhako sadisena adhikena vā paccupakārena sammānetā hoti.

Āpadāsu sahāyakiccaṃ anutiṭṭhati. Tesaṃ tesañca sattānaṃ pakatisabhāvañca parijānitvā yehi yathā saṃvasitabbaṃ hoti, tehi tathā saṃvasati. Yesu ca yathā paṭipajjitabbaṃ hoti, tesu tathā paṭipajjati. Tañca kho akusalato vuṭṭhāpetvā kusale patiṭṭhāpanavasena, na aññathā. Paracittānurakkhaṇā hi bodhisattānaṃ yāvadeva kusalābhivaḍḍhiyā. Tathā hitajjhāsayenāpi paro na hiṃsitabbo, na bhaṇḍitabbo, na maṅkubhāvamāpādetabbo, na parassa kukkuccaṃ uppādetabbaṃ, na niggahaṭṭhāne na codetabbo, na nīcataraṃ paṭipannassa attā uccatare ṭhapetabbo, na ca paresu sabbena sabbaṃ asevinā bhavitabbaṃ, na atisevinā bhavitabbaṃ, na akālasevinā.

Sevitabbayutte pana satte desakālānurūpaṃ sevati. Na ca paresaṃ purato piye vigarahati, appiye vā pasaṃsati. Na avissaṭṭhavissāsī hoti. Na dhammikaṃ upanimantanaṃ paṭikkhipati. Na saññattiṃ upagacchati, nādhikaṃ paṭiggaṇhāti. Saddhāsampanne saddhānisaṃsakathāya sampahaṃsati. Sīlasutacāgapaññāsampanne paññāsampannakathāya sampahaṃsati. Sace pana bodhisatto abhiññābalappatto hoti, pamādāpanne satte abhiññābalena yathārahaṃ nirayādike dassento saṃvejetvā assaddhādike saddhādīsu patiṭṭhāpeti. Sāsane otāreti. Saddhādiguṇasampanne paripāceti. Evamayaṃ mahāpurisassa cārittabhūto aparimāṇo puññābhisando kusalābhisando uparūpari abhivaḍḍhatīti veditabbaṃ.

Api ca yā sā ‘‘kiṃ sīlaṃ kenaṭṭhena sīla’’ntiādinā pucchaṃ katvā ‘‘pāṇātipātādīhi viramantassa vattapaṭipattiṃ vā pūrentassa cetanādayo dhammā sīla’’ntiādinā nayena nānappakārato sīlassa vitthārakathā visuddhimagge (visuddhi. 1.6 ādayo) vuttā, sā sabbāpi idha āharitvā vattabbā. Kevalañhi tattha sāvakabodhisattavasena sīlakathā āgatā, idha mahābodhisattavasena karuṇūpāyakosallapubbaṅgamaṃ katvā vattabbāti ayameva viseso. Yato idaṃ sīlaṃ mahāpuriso yathā na attano duggatiyaṃ parikkilesavimuttiyā sugatiyampi, na rajjasampattiyā, na cakkavatti, na deva, na sakka, na māra, na brahmasampattiyā pariṇāmeti, tathā na attano tevijjatāya, na chaḷabhiññatāya , na catuppaṭisambhidādhigamāya, na sāvakabodhiyā, na paccekabodhiyā, pariṇāmeti, atha kho sabbaññubhāvena sabbasattānaṃ anuttarasīlālaṅkārasampādanatthameva pariṇāmetīti. Ayaṃ sīlapāramiyā paṭipattikkamo.

Tathā yasmā karuṇūpāyakosallapariggahitā ādīnavadassanapubbaṅgamā kāmehi ca bhavehi ca nikkhamanavasena pavattā kusalacittuppatti nekkhammapāramī, tasmā sakalasaṃkilesanivāsanaṭṭhānatāya puttadārādīhi mahāsambādhatāya kasivāṇijjādinānāvidhakammantādhiṭṭhānabyākulatāya ca gharāvāsassa nekkhammasukhādīnaṃ anokāsataṃ, kāmānañca satthadhārālaggamadhubindu viya ca avaliyhamānā parittassādā vipulānatthānubandhāti ca, vijjulatobhāsena gahetabbanaccaṃ viya parittakālūpalabbhā, ummattakālaṅkāro viya viparītasaññāya anubhavitabbā, karīsāvacchādanā viya patikārabhūtā, udakatemitaṅguliyā tanūdakapānaṃ viya atittikarā, chātajjhattabhojanaṃ viya sābādhā, baḷisāmisaṃ viya byasanasannipātakāraṇaṃ, aggisantāpo viya kālattayepi dukkhuppattihetubhūtā, makkaṭalepo viya bandhanimittaṃ, ghātakāvacchādanā viya anatthacchādanā, sapattagāmavāso viya bhayaṭṭhānabhūtā, paccatthikaposako viya kilesamārādīnaṃ āmisabhūtā, chaṇasampattiyo viya vipariṇāmadukkhā, koṭaraggi viya antodāhakā, purāṇakūpāvalambībīraṇamadhupiṇḍaṃ viya anekādīnavā, loṇūdakapānaṃ viya pipāsāhetubhūtā, surāmerayaṃ viya nīcajanasevitā, appassādatāya aṭṭhikaṅkalūpamātiādinā (ma. ni. 1.234; 2.42; pāci. 417; mahāni. 3; cūḷani. khaggavisāṇasuttaniddesa 147) ca nayena ādīnavaṃ sallakkhetvā tabbipariyāyena nekkhamme ānisaṃsaṃ passantena nekkhammapavivekaupasamasukhādīsu ninnapoṇapabbhāracittena nekkhammapāramiyaṃ paṭipajjitabbaṃ. Yasmā pana nekkhammaṃ pabbajjāmūlakaṃ, tasmā pabbajjā tāva anuṭṭhātabbā. Pabbajjamanutiṭṭhantena ca mahāsattena asati buddhuppāde kammavādīnaṃ kiriyavādīnaṃ tāpasaparibbājakānaṃ pabbajjā anuṭṭhātabbā.

Uppannesu pana sammāsambuddhesu tesaṃ sāsane eva pabbajitabbaṃ. Pabbajitvā ca yathāvutte sīle patiṭṭhitena tassā eva hi sīlapāramiyā vodāpanatthaṃ dhutaguṇā samādātabbā. Samādinnadhutadhammā hi mahāpurisā sammadeva te pariharantā appicchāsantuṭṭhāsallekhapavivekaasaṃsaggavīriyārambhasubharatādi- guṇasalilavikkhālitakilesamalatāya anavajjasīlavataguṇaparisuddhasabbasamācārā porāṇe ariyavaṃsattaye patiṭṭhitā catutthaṃ bhāvanārāmatāsaṅkhātaṃ ariyavaṃsaṃ adhigantuṃ cattārīsāya ārammaṇesu yathārahaṃ upacārappanābhedaṃ jhānaṃ upasampajja viharanti. Evaṃ hissa sammadeva nekkhammapāramī paripūritā hoti.

Imasmiṃ pana ṭhāne terasahi dhutadhammehi saddhiṃ dasa kasiṇāni, dasa asubhāni, dasānussatiyo, cattāro brahmavihārā, cattāro āruppā, ekā saññā, ekaṃ vavatthānanti cattārīsāya samādhibhāvanāya kammaṭṭhānāni bhāvanāvidhānañca vitthārato vattabbāni. Taṃ panetaṃ sabbaṃ yasmā visuddhimagge (visuddhi. 1.22 ādayo, 47, 55) sabbākārato vitthāretvā vuttaṃ, tasmā tattha vuttanayeneva veditabbaṃ. Kevalañhi tattha sāvakabodhisattassa vasena vuttaṃ, idha mahābodhisattassa vasena karuṇūpāyakosallapubbaṅgamaṃ katvā vattabbanti ayameva visesoti. Evamettha nekkhammapāramiyā paṭipattikkamo veditabbo.

Tathā paññāpāramiṃ sampādetukāmena yasmā paññā āloko viya andhakārena mohena saha na vattati, tasmā mohakāraṇāni tāva bodhisattena parivajjetabbāni. Tatthimāni mohakāraṇāni – arati tandi vijambhitā ālasiyaṃ gaṇasaṅgaṇikārāmatā niddāsīlatā anicchayasīlatā ñāṇasmiṃ akutūhalatā micchādhimāno aparipucchakatā kāyassa na sammāparihāro asamāhitacittatā duppaññānaṃ puggalānaṃ sevanā paññavantānaṃ apayirupāsanā attaparibhavo micchāvikappo viparītābhiniveso kāyadaḷhibahulatā asaṃvegasīlatā pañca nīvaraṇāni. Saṅkhepato ye vā pana dhamme āsevato anuppannā paññā nuppajjati, uppannā parihāyati. Iti imāni sammohakāraṇāni parivajjentena bāhusacce jhānādīsu ca yogo karaṇīyo.

