1. Akittivaggo

1. Akitticariyāvaṇṇanā

3. Evaṃ bhagavā āyasmato sāriputtattherassa sadevamanussāya ca parisāya attano pubbacariyāya savane ussāhaṃ janetvā idāni taṃ pubbacaritaṃ bhavantarapaṭicchannaṃ hatthatale āmalakaṃ viya paccakkhaṃ karonto ‘‘yadā ahaṃ brahāraññe’’tiādimāha.

Tattha yadāti yasmiṃ kāle. Brahāraññeti mahāaraññe, araññāniyaṃ, mahante vaneti attho. Suññeti janavivitte. Vipinakānaneti vipinabhūte kānane, padadvayenāpi tassa araññassa gahanabhāvameva dīpeti, sabbametaṃ kāradīpaṃ sandhāya vuttaṃ. Ajjhogāhetvāti anupavisitvā. Viharāmīti dibbabrahmaariyaāneñjavihārehi samuppāditasukhavisesena iriyāpathavihārena sarīradukkhaṃ vicchinditvā harāmi attabhāvaṃ pavattemi. Akitti nāma tāpasoti evaṃnāmako tāpaso hutvā yadā ahaṃ tasmiṃ araññe viharāmīti attho. Satthā tadā attano akittitāpasabhāvaṃ dhammasenāpatissa vadati. Tatrāyaṃ anupubbikathā –

Atīte kira imasmiṃyeva bhaddakappe bārāṇasiyaṃ brahmadatte nāma rājini rajjaṃ kārente bodhisatto asītikoṭivibhavassa brāhmaṇamahāsālassa kule nibbatti, ‘‘akittī’’tissa nāmaṃ kariṃsu. Tassa padasā gamanakāle bhaginīpi jāyi. ‘‘Yasavatī’’tissā nāmaṃ kariṃsu. So soḷasavassakāle takkasilaṃ gantvā sabbasippāni uggahetvā paccāgamāsi. Athassa mātāpitaro kālamakaṃsu. So tesaṃ petakiccāni kāretvā katipayadivasātikkamena ratanāvalokanaṃ āyuttakapurisehi kārayamāno ‘‘ettakaṃ mattikaṃ, ettakaṃ pettikaṃ, ettakaṃ pitāmaha’’nti sutvā saṃviggamānaso hutvā ‘‘idaṃ dhanameva paññāyati, na dhanassa saṃhārakā, sabbe imaṃ dhanaṃ pahāyeva gatā, ahaṃ pana naṃ ādāya gamissāmī’’ti rājānaṃ āpucchitvā bheriṃ carāpesi – ‘‘dhanena atthikā akittipaṇḍitassa gehaṃ āgacchantū’’ti.

So sattāhaṃ mahādānaṃ pavattetvā dhane akhīyamāne ‘‘kiṃ me imāya dhanakīḷāya, atthikā gaṇhissantī’’ti nivesanadvāraṃ vivaritvā hiraññasuvaṇṇādibharite sāragabbhe vivarāpetvā ‘‘dinnaṃyeva harantū’’ti gehaṃ pahāya ñātiparivaṭṭassa paridevantassa bhaginiṃ gahetvā bārāṇasito nikkhamitvā nadiṃ uttaritvā dve tīṇi yojanāni gantvā pabbajitvā ramaṇīye bhūmibhāge paṇṇasālaṃ karitvā vasati. Yena pana dvārena tadā nikkhami, taṃ akittidvāraṃ nāma jātaṃ. Yena titthena nadiṃ otiṇṇo, taṃ akittititthaṃ nāma jātaṃ. Tassa pabbajitabhāvaṃ sutvā bahū manussā gāmanigamarājadhānivāsino tassa guṇehi ākaḍḍhiyamānahadayā anupabbajiṃsu. Mahāparivāro ahosi, mahālābhasakkāro nibbatti, buddhuppādo viya ahosi. Atha mahāsatto ‘‘ayaṃ lābhasakkāro mahā, parivāropi mahanto, kāyavivekamattampi idha na labhati, mayā ekākinā viharituṃ vaṭṭatī’’ti cintetvā paramappicchabhāvato vivekaninnatāya ca kassaci ajānāpetvā ekakova nikkhamitvā anupubbena damiḷaraṭṭhaṃ patvā kāvīrapaṭṭanasamīpe uyyāne viharanto jhānābhiññāyo nibbattesi. Tatrāpissa mahālābhasakkāro uppajji. So taṃ jigucchanto chaḍḍetvā ākāsena gantvā kāradīpe otari. Tadā kāradīpo ahidīpo nāma. So tattha mahantaṃ kārarukkhaṃ upanissāya paṇṇasālaṃ māpetvā vāsaṃ kappesi. Appicchatāya pana katthaci agantvā tassa rukkhassa phalakāle phalāni khādanto phale asati pattāni udakasittāni khādanto jhānasamāpattīhi vītināmesi.

Tassa sīlatejena sakkassa paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. Sakko ‘‘ko nu kho maṃ imamhā ṭhānā cāvetukāmo’’ti āvajjento paṇḍitaṃ disvā ‘‘kimatthaṃ nu kho ayaṃ tāpaso evaṃ dukkaraṃ tapaṃ carati, sakkattaṃ nu kho pattheti, udāhu aññaṃ, vīmaṃsissāmi naṃ. Ayañhi suvisuddhakāyavacīmanosamācāro jīvite nirapekkho udakasittāni kārapattāni khādati, sace sakkattaṃ pattheti attano sittāni kārapattāni mayhaṃ dassati, no ce, na dassatī’’ti brāhmaṇavaṇṇena tassa santikaṃ agamāsi . Bodhisattopi kārapattāni sedetvā ‘‘sītalībhūtāni khādissāmī’’ti paṇṇasāladvāre nisīdi. Athassa purato sakko brāhmaṇarūpena bhikkhāya atthiko hutvā aṭṭhāsi. Mahāsatto taṃ disvā ‘‘lābhā vata me, suladdhaṃ vata me, cirassaṃ vata me yācako diṭṭho’’ti somanassappatto hutvā ‘‘ajja mama manorathaṃ matthakaṃ pāpetvā dānaṃ dassāmī’’ti pakkabhājaneneva ādāya gantvā dānapāramiṃ āvajjetvā attano asesetvāva tassa bhikkhābhājane pakkhipi. Sakko taṃ gahetvā thokaṃ gantvā antaradhāyi. Mahāsattopi tassa datvā puna pariyeṭṭhiṃ anāpajjitvā teneva pītisukhena vītināmesi.

Dutiyadivase pana kārapattāni pacitvā ‘‘hiyyo dakkhiṇeyyaṃ alabhiṃ, ajja nu kho katha’’nti paṇṇasāladvāre nisīdi. Sakkopi tatheva āgami. Mahāsatto punapi tatheva datvā vītināmesi. Tatiyadivase ca tatheva datvā ‘‘aho vata me lābhā, bahuṃ vata puññaṃ pasavāmi, sacāhaṃ dakkhiṇeyyaṃ labheyyaṃ, evameva māsampi dvemāsampi dānaṃ dadeyya’’nti cintesi. Tīsupi divasesu ‘‘tena dānena na lābhasakkārasilokaṃ na cakkavattisampattiṃ na sakkasampattiṃ na brahmasampattiṃ na sāvakabodhiṃ na paccekabodhiṃ patthemi, api ca idaṃ me dānaṃ sabbaññutaññāṇassa paccayo hotū’’ti yathādhikāraṃ cittaṃ ṭhapesi. Tena vuttaṃ –

4.

‘‘Tadā maṃ tapatejena, santatto tidivābhibhū;

Dhārento brāhmaṇavaṇṇaṃ, bhikkhāya maṃ upāgami.

5.

‘‘Pavanā ābhataṃ paṇṇaṃ, atelañca aloṇikaṃ;

Mama dvāre ṭhitaṃ disvā, sakaṭāhena ākiriṃ.

6.

‘‘Tassa datvānahaṃ paṇṇaṃ, nikujjitvāna bhājanaṃ;

Punesanaṃ jahitvāna, pāvisiṃ paṇṇasālakaṃ.

7.

‘‘Dutiyampi tatiyampi, upagañchi mamantikaṃ;

Akampito anolaggo, evamevamadāsahaṃ.

8.

‘‘Na me tappaccayā atthi, sarīrasmiṃ vivaṇṇiyaṃ;

Pītisukhena ratiyā, vītināmemi taṃ divaṃ.

9.

‘‘Yadi māsampi dvemāsaṃ, dakkhiṇeyyaṃ varaṃ labhe;

Akampito anolīno, dadeyyaṃ dānamuttamaṃ.

10.

‘‘Na tassa dānaṃ dadamāno, yasaṃ lābhañca patthayiṃ;

Sabbaññutaṃ patthayāno, tāni kammāni ācari’’nti.

Tattha tadāti yadā ahaṃ akittināmako tāpaso hutvā tasmiṃ dīpe kārāraññe viharāmi, tadā . Manti mama. Tapatejenāti sīlapāramitānubhāvena. Sīlañhi duccaritasaṃkilesassa tapanato ‘‘tapo’’ti vuccati, nekkhammavīriyapāramitānubhāvena vā. Tāpi hi taṇhāsaṃkilesassa kosajjassa ca tapanato ‘‘tapo’’ti vuccati, ukkaṃsagatā ca tā bodhisattassa imasmiṃ attabhāveti. Khantisaṃvarassa cāpi paramukkaṃsagamanato ‘‘khantipāramitānubhāvenā’’tipi vattuṃ vaṭṭateva. ‘‘Khantī paramaṃ tapo’’ti (dī. ni. 2.90; dha. pa. 184) hi vuttaṃ. Santattoti yathāvuttaguṇānubhāvajanitena dhammatāsiddhena paṇḍukambalasilāsanassa uṇhākārena santāpito. Tidivābhibhūti devalokādhipati, sakkoti attho. Paṇṇasālāya samīpe gahitampi kārapaṇṇaṃ paṇṇasālāya araññamajjhagatattā ‘‘pavanā ābhata’’nti vuttaṃ.

Atelañca aloṇikanti deyyadhammassa anuḷārabhāvepi ajjhāsayasampattiyā dānadhammassa mahājutikabhāvaṃ dassetuṃ vuttaṃ. Mama dvāreti mayhaṃ paṇṇasālāya dvāre. Sakaṭāhena ākirinti iminā attano kiñcipi asesetvā dinnabhāvaṃ dasseti.

Punesanaṃ jahitvānāti ‘‘ekadivasaṃ dvikkhattuṃ ghāsesanaṃ na sallekha’’nti cintetvā dānapītiyā titto viya hutvā tasmiṃ divase puna āhārapariyeṭṭhiṃ akatvā.

Akampitoti sudūravikkhambhitattā macchariyena acalito dānajjhāsayato calanamattampi akārito. Anolaggoti lobhavasena īsakampi alaggo. Tatiyampīti pi-saddena dutiyampīti imaṃ sampiṇḍeti. Evamevamadāsahanti yathā paṭhamaṃ, evamevaṃ dutiyampi, tatiyampi adāsiṃ ahaṃ.

Na me tappaccayāti gāthāya vuttamevatthaṃ pākaṭaṃ karoti. Tattha tappaccayāti dānapaccayā tīsu divasesu chinnāhāratāya sarīrasmiṃ yena vevaṇṇiyena bhavitabbaṃ, tampi me sarīrasmiṃ vivaṇṇiyaṃ dānapaccayāyeva natthi . Kasmā? Dānavisayena pītisukhena dānavisayāya eva ca ratiyā. Vītināmemi taṃ divanti taṃ sakalaṃ timattadivasaṃ vītināmemi, na kevalañca tīṇi eva divasāni, atha kho māsadvimāsamattampi kālaṃ, evameva dātuṃ pahomīti dassetuṃ ‘‘yadi māsampī’’tiādi vuttaṃ. Anolīnoti alīnacitto, dāne asaṅkucitacittoti attho.

Tassāti brāhmaṇarūpena āgatassa sakkassa. Yasanti kittiṃ, parivārasampattiṃ vā. Lābhañcāti devamanussesu cakkavattiādibhāvena laddhabbaṃ lābhaṃ vā na patthayiṃ. Atha kho sabbaññutaṃ sammāsambodhiṃ patthayāno ākaṅkhamāno tāni tīsu divasesu anekavāraṃ uppannāni dānamayāni puññakammāni dānassa vā parivārabhūtāni kāyasucaritādīni puññakammāni ācariṃ akāsinti.

Iti bhagavā tasmiṃ attabhāve attano sudukkaraṃ puññacaritamattameva idha mahātherassa pakāsesi. Jātakadesanāyaṃ pana catutthadivase sakkassa upasaṅkamitvā bodhisattassa ajjhāsayajānanaṃ varena upanimantanā bodhisattassa varasampaṭicchanasīsena dhammadesanā deyyadhammadakkhiṇeyyānaṃ puna sakkassa anāgamanassa ca ākaṅkhamānatā ca pakāsitā. Vuttañhetaṃ –

‘‘Akittiṃ disvāna sammantaṃ, sakko bhūtapatī bravi;

Kiṃ patthayaṃ mahābrahme, eko sammasi ghammani.

‘‘Dukkho punabbhavo sakka, sarīrassa ca bhedanaṃ;

Sammohamaraṇaṃ dukkhaṃ, tasmā sammāmi, vāsava.

‘‘Etasmiṃ te sulapite, patirūpe subhāsite;

Varaṃ kassapa te dammi, yaṃ kiñci manasicchasi.

‘‘Varañce me ado sakka, sabbabhūtānamissara;

Yena putte ca dāre ca, dhanadhaññaṃ piyāni ca;

Laddhā narā na tappanti, so lobho na mayī vase.

Etasmiṃ te sulapite…pe… manasicchasi.

‘‘Varañce me ado sakka, sabbabhūtānamissara;

Khettaṃ vatthuṃ hiraññañca, gavāssaṃ dāsaporisaṃ;

Yena jātena jīyanti, so doso na mayī vase.

‘‘Etasmiṃ te sulapite…pe… manasicchasi.

‘‘Varañce me ado sakka, sabbabhūtānamissara;

Bālaṃ na passe na suṇe, na ca bālena saṃvase;

Bālenallāpasallāpaṃ, na kare na ca rocaye.

‘‘Kiṃ nu te akaraṃ bālo, vada kassapa kāraṇaṃ;

Kena kassapa bālassa, dassanaṃ nābhikaṅkhasi.

‘‘Anayaṃ nayati dummedho, adhurāyaṃ niyuñjati;

Dunnayo seyyaso hoti, sammā vutto pakuppati;

Vinayaṃ so na jānāti, sādhu tassa adassanaṃ.

‘‘Etasmiṃ te sulapite…pe… manasicchasi.

‘‘Varañce me ado sakka, sabbabhūtānamissara;

Dhīraṃ passe suṇe dhīraṃ, dhīrena saha saṃvase;

Dhīrenallāpasallāpaṃ, taṃ kare tañca rocaye.

‘‘Kiṃ nu te akaraṃ dhīro, vada kassapa kāraṇaṃ;

Kena kassapa dhīrassa, dassanaṃ abhikaṅkhasi.

‘‘Nayaṃ nayati medhāvī, adhurāyaṃ na yuñjati;

Sunayo seyyaso hoti, sammā vutto na kuppati;

Vinayaṃ so pajānāti, sādhu tena samāgamo.

‘‘Etasmiṃ te sulapite…pe… manasicchasi.

‘‘Varañce me ado sakka, sabbabhūtānamissara;

Tato ratyā vivasāne, sūriyuggamanaṃ pati;

Dibbā bhakkhā pātubhaveyyuṃ, sīlavanto ca yācakā.

‘‘Dadato me na khīyetha, datvā nānutapeyyahaṃ;

Dadaṃ cittaṃ pasādeyyaṃ, etaṃ sakka varaṃ vare.

‘‘Etasmiṃ te sulapite…pe… manasicchasi.

‘‘Varañce me ado sakka, sabbabhūtānamissara;

Na maṃ puna upeyyāsi, etaṃ sakka varaṃ vare.

‘‘Bahūhi vatacariyāhi, narā ca atha nāriyo;

Dassanaṃ abhikaṅkhanti, kiṃ nu me dassane bhayaṃ.

‘‘Taṃ tādisaṃ devavaṇṇaṃ, sabbakāmasamiddhinaṃ;

Disvā tapo pamajjeyyaṃ, etaṃ te dassane bhaya’’nti. (jā. 1.13.83-103);

Atha sakko ‘‘sādhu, bhante, na te ito paṭṭhāya santikaṃ āgamissāmī’’ti taṃ abhivādetvā pakkāmi. Mahāsatto yāvajīvaṃ tattheva vasanto āyupariyosāne brahmaloke nibbatti.

Anuruddhatthero tadā sakko ahosi, lokanātho akittipaṇḍito.

Tassa mahābhinikkhamanasadisaṃ nikkhantattā nekkhammapāramī. Suvisuddhasīlācāratāya sīlapāramī. Kāmavitakkādīnaṃ suṭṭhu vikkhambhitattā vīriyapāramī. Khantisaṃvarassa paramukkaṃsagamanato khantipāramī. Paṭiññānurūpaṃ paṭipattiyā saccapāramī. Sabbattha acalasamādānādhiṭṭhānena adhiṭṭhānapāramī. Sabbasattesu hitajjhāsayena mettāpāramī. Sattasaṅkhārakatavippakāresu majjhattabhāvappattiyā upekkhāpāramī. Tāsaṃ upakārānupakāre dhamme jānitvā anupakāre dhamme pahāya upakāradhammesu pavattāpanapurecarā sahajātā ca upāyakosallabhūtā atisallekhavuttisādhanī ca paññā paññāpāramīti imāpi dasa pāramiyo labbhanti.

Dānajjhāsayassa pana atiuḷārabhāvena dānamukhena desanā pavattā. Tasmā sabbattha samakā mahākaruṇā, dvepi puññañāṇasambhārā, kāyasucaritādīni tīṇi bodhisattasucaritāni, saccādhiṭṭhānādīni cattāri adhiṭṭhānāni, ussāhādayo catasso buddhabhūmiyo, saddhādayo pañca mahābodhiparipācanīyā dhammā, alobhajjhāsayādayo cha bodhisattānaṃ ajjhāsayā, tiṇṇo tāressāmītiādayo satta paṭiññā dhammā, appicchassāyaṃ dhammo, nāyaṃ dhammo mahicchassātiādayo (dī. ni. 3.358; a. ni. 8.30) aṭṭha mahāpurisavitakkā (dī. ni. 3.358), nava yonisomanasikāramūlakā dhammā, dānajjhāsayādayo dasa mahāpurisajjhāsayā, dānasīlādayo dasa puññakiriyavatthūnīti evamādayo ye anekasataanekasahassappabhedā bodhisambhārabhūtā mahābodhisattaguṇā. Te sabbepi yathārahaṃ idha niddhāretvā vattabbā.

Api cettha mahantaṃ bhogakkhandhaṃ mahantañca ñātiparivaṭṭaṃ pahāya mahābhinikkhamanasadisaṃ gehato nikkhamanaṃ, nikkhamitvā pabbajitassa bahujanasammatassa sato paramappicchabhāvena kulesu gaṇesu ca alaggatā, accantameva lābhasakkārasilokajigucchā, pavivekābhirati, kāyajīvitanirapekkho pariccāgo, anāhārasseva sato divasattayampi dānapītiyā parituṭṭhassa nibbikārasarīrayāpanaṃ, māsadvimāsamattampi kālaṃ yācake sati āhāraṃ tatheva datvā ‘‘dānagateneva pītisukhena sarīraṃ yāpessāmī’’ti pariccāge anolīnavuttisādhako uḷāro dānajjhāsayo, dānaṃ datvā puna āhārapariyeṭṭhiyā akaraṇahetubhūtā paramasallekhavuttīti evamādayo mahāsattassa guṇānubhāvā veditabbā. Tenetaṃ vuccati –

‘‘Evaṃ acchariyā hete, abbhutā ca mahesino;

Mahākāruṇikā dhīrā, sabbalokekabandhavā.

‘‘Acinteyyānubhāvā ca, sadā saddhammagocarā;

Bodhisattā mahāsattā, sucisallekhavuttino.

‘‘Mahāvātasamuddhata-vīcimālo mahodadhi;

Api laṅgheyya velantaṃ, bodhisattā na dhammataṃ.

‘‘Loke sañjātavaddhāpi, na te bhāvitabhāvino;

Limpanti lokadhammehi, toyena padumaṃ yathā.

‘‘Yesaṃ ve attani sneho, nihīyati yathā yathā;

Sattesu karuṇāsneho, vaḍḍhateva tathā tathā.

‘‘Yathā cittaṃ vase hoti, na ca cittavasānugā;

Tathā kammaṃ vase hoti, na ca kammavasānugā.

‘‘Dosehi nābhibhūyanti, samugghātenti vā na te;

Carantā bodhipariyeṭṭhiṃ, purisājāniyā budhā.

‘‘Tesu cittappasādopi, dukkhato parimocaye;

Pagevānukiriyā tesaṃ, dhammassa anudhammato’’ti.

Paramatthadīpaniyā cariyāpiṭakasaṃvaṇṇanāya

Akitticariyāvaṇṇanā niṭṭhitā.

2. Saṅkhabrāhmaṇacariyāvaṇṇanā

11-12. Dutiyasmiṃ punāparanti puna aparaṃ, na kevalamidaṃ akitticariyameva, atha kho puna aparaṃ aññaṃ saṅkhacariyampi pavakkhissaṃ, suṇohīti adhippāyo. Ito paresupi eseva nayo. Saṅkhasavhayoti saṅkhanāmo. Mahāsamuddaṃ taritukāmoti suvaṇṇabhūmiṃ gantuṃ nāvāya mahāsamuddaṃ taritukāmo. Upagacchāmi paṭṭananti tāmalittipaṭṭanaṃ uddissa gacchāmi. Sayambhuñāṇena paccekabodhiyā adhigatattā sayameva bhūtanti sayambhuṃ. Kilesamārādīsu kenacipi na parājitanti aparājitaṃ, tiṇṇaṃ mārānaṃ matthakaṃ madditvā ṭhitanti attho. Tattāya kaṭhinabhūmiyāti ghammasantāpena santattāya sakkharavālukānicitattā kharāya kakkhaḷāya bhūmiyā .

13.Tanti taṃ paccekabuddhaṃ. Imamatthanti imaṃ idāni vakkhamānaṃ ‘‘idaṃ khetta’’ntiādikaṃ atthaṃ. Vicintayinti tadā saṅkhabrāhmaṇabhūto cintesinti satthā vadati. Tatrāyaṃ anupubbikathā –

Atīte ayaṃ bārāṇasī moḷinī nāma ahosi. Moḷinīnagare brahmadatte rajjaṃ kārente bodhisatto saṅkho nāma brāhmaṇo hutvā aḍḍho mahaddhano catūsu nagaradvāresu nagaramajjhe attano nivesanadvāreti chasu ṭhānesu cha dānasālāyo kāretvā devasikaṃ chasatasahassāni vissajjento kapaṇaddhikādīnaṃ mahādānaṃ pavattesi. So ekadivasaṃ cintesi – ‘‘ahaṃ gehe dhane khīṇe dānaṃ dātuṃ na sakkhissāmi, aparikkhīṇeyeva dhane nāvāya suvaṇṇabhūmiṃ gantvā dhanaṃ āharissāmī’’ti. So nāvaṃ bhaṇḍassa pūrāpetvā puttadāraṃ āmantetvā ‘‘yāvāhaṃ āgacchissāmi, tāva me dānaṃ anupacchindantā pavatteyyāthā’’ti vatvā dāsakammakaraparivuto upāhanaṃ āruyha chattena dhāriyamānena paṭṭanagāmābhimukho pāyāsi.

Tasmiṃ khaṇe gandhamādane eko paccekabuddho sattāhaṃ nirodhasamāpattiṃ samāpajjitvā nirodhasamāpattito vuṭṭhāya lokaṃ volokento taṃ dhanāharaṇatthaṃ gacchantaṃ disvā ‘‘mahāpuriso dhanaṃ āharituṃ gacchati, bhavissati nu kho assa mahāsamudde antarāyo, no’’ti āvajjetvā ‘‘bhavissatī’’ti ñatvā ‘‘esa maṃ disvā chattañca upāhanañca mayhaṃ datvā upāhanadānanissandena samudde bhinnāya nāvāya patiṭṭhaṃ labhissati, karissāmissa anuggaha’’nti ākāsena gantvā tassa avidūre otaritvā majjhanhikasamaye caṇḍavātātapena aṅgārasanthatasadisaṃ uṇhavālukaṃ maddanto tassa abhimukhaṃ āgañchi. So taṃ disvāva haṭṭhatuṭṭho ‘‘puññakkhettaṃ me āgataṃ, ajja mayā ettha bījaṃ ropetuṃ vaṭṭatī’’ti cintesi. Tena vuttaṃ ‘‘tamahaṃ paṭipathe disvā, imamatthaṃ vicintayi’’ntiādi.

Tattha idaṃ khettantiādi cintitākāradassanaṃ. Khettanti khittaṃ bījaṃ mahapphalabhāvakaraṇena tāyatīti khettaṃ, pubbaṇṇāparaṇṇaviruhanabhūmi. Idha pana khettaṃ viyāti khettaṃ, aggadakkhiṇeyyo paccekabuddho. Tenevāha ‘‘puññakāmassa jantuno’’ti.

14.Mahāgamanti vipulaphalāgamaṃ, sassasampattidāyakanti attho. Bījaṃ na ropetīti bījaṃ na vapati.

15.

Khettavaruttamanti khettavaresupi uttamaṃ. Sīlādiguṇasampannā hi visesato ariyasāvakā khettavarā, tatopi aggabhūto paccekabuddho khettavaruttamo. Kāranti sakkāraṃ. Yadi na karomīti sambandho. Idaṃ vuttaṃ hoti – idamīdisaṃ anuttaraṃ puññakkhettaṃ labhitvā tattha pūjāsakkāraṃ yadi na karomi, puññena atthiko nāmāhaṃ na bhaveyyanti.

16-17.Yathā amaccotiādīnaṃ dvinnaṃ gāthānaṃ ayaṃ saṅkhepattho – yathā nāma yo koci raññā muddādhikāre ṭhapito lañchanadharo amaccapuriso senāpati vā so antepure jane bahiddhā ca balakāyādīsu rañño yathānusiṭṭhaṃ na paṭipajjati na tesaṃ dhanadhaññaṃ deti, taṃ taṃ kattabbaṃ vattaṃ parihāpeti. So muddito parihāyati muddādhikāraladdhavibhavato paridhaṃsati, evameva ahampi puññakammassa rato laddhabbapuññaphalasaṅkhātaṃ puññakāmo dakkhiṇāya vipulaphalabhāvakaraṇena vipulaṃ disvāna taṃ dakkhiṇaṃ uḷāraṃ dakkhiṇeyyaṃ labhitvā tassa dānaṃ yadi na dadāmi puññato āyatiṃ puññaphalato ca paridhaṃsāmi. Tasmā idha mayā puññaṃ kātabbamevāti.

Evaṃ pana cintetvā mahāpuriso dūratova upāhanā orohitvā vegena upasaṅkamitvā vanditvā ‘‘bhante, mayhaṃ anuggahatthāya imaṃ rukkhamūlaṃ upagacchathā’’ti vatvā tasmiṃ rukkhamūlaṃ upasaṅkamante tattha vālukaṃ ussāpetvā uttarāsaṅgaṃ paññāpetvā paccekabuddhe tattha nisinne vanditvā vāsitaparissāvitena udakena tassa pāde dhovitvā, gandhatelena makkhetvā, attano upāhanaṃ puñchitvā, gandhatelena makkhetvā, tassa pāde paṭimuñcitvā ‘‘bhante, imaṃ upāhanaṃ āruyha, imaṃ chattaṃ matthake katvā gacchathā’’ti chattupāhanaṃ adāsi. Sopissa anuggahatthāya taṃ gahetvā pasādasaṃvaḍḍhanatthaṃ passantasseva vehāsaṃ uppatitvā gandhamādanaṃ agamāsi. Tena vuttaṃ –

18.

‘‘Evāhaṃ cintayitvāna, orohitvā upāhanā;

Tassa pādāni vanditvā, adāsiṃ chattupāhana’’nti.

Bodhisatto taṃ disvā ativiya pasannacitto paṭṭanaṃ gantvā nāvaṃ abhiruhi. Athassa mahāsamuddaṃ tarantassa sattame divase nāvā vivaramadāsi. Udakaṃ ussiñcituṃ nāsakkhiṃsu. Mahājano maraṇabhayabhīto attano attano devatā namassitvā mahāviravaṃ viravi. Bodhisatto ekaṃ upaṭṭhākaṃ gahetvā sakalasarīraṃ telena makkhetvā sappinā saddhiṃ sakkharacuṇṇāni yāvadatthaṃ khāditvā tampi khādāpetvā tena saddhiṃ kūpakayaṭṭhimatthakaṃ āruyha ‘‘imāya disāya amhākaṃ nagara’’nti disaṃ vavatthapetvā macchakacchapaparipanthato attānaṃ saccādhiṭṭhānena pamocento tena saddhiṃ usabhamattaṭṭhānaṃ atikkamitvā patitvā samuddaṃ tarituṃ ārabhi. Mahājano pana tattheva vināsaṃ pāpuṇi. Tassa tarantasseva satta divasā gatā. So tasmimpi kāle loṇodakena mukhaṃ vikkhāletvā uposathiko ahosiyeva.

Tadā pana īdisānaṃ purisavisesānaṃ rakkhaṇatthāya catūhi lokapālehi ṭhapitā maṇimekhalā nāma devadhītā attano issariyena sattāhaṃ pamajjitvā sattame divase taṃ disvā ‘‘sacāyaṃ idha marissa, ativiya gārayhā abhavissa’’nti saṃviggahadayā suvaṇṇapātiyā dibbabhojanassa pūretvā vegenāgantvā ‘‘brāhmaṇa, idaṃ dibbabhojanaṃ bhuñjā’’ti āha. So taṃ ulloketvā ‘‘nāhaṃ bhuñjāmi, uposathikomhī’’ti paṭikkhipitvā taṃ pucchanto –

‘‘Yaṃ tvaṃ sukhenābhisamekkhase maṃ, bhuñjassu bhattaṃ iti maṃ vadesi;

Pucchāmi taṃ nāri mahānubhāve, devī nusi tvaṃ uda mānusī nū’’ti. (jā. 1.10.42) –

Āha. Sā tassa paṭivacanaṃ dentī –

‘‘Devī ahaṃ saṅkha mahānubhāvā, idhāgatā sāgaravārimajjhe;

Anukampikā no ca paduṭṭhacittā, taveva atthāya idhāgatāsmi.

‘‘Idhannapānaṃ sayanāsanañca, yānāni nānāvividhāni saṅkha;

Sabbassa tyāhaṃ paṭipādayāmi, yaṃ kiñci tuyhaṃ manasābhipatthita’’nti. (jā. 1.10.43-44) –

Imā gāthā abhāsi. Taṃ sutvā mahāsatto ‘‘ayaṃ devadhītā samuddapiṭṭhe mayhaṃ ‘idañcidañca dammī’ti vadati, yañcesā mayhaṃ deti, tampi mama puññeneva, taṃ pana puññaṃ ayaṃ devadhītā jānāti nu kho, udāhu na jānāti, pucchissāmi tāva na’’nti cintetvā pucchanto imaṃ gāthamāha –

‘‘Yaṃ kiñci yiṭṭhañca hutañca mayhaṃ, sabbassa no issarā tvaṃ sugatte;

Sussoṇi subbhūru vilaggamajjhe, kissa me kammassa ayaṃ vipāko’’ti. (jā. 1.10.45);

Tattha yiṭṭhanti dānavasena yajitaṃ. Hutanti āhunapāhunavasena dinnaṃ. Sabbassa no issarā tvanti amhākaṃ puññakammassa sabbassa tvaṃ issarā, ‘‘ayaṃ imassa vipāko, ayaṃ imassā’’ti byākarituṃ samatthā. Sussoṇīti sundarajaghane. Subbhūrūti sundarehi bhamukehi ūrūhi ca samannāgate. Vilaggamajjheti vilaggatanumajjhe. Kissa meti mayā katakammesu katarakammassa ayaṃ vipāko, yenāhaṃ appatiṭṭhe mahāsamudde ajja patiṭṭhaṃ labhāmīti.

Taṃ sutvā devadhītā ‘‘ayaṃ brāhmaṇo ‘yaṃ attanā kusalakammaṃ kataṃ, taṃ kammaṃ na jānātī’ti saññāya pucchati maññe, kathessāmi na’’nti nāvābhiruhanadivase paccekabuddhassa chattupāhanadānapuññameva tassa kāraṇanti kathentī –

‘‘Ghamme pathe brāhmaṇa ekabhikkhuṃ, ugghaṭṭapādaṃ tasitaṃ kilantaṃ;

Paṭipādayī saṅkha upāhanāni, sā dakkhiṇā kāmaduhā tavajjā’’ti. (jā. 1.10.46) –

Gāthamāha.

Tattha ekabhikkhunti ekaṃ paccekabuddhaṃ sandhāyāha. Ugghaṭṭapādanti uṇhavālukāya ghaṭṭapādaṃ, vibādhitapādanti attho. Tasitanti pipāsitaṃ. Paṭipādayīti paṭipādesi yojesi. Kāmaduhāti sabbakāmadāyikā.

Taṃ sutvā mahāsatto ‘‘evarūpepi nāma appatiṭṭhe mahāsamudde mayā dinnaṃ chattupāhanadānaṃ mama sabbakāmadadaṃ jātaṃ aho sudinna’’nti tuṭṭhacitto –

‘‘Sā hotu nāvā phalakūpapannā, anavassutā erakavātayuttā;

Aññassa yānassa na hettha bhūmi, ajjeva maṃ moḷiniṃ pāpayassū’’ti. (jā. 1.10.47) –

Gāthamāha.

Tattha phalakūpapannāti mahānāvatāya bahūhi phalakehi upetā. Udakappavesanābhāvena anavassutā. Sammā gahetvā gamanakavātena erakavātayuttā.

Devadhītā tassa vacanaṃ sutvā tuṭṭhahaṭṭhā dīghato aṭṭhausabhaṃ vitthārato catuusabhaṃ gambhīrato vīsatiyaṭṭhikaṃ sattaratanamayaṃ nāvaṃ māpetvā kūpaphiyārittayuttāni indanīlarajatasuvaṇṇamayādīni nimminitvā sattannaṃ ratanānaṃ pūretvā brāhmaṇaṃ āliṅgetvā nāvaṃ āropesi, upaṭṭhākaṃ panassa na olokesi. Brāhmaṇo attanā katakalyāṇato tassa pattiṃ adāsi, so anumodi. Atha devadhītā tampi āliṅgetvā nāvāya patiṭṭhāpetvā taṃ nāvaṃ moḷinīnagaraṃ netvā brāhmaṇassa ghare dhanaṃ patiṭṭhāpetvā attano vasanaṭṭhānameva agamāsi. Tenāha bhagavā –

‘‘Sā tattha vittā sumanā patītā, nāvaṃ sucittaṃ abhinimminitvā;

Ādāya saṅkhaṃ purisena saddhiṃ, upānayī nagaraṃ sādhuramma’’nti. (jā. 1.10.48);

Mahāpurisassa hi cittasampattiyā paccekabuddhassa ca nirodhato vuṭṭhitabhāvena sattasu cetanāsu ādicetanā diṭṭhadhammavedanīyā atiuḷāraphalā ca jātā. Idampi tassa dānassa appamattaphalanti daṭṭhabbaṃ. Aparimāṇaphalañhi taṃ dānaṃ bodhisambhārabhūtaṃ. Tena vuttaṃ –

19.

‘‘Tenevāhaṃ sataguṇato, sukhumālo sukhedhito;

Api ca dānaṃ paripūrento, evaṃ tassa adāsaha’’nti.

Tattha tenāti tato paccekabuddhato, sataguṇatoti sataguṇena ahaṃ tadā saṅkhabhūto sukhumālo, tasmā sukhedhito sukhasaṃvaḍḍho, api ca evaṃ santepi dānaṃ paripūrento, evaṃ mayhaṃ dānapāramī paripūretūti tassa paccekabuddhassa attano sarīradukkhaṃ anapekkhitvā chattupāhanaṃ adāsinti attano dānajjhāsayassa uḷārabhāvaṃ satthā pavedesi.

Bodhisattopi yāvajīvaṃ amitadhanagehaṃ ajjhāvasanto bhiyyosomattāya dānāni datvā sīlāni rakkhitvā āyupariyosāne sapariso devanagaraṃ pūresi.

Tadā devadhītā uppalavaṇṇā ahosi, puriso ānandatthero, lokanātho saṅkhabrāhmaṇo.

Tassa suvisuddhaniccasīlauposathasīlādivasena sīlapāramī dānasīlādīnaṃ paṭipakkhato nikkhantattā kusaladhammavasena nekkhammapāramī, dānādinipphādanatthaṃ abbhussahanavasena tathā mahāsamuddataraṇavāyāmavasena ca vīriyapāramī, tadatthaṃ adhivāsanakhantivasena khantipāramī, paṭiññānurūpappaṭipattiyā saccapāramī, sabbattha acalasamādānādhiṭṭhānavasena adhiṭṭhānapāramī, sabbasattesu hitajjhāsayavasena mettāpāramī, sattasaṅkhārakatavippakāresu majjhattabhāvappattiyā upekkhāpāramī, sabbapāramīnaṃ upakārānupakāre dhamme jānitvā anupakāre dhamme pahāya upakāradhammesu pavattāpanapurecarā sahajātā ca upāyakosallabhūtā paññā paññāpāramīti imāpi pāramiyo labbhanti.

Dānajjhāsayassa pana atiuḷārabhāvena dānapāramīvasena desanā pavattā. Yasmā cettha dasa pāramiyo labbhanti, tasmā heṭṭhā vuttā mahākaruṇādayo bodhisattaguṇā idhāpi yathārahaṃ niddhāretabbā. Tathā attano bhogasukhaṃ anapekkhitvā mahākaruṇāya ‘‘dānapāramiṃ pūressāmī’’ti dānasambhārasaṃharaṇatthaṃ samuddataraṇaṃ, tattha ca samuddapatitassapi uposathādhiṭṭhānaṃ, sīlakhaṇḍabhayena devadhītāyapi upagatāya āhārānāharaṇanti evamādayo mahāsattassa guṇā veditabbā. Idāni vakkhamānesu sesacaritesu imināva nayena guṇaniddhāraṇaṃ veditabbaṃ . Tattha tattha visesamattameva vakkhāma. Tenetaṃ vuccati –

‘‘Evaṃ acchariyā hete, abbhutā ca mahesino…pe…;

Pagevānukiriyā tesaṃ, dhammassa anudhammato’’ti.

Saṅkhabrāhmaṇacariyāvaṇṇanā niṭṭhitā.

3. Kururājacariyāvaṇṇanā

20.

Tatiye indapatthe puruttameti indapatthanāmake kururaṭṭhassa puravare uttamanagare. Rājāti dhammena samena catūhi saṅgahavatthūhi parisaṃ rañjetīti rājā. Kusale dasahupāgatoti kusalehi dasahi samannāgato, dānādīhi dasahi puññakiriyavatthūhi, dasahi kusalakammapathehi vā yuttoti attho.

21.Kaliṅgaraṭṭhavisayāti kaliṅgaraṭṭhasaṅkhātavisayā. Brāhmaṇā upagañchu manti kaliṅgarājena uyyojitā aṭṭha brāhmaṇā maṃ upasaṅkamiṃsu. Upasaṅkamitvā ca pana āyācuṃ maṃ hatthināganti hatthibhūtaṃ mahānāgaṃ maṃ āyāciṃsu. Dhaññanti dhanāyitabbasirisobhaggappattaṃ lakkhaṇasampannaṃ. Maṅgalasammatanti tāyayeva lakkhaṇasampattiyā maṅgalaṃ abhivuḍḍhikāraṇanti abhisammataṃ janehi.

22.Avuṭṭhikoti vassarahito. Dubbhikkhoti dullabhabhojano. Chātako mahāti mahatī jighacchābādhā vattatīti attho. Dadāhīti dehi. Nīlanti nīlavaṇṇaṃ. Añjanasavhayanti añjanasaddena avhātabbaṃ, añjananāmakanti attho. Idaṃ vuttaṃ hoti – amhākaṃ kaliṅgaraṭṭhaṃ avuṭṭhikaṃ, tena idāni mahādubbhikkhaṃ tattha mahantaṃ chātakabhayaṃ uppannaṃ, tassa vūpasamatthāya imaṃ añjanagirisaṅkāsaṃ tuyhaṃ añjananāmakaṃ maṅgalahatthiṃ dehi, imasmiñhi tattha nīte devo vassissati, tena taṃ sabbabhayaṃ vūpasammissatīti. Tatrāyaṃ anupubbikathā –

Atīte kururaṭṭhe indapatthanagare bodhisatto kururājassa aggamahesiyā kucchimhi paṭisandhiṃ gahetvā anupubbena viññutaṃ patto, takkasilaṃ gantvā yogavihitāni sippāyatanāni vijjāṭṭhānāni ca uggahetvā paccāgato pitarā uparajje ṭhapito, aparabhāge pitu accayena rajjaṃ patvā dasa rājadhamme akopento dhammena rajjaṃ kāresi dhanañjayo nāma nāmena. So catūsu nagaradvāresu nagaramajjhe nivesanadvāreti cha dānasālāyo kāretvā devasikaṃ chasatasahassaṃ dhanaṃ vissajjento sakalajambudīpaṃ unnaṅgalaṃ katvā dānaṃ adāsi. Tassa dānajjhāsayatā dānābhirati sakalajambudīpaṃ patthari.

Tasmiṃ kāle kaliṅgaraṭṭhe dubbhikkhabhayaṃ chātakabhayaṃ rogabhayanti tīṇi bhayāni uppajjiṃsu. Sakalaraṭṭhavāsino dantapuraṃ gantvā rājabhavanadvāre ukkuṭṭhimakaṃsu ‘‘devaṃ vassāpehi devā’’ti. Rājā taṃ sutvā ‘‘kiṃkāraṇā ete viravantī’’ti amacce pucchi. Amaccā rañño tamatthaṃ ārocesuṃ. Rājā porāṇakarājāno deve avassante kiṃ karontīti. ‘‘Devo vassatū’’ti dānaṃ datvā uposathaṃ adhiṭṭhāya samādinnasīlā sirigabbhaṃ pavisitvā dabbasanthare sattāhaṃ nipajjantīti. Taṃ sutvā tathā akāsi. Devo na vassi, evaṃ rājā ahaṃ mayā kattabbakiccaṃ akāsiṃ, devo na vassati, kinti karomāti. Deva, indapatthanagare dhanañjayassa nāma kururājassa maṅgalahatthimhi ānīte devo vassissatīti . So rājā balavāhanasampanno duppasaho, kathamassa hatthiṃ ānessāmāti. Mahārāja, tena saddhiṃ yuddhakiccaṃ natthi, dānajjhāsayo so rājā dānābhirato yācito samāno alaṅkatasīsampi chinditvā pasādasampannāni akkhīnipi uppāṭetvā sakalarajjampi niyyātetvā dadeyya, hatthimhi vattabbameva natthi, avassaṃ yācito samāno dassatīti. Ke pana yācituṃ samatthāti? Brāhmaṇā, mahārājāti. Rājā aṭṭha brāhmaṇe pakkosāpetvā sakkārasammānaṃ katvā paribbayaṃ datvā hatthiyācanatthaṃ pesesi. Te sabbattha ekarattivāsena turitagamanaṃ gantvā katipāhaṃ nagaradvāre dānasālāsu bhuñjantā sarīraṃ santappetvā rañño dānaggaṃ āgamanapathe kālaṃ āgamayamānā pācīnadvāre aṭṭhaṃsu.

Bodhisattopi pātova nhātānulitto sabbālaṅkārappaṭimaṇḍito alaṅkatavaravāraṇakhandhagato mahantena rājānubhāvena dānasālaṃ gantvā otaritvā sattaṭṭhajanānaṃ sahatthena dānaṃ datvā ‘‘imināva nīhārena dethā’’ti vatvā hatthiṃ abhiruhitvā dakkhiṇadvāraṃ agamāsi. Brāhmaṇā pācīnadvāre ārakkhassa balavatāya okāsaṃ alabhitvā dakkhiṇadvāraṃ gantvā rājānaṃ āgacchantaṃ ullokayamānā dvārato nātidūre unnataṭṭhāne ṭhitā sampattaṃ rājānaṃ hatthe ukkhipitvā jayāpesuṃ. Rājā vajiraṅkusena vāraṇaṃ nivattetvā tesaṃ santikaṃ gantvā te brāhmaṇe ‘‘kiṃ icchathā’’ti pucchi. Brāhmaṇā ‘‘kaliṅgaraṭṭhaṃ dubbhikkhabhayena chātakabhayena rogabhayena ca upaddutaṃ. So upaddavo imasmiṃ tava maṅgalahatthimhi nīte vūpasammissati. Tasmā imaṃ añjanavaṇṇaṃ nāgaṃ amhākaṃ dehī’’ti āhaṃsu. Tamatthaṃ pakāsento satthā āha ‘‘kaliṅgaraṭṭhavisayā…pe… añjanasavhaya’’nti. Tassattho vutto eva.

Atha bodhisatto ‘‘na metaṃ patirūpaṃ, yaṃ me yācakānaṃ manorathavighāto siyā, mayhañca samādānabhedo siyā’’ti hatthikkhandhato otaritvā ‘‘sace analaṅkataṭṭhānaṃ atthi, alaṅkaritvā dassāmī’’ti samantato oloketvā analaṅkataṭṭhānaṃ adisvā soṇḍāya naṃ gahetvā brāhmaṇānaṃ hatthesu ṭhapetvā ratanabhiṅgārena pupphagandhavāsitaṃ udakaṃ pātetvā adāsi. Tena vuttaṃ –

23.

‘‘Na me yācakamanuppatte, paṭikkhepo anucchavo;

Mā me bhijji samādānaṃ, dassāmi vipulaṃ gajaṃ.

24.

‘‘Nāgaṃ gahetvā soṇḍāya, bhiṅgāre ratanāmaye;

Jalaṃ hatthe ākiritvā, brāhmaṇānaṃ adaṃ gaja’’nti.

Tattha yācakamanuppatteti yācake anuppatte. Anucchavoti anucchaviko patirūpo. Mā me bhijji samādānanti sabbaññutaññāṇatthāya sabbassa yācakassa sabbaṃ anavajjaṃ icchitaṃ dadanto dānapāramiṃ pūressāmīti yaṃ mayhaṃ samādānaṃ, taṃ mā bhijji. Tasmā dassāmi vipulaṃ gajanti mahantaṃ imaṃ maṅgalahatthiṃ dassāmīti. Adanti adāsiṃ.

25.

Tasmiṃ pana hatthimhi dinne amaccā bodhisattaṃ etadavocuṃ – ‘‘kasmā, mahārāja, maṅgalahatthiṃ dadattha, nanu añño hatthī dātabbo, raññā nāma evarūpo opavayho maṅgalahatthī issariyaṃ abhivijayañca ākaṅkhantena na dātabbo’’ti . Mahāsatto yaṃ maṃ yācakā yācanti, tadeva mayā dātabbaṃ, sace pana maṃ rajjaṃ yāceyyuṃ, rajjampi tesaṃ dadeyyaṃ, mayhaṃ rajjatopi jīvitatopi sabbaññutaññāṇameva piyataraṃ, tasmā taṃ hatthiṃ adāsinti āha. Tena vuttaṃ ‘‘tassa nāge padinnamhī’’tiādi. Tattha tassāti tassa tena, tasmiṃ nāge hatthimhi dinne.

26.Maṅgalasampannanti maṅgalaguṇehi samannāgataṃ. Saṅgāmavijayuttamanti saṅgāmavijayā uttamaṃ, saṅgāmavijaye vā uttamaṃ padhānaṃ pavaraṃ nāgaṃ. Kiṃ te rajjaṃkarissatīti tasmiṃ nāge apagate tava rajjaṃ kiṃ karissati, rajjakiccaṃ na karissati, rajjampi apagatamevāti dasseti.

27.Rajjampi me dade sabbanti tiṭṭhatu nāgo tiracchānagato, idaṃ me sabbaṃ kururaṭṭhampi yācakānaṃ dadeyyaṃ. Sarīraṃ dajjamattanoti rajjepi vā kiṃ vattabbaṃ, attano sarīrampi yācakānaṃ dadeyyaṃ, sabbopi hi me ajjhattikabāhiro pariggaho lokahitatthameva mayā pariccatto. Yasmā sabbaññutaṃ piyaṃ mayhaṃ sabbaññutā ca dānapāramiṃ ādiṃ katvā sabbapāramiyo apūrentena na sakkā laddhuṃ, tasmā nāgaṃ adāsiṃ ahanti dasseti.

Evampi tasmiṃ nāge ānīte kaliṅgaraṭṭhe devo na vassateva. Kaliṅgarājā ‘‘idānipi na vassati, kiṃ nu kho kāraṇa’’nti pucchitvā ‘‘kururājā garudhamme rakkhati, tenassa raṭṭhe anvaddhamāsaṃ anudasāhaṃ devo vassati, rañño guṇānubhāvo esa, na imassa tiracchānagatassā’’ti jānitvā ‘‘mayampi garudhamme rakkhissāma, gacchatha dhanañcayakorabyassa santike te suvaṇṇapaṭṭe likhāpetvā ānethā’’ti amacce pesesi. Garudhammā vuccanti pañca sīlāni, tāni bodhisatto suparisuddhāni katvā rakkhati, yathā ca bodhisatto. Evamassa mātā aggamahesī, kaniṭṭhabhātā uparājā, purohito brāhmaṇo, rajjuggāhako amacco, sārathi seṭṭhi, doṇamāpako dovāriko, nagarasobhinī vaṇṇadāsīti. Tena vuttaṃ –

‘‘Rājā mātā mahesī ca, uparājā purohito;

Rajjuggāho sārathī seṭṭhi, doṇo dovāriko tathā;

Gaṇikā te ekādasa, garudhamme patiṭṭhitā’’ti.

Te amaccā bodhisattaṃ upasaṅkamitvā vanditvā tamatthaṃ ārocesuṃ. Mahāsatto ‘‘mayhaṃ garudhamme kukkuccaṃ atthi, mātā pana me surakkhitaṃ rakkhati, tassā santike gaṇhathā’’ti vatvā tehi ‘‘mahārāja, kukkuccaṃ nāma sikkhākāmassa sallekhavuttino hoti, detha no’’ti yācito ‘‘pāṇo na hantabbo, adinnaṃ na ādātabbaṃ, kāmesumicchācāro na caritabbo, musā na bhaṇitabbaṃ, majjaṃ na pātabba’’nti suvaṇṇapaṭṭe likhāpetvā ‘‘evaṃ santepi mātu santike gaṇhathā’’ti āha.

Dūtā rājānaṃ vanditvā tassā santikaṃ gantvā ‘‘devi, tumhe kira garudhammaṃ rakkhatha, taṃ no dethā’’ti vadiṃsu. Bodhisattassa mātāpi tatheva attano kukkuccassa atthibhāvaṃ vatvāva tehi yācitā adāsi. Tathā mahesiādayopi. Te sabbesampi santike suvaṇṇapaṭṭe garudhamme likhāpetvā dantapuraṃ gantvā kaliṅgarañño datvā taṃ pavattiṃ ārocesuṃ. Sopi rājā tasmiṃ dhamme vattamāno pañca sīlāni pūresi. Tato sakalakaliṅgaraṭṭhe devo vassi. Tīṇi bhayāni vūpasantāni. Raṭṭhaṃ khemaṃ subhikkhaṃ ahosi. Bodhisatto yāvajīvaṃ dānādīni puññāni katvā sapariso saggapuraṃ pūresi.

Tadā gaṇikādayo uppalavaṇṇādayo ahesuṃ. Vuttañhetaṃ –

‘‘Gaṇikā uppalavaṇṇā, puṇṇo dovāriko tadā;

Rajjuggāho ca kaccāno, doṇamāpako ca kolito.

‘‘Sāriputto tadā seṭṭhi, anuruddho ca sārathi;

Brāhmaṇo kassapo thero, uparājānandapaṇḍito.

‘‘Mahesī rāhulamātā, māyādevī janettikā;

Kururājā bodhisatto, evaṃ dhāretha jātaka’’nti. (dha. pa. aṭṭha. 2.361 haṃsaghātakabhikkhuvatthu);

Idhāpi nekkhammapāramiādayo sesadhammā ca vuttanayeneva niddhāretabbāti.

Kururājacariyāvaṇṇanā niṭṭhitā.

4. Mahāsudassanacariyāvaṇṇanā

28. Catutthe kusāvatimhi nagareti kusāvatīnāmake nagare, yasmiṃ ṭhāne etarahi kusinārā niviṭṭhā. Mahīpatīti khattiyo, nāmena mahāsudassano nāma. Cakkavattīti cakkaratanaṃ vatteti catūhi vā sampatticakkehi vattati, tehi ca paraṃ pavatteti, parahitāya ca iriyāpathacakkānaṃ vatto etasmiṃ atthītipi cakkavattī. Atha vā catūhi acchariyadhammehi saṅgahavatthūhi ca samannāgatena, parehi anabhibhavanīyassa anatikkamanīyassa āṇāsaṅkhātassa cakkassa vatto etasmiṃ atthītipi cakkavattī. Pariṇāyakaratanapubbaṅgamena hatthiratanādipamukhena mahābalakāyena puññānubhāvanibbattena kāyabalena ca samannāgatattā mahabbalo. Yadā āsinti sambandho. Tatrāyaṃ anupubbikathā –

Atīte kira mahāpuriso sudassanattabhāvato tatiye attabhāve gahapatikule nibbatto dharamānakassa buddhassa sāsane ekaṃ theraṃ araññavāsaṃ vasantaṃ attano kammena araññaṃ paviṭṭho rukkhamūle nisinnaṃ disvā ‘‘idha mayā ayyassa paṇṇasālaṃ kātuṃ vaṭṭatī’’ti cintetvā attano kammaṃ pahāya dabbasambhāraṃ chinditvā nivāsayoggaṃ paṇṇasālaṃ katvā dvāraṃ yojetvā kaṭṭhattharaṇaṃ katvā ‘‘karissati nu kho paribhogaṃ, na nu kho karissatī’’ti ekamante nisīdi. Thero antogāmato āgantvā paṇṇasālaṃ pavisitvā kaṭṭhattharaṇe nisīdi. Mahāsattopi naṃ upasaṅkamitvā ‘‘phāsukā, bhante, paṇṇasālā’’ti pucchi. Phāsukā, bhaddamukha, pabbajitasāruppāti. Vasissatha, bhante, idhāti? Āma, upāsakāti. So adhivāsanākāreneva ‘‘vasissatī’’ti ñatvā ‘‘nibaddhaṃ mayhaṃ gharadvāraṃ āgantabba’’nti paṭijānāpetvā niccaṃ attano ghareyeva bhattavissaggaṃ kārāpesi. So paṇṇasālāyaṃ kaṭasārakaṃ pattharitvā mañcapīṭhaṃ paññapesi, apassenaṃ nikkhipi, pādakaṭhalikaṃ ṭhapesi, pokkharaṇiṃ khaṇi, caṅkamaṃ katvā vālukaṃ okiri, parissayavinodanatthaṃ paṇṇasālaṃ kaṇṭakavatiyā parikkhipi, tathā pokkharaṇiṃ caṅkamañca. Tesaṃ antovatipariyante tālapantiyo ropesi. Evamādinā āvāsaṃ niṭṭhāpetvā therassa ticīvaraṃ ādiṃ katvā sabbaṃ samaṇaparikkhāraṃ adāsi. Therassa hi tadā bodhisattena ticīvarapiṇḍapātapattathālakaparissāvanadhamakaraṇaparibhogabhājanachattupāhanaudakatumbasūcikattara- yaṭṭhiārakaṇṭakapipphalinakhacchedanapadīpeyyādi pabbajitānaṃ paribhogajātaṃ adinnaṃ nāma nāhosi. So pañca sīlāni rakkhanto uposathaṃ karonto yāvajīvaṃ theraṃ upaṭṭhahi. Thero tattheva vasanto arahattaṃ patvā parinibbāyi.

29. Bodhisattopi yāvatāyukaṃ puññaṃ katvā devaloke nibbattitvā tato cuto manussalokaṃ āgacchanto kusāvatiyā rājadhāniyā nibbattitvā mahāsudassano nāma rājā ahosi cakkavattī. Tassissariyānubhāvo ‘‘bhūtapubbaṃ, ānanda, rājā mahāsudassano nāma ahosi khattiyo muddhāvasitto’’tiādinā (dī. ni. 2.242) nayena sutte āgato eva. Tassa kira caturāsīti nagarasahassāni kusāvatīrājadhānippamukhāni, caturāsīti pāsādasahassāni dhammapāsādappamukhāni, caturāsīti kūṭāgārasahassāni mahābyūhakūṭāgārappamukhāni, tāni sabbāni tassa therassa katāya ekissā paṇṇasālāya nissandena nibbattāni, caturāsīti pallaṅkasahassāni nāgasahassāni assasahassāni rathasahassāni tassa dinnassa mañcapīṭhassa, caturāsīti maṇisahassāni tassa dinnassa padīpassa, caturāsīti pokkharaṇisahassāni ekapokkharaṇiyā, caturāsīti itthisahassāni puttasahassāni gahapatisahassāni ca pattathālakādiparibhogārahassa pabbajitaparikkhāradānassa, caturāsīti dhenusahassāni pañcagorasadānassa, caturāsīti vatthakoṭṭhasahassāni nivāsanapārupanadānassa, caturāsīti thālipākasahassāni bhojanadānassa nissandena nibbattāni. So sattahi ratanehi catūhi iddhīhi ca samannāgato rājādhirājā hutvā sakalaṃ sāgarapariyantaṃ pathavimaṇḍalaṃ dhammena abhivijiya ajjhāvasanto anekasatesu ṭhānesu dānasālāyo kāretvā mahādānaṃ paṭṭhapesi. Divasassa tikkhattuṃ nagare bheriṃ carāpesi ‘‘yo yaṃ icchati, so dānasālāsu āgantvā taṃ gaṇhātū’’ti. Tena vuttaṃ ‘‘tatthāhaṃ divase tikkhattuṃ, ghosāpemi tahiṃ tahi’’ntiādi.

Tattha tatthāti tasmiṃ nagare. ‘‘Tadāha’’ntipi pāṭho, tassa tadā ahaṃ, mahāsudassanakāleti attho. Tahiṃ tahinti tasmiṃ tasmiṃ ṭhāne, tassa tassa pākārassa anto ca bahi cāti attho. Ko kiṃ icchatīti brāhmaṇādīsu yo koci satto annādīsu deyyadhammesu yaṃ kiñci icchati. Patthetīti tasseva vevacanaṃ. Kassa kiṃ dīyatu dhananti anekavāraṃ pariyāyantarehi ca dānaghosanāya pavattitabhāvadassanatthaṃ vuttaṃ, etena dānapāramiyā sarūpaṃ dasseti. Deyyadhammapaṭiggāhakavikapparahitā hi bodhisattānaṃ dānapāramīti.

30. Idāni dānaghosanāya tassa tassa deyyadhammassa anucchavikapuggalaparikittanaṃ dassetuṃ ‘‘ko chātako’’tiādi vuttaṃ.

Tattha chātakoti jighacchito. Tasitoti pipāsito. Ko mālaṃ ko vilepanantipi ‘‘icchatī’’ti padaṃ ānetvā yojetabbaṃ. Naggoti vatthavikalo, vatthena atthikoti adhippāyo. Paridahissatīti nivāsissati.

31.Ko pathe chattamādetīti ko pathiko pathe magge attano vassavātātaparakkhaṇatthaṃ chattaṃ gaṇhāti, chattena atthikoti attho. Kopāhanā mudū subhāti dassanīyatāya subhā sukhasamphassatāya mudū upāhanā attano pādānaṃ cakkhūnañca rakkhaṇatthaṃ. Ko ādetīti ko tāhi atthikoti adhippāyo. Sāyañca pāto cāti ettha ca-saddena majjhanhike cāti āharitvā vattabbaṃ. ‘‘Divase tikkhattuṃ ghosāpemī’’ti hi vuttaṃ.

32.Na taṃ dasasu ṭhānesūti taṃ dānaṃ na dasasu ṭhānesu paṭiyattanti yojanā. Napi ṭhānasatesu vā paṭiyattaṃ, api ca kho anekasatesu ṭhānesu paṭiyattaṃ. Yācake dhananti yācake uddissa dhanaṃ paṭiyattaṃ upakkhaṭaṃ. Dvādasayojanāyāme hi nagare sattayojanavitthate sattasu pākārantaresu satta tālapantiparikkhepā, tāsu tālapantīsu caturāsīti pokkharaṇisahassāni pāṭiyekkaṃ pokkharaṇitīre mahādānaṃ paṭṭhapitaṃ. Vuttañhetaṃ bhagavatā –

‘‘Paṭṭhapesi kho, ānanda, rājā mahāsudassano tāsaṃ pokkharaṇīnaṃ tīre evarūpaṃ dānaṃ annaṃ annatthikassa, pānaṃ pānatthikassa, vatthaṃ vatthatthikassa, yānaṃ yānatthikassa, sayanaṃ sayanatthikassa, itthiṃ itthitthikassa, hiraññaṃ hiraññatthikassa, suvaṇṇaṃ suvaṇṇatthikassā’’ti (dī. ni. 2.254).