Tatthāyaṃ bāhusaccassa visayavibhāgo – pañcakkhandhā dvādasāyatanāni aṭṭhārasa dhātuyo cattāri saccāni bāvīsatindriyāni dvādasapadiko paṭiccasamuppādo tathā satipaṭṭhānādayo kusalādidhammappakārabhedā ca, yāni ca loke anavajjāni vijjāṭṭhānāni, ye ca sattānaṃ hitasukhavidhānayoggā byākaraṇavisesā, iti evaṃ pakāraṃ sakalameva sutavisayaṃ upāyakosallapubbaṅgamāya paññāya satiyā vīriyena ca sādhukaṃ uggahaṇasavanadhāraṇaparicayaparipucchāhi ogāhetvā tattha ca paresaṃ patiṭṭhāpanena sutamayā paññā nibbattetabbā.

Tathā sattānaṃ itikattabbatāsu ṭhānuppattikapaṭibhānabhūtā āyāpāyaupāyakosallabhūtā ca paññā hitesitaṃ nissāya tattha tattha yathārahaṃ pavattetabbā. Tathā khandhādīnaṃ sabhāvadhammānaṃ ākāraparivitakkanamukhena te nijjhānaṃ khamāpentena cintāmayā paññā nibbattetabbā. Khandhādīnaṃyeva pana salakkhaṇasāmaññalakkhaṇapariggahaṇavasena lokiyapariññā nibbattentena pubbabhāgabhāvanāpaññā sampādetabbā. Evañhi nāmarūpamattamidaṃ yathārahaṃ paccayehi uppajjati ceva nirujjhati ca, na ettha koci kattā vā kāretā vā, hutvā abhāvaṭṭhena aniccaṃ, udayabbayapaṭipīḷanaṭṭhena dukkhaṃ, avasavattanaṭṭhena anattāti ajjhattikadhamme bāhirakadhamme ca nibbisesaṃ parijānanto tattha āsaṅgaṃ pajahanto pare ca tattha taṃ jahāpento kevalaṃ karuṇāvaseneva yāva na buddhaguṇā hatthatalaṃ āgacchanti, tāva yānattaye satte avatāraṇaparipācanehi patiṭṭhapento jhānavimokkhasamādhisamāpattiyo abhiññāyo ca lokiyā vasībhāvaṃ pāpento paññāya matthakaṃ pāpuṇāti.

Tattha yā imā iddhividhañāṇaṃ dibbasotadhātuñāṇaṃ cetopariyañāṇaṃ pubbenivāsānussatiñāṇaṃ dibbacakkhuñāṇaṃ yathākammupagañāṇaṃ anāgataṃsañāṇanti saparibhaṇḍā pañcalokiyaabhiññāsaṅkhātā bhāvanāpaññā, yā ca khandhāyatanadhātuindriyasaccapaṭiccasamuppādādibhedesu bhūmibhūtesu dhammesu uggahaparipucchāvasena ñāṇaparicayaṃ katvā sīlavisuddhicittavisuddhīti mūlabhūtāsu imāsu dvīsu visuddhīsu patiṭṭhāya diṭṭhivisuddhikaṅkhāvitaraṇavisuddhimaggāmaggañāṇadassanavisuddhi- paṭipadāñāṇadassanavisuddhiñāṇadassanavisuddhīti sarīrabhūtā imā pañca visuddhiyo sampādentena bhāvetabbā lokiyalokuttarabhedā bhāvanāpaññā, tāsaṃ sampādanavidhānaṃ yasmā ‘‘tattha ekopi hutvā bahudhā hotītiādikaṃ iddhivikubbanaṃ kātukāmena ādikammikena yoginā’’tiādinā ‘‘khandhāti rūpakkhandho vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho’’tiādinā ca visayavibhāgena saddhiṃ visuddhimagge (visuddhi. 2.430 ādayo) sabbākārato vitthāretvā vuttaṃ, tasmā tattha vuttanayeneva veditabbaṃ. Kevalañhi tattha sāvakabodhisattassa vasena paññā āgatā, idha mahābodhisattassa vasena karuṇūpāyakosallapubbaṅgamaṃ katvā vattabbā, ñāṇadassanavisuddhiṃ apāpetvā paṭipadāñāṇadassanavisuddhiyaṃyeva vipassanā ṭhapetabbāti ayameva viseso. Evamettha paññāpāramiyā paṭipattikkamo veditabbo.

Tathā yasmā sammāsambodhiyā katābhinīhārena mahāsattena pāramiparipūraṇatthaṃ sabbakālaṃ yuttappayuttena bhavitabbaṃ ābaddhaparikaraṇena, tasmā kālena kālaṃ ‘‘ko nu kho ajja mayā puññasambhāro ñāṇasambhāro vā upacito, kiṃ vā mayā parahitaṃ kata’’nti divase divase paccavekkhantena sattahitatthaṃ ussāho karaṇīyo. Sabbesampi sattānaṃ upakārāya attano pariggahabhūtaṃ vatthu kāye jīvite ca nirapekkhacittena ossajitabbaṃ. Yaṃ kiñci kammaṃ karoti kāyena vācāya vā, taṃ sabbaṃ sambodhiyaṃ ninnacitteneva kātabbaṃ, bodhiyā pariṇāmetabbaṃ. Uḷārehi ittarehi ca kāmehi vinivattacitteneva bhavitabbaṃ. Sabbāsupi itikattabbatāsu upāyakosallaṃ paccupaṭṭhāpetvāva paṭipajjitabbaṃ.

Tasmiṃ tasmiṃ sattahite āraddhavīriyena bhavitabbaṃ iṭṭhāniṭṭhādisabbasahena avisaṃvādinā. Sabbepi sattā anodhiso mettāya karuṇāya ca pharitabbā. Yā kāci sattānaṃ dukkhuppatti, sabbā sā attani pāṭikaṅkhitabbā. Sabbesañca sattānaṃ puññaṃ abbhanumoditabbaṃ. Buddhānaṃ mahantatā mahānubhāvatā abhiṇhaṃ paccavekkhitabbā. Yañca kiñci kammaṃ karoti kāyena vācāya vā, taṃ sabbaṃ bodhininnacittapubbaṅgamaṃ kātabbaṃ. Iminā hi upāyena dānādīsu yuttappayuttassa thāmavato daḷhaparakkamassa mahāsattassa bodhisattassa aparimeyyo puññasambhāro ñāṇasambhāro ca divase divase upacīyati.

Api ca sattānaṃ paribhogatthaṃ paripālanatthañca attano sarīraṃ jīvitañca pariccajitvā khuppipāsāsītuṇhavātātapādidukkhapatikāro pariyesitabbo upanetabbo ca. Yañca yathāvuttadukkhapatikārajaṃ sukhaṃ attanā paṭilabhati, tathā ramaṇīyesu ārāmuyyānapāsādataḷākādīsu araññāyatanesu ca kāyacittasantāpābhāvena abhinibbutattā attanā sukhaṃ paṭilabhati, yañca suṇāti buddhānubuddhapaccekabuddhā mahābodhisattā ca nekkhammapaṭipattiyaṃ ṭhitā diṭṭhadhammasukhavihārabhūtaṃ īdisaṃ nāma jhānasamāpattisukhaṃ anubhavantīti, taṃ sabbaṃ sabbasattesu anodhiso upasaṃharatīti. Ayaṃ tāva nayo asamāhitabhūmiyaṃ patiṭṭhitassa.

Samāhitabhūmiyaṃ pana patiṭṭhito attanā yathānubhūtaṃ visesādhigamanibbattaṃ pītiṃ passaddhiṃ sukhaṃ samādhiṃ yathābhūtañāṇañca sattesu adhimuccanto upasaṃharati pariṇāmeti. Tathā mahati saṃsāradukkhe tassa ca nimittabhūte kilesābhisaṅkhāradukkhe nimuggaṃ sattanikāyaṃ disvā tatrāpi chedanabhedanaphālanapiṃsanaggisantāpādijanitā dukkhā tibbā kharā kaṭukā vedanā nirantaraṃ cirakālaṃ vediyante nārake, aññamaññaṃ kujjhanasantāpanaviheṭhanahiṃsanaparādhīnatādīhi mahādukkhaṃ anubhavante tiracchānagate, jotimālākulasarīre khuppipāsāvātātapādīhi ḍayhamāne ca visussamāne ca vantakheḷādiāhāre uddhabāhuṃ viravante nijjhāmataṇhikādike mahādukkhaṃ vediyamāne pete ca, pariyeṭṭhimūlakaṃ mahantaṃ anayabyasanaṃ pāpuṇante hatthacchedādikāraṇāyogena dubbaṇṇaduddasikadaliddādibhāvena khuppipāsādiābādhayogena balavantehi abhibhavanīyato paresaṃ vahanato parādhīnato ca, nārake pete tiracchānagate ca, atisayante apāyadukkhanibbisesaṃ dukkhamanubhavante manusse ca, tathā visayavisaparibhogavikkhittacittatāya rāgādipariḷāhena ḍayhamāne vātavegasamuṭṭhitajālāsamiddhasukkhakaṭṭhasannipāte aggikkhandhe viya anupasantapariḷāhavuttike anupasantanihataparādhīne kāmāvacaradeve ca, mahatā vāyāmena vidūramākāsaṃ vigāhitasakuntā viya balavatā dūre pāṇinā khittasarā viya ca, satipi cirappavattiyaṃ aniccantikatāya pātapariyosānā anatikkantajātijarāmaraṇā evāti rūpārūpāvacaradeve ca passantena mahantaṃ saṃvegaṃ paccupaṭṭhapetvā mettāya karuṇāya ca anodhiso sattā pharitabbā. Evaṃ kāyena vācāya manasā ca bodhisambhāre nirantaraṃ upacinantena yathā pāramiyo pāripūriṃ gacchanti, evaṃ sakkaccakārinā sātaccakārinā anolīnavuttinā ussāho pavattetabbo, vīriyapāramī paripūretabbā.

Api ca acinteyyāparimeyyavipuloḷāravimalanirupamanirūpakkilesaguṇanicayanidhānabhūtassa buddhabhāvassa ussakkitvā sampahaṃsanayoggaṃ vīriyaṃ nāma acinteyyānubhāvameva, yaṃ na pacurajanā sotumpi sakkuṇanti, pageva paṭipajjituṃ. Tathā hi tividhā abhinīhāracittuppatti, catasso buddhabhūmiyo, cattāri saṅgahavatthūni, karuṇekarasatā, buddhadhammesu sacchikaraṇena visesappaccayo nijjhānakhanti, sabbadhammesu nirupalepo, sabbasattesu piyaputtasaññā, saṃsāradukkhehi aparikhedo, sabbadeyyadhammapariccāgo, tena ca niratimānatā, adhisīlādiadhiṭṭhānaṃ, tattha ca acañcalatā, kusalakiriyāsu pītipāmojjaṃ, vivekaninnacittatā, jhānānuyogo, anavajjadhammena atitti, yathāsutassa dhammassa paresaṃ hitajjhāsayena desanā, sattānaṃ ñāye nivesanā, ārambhadaḷhatā, dhīravīrabhāvo, parāpavādaparāpakāresu vikārābhāvo, saccādhiṭṭhānaṃ, samāpattīsu vasībhāvo, abhiññāsu balappatti, lakkhaṇattayāvabodho, satipaṭṭhānādīsu yogakammābhiyogena lokuttaramaggasambhārasambharaṇaṃ, navalokuttarāvakkantīti evamādikā sabbāpi bodhisambhārapaṭipatti vīriyānubhāveneva samijjhatīti abhinīhārato yāva mahābodhi anossajjantena sakkaccaṃ nirantaraṃ vīriyaṃ yathā uparūpari visesāvahaṃ hoti, evaṃ sampādetabbaṃ. Sampajjamāne ca yathāvutte vīriye khantisaccādhiṭṭhānādayo ca dānasīlādayo ca sabbepi bodhisambhārā tadadhīnavuttitāya sampannā eva hontīti khantiādīsupi imināva nayena paṭipatti veditabbā.

Iti sattānaṃ sukhūpakaraṇapariccāgena bahudhā anuggahakaraṇaṃ dānena paṭipatti, sīlena tesaṃ jīvitasāpateyyadārarakkhāabhedapiyahitavacanāvihiṃsādikāraṇāni, nekkhammena tesaṃ āmisapaṭiggahaṇadhammadānādinā anekavidhā hitacariyā, paññāya tesaṃ hitakaraṇūpāyakosallaṃ, vīriyena tattha ussāhārambhaasaṃhīrāni, khantiyā tadaparādhasahanaṃ, saccena nesaṃ avañcanatadupakārakiriyāsamādānāvisaṃvādanādi, adhiṭṭhānena tadupakārakaraṇe anatthasampātepi acalanaṃ, mettāya nesaṃ hitasukhānucintanaṃ, upekkhāya nesaṃ upakārāpakāresu vikārānāpattīti evaṃ aparimāṇe satte ārabbha anukampitasabbasattassa mahābodhisattassa puthujjanehi asādhāraṇo aparimeyyo puññañāṇasambhārūpacayo ettha paṭipattīti veditabbaṃ. Yo cetāsaṃ paccayo vutto, tassa ca sakkaccaṃ sampādanaṃ.

Ko vibhāgoti? Dasa pāramiyo, dasa upapāramiyo, dasa paramatthapāramiyoti samattiṃsapāramiyo. Tattha katābhinīhārassa bodhisattassa parahitakaraṇābhininnāsayapayogassa kaṇhadhammavokiṇṇā sukkadhammā pāramiyo eva, tehi avokiṇṇā sukkadhammā upapāramiyo, akaṇhaasukkā paramatthapāramiyoti keci. Samudāgamanakālesu vā pūriyamānā pāramiyo, bodhisattabhūmiyaṃ puṇṇā upapāramiyo, buddhabhūmiyaṃ sabbākāraparipuṇṇā paramatthapāramiyo. Bodhisattabhūmiyaṃ vā parahitakaraṇato pāramiyo, attahitakaraṇato upapāramiyo, buddhabhūmiyaṃ balavesārajjasamadhigamena ubhayahitaparipūraṇato paramatthapāramiyo.

Evaṃ ādimajjhapariyosānesu paṇidhānārambhapariniṭṭhānesu tesaṃ vibhāgoti apare. Dosūpasamakaruṇāpakatikānaṃ bhavasukhavimuttisukhaparamasukhappattānaṃ puññūpacayabhedato tabbibhāgoti aññe. Lajjāsatimānāpassayānaṃ lokuttaradhammādhipatīnaṃ sīlasamādhipaññāgarukānaṃ tāritataritatārayitūnaṃ anubuddhapaccekabuddhasammāsambuddhānaṃ pāramī, upapāramī, paramatthapāramīti bodhisattassuppattito yathāvuttavibhāgoti keci. Cittapaṇidhito yāva vacīpaṇidhi, tāva pavattā sambhārā pāramiyo, vacīpaṇidhito yāva kāyapaṇidhi, tāva pavattā upapāramiyo, kāyapaṇidhito pabhuti paramatthapāramiyoti apare. Aññe pana ‘‘parapuññānumodanavasena pavattā sambhārā pāramiyo, paresaṃ kārāpanavasena pavattā upapāramiyo, sayaṃkaraṇavasena pavattā paramatthapāramiyo’’ti vadanti.

Tathā bhavasukhāvaho puññañāṇasambhāro pāramī, attano nibbānasukhāvaho upapāramī, paresaṃ tadubhayasukhāvaho paramatthapāramīti eke. Puttadāradhanādiupakaraṇapariccāgo pana dānapāramī, aṅgapariccāgo dānaupapāramī, attano jīvitapariccāgo dānaparamatthapāramīti. Tathā puttadārādikassa tividhassāpi hetu avītikkamanavasena tisso sīlapāramiyo, tesu eva tividhesu vatthūsu ālayaṃ upacchinditvā nikkhamanavasena tisso nekkhammapāramiyo, upakaraṇaṅgajīvitataṇhaṃ samūhanitvā sattānaṃ hitāhitavinicchayakaraṇavasena tisso paññāpāramiyo. Yathāvuttabhedānaṃ pariccāgādīnaṃ vāyamanavasena tisso vīriyapāramiyo, upakaraṇaṅgajīvitantarāyakarānaṃ khamanavasena tisso khantipāramiyo, upakaraṇaṅgajīvitahetu saccāpariccāgavasena tisso saccapāramiyo, dānādipāramiyo akuppādhiṭṭhānavaseneva samijjhantīti, upakaraṇādivināsepi acalādhiṭṭhānavasena tisso adhiṭṭhānapāramiyo, upakaraṇādiupaghātakesupi sattesu mettāya avijahanavasena tisso mettāpāramiyo, yathāvuttavatthuttayassa upakārāpakāresu sattasaṅkhāresu majjhattatāpaṭilābhavasena tisso upekkhāpāramiyoti evamādinā etāsaṃ vibhāgo veditabbāti.