33. Tatthāyaṃ dānassa pavattitākāro – mahāpuriso hi itthīnañca purisānañca anucchavike alaṅkāre kāretvā itthimattameva tattha paricāravasena sesañca sabbaṃ pariccāgavasena ṭhapetvā ‘‘rājā mahāsudassano dānaṃ deti, taṃ yathāsukhaṃ paribhuñjathā’’ti bheriṃ carāpesi. Mahājanā pokkharaṇitīraṃ gantvā nhatvā vatthādīni nivāsetvā mahāsampattiṃ anubhavitvā yesaṃ tādisāni atthi, te pahāya gacchanti . Yesaṃ natthi, te gahetvā gacchanti. Ye hatthiyānādīsupi nisīditvā yathāsukhaṃ vicaritvā varasayanesupi sayitvā sampattiṃ anubhavitvā itthīhipi saddhiṃ sampattiṃ anubhavitvā sattavidharatanapasādhanāni pasādhetvā sampattiṃ anubhavitvā yaṃ yaṃ atthikā, taṃ taṃ gahetvā gacchanti, anatthikā ohāya gacchanti. Tampi dānaṃ uṭṭhāya samuṭṭhāya devasikaṃ dīyateva. Tadā jambudīpavāsīnaṃ aññaṃ kammaṃ natthi, dānaṃ paribhuñjantā sampattiṃ anubhavantā vicaranti. Na tassa dānassa kālaparicchedo ahosi. Rattiñcāpi divāpi yadā yadā atthikā āgacchanti, tadā tadā dīyateva. Evaṃ mahāpuriso yāvajīvaṃ sakalajambudīpaṃ unnaṅgalaṃ katvā mahādānaṃ pavattesi. Tena vuttaṃ ‘‘divā vā yadi vā rattiṃ, yadi eti vanibbako’’tiādi.

Tattha divā vā yadi vā rattiṃ, yadi etīti etenassa yathākālaṃ dānaṃ dasseti. Yācakānañhi lābhāsāya upasaṅkamanakālo eva bodhisattānaṃ dānassa kālo nāma. Vanibbakoti yācako. Laddhā yadicchakaṃ bhoganti etena yathābhirucitaṃ dānaṃ. Yo yo hi yācako yaṃ yaṃ deyyadhammaṃ icchati, tassa tassa taṃtadeva bodhisatto deti. Na tassa mahagghadullabhādibhāvaṃ attano uparodhaṃ cintesi. Pūrahatthova gacchatīti etena yāvadicchakaṃ dānaṃ dasseti, yattakañhi yācakā icchanti, tattakaṃ aparihāpetvāva mahāsatto deti uḷārajjhāsayatāya ca mahiddhikatāya ca.

34.‘‘Yāvajīvika’’nti etena dānassa kālapariyantābhāvaṃ dasseti. Samādānato paṭṭhāya hi mahāsattā yāvapāripūri vemajjhe na kālaparicchedaṃ karonti, bodhisambhārasambharaṇe saṅkocābhāvena antarantarā avosānāpattito maraṇenapi anupacchedo eva, tato parampi tatheva paṭipajjanato, ‘‘yāvajīvika’’nti pana mahāsudassanacaritassa vasena vuttaṃ. Napāhaṃ dessaṃ dhanaṃ dammīti idaṃ dhanaṃ nāma mayhaṃ na dessaṃ amanāpanti evarūpaṃ mahādānaṃ dento gehato ca dhanaṃ nīharāpemi. Napi natthi nicayo mayīti mama samīpe dhananicayo dhanasaṅgaho nāpi natthi, sallekhavuttisamaṇo viya asaṅgahopi na homīti attho. Idaṃ yena ajjhāsayena tassidaṃ mahādānaṃ pavattitaṃ, taṃ dassetuṃ vuttaṃ.

35. Idāni taṃ upamāya vibhāvetuṃ ‘‘yathāpi āturo nāmā’’tiādimāha. Tatthidaṃ upamāsaṃsandanena saddhiṃ atthadassanaṃ – yathā nāma āturo rogābhibhūto puriso rogato attānaṃ parimocetukāmo dhanena hiraññasuvaṇṇādinā vejjaṃ tikicchakaṃ tappetvā ārādhetvā yathāvidhi paṭipajjanto tato rogato vimuccati.

36.Tatheva evameva ahampi aṭṭabhūtaṃ sakalalokaṃ kilesarogato sakalasaṃsāradukkharogato ca parimocetukāmo tassa tato parimocanassa ayaṃ sabbasāpateyyapariccāgo dānapāramiupāyoti jānamāno bujjhamāno asesato deyyadhammassa paṭiggāhakānañca vasena anavasesato mahādānassa vasena sattānaṃ ajjhāsayaṃ paripūretuṃ attano ca na mayhaṃ dānapāramī paripuṇṇā, tasmā ūnamananti pavattaṃ ūnaṃ manaṃ pūrayituṃ pavattayituṃ vanibbake yācake adāsiṃ taṃ dānaṃ evarūpaṃ mahādānaṃ dadāmi, tañca kho tasmiṃ dānadhamme tassa ca phale nirālayo anapekkho apaccāso kiñcipi apaccāsīsamāno kevalaṃ sambodhimanupattiyā sabbaññutaññāṇameva adhigantuṃ demīti.

Evaṃ mahāsatto mahādānaṃ pavattento attano puññānubhāvanibbattaṃ dhammapāsādaṃ abhiruyha mahābyūhakūṭāgāradvāre eva kāmavitakkādayo nivattetvā tattha sovaṇṇamaye rājapallaṅke nisinno jhānābhiññāyo nibbattetvā tato nikkhamitvā sovaṇṇamayaṃ kūṭāgāraṃ pavisitvā tattha rajatamaye pallaṅke nisinno cattāro brahmavihāre bhāvetvā caturāsīti vassasahassāni jhānasamāpattīhi vītināmetvā maraṇasamaye dassanāya upagatānaṃ subhaddādevīpamukhānaṃ caturāsītiyā itthāgārasahassānaṃ amaccapārisajjādīnañca –

‘‘Aniccā vata saṅkhārā, uppādavayadhammino;

Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho’’ti. (dī. ni. 2.221, 272; saṃ. ni. 1.186; 2.143) –

Imāya gāthāya ovaditvā āyupariyosāne brahmalokaparāyano ahosi.

Tadā subhaddādevī rāhulamātā ahosi, pariṇāyakaratanaṃ rāhulo, sesaparisā buddhaparisā, mahāsudassano pana lokanātho.

Idhāpi dasa pāramiyo sarūpato labbhanti eva, dānajjhāsayassa pana uḷāratāya dānapāramī eva pāḷiyaṃ āgatā. Sesadhammā heṭṭhā vuttanayā eva. Tathā uḷāre sattaratanasamujjale catudīpissariyepi ṭhitassa tādisaṃ bhogasukhaṃ analaṅkaritvā kāmavitakkādayo dūrato vikkhambhetvā tathārūpe mahādāne pavattentasseva caturāsīti vassasahassāni samāpattīhi vītināmetvā aniccatādipaṭisaṃyuttaṃ dhammakathaṃ katvāpi vipassanāya anussukkanaṃ sabbattha anissaṅgatāti evamādayo guṇānubhāvā niddhāretabbāti.

Mahāsudassanacariyāvaṇṇanā niṭṭhitā.

5. Mahāgovindacariyāvaṇṇanā

Pañcame sattarājapurohitoti sattabhūādīnaṃ sattannaṃ rājūnaṃ sabbakiccānusāsakapurohito. Pūjito naradevehīti tehi eva aññehi ca jambudīpe sabbeheva khattiyehi catupaccayapūjāya sakkārasammānena ca pūjito. Mahāgovindabrāhmaṇoti mahānubhāvatāya govindassābhisekena abhisittatāya ca ‘‘mahāgovindo’’ti saṅkhaṃ gato brāhmaṇo, abhisittakālato paṭṭhāya hi bodhisattassa ayaṃ samaññā jātā, nāmena pana jotipālo nāma. Tassa kira jātadivase sabbāvudhāni jotiṃsu. Rājāpi paccūsasamaye attano maṅgalāvudhaṃ pajjalitaṃ disvā bhīto attano purohitaṃ bodhisattassa pitaraṃ upaṭṭhānaṃ āgataṃ pucchitvā ‘‘mā bhāyi, mahārāja, mayhaṃ putto jāto, tassānubhāvena na kevalaṃ rājageheyeva, sakalanagarepi āvudhāni pajjaliṃsu, na taṃ nissāya tuyhaṃ antarāyo atthi, sakalajambudīpe pana paññāya tena samo na bhavissati, tassetaṃ pubbanimitta’’nti purohitena samassāsito tuṭṭhacitto ‘‘kumārassa khīramūlaṃ hotū’’ti sahassaṃ datvā ‘‘vayappattakāle mayhaṃ dassethā’’ti āha. So vuddhippatto aparabhāge alamatthadasso sattannaṃ rājūnaṃ sabbakiccānusāsako hutvā pabbajitvā ca satte diṭṭhadhammikasamparāyikehi anatthehi pāletvā atthehi niyojesi. Iti jotitattā pālanasamatthatāya ca ‘‘jotipālo’’tissa nāmaṃ akaṃsu. Tena vuttaṃ ‘‘nāmena jotipālo nāmā’’ti (dī. ni. 2.304).

Tattha bodhisatto disampatissa nāma rañño purohitassa govindabrāhmaṇassa putto hutvā attano pitu tassa ca rañño accayena tassa putto reṇu, sahāyā cassa sattabhū, brahmadatto, vessabhū , bharato, dve ca dhataraṭṭhāti ime satta rājāno yathā aññamaññaṃ na vivadanti. Evaṃ rajje patiṭṭhāpetvā tesaṃ atthadhamme anusāsanto jambudīpatale sabbesaṃ rājūnaṃ aññesañca brāhmaṇānaṃ devanāgagahapatikānaṃ sakkato garukato mānito pūjito apacito uttamaṃ gāravaṭṭhānaṃ patto ahosi. Tassa atthadhammesu kusalatāya ‘‘mahāgovindo’’tveva samaññā udapādi. Yathāha ‘‘govindo vata, bho brāhmaṇo, mahāgovindo vata, bho brāhmaṇo’’ti (dī. ni. 2.305). Tena vuttaṃ –

37.

‘‘Punāparaṃ yadā homi, sattarājapurohito;

Pūjito naradevehi, mahāgovindabrāhmaṇo’’ti.

Atha bodhisattassa puññānubhāvasamussāhitehi rājūhi tesaṃ anuyuttehi khattiyehi brāhmaṇagahapatikehi negamajānapadehi ca uparūpari upanīto samantato mahogho viya ajjhottharamāno aparimeyyo uḷāro lābhasakkāro uppajji, yathā taṃ aparimāṇāsu jātīsu upacitavipulapuññasañcayassa uḷārābhijātassa parisuddhasīlācārassa pesalassa pariyodātasabbasippassa sabbasattesu puttasadisamahākaruṇāvipphārasiniddhamuduhadayassa. So cintesi – ‘‘etarahi kho mayhaṃ mahālābhasakkāro, yaṃnūnāhaṃ iminā sabbasatte santappetvā dānapāramiṃ paripūreyya’’nti. So nagarassa majjhe catūsu dvāresu attano nivesanadvāreti cha dānasālāyo kāretvā devasikaṃ aparimitadhanapariccāgena mahādānaṃ pavattesi. Yaṃ yaṃ upāyanaṃ ānīyati, yañca attano atthāya abhisaṅkharīyati, sabbaṃ taṃ dānasālāsu eva pesesi. Evaṃ divase divase mahāpariccāgaṃ karontassa cassa cittassa titti vā santoso vā nāhosi, kuto pana saṅkoco. Dānaggañcassa lābhāsāya āgacchantehi deyyadhammaṃ gahetvā gacchantehi ca mahāsattassa ca guṇavisese kittayantehi mahājanakāyehi antonagaraṃ bahinagarañca samantato ekoghabhūtaṃ kappavuṭṭhānamahāvāyusaṅghaṭṭaparibbhamitaṃ viya mahāsamuddaṃ ekakolāhalaṃ ekaninnādaṃ ahosi. Tena vuttaṃ –

38.

‘‘Tadāhaṃ sattarajjesu, yaṃ me āsi upāyanaṃ;

Tena demi mahādānaṃ, akkhobhaṃ sāgarūpama’’nti.

Tattha tadāhanti yadā sattarājapurohito mahāgovindabrāhmaṇo homi, tadā ahaṃ. Sattarajjesūti reṇuādīnaṃ sattannaṃ rājūnaṃ rajjesu. Akkhobhanti abbhantarehi ca bāhirehi ca paccatthikehi appaṭisedhanīyatāya kenaci akkhobhanīyaṃ. ‘‘Accubbha’’ntipi pāṭho. Atipuṇṇadānajjhāsayassa deyyadhammassa ca uḷārabhāvena vipulabhāvena ca ativiya paripuṇṇanti attho. Sāgarūpamanti sāgarasadisaṃ, yathā sāgare udakaṃ sakalenapi lokena harantena khepetuṃ na sakkā, evaṃ tassa dānagge deyyadhammanti.

39. Osānagāthāya varaṃ dhananti uttamaṃ icchitaṃ vā dhanaṃ. Sesaṃ vuttanayameva.

Evaṃ mahāsatto paṭhamakappikamahāmegho viya mahāvassaṃ avibhāgena mahantaṃ dānavassaṃ vassāpento dānabyāvaṭo hutvāpi sesaṃ sattannaṃ rājūnaṃ atthadhamme appamatto anusāsati. Satta ca brāhmaṇamahāsāle vijjāsippaṃ sikkhāpeti, satta ca nhātakasatāni mante vāceti. Tassa aparena samayena evaṃ kalyāṇo kittisaddo abbhuggato ‘‘sakkhi mahāgovindo brāhmaṇo brahmānaṃ passati, sakkhi mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetī’’ti (dī. ni. 2.312). So cintesi – ‘‘etarahi kho mayhaṃ ayaṃ abhūto kittisaddo abbhuggato ‘brahmānaṃ passati, sakkhi mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetī’ti, yaṃnūnāhaṃ imaṃ bhūtaṃ eva kareyya’’nti. So ‘‘te satta rājāno satta ca brāhmaṇamahāsāle satta ca nhātakasatāni attano puttadārañca āpucchitvā brahmānaṃ passeyya’’nti cittaṃ paṇidhāya vassike cattāro māse brahmavihārabhāvanamanuyuñji. Tassa cetasā cetoparivitakkamaññāya brahmā sanaṅkumāro purato pāturahosi. Taṃ disvā mahāpuriso pucchi –

‘‘Vaṇṇavā yasavā sirimā, ko nu tvamasi mārisa;

Ajānantā taṃ pucchāma, kathaṃ jānemu taṃ maya’’nti. (dī. ni. 2.318);

Tassa brahmā attānaṃ jānāpento –

‘‘Maṃ ve kumāraṃ jānanti, brahmaloke sanantanaṃ;

Sabbe jānanti maṃ devā, evaṃ govinda jānāhī’’ti. (dī. ni. 2.318) –

Vatvā tena –

‘‘Āsanaṃ udakaṃ pajjaṃ, madhusākañca brahmuno;

Agghe bhavantaṃ pucchāma, agghaṃ kurutu no bhava’’nti. (dī. ni. 2.318) –

Upanītaṃ atithisakkāraṃ anatthikopi brahmā tassa cittasampahaṃsanatthaṃ vissāsakaraṇatthañca sampaṭicchanto ‘‘paṭiggaṇhāma te agghaṃ, yaṃ, tvaṃ govinda, bhāsasī’’ti. Vatvā okāsadānatthaṃ –

‘‘Diṭṭhadhammahitatthāya, samparāyasukhāya ca;

Katāvakāso pucchassu, yaṃkiñci abhipatthita’’nti. (dī. ni. 2.318) –

Okāsamakāsi.

Atha naṃ mahāpuriso samparāyikaṃ eva atthaṃ –

‘‘Pucchāmi brahmānaṃ sanaṅkumāraṃ, kaṅkhī akaṅkhiṃ paravediyesu;

Katthaṭṭhito kimhi ca sikkhamāno, pappoti macco amataṃ brahmaloka’’nti. (dī. ni. 2.319) –

Pucchi.

Tassa brahmā byākaronto –

‘‘Hitvā mamattaṃ manujesu brahme, ekodibhūto karuṇedhimutto;

Nirāmagandho virato methunasmā, etthaṭṭhito ettha ca sikkhamāno;

Pappoti macco amataṃ brahmaloka’’nti. (dī. ni. 2.319) –

Brahmalokagāmimaggaṃ kathesi.

Tattha maṃ ve kumāraṃ jānantīti ve ekaṃsena maṃ ‘‘kumāro’’ti jānanti. Brahmaloketi seṭṭhaloke. Sanantananti ciratanaṃ porāṇaṃ. Evaṃ, govinda, jānāhīti, govinda, evaṃ maṃ dhārehi.

Āsananti idaṃ bhoto brahmuno nisīdanatthāya āsanaṃ paññattaṃ. Idaṃ udakaṃ paribhojanīyaṃ pādānaṃ dhovanatthaṃ pānīyaṃ pipāsaharaṇatthāya. Idaṃ pajjaṃ parissamavinodanatthaṃ pādabbhañjanatelaṃ. Idaṃ madhusākaṃ atakkaṃ aloṇikaṃ adhūpanaṃ udakena seditaṃ sākaṃ sandhāya vadati. Tadā hi bodhisattassa taṃ catumāsaṃ brahmacariyaṃ abhisallekhavuttiparamukkaṭṭhaṃ ahosi. Tassime sabbe agghe katvā pucchāma, tayidaṃ agghaṃ kurutu paṭiggaṇhātu no bhavaṃ idaṃ agghanti vuttaṃ hoti. Iti mahāpuriso brahmuno nesaṃ aparibhuñjanaṃ jānantopi vattasīse ṭhatvā attano āciṇṇaṃ atithipūjanaṃ dassento evamāha. Brahmāpissa adhippāyaṃ jānanto ‘‘paṭiggaṇhāma te agghaṃ, yaṃ tvaṃ, govinda, bhāsasī’’ti āha.

Tattha tassa te āsane mayaṃ nisinnā nāma homa, pādodakena pādā dhotā nāma hontu, pānīyaṃ pītā nāma homa, pādabbhañjanena pādā makkhitā nāma hontu, udakasākampi paribhuttaṃ nāma hotūti attho.

Kaṅkhī akaṅkhiṃ paravediyesūti ahaṃ savicikiccho parena sayaṃ abhisaṅkhatattā parassa pākaṭesu paravediyesu pañhesu nibbicikicchaṃ.

Hitvā mamattanti ‘‘idaṃ mama, idaṃ mamā’’ti pavattanakaṃ upakaraṇataṇhaṃ cajitvā. Manujesūti sattesu. Brahmeti bodhisattaṃ ālapati. Ekodibhūtoti eko udeti pavattatīti ekodibhūto ekībhūto, ekena kāyavivekaṃ dasseti. Atha vā eko udetīti ekodi, samādhi. Taṃ bhūto pattoti ekodibhūto, upacārappanāsamādhīhi samāhitoti attho. Etaṃ ekodibhāvaṃ karuṇābrahmavihāravasena dassento ‘‘karuṇedhimutto’’ti āha. Karuṇajjhāne adhimutto, taṃ jhānaṃ nibbattetvāti attho. Nirāmagandhoti kilesasaṅkhātavissagandharahito. Etthaṭṭhitoti etesu dhammesu ṭhito, ete dhamme sampādetvā. Ettha ca sikkhamānoti etesu dhammesu sikkhamāno , etaṃ brahmavihārabhāvanaṃ bhāventoti attho. Ayamettha saṅkhepo, vitthāro pana pāḷiyaṃ (dī. ni. 2.293 ādayo) āgatoyevāti.

Atha mahāpuriso tassa brahmuno vacanaṃ sutvā āmagandhe jigucchanto ‘‘idānevāhaṃ pabbajissāmī’’ti āha. Brahmāpi ‘‘sādhu, mahāpurisa, pabbajassu. Evaṃ sati mayhampi tava santike āgamanaṃ svāgamanameva bhavissati, tvaṃ, tāta, sakalajambudīpe aggapuriso paṭhamavaye ṭhito, evaṃ mahantaṃ nāma sampattiṃ issariyañca pahāya pabbajanaṃ nāma gandhahatthino ayobandhanaṃ chinditvā vanagamanaṃ viya atiuḷāraṃ, buddhatanti nāmesā’’ti mahābodhisattassa daḷhīkammaṃ katvā brahmalokameva gato. Mahāsattopi ‘‘mama ito nikkhamitvā pabbajanaṃ nāma na yuttaṃ, ahaṃ rājakulānaṃ atthaṃ anusāsāmi, tasmā tesaṃ ārocetvā sace tepi pabbajanti sundarameva, no ce purohitaṭṭhānaṃ niyyātetvā pabbajissāmī’’ti cintetvā reṇussa tāva rañño ārocetvā tena bhiyyosomattāya kāmehi nimantiyamāno attano saṃvegahetuṃ ekantena pabbajitukāmatañcassa nivedetvā tena ‘‘yadi evaṃ ahampi pabbajissāmī’’ti vutte ‘‘sādhū’’ti sampaṭicchitvā eteneva nayena sattabhūādayo cha khattiye, satta ca brāhmaṇamahāsāle, satta ca nhātakasatāni, attano bhariyāyo ca āpucchitvā sattāhamattameva tesaṃ cittānurakkhaṇatthaṃ ṭhatvā mahābhinikkhamanasadisaṃ nikkhamitvā pabbaji.

Tassa te sattarājāno ādiṃ katvā sabbeva anupabbajiṃsu. Sā ahosi mahatī parisā. Anekayojanavitthārāya parisāya parivuto mahāpuriso dhammaṃ desento gāmanigamajanapadarājadhānīsu cārikaṃ carati, mahājanaṃ puññe patiṭṭhāpeti. Gatagataṭṭhāne buddhakolāhalaṃ viya hoti. Manussā ‘‘govindapaṇḍito kira āgacchatī’’ti sutvā puretarameva maṇḍapaṃ kāretvā taṃ alaṅkārāpetvā paccuggantvā maṇḍapaṃ pavesetvā nānaggarasabhojanena patimānenti. Mahālābhasakkāro mahogho viya ajjhottharanto uppajji. Mahāpuriso mahājanaṃ puññe patiṭṭhāpesi sīlasampadāya indriyasaṃvare bhojane mattaññutāya jāgariyānuyoge kasiṇaparikamme jhānesu abhiññāsu aṭṭhasamāpattīsu brahmavihāresūti. Buddhuppādakālo viya ahosi.

Bodhisatto yāvatāyukaṃ pāramiyo pūrento samāpattisukhena vītināmetvā āyupariyosāne brahmaloke nibbatti. Tassa taṃ brahmacariyaṃ iddhañceva phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitaṃ ciraṃ dīghamaddhānaṃ pavattittha. Tassa ye sāsanaṃ sabbena sabbaṃ ājāniṃsu, te kāyassa bhedā paraṃ maraṇā sugatiṃ brahmalokaṃ upapajjiṃsu. Ye na ājāniṃsu, te appekacce paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjiṃsu. Appekacce nimmānaratīnaṃ…pe… tusitānaṃ yāmānaṃ tāvatiṃsānaṃ cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjiṃsu. Ye sabbanihīnā, te gandhabbakāyaṃ paripūresuṃ. Iti mahājano yebhuyyena brahmalokūpago saggūpago ca ahosi. Tasmā devabrahmalokā paripūriṃsu. Cattāro apāyā suññā viya ahesuṃ.

Idhāpi akittijātake (jā. 1.13.83 ādayo) viya bodhisambhāraniddhāraṇā veditabbā – tadā satta rājāno mahātherā ahesuṃ, sesaparisā buddhaparisā, mahāgovindo lokanātho. Tathā reṇuādīnaṃ sattannaṃ rājūnaṃ aññamaññāvirodhena yathā sakarajje patiṭṭhāpanaṃ, tathā mahati sattavidhe rajje tesaṃ atthadhammānusāsane appamādo, ‘‘brahmunāpi sākacchaṃ samāpajjatī’’ti pavattasambhāvanaṃ yathābhūtaṃ kātuṃ cattāro māse paramukkaṃsagato brahmacariyavāso. Tena brahmuno attani samāpajjanaṃ, brahmuno ovāde ṭhatvā sattahi rājūhi sakalena ca lokena upanītaṃ lābhasakkāraṃ kheḷapiṇḍaṃ viya chaḍḍetvā aparimāṇāya khattiyabrāhmaṇādiparisāya anupabbajjānimittāya pabbajjāya anuṭṭhānaṃ, buddhānaṃ sāsanassa viya attano sāsanassa cirakālānuppabandhoti evamādayo guṇānubhāvā vibhāvetabbāti.

Mahāgovindacariyāvaṇṇanā niṭṭhitā.

6. Nimirājacariyāvaṇṇanā

40. Chaṭṭhe mithilāyaṃ puruttameti mithilānāmake videhānaṃ uttamanagare. Nimi nāma mahārājāti nemiṃ ghaṭento viya uppanno ‘‘nimī’’ti laddhanāmo, mahantehi dānasīlādiguṇavisesehi mahatā ca rājānubhāvena samannāgatattā mahanto rājāti mahārājā. Paṇḍito kusalatthikoti attano ca paresañca puññatthiko.

Atīte kira videharaṭṭhe mithilānagare amhākaṃ bodhisatto maghadevo nāma rājā ahosi. So caturāsīti vassasahassāni kumārakīḷaṃ kīḷitvā caturāsīti vassahassāni uparajjaṃ kāretvā caturāsīti vassasahassāni rajjaṃ kārento ‘‘yadā me sirasmiṃ palitāni passeyyāsi, tadā me āroceyyāsī’’ti kappakassa vatvā aparabhāge tena palitāni disvā ārocite suvaṇṇasaṇḍāsena uddharāpetvā hatthe patiṭṭhāpetvā palitaṃ oloketvā ‘‘pātubhūto kho mayhaṃ devadūto’’ti saṃvegajāto ‘‘idāni mayā pabbajituṃ vaṭṭatī’’ti cintetvā satasahassuṭṭhānakaṃ gāmavaraṃ kappakassa datvā jeṭṭhakumāraṃ pakkosāpetvā tassa –

‘‘Uttamaṅgaruhā mayhaṃ, ime jātā vayoharā;

Pātubhūtā devadūtā, pabbajjāsamayo mamā’’ti. (jā. 1.1.9) –

Vatvā sādhukaṃ rajje samanusāsitvā yadipi attano aññānipi caturāsīti vassasahassāni āyu atthi, evaṃ santepi maccuno santike ṭhitaṃ viya attānaṃ maññamāno saṃviggahadayo pabbajjaṃ roceti. Tena vuttaṃ –

‘‘Sirasmiṃ palitaṃ disvā, maghadevo disampati;

Saṃvegaṃ alabhī dhīro, pabbajjaṃ samarocayī’’ti. (ma. ni. aṭṭha. 2.309);

So puttaṃ ‘‘imināva nīhārena vatteyyāsi yathā mayā paṭipannaṃ, mā kho tvaṃ antimapuriso ahosī’’ti ovaditvā nagarā nikkhamma bhikkhupabbajjaṃ pabbajitvā caturāsīti vassasahassāni jhānasamāpattīhi vītināmetvā āyupariyosāne brahmalokaparāyano ahosi. Puttopissa bahūni vassasahassāni dhammena rajjaṃ kāretvā teneva upāyena pabbajitvā brahmalokaparāyano ahosi. Tathā tassa putto, tathā tassa puttoti evaṃ dvīhi ūnāni caturāsīti khattiyasahassāni sīse palitaṃ disvāva pabbajitāni. Atha bodhisatto brahmaloke ṭhitova ‘‘pavattati nu kho mayā manussaloke kataṃ kalyāṇaṃ na pavattatī’’ti āvajjento addasa ‘‘ettakaṃ addhānaṃ pavattaṃ, idāni nappavattissatī’’ti. So ‘‘na kho panāhaṃ mayhaṃ paveṇiyā ucchijjituṃ dassāmī’’ti attano vaṃse jātarañño eva aggamahesiyā kucchimhi paṭisandhiṃ gaṇhitvā attano vaṃsassa nemiṃ ghaṭento viya nibbatto. Tena vuttaṃ ‘‘nemiṃ ghaṭento viya uppannoti nimīti laddhanāmo’’ti.

Tassa hi nāmaggahaṇadivase pitarā ānītā lakkhaṇapāṭhakā. Lakkhaṇāni oloketvā ‘‘mahārāja, ayaṃ kumāro tumhākaṃ vaṃsaṃ paggaṇhāti, pitupitāmahehipi mahānubhāvo mahāpuñño’’ti byākariṃsu. Taṃ sutvā rājā yathāvuttenatthena ‘‘nimī’’tissa nāmaṃ akāsi, so daharakālato paṭṭhāya sīle uposathakamme ca yuttappayutto ahosi. Athassa pitā purimanayeneva palitaṃ disvā kappakassa gāmavaraṃ datvā puttaṃ rajje samanusāsitvā nagarā nikkhamma pabbajitvā jhānāni nibbattetvā brahmalokaparāyano ahosi.

Nimirājā pana dānajjhāsayatāya catūsu nagaradvāresu nagaramajjhe cāti pañca dānasālāyo kāretvā mahādānaṃ pavattesi. Ekekāya dānasālāya satasahassaṃ satasahassaṃ katvā devasikaṃ pañcasatasahassāni pariccaji, pañca sīlāni rakkhi, pakkhadivasesu uposathakammaṃ samādiyi , mahājanampi dānādīsu puññesu samādapesi, saggamaggaṃ ācikkhi, nirayabhayena tajjesi, pāpato nivāresi. Tassa ovāde ṭhatvā mahājano dānādīni puññāni katvā tato cuto devaloke nibbatti, devaloko paripūri, nirayo tuccho viya ahosi. Tadā pana attano dānajjhāsayassa uḷārabhāvaṃ savisesaṃ dānapāramiyā pūritabhāvañca pavedento satthā –

41.

‘‘Tadāhaṃ māpayitvāna, catussālaṃ catummukhaṃ;

Tattha dānaṃ pavattesiṃ, migapakkhinarādina’’nti. – ādimāha;

Tattha tadāti tasmiṃ nimirājakāle. Māpayitvānāti kārāpetvā. Catussālanti catūsu disāsu sambandhasālaṃ. Catummukhanti catūsu disāsu catūhi dvārehi yuttaṃ. Dānasālāya hi mahantabhāvato deyyadhammassa yācakajanassa ca bahubhāvato na sakkā ekeneva dvārena dānadhammaṃ pariyantaṃ kātuṃ deyyadhammañca pariyosāpetunti sālāya catūsu disāsu cattāri mahādvārāni kārāpesi. Tattha dvārato paṭṭhāya yāva koṇā deyyadhammo rāsikato tiṭṭhati. Aruṇuggaṃ ādiṃ katvā yāva pakatiyā saṃvesanakālo, tāva dānaṃ pavatteti. Itarasmimpi kāle anekasatā padīpā jhāyanti. Yadā yadā atthikā āgacchanti, tadā tadā dīyateva. Tañca dānaṃ na kapaṇaddhikavanibbakayācakānaññeva , atha kho aḍḍhānaṃ mahābhogānampi upakappanavasena mahāsudassanadānasadisaṃ uḷāratarapaṇītatarānaṃ deyyadhammānaṃ pariccajanato sabbepi sakalajambudīpavāsino manussā paṭiggahesuñceva paribhuñjiṃsu ca. Sakalajambudīpañhi unnaṅgalaṃ katvā mahāpuriso tadā mahādānaṃ pavattesi. Yathā ca manussānaṃ, evaṃ migapakkhike ādiṃ katvā tiracchānagatānampi dānasālāya bahi ekamante tesaṃ upakappanavasena dānaṃ pavattesi. Tena vuttaṃ – ‘‘tattha dānaṃ pavattesiṃ, migapakkhinarādina’’nti. Na kevalañca tiracchānānameva, petānampi divase divase pattiṃ dāpesi. Yathā ca ekissā dānasālāya, evaṃ pañcasupi dānasālāsu dānaṃ pavattittha. Pāḷiyaṃ pana ‘‘tadāhaṃ māpayitvāna, catussālaṃ catummukha’’nti ekaṃ viya vuttaṃ, taṃ nagaramajjhe dānasālaṃ sandhāya vuttaṃ.