Ko saṅgahoti? Ettha pana yathā etā vibhāgato tiṃsavidhāpi dānapāramiādibhāvato dasavidhā, evaṃ dānasīlakhantivīriyajhānapaññāsabhāvena chabbidhā. Etāsu hi nekkhammapāramī sīlapāramiyā saṅgahitā, tassā pabbajjābhāve, nīvaraṇavivekabhāve pana jhānapāramiyā kusaladhammabhāve chahipi saṅgahitā. Saccapāramī sīlapāramiyā ekadeso eva vacīviratisaccapakkhe, ñāṇasaccapakkhe pana paññāpāramiyā saṅgahitā. Mettāpārami jhānapāramiyā eva. Upekkhāpāramī jhānapaññāpāramīhi. Adhiṭṭhānapāramī sabbāhipi saṅgahitāti.

Etesañca dānādīnaṃ channaṃ guṇānaṃ aññamaññasambandhānaṃ pañcadasayugalādīni pañcadasayugalādisādhakāni honti. Seyyathidaṃ – dānasīlayugalena parahitāhitānaṃ karaṇākaraṇayugalasiddhi, dānakhantiyugalena alobhādosayugalasiddhi, dānavīriyayugalena cāgasutayugalasiddhi, dānajhānayugalena kāmadosappahānayugalasiddhi. Dānapaññāyugalena ariyayānadhurayugalasiddhi, sīlakhantidvayena payogāsayasuddhidvayasiddhi, sīlavīriyadvayena bhāvanādvayasiddhi, sīlajhānadvayena dussīlyapariyuṭṭhānappahānadvayasiddhi, sīlapaññādvayena dānadvayasiddhi, khantivīriyayugalena khamātejadvayasiddhi, khantijhānayugalena virodhānurodhappahānayugalasiddhi, khantipaññāyugalena suññatākhantipaṭivedhadukasiddhi, vīriyajhānadukena paggahāvikkhepadukasiddhi, vīriyapaññādukena saraṇadukasiddhi, jhānapaññādukena yānadukasiddhi , dānasīlakhantittikena lobhadosamohappahānattikasiddhi, dānasīlavīriyattikena bhogajīvitakāyasārādānattikasiddhi, dānasīlajhānattikena puññakiriyavatthuttikasiddhi, dānasīlapaññātikena āmisābhayadhammadānattikasiddhīti. Evaṃ itarehipi tikehi catukkādīhi ca yathāsambhavaṃ tikāni ca catukkādīni ca yojetabbāni.

Evaṃ chabbidhānampi pana imāsaṃ pāramīnaṃ catūhi adhiṭṭhānehi saṅgaho veditabbo. Sabbapāramīnaṃ samūhasaṅgahato hi cattāri adhiṭṭhānāni, seyyathidaṃ – saccādhiṭṭhānaṃ, cāgādhiṭṭhānaṃ, upasamādhiṭṭhānaṃ, paññādhiṭṭhānanti. Tattha adhitiṭṭhati etena, ettha vā adhitiṭṭhati, adhiṭṭhānamattameva vā tanti adhiṭṭhānaṃ, saccañca taṃ adhiṭṭhānañca, saccassa vā adhiṭṭhānaṃ, saccaṃ adhiṭṭhānametassāti vā saccādhiṭṭhānaṃ. Evaṃ sesesupi. Tattha avisesato tāva lokuttaraguṇe katābhinīhārassa anukampitasabbasattassa mahāsattassa paṭiññānurūpaṃ sabbapāramipariggahato saccādhiṭṭhānaṃ. Tāsaṃ paṭipakkhapariccāgato cāgādhiṭṭhānaṃ . Sabbapāramitāguṇehi upasamato upasamādhiṭṭhānaṃ. Tehi eva parahitopāyakosallato paññādhiṭṭhānaṃ.

Visesato pana yācakajanaṃ avisaṃvādetvā dassāmīti paṭijānanato paṭiññaṃ avisaṃvādetvā dānato dānaṃ avisaṃvādetvā anumodanato macchariyādipaṭipakkhapariccāgato deyyadhammapaṭiggāhakadānadeyyadhammakkhayesu lobhadosamohabhayavūpasamato yathārahaṃ yathākālaṃ yathāvidhānañca dānato paññuttarato ca kusaladhammānaṃ caturadhiṭṭhānapadaṭṭhānaṃ dānaṃ. Tathā saṃvarasamādānassa avītikkamanato dussīlyapariccāgato duccaritavūpasamanato paññuttarato ca caturadhiṭṭhānapadaṭṭhānaṃ sīlaṃ. Yathāpaṭiññaṃ khamanato, parāparādhavikappapariccāgato, kodhapariyuṭṭhānavūpasamanato, paññuttarato, ca caturadhiṭṭhānapadaṭṭhānā khanti. Paṭiññānurūpaṃ parahitakaraṇato, visadapariccāgato, akusalavūpasamanato, paññuttarato ca caturadhiṭṭhānapadaṭṭhānaṃ vīriyaṃ. Paṭiññānurūpaṃ lokahitānucintanato, nīvaraṇapariccāgato, cittavūpasamanato, paññuttarato ca caturadhiṭṭhānapadaṭṭhānaṃ jhānaṃ. Yathāpaṭiññaṃ parahitūpāyakosallato, anupāyakiriyāpariccāgato, mohajapariḷāhavūpasamanato, sabbaññutāpaṭilābhato ca caturadhiṭṭhānapadaṭṭhānā paññā.

Tattha ñeyyapaṭiññānuvidhānehi saccādhiṭṭhānaṃ. Vatthukāmakilesakāmapariccāgehi cāgādhiṭṭhānaṃ. Dosadukkhavūpasamehi upasamādhiṭṭhānaṃ. Anubodhapaṭivedhehi paññādhiṭṭhānaṃ. Tividhasaccapariggahitaṃ dosattayavirodhi saccādhiṭṭhānaṃ. Tividhacāgapariggahitaṃ dosattayavirodhi cāgādhiṭṭhānaṃ. Tividhavūpasamapariggahitaṃ dosattayavirodhi upasamādhiṭṭhānaṃ. Tividhañāṇapariggahitaṃ dosattayavirodhi paññādhiṭṭhānaṃ. Saccādhiṭṭhānapariggahitāni cāgūpasamapaññādhiṭṭhānāni avisaṃvādanato paṭiññānuvidhānato ca, cāgādhiṭṭhānapariggahitāni saccūpasamapaññādhiṭṭhānāni paṭipakkhapariccāgato sabbapariccāgaphalattā ca, upasamādhiṭṭhānapariggahitāni saccacāgapaññādhiṭṭhānāni kilesapariḷāhavūpasamanato kāmūpasamanato kāmapariḷāhavūpasamanato ca, paññādhiṭṭhānapariggahitāni saccacāgūpasamādhiṭṭhānāni ñāṇapubbaṅgamato ñāṇānuparivattanato cāti evaṃ sabbāpi pāramiyo saccappabhāvitā cāgaparibyañjitā upasamopabrūhitā paññāparisuddhā. Saccañhi etāsaṃ janakahetu. Cāgo pariggāhakahetu, upasamo parivuddhihetu, paññā pārisuddhihetu. Tathā ādimhi saccādhiṭṭhānaṃ saccapaṭiññattā, majjhe cāgādhiṭṭhānaṃ katapaṇidhānassa parahitāya attapariccāgato. Ante upasamādhiṭṭhānaṃ sabbūpasamapariyosānattā. Ādimajjhapariyosānesu paññādhiṭṭhānaṃ tasmiṃ sati sambhavato asati abhāvato yathāpaṭiññañca bhāvato.

Tattha mahāpurisā satatamattahitaparahitakarehi garupiyabhāvakarehi saccacāgādhiṭṭhānehi gihibhūtā āmisadānena pare anuggaṇhanti. Tathā attahitaparahitakarehi garupiyabhāvakarehi upasamapaññādhiṭṭhānehi ca pabbajitabhūtā dhammadānena pare anuggaṇhanti.

Tattha antimabhave bodhisattassa caturadhiṭṭhānaparipūraṇaṃ. Paripuṇṇacaturadhiṭṭhānassa hi carimakabhavūpapattīti eke. Tatra hi gabbhokkantiṭhitiabhinikkhamanesu paññādhiṭṭhānasamudāgamena sato sampajāno saccādhiṭṭhānapāripūriyā sampatijāto uttarābhimukho sattapadavītihārena gantvā sabbā disā oloketvā saccānuparivattinā vacasā – ‘‘aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassā’’ti (dī. ni. 2.31; ma. ni. 3.207) tikkhattuṃ sīhanādaṃ nadi.

Upasamādhiṭṭhānasamudāgamena jiṇṇāturamatapabbajitadassāvino catudhammapadesakovidassa yobbanārogyajīvitasampattimadānaṃ upasamo. Cāgādhiṭṭhānasamudāgamena mahato ñātiparivaṭṭassa hatthagatassa ca cakkavattirajjassa anapekkhapariccāgoti.

Dutiye ṭhāne abhisambodhiyaṃ caturadhiṭṭhānaṃ paripuṇṇanti keci. Tattha hi yathāpaṭiññaṃ saccādhiṭṭhānasamudāgamena catunnaṃ ariyasaccānaṃ abhisamayo, tato hi saccādhiṭṭhānaṃ paripuṇṇaṃ. Cāgādhiṭṭhānasamudāgamena sabbakilesūpakkilesapariccāgo, tato hi cāgādhiṭṭhānaṃ paripuṇṇaṃ. Upasamādhiṭṭhānasamudāgamena paramūpasamappatti, tato hi upasamādhiṭṭhānaṃ paripuṇṇaṃ. Paññādhiṭṭhānasamudāgamena anāvaraṇañāṇapaṭilābho, tato hi paññādhiṭṭhānaṃ paripuṇṇanti. Taṃ asiddhaṃ, abhisambodhiyāpi paramatthabhāvato.

Tatiye ṭhāne dhammacakkappavattane caturadhiṭṭhānaṃ paripuṇṇanti aññe. Tattha hi saccādhiṭṭhānasamudāgatassa dvādasahi ākārehi ariyasaccadesanāya saccādhiṭṭhānaṃ paripuṇṇaṃ. Cāgādhiṭṭhānasamudāgatassa saddhammamahāyāgakaraṇena cāgādhiṭṭhānaṃ paripuṇṇaṃ. Upasamādhiṭṭhānasamudāgatassa sayaṃ upasantassa paresaṃ upasamanena upasamādhiṭṭhānaṃ paripuṇṇaṃ. Paññādhiṭṭhānasamudāgatassa veneyyānaṃ āsayādiparijānanena paññādhiṭṭhānaṃ paripuṇṇanti. Tadapi asiddhaṃ, apariyositattā buddhakiccassa.

Catutthe ṭhāne parinibbāne caturadhiṭṭhānaṃ paripuṇṇanti apare. Tatra hi parinibbutattā paramatthasaccasampattiyā saccādhiṭṭhānaṃ paripuṇṇaṃ. Sabbūpadhipaṭinissaggena cāgādhiṭṭhānaṃ paripuṇṇaṃ. Sabbasaṅkhārūpasamena upasamādhiṭṭhānaṃ paripuṇṇaṃ. Paññāpayojanapariniṭṭhānena paññādhiṭṭhānaṃ paripuṇṇanti. Tatra mahāpurisassa visesena mettākhette abhijātiyaṃ saccādhiṭṭhānasamudāgatassa saccādhiṭṭhānaparipūraṇamabhibyattaṃ, visesena karuṇākhette abhisambodhiyaṃ paññādhiṭṭhānasamudāgatassa paññādhiṭṭhānaparipūraṇamabhibyattaṃ, visesena muditākhette dhammacakkappavattane cāgādhiṭṭhānasamudāgatassa cāgādhiṭṭhānaparipūraṇamabhibyattaṃ, visesena upekkhākhette parinibbāne upasamādhiṭṭhānasamudāgatassa upasamādhiṭṭhānaparipūraṇamabhibyattanti daṭṭhabbaṃ.

Tatra saccādhiṭṭhānasamudāgatassa saṃvāsena sīlaṃ veditabbaṃ. Cāgādhiṭṭhānasamudāgatassa saṃvohārena soceyyaṃ veditabbaṃ. Upasamādhiṭṭhānasamudāgatassa āpadāsu thāmo veditabbo. Paññādhiṭṭhānasamudāgatassa sākacchāya paññā veditabbā. Evaṃ sīlājīvacittadiṭṭhivisuddhiyo veditabbā. Tathā saccādhiṭṭhānasamudāgamena dosāgatiṃ na gacchati avisaṃvādanato. Cāgādhiṭṭhānasamudāgamena lobhāgatiṃ na gacchati anabhisaṅgato. Upasamādhiṭṭhānasamudāgamena bhayāgatiṃ na gacchati anaparādhato. Paññādhiṭṭhānasamudāgamena mohāgatiṃ na gacchati yathā bhūtāvabodhato.

Tathā paṭhamena aduṭṭho adhivāseti, dutiyena aluddho paṭisevati, tatiyena abhīto parivajjeti, catutthena asammūḷho vinodeti. Paṭhamena nekkhammasukhappatti, itarehi pavivekaupasamasambodhisukhappattiyo hontīti daṭṭhabbā. Tathā vivekajapītisukhasamādhijapītisukhaapītijakāyasukhasatipārisuddhija- upekkhāsukhappattiyo etehi catūhi yathākkamaṃ honti. Evamanekaguṇānubandhehi catūhi adhiṭṭhānehi sabbapāramisamūhasaṅgaho veditabbo. Yathā ca catūhi adhiṭṭhānehi sabbapāramisaṅgaho, evaṃ karuṇāpaññāhipīti daṭṭhabbaṃ. Sabbopi hi bodhisambhāro karuṇāpaññāhi saṅgahito. Karuṇāpaññāpariggahitā hi dānādiguṇā mahābodhisambhārā bhavanti buddhattasiddhipariyosānāti. Evametāsaṃ saṅgaho veditabbo.

Ko sampādanūpāyoti? Sakalassāpi puññādisambhārassa sammāsambodhiṃ uddissa anavasesasambharaṇaṃ avekallakāritāyogena, tattha ca sakkaccakāritā ādarabahumānayogena, sātaccakāritā nirantarayogena, cirakālādiyogo ca antarā avosānāpajjanenāti. Taṃ panassa kālaparimāṇaṃ parato āvi bhavissati. Iti caturaṅgayogo etāsaṃ pāramīnaṃ sampādanūpāyo. Tathā mahāsattena bodhāya paṭipajjantena sammāsambodhāya buddhānaṃ puretarameva attā niyyātetabbo – ‘‘imāhaṃ attabhāvaṃ buddhānaṃ niyyātemī’’ti. Taṃtaṃpariggahavatthuñca paṭilābhato puretarameva dānamukhe nissajjitabbaṃ. ‘‘Yaṃ kiñci mayhaṃ uppajjanakaṃ jīvitaparikkhārajātaṃ, sabbaṃ taṃ sati yācake dassāmi, tesaṃ pana dinnāvasesaṃ eva mayā paribhuñjitabba’’nti.

Evaṃ hissa sammadeva pariccāgāya kate cittābhisaṅkhāre yaṃ uppajjati pariggahavatthu aviññāṇakaṃ saviññāṇakaṃ vā, tattha ye ime pubbe dāne akataparicayo, pariggahavatthussa parittabhāvo, uḷāramanuññatā, parikkhayacintāti cattāro dānavinibandhā, tesu yadā mahābodhisattassa saṃvijjamānesu deyyadhammesu paccupaṭṭhite ca yācakajane dāne cittaṃ na pakkhandati na kamati. Tena niṭṭhamettha gantabbaṃ ‘‘addhāhaṃ dāne pubbe akataparicayo, tena me etarahi dātukamyatā citte na saṇṭhātī’’ti. So evaṃ me ito paraṃ dānābhirataṃ cittaṃ bhavissati, handāhaṃ ito paṭṭhāya dānaṃ dassāmi, nanu mayā paṭikacceva pariggahavatthu yācakānaṃ pariccattanti dānaṃ deti muttacāgo payatapāṇī vosaggarato yācayogo dānasaṃvibhāgarato. Evaṃ mahāsattassa paṭhamo dānavinibandho hato hoti vihato samucchinno.

Tathā mahāsatto deyyadhammassa parittabhāve sati vekalle ca iti paṭisañcikkhati – ‘‘ahaṃ kho pubbe adānasīlatāya etarahi evaṃ paccayavikalo jāto , tasmā idāni mayā parittena vā hīnena vā yathāladdhena deyyadhammena attānaṃ pīḷetvāpi dānameva dātabbaṃ, yenāhaṃ āyatimpi dānapāramiṃ matthakaṃ pāpessāmī’’ti. So itarītarena taṃ dānaṃ deti muttacāgo payatapāṇī vosaggarato yācayogo dānasaṃvibhāgarato. Evaṃ mahāsattassa dutiyo dānavinibandho hato hoti vihato samucchinno.