42. Idāni tattha deyyadhammaṃ ekadesena dassento ‘‘acchādanañca sayanaṃ, annaṃ pānañca bhojana’’nti āha.

Tattha acchādananti khomasukhumādinānāvidhanivāsanapārupanaṃ. Sayananti mañcapallaṅkādiñceva gonakacittakādiñca anekavidhaṃ sayitabbakaṃ, āsanampi cettha sayanaggahaṇeneva gahitanti daṭṭhabbaṃ. Annaṃ pānañca bhojananti tesaṃ tesaṃ sattānaṃ yathābhirucitaṃ nānaggarasaṃ annañceva pānañca avasiṭṭhaṃ nānāvidhabhojanavikatiñca. Abbocchinnaṃ karitvānāti ārambhato paṭṭhāya yāva āyupariyosānā ahorattaṃ avicchinnaṃ katvā.

43-4. Idāni tassa dānassa sammāsambodhiṃ ārabbha dānapāramibhāvena pavattitabhāvaṃ dassento yathā tadā attano ajjhāsayo pavatto, taṃ upamāya dassetuṃ ‘‘yathāpi sevako’’tiādimāha. Tassattho – yathā nāma sevakapuriso attano sāmikaṃ kālānukālaṃ sevanavasena upagato laddhabbadhanahetu kāyena vācāya manasā sabbathāpi kāyavacīmanokammehi yathā so ārādhito hoti, evaṃ ārādhanīyaṃ ārādhanameva esati gavesati, tathā ahampi bodhisattabhūto sadevakassa lokassa sāmibhūtaṃ anuttaraṃ buddhabhāvaṃ sevetukāmo tassa ārādhanatthaṃ sabbabhave sabbasmiṃ nibbattanibbattabhave dānapāramiparipūraṇavasena dānena sabbasatte santappetvā bodhisaṅkhātato ariyamaggañāṇato jātattā ‘‘bodhija’’nti laddhanāmaṃ sabbaññutaññāṇaṃ parato sabbathā nānūpāyehi esissāmi gavesissāmi, taṃ uttamaṃ bodhiṃ sammāsambodhiṃ jīvitapariccāgādiṃ yaṃkiñci katvā icchāmi abhipatthemīti.

Evamidha dānajjhāsayassa uḷārabhāvaṃ dassetuṃ dānapāramivaseneva desanā katā. Jātakadesanāyaṃ panassa sīlapāramiādīnampi paripūraṇaṃ vibhāvitameva, tathā hissa heṭṭhā vuttanayeneva sīlādiguṇehi attānaṃ alaṅkaritvā mahājanaṃ tattha patiṭṭhapentassa ovāde ṭhatvā nibbattadevatā sudhammāyaṃ devasabhāyaṃ sannipatitā ‘‘aho amhākaṃ nimirājānaṃ nissāya mayaṃ imaṃ sampattiṃ pattā, evarūpāpi nāma anuppanne buddhe mahājanassa buddhakiccaṃ sādhayamānā acchariyamanussā loke uppajjantī’’ti mahāpurisassa guṇe vaṇṇentā abhitthaviṃsu. Tena vuttaṃ –

‘‘Accheraṃ vata lokasmiṃ, uppajjanti vicakkhaṇā;

Yadā ahu nimirājā, paṇḍito kusalatthiko’’ti. (jā. 2.22.421) –

Ādi.

Taṃ sutvā sakkaṃ devānamindaṃ ādiṃ katvā sabbe devā bodhisattaṃ daṭṭhukāmā ahesuṃ. Athekadivasaṃ mahāpurisassa uposathikassa uparipāsādavaragatassa pacchimayāme pallaṅkaṃ ābhujitvā nisinnassa evaṃ cetaso parivitakko udapādi ‘‘dānaṃ nu kho varaṃ, udāhu brahmacariya’’nti. So taṃ attano kaṅkhaṃ chindituṃ nāsakkhi. Tasmiṃ khaṇe sakkassa bhavanaṃ uṇhākāraṃ dassesi. Sakko taṃ kāraṇaṃ āvajjento bodhisattaṃ tathā vitakkentaṃ disvā ‘‘handassa vitakkaṃ chindissāmī’’ti āgantvā purato ṭhito tena ‘‘kosi tva’’nti puṭṭho attano devarājabhāvaṃ ārocetvā ‘‘kiṃ, mahārāja, cintesī’’ti vutte tamatthaṃ ārocesi. Sakko brahmacariyameva uttamaṃ katvā dassento –

‘‘Hīnena brahmacariyena, khattiye upapajjati;

Majjhimena ca devattaṃ, uttamena visujjhati.

‘‘Na hete sulabhā kāyā, yācayogena kenaci;

Ye kāye upapajjanti, anagārā tapassino’’ti. (jā. 2.22.429-430) –

Āha.

Tattha puthutitthāyatanesu methunaviratimattaṃ hīnaṃ brahmacariyaṃ nāma, tena khattiyakule upapajjati. Jhānassa upacāramattaṃ majjhimaṃ nāma, tena devattaṃ upapajjati. Aṭṭhasamāpattinibbattanaṃ pana uttamaṃ nāma, tena brahmaloke nibbattati. Tañhi bāhirakā ‘‘nibbāna’’nti kathenti. Tenāha ‘‘visujjhatī’’ti. Sāsane pana parisuddhasīlassa bhikkhuno aññataraṃ devanikāyaṃ patthentassa brahmacariyacetanā hīnatāya hīnaṃ nāma, tena yathāpatthite devaloke nibbattati. Parisuddhasīlassa aṭṭhasamāpattinibbattanaṃ majjhimaṃ nāma, tena brahmaloke nibbattati. Parisuddhasīlassa pana vipassanaṃ vaḍḍhetvā arahattappatti uttamaṃ nāma, tena visujjhatīti. Iti sakko ‘‘mahārāja, dānato brahmacariyavāsova sataguṇena sahassaguṇena satasahassaguṇena mahapphalo’’ti vaṇṇesi. Kāyāti brahmagaṇā. Yācayogenāti yācanayuttena. ‘‘Yājayogenā’’tipi pāḷi, yajanayuttena, dānayuttenāti attho. Tapassinoti tapanissitakā. Imāyapi gāthāya brahmacariyavāsasseva mahānubhāvataṃ dīpeti. Evañca pana vatvā ‘‘kiñcāpi, mahārāja, dānato brahmacariyameva mahapphalaṃ, dvepi panete mahāpurisakattabbāva . Dvīsupi appamatto hutvā dānañca dehi sīlañca rakkhāhī’’ti vatvā taṃ ovaditvā sakaṭṭhānameva gato.

Atha naṃ devagaṇo ‘‘mahārāja, kuhiṃ gatatthā’’ti āha. Sakko ‘‘mithilāyaṃ nimirañño kaṅkha chinditu’’nti tamatthaṃ pakāsetvā bodhisattassa guṇe vitthārato vaṇṇesi. Taṃ sutvā devā ‘‘mahārāja, mayhaṃ nimirājānaṃ daṭṭhukāmamhā, sādhu naṃ pakkosāpehī’’ti vadiṃsu. Sakko ‘‘sādhū’’ti sampaṭicchitvā mātaliṃ āmantesi – ‘‘gaccha nimirājānaṃ vejayantaṃ āropetvā ānehī’’ti . So ‘‘sādhū’’ti sampaṭicchitvā rathena gantvā tattha mahāsattaṃ āropetvā tena yācito yathākammaṃ pāpakammīnaṃ puññakammīnañca ṭhānāni ācikkhanto anukkamena devalokaṃ nesi . Devāpi kho ‘‘nimirājā āgato’’ti sutvā dibbagandhavāsapupphahatthā yāva cittakūṭadvārakoṭṭhakā paccuggantvā mahāsattaṃ dibbagandhādīhi pūjentā sudhammaṃ devasabhaṃ ānayiṃsu. Rājā rathā otaritvā devasabhaṃ pavisitvā sakkena saddhiṃ ekāsane nisīditvā tena dibbehi kāmehi nimantiyamāno ‘‘alaṃ, mahārāja, mayhaṃ imehi yācitakūpamehi kāmehī’’ti paṭikkhipitvā anekapariyāyena dhammaṃ desetvā manussagaṇanāya sattāhameva ṭhatvā ‘‘gacchāmahaṃ manussalokaṃ, tattha dānādīni puññāni karissāmī’’ti āha. Sakko ‘‘nimirājānaṃ mithilaṃ nehī’’ti mātaliṃ āṇāpesi. So taṃ vejayantarathaṃ āropetvā pācīnadisābhāgena mithilaṃ pāpuṇi. Mahājano dibbarathaṃ disvā rañño paccuggamanaṃ akāsi. Mātali sīhapañjare mahāsattaṃ otāretvā āpucchitvā sakaṭṭhānameva gato. Mahājanopi rājānaṃ parivāretvā ‘‘kīdiso, deva, devaloko’’ti pucchi. Rājā devalokasampattiṃ vaṇṇetvā ‘‘tumhepi dānādīni puññāni karotha, evaṃ tasmiṃ devaloke uppajjissathā’’ti dhammaṃ desesi. So aparabhāge pubbe vuttanayena palitaṃ disvā puttassa rajjaṃ paṭicchāpetvā kāme pahāya pabbajitvā cattāro brahmavihāre bhāvetvā brahmalokūpago ahosi.

Tadā sakko anuruddho ahosi. Mātali ānando. Caturāsīti rājasahassāni buddhaparisā. Nimirājā lokanātho.

Tassa idhāpi heṭṭhā vuttanayeneva bodhisambhārā niddhāretabbā. Tathā brahmalokasampattiṃ pahāya pubbe attanā pavattitaṃ kalyāṇavattaṃ anuppabandhessāmīti mahākaruṇāya manussaloke nibbattanaṃ, uḷāro dānajjhāsayo, tadanurūpā dānādīsu paṭipatti, mahājanassa ca tattha patiṭṭhāpanaṃ, yāva devamanussānaṃ patthaṭayasatā, sakkassa devarājassa upasaṅkamane ativimhayatā, tena dibbasampattiyā nimantiyamānopi taṃ analaṅkaritvā puññasambhāraparibrūhanatthaṃ puna manussavāsūpagamanaṃ, lābhasampattīsu sabbattha alaggabhāvoti evamādayo guṇānubhāvā niddhāretabbāti.

Nimirājacariyāvaṇṇanā niṭṭhitā.

7. Candakumāracariyāvaṇṇanā

45. Sattame ekarājassa atrajoti ekarājassa nāma kāsirañño orasaputto. Nagare pupphavatiyāti pupphavatināmake nagare. Candasavhayoti candasaddena avhātabbo, candanāmoti attho.

Atīte kira ayaṃ bārāṇasī pupphavatī nāma ahosi. Tattha vasavattirañño putto ekarājā nāma rajjaṃ kāresi. Bodhisatto tassa gotamiyā nāma aggamahesiyā kucchimhi paṭisandhiṃ aggahesi. ‘‘Candakumāro’’tissa nāmamakaṃsu. Tassa padasā gamanakāle aparopi putto uppanno, tassa ‘‘sūriyakumāro’’ti nāmamakaṃsu. Tassa padasā gamanakāle ekā dhītā uppannā, ‘‘selā’’tissā nāmamakaṃsu. Vemātikā ca nesaṃ bhaddaseno sūro cāti dve bhātaro ahesuṃ. Bodhisatto anupubbena vuddhippatto sippesu ca vijjāṭṭhānesu ca pāraṃ agamāsi. Tassa rājā anucchavikaṃ candaṃ nāma rājadhītaraṃ ānetvā uparajjaṃ adāsi. Bodhisattassa eko putto uppanno, tassa ‘‘vāsulo’’ti nāmamakaṃsu. Tassa pana rañño khaṇḍahālo nāma purohito, taṃ rājā vinicchaye ṭhapesi. So lañjavittako hutvā lañjaṃ gahetvā assāmike sāmike karoti, sāmike ca assāmike karoti. Athekadivasaṃ aṭṭaparājito eko puriso vinicchayaṭṭhāne upakkosento nikkhamitvā rājūpaṭṭhānaṃ gacchantaṃ bodhisattaṃ disvā tassa pādesu nipatitvā ‘‘sāmi khaṇḍahālo vinicchaye vilopaṃ khādati, ahaṃ tena lañjaṃ gahetvā parājayaṃ pāpito’’ti aṭṭassaramakāsi. Bodhisatto ‘‘mā bhāyī’’ti taṃ assāsetvā vinicchayaṃ netvā sāmikameva sāmikaṃ akāsi. Mahājano mahāsaddena sādhukāramadāsi.

Rājā ‘‘bodhisattena kira aṭṭo suvinicchito’’ti sutvā taṃ āmantetvā ‘‘tāta, ito paṭṭhāya tvameva aṭṭakaraṇe vinicchayaṃ vinicchināhī’’ti vinicchayaṃ bodhisattassa adāsi. Khaṇḍahālassa āyo pacchijji. So tato paṭṭhāya bodhisatte āghātaṃ bandhitvā otārāpekkho vicari. So pana rājā mudhappasanno. So ekadivasaṃ supinantena devalokaṃ passitvā tattha gantukāmo hutvā ‘‘purohitaṃ brahmalokagāmimaggaṃ ācikkhā’’ti āha. So ‘‘atidānaṃ dadanto sabbacatukkena yaññaṃ yajassū’’ti vatvā raññā ‘‘kiṃ atidāna’’nti puṭṭho ‘‘attano piyaputtā piyabhariyā piyadhītaro mahāvibhavaseṭṭhino maṅgalahatthiassādayoti ete cattāro cattāro katvā dvipadacatuppade yaññatthāya pariccajitvā tesaṃ galalohitena yajanaṃ atidānaṃ nāmā’’ti saññāpesi. Iti so ‘‘saggamaggaṃ ācikkhissāmī’’ti nirayamaggaṃ ācikkhi.

Rājāpi tasmiṃ paṇḍitasaññī hutvā ‘‘tena vuttavidhi saggamaggo’’ti saññāya taṃ paṭipajjitukāmo mahantaṃ yaññāvāṭaṃ kārāpetvā tattha bodhisattādike cattāro rājakumāre ādiṃ katvā khaṇḍahālena vuttaṃ sabbaṃ dvipadacatuppadaṃ yaññapasutaṭṭhāne nethāti āṇāpesi. Sabbañca yaññasambhāraṃ upakkhaṭaṃ ahosi. Taṃ sutvā mahājano mahantaṃ kolāhalaṃ akāsi. Rājā vippaṭisārī hutvā khaṇḍahālena upatthambhito punapi tathā taṃ āṇāpesi. Bodhisatto ‘‘khaṇḍahālena vinicchayaṭṭhānaṃ alabhantena mayi āghātaṃ bandhitvā mameva maraṇaṃ icchantena mahājanassa anayabyasanaṃ uppādita’’nti jānitvā nānāvidhehi upāyehi rājānaṃ tato duggahitaggāhato vivecetuṃ vāyamitvāpi nāsakkhi. Mahājano paridevi, mahantaṃ kāruññamakāsi. Mahājanassa paridevantasseva yaññāvāṭe sabbakammāni niṭṭhāpesi. Rājaputtaṃ netvā gīvāya nāmetvā nisīdāpesuṃ. Khaṇḍahālo suvaṇṇapātiṃ upanāmetvā khaggaṃ ādāya ‘‘tassa gīvaṃ chindissāmī’’ti aṭṭhāsi. Taṃ disvā candā nāma rājaputtassa devī ‘‘aññaṃ me paṭisaraṇaṃ natthi, attano saccabalena sāmikassa sotthiṃ karissāmī’’ti añjaliṃ paggayha parisāya antare vicarantī ‘‘idaṃ ekanteneva pāpakammaṃ, yaṃ khaṇḍahālo saggamaggoti karoti. Iminā mayhaṃ saccavacanena mama sāmikassa sotthi hotu.

‘‘Yā devatā idha loke, sabbā tā saraṇaṃ gatā;

Anāthaṃ tāyatha mamaṃ, yathāhaṃ patimā siya’’nti. –

Saccakiriyamakāsi. Sakko devarājā tassā paridevanasaddaṃ sutvā taṃ pavattiṃ ñatvā jalitaṃ ayokūṭaṃ ādāya āgantvā rājānaṃ tāsetvā sabbe vissajjāpesi. Sakkopi tadā attano dibbarūpaṃ dassetvā sampajjalitaṃ sajotibhūtaṃ vajiraṃ paribbhamanto ‘‘are, pāparāja kāḷakaṇṇi, kadā tayā pāṇātipātena sugatigamanaṃ diṭṭhapubbaṃ, candakumāraṃ sabbañca imaṃ janaṃ bandhanato mocehi, no ce mocessasi, ettheva te imassa ca duṭṭhabrāhmaṇassa sīsaṃ phālessāmī’’ti ākāse aṭṭhāsi. Taṃ acchariyaṃ disvā rājā brāhmaṇo ca sīghaṃ sabbe bandhanā mocesuṃ.

Atha mahājano ekakolāhalaṃ katvā sahasā yaññāvāṭaṃ ajjhottharitvā khaṇḍahālassa ekekaṃ leḍḍuppahāraṃ dento tattheva naṃ jīvitakkhayaṃ pāpetvā rājānampi māretuṃ ārabhi. Bodhisatto puretarameva pitaraṃ palissajitvā ṭhito māretuṃ na adāsi. Mahājano ‘‘jīvitaṃ tāvassa pāparañño dema, chattaṃ panassa na dassāma, nagare vāsaṃ vā na dassāma, taṃ caṇḍālaṃ katvā bahinagare vāsāpessāmā’’ti rājavesaṃ hāretvā kāsāvaṃ nivāsāpetvā haliddipilotikāya sīsaṃ veṭhetvā caṇḍālaṃ katvā caṇḍālagāmaṃ pahiṇiṃsu. Ye pana taṃ pasughātayaññaṃ yajiṃsu ceva yajāpesuñca anumodiṃsu ca, sabbe te nirayaparāyanā ahesuṃ. Tenāha bhagavā –

‘‘Sabbe patiṭṭhā nirayaṃ, yathā taṃ pāpakaṃ karitvāna;

Na hi pāpakammaṃ katvā, labbhā sugatiṃ ito gantu’’nti. (jā. 2.22.1143);

Atha sabbāpi rājaparisā nāgarā ceva jānapadā ca samāgantvā bodhisattaṃ rajje abhisiñciṃsu. So dhammena rajjaṃ anusāsanto taṃ attano mahājanassa ca akāraṇeneva uppannaṃ anayabyasanaṃ anussaritvā saṃvegajāto puññakiriyāsu bhiyyosomattāya ussāhajāto mahādānaṃ pavattesi, sīlāni rakkhi, uposathakammaṃ samādiyi. Tena vuttaṃ –

46.

‘‘Tadāhaṃ yajanā mutto, nikkhanto yaññavāṭato;

Saṃvegaṃ janayitvāna, mahādānaṃ pavattayi’’nti. – ādi;

Tattha yajanā muttoti khaṇḍahālena vihitayaññavidhito vuttanayena ghātetabbato mutto. Nikkhanto yaññavāṭatoti abhisekakaraṇatthāya ussāhajātena mahājanena saddhiṃ tato yaññabhūmito niggato. Saṃvegaṃ janayitvānāti evaṃ ‘‘bahuantarāyo lokasannivāso’’ti ativiya saṃvegaṃ uppādetvā. Mahādānaṃ pavattayinti cha dānasālāyo kārāpetvā mahatā dhanapariccāgena vessantaradānasadisaṃ mahādānamadāsiṃ. Etena abhisekakaraṇato paṭṭhāya tassa mahādānassa pavattitabhāvaṃ dasseti.

47.Dakkhiṇeyye adatvānāti dakkhiṇārahe puggale deyyadhammaṃ apariccajitvā. Api chappañca rattiyoti appekadā chapi pañcapi rattiyo attano pivanakhādanabhuñjanāni na karomīti dasseti.

Tadā kira bodhisatto sakalajambudīpaṃ unnaṅgalaṃ katvā mahāmegho viya abhivassanto mahādānaṃ pavattesi. Tattha kiñcāpi dānasālāsu annapānādiuḷāruḷārapaṇītapaṇītameva yācakānaṃ yathārucitaṃ divase divase dīyati, tathāpi attano sajjitaṃ āhāraṃ rājārahabhojanampi yācakānaṃ adatvā na bhuñjati, taṃ sandhāya vuttaṃ ‘‘nāhaṃ pivāmī’’tiādi.

48. Idāni tathā yācakānaṃ dāne kāraṇaṃ dassento upamaṃ tāva āharati ‘‘yathāpi vāṇijo nāmā’’tiādinā. Tassattho – yathā nāma vāṇijo bhaṇḍaṭṭhānaṃ gantvā appena pābhatena bahuṃ bhaṇḍaṃ vikkiṇitvā vipulaṃ bhaṇḍasannicayaṃ katvā desakālaṃ jānanto yatthassa lābho udayo mahā hoti, tattha dese kāle vā taṃ bhaṇḍaṃ harati upaneti vikkiṇāti.

49.Sakabhuttāpīti sakabhuttatopi attanā paribhuttatopi. ‘‘Sakaparibhuttāpī’’tipi pāṭho. Pareti parasmiṃ paṭiggāhakapuggale. Satabhāgoti anekasatabhāgo āyatiṃ bhavissati. Idaṃ vuttaṃ hoti – yathā vāṇijena kītabhaṇḍaṃ tattheva avikkiṇitvā tathārūpe dese kāle ca vikkiṇiyamānaṃ bahuṃ udayaṃ vipulaṃ phalaṃ hoti, tatheva attano santakaṃ attanā anupabhuñjitvā parasmiṃ paṭiggāhakapuggale dinnaṃ mahapphalaṃ anekasatabhāgo bhavissati, tasmā attanā abhuñjitvāpi parassa dātabbamevāti. Vuttañhetaṃ bhagavatā – ‘‘tiracchānagate dānaṃ datvā sataguṇā dakkhiṇā pāṭikaṅkhitabbā. Puthujjanadussīle dānaṃ datvā sahassaguṇā’’ti (ma. ni. 3.379) vitthāro. Aparampi vuttaṃ ‘‘evaṃ ce, bhikkhave, sattā jāneyyuṃ dānasaṃvibhāgassa vipākaṃ, yathāhaṃ jānāmi, na adatvā bhuñjeyyuṃ, na ca nesaṃ maccheramalaṃ cittaṃ pariyādāya tiṭṭheyya. Yopi nesaṃ assa carimo ālopo carimaṃ kabaḷaṃ, tatopi na asaṃvibhajitvā bhuñjeyyu’’ntiādi (itivu. 26).

50.Etamatthavasaṃ ñatvāti etaṃ dānassa mahapphalabhāvasaṅkhātañceva sammāsambodhiyā paccayabhāvasaṅkhātañca atthavasaṃ kāraṇaṃ jānitvā. Na paṭikkamāmi dānatoti dānapāramito īsakampi na nivattāmi abhikkamāmi eva. Kimatthaṃ? Sambodhimanupattiyāti sambodhiṃ sabbaññutaññāṇaṃ anuppattiyā anuppattiyatthaṃ, adhigantunti attho.

Tadā bodhisatto mahājanena pitari caṇḍālagāmaṃ pavesite dātabbayuttakaṃ paribbayaṃ dāpesi nivāsanāni pārupanāni ca. Sopi nagaraṃ pavisituṃ alabhanto bodhisatte uyyānakīḷādiatthaṃ bahigate upasaṅkamati, puttasaññāya pana na vandati, na añjalikammaṃ karoti, ‘‘ciraṃ jīva, sāmī’’ti vadati. Bodhisattopi diṭṭhadivase atirekasammānaṃ karoti. So evaṃ dhammena rajjaṃ kāretvā āyupariyosāne sapariso devalokaṃ pūresi.

Tadā khaṇḍahālo devadatto ahosi, gotamī devī mahāmāyā, candā rājadhītā rāhulamātā, vāsulo rāhulo, selā uppalavaṇṇā, sūro mahākassapo, bhaddaseno mahāmoggallāno, sūriyakumāro sāriputto, candarājā lokanātho.

Tassa idhāpi pubbe vuttanayeneva yathārahaṃ sesapāramiyo niddhāretabbā. Tadā khaṇḍahālassa kakkhaḷapharusabhāvaṃ jānantopi ajjhupekkhitvā dhammena samena aṭṭassa vinicchayo, attānaṃ māretukāmasseva khaṇḍahālassa tathā yaññavidhānaṃ jānitvāpi tassa upari cittappakopābhāvo, attano parisaṃ gahetvā pitu sattu bhavituṃ samatthopi ‘‘mādisassa nāma garūhi virodho na yutto’’ti attānaṃ purisapasuṃ katvā ghātāpetukāmassa pitu āṇāyaṃ avaṭṭhānaṃ, kosiyā asiṃ gahetvā sīsaṃ chindituṃ upakkamante purohite attano pitari putte sabbasattesu ca mettāpharaṇena samacittatā, mahājane pitaraṃ māretuṃ upakkamante sayaṃ palissajitvā tassa jīvitadānañca, divase divase vessantaradānasadisaṃ mahādānaṃ dadatopi dānena atittabhāvo, mahājanena caṇḍālesu vāsāpitassa pitu dātabbayuttakaṃ datvā posanaṃ, mahājanaṃ puññakiriyāsu patiṭṭhāpananti evamādayo guṇānubhāvā niddhāretabbāti.

Candakumāracariyāvaṇṇanā niṭṭhitā.

8. Sivirājacariyāvaṇṇanā

51. Aṭṭhame ariṭṭhasavhaye nagareti ariṭṭhapuranāmake nagare. Sivi nāmāsi khattiyoti sivīti gottato evaṃnāmako rājā ahosi.

Atīte kira siviraṭṭhe ariṭṭhapuranagare sivirāje rajjaṃ kārente mahāsatto tassa putto hutvā nibbatti. ‘‘Sivikumāro’’tissa nāmamakaṃsu. So vayappatto takkasilaṃ gantvā uggahitasippo āgantvā pitu sippaṃ dassetvā uparajjaṃ labhitvā aparabhāge pitu accayena rājā hutvā agatigamanaṃ pahāya dasa rājadhamme akopetvā rajjaṃ kārento nagarassa catūsu dvāresu nagaramajjhe nivesanadvāreti cha dānasālāyo kāretvā devasikaṃ chasatasahassapariccāgena mahādānaṃ pavattesi. Aṭṭhamīcātuddasīpannarasīsu sayaṃ dānasālaṃ gantvā dānaggaṃ oloketi.

So ekadā puṇṇamadivase pātova samussitasetacchatte rājapallaṅke nisinno attanā dinnadānaṃ āvajjento bāhiravatthuṃ attanā adinnaṃ nāma adisvā ‘‘na me bāhirakadānaṃ tathā cittaṃ toseti, yathā ajjhattikadānaṃ, aho vata mama dānasālaṃ gatakāle koci yācako bāhiravatthuṃ ayācitvā ajjhattikameva yāceyya, sace hi me koci sarīre maṃsaṃ vā lohitaṃ vā sīsaṃ vā hadayamaṃsaṃ vā akkhīni vā upaḍḍhasarīraṃ vā sakalameva vā attabhāvaṃ dāsabhāvena yāceyya, taṃtadevassa adhippāyaṃ pūrento dātuṃ sakkomī’’ti cintesi. Pāḷiyaṃ pana akkhīnaṃ eva vasena āgatā. Tena vuttaṃ –

‘‘Nisajja pāsādavare, evaṃ cintesahaṃ tadā’’.

52.

‘‘Yaṃkiñci mānusaṃ dānaṃ, adinnaṃ me na vijjati;

Yopi yāceyya maṃ cakkhuṃ, dadeyyaṃ avikampito’’ti.

Tattha mānusaṃ dānanti pakatimanussehi dātabbadānaṃ annapānādi. Evaṃ pana mahāsattassa uḷāre dānajjhāsaye uppanne sakkassa paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. So tassa kāraṇaṃ āvajjento bodhisattassa ajjhāsayaṃ disvā ‘‘sivirājā ajja sampattayācakā cakkhūni ce yācanti, cakkhūni uppāṭetvā nesaṃ dassāmīti cintesī’’ti sakko devaparisāya vatvā ‘‘so sakkhissati nu kho taṃ dātuṃ, udāhu noti vīmaṃsissāmi tāva na’’nti bodhisatte soḷasahi gandhodakaghaṭehi nhatvā sabbālaṅkārehi paṭimaṇḍite alaṅkatahatthikkhandhavaragate dānaggaṃ gacchante jarājiṇṇo andhabrāhmaṇo viya hutvā tassa cakkhupathe ekasmiṃ unnatappadese ubho hatthe pasāretvā rājānaṃ jayāpetvā ṭhito bodhisattena tadabhimukhaṃ vāraṇaṃ pesetvā ‘‘brāhmaṇa, kiṃ icchasī’’ti pucchito ‘‘tava dānajjhāsayaṃ nissāya samuggatena kittighosena sakalalokasannivāso nirantaraṃ phuṭo, ahañca andho, tasmā taṃ yācāmī’’ti upacāravasena ekaṃ cakkhuṃ yāci. Tena vuttaṃ –

53.

‘‘Mama saṅkappamaññāya, sakko devānamissaro;

Nisinno devaparisāya, idaṃ vacanamabravi.

54.

‘‘Nisajja pāsādavare, sivirājā mahiddhiko;

Cintento vividhaṃ dānaṃ, adeyyaṃ so na passati.

55.

‘‘Tathaṃ nu vitathaṃ netaṃ, handa vīmaṃsayāmi taṃ;

Muhuttaṃ āgameyyātha, yāva jānāmi taṃ manaṃ.

56.

‘‘Pavedhamāno palitasiro, valigatto jarāturo;

Andhavaṇṇova hutvāna, rājānaṃ upasaṅkami.

57.

‘‘So tadā paggahetvāna, vāmaṃ dakkhiṇabāhu ca;

Sirasmiṃ añjaliṃ katvā, idaṃ vacanamabravi.

58.

‘‘‘Yācāmi taṃ mahārāja, dhammika raṭṭhavaḍḍhana;

Tava dānaratā kitti, uggatā devamānuse.

59.

‘‘‘Ubhopi nettā nayanā, andhā upahatā mama;

Ekaṃ me nayanaṃ dehi, tvampi ekena yāpayā’’’ti.

Tattha cintento vividhaṃ dānanti attanā dinnaṃ vividhaṃ dānaṃ cintento, āvajjento dānaṃ vā attanā dinnaṃ vividhaṃ bāhiraṃ deyyadhammaṃ cintento. Adeyyaṃ so na passatīti bāhiraṃ viya ajjhattikavatthumpi adeyyaṃ dātuṃ asakkuṇeyyaṃ na passati, ‘‘cakkhūnipi uppāṭetvā dassāmī’’ti cintesīti adhippāyo. Tathaṃ nu vitathaṃ netanti etaṃ ajjhattikavatthunopi adeyyassa adassanaṃ deyyabhāveneva dassanaṃ cintanaṃ saccaṃ nu kho, udāhu, asaccanti attho. So tadā paggahetvāna, vāmaṃ dakkhiṇabāhu cāti vāmabāhuṃ dakkhiṇabāhuñca tadā paggahetvā, ubho bāhū ukkhipitvāti attho. Raṭṭhavaḍḍhanāti raṭṭhavaḍḍhīkara. Tvampi ekena yāpayāti ekena cakkhunā samavisamaṃ passanto sakaṃ attabhāvaṃ tvaṃ yāpehi, ahampi bhavato laddhena ekena yāpemīti dasseti.

Taṃ sutvā mahāsatto tuṭṭhamānaso ‘‘idānevāhaṃ pāsāde nisinno evaṃ cintetvā āgato, ayañca me cittaṃ ñatvā viya cakkhuṃ yācati, aho vata me lābhā, ajja me manoratho matthakaṃ pāpuṇissati, adinnapubbaṃ vata dānaṃ dassāmī’’ti ussāhajāto ahosi. Tamatthaṃ pakāsento satthā āha –

60.

‘‘Tassāhaṃ vacanaṃ sutvā, haṭṭho saṃviggamānaso;

Katañjalī vedajāto, idaṃ vacanamabraviṃ.

61.

‘‘‘Idānāhaṃ cintayitvāna, pāsādato idhāgato;

Tvaṃ mama cittamaññāya, nettaṃ yācitumāgato.

62.

‘‘‘Aho me mānasaṃ siddhaṃ, saṅkappo paripūrito;

Adinnapubbaṃ dānavaraṃ, ajja dassāmi yācake’’’ti.

Tattha tassāti tassa brāhmaṇarūpadharassa sakkassa. Haṭṭhoti tuṭṭho. Saṃviggamānasoti mama cittaṃ jānitvā viya iminā brāhmaṇena cakkhu yācitaṃ, ettakaṃ kālaṃ evaṃ acintetvā pamajjito vatamhīti saṃviggacitto. Vedajātoti jātapītipāmojjo. Abravinti abhāsiṃ. Mānasanti manasi bhavaṃ mānasaṃ, dānajjhāsayo, ‘‘cakkhuṃ dassāmī’’ti uppannadānajjhāsayoti attho. Saṅkappoti manoratho. Paripūritoti paripuṇṇo.

Atha bodhisatto cintesi – ‘‘ayaṃ brāhmaṇo mama cittācāraṃ ñatvā viya duccajampi cakkhuṃ maṃ yācati, siyā nu kho kāyaci devatāya anusiṭṭho bhavissati, pucchissāmi tāva na’’nti cintetvā taṃ brāhmaṇaṃ pucchi. Tenāha bhagavā jātakadesanāyaṃ –

‘‘Kenānusiṭṭho idhamāgatosi, vanibbaka cakkhupathāni yācituṃ;

Suduccajaṃ yācasi uttamaṅgaṃ, yamāhu nettaṃ purisena duccaja’’nti.(jā. 1.15.53);

Taṃ sutvā brāhmaṇarūpadharo sakko āha –

‘‘Yamāhu devesu sujampatīti, maghavāti naṃ āhu manussaloke;

Tenānusiṭṭho idhamāgatosmi, vanibbako cakkhupathāni yācituṃ.

‘‘Vanibbato mayhaṃ vaniṃ anuttaraṃ, dadāhi te cakkhupathāni yācito;

Dadāhi me cakkhupathaṃ anuttaraṃ, yamāhu nettaṃ purisena duccaja’’nti. (jā. 1.15.54-55);

Mahāsatto āha –

‘‘Yena atthena āgacchi, yamatthamabhipatthayaṃ;

Te te ijjhantu saṅkappā, labha cakkhūni brāhmaṇa.

‘‘Ekaṃ te yācamānassa, ubhayāni dadāmahaṃ;

Sa cakkhumā gaccha janassa pekkhato,

Yadicchase tvaṃ tada te samijjhatū’’ti. (jā. 1.15.56-57);

Tattha vanibbakāti taṃ ālapati. Cakkhupathānīti dassanassa pathabhāvato cakkhūnamevetaṃ nāmaṃ. Yamāhūti yaṃ loke ‘‘duccaja’’nti kathenti. Vanibbatoti yācantassa. Vaninti yācanaṃ. Te teti te tava tassa andhassa saṅkappā. Sa cakkhumāti so tvaṃ mama cakkhūhi cakkhumā hutvā. Tada te samijjhatūti yaṃ tvaṃ mama santikā icchasi, taṃ te samijjhatūti.

Rājā ettakaṃ kathetvā ‘‘ayaṃ brāhmaṇo sakkena anusiṭṭho idhāgatosmīti bhaṇati, nūna imassa iminā upāyena cakkhu sampajjissatī’’ti ñatvā ‘‘idheva mayā cakkhūni uppāṭetvā dātuṃ asāruppa’’nti cintetvā brāhmaṇaṃ ādāya antepuraṃ gantvā rājāsane nisīditvā sivakaṃ nāma vejjaṃ pakkosāpesi. Atha ‘‘amhākaṃ kira rājā akkhīni uppāṭetvā brāhmaṇassa dātukāmo’’ti sakalanagare ekakolāhalaṃ ahosi. Atha naṃ rañño ñātisenāpatiādayo rājavallabhā amaccā pārisajjā nāgarā orodhā ca sabbe sannipatitvā nānāupāyehi nivāresuṃ. Rājāpi ne anuvāresi tenāha –

‘‘Mā no deva adā cakkhuṃ, mā no sabbe parākari;

Dhanaṃ dehi mahārāja, muttā veḷuriyā bahū.

‘‘Yutte deva rathe dehi, ājānīye calaṅkate;

Nāge dehi mahārāja, hemakappanavāsase.

‘‘Yathā taṃ sivayo sabbe, sayoggā sarathā sadā;

Samantā parikireyyuṃ, evaṃ dehi rathesabhā’’ti. (jā. 1.15.58-60);

Atha rājā tisso gāthā abhāsi –

‘‘Yo ve dassanti vatvāna, adāne kurute mano;

Bhūmyaṃ so patitaṃ pāsaṃ, gīvāyaṃ paṭimuñcati.

‘‘Yo ve dassanti vatvāna, adāne kurute mano;

Pāpā pāpataro hoti, sampatto yamasādhanaṃ.

‘‘Yañhi yāce tañhi dade, yaṃ na yāce na taṃ dade;

Svāhaṃ tameva dassāmi, yaṃ maṃ yācati brāhmaṇo’’ti. (jā. 1.15.61-63);

Tattha mā no, devāti noti nipātamattaṃ. Deva, mā cakkhuṃ adāsi. Mā no sabbe parākarīti amhe sabbe mā pariccaji. Akkhīsu hi dinnesu tvaṃ rajjaṃ na karissasi, evaṃ tayā mayaṃ pariccattā nāma bhavissāmāti adhippāyena evamāhaṃsu. Parikireyyunti parivāreyyuṃ. Evaṃ dehīti yathā taṃ avikalacakkhuṃ sivayo ciraṃ parivāreyyuṃ, evaṃ dehi dhanamevassa dehi, mā akkhīni, akkhīsu hi dinnesu na taṃ sivayo parivāressantīti dasseti.

Paṭimuñcatīti paṭipaveseti. Pāpā pāpataro hotīti lāmakā lāmakataro nāma hoti. Sampatto yamasādhananti yamassa āṇāpavattiṭṭhānaṃ ussadanirayaṃ esa patto nāma hoti. Yañhi yāceti yaṃ vatthuṃ yācako yācati, dāyakopi tadeva dadeyya, na ayācitaṃ, ayañca brāhmaṇo cakkhuṃ maṃ yācati, na muttādikaṃ dhanaṃ, taṃ dassāmīti vadati.

Atha naṃ ‘‘āyuādīsu kiṃ patthetvā cakkhūni desi devā’’ti pucchiṃsu. Mahāpuriso ‘‘nāhaṃ diṭṭhadhammikaṃ samparāyikaṃ vā sampattiṃ patthetvā demi, api ca bodhisattānaṃ āciṇṇasamāciṇṇo porāṇakamaggo esa, yadidaṃ dānapāramipūraṇaṃ nāmā’’ti āha. Tena vuttaṃ –

‘‘Āyuṃ nu vaṇṇaṃ nu sukhaṃ balaṃ nu, kiṃ patthayāno nu janinda desi;

Kathañhi rājā sivinaṃ anuttaro, cakkhūni dajjā paralokahetu.

‘‘Na vāhametaṃ yasasā dadāmi, na puttamicche na dhanaṃ na raṭṭhaṃ;

Satañca dhammo carito purāṇo, icceva dāne ramate mano mamā’’ti. (jā. 1.15.64-65);

Tattha paralokahetūti, mahārāja, kathaṃ nāma tumhādiso paṇḍitapuriso sakkasampattisadisaṃ sandiṭṭhikaṃ issariyaṃ pahāya paralokahetu cakkhūni dadeyyāti.

Na vāhanti na ve ahaṃ. Yasasāti dibbassa vā mānusassa vā issariyassa kāraṇā, apica sataṃ bodhisattānaṃ dhammo buddhakārako carito ācarito āciṇṇo purātano icceva iminā kāraṇena dāneyeva īdiso mama mano niratoti.

Evañca pana vatvā rājā amacce saññāpetvā sivakaṃ vejjaṃ āṇāpesi – ‘‘ehi, sivaka, mama ubhopi akkhīni imassa brāhmaṇassa dātuṃ sīghaṃ uppāṭetvā hatthe patiṭṭhapehī’’ti. Tena vuttaṃ –

63.

‘‘Ehi sivaka uṭṭhehi, mā dandhayi mā pavedhayi;

Ubhopi nayanaṃ dehi, uppāṭetvā vanibbake.

64.

‘‘Tato so codito mayhaṃ, sivako vacanaṃkaro;

Uddharitvāna pādāsi, tālamiñjaṃva yācake’’ti.

Tattha uṭṭhehīti uṭṭhānavīriyaṃ karohi. Imasmiṃ mama cakkhudāne sahāyakiccaṃ karohīti dasseti. Mā dantayīti mā cirāyi. Ayañhi atidullabho cirakālaṃ patthito mayā uttamo dānakkhaṇo paṭiladdho, so mā virajjhīti adhippāyo. Mā pavedhayīti ‘‘amhākaṃ rañño cakkhūni uppāṭemī’’ti cittutrāsavasena mā vedhayi sarīrakampaṃ mā āpajji. Ubhopinayananti ubhopi nayane. Vanibbaketi yācakassa mayhanti mayā. Uddharitvāna pādāsīti so vejjo rañño akkhikūpato ubhopi akkhīni uppāṭetvā rañño hatthe adāsi.

Dento ca na satthakena uddharitvā adāsi. So hi cintesi – ‘‘ayuttaṃ mādisassa susikkhitavejjassa rañño akkhīsu satthapātana’’nti bhesajjāni ghaṃsetvā bhesajjacuṇṇena nīluppalaṃ paribhāvetvā dakkhiṇakkhiṃ upasiṅghāpesi, akkhi parivatti, dukkhā vedanā uppajji. So paribhāvetvā punapi upasiṅghāpesi, akkhi akkhikūpato mucci, balavatarā vedanā udapādi, tatiyavāre kharataraṃ paribhāvetvā upanāmesi, akkhi osadhabalena paribbhamitvā akkhikūpato nikkhamitvā nhārusuttakena olambamānaṃ aṭṭhāsi, adhimattā vedanā udapādi, lohitaṃ pagghari, nivatthasāṭakāpi lohitena temiṃsu. Orodhā ca amaccā ca rañño pādamūle patitvā ‘‘deva, akkhīni mā dehi, deva, akkhīni mā dehī’’ti mahāparidevaṃ parideviṃsu.

Rājā vedanaṃ adhivāsetvā ‘‘tāta, mā papañcaṃ karī’’ti āha. So ‘‘sādhu, devā’’ti vāmahatthena akkhiṃ dhāretvā dakkhiṇahatthena satthakaṃ ādāya akkhisuttakaṃ chinditvā akkhiṃ gahetvā mahāsattassa hatthe ṭhapesi. So vāmakkhinā dakkhiṇakkhiṃ oloketvā pariccāgapītiyā abhibhuyyamānaṃ dukkhavedanaṃ vedento ‘‘ehi, brāhmaṇā’’ti brāhmaṇaṃ pakkosāpetvā ‘‘mama ito cakkhuto sataguṇena sahassaguṇena satasahassaguṇena samantacakkhumeva piyataraṃ, tassa me idaṃ akkhidānaṃ paccayo hotū’’ti brāhmaṇassa akkhiṃ adāsi. So taṃ ukkhipitvā attano akkhimhi ṭhapesi, taṃ tassānubhāvena vikasitanīluppalaṃ viya hutvā upaṭṭhāsi. Mahāsatto vāmakkhinā tassa taṃ akkhiṃ disvā ‘‘aho sudinnaṃ mayā akkhī’’ti antosamuggatāya pītiyā nirantaraṃ phuṭasarīro hutvā aparampi adāsi. Sakkopi taṃ tatheva katvā rājanivesanā nikkhamitvā mahājanassa olokentasseva nagarā nikkhamitvā devalokameva gato.

Rañño nacirasseva akkhīni āvāṭabhāvaṃ appattāni kambalageṇḍukaṃ viya uggatena maṃsapiṇḍena pūretvā cittakammarūpassa viya ruhiṃsu, vedanā pacchijji. Atha mahāsatto katipāhaṃ pāsāde vasitvā ‘‘kiṃ andhassa rajjenāti amaccānaṃ rajjaṃ niyyātetvā uyyānaṃ gantvā pabbajitvā samaṇadhammaṃ karissāmī’’ti cintetvā amaccānaṃ tamatthaṃ ārocetvā ‘‘mukhadhovanādidāyako eko puriso mayhaṃ santike hotu, sarīrakiccaṭṭhānesupi me rajjukaṃ bandhathā’’ti vatvā sivikāya gantvā pokkharaṇitīre rājapallaṅke nisīdi. Amaccāpi vanditvā paṭikkamiṃsu. Bodhisattopi attano dānaṃ āvajjesi. Tasmiṃ khaṇe sakkassa āsanaṃ uṇhākāraṃ dassesi. Sakko taṃ disvā ‘‘mahārājassa varaṃ datvā cakkhuṃ paṭipākatikaṃ karissāmī’’ti bodhisattassa samīpaṃ gantvā padasaddamakāsi. Mahāsattena ca ‘‘ko eso’’ti vutte –

‘‘Sakkohamasmi devindo, āgatosmi tavantike;

Varaṃ varassu rājīsi, yaṃ kiñci manasicchasī’’ti. (jā. 1.15.71) –

Vatvā tena –

‘‘Pahūtaṃ me dhanaṃ sakka, balaṃ koso canappako;

Andhassa me sato dāni, maraṇaññeva ruccatī’’ti. (jā. 1.15.72) –

Vutte atha naṃ sakko āha – ‘‘sivirāja, kiṃ pana tvaṃ maritukāmo hutvā maraṇaṃ rocesi, udāhu andhabhāvenā’’ti. Andhabhāvena, devāti. ‘‘Mahārāja, dānaṃ nāma na kevalaṃ samparāyatthameva diyyati, diṭṭhadhammatthāyapi paccayo hoti, tasmā tava dānapuññameva nissāya saccakiriyaṃ karohi, tassa baleneva te cakkhu uppajjissatī’’ti vutte ‘‘tena hi mayā mahādānaṃ sudinna’’nti vatvā saccakiriyaṃ karonto –

‘‘Ye maṃ yācitumāyanti, nānāgottā vanibbakā;

Yopi maṃ yācate tattha, sopi me manaso piyo;

Etena saccavajjena, cakkhu me upapajjathā’’ti. (jā. 1.15.74) –

Āha.

Tattha ye manti ye maṃ yācitumāgacchanti, tesupi āgatesu yo imaṃ nāma dehīti vācaṃ nicchārento maṃ yācate, sopi me manaso piyo. Etenāti sace mayhaṃ sabbepi yācakā piyā, saccamevetaṃ mayā vuttaṃ, etena me saccavacanena ekaṃ cakkhu upapajjatha uppajjatūti.

Athassa vacanasamanantarameva paṭhamaṃ cakkhu udapādi. Tato dutiyassa uppajjanatthāya –

‘‘Yaṃ maṃ so yācituṃ āgā, dehi cakkhunti brāhmaṇo;

Tassa cakkhūni pādāsiṃ, brāhmaṇassa vanibbato.

‘‘Bhiyyo maṃ āvisī pīti, somanassañcanappakaṃ;

Etena saccavajjena, dutiyaṃ me upapajjathā’’ti. (jā. 1.15.75-76) –

Āha.

Tattha yaṃ manti yo maṃ. Soti so cakkhuyācako brāhmaṇo. Āgāti āgato. Vanibbatoti yācantassa. Maṃ āvisīti brāhmaṇassa cakkhūni datvā andhakālepi tathārūpaṃ vedanaṃ agaṇetvā ‘‘aho sudinnaṃ me dāna’’nti paccavekkhantaṃ maṃ bhiyyo atirekatarā pīti āvisi. Somanassañcanappakanti aparimāṇaṃ somanassaṃ uppajji. Etenāti sace tadā mama anappakaṃ pītisomanassaṃ uppannaṃ, saccamevetaṃ mayā vuttaṃ, etena me saccavacanena dutiyampi cakkhu upapajjatūti.

Taṃkhaṇaññeva dutiyampi cakkhu udapādi. Tāni panassa cakkhūni neva pākatikāni, na dibbāni. Sakkabrāhmaṇassa hi dinnaṃ cakkhuṃ puna pākatikaṃ kātuṃ na sakkā, upahatacakkhuno ca dibbacakkhu nāma nuppajjati, vuttanayena panassa ādimajjhapariyosānesu aviparītaṃ attano dānapītiṃ upādāya pītipharaṇavasena nibbattāni ‘‘saccapāramitācakkhūnī’’ti vuttāni. Tena vuttaṃ –

65.

‘‘Dadamānassa dentassa, dinnadānassa me sato;

Cittassa aññathā natthi, bodhiyāyeva kāraṇā’’ti.

Tattha dadamānassāti cakkhūni dātuṃ vejjena uppāṭentassa. Dentassāti uppāṭitāni tāni sakkabrāhmaṇassa hatthe ṭhapentassa. Dinnadānassāti cakkhudānaṃ dinnavato. Cittassa aññathāti dānajjhāsayassa aññathābhāvo. Bodhiyāyeva kāraṇāti tañca sabbaññutaññāṇasseva hetūti attho.

66. Sabbaññutaññāṇassa sudullabhatāya evaṃ sudukkaraṃ mayā katanti na cakkhūnaṃ na attabhāvassapi appiyatāyāti dassento ‘‘na me dessā’’ti osānagāthamāha. Tattha attā na me na dessiyoti paṭhamo na-kāro nipātamatto. Attā na me kujjhitabbo, na appiyoti attho. ‘‘Attānaṃ me na dessiya’’ntipi pāṭho. Tassattho – me attānaṃ ahaṃ na dessiyaṃ na kujjheyyaṃ na kujjhituṃ arahāmi na so mayā kujjhitabboti. ‘‘Attāpi me na dessiyo’’tipi paṭhanti. Adāsahanti adāsiṃ ahaṃ. ‘‘Adāsiha’’ntipi pāṭho.

Tadā pana bodhisattassa saccakiriyāya cakkhūsu uppannesu sakkānubhāvena sabbā rājaparisā sannipatitāva ahosi. Athassa sakko mahājanamajjhe ākāse ṭhatvā –

‘‘Dhammena bhāsitā gāthā, sivīnaṃ raṭṭhavaḍḍhana;

Etāni tava nettāni, dibbāni paṭidissare.

‘‘Tirokuṭṭaṃ tiroselaṃ, samatiggayha pabbataṃ;

Samantā yojanasataṃ, dassanaṃ anubhontu te’’ti. (jā. 1.15.77-78) –

Imāhi gāthāhi thutiṃ katvā devalokameva gato. Bodhisattopi mahājanaparivuto mahantena sakkārena nagaraṃ pavisitvā rājagehadvāre susajjite mahāmaṇḍape samussitasetacchatte rājapallaṅke nisinno cakkhupaṭilābhena tuṭṭhahaṭṭhapamuditānaṃ daṭṭhuṃ āgatānaṃ nāgarānaṃ jānapadānaṃ rājaparisāya ca dhammaṃ desento –

‘‘Ko nīdha vittaṃ na dadeyya yācito, api visiṭṭhaṃ supiyampi attano;

Tadiṅgha sabbe sivayo samāgatā, dibbāni nettāni mamajja passatha.

‘‘Tirokuṭṭaṃ tiroselaṃ, samatiggayha pabbataṃ;

Samantā yojanasataṃ, dassanaṃ anubhonti me.

‘‘Na cāgamattā paramatthi kiñci, maccānaṃ idha jīvite;

Datvāna mānusaṃ cakkhuṃ, laddhaṃ me cakkhu amānusaṃ.

‘‘Etampi disvā sivayo, detha dānāni bhuñjatha;

Datvā ca bhutvā ca yathānubhāvaṃ, aninditā saggamupetha ṭhāna’’nti. (jā. 1.15.79-82) –

Imā gāthā abhāsi. Tattha dhammena bhāsitāti, mahārāja, imā te gāthā dhammena sabhāveneva bhāsitā. Dibbānīti dibbānubhāvayuttāni. Paṭidissareti paṭidissanti. Tirokuṭṭanti parakuṭṭaṃ. Tiroselanti paraselaṃ. Samatiggayhāti atikkamitvā. Samantā dasadisā yojanasataṃ rūpadassanaṃ anubhontu sādhentu.

Ko nīdhāti ko nu idha. Api visiṭṭhanti uttamampi samānaṃ. Na cāgamattāti cāgappamāṇato aññaṃ varaṃ nāma natthi. Idha jīviteti imasmiṃ jīvaloke. ‘‘Idha jīvata’’ntipi paṭhanti. Imasmiṃ loke jīvamānānanti attho. Amānusanti dibbacakkhu mayā laddhaṃ, iminā kāraṇena veditabbametaṃ ‘‘cāgato uttamaṃ nāma natthī’’ti. Etampi disvāti etaṃ mayā laddhaṃ dibbacakkhuṃ disvāpi.

Iti imāhi catūhi gāthāhi na kevalaṃ tasmiṃyeva khaṇe, atha kho anvaddhamāsampi uposathe mahājanaṃ sannipātetvā dhammaṃ desesi. Taṃ sutvā mahājano dānādīni puññāni katvā devalokaparāyano ahosi.

Tadā vejjo ānandatthero ahosi, sakko anuruddhatthero, sesaparisā buddhaparisā, sivirājā lokanātho.

Tassa idhāpi vuttanayeneva yathārahaṃ pāramiyo niddhāretabbā. Tathā divase divase yathā adinnapubbaṃ bāhiradeyyadhammavatthu na hoti, evaṃ aparimitaṃ mahādānaṃ pavattentassa tena aparituṭṭhassa kathaṃ nu kho ahaṃ ajjhattikavatthukaṃ dānaṃ dadeyyaṃ, kadā nu kho maṃ koci āgantvā ajjhattikaṃ deyyadhammaṃ yāceyya, sace hi koci yācako me hadayamaṃsassa nāmaṃ gaṇheyya, kaṇayena naṃ nīharitvā pasannaudakato sanāḷaṃ padumaṃ uddharanto viya lohitabinduṃ paggharantaṃ hadayaṃ nīharitvā dassāmi. Sace sarīramaṃsassa nāmaṃ gaṇheyya, avalekhanena tālaguḷapaṭalaṃ uppāṭento viya sarīramaṃsaṃ uppāṭetvā dassāmi. Sace lohitassa nāmaṃ gaṇheyya, asinā vijjhitvā yantamukhe vā patitvā upanītaṃ bhājanaṃ pūretvā lohitaṃ dassāmi. Sace pana koci ‘‘gehe me kammaṃ nappavattati, tattha me dāsakammaṃ karohī’’ti vadeyya, rājavesaṃ apanetvā tassa attānaṃ sāvetvā dāsakammaṃ karissāmi. Sace vā pana koci akkhīnaṃ nāmaṃ gaṇheyya, tālamiñjaṃ nīharanto viya akkhīni uppāṭetvā tassa dassāmīti evaṃ anaññasādhāraṇavasībhāvappattānaṃ mahābodhisattānaṃyeva āveṇikā uḷāratarā parivitakkuppatti, cakkhuyācakaṃ labhitvā amaccapārisajjādīhi nivāriyamānassāpi tesaṃ vacanaṃ anādiyitvā attano parivitakkānurūpaṃ paṭipattiyā ca paramā pītipaṭisaṃvedanā, tassā pītimanatāya avitathabhāvaṃ nissāya sakkassa purato saccakiriyākaraṇaṃ, tena ca attano cakkhūnaṃ paṭipākatikabhāvo, tesañca dibbānubhāvatāti evamādayo mahāsattassa guṇānubhāvā veditabbāti.

Sivirājacariyāvaṇṇanā niṭṭhitā.

9. Vessantaracariyāvaṇṇanā

67. Navame yā me ahosi janikāti ettha meti vessantarabhūtaṃ attānaṃ sandhāya satthā vadati. Tenevāha – ‘‘phussatī nāma khattiyā’’ti. Tadā hissa mātā ‘‘phussatī’’ti evaṃnāmikā khattiyānī ahosi. Sā atītāsu jātīsūti sā tato anantarātītajātiyaṃ. Ekatthe hi etaṃ bahuvacanaṃ. Sakkassa mahesī piyā ahosīti sambandho. Atha vā yā me ahosi janikā imasmiṃ carimattabhāve, sā atītāsu jātīsu phussatī nāma, tattha atītāya jātiyā khattiyā, yatthāhaṃ tassā kucchimhi vessantaro hutvā nibbattiṃ, tato anantarātītāya sakkassa mahesī piyā ahosīti. Tatrāyaṃ anupubbikathā –

Ito hi ekanavute kappe vipassī nāma satthā loke udapādi. Tasmiṃ bandhumatīnagaraṃ upanissāya kheme migadāye viharante bandhumā rājā kenaci raññā pesitaṃ mahagghaṃ candanasāraṃ attano jeṭṭhadhītāya adāsi. Sā tena sukhumaṃ candanacuṇṇaṃ kāretvā samuggaṃ pūretvā vihāraṃ gantvā satthu suvaṇṇavaṇṇaṃ sarīraṃ pūjetvā sesacuṇṇāni gandhakuṭiyaṃ vikiritvā ‘‘bhante, anāgate tumhādisassa buddhassa mātā bhaveyya’’nti patthanaṃ akāsi. Sā tato cutā tassā candanacuṇṇapūjāya phalena rattacandanaparipphositena viya sarīrena devesu ca manussesu ca saṃsarantī tāvatiṃsabhavane sakkassa devarañño aggamahesī hutvā nibbatti. Athassā āyupariyosāne pubbanimittesu uppannesu sakko devarājā tassā parikkhīṇāyukataṃ ñatvā tassā anukampāya ‘‘bhadde, phussati dasa te vare dammi, te gaṇhassū’’ti āha. Tena vuttaṃ –

68.

‘‘Tassā āyukkhayaṃ ñatvā, devindo etadabravi;

‘Dadāmi te dasa vare, vara bhadde yadicchasī’’’ti.

Tattha varāti varassu varaṃ gaṇha. Bhadde, yadicchasīti, bhadde, phussati yaṃ icchasi yaṃ tava piyaṃ, taṃ dasahi koṭṭhāsehi ‘‘varaṃ varassu paṭiggaṇhāhī’’ti vadati.

69.Punidamabravīti puna idaṃ sā attano cavanadhammataṃ ajānantī ‘‘kiṃ nu me aparādhatthī’’tiādikaṃ abhāsi. Sā hi pamattā hutvā attano āyukkhayaṃ ajānantī ayaṃ ‘‘varaṃ gaṇhā’’ti vadanto ‘‘katthaci mama uppajjanaṃ icchatī’’ti ñatvā evamāha. Tattha aparādhatthīti aparādho atthi. Kiṃ nu dessā ahaṃ tavāti kiṃ kāraṇaṃ ahaṃ tava dessā kujjhitabbā appiyā jātā. Rammā cāvesi maṃ ṭhānāti ramaṇīyā imasmā ṭhānā cāvesi. Vātova dharaṇīruhanti yena balavā māluto viya rukkhaṃ ummūlento imamhā devalokā cāvetukāmosi kiṃ nu kāraṇanti taṃ pucchati.

70.Tassidanti tassā idaṃ. Na ceva te kataṃ pāpanti na ceva tayā kiñci pāpaṃ kataṃ yena te aparādho siyā. Na ca me tvaṃsi appiyāti mama tvaṃ na cāpi appiyā, yena dessā nāma mama appiyāti adhippāyo.

71. Idāni yena adhippāyena vare dātukāmo, taṃ dassento ‘‘ettakaṃyeva te āyu, cavanakālo bhavissatī’’ti vatvā vare gaṇhāpento ‘‘paṭiggaṇha mayā dinne, vare dasa varuttame’’ti āha.

Tattha varuttameti varesu uttame aggavare.

72.Dinnavarāti ‘‘vare dassāmī’’ti paṭiññādānavasena dinnavarā. Tuṭṭhahaṭṭhāti icchitalābhaparitosena tuṭṭhā ceva tassa ca sikhāppattidassanena hāsavasena haṭṭhā ca. Pamoditāti balavapāmojjena pamuditā. Mamaṃ abbhantaraṃ katvāti tesu varesu maṃ abbhantaraṃ karitvā. Dasa vare varīti sā attano khīṇāyukabhāvaṃ ñatvā sakkena varadānatthaṃ katokāsā sakalajambudīpatalaṃ olokentī attano anucchavikaṃ sivirañño nivesanaṃ disvā tattha tassa aggamahesibhāvo nīlanettatā nīlabhamukatā phussatītināmaṃ guṇavisesayuttaputtapaṭilābho anunnatakucchibhāvo alambatthanatā apalitabhāvo sukhumacchavitā vajjhajanānaṃ mocanasamatthatā cāti ime dasa vare gaṇhi.