Tathā mahāsatto deyyadhammassa uḷāramanuññatāya adātukamyatācitte uppajjamāne iti paṭisañcikkhati – ‘‘nanu tayā sappurisa uḷāratamā sabbaseṭṭhā sammāsambodhi abhipatthitā, tasmā tadatthaṃ tayā uḷāramanuññe eva deyyadhamme dātuṃ yuttarūpa’’nti. So uḷāraṃ manuññañca deti muttacāgo payatapāṇī vossaggarato yācayogo dānasaṃvibhāgarato. Evaṃ mahāpurisassa tatiyo dānavinibandho hato hoti vihato samucchinno.

Tathā mahāsatto dānaṃ dento yadā deyyadhammassa parikkhayaṃ passati, so iti paṭisañcikkhati – ‘‘ayaṃ kho bhogānaṃ sabhāvo, yadidaṃ khayadhammatā vayadhammatā ca. Api ca me pubbe tādisassa dānassa akatattā evaṃ bhogānaṃ parikkhayo dissati, handāhaṃ yathāladdhena deyyadhammena parittena vā vipulena vā dānameva dadeyyaṃ, yenāhaṃ āyatiṃ dānapāramiyā matthakaṃ pāpuṇissāmī’’ti. So yathāladdhena dānaṃ deti muttacāgo payatapāṇī vosaggarato yācayogo dānasaṃvibhāgarato. Evaṃ mahāsattassa catuttho dānavinibandho hato hoti vihato samucchinno. Evaṃ ye ye dānapāramiyā vinibandhabhūtā anatthā, tesaṃ tesaṃ yathārahaṃ paccavekkhitvā paṭivinodanaṃ upāyo. Yathā ca dānapāramiyā, evaṃ sīlapāramiādīsupi daṭṭhabbaṃ.

Api ca yaṃ mahāsattassa buddhānaṃ attasanniyyātanaṃ, taṃ sammadeva sabbapāramīnaṃ sampādanūpāyo. Buddhānañhi attānaṃ niyyātetvā ṭhito mahāpuriso tattha tattha bodhisambhārapāripūriyā ghaṭento vāyamanto sarīrassa sukhūpakaraṇānañca upacchedakesu dussahesupi kicchesu durabhisambhavesupi sattasaṅkhārasamupanītesu anatthesu tibbesu pāṇaharesu ‘‘ayaṃ mayā attabhāvo buddhānaṃ pariccatto, yaṃ vā taṃ vā ettha hotū’’ti taṃnimittaṃ na kampati na vedhati, īsakampi aññathattaṃ na gacchati, kusalārambhe aññadatthu acalādhiṭṭhānova hoti, evaṃ attasanniyyātanampi etāsaṃ sampādanūpāyo.

Api ca samāsato katābhinīhārassa attani sinehassa parisosanaṃ paresu ca sinehassa parivaḍḍhanaṃ etāsaṃ sampādanūpāyo. Sammāsambodhisamadhigamāya hi katamahāpaṇidhānassa mahāsattassa yāthāvato parijānanena sabbesu dhammesu anupalittassa attani sineho parikkhayaṃ pariyādānaṃ gacchati, mahākaruṇāsamāsevanena pana piyaputte viya sabbasatte sampassamānassa tesu mettākaruṇāsineho parivaḍḍhati, tato ca taṃtadavatthānurūpaṃ attaparasantānesu lobhadosamohavigamena vidūrīkatamacchariyādibodhisambhārapaṭipakkho mahāpuriso dānapiyavacanaatthacariyāsamānattatāsaṅkhātehi catūhi saṅgahavatthūhi caturadhiṭṭhānānugatehi accantaṃ janassa saṅgahakaraṇena upari yānattaye avatāraṇaṃ paripācanañca karoti.

Mahāsattānañhi mahākaruṇā mahāpaññā ca dānena alaṅkatā, dānaṃ piyavacanena, piyavacanaṃ atthacariyāya, atthacariyā samānattatāya alaṅkatā saṅgahitā ca. Tesaṃ sabbepi satte attanā nibbisese katvā bodhisambhāresu paṭipajjantānaṃ sabbattha samānasukhadukkhatāya samānattatāya siddhi. Buddhabhūtānampi ca teheva catūhi saṅgahavatthūhi caturadhiṭṭhānaparipūritābhivuddhehi janassa accantikasaṅgahakaraṇena abhivinayanaṃ sijjhati. Dānañhi sammāsambuddhānaṃ cāgādhiṭṭhānena paripūritābhivuddhaṃ, piyavacanaṃ saccādhiṭṭhānena, atthacariyā paññādhiṭṭhānena, samānattatā upasamādhiṭṭhānena paripūritābhivuddhā. Tathāgatānañhi sabbasāvakapaccekabuddhehi samānattatā parinibbāne. Tatra hi nesaṃ avisesato ekībhāvo. Tenevāha ‘‘natthi vimuttiyā nānatta’’nti. Honti cettha –

‘‘Sacco cāgī upasanto, paññavā anukampako;

Sambhatasabbasambhāro, kaṃ nāmatthaṃ na sādhaye.

‘‘Mahākāruṇiko satthā, hitesī ca upekkhako;

Nirapekkho ca sabbattha, aho acchariyo jino.

‘‘Viratto sabbadhammesu, sattesu ca upekkhako;

Sadā sattahite yutto, aho acchariyo jino.

‘‘Sabbadā sabbasattānaṃ, hitāya ca sukhāya ca;

Uyyutto akilāsū ca, aho acchariyo jino’’ti.

Kittakena kālena sampādananti? Heṭṭhimena tāva paricchedena cattāri asaṅkhyeyyāni mahākappānaṃ satasahassañca, majjhimena aṭṭha asaṅkhyeyyāni mahākappānaṃ satasahassañca, uparimena pana soḷasa asaṅkhyeyyāni mahākappānaṃ satasahassañca. Ete ca bhedā yathākkamaṃ paññādhikasaddhādhikavīriyādhikavasena ñātabbā. Paññādhikānañhi saddhā mandā hoti paññā tikkhā, saddhādhikānaṃ paññā majjhimā hoti, vīriyādhikānaṃ paññā mandā, paññānubhāvena ca sammāsambodhi adhigantabbāti aṭṭhakathāyaṃ vuttaṃ.

Apare pana ‘‘vīriyassa tikkhamajjhimamudubhāvena bodhisattānaṃ ayaṃ kālavibhāgo’’ti vadanti. Avisesena pana vimuttiparipācanīyānaṃ dhammānaṃ tikkhamajjhimamudubhāvena yathāvuttakālabhedena bodhisambhārā tesaṃ pāripūriṃ gacchantīti tayopete kālabhedā yuttātipi vadanti. Evaṃ tividhā hi bodhisattā abhinīhārakkhaṇe bhavanti ugghahaṭitaññūvipañcitaññūneyyabhedena. Tesu yo ugghaṭitaññū, so sammāsambuddhassa sammukhā catuppadikaṃ gāthaṃ suṇanto gāthāya tatiyapade apariyosite eva chahi abhiññāhi saha paṭisambhidāhi arahattaṃ adhigantuṃ samatthūpanissayo hoti, sace sāvakabodhiyaṃ adhimutto siyā.

Dutiyo bhagavato sammukhā catuppadikaṃ gāthaṃ suṇanto apariyosite eva gāthāya catutthapade chahi abhiññāhi arahattaṃ adhigantuṃ samatthūpanissayo hoti, yadi sāvakabodhiyaṃ adhimutto siyā.

Itaro pana bhagavato sammukhā catuppadikaṃ gāthaṃ sutvā pariyositāya gāthāya chahi abhiññāhi arahattaṃ pattuṃ samatthūpanissayo hoti.

Tayopete vinā kālabhedena katābhinīhāro buddhānaṃ santike laddhabyākaraṇā ca anukkamena pāramiyo paripūrentā yathākkamaṃ yathāvuttabhedena kālena sammāsambodhiṃ pāpuṇanti. Tesu tesu pana kālabhedesu aparipuṇṇesu te te mahāsattā divase divase vessantaradānasadisaṃ mahādānaṃ dentāpi tadanurūpe sīlādisabbapāramidhamme ācinantāpi pañca mahāpariccāge pariccajantāpi ñātatthacariyā lokatthacariyā buddhatthacariyā paramakoṭiṃ pāpentāpi antarā ca sammāsambuddhā bhavissantīti netaṃ ṭhānaṃ vijjati. Kasmā? Ñāṇassa aparipaccanato buddhakārakadhammānaṃ apariniṭṭhānato. Paricchinnakālanipphāditaṃ viya hi sassaṃ yathāvuttakālaparicchedena parinipphāditā sammāsambodhi tadanantarā sabbussāhena vāyamantenāpi na sakkā adhigantunti pāramipāripūri yathāvuttakālavisesena sampajjatīti veditabbaṃ.