Iti sā dasa vare gahetvā tato cutā maddarañño aggamahesiyā kucchimhi nibbatti. Jāyamānā ca sā candanacuṇṇaparipphositena viya sarīrena jātā. Tenassā nāmaggahaṇadivase ‘‘phussatī’’ tveva nāmaṃ kariṃsu. Sā mahantena parivārena vaḍḍhitvā soḷasavassakāle uttamarūpadharā ahosi. Atha naṃ jetuttaranagare sivimahārājā puttassa sañjayakumārassatthāya ānetvā setacchattaṃ ussāpetvā taṃ soḷasannaṃ itthisahassānaṃ jeṭṭhakaṃ katvā aggamahesiṭṭhāne ṭhapesi. Tena vuttaṃ –

73.

‘‘Tato cutā sā phussatī, khattiye upapajjatha;

Jetuttaramhi nagare, sañjayena samāgamī’’ti.

Sā sañjayarañño piyā ahosi manāpā. Atha sakko āvajjento ‘‘mayā phussatiyā dinnavaresu nava varā samiddhā’’ti disvā ‘‘puttavaro na samiddho, tampissā samijjhāpessāmī’’ti cintetvā bodhisattaṃ tadā tāvatiṃsadevaloke khīṇāyukaṃ disvā tassa santikaṃ gantvā ‘‘mārisa, tayā manussaloke sivisañjayarañño aggamahesiyā kucchimhi paṭisandhiṃ gaṇhituṃ vaṭṭatī’’ti tassa ceva aññesañca cavanadhammānaṃ saṭṭhisahassānaṃ devaputtānaṃ paṭiññaṃ gahetvā sakaṭṭhānameva gato. Mahāsattopi tato cavitvā tatthuppanno. Sesā devaputtāpi saṭṭhisahassānaṃ amaccānaṃ gehesu nibbattiṃsu. Mahāsatte kucchigate phussatidevī catūsu nagaradvāresu nagaramajjhe nivesanadvāreti cha dānasālāyo kāretvā devasikaṃ chasatasahassāni vissajjetvā dānaṃ dātuṃ dohaḷinī ahosi. Rājā tassā dohaḷaṃ sutvā nemittake brāhmaṇe pakkosāpetvā pucchitvā ‘‘mahārāja, deviyā kucchimhi dānābhirato uḷāro satto uppanno, dānena tittiṃ na pāpuṇissatī’’ti sutvā tuṭṭhamānaso vuttappakāraṃ dānaṃ paṭṭhapesi. Samaṇabrāhmaṇajiṇṇāturakapaṇaddhikavanibbakayācake santappesi. Bodhisattassa paṭisandhiggahaṇato paṭṭhāya rañño āyassa pamāṇaṃ nāhosi. Tassa puññānubhāvena sakalajambudīpe rājāno paṇṇākāraṃ pahiṇanti. Tena vuttaṃ –

74.

‘‘Yadāhaṃ phussatiyā kucchiṃ, okkanto piyamātuyā;

Mama tejena me mātā, tadā dānaratā ahu.

75.

‘‘Adhane āture jiṇṇe, yācake addhike jane;

Samaṇe brāhmaṇe khīṇe, deti dānaṃ akiñcane’’ti;

Tattha mama tejenāti mama dānajjhāsayānubhāvena. Khīṇeti bhogādīhi parikkhīṇe pārijuññappatte. Akiñcaneti apariggahe. Sabbattha visaye bhummaṃ. Adhanādayo hi dānadhammassa pavattiyā visayo.

Devī mahantena parihārena gabbhaṃ dhārentī dasamāse paripuṇṇe nagaraṃ daṭṭhukāmā hutvā rañño ārocesi. Rājā devanagaraṃ viya nagaraṃ alaṅkārāpetvā deviṃ rathavaraṃ āropetvā nagaraṃ padakkhiṇaṃ kāresi. Tassā vessavīthiyā majjhappattakāle kammajavātā caliṃsu. Amaccā rañño ārocesuṃ. So vessavīthiyaṃyevassā sūtigharaṃ kāretvā ārakkhaṃ gaṇhāpesi. Sā tattha puttaṃ vijāyi. Tenāha –

76.

‘‘Dasamāse dhārayitvāna, karonte puraṃ padakkhiṇaṃ;

Vessānaṃ vīthiyā majjhe, janesi phussatī mamaṃ.

77. ‘‘Na mayhaṃ mattikaṃ nāmaṃ, nāpi pettikasambhavaṃ.

Jātettha vessavīthiyaṃ, tasmā vessantaro ahū’’ti.

Tattha karonte puraṃ padakkhiṇanti deviṃ gahetvā sañjayamahārāje nagaraṃ padakkhiṇaṃ kurumāne. Vessānanti vāṇijānaṃ.

Na mattikaṃ nāmanti na mātuāgataṃ mātāmahādīnaṃ nāmaṃ. Pettikasambhavanti pitu idanti pettikaṃ , sambhavati etasmāti sambhavo, taṃ pettikaṃ sambhavo etassāti pettikasambhavaṃ, nāmaṃ. Mātāpitusambandhavasena na katanti dasseti. Jātetthāti jāto ettha. ‘‘Jātomhī’’tipi pāṭho. Tasmā vessantaro ahūti yasmā tadā vessavīthiyaṃ jāto, tasmā vessantaro nāma ahosi, vessantaroti nāmaṃ akaṃsūti attho.

Mahāsatto mātu kucchito nikkhamanto visado hutvā akkhīni ummīletvāva nikkhami. Nikkhantamatte eva mātu hatthaṃ pasāretvā ‘‘amma, dānaṃ dassāmi, atthi kiñcī’’ti āha. Athassa mātā ‘‘tāta, yathājjhāsayaṃ dānaṃ dehī’’ti hatthasamīpe sahassatthavikaṃ ṭhapesi. Bodhisatto hi ummaṅgajātake (jā. 2.22.590 ādayo) imasmiṃ jātake pacchimattabhāveti tīsu ṭhānesu jātamattova kathesi. Rājā mahāsattassa atidīghādidosavivajjitā madhurakhīrā catusaṭṭhidhātiyo upaṭṭhāpesi. Tena saddhiṃ jātānaṃ saṭṭhiyā dārakasahassānampi dhātiyo dāpesi. So saṭṭhidārakasahassehi saddhiṃ mahantena parivārena vaḍḍhati. Tassa rājā satasahassagghanakaṃ kumārapiḷandhanaṃ kārāpetvā adāsi. So catupañcavassikakāle taṃ omuñcitvā dhātīnaṃ datvā puna tāhi dīyamānaṃ na gaṇhāti. Taṃ sutvā rājā ‘‘mama puttena dinnaṃ sudinna’’nti vatvā aparampi kāresi. Tampi deti. Dārakakāleyeva dhātīnaṃ navavāre piḷandhanaṃ adāsi.

Aṭṭhavassikakāle pana sayanapīṭhe nisinno cintesi – ‘‘ahaṃ bāhirakadānaṃ demi, na taṃ maṃ paritoseti, ajjhattikadānaṃ dātukāmomhi. Sace hi maṃ koci hadayaṃ yāceyya, hadayaṃ nīharitvā dadeyyaṃ. Sace akkhīni yāceyya, akkhīni uppāṭetvā dadeyyaṃ. Sace sakalasarīre maṃsaṃ rudhirampi vā yāceyya, sakalasarīrato maṃsaṃ chinditvā rudhirampi asinā vijjhitvā dadeyyaṃ. Athāpi koci ‘dāso me hohī’ti vadeyya, attānaṃ tassa sāvetvā dadeyya’’nti. Tassevaṃ sabhāvaṃ sarasaṃ cintentassa catunahutādhikadviyojanasatasahassabahalā ayaṃ mahāpathavī udakapariyantaṃ katvā kampi. Sinerupabbatarājā onamitvā jetuttaranagarābhimukho aṭṭhāsi. Tena vuttaṃ –

78.

‘‘Yadāhaṃ dārako homi, jātiyā aṭṭhavassiko;

Tadā nisajja pāsāde, dānaṃ dātuṃ vicintayiṃ.

79.

‘‘Hadayaṃ dadeyyaṃ cakkhuṃ, maṃsampi rudhirampi ca;

Dadeyyaṃ kāyaṃ sāvetvā, yadi koci yācaye mamaṃ.

80.

‘‘Sabhāvaṃ cintayantassa, akampitamasaṇṭhitaṃ;

Akampi tattha pathavī, sineruvanavaṭaṃsakā’’ti.

Tattha sāvetvāti ‘‘ajja paṭṭhāya ahaṃ imassa dāso’’ti dāsabhāvaṃ sāvetvā. Yadi koci yācaye mamanti koci maṃ yadi yāceyya. Sabhāvaṃ cintayantassāti aviparītaṃ attano yathābhūtaṃ sabhāvaṃ atittimaṃ yathājjhāsayaṃ cintentassa mama, mayi cintenteti attho. Akampitanti kampitarahitaṃ. Asaṇṭhitanti saṅkocarahitaṃ. Yena hi lobhādinā abodhisattānaṃ cakkhādidāne cittutrāsasaṅkhātaṃ kampitaṃ saṅkocasaṅkhātaṃ saṇṭhitañca siyā, tena vināti attho. Akampīti acali. Sineruvanavaṭaṃsakāti sinerumhi uṭṭhitanandanavanaphārusakavanamissakavanacittalatāvanādikappakataruvanaṃ sineruvanaṃ. Atha vā sineru ca jambudīpādīsu ramaṇīyavanañca sineruvanaṃ , taṃ vanaṃ vaṭaṃsakaṃ etissāti sineruvanavaṭaṃsakā.

Evañca pathavikampane vattamāne madhuragambhīradevo gajjanto khaṇikavassaṃ vassi, vijjulatā nicchariṃsu, mahāsamuddo ubbhijji, sakko devarājā apphoṭesi, mahābrahmā sādhukāramadāsi, yāva brahmalokā ekakolāhalaṃ ahosi. Mahāsatto soḷasavassakāleyeva sabbasippānaṃ nipphattiṃ pāpuṇi. Tassa pitā rajjaṃ dātukāmo mātarā saddhiṃ mantetvā maddarājakulato mātuladhītaraṃ maddiṃ nāma rājakaññaṃ ānetvā soḷasannaṃ itthisahassānaṃ jeṭṭhakaṃ aggamahesiṃ katvā mahāsattaṃ rajje abhisiñci. Mahāsatto rajje patiṭṭhitakālato paṭṭhāya devasikaṃ chasatasahassāni vissajjetvā mahādānaṃ pavattento anvaddhamāsaṃ dānaṃ oloketuṃ upasaṅkamati. Aparabhāge maddidevī puttaṃ vijāyi. Taṃ kañcanajālena sampaṭicchiṃsu, tenassa ‘‘jālikumāro’’tveva nāmaṃ kariṃsu. Tassa padasā gamanakāle sā dhītaraṃ vijāyi. Taṃ kaṇhājinena sampaṭicchiṃsu, tenassā ‘‘kaṇhājinā’’tveva nāmaṃ kariṃsu. Tena vuttaṃ –

81.

‘‘Anvaddhamāse pannarase, puṇṇamāse uposathe;

Paccayaṃ nāgamāruyha, dānaṃ dātuṃ upāgami’’nti.

Tattha anvaddhamāseti anuaddhamāse, addhamāse addhamāseti attho. Puṇṇamāseti puṇṇamāsiyaṃ, māsaparipūriyā candaparipūriyā ca samannāgate pannarase dānaṃ dātuṃ upāgaminti sambandho. Tatrāyaṃ yojanā – paccayaṃ nāgamāruyha addhamāse addhamāse dānaṃ dātuṃ dānasālaṃ upāgamiṃ, evaṃ upagacchanto ca yadā ekasmiṃ pannarase puṇṇamāsiuposathe dānaṃ dātuṃ upāgamiṃ, tadā kaliṅgaraṭṭhavisayā brāhmaṇā upagañchumanti tattha paccayaṃ nāganti paccayanāmakaṃ maṅgalahatthiṃ. Bodhisattassa hi jātadivase ekā ākāsacārinī kareṇukā abhimaṅgalasammataṃ sabbasetahatthipotakaṃ ānetvā maṅgalahatthiṭṭhāne ṭhapetvā pakkāmi. Tassa mahāsattaṃ paccayaṃ katvā laddhattā ‘‘paccayo’’tveva nāmaṃ kariṃsu. Taṃ paccayanāmakaṃ opavayhaṃ hatthināgaṃ āruyha dānaṃ dātuṃ upāgaminti. Tena vuttaṃ –

82.

‘‘Kaliṅgaraṭṭhavisayā, brāhmaṇā upagañchu maṃ;

Ayācuṃ maṃ hatthināgaṃ, dhaññaṃ maṅgalasammataṃ.

83.

‘‘Avuṭṭhiko janapado, dubbhikkho chātako mahā;

Dadāhi pavaraṃ nāgaṃ, sabbasetaṃ gajuttama’’nti.

Tattha ‘‘kaliṅgaraṭṭhavisayā’’tiādigāthā heṭṭhā kururājacaritepi (cariyā. 1.21-22) āgatā eva, tasmā tāsaṃ attho kathāmaggo ca tattha vuttanayeneva veditabbo. Idha pana maṅgalahatthino setattā ‘‘sabbasetaṃ gajuttama’’nti vuttaṃ. Bodhisatto hatthikkhandhavaragato –

84.

‘‘Dadāmi na vikampāmi, yaṃ maṃ yācanti brāhmaṇā;

Santaṃ nappaṭigūhāmi, dāne me ramate mano’’ti. –

Attano dānābhiratiṃ pavedento –

85.

‘‘Na me yācakamanuppatte, paṭikkhepo anucchavo;

Mā me bhijji samādānaṃ, dassāmi vipulaṃ gaja’’nti. (cariyā. 1.23) –

Paṭijānitvā hatthikkhandhato oruyha analaṅkataṭṭhānaṃ olokanatthaṃ anupariyāyitvā analaṅkataṭṭhānaṃ adisvā kusumamissagandhodakabharitaṃ suvaṇṇabhiṅgāraṃ gahetvā ‘‘bhonto ito ethā’’ti alaṅkatarajatadāmasadisaṃ hatthisoṇḍaṃ tesaṃ hatthe ṭhapetvā udakaṃ pātetvā alaṅkatavāraṇaṃ adāsi. Tena vuttaṃ –

86.

‘‘Nāgaṃ gahetvā soṇḍāya, bhiṅgāre ratanāmaye;

Jalaṃ hatthe ākiritvā, brāhmaṇānaṃ adaṃ gaja’’nti. (cariyā. 1.24);

Tattha santanti vijjamānaṃ deyyadhammaṃ. Nappaṭigūhāmīti na paṭicchādemi. Yo hi attano santakaṃ ‘‘mayhameva hotū’’ti cinteti, yācito vā paṭikkhipati, so yācakānaṃ abhimukhe ṭhitampi atthato paṭicchādeti nāma. Mahāsatto pana attano sīsaṃ ādiṃ katvā ajjhattikadānaṃ dātukāmova, kathaṃ bāhiraṃ paṭikkhipati, tasmā āha ‘‘santaṃ nappaṭigūhāmī’’ti. Tenevāha ‘‘dāne me ramate mano’’ti. Sesaṃ heṭṭhā vuttatthameva.

Tassa pana hatthino catūsu pādesu alaṅkārā cattāri satasahassāni agghanti, ubhosu passesu alaṅkārā dve satasahassāni, heṭṭhā udare kambalaṃ satasahassaṃ, piṭṭhiyaṃ muttājālaṃ maṇijālaṃ kañcanajālanti tīṇi jālāni tīṇi satasahassāni, ubho kaṇṇālaṅkārā dve satasahassāni, piṭṭhiyaṃ atthatakambalaṃ satasahassaṃ, kumbhālaṅkāro satasahassaṃ, tayo vaṭaṃsakā tīṇi satasahassāni, kaṇṇacūḷālaṅkāro satasahassaṃ, dvinnaṃ dantānaṃ alaṅkārā dve satasahassāni, soṇḍāya sovatthikālaṅkāro satasahassaṃ, naṅguṭṭhālaṅkāro satasahassaṃ, ārohaṇanisseṇi satasahassaṃ, bhuñjanakaṭāhaṃ satasahassaṃ, ṭhapetvā anagghabhaṇḍaṃ idaṃ tāva ettakaṃ catuvīsati satasahassāni agghati. Chattapiṇḍiyaṃ pana maṇi, cūḷāmaṇi, muttāhāre maṇi, aṅkuse maṇi, hatthikaṇṭhaveṭhanamuttāhāre maṇi, hatthikumbhe maṇīti imāni cha anagghāni, hatthīpi anaggho evāti hatthinā saddhiṃ satta anagghāni, tāni sabbāni brāhmaṇānaṃ adāsi. Tathā hatthino paricārakāni pañca kulasatāni hatthimeṇḍahatthigopakehi saddhiṃ adāsi. Saha dānena panassa heṭṭhā vuttanayeneva bhūmikampādayo ahesuṃ. Tena vuttaṃ –

87.

‘‘Punāparaṃ dadantassa, sabbasetaṃ gajuttamaṃ;

Tadāpi pathavī kampi, sineruvanavaṭaṃsakā’’ti.

Jātakepi (jā. 2.22.1673) vuttaṃ –

‘‘Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;

Hatthināge padinnamhi, medanī sampakampathā’’ti.

88.Tassanāgassa dānenāti chahi anagghehi saddhiṃ catuvīsatisatasahassagghanikaalaṅkārabhaṇḍasahitassa tassa maṅgalahatthissa pariccāgena. Sivayoti sivirājakumārā ceva siviraṭṭhavāsino ca. ‘‘Sivayo’’ti ca desanāsīsametaṃ. Tattha hi amaccā pārisajjā brāhmaṇagahapatikā negamajānapadā nāgarā sakalaraṭṭhavāsino ca sañjayamahārājaṃ phussatideviṃ maddideviñca ṭhapetvā sabbe eva. Kuddhāti devatāvattanena bodhisattassa kuddhā. Samāgatāti sannipatitā. Te kira brāhmaṇā hatthiṃ labhitvā taṃ abhiruhitvā mahādvārena pavisitvā nagaramajjhena pāyiṃsu. Mahājanena ca ‘‘ambho brāhmaṇā, amhākaṃ hatthī kuto abhiruḷho’’ti vutte ‘‘vessantaramahārājena no hatthī dinno, ke tumhe’’ti hatthavikārādīhi ghaṭṭentā agamaṃsu. Atha amacce ādiṃ katvā mahājanā rājadvāre sannipatitvā ‘‘raññā nāma brāhmaṇānaṃ dhanaṃ vā dhaññaṃ vā khettaṃ vā vatthu vā dāsidāsaparicārikā vā dātabbā siyā, kathañhi nāmāyaṃ vessantaramahārājā rājārahaṃ maṅgalahatthiṃ dassati, na idāni evaṃ rajjaṃ vināsetuṃ dassāmā’’ti ujjhāyitvā sañjayamahārājassa tamatthaṃ ārocetvā tena anunīyamānā ananuyantā agamaṃsu. Kevalaṃ pana –

‘‘Mā naṃ daṇḍena satthena, na hi so bandhanāraho;

Pabbājehi ca naṃ raṭṭhā, vaṅke vasatu pabbate’’ti. (jā. 2.22.1687) –

Vadiṃsu. Tena vuttaṃ –

‘‘Pabbājesuṃ sakā raṭṭhā, vaṅkaṃ gacchatu pabbata’’nti.

Tattha pabbājesunti rajjato bahi vāsatthāya ussukkamakaṃsu; –

Rājāpi ‘‘mahā kho ayaṃ paṭipakkho, handa mama putto katipāhaṃ rajjato bahi vasatū’’ti cintetvā –

‘‘Eso ce sivīnaṃ chando, chandaṃ nappanudāmase;

Imaṃ so vasatu rattiṃ, kāme ca paribhuñjatu.

‘‘Tato ratyā vivasāne, sūriyuggamanaṃ pati;

Samaggā sivayo hutvā, raṭṭhā pabbājayantu na’’nti. (jā. 2.22.1688-1689) –

Vatvā puttassa santike kattāraṃ pesesi ‘‘imaṃ pavattiṃ mama puttassa ārocehī’’ti. So tathā akāsi.

Mahāsattopi taṃ sutvā –

‘‘Kismiṃ me sivayo kuddhā, nāhaṃ passāmi dukkaṭaṃ;

Taṃ me katte viyācikkha, kasmā pabbājayanti ma’’nti. (jā. 2.22.1701) –

Kāraṇaṃ pucchi. Tena ‘‘tumhākaṃ hatthidānenā’’ti vutte somanassappatto hutvā –

‘‘Hadayaṃ cakkhumpahaṃ dajjaṃ, kiṃ me bāhirakaṃ dhanaṃ;

Hiraññaṃ vā suvaṇṇaṃ vā, muttā veḷuriyā maṇi.

‘‘Dakkhiṇaṃ vāpahaṃ bāhuṃ, disvā yācakamāgate;

Dadeyyaṃ na vikampeyyaṃ, dāne me ramate mano.

‘‘Kāmaṃ maṃ sivayo sabbe, pabbājentu hanantu vā;

Neva dānā viramissaṃ, kāmaṃ chindantu sattadhā’’ti. (jā. 2.22.1703-1705) –

Vatvā ‘‘nāgarā me ekadivasaṃ dānaṃ dātuṃ okāsaṃ dentu, sve dānaṃ datvā tatiyadivase gamissāmī’’ti vatvā kattāraṃ tesaṃ santike pesetvā ‘‘ahaṃ sve sattasatakaṃ nāma mahādānaṃ dassāmi , sattahatthisatāni sattaassasatāni sattarathasatāni sattaitthisatāni sattadāsasatāni sattadāsisatāni sattadhenusatāni paṭiyādehi, nānappakārañca annapānādiṃ sabbaṃ dātabbayuttakaṃ upaṭṭhapehī’’ti sabbakammikaṃ amaccaṃ āṇāpetvā ekakova maddideviyā vasanaṭṭhānaṃ gantvā ‘‘bhadde maddi, anugāmikanidhiṃ nidahamānā, sīlavantesu dadeyyāsī’’ti tampi dāne niyojetvā tassā attano gamanakāraṇaṃ ācikkhitvā ‘‘ahaṃ vanaṃ vasanatthāya gamissāmi, tvaṃ idheva anukkaṇṭhitā vasāhī’’ti āha. Sā ‘‘nāhaṃ, mahārāja, tumhehi vinā ekadivasampi vasissāmī’’ti āha.

Dutiyadivase sattasatakaṃ mahādānaṃ pavattesi. Tassa sattasatakaṃ dānaṃ dentasseva sāyaṃ ahosi. Alaṅkatarathena mātāpitūnaṃ vasanaṭṭhānaṃ gantvā ‘‘ahaṃ sve gamissāmī’’ti te āpucchitvā akāmakānaṃ tesaṃ assumukhānaṃ rodantānaṃyeva vanditvā padakkhiṇaṃ katvā tato nikkhamitvā taṃ divasaṃ attano nivesane vasitvā punadivase ‘‘gamissāmī’’ti pāsādato otari. Maddidevī sassusasurehi nānānayehi yācitvā nivattiyamānāpi tesaṃ vacanaṃ anādiyitvā te vanditvā padakkhiṇaṃ katvā sesitthiyo apaloketvā dve putte ādāya vessantarassa paṭhamataraṃ gantvā rathe aṭṭhāsi.

Mahāpuriso rathaṃ abhiruhitvā rathe ṭhito mahājanaṃ āpucchitvā ‘‘appamattā dānādīni puññāni karothā’’ti ovādamassa datvā nagarato nikkhami. Bodhisattassa mātā ‘‘putto me dānavittako dānaṃ detū’’ti ābharaṇehi saddhiṃ sattaratanapūrāni sakaṭāni ubhosu passesu pesesi. Sopi attano kāyāruḷhameva ābharaṇabhaṇḍaṃ sampattayācakānaṃ aṭṭhārasa vāre datvā sesaṃ sabbamadāsi. Nagarā nikkhamitvāva nivattitvā oloketukāmo ahosi. Athassa puññānubhāvena rathappamāṇe ṭhāne mahāpathavī bhijjitvā parivattitvā rathaṃ nagarābhimukhaṃ akāsi. So mātāpitūnaṃ vasanaṭṭhānaṃ olokesi. Tena kāruññena pathavikampo ahosi. Tena vuttaṃ ‘‘tesaṃ nicchubhamānāna’’ntiādi.

89-90. Tattha nicchubhamānānanti tesu sivīsu nikkaḍḍhantesu, pabbājentesūti attho. Tesaṃ vā nikkhamantānaṃ. Mahādānaṃ pavattetunti sattasatakamahādānaṃ dātuṃ. Āyācissanti yāciṃ. Sāvayitvāti ghosāpetvā. Kaṇṇabherinti yugalamahābheriṃ. Dadāmahanti dadāmi ahaṃ.

91.Athetthāti athevaṃ dāne dīyamāne etasmiṃ dānagge. Tumūloti ekakolāhalībhūto. Bheravoti bhayāvaho. Mahāsattañhi ṭhapetvā aññesaṃ so bhayaṃ janeti, tassa bhayajananākāraṃ dassetuṃ. ‘‘Dānenima’’ntiādi vuttaṃ. Imaṃ vessantaramahārājānaṃ dānena hetunā sivayo raṭṭhato nīharanti pabbājenti, tathāpi puna ca evarūpaṃ dānaṃ deti ayanti.

92-94. Idāni taṃ dānaṃ dassetuṃ ‘‘hatthi’’nti gāthamāha. Tattha gavanti dhenuṃ. Catuvāhiṃ rathaṃ datvāti vahantīti vāhino, assā, caturo ājaññasindhave rathañca brāhmaṇānaṃ datvāti attho. Mahāsatto hi tathā nagarato nikkhamanto sahajāte saṭṭhisahasse amacce sesajanañca assupuṇṇamukhaṃ anubaddhantaṃ nivattetvā rathaṃ pājento maddiṃ āha – ‘‘sace, bhadde, pacchato yācakā āgacchanti, upadhāreyyāsī’’ti. Sā olokentī nisīdi. Athassa sattasatakamahādānaṃ gamanakāle katadānañca sampāpuṇituṃ asakkontā cattāro brāhmaṇā āgantvā ‘‘vessantaro kuhi’’nti pucchitvā ‘‘dānaṃ datvā rathena gato’’ti vutte ‘‘asse yācissāmā’’ti anubandhiṃsu. Maddī te āgacchante disvā ‘‘yācakā, devā’’ti ārocesi. Mahāsatto rathaṃ ṭhapesi. Te āgantvā asse yāciṃsu. Mahāsatto asse adāsi. Te te gahetvā gatā. Assesu pana dinnesu rathadhuraṃ ākāseyeva aṭṭhāsi. Atha cattāro devaputtā rohitamigavaṇṇenāgantvā rathadhuraṃ sampaṭicchitvā agamaṃsu. Mahāsatto tesaṃ devaputtabhāvaṃ ñatvā –

‘‘Iṅgha maddi nisāmehi, cittarūpaṃva dissati;

Migarohiccavaṇṇena, dakkhiṇassā vahanti ma’’nti. (jā. 2.22.1864) –

Maddiyā āha.

Tattha cittarūpaṃvāti acchariyarūpaṃ viya. Dakkhiṇassāti susikkhitaassā viya maṃ vahanti.

Atha naṃ evaṃ gacchantaṃ aparo brāhmaṇo āgantvā rathaṃ yāci. Mahāsatto puttadāraṃ otāretvā rathaṃ adāsi. Rathe pana dinne devaputtā antaradhāyiṃsu. Tato paṭṭhāya pana sabbepi pattikāva ahesuṃ. Atha mahāsatto ‘‘maddi, tvaṃ kaṇhājinaṃ gaṇhāhi, ahaṃ jālikumāraṃ gaṇhāmī’’ti ubhopi dve dārake aṅkenādāya aññamaññaṃ piyasallāpā paṭipathaṃ āgacchante manusse vaṅkapabbatassa maggaṃ pucchantā sayameva onatesu phalarukkhesu phalāni dārakānaṃ dadantā atthakāmāhi devatāhi maggassa saṅkhipitattā tadaheva cetaraṭṭhaṃ sampāpuṇiṃsu. Tena vuttaṃ ‘‘catuvāhiṃ rathaṃ datvā’’tiādi.

Tattha ṭhatvā cātummahāpatheti attano gamanamaggena passato āgatena tena brāhmaṇena āgatamaggena ca vinivijjhitvā gataṭṭhānattā catukkasaṅkhāte catumahāpathe ṭhatvā tassa brāhmaṇassa rathaṃ datvā. Ekākiyoti amaccasevakādisahāyābhāvena ekako. Tenevāha ‘‘adutiyo’’ti. Maddideviṃ idamabravīti maddideviṃ idaṃ abhāsi.

96-99.Padumaṃ puṇḍarīkaṃvāti padumaṃ viya, puṇḍarīkaṃ viya ca. Kaṇhājinaggahīti kaṇhājinaṃ aggahesi. Abhijātāti jātisampannā. Visamaṃ samanti visamaṃ samañca bhūmippadesaṃ. Entīti āgacchanti. Anumagge paṭippatheti anumagge vā paṭipathe vāti -saddassa lopo daṭṭhabbo. Karuṇanti bhāvanapuṃsakaniddeso, karuṇāyitattanti attho. Dukkhaṃ te paṭivedentīti ime evaṃ sukhumālā padasā gacchanti, dūreva ito vaṅkapabbatoti te tadā amhesu kāruññavasena attanā dukkhaṃ paṭilabhanti, tathā attano uppannadukkhaṃ paṭivedenti vāti attho.

100-1.Pavaneti mahāvane. Phalineti phalavante. Ubbiddhāti uddhaṃ uggatā uccā. Upagacchanti dāraketi yathā phalāni dārakānaṃ hatthūpagayhakāni honti, evaṃ rukkhā sayameva sākhāhi onamitvā dārake upenti.

102.Acchariyanti accharāyoggaṃ, accharaṃ paharituṃ yuttaṃ. Abhūtapubbaṃ bhūtanti abbhutaṃ. Lomānaṃ haṃsanasamatthatāya lomahaṃsanaṃ. Sāhukāranti sādhukāraṃ, ayameva vā pāṭho. Itthiratanabhāvena sabbehi aṅgehi avayavehi sobhatīti sabbaṅgasobhanā.

103-4.Accheraṃ vatāti acchariyaṃ vata. Vessantarassa tejenāti vessantarassa puññānubhāvena. Saṅkhipiṃsu pathaṃ yakkhāti devatā mahāsattassa puññatejena coditā taṃ maggaṃ parikkhayaṃ pāpesuṃ, appakaṃ akaṃsu, taṃ pana dārakesu karuṇāya kataṃ viya katvā vuttaṃ ‘‘anukampāya dārake’’ti. Jetuttaranagarato hi suvaṇṇagiritālo nāma pabbato pañca yojanāni, tato kontimārā nāma nadī pañca yojanāni, tato mārañjanāgiri nāma pabbato pañca yojanāni, tato daṇḍabrāhmaṇagāmo nāma pañca yojanāni, tato mātulanagaraṃ dasa yojanāni, iti taṃ raṭṭhaṃ jetuttaranagarato tiṃsa yojanāni hoti. Devatā bodhisattassa puññatejena coditā maggaṃ parikkhayaṃ pāpesuṃ. Taṃ sabbaṃ ekāheneva atikkamiṃsu. Tena vuttaṃ ‘‘nikkhantadivaseneva, cetaraṭṭhamupāgamu’’nti.