Ko ānisaṃsoti? Ye te katābhinīhārānaṃ bodhisattānaṃ –

‘‘Evaṃ sabbaṅgasampannā, bodhiyā niyatā narā;

Saṃsaraṃ dīghamaddhānaṃ, kappakoṭisatehipi.

‘‘Avīcimhi nuppajjanti, tathā lokantaresu ca;

Nijjhāmataṇhā khuppipāsā, na honti kālakañjikā.

‘‘Na honti khuddakā pāṇā, upapajjantāpi duggatiṃ;

Jāyamānā manussesu, jaccandhā na bhavanti te.

‘‘Sotavekallatā natthi, na bhavanti mūgapakkhikā;

Itthibhāvaṃ na gacchanti, ubhatobyañjanapaṇḍakā.

‘‘Na bhavanti pariyāpannā, bodhiyā niyatā narā;

Muttā ānantarikehi, sabbattha suddhagocarā.

‘‘Micchādiṭṭhiṃ na sevanti, kammakiriyadassanā;

Vasamānāpi saggesu, asaññaṃ nūpapajjare.

‘‘Suddhāvāsesu devesu, hetu nāma na vijjati;

Nekkhammaninnā sappurisā, visaṃyuttā bhavābhave;

Caranti lokatthacariyāyo, pūrenti sabbapāramī’’ti. (dha. sa. aṭṭha. nidānakathā; jā. aṭṭha. 1.dūrenidānakathā; apa. aṭṭha. 1.dūrenidānakathā) –

Evaṃ saṃvaṇṇitā ānisaṃsā. Ye ca ‘‘sato sampajāno, ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkamatī’’tiādinā (ma. ni. 3.200; dī. ni. 2.17) soḷasa acchariyabbhutadhammappakārā, ye ca ‘‘sītaṃ byapagataṃ hoti, uṇhañca upasammatī’’tiādinā (bu. vaṃ. 2.83) ‘‘jāyamāne kho, sāriputta, bodhisatte ayaṃ dasasahassī lokadhātu saṅkampati sampakampati sampavedhatī’’tiādinā (ma. ni. 3.201; dī. ni. 2.32) ca dvattiṃsa pubbanimittappakārā, ye vā panaññepi bodhisattānaṃ adhippāyasamijjhanaṃ kammādīsu vasībhāvoti evamādayo tattha tattha jātakabuddhavaṃsādīsu dassitākārā ānisaṃsā, te sabbepi etāsaṃ ānisaṃsā. Tathā yathānidassitabhedā alobhādosādiguṇayugalādayo cāti veditabbā.

Api ca yasmā bodhisatto abhinīhārato paṭṭhāya sabbasattānaṃ pitusamo hoti hitesitāya, dakkhiṇeyyako garu bhāvanīyo paramañca puññakkhettaṃ hoti guṇavisesayogena. Yebhuyyena ca manussānaṃ piyo hoti, amanussānaṃ piyo hoti, devatāhi anupālīyati, mettākaruṇāparibhāvitasantānatāya vāḷamigādīhi ca anabhibhavanīyo hoti, yasmiṃ yasmiñca sattanikāye paccājāyati, tasmiṃ tasmiṃ uḷārena vaṇṇena uḷārena yasena uḷārena sukhena uḷārena balena uḷārena ādhipateyyena aññe satte abhibhavati puññavisesayogato.

Appābādho hoti appātaṅko, suvisuddhā cassa saddhā hoti suvisadā, suvisuddhaṃ vīriyaṃ, satisamādhipaññā suvisadā, mandakileso hoti mandadaratho mandapariḷāho, kilesānaṃ mandabhāveneva suvaco hoti padakkhiṇaggāhī, khamo hoti sorato, sakhilo hoti paṭisanthārakusalo, akkodhano hoti anupanāhī, amakkhī hoti apaḷāsī, anissukī hoti amaccharī, asaṭho hoti amāyāvī, athaddho hoti anatimānī, asāraddho hoti appamatto, parato upatāpasaho hoti paresaṃ anupatāpī, yasmiñca gāmakhette paṭivasati, tattha sattānaṃ bhayādayo upaddavā yebhuyyena anuppannā nuppajjanti, uppannā ca vūpasammanti, yesu ca apāyesu uppajjati, na tattha pacurajano viya dukkhena adhimattaṃ pīḷīyati, bhiyyosomattāya saṃvegamāpajjati. Tasmā mahāpurisassa yathārahaṃ tasmiṃ tasmiṃ bhave labbhamānā ete sattānaṃ pitusamatādakkhiṇeyyatādayo guṇavisesā ānisaṃsāti veditabbā.

Tathā āyusampadā rūpasampadā kulasampadā issariyasampadā ādeyyavacanatā mahānubhāvatāti etepi mahāpurisassa pāramīnaṃ ānisaṃsāti veditabbā. Tattha āyusampadā nāma tassaṃ tassaṃ upapattiyaṃ dīghāyukatā ciraṭṭhitikatā, tāya yathāraddhāni kusalasamādānāni pariyosāpeti, bahuñca kusalaṃ upacinoti. Rūpasampadā nāma abhirūpatā dassanīyatā pāsādikatā, tāya rūpappamāṇānaṃ sattānaṃ pasādāvaho hoti sambhāvanīyo. Kulasampadā nāma uḷāresu kulesu abhinibbatti, tāya jātimadādimadamattānampi upasaṅkamanīyo hoti payirupāsanīyo, tena te nibbisevane karoti. Issariyasampadā nāma mahāvibhavatā mahesakkhatā mahāparivāratā ca, tāhi saṅgaṇhitabbe catūhi saṅgahavatthūhi saṅgaṇhituṃ, niggahetabbe dhammena niggahetuñca samattho hoti.

Ādeyyavacanatā nāma saddheyyatā paccayikatā, tāya sattānaṃ pamāṇabhūto hoti, alaṅghanīyā cassa āṇā hoti. Mahānubhāvatā nāma ānubhāvamahantatā, tāya parehi na abhibhūyati, sayameva pana pare aññadatthu abhibhavati dhammena samena yathābhūtaguṇehi ca, evamete āyusampadādayo mahāpurisassa pāramīnaṃ ānisaṃsā, sayañca aparimāṇassa puññasambhārassa parivuḍḍhihetubhūtā yānattaye sattānaṃ avatāraṇassa paripācanassa ca kāraṇabhūtāti veditabbā.

Kiṃphalanti? Samāsato tāva sammāsambuddhabhāvo etāsaṃ phalaṃ, vitthārato pana dvattiṃsamahāpurisalakkhaṇaasītianubyañjanabyāmappabhādianekaguṇagaṇasamujjalarūpakāyasampatti- adhiṭṭhānasabalacatuvesārajjachaasādhāraṇañāṇaaṭṭhārasāveṇika- buddhadhammappabhutianantāparimāṇa guṇasamudayopasobhinī dhammakāyasirī. Yāvatā pana buddhaguṇā ye anekehipi kappehi sammāsambuddhenāpi vācāya pariyosāpetuṃ na sakkā, idametāsaṃ phalaṃ. Vuttañcetaṃ –

‘‘Buddhopi buddhassa bhaṇeyya vaṇṇaṃ, kappampi ce aññamabhāsamāno;

Khīyetha kappo ciradīghamantare, vaṇṇo na khīyetha tathāgatassā’’ti. (dī. ni. aṭṭha. 1.304; 3.141; ma. ni. aṭṭha. 2.425; udā. aṭṭha. 53; cariyā. aṭṭha. nidānakathā);

Evamettha pāramīsu pakiṇṇakakathā veditabbā.

Yaṃ pana pāḷiyaṃ ‘‘datvā dātabbakaṃ dāna’’ntiādinā sabbāpi pāramī ekajjhaṃ dassetvā parato ‘‘kosajjaṃ bhayato disvā’’tiādinā pariyosānagāthādvayaṃ vuttaṃ, taṃ yehi vīriyārambhamettābhāvanā appamādavihārehi yathāvuttā buddhakārakadhammā visadabhāvaṃ gatā sammāsambodhisaṅkhātā ca attano vimutti paripācitā, tehi veneyyānampi vimuttiparipācanāya ovādadānatthaṃ vutthaṃ.

Tattha kosajjaṃ bhayato disvā, vīriyārambhañca khematoti iminā paṭipakkhe ādīnavadassanamukhena vīriyārambhe ānisaṃsaṃ dasseti. Āraddhavīriyā hothāti iminā vīriyārambhe niyojeti. Yasmā ca –

‘‘Sabbapāpassa akaraṇaṃ, kusalassa upasampadā;

Sacittapariyodapanaṃ, etaṃ buddhāna sāsana’’nti. (dha. pa. 183; dī. ni. 2.90; netti. 30, 50) –

Saṅkhepato . Vitthārato pana sakalena buddhavacanena pakāsitā sabbāpi sampattiyo ekanteneva sammappadhānādhīnā, tasmā bhagavā vīriyārambhe niyojetvā ‘‘esā buddhānusāsanī’’ti āha.