Evaṃ mahāsatto sāyanhasamayaṃ cetaraṭṭhe mātulanagaraṃ patvā tassa nagarassa dvārasamīpe sālāyaṃ nisīdi. Athassa maddidevī pādesu rajaṃ puñchitvā pāde sambāhitvā ‘‘vessantarassa āgatabhāvaṃ jānāpessāmī’’ti sālato nikkhamitvā tassa cakkhupathe sāladvāre aṭṭhāsi. Nagaraṃ pavisantiyo ca nikkhamantiyo ca itthiyo taṃ disvā parivāresuṃ. Mahājano tañca vessantarañca putte cassa tathā āgate disvā rājūnaṃ ācikkhi. Saṭṭhisahassā rājāno rodantā paridevantā tassa santikaṃ āgantvā maggaparissamaṃ vinodetvā tathā āgamanakāraṇaṃ pucchiṃsu.

Mahāsatto hatthidānaṃ ādiṃ katvā sabbaṃ kathesi. Taṃ sutvā te attano rajjena nimantayiṃsu. Mahāpuriso ‘‘mayā tumhākaṃ rajjaṃ paṭiggahitameva hotu, rājā pana maṃ raṭṭhā pabbājeti, tasmā vaṅkapabbatameva gamissāmī’’ti vatvā tehi nānappakāraṃ tattha vāsaṃ yāciyamānopi taṃ analaṅkaritvā tehi gahitārakkho taṃ rattiṃ sālāyameva vasitvā punadivase pātova nānaggarasabhojanaṃ bhuñjitvā tehi parivuto nikkhamitvā pannarasayojanamaggaṃ gantvā vanadvāre ṭhatvā te nivattetvā purato pannarasayojanamaggaṃ tehi ācikkhitaniyāmeneva agamāsi. Tena vuttaṃ –

105.

‘‘Saṭṭhirājasahassāni, tadā vasanti mātule;

Sabbe pañjalikā hutvā, rodamānā upāgamuṃ.

106.

‘‘Tattha vattetvā sallāpaṃ, cetehi cetaputtehi;

Te tato nikkhamitvāna, vaṅkaṃ agamu pabbata’’nti.

Tattha tattha vattetvā sallāpanti tattha tehi rājūhi samāgamehi saddhiṃ paṭisammodamānā kathaṃ pavattetvā. Cetaputtehīti cetarājaputtehi. Te tato nikkhamitvānāti te rājāno tato vanadvāraṭṭhāne nivattetvā. Vaṅkaṃ agamu pabbatanti amhe cattāro janā vaṅkapabbataṃ uddissa agamamhā.

Atha mahāsatto tehi ācikkhitamaggena gacchanto gandhamādanapabbataṃ patvā taṃ divasaṃ tattha vasitvā tato uttaradisābhimukho vepullapabbatapādena gantvā ketumatīnadītīre nisīditvā vanacarakena dinnaṃ madhumaṃsaṃ khāditvā tassa suvaṇṇasūciṃ datvā nhatvā pivitvā paṭippassaddhadaratho nadiṃ uttaritvā sānupabbatasikhare ṭhitassa nigrodhassa mūle thokaṃ nisīditvā uṭṭhāya gacchanto nālikapabbataṃ pariharanto mucalindasaraṃ gantvā saratīrena pubbuttarakaṇṇaṃ patvā ekapadikamaggeneva vanaghaṭaṃ pavisitvā taṃ atikkamma girividuggānaṃ nadīpabhavānaṃ purato caturassapokkharaṇiṃ pāpuṇi.

107. Tasmiṃ khaṇe sakko āvajjento ‘‘mahāsatto himavantaṃ paviṭṭho, vasanaṭṭhānaṃ laddhuṃ vaṭṭatī’’ti cintetvā vissakammaṃ pesesi – ‘‘gaccha vaṅkapabbatakucchimhi ramaṇīye ṭhāne assamapadaṃ māpehī’’ti. So tattha dve paṇṇasālāyo dve caṅkame dve ca rattiṭṭhānadivāṭṭhānāni māpetvā tesu tesu ṭhānesu nānāpupphavicitte rukkhe phalite rukkhe pupphagacche kadalivanādīni ca dassetvā sabbe pabbajitaparikkhāre paṭiyādetvā ‘‘yekeci pabbajitukāmā, te gaṇhantū’’ti akkharāni likhitvā amanusse ca bheravasadde migapakkhino ca paṭikkamāpetvā sakaṭṭhānameva gato.

Mahāsatto ekapadikamaggaṃ disvā ‘‘pabbajitānaṃ vasanaṭṭhānaṃ bhavissatī’’ti maddiñca putte ca tattheva ṭhapetvā assamapadaṃ pavisitvā akkharāni oloketvā ‘‘sakkena dinnosmī’’ti paṇṇasāladvāraṃ vivaritvā paviṭṭho khaggañca dhanuñca apanetvā sāṭake omuñcitvā isivesaṃ gahetvā kattaradaṇḍaṃ ādāya nikkhamitvā paccekabuddhasadisena upasamena dārakānaṃ santikaṃ agamāsi. Maddidevīpi mahāsattaṃ disvā pādesu patitvā roditvā teneva saddhiṃ assamaṃ pavisitvā attano paṇṇasālaṃ gantvā isivesaṃ gaṇhi. Pacchā puttepi tāpasakumārake kariṃsu. Bodhisatto maddiṃ varaṃ yāci ‘‘mayaṃ ito paṭṭhāya pabbajitā nāma, itthī ca nāma brahmacariyassa malaṃ, mā dāni akāle mama santikaṃ āgacchā’’ti. Sā ‘‘sādhū’’ti sampaṭicchitvā mahāsattampi varaṃ yāci ‘‘deva, tumhe putte gahetvā idheva hotha, ahaṃ phalāphalaṃ āharissāmī’’ti. Sā tato paṭṭhāya araññato phalāphalāni āharitvā tayo jane paṭijaggi. Iti cattāro khattiyā vaṅkapabbatakucchiyaṃ sattamāsamattaṃ vasiṃsu. Tena vuttaṃ ‘‘āmantayitvā devindo, vissakammaṃ mahiddhika’’ntiādi.

Tattha āmantayitvāti pakkosāpetvā. Mahiddhikanti mahatiyā deviddhiyā samannāgataṃ. Assamaṃ sukatanti assamapadaṃ sukataṃ katvā. Rammaṃ vessantarassa vasanānucchavikaṃ paṇṇasālaṃ. Sumāpayāti suṭṭhu māpaya. Āṇāpesīti vacanaseso. Sumāpayīti sammā māpesi.

111.Asuññoti yathā so assamo asuñño hoti, evaṃ tassa asuññabhāvakaraṇena asuñño homi. ‘‘Asuññe’’ti vā pāṭho, mama vasaneneva asuññe assame dārake anurakkhanto vasāmi tattha tiṭṭhāmi. Bodhisattassa mettānubhāvena samantā tiyojane sabbe tiracchānāpi mettaṃ paṭilabhiṃsu.

Evaṃ tesu tattha vasantesu kaliṅgaraṭṭhavāsī jūjako nāma brāhmaṇo amittatāpanāya nāma bhariyāya ‘‘nāhaṃ te niccaṃ dhaññakoṭṭanaudakāharaṇayāgubhattapacanādīni kātuṃ sakkomi, paricārakaṃ me dāsaṃ vā dāsiṃ vā ānehī’’ti vutte ‘‘kutohaṃ te bhoti duggato dāsaṃ vā dāsiṃ vā labhissāmī’’ti vatvā tāya ‘‘esa vessantaro rājā vaṅkapabbate vasati. Tassa putte mayhaṃ paricārake yācitvā ānehī’’ti vutte kilesavasena tassā paṭibaddhacittatāya tassā vacanaṃ atikkamituṃ asakkonto pātheyyaṃ paṭiyādāpetvā anukkamena jetuttaranagaraṃ patvā ‘‘kuhiṃ vessantaramahārājā’’ti pucchi.

Mahājano ‘‘imesaṃ yācakānaṃ atidānena amhākaṃ rājā raṭṭhā pabbājito, evaṃ amhākaṃ rājānaṃ nāsetvā punapi idheva āgacchatī’’ti leḍḍudaṇḍādihattho upakkosanto brāhmaṇaṃ anubandhi. So devatāviggahito hutvā tato nikkhamitvā vaṅkapabbatagāmimaggaṃ abhiruḷho anukkamena vanadvāraṃ patvā mahāvanaṃ ajjhogāhetvā maggamūḷho hutvā vicaranto tehi rājūhi bodhisattassa ārakkhaṇatthāya ṭhapitena cetaputtena samāgañchi. Tena ‘‘kahaṃ, bho brāhmaṇa, gacchasī’’ti puṭṭho ‘‘vessantaramahārājassa santika’’nti vutte ‘‘addhā ayaṃ brāhmaṇo tassa putte vā deviṃ vā yācituṃ gacchatī’’ti cintetvā ‘‘mā kho, tvaṃ brāhmaṇa, tattha gañchi, sace gacchasi, ettheva te sīsaṃ chinditvā mayhaṃ sunakhānaṃ ghāsaṃ karissāmī’’ti tena santajjito maraṇabhayabhīto ‘‘ahamassa pitarā pesito dūto, ‘taṃ ānessāmī’ti āgato’’ti musāvādaṃ abhāsi. Taṃ sutvā cetaputto tuṭṭhahaṭṭho brāhmaṇassa sakkārasammānaṃ katvā vaṅkapabbatagāmimaggaṃ ācikkhi. So tato paraṃ gacchanto antarāmagge accutena nāma tāpasena saddhiṃ samāgantvā tampi maggaṃ pucchitvā tenāpi magge ācikkhite tena ācikkhitasaññāya maggaṃ gacchanto anukkamena bodhisattassa assamapadaṭṭhānasamīpaṃ gantvā maddideviyā phalāphalatthaṃ gatakāle bodhisattaṃ upasaṅkamitvā ubho dārake yāci. Tena vuttaṃ –

112.

‘‘Pavane vasamānassa, addhiko maṃ upāgami;

Ayāci puttake mayhaṃ, jāliṃ kaṇhājinaṃ cubho’’ti.

Evaṃ brāhmaṇena dārakesu yācitesu mahāsatto ‘‘cirassaṃ vata me yācako adhigato, ajjāhaṃ anavasesato dānapāramiṃ pūressāmī’’ti adhippāyena somanassajāto pasāritahatthe sahassatthavikaṃ ṭhapento viya brāhmaṇassa cittaṃ paritosento sakalañca taṃ pabbatakucchiṃ unnādento ‘‘dadāmi tava mayhaṃ puttake, api ca maddidevī pana pātova phalāphalatthāya vanaṃ gantvā sāyaṃ āgamissati, tāya āgatāya te puttake dassetvā tvañca mūlaphalāphalaṃ khāditvā ekarattiṃ vasitvā vigataparissamo pātova gamissasī’’ti āha. Brāhmaṇo ‘‘kāmañcesa uḷārajjhāsayatāya puttake dadāti, mātā pana vacchagiddhā āgantvā dānassa antarāyampi kareyya, yaṃnūnāhaṃ imaṃ nippīḷetvā dārake gahetvā ajjeva gaccheyya’’nti cintetvā ‘‘puttā ce te mayhaṃ dinnā, kiṃ dāni mātaraṃ dassetvā pesitehi, dārake gahetvā ajjeva gamissāmī’’ti āha. ‘‘Sace, tvaṃ brāhmaṇa, rājaputtiṃ mātaraṃ daṭṭhuṃ na icchasi, ime dārake gahetvā jetuttaranagaraṃ gaccha, tattha sañjayamahārājā dārake gahetvā mahantaṃ te dhanaṃ dassati, tena dāsadāsiyo gaṇhissasi, sukhañca jīvissasi, aññathā ime sukhumālā rājadārakā, kiṃ te veyyāvaccaṃ karissantī’’ti āha.

Brāhmaṇo ‘‘evampi mayā na sakkā kātuṃ, rājadaṇḍato bhāyāmi, mayhameva gāmaṃ nessāmī’’ti āha. Imaṃ tesaṃ kathāsallāpaṃ sutvā dārakā ‘‘pitā no kho amhe brāhmaṇassa dātukāmo’’ti pakkamitvā pokkharaṇiṃ gantvā paduminigacche nilīyiṃsu. Brāhmaṇo te adisvāva ‘‘tvaṃ ‘dārake dadāmī’ti vatvā te apakkamāpesi, eso te sādhubhāvo’’ti āha. Atha mahāsatto sahasāva uṭṭhahitvā dārake gavesanto paduminigacche nilīne disvā ‘‘etha, tātā, mā mayhaṃ dānapāramiyā antarāyaṃ akattha, mama dānajjhāsayaṃ matthakaṃ pāpetha, ayañca brāhmaṇo tumhe gahetvā tumhākaṃ ayyakassa sañjayamahārājassa santikaṃ gamissati , tāta jāli, tvaṃ bhujisso hotukāmo brāhmaṇassa nikkhasahassaṃ datvā bhujisso bhaveyyāsi, kaṇhājine tvaṃ dāsasataṃ dāsisataṃ hatthisataṃ assasataṃ usabhasataṃ nikkhasatanti sabbasataṃ datvā bhujissā bhaveyyāsī’’ti kumāre agghāpetvā samassāsetvā gahetvā assamapadaṃ gantvā kamaṇḍalunā udakaṃ gahetvā sabbaññutaññāṇassa paccayaṃ katvā brāhmaṇassa hatthe udakaṃ pātetvā ativiya pītisomanassajāto hutvā pathaviṃ unnādento piyaputtadānaṃ adāsi. Idhāpi pubbe vuttanayeneva pathavikampādayo ahesuṃ. Tena vuttaṃ –

113.

‘‘Yācakaṃ upagataṃ disvā, hāso me upapajjatha;

Ubho putte gahetvāna, adāsiṃ brāhmaṇe tadā.

114.

‘‘Sake putte cajantassa, jūjake brāhmaṇe yadā;

Tadāpi pathavī kampi, sineruvanavaṭaṃsakā’’ti.

Atha brāhmaṇo dārake agantukāme latāya hatthesu bandhitvā ākaḍḍhi. Tesaṃ bandhaṭṭhāne chaviṃ chinditvā lohitaṃ pagghari. So latādaṇḍena paharanto ākaḍḍhi. Te pitaraṃ oloketvā.

‘‘Ammā ca tāta nikkhantā, tvañca no tāta dassasi;

Mā no tvaṃ tāta adadā, yāva ammāpi etu no;

Tadāyaṃ brāhmaṇo kāmaṃ, vikkiṇātu hanātu vā’’ti. (jā. 2.22.2126) –

Vatvā punapi ayaṃ evarūpo ghoradassano kurūrakammanto –

‘‘Manusso udāhu yakkho, maṃsalohitabhojano;

Gāmā araññamāgamma, dhanaṃ taṃ tāta yācati;

Nīyamāne pisācena, kiṃ nu tāta udikkhasī’’ti. (jā. 2.22.2130-2131) –

Ādīni vadantā parideviṃsu. Tattha dhananti puttadhanaṃ.

Jūjako dārake tathā paridevanteyeva pothentova gahetvā pakkāmi. Mahāsattassa dārakānaṃ karuṇaṃ paridevitena tassa ca brāhmaṇassa akāruññabhāvena balavasoko uppajji, vippaṭisāro ca udapādi. So taṅkhaṇaññeva bodhisattānaṃ paveṇiṃ anussari. ‘‘Sabbeva hi bodhisattā pañca mahāpariccāge pariccajitvā buddhā bhavissanti, ahampi tesaṃ abbhantaro, puttadānañca mahāpariccāgānaṃ aññataraṃ, tasmā vessantara dānaṃ datvā pacchānutāpo na te anucchaviko’’ti attānaṃ paribhāsetvā ‘‘dinnakālato paṭṭhāya mama te na kiñci hontī’’ti attānaṃ upatthambhetvā daḷhasamādānaṃ adhiṭṭhāya paṇṇasāladvāre pāsāṇaphalake kañcanapaṭimā viya nisīdi.

Atha maddidevī araññato phalāphalaṃ gahetvā nivattantī ‘‘mā mahāsattassa dānantarāyo hotū’’ti vāḷamigarūpadharāhi devatāhi uparuddhamaggā tesu apagatesu cirena assamaṃ patvā ‘‘ajja me dussupinaṃ diṭṭhaṃ, dunnimittāni ca uppannāni, kiṃ nu kho bhavissatī’’ti cintentī assamaṃ pavisitvā puttake apassantī bodhisattassa santikaṃ gantvā ‘‘deva, na kho amhākaṃ puttake passāmi, kuhiṃ te gatā’’ti āha. So tuṇhī ahosi. Sā puttake upadhārentī tahiṃ tahiṃ upadhāvitvā gavesantī adisvā punapi gantvā pucchi. Bodhisatto ‘‘kakkhaḷakathāya naṃ puttasokaṃ jahāpessāmī’’ti cintetvā –

‘‘Nūna maddī varārohā, rājaputtī yasassinī;

Pāto gatāsi uñchāya, kimidaṃ sāyamāgatā’’ti. (jā. 2.22.2225) –

Vatvā tāya cirāyanakāraṇe kathite punapi dārake sandhāya na kiñci āha. Sā puttasokena te upadhārentī punapi vātavegena vanāni vicari. Tāya ekarattiyaṃ vicaritaṭṭhānaṃ pariggaṇhantaṃ pannarasayojanamattaṃ ahosi. Atha vibhātāya rattiyā mahāsattassa santikaṃ gantvā ṭhitā dārakānaṃ adassanena balavasokābhibhūtā tassa pādamūle chinnakadalī viya bhūmiyaṃ visaññī hutvā pati. So ‘‘matā’’ti saññāya kampamāno uppannabalavasokopi satiṃ paccupaṭṭhapetvā ‘‘jānissāmi tāva jīvati, na jīvatī’’ti sattamāse kāyasaṃsaggaṃ anāpannapubbopi aññassa abhāvena tassā sīsaṃ ukkhipitvā ūrūsu ṭhapetvā udakena paripphositvā urañca mukhañca hadayañca parimajji. Maddīpi kho thokaṃ vītināmetvā satiṃ paṭilabhitvā hirottappaṃ paccupaṭṭhapetvā ‘‘deva, dārakā te kuhiṃ gatā’’ti pucchi. So āha – ‘‘devi, ekassa me brāhmaṇassa maṃ yācitvā āgatassa dāsatthāya dinnā’’ti vatvā tāya ‘‘kasmā, deva, putte brāhmaṇassa datvā mama sabbarattiṃ paridevitvā vicarantiyā nācikkhī’’ti vutte ‘‘paṭhamameva vutte tava cittadukkhaṃ bahu bhavissati, idāni pana sarīradukkhena tanukaṃ bhavissatī’’ti vatvā –

‘‘Maṃ passa maddi mā putte, mā bāḷhaṃ paridevasi;

Lacchāma putte jīvantā, arogā ca bhavāmase’’ti. (jā. 2.22.2260) –

So samassāsetvā puna –

‘‘Putte pasuñca dhaññañca, yañca aññaṃ ghare dhanaṃ;

Dajjā sappuriso dānaṃ, disvā yācakamāgataṃ;

Anumodāhi me maddi, puttake dānamuttama’’nti. (jā. 2.22.2261) –

Vatvā attano puttadānaṃ taṃ anumodāpesi.

Sāpi –

‘‘Anumodāmi te deva, puttake dānamuttamaṃ;

Datvā cittaṃ pasādehi, bhiyyo dānaṃ dado bhavā’’ti. (jā. 2.22.2262) –

Vatvā anumodi.

Evaṃ tesu aññamaññaṃ sammodanīyaṃ kathaṃ kathentesu sakko cintesi – ‘‘mahāpuriso hiyyo jūjakassa pathaviṃ unnādetvā dārake adāsi. Idāni naṃ koci hīnapuriso upasaṅkamitvā maddideviṃ yācitvā gahetvā gaccheyya, tato rājā nippaccayo bhaveyya, handāhaṃ brāhmaṇavaṇṇena naṃ upasaṅkamitvā maddiṃ yācitvā pāramikūṭaṃ gāhāpetvā kassaci avissajjiyaṃ katvā puna naṃ tasseva datvā āgamissāmī’’ti. So sūriyuggamanavelāyaṃ brāhmaṇavaṇṇena tassa santikaṃ agamāsi. Taṃ disvā mahāpuriso ‘‘atithi no āgato’’ti pītisomanassajāto tena saddhiṃ madhurapaṭisanthāraṃ katvā ‘‘brāhmaṇa, kenatthena idhāgatosī’’ti pucchi. Atha naṃ sakko maddideviṃ yāci. Tena vuttaṃ –

115.

‘‘Punadeva sakko oruyha, hutvā brāhmaṇasannibho;

Ayāci maṃ maddideviṃ, sīlavantiṃ patibbata’’nti.

Tattha punadevāti dārake dinnadivasato pacchā eva. Tadanantaramevāti attho. Oruyhāti devalokato otaritvā. Brāhmaṇasannibhoti brāhmaṇasamānavaṇṇo.

Atha mahāsatto ‘‘hiyyo me dvepi dārake brāhmaṇassa dinnā, ahampi araññe ekakova, kathaṃ te maddiṃ sīlavantiṃ patibbataṃ dassāmī’’ti avatvāva pasāritahatthe anaggharatanaṃ ṭhapento viya asajjitvā abajjhitvā anolīnamānaso ‘‘ajja me dānapāramī matthakaṃ pāpuṇissatī’’ti haṭṭhatuṭṭho giriṃ unnādento viya –

‘‘Dadāmi na vikampāmi, yaṃ maṃ yācasi brāhmaṇa;

Santaṃ nappaṭigūhāmi, dāne me ramatī mano’’ti. (jā. 2.22.2278) –

Vatvā sīghameva kamaṇḍalunā udakaṃ āharitvā brāhmaṇassa hatthe udakaṃ pātetvā bhariyamadāsi. Tena vuttaṃ –

116.

‘‘Maddiṃ hatthe gahetvāna, udakañjali pūriya;

Pasannamanasaṅkappo, tassa maddiṃ adāsaha’’nti.

Tattha udakañjalīti udakaṃ añjaliṃ, ‘‘udaka’’nti ca karaṇatthe paccattavacanaṃ, udakena tassa brāhmaṇassa añjaliṃ pasāritahatthatalaṃ pūretvāti attho. Pasannamanasaṅkappoti ‘‘addhā iminā pariccāgena dānapāramiṃ matthakaṃ pāpetvā sammāsambodhiṃ adhigamissāmī’’ti upannasaddhāpasādena pasannacittasaṅkappo. Taṅkhaṇaññeva heṭṭhā vuttappakārāni sabbapāṭihāriyāni pāturahesuṃ. ‘‘Idānissa na dūre sammāsambodhī’’ti devagaṇā brahmagaṇā ativiya pītisomanassajātā ahesuṃ. Tena vuttaṃ –

117.

‘‘Maddiyā dīyamānāya, gagane devā pamoditā;

Tadāpi pathavī kampi, sineruvanavaṭaṃsakā’’ti.

Tato pana dīyamānāya maddiyā deviyā ruṇṇaṃ vā dummukhaṃ vā bhākuṭimattaṃ vā nāhosi, evaṃ cassā ahosi ‘‘yaṃ devo icchati, taṃ karotū’’ti.

‘‘Komārī yassāhaṃ bhariyā, sāmiko mama issaro;

Yassicche tassa maṃ dajjā, vikkiṇeyya haneyya vā’’ti. (jā. 2.22.2282) –

Āha.

Mahāpurisopi ‘‘ambho, brāhmaṇa, maddito me sataguṇena sahassaguṇena satasahassaguṇena sabbaññutaññāṇameva piyataraṃ, idaṃ me dānaṃ sabbaññutaññāṇappaṭivedhassa paccayo hotū’’ti vatvā adāsi. Tena vuttaṃ –

118.

‘‘Jāliṃ kaṇhājinaṃ dhītaṃ, maddideviṃ patibbataṃ;

Cajamāno na cintesiṃ, bodhiyāyeva kāraṇā.

119.

Na me dessā ubho puttā, maddidevī na dessiyā;

Sabbaññutaṃ piyaṃ mayhaṃ, tasmā piye adāsaha’’nti.

Tattha cajamāno na cintesinti pariccajanto santāpavasena na cintesiṃ, vissaṭṭho hutvā pariccajinti attho.

Etthāha – kasmā panāyaṃ mahāpuriso attano puttadāre jātisampanne khattiye parassa dāsabhāvena pariccaji, na hi yesaṃ kesañcipi bhujissānaṃ abhujissabhāvakaraṇaṃ sādhudhammoti? Vuccate – anudhammabhāvato. Ayañhi buddhakārake dhamme anugatadhammatā, yadidaṃ sabbassa attaniyassa mamanti pariggahitavatthuno anavasesapariccāgo, na hi deyyadhammapaṭiggāhakavikapparahitaṃ dānapāramiṃ paripūretuṃ ussukkamāpannānaṃ bodhisattānaṃ mamanti pariggahitavatthuṃ yācantassa yācakassa na pariccajituṃ yuttaṃ, porāṇopi cāyamanudhammo. Sabbesañhi bodhisattānaṃ ayaṃ āciṇṇasamāciṇṇadhammo kulavaṃso kulappaveṇī, yadidaṃ sabbassa pariccāgo. Tattha ca visesato piyataravatthupariccāgo, na hi keci bodhisattā vaṃsānugataṃ rajjissariyādidhanapariccāgaṃ, attano sīsanayanādiaṅgapariccāgaṃ, piyajīvitapariccāgaṃ, kulavaṃsapatiṭṭhāpakapiyaputtapariccāgaṃ, manāpacārinīpiyabhariyāpariccāganti ime pañca mahāpariccāge apariccajitvā buddhā nāma bhūtapubbā atthi. Tathā hi maṅgale bhagavati bodhisattabhūte bodhipariyesanaṃ caramāne ca carimattabhāvato tatiye attabhāve saputtadāre ekasmiṃ pabbate vasante kharadāṭhiko nāma yakkho mahāpurisassa dānajjhāsayataṃ sutvā brāhmaṇavaṇṇena upasaṅkamitvā mahāsattaṃ dve dārake yāci.

Mahāsatto ‘‘dadāmi brāhmaṇassa puttake’’ti haṭṭhapahaṭṭho udakapariyantaṃ pathaviṃ kampento dvepi dārake adāsi. Yakkho caṅkamanakoṭiyaṃ ālambanaphalakaṃ nissāya ṭhito mahāsattassa passantasseva muḷālakalāpaṃ viya dve dārake khādi. Aggijālaṃ viya lohitadhāraṃ uggiramānaṃ yakkhassa mukhaṃ olokentassa mahāpurisassa ‘‘vañcesi vata maṃ yakkho’’ti uppajjanakacittuppādassa okāsaṃ adentassa upāyakosallassa subhāvitattā atītadhammānaṃ appaṭisandhisabhāvato aniccādivasena saṅkhārānaṃ suparimadditabhāvato ca evaṃ ittaraṭṭhitikena pabhaṅgunā asārena saṅkhārakalāpena ‘‘pūritā vata me dānapāramī, mahantaṃ vata me atthaṃ sādhetvā idaṃ adhigata’’nti somanassameva uppajji. So idaṃ anaññasādhāraṇaṃ tasmiṃ khaṇe attano cittācāraṃ ñatvā ‘‘imassa nissandena anāgate imināva nīhārena sarīrato rasmiyo nikkhamantū’’ti patthanamakāsi. Tassa taṃ patthanaṃ nissāya buddhabhūtassa sarīrappabhā niccameva dasasahassilokadhātuṃ pharitvā aṭṭhāsi (dha. sa. aṭṭha. nidānakathā). Evaṃ aññepi bodhisattā attano piyataraṃ puttadāraṃ pariccajitvā sabbaññutaññāṇaṃ paṭivijjhiṃsu.

Api ca yathā nāma koci puriso kassaci santike gāmaṃ vā janapadaṃ vā keṇiyā gahetvā kammaṃ karonto attano antevāsikānaṃ vā pamādena pūtibhūtaṃ dhanaṃ dhāreyya, tamenaṃ so gāhāpetvā bandhanāgāraṃ paveseyya. Tassa evamassa ‘‘ahaṃ kho imassa rañño kammaṃ karonto ettakaṃ nāma dhanaṃ dhāremi, tenāhaṃ raññā bandhanāgāre pavesito, sacāhaṃ idheva homi, attānañca jīyeyya, puttadārakammakaraporisā ca me jīvikāpagatā mahantaṃ anayabyasanaṃ āpajjeyyuṃ. Yaṃnūnāhaṃ rañño ārocetvā attano puttaṃ vā kaniṭṭhabhātaraṃ vā idha ṭhapetvā nikkhameyyaṃ . Evāhaṃ ito bandhanato mutto nacirasseva yathāmittaṃ yathāsandiṭṭhaṃ dhanaṃ saṃharitvā rañño datvā tampi bandhanato mocemi, appamattova hutvā uṭṭhānabalena attano sampattiṃ paṭipākatikaṃ karissāmī’’ti. So tathā kareyya. Evaṃ sampadamidaṃ daṭṭhabbaṃ.

Tatridaṃ opammasaṃsandanaṃ – rājā viya kammaṃ, bandhanāgāro viya saṃsāro, raññā bandhanāgāre ṭhapitapuriso viya kammavasena saṃsāracārake ṭhito mahāpuriso, tassa bandhanāgāre ṭhitapurisassa tattha puttassa vā bhātuno vā parādhīnabhāvakaraṇena tesaṃ attano ca dukkhappamocanaṃ viya mahāpurisassa attano puttādike paresaṃ datvā sabbaññutaññāṇappaṭilābhena sabbasattānaṃ vaṭṭadukkhappamocanaṃ, tassa vigatadukkhassa tehi saddhiṃ yathādhippetasampattiyaṃ patiṭṭhānaṃ viya mahāpurisassa arahattamaggena apagatavaṭṭadukkhassa buddhabhāvena dasabalādisabbaññutaññāṇasampattisamannāgamo attano vacanakārakānaṃ vijjattayādisampattisamannāgamo cāti evaṃ anavajjasabhāvo eva mahāpurisānaṃ puttadārapariccāgo. Eteneva nayena nesaṃ aṅgajīvitapariccāge yā codanā, sāpi visodhitāti veditabbāti.

Evaṃ pana mahāsattena maddideviyā dinnāya sakko acchariyabbhutacittajāto hutvā –

‘‘Sabbe jitā te paccūhā, ye dibbā ye ca mānusā;

Ninnāditā te pathavī, saddo te tidivaṃ gato. (jā. 2.22.2283-2284);

‘‘Duddadaṃ dadamānānaṃ, dukkaraṃ kamma kubbataṃ;

Asanto nānukubbanti, sataṃ dhammo durannayo.

‘‘Tasmā satañca asataṃ, nānā hoti ito gati;

Asanto nirayaṃ yanti, santo saggaparāyanā’’ti. (jā. 2.22.2286-2287) –

Ādinā nayena mahāpurisassa dānānumodanavasena thutiṃ akāsi.

Tattha paccūhāti paccatthikā. Dibbāti dibbayasapaṭibāhakā. Mānusāti manussayasapaṭibāhakā. Ke pana teti? Macchariyadhammā, te sabbe puttadāraṃ dentena mahāsattena jitāti dasseti. Duddadanti puttadārādiduddadaṃ dadamānānaṃ tameva dukkaraṃ kubbataṃ tumhādisānaṃ kammaṃ aññe sāvakapaccekabodhisattā nānukubbanti, pageva asanto maccharino. Tasmā sataṃ dhammo durannayo sādhūnaṃ mahābodhisattānaṃ paṭipattidhammo aññehi duranugamo.

Evaṃ sakko mahāpurisassa anumodanavasena thutiṃ katvā maddideviṃ niyyātento –

‘‘Dadāmi bhoto bhariyaṃ, maddiṃ sabbaṅgasobhanaṃ;

Tvañceva maddiyā channo, maddī ca patino tavā’’ti. (jā. 2.22.2289) –

Vatvā taṃ maddiṃ paṭidatvā dibbattabhāvena jalanto taruṇasūriyo viya ākāse ṭhatvā attānaṃ ācikkhanto –

‘‘Sakkohamasmi devindo, āgatosmi tavantike;

Varaṃ varassu rājisi, vare aṭṭha dadāmi te’’ti. (jā. 2.22.2292) –

Vatvā varehi nimantesi. Mahāsattopi ‘‘pitā maṃ punadeva rajje patiṭṭhāpetu, vajjhappattaṃ vadhato moceyyaṃ, sabbasattānaṃ avassayo bhaveyyaṃ, paradāraṃ na gaccheyyaṃ, itthīnaṃ vasaṃ na gaccheyyaṃ, putto me dīghāyuko siyā, annapānādideyyadhammo bahuko siyā, tañca aparikkhayaṃ pasannacitto dadeyyaṃ, evaṃ mahādānāni pavattetvā devalokaṃ gantvā tato idhāgato sabbaññutaṃ pāpuṇeyya’’nti ime aṭṭha vare yāci. Sakko ‘‘nacirasseva pitā sañjayamahārājā idheva āgantvā taṃ gahetvā rajje patiṭṭhāpessati, itaro ca sabbo te manoratho matthakaṃ pāpuṇissati, mā cintayi, appamatto hohī’’ti ovaditvā sakaṭṭhānameva gato. Bodhisatto ca maddidevī ca sammodamānā sakkadattiye assame vasiṃsu.

Jūjakepi kumāre gahetvā gacchante devatā ārakkhamakaṃsu. Divase divase ekā devadhītā rattibhāge āgantvā maddivaṇṇena kumāre paṭijaggi. So devatāviggahito hutvā ‘‘kaliṅgaraṭṭhaṃ gamissāmī’’ti aḍḍhamāsena jetuttaranagarameva sampāpuṇi. Rājā vinicchaye nisinno brāhmaṇena saddhiṃ dārake rājaṅgaṇena gacchante disvā sañjānitvā brāhmaṇena saddhiṃ te pakkosāpetvā taṃ pavattiṃ sutvā bodhisattena kathitaniyāmeneva dhanaṃ datvā kumāre kiṇitvā nhāpetvā bhojetvā sabbālaṅkārapaṭimaṇḍite katvā rājā dārakaṃ phussatidevī dārikaṃ ucchaṅge katvā bodhisattassa rājaputtiyā ca pavattiṃ suṇiṃsu.

Taṃ sutvā rājā ‘‘bhūnahaccaṃ vata mayā kata’’nti saṃviggamānaso tāvadeva dvādasaakkhobhanīparimāṇaṃ senaṃ sannayhitvā vaṅkapabbatābhimukho pāyāsi saddhiṃ phussatideviyā ceva dārakehi ca. Anukkamena gantvā puttena ca suṇisāya ca samāgañchi. Vessantaro piyaputte disvā sokaṃ sandhāretuṃ asakkonto visaññī hutvā tattheva pati, tathā maddī mātāpitaro sahajātā saṭṭhisahassā ca amaccā. Taṃ kāruññaṃ passantesu ekopi sakabhāvena sandhāretuṃ nāsakkhi, sakalaṃ assamapadaṃ yugandharavātapamadditaṃ viya sālavanaṃ ahosi. Sakko devarājā tesaṃ visaññibhāvavinodanatthaṃ pokkharavassaṃ vassāpesi, temetukāmā tementi, pokkhare patitavassaṃ viya vinivattitvā udakaṃ gacchati. Sabbe saññaṃ paṭilabhiṃsu. Tadāpi pathavikampādayo heṭṭhā vuttappakārā acchariyā pāturahesuṃ. Tena vuttaṃ –

120.

‘‘Punāparaṃ brahāraññe, mātāpitusamāgame;

Karuṇaṃ paridevante, sallapante sukhaṃ dukhaṃ.

121.

‘‘Hirottappena garunā, ubhinnaṃ upasaṅkami;

Tadāpi pathavī kampi, sineruvanavaṭaṃsakā’’ti.

Tattha karuṇaṃ paridevanteti mātāpitaro ādiṃ katvā sabbasmiṃ āgatajane karuṇaṃ paridevamāne. Sallapante sukhaṃ dukhanti sukhadukkhaṃ pucchitvā paṭisanthāravasena ālāpasallāpaṃ karonte. Hirottappena garunā ubhinnanti ime sivīnaṃ vacanaṃ gahetvā adūsakaṃ dhamme ṭhitaṃ maṃ pabbājayiṃsūti cittappakopaṃ akatvā ubhosu etesu mātāpitūsu dhammagāravasamussitena hirottappeneva yathārūpe upasaṅkami. Tena me dhammatejena tadāpi pathavī kampi.

Atha sañjayamahārājā bodhisattaṃ khamāpetvā rajjaṃ paṭicchāpetvā taṅkhaṇaññeva kesamassukammādīni kārāpetvā nhāpetvā sabbābharaṇavibhūsitaṃ devarājānamiva virocamānaṃ saha maddideviyā rajje abhisiñcitvā tāvadeva ca tato paṭṭhāya dvādasaakkhobhanīparimāṇāya caturaṅginiyā senāya ca puttaṃ parivārayitvā vaṅkapabbatato yāva jetuttaranagarā saṭṭhiyojanamaggaṃ alaṅkārāpetvā dvīhi māsehi sukheneva nagaraṃ pavesesi. Mahājano uḷāraṃ pītisomanassaṃ paṭisaṃvedesi. Celukkhepādayo pavattiṃsu. Nagare ca nandibheriṃ carāpesuṃ. Antamaso biḷāre upādāya sabbesaṃ bandhane ṭhitānaṃ bandhanamokkho ahosi. So nagaraṃ paviṭṭhadivaseyeva paccūsakāle cintesi – ‘‘sve vibhātāya rattiyā mamāgatabhāvaṃ sutvā yācakā āgamissanti, tesāhaṃ kiṃ dassāmī’’ti. Tasmiṃ khaṇe sakkassa āsanaṃ uṇhākāraṃ dassesi. So āvajjento taṃ kāraṇaṃ ñatvā tāvadeva rājanivesanassa purimavatthuṃ pacchimavatthuñca kaṭippamāṇaṃ pūrento ghanamegho viya sattaratanavassaṃ vassāpesi. Sakalanagare jaṇṇuppamāṇaṃ vassāpesīti. Tena vuttaṃ –

122.

‘‘Punāparaṃ brahāraññā, nikkhamitvā sañātibhi;

Pavisāmi puraṃ rammaṃ, jetuttaraṃ puruttamaṃ.

123.

‘‘Ratanāni satta vassiṃsu, mahāmegho pavassatha;

Tadāpi pathavī kampi, sineruvanavaṭaṃsakā.

124.

‘‘Acetanāyaṃ pathavī, aviññāya sukhaṃ dukhaṃ;

Sāpi dānabalā mayhaṃ, sattakkhattuṃ pakampathā’’ti.

Evaṃ sattaratanavasse vuṭṭhe punadivase mahāsatto ‘‘yesaṃ kulānaṃ purimapacchimavatthūsu vuṭṭhadhanaṃ, tesaññeva hotū’’ti dāpetvā avasesaṃ āharāpetvā attano gehavatthusmiṃ dhanena saddhiṃ koṭṭhāgāresu okirāpetvā mahādānaṃ pavattesi. Acetanāyaṃ pathavīti cetanārahitā ayaṃ mahābhūtā pathavī, devatā pana cetanāsahitā. Aviññāya sukhaṃ dukhanti acetanattā eva sukhaṃ dukkhaṃ ajānitvā. Satipi sukhadukkhapaccayasaṃyoge taṃ nānubhavantī. Sāpi dānabalā mayhanti evaṃbhūtāpi sā mahāpathavī mama dānapuññānubhāvahetu. Sattakkhattuṃ pakampathāti aṭṭhavassikakāle hadayamaṃsādīnipi yācakānaṃ dadeyyanti dānajjhāsayuppāde maṅgalahatthidāne pabbājanakāle pavattitamahādāne puttadāne bhariyādāne vaṅkapabbate ñātisamāgame nagaraṃ paviṭṭhadivase ratanavassakāleti imesu ṭhānesu sattavāraṃ akampittha. Evaṃ ekasmiṃyeva attabhāve sattakkhattuṃ mahāpathavikampanādiacchariyapātubhāvahetubhūtāni yāvatāyukaṃ mahādānāni pavattetvā mahāsatto āyupariyosāne tusitapure uppajji. Tenāha bhagavā –

‘‘Tato vessantaro rājā, dānaṃ datvāna khattiyo;

Kāyassa bhedā sappañño, saggaṃ so upapajjathā’’ti. (jā. 2.22.2440);

Tadā jūjako devadatto ahosi, amittatāpanā ciñcamāṇavikā , cetaputto channo, accutatāpaso sāriputto, sakko anuruddho, maddī rāhulamātā, jālikumāro rāhulo, kaṇhājinā uppalavaṇṇā, mātāpitaro mahārājakulāni, sesaparisā buddhaparisā, vessantaro rājā lokanātho.

Idhāpi heṭṭhā vuttanayeneva yathārahaṃ sesapāramiyo niddhāretabbā. Tathā mahāsatte kucchigate mātu devasikaṃ chasatasahassāni vissajjetvā dānaṃ dātukāmatādohaḷo, tathā dīyamānepi dhanassa parikkhayābhāvo, jātakkhaṇe eva hatthaṃ pasāretvā ‘‘dānaṃ dassāmi, atthi kiñcī’’ti vācānicchāraṇaṃ, catupañcavassikakāle attano alaṅkārassa dhātīnaṃ hatthagatassa puna aggahetukāmatā, aṭṭhavassikakāle hadayamaṃsādikassa attano sarīrāvayavassa dātukāmatāti evamādikā sattakkhattuṃ mahāpathavikampanādianekacchariyapātubhāvahetubhūtā idha mahāpurisassa guṇānubhāvā vibhāvetabbā. Tenetaṃ vuccati –

‘‘Evaṃ acchariyā hete, abbhutā ca mahesino…pe…;

Tesu cittappasādopi, dukkhato parimocaye;

Pagevānukiriyā tesaṃ, dhammassa anudhammato’’ti.

Vessantaracariyāvaṇṇanā niṭṭhitā.

10. Sasapaṇḍitacariyāvaṇṇanā

125-6. Dasame yadā homi, sasakoti ahaṃ, sāriputta, bodhipariyesanaṃ caramāno yadā sasapaṇḍito homi. Bodhisattā hi kammavasippattāpi tādisānaṃ tiracchānānaṃ anuggaṇhanatthaṃ tiracchānayoniyaṃ nibbattanti. Pavanacārakoti mahāvanacārī. Dabbāditiṇāni rukkhagacchesu paṇṇāni yaṃkiñci sākaṃ rukkhato patitaphalāni ca bhakkho etassāti tiṇapaṇṇasākaphalabhakkho. Paraheṭhanavivajjitoti parapīḷāvirahito. Suttapoto cāti uddapoto ca. Ahaṃ tadāti yadāhaṃ sasako homi, tadā ete makkaṭādayo tayo sahāye ovadāmi.

127.Kiriye kalyāṇapāpaketi kusale ceva akusale ca kamme. Pāpānīti anusāsanākāradassanaṃ. Tattha pāpāniparivajjethāti pāṇātipāto…pe… micchādiṭṭhīti imāni pāpāni parivajjetha. Kalyāṇe abhinivissathāti dānaṃ sīlaṃ…pe… diṭṭhujukammanti idaṃ kalyāṇaṃ, imasmiṃ kalyāṇe attano kāyavācācittāni abhimukhabhāvena nivissatha, imaṃ kalyāṇapaṭipattiṃ paṭipajjathāti attho.

Evaṃ mahāsatto tiracchānayoniyaṃ nibbattopi ñāṇasampannatāya kalyāṇamitto hutvā tesaṃ tiṇṇaṃ janānaṃ kālena kālaṃ upagatānaṃ ovādavasena dhammaṃ desesi. Te tassa ovādaṃ sampaṭicchitvā attano vasanaṭṭhānaṃ pavisitvā vasanti. Evaṃ kāle gacchante bodhisatto ākāsaṃ oloketvā candapāripūriṃ disvā ‘‘uposathakammaṃ karothā’’ti ovadi. Tenāha –

128.

‘‘Uposathamhi divase, candaṃ disvāna pūritaṃ;

Etesaṃ tattha ācikkhiṃ, divaso ajjuposatho.

129.

‘‘Dānāni paṭiyādetha, dakkhiṇeyyassa dātave;

Datvā dānaṃ dakkhiṇeyye, upavassathuposatha’’nti.

Tattha candaṃ disvā na pūritanti juṇhapakkhacātuddasiyaṃ īsakaṃ aparipuṇṇabhāvena candaṃ na paripūritaṃ disvā tato vibhātāya rattiyā aruṇuggamanavelāyameva uposathamhi divase pannarase etesaṃ makkaṭādīnaṃ mayhaṃ sahāyānaṃ divaso ajjuposatho. Tasmā ‘‘dānāni paṭiyādethā’’tiādinā tattha uposathadivase paṭipattividhānaṃ ācikkhinti yojetabbaṃ. Tattha dānānīti deyyadhamme. Paṭiyādethāti yathāsatti yathābalaṃ sajjetha. Dātaveti dātuṃ. Upavassathāti uposathakammaṃ karotha, uposathasīlāni rakkhatha, sīle patiṭṭhāya dinnadānaṃ mahapphalaṃ hoti, tasmā yācake sampatte tumhehi khāditabbāhārato datvā khādeyyāthāti dasseti.

Te ‘‘sādhū’’ti bodhisattassa ovādaṃ sirasā sampaṭicchitvā uposathaṅgāni adhiṭṭhahiṃsu. Tesu uddapoto pātova ‘‘gocaraṃ pariyesissāmī’’ti nadītīraṃ gato. Atheko bāḷisiko satta rohitamacche uddharitvā valliyā āvuṇitvā nadītīre vālukāya paṭicchādetvā macche gaṇhanto nadiyā adho sotaṃ bhassi. Uddo macchagandhaṃ ghāyitvā vālukaṃ viyūhitvā macche disvā nīharitvā ‘‘atthi nu kho etesaṃ sāmiko’’ti tikkhattuṃ ghosetvā sāmikaṃ apassanto valliyaṃ ḍaṃsitvā attano vasanagumbe ṭhapetvā ‘‘velāyameva khādissāmī’’ti attano sīlaṃ āvajjento nipajji. Siṅgālopi gocaraṃ pariyesanto ekassa khettagopakassa kuṭiyaṃ dve maṃsasūlāni ekaṃ godhaṃ ekañca dadhivārakaṃ disvā ‘‘atthi nu kho etesaṃ sāmiko’’ti tikkhattuṃ ghosetvā sāmikaṃ adisvā dadhivārakassa uggahaṇarajjukaṃ gīvāyaṃ pavesetvā maṃsasūle ca godhañca mukhena ḍaṃsitvā attano vasanagumbe ṭhapetvā ‘‘velāyameva khādissāmī’’ti attano sīlaṃ āvajjento nipajji. Makkaṭopi vanasaṇḍaṃ pavisitvā ambapiṇḍaṃ āharitvā attano vasanagumbe ṭhapetvā ‘‘velāyameva khādissāmī’’ti attano sīlaṃ āvajjento nipajji. Tiṇṇampi ‘‘aho idha nūna yācako āgaccheyyā’’ti cittaṃ uppajji. Tena vuttaṃ –

130.

‘‘Te me sādhūti vatvāna, yathāsatti yathābalaṃ;

Dānāni paṭiyādetvā, dakkhiṇeyyaṃ gavesisu’’nti.

Bodhisatto pana ‘‘velāyameva nikkhamitvā dabbāditiṇāni khādissāmī’’ti attano vasanagumbeyeva nisinno cintesi – ‘‘mama santikaṃ āgatānaṃ yācakānaṃ tiṇāni khādituṃ na sakkā, tilataṇḍulādayopi mayhaṃ natthi, sace me santikaṃ yācako āgamissati, ahaṃ tiṇena yāpemi, attano sarīramaṃsaṃ dassāmī’’ti. Tenāha bhagavā –

131.

‘‘Ahaṃ nisajja cintesiṃ, dānaṃ dakkhiṇanucchavaṃ;

Yadihaṃ labhe dakkhiṇeyyaṃ, kiṃ me dānaṃ bhavissati.

132.

‘‘Na me atthi tilā muggā, māsā vā taṇḍulā ghataṃ;

Ahaṃ tiṇena yāpemi, na sakkā tiṇa dātave.

133.

‘‘Yadi koci eti dakkhiṇeyyo, bhikkhāya mama santike;

Dajjāhaṃ sakamattānaṃ, na so tuccho gamissatī’’ti.

Tattha dānaṃ dakkhiṇanucchavanti dakkhiṇābhāvena anucchavikaṃ dānaṃ dakkhiṇeyyassa dātabbaṃ deyyadhammaṃ cintesiṃ. Yadihaṃ labheti yadi ahaṃ kiñci dakkhiṇeyyaṃ ajja labheyyaṃ. Kiṃ me dānaṃ bhavissatīti kiṃ mama dātabbaṃ bhavissati. Na sakkā tiṇa dātaveti yadi dakkhiṇeyyassa dātuṃ tilamuggādikaṃ mayhaṃ natthi, yaṃ pana mama āhārabhūtaṃ, taṃ na sakkā tiṇaṃ dakkhiṇeyyassa dātuṃ. Dajjāhaṃ sakamattānanti kiṃ vā mayhaṃ etāya deyyadhammacintāya, nanu idameva mayhaṃ anavajjaṃ aparādhīnatāya sulabhaṃ paresañca paribhogārahaṃ sarīraṃ sace koci dakkhiṇeyyo mama santikaṃ āgacchati, tayidaṃ sakamattānaṃ tassa dajjāmahaṃ. Evaṃ sante na so tuccho mama santikaṃ āgato arittahattho hutvā gamissatīti.

Evaṃ mahāpurisassa yathābhūtasabhāvaṃ parivitakkentassa parivitakkānubhāvena sakkassa paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. So āvajjento imaṃ kāraṇaṃ disvā ‘‘sasarājaṃ vīmaṃsissāmī’’ti paṭhamaṃ uddassa vasanaṭṭhānaṃ gantvā brāhmaṇavesena aṭṭhāsi. Tena ‘‘kimatthaṃ, brāhmaṇa, ṭhitosī’’ti ca vutte sace kañci āhāraṃ labheyyaṃ, uposathiko hutvā samaṇadhammaṃ kareyyanti. So ‘‘sādhūti te āhāraṃ dassāmī’’ti āha. Tena vuttaṃ –

‘‘Satta me rohitā macchā, udakā thalamubbhatā;

Idaṃ brāhmaṇa me atthi, etaṃ bhutvā vane vasā’’ti. (jā. 1.4.61);

Brāhmaṇo ‘‘pageva tāva hotu, pacchā jānissāmī’’ti tatheva siṅgālassa makkaṭassa ca santikaṃ gantvā tehipi attano vijjamānehi deyyadhammehi nimantito ‘‘pageva tāva hotu, pacchā jānissāmī’’ti āha. Tena vuttaṃ –

‘‘Dussa me khettapālassa, rattibhattaṃ apābhataṃ;

Maṃsasūlā ca dve godhā, ekañca dadhivārakaṃ;

Idaṃ brāhmaṇa me atthi, etaṃ bhutvā vane vasā’’ti.

‘‘Ambapakkaṃ dakaṃ sītaṃ, sītacchāyā manoramā;

Idaṃ brāhmaṇa me atthi, etaṃ bhutvā vane vasā’’ti. (jā. 1.4.62-63);

Tattha dussāti amussa. Rattibhattaṃ apābhatanti rattibhojanato apanītaṃ. Maṃsasūlā ca dve godhāti aṅgārapakkāni dve maṃsasūlāni ekā ca godhā. Dadhivārakanti dadhivārako.

134. Atha brāhmaṇo sasapaṇḍitassa santikaṃ gato. Tenāpi ‘‘kimatthamāgatosī’’ti vutte tathevāha. Tena vuttaṃ ‘‘mama saṅkappamaññāyā’’tiādi.

Tattha mama saṅkappamaññāyāti pubbe vuttappakāraṃ parivitakkaṃ jānitvā. Brāhmaṇavaṇṇināti brāhmaṇarūpavatā attabhāvena. Āsayanti vasanagumbaṃ.

135-7.Santuṭṭhoti samaṃ sabbabhāgeneva tuṭṭho. Ghāsahetūti āhārahetu. Adinnapubbanti yehi kehici abodhisattehi adinnapubbaṃ. Dānavaranti uttamadānaṃ. ‘‘Ajja dassāmi te aha’’nti vatvā tuvaṃ sīlaguṇūpeto, ayuttaṃ te paraheṭhananti taṃ pāṇātipātato apanetvā idāni tassa paribhogayoggaṃ attānaṃ katvā dātuṃ ‘‘ehi aggiṃ padīpehī’’tiādimāha.

Tattha ahaṃ pacissamattānanti tayā kate aṅgāragabbhe ahameva patitvā attānaṃ pacissaṃ. Pakkaṃ tvaṃ bhakkhayissasīti tathā pana pakkaṃ tvaṃ khādissasi.

138-9.Nānākaṭṭhesamānayīti so brāhmaṇavesadhārī sakko nānādārūni samānento viya ahosi. Mahantaṃ akāsi citakaṃ, katvā aṅgāragabbhakanti vītaccikaṃ vigatadhūmaṃ aṅgārabharitabbhantaraṃ samantato jalamānaṃ mama sarīrassa nimujjanappahonakaṃ taṅkhaṇaññeva mahantaṃ citakaṃ akāsi, sahasā iddhiyā abhinimminīti adhippāyo. Tenāha ‘‘aggiṃ tattha padīpesi, yathā so khippaṃ mahābhave’’ti.

Tattha soti so aggikkhandho sīghaṃ mahanto yathā bhaveyya, tathā padīpesi. Phoṭetvā rajagate gatteti ‘‘sace lomantaresu pāṇakā atthi, te mā mariṃsū’’ti paṃsugate mama gatte tikkhattuṃ vidhunitvā. Ekamantaṃ upāvisinti na tāva kaṭṭhāni ādittānīti tesaṃ ādīpanaṃ udikkhanto thokaṃ ekamantaṃ nisīdiṃ.

140.Yadā mahākaṭṭhapuñjo, āditto dhamadhamāyatīti yadā pana so dārurāsi samantato āditto vāyuvegasamuddhaṭānaṃ jālasikhānaṃ vasena ‘‘dhamadhamā’’ti evaṃ karoti. Taduppatitvā patati, majjhe jālasikhantareti tadā tasmiṃ kāle ‘‘mama sarīrassa jhāpanasamattho ayaṃ aṅgārarāsī’’ti cintetvā uppatitvā ullaṅghitvā jālasikhānaṃ abbhantarabhūte tassa aṅgārarāsissa majjhe padumapuñje rājahaṃso viya pamuditacitto sakalasarīraṃ dānamukhe datvā patati.

141-2.Paviṭṭhaṃ yassa kassacīti yathā ghammakāle sītalaṃ udakaṃ yena kenaci paviṭṭhaṃ tassa darathapariḷāhaṃ vūpasameti, assādaṃ pītiñca uppādeti. Tatheva jalitaṃ agginti evaṃ tathā pajjalitaṃ aṅgārarāsi tadā mama paviṭṭhassa usumamattampi nāhosi. Aññadatthu dānapītiyā sabbadarathapariḷāhavūpasamo eva ahosi. Cirassaṃ vata me chavicammādiko sabbo sarīrāvayavo dānamukhe juhitabbataṃ upagato abhipatthito manoratho matthakaṃ pattoti. Tena vuttaṃ –

143.

‘‘Chaviṃ cammaṃ maṃsaṃ nhāruṃ, aṭṭhiṃ hadayabandhanaṃ;

Kevalaṃ sakalaṃ kāyaṃ, brāhmaṇassa adāsaha’’nti.

Tattha hadayabandhananti hadayamaṃsapesi. Tañhi hadayavatthuṃ bandhitvā viya ṭhitattā ‘‘hadayabandhana’’nti vuttaṃ. Atha vā hadayabandhananti hadayañca bandhanañca, hadayamaṃsañceva taṃ bandhitvā viya ṭhitayakanamaṃsañcāti attho. Kevalaṃ sakalaṃ kāyanti anavasesaṃ sabbaṃ sarīraṃ.

Evaṃ tasmiṃ aggimhi attano sarīre lomakūpamattampi uṇhaṃ kātuṃ asakkonto bodhisattopi himagabbhaṃ paviṭṭho viya hutvā brāhmaṇarūpadharaṃ sakkaṃ evamāha – ‘‘brāhmaṇa, tayā kato aggi atisītalo, kiṃ nāmeta’’nti? Paṇḍita, nāhaṃ brāhmaṇo, sakkohamasmi, tava vīmaṃsanatthaṃ āgato evamakāsinti. ‘‘Sakka, tvaṃ tāva tiṭṭhatu, sakalopi ce loko maṃ dānena vīmaṃseyya, neva me adātukāmataṃ kathañcipi uppādeyya passetha na’’nti bodhisatto sīhanādaṃ nadi.

Atha naṃ sakko ‘‘sasapaṇḍita, tava guṇā sakalakappampi pākaṭā hontū’’ti pabbataṃ pīḷetvā pabbatarasaṃ ādāya candamaṇḍale sasalakkhaṇaṃ ālikhitvā bodhisattaṃ tasmiṃ vanasaṇḍe tattheva vanagumbe taruṇadabbatiṇapīṭhe nipajjāpetvā attano devalokameva gato. Tepi cattāro paṇḍitā samaggā sammodamānā niccasīlaṃ uposathasīlañca pūretvā yathārahaṃ puññāni katvā yathākammaṃ gatā.

Tadā uddo āyasmā ānando ahosi, siṅgālo mahāmoggallāno, makkaṭo sāriputto, sasapaṇḍito pana lokanātho.

Tassa idhāpi sīlādipāramiyo heṭṭhā vuttanayeneva yathārahaṃ niddhāretabbā. Tathā satipi tiracchānupapattiyaṃ kusalādidhamme kusalādito yathābhūtāvabodho, tesu aṇumattampi vajjaṃ bhayato disvā suṭṭhu akusalato oramaṇaṃ, sammadeva ca kusaladhammesu attano patiṭṭhāpanaṃ, paresañca ‘‘ime nāma pāpadhammā te evaṃ gahitā evaṃ parāmaṭṭhā evaṃgatikā bhavanti evaṃabhisamparāyā’’ti ādīnavaṃ dassetvā tato viramaṇe niyojanaṃ, idaṃ dānaṃ nāma, idaṃ sīlaṃ nāma, idaṃ uposathakammaṃ nāma, ettha patiṭṭhitānaṃ devamanussasampattiyo hatthagatā evātiādinā puññakammesu ānisaṃsaṃ dassetvā patiṭṭhāpanaṃ, attano sarīrajīvitanirapekkhaṃ, paresaṃ sattānaṃ anuggaṇhanaṃ, uḷāro ca dānajjhāsayoti evamādayo idha bodhisattassa guṇānubhāvā vibhāvetabbā. Tenetaṃ vuccati – ‘‘evaṃ acchariyā hete…pe… dhammassa anudhammato’’ti.

Sasapaṇḍitacariyāvaṇṇanā niṭṭhitā.

Idāni ‘‘akittibrāhmaṇo’’tiādinā yathāvutte dasapi cariyāvisese udānetvā nigameti. Tattha ahameva tadā āsiṃ, yo te dānavare adāti yo tāni uttamadānāni adāsi, so akittibrāhaṇādiko ahameva tadā tasmiṃ kāle ahosiṃ, na aññoti. Iti tesu attabhāvesu satipi sīlādipāramīnaṃ yathārahaṃ pūritabhāve attano pana tadā dānajjhāsayassa ativiya uḷārabhāvaṃ sandhāya dānapāramivaseneva desanaṃ āropesi. Ete dānaparikkhārā, ete dānassa pāramīti ye ime akittijātakādīsu (jā. 1.13.83 ādayo) anekākāravokārā mayā pavattitā deyyadhammapariccāgā mama sarīrāvayavaputtadārapariccāgā paramakoṭikā, kiñcāpi te karuṇūpāyakosallapariggahitattā sabbaññutaññāṇameva uddissa pavattitattā dānassa paramukkaṃsagamanena dānapāramī eva, tathāpi mama dānassa paramatthapāramibhūtassa parikkharaṇatosantānassa paribhāvanāvasena abhisaṅkharaṇato ete dānaparikkhārā nāma. Yassa panete parikkhārā, taṃ dassetuṃ ‘‘jīvitaṃ yācake datvā, imaṃ pārami pūrayi’’nti vuttaṃ. Ettha hi ṭhapetvā sasapaṇḍitacariyaṃ sesāsu navasu cariyāsu yathārahaṃ dānapāramidānaupapāramiyo veditabbā, sasapaṇḍitacariye (cariyā. 1.125 ādayo) pana dānaparamatthapāramī. Tena vuttaṃ –

‘‘Bhikkhāya upagataṃ disvā, sakattānaṃ pariccajiṃ;

Dānena me samo natthi, esā me dānapāramī’’ti. (cariyā. 1.tassuddāna);

Kiñcāpi hi mahāpurisassa yathāvutte akittibrāhmaṇādikāle aññasmiñca mahājanakamahāsutasomādikāle dānapāramiyā pūritattabhāvānaṃ parimāṇaṃ nāma natthi, tathāpi ekanteneva sasapaṇḍitakāle dānapāramiyā paramatthapāramibhāvo vibhāvetabboti.

Paramatthadīpaniyā cariyāpiṭakasaṃvaṇṇanāya

Dasavidhacariyāsaṅgahassa visesato

Dānapāramivibhāvanassa

Paṭhamavaggassa atthavaṇṇanā niṭṭhitā.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app