Tatrāyaṃ saṅkhepattho – yvāyaṃ sabbasaṃkilesamūlabhāvato sabbānatthavidhāyakanti kosajjaṃ bhayato tappaṭipakkhato catūhi yogehi anupaddavabhāvasādhanato vīriyārambhañca khemato disvā adhisīlasikkhādisampādanavasena vīriyassa ārambho sammappadhānānuyogo, tattha yaṃ sammadeva niyojana, ‘‘āraddhavīriyā hothā’’ti, esā buddhānaṃ bhagavantānaṃ anusāsanī anusiṭṭhi ovādoti. Sesagāthāsupi imināva nayena attho veditabbo.

Ayaṃ pana viseso – vivādanti viruddhavādaṃ, chavivādavatthuvasena vivadananti attho. Avivādanti vivādapaṭipakkhaṃ mettāvacīkammaṃ, mettābhāvanaṃ vā. Atha vā avivādanti avivādahetubhūtaṃ chabbidhaṃ sāraṇīyadhammaṃ. Samaggāti avaggā, kāyena ceva cittena ca sahitā aviramitā aviyuttāti attho. Sakhilāti sakkīlā mudusīlā, aññamaññamhi muduhadayāti attho. Esā buddhānusāsanīti ettha sabbena sabbaṃ vivādamanupagamma yadidaṃ chasāraṇīyadhammaparipūraṇavasena samaggavāse niyojanaṃ, esā buddhānaṃ anusiṭṭhīti yojetabbaṃ. Samaggavāsañhi vasamānā sīladiṭṭhisāmaññagatā avivadamānā sukheneva tisso sikkhā paripūressantīti satthā samaggavāse niyojanaṃ attano sāsananti dassesi.

Pamādanti pamajjanaṃ, kusalānaṃ dhammānaṃ pamussanaṃ akusalesu ca dhammesu cittavossaggaṃ. Vuttañhetaṃ – ‘‘tattha katamo pamādo, kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu vā kāmaguṇesu cittassa vosaggo vosaggānuppadānaṃ kusalānaṃ vā dhammānaṃ bhāvanāya asakkaccakiriyatā, asātaccakiriyatā, anaṭṭhitakiriyatā, olīnavuttitā, nikkhittachandatā, nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ…pe… yo evarūpo pamādo pamajjanā pamajjitattaṃ, ayaṃ vuccati pamādo’’ti (vibha. 846).

Appamādanti appamajjanaṃ. Taṃ pamādassa paṭipakkhato veditabbaṃ. Atthato hi appamādo nāma satiyā avippavāso, ‘‘satiyā avippavāso’’ti ca niccaṃ upaṭṭhitāya satiyā evetaṃ nāmaṃ. Apare pana ‘‘satisampajaññappadhānā tathā pavattā cattāro arūpino khandhā appamādo’’ti vadanti. Yasmā pana appamādabhāvanā nāma visuṃ ekā bhāvanā natthi. Yā hi kāci puññakiriyā kusalakiriyā, sabbā sā appamādabhāvanātveva veditabbā.

Visesato pana vivaṭṭūpanissayaṃ saraṇagamanaṃ kāyikavācasikasaṃvarañca upādāya sabbā sīlabhāvanā, sabbā samādhibhāvanā, sabbā paññābhāvanā, sabbā kusalabhāvanā, anavajjabhāvanā , appamādabhāvanā. ‘‘Appamādo’’ti hi idaṃ padaṃ mahantaṃ atthaṃ dīpeti, mahantaṃ atthaṃ pariggahetvā tiṭṭhati, sakalampi tepiṭakaṃ buddhavacanaṃ āharitvā appamādapadassa atthaṃ katvā kathento dhammakathiko ‘‘atitthena pakkhando’’ti na vattabbo. Kasmā? Appamādapadassa mahantabhāvato. Tathā hi sammāsambuddho kusinārāyaṃ yamakasālānamantare parinibbānasamaye nipanno abhisambodhito paṭṭhāya pañcacattālīsāya vassesu attanā bhāsitaṃ dhammaṃ ekeneva padena saṅgahetvā dassento ‘‘appamādena sampādethā’’ti (dī. ni. 2.218) bhikkhūnaṃ ovādamadāsi. Tathā cāha – ‘‘seyyathāpi, bhikkhave, yāni kānici jaṅgamānaṃ pāṇānaṃ padajātāni, sabbāni tāni hatthipade samodhānaṃ gacchanti, hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ mahantattena, evameva kho, bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā, appamādo tesaṃ aggamakkhāyatī’’ti (ma. ni. 1.300 thokaṃ visadisaṃ). Tattha appamādabhāvanaṃ sikhāppattaṃ dassento satthā ‘‘bhāvethaṭṭhaṅgikaṃ magga’’nti āha.

Tassattho – yo esa sīlādikhandhattayasaṅgaho sammādiṭṭhipubbaṅgamo sammādiṭṭhiādīnaṃyeva aṭṭhannaṃ aṅgānaṃ vasena aṭṭhaṅgiko ariyamaggo, taṃ bhāvetha attano santāne uppādetha. Dassanamaggamatte aṭhatvā upari tiṇṇaṃ maggānaṃ uppādanavasena vaḍḍhetha, evaṃ vo appamādabhāvanā sikhāppattā bhavissatīti. Esā buddhānusāsanīti yadidaṃ kusalesu dhammesu appamajjanaṃ, tañca ussukkāpetvā ariyamaggassa bhāvanā esā buddhānaṃ bhagavantānaṃ anusiṭṭhi ovādoti.

Iti bhagavā arahattanikūṭeneva cariyāpiṭakadesanaṃ niṭṭhāpesi. Itthaṃ sudantiādīsu itthanti kappe ca satasahassetiādinā (cariyā. 1.1) pakārena. Sudanti nipātamattaṃ. Bhagavāti bhāgyavantatādīhi kāraṇehi bhagavā. Attano pubbacariyanti purimāsu akittipaṇḍitādijātīsu attano paṭipattidukkarakiriyaṃ. Sambhāvayamānoti hatthatale āmalakaṃ viya sammadeva pakāsento. Buddhāpadāniyaṃ nāmāti buddhānaṃ purātanakammaṃ porāṇaṃ dukkarakiriyaṃ adhikicca pavattattā desitattā buddhāpadāniyanti evaṃnāmakaṃ. Dhammapariyāyanti dhammadesanaṃ dhammabhūtaṃ vā kāraṇaṃ. Abhāsitthāti avoca. Yaṃ panettha na vuttaṃ, taṃ heṭṭhā vuttanayattā uttānatthattā ca na vuttanti veditabbaṃ.

Nigamanakathā

Ettāvatā ca –

Visuddhacarito satthā, buddhicariyāya pāragū;

Sabbacariyāsu kusalo, lokācariyo anuttaro.

Yaṃ acchariyadhammānaṃ, sabbamacchariyātigo;

Attano pubbacariyānaṃ, ānubhāvavibhāvanaṃ.

Desesi nātho cariyā-piṭakaṃ yañca tādino;

Dhammasaṅgāhakā therā, saṅgāyiṃsu tatheva ca.

Tassa atthaṃ pakāsetuṃ, porāṇaṭṭhakathānayaṃ;

Nissāya yā samāraddhā, atthasaṃvaṇṇanā mayā.

Yā tattha paramatthānaṃ, niddhāretvā yathārahaṃ;

Pakāsanā paramattha-dīpanī nāma nāmato.

Sampattā pariniṭṭhānaṃ, anākulavinicchayā;

Sādhikāyaṭṭhavīsāya, pāḷiyā bhāṇavārato.

Iti taṃ saṅkharontena, yaṃ taṃ adhigataṃ mayā;

Puññaṃ tassānubhāvena, lokanāthassa sāsanaṃ.

Ogāhetvā visuddhāya, sīlādipaṭipattiyā;

Sabbepi dehino hontu, vimuttirasabhāgino.

Ciraṃ tiṭṭhatu lokasmiṃ, sammāsambuddhasāsanaṃ;

Tasmiṃ sagāravā niccaṃ, hontu sabbepi pāṇino.

Sammā vassatu kālena, devopi jagatīpati;

Saddhammanirato lokaṃ, dhammeneva pasāsatūti.

Iti badaratitthavihāravāsinā ācariyadhammapālena

Katā

Cariyāpiṭakavaṇṇanā niṭṭhitā.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app