Nội Dung Chính

3. Tikanipāto

1. Paṭhamavaggo

1. Mūlasuttavaṇṇanā

50. Tikanipātassa paṭhame tīṇīti gaṇanaparicchedo. Imānīti abhimukhīkaraṇaṃ. Akusalamūlānīti paricchinnadhammanidassanaṃ. Tattha akusalāni ca tāni mūlāni cāti akusalamūlāni. Atha vā akusalānaṃ hetupaccayapabhavajanakasamuṭṭhāpakanibbattakaṭṭhena mūlāni cāti akusalamūlāni, akusaladhammānaṃ kāraṇānīti attho. Kāraṇañhi yathā hinoti etasmā phalaṃ pavattatīti hetu, paṭicca etasmā etīti paccayo, pabhavati etasmāti pabhavo, attano phalaṃ janetīti janakaṃ, samuṭṭhāpetīti samuṭṭhāpakaṃ, nibbattetīti nibbattakanti ca vuccati. Evaṃ patiṭṭhaṭṭhena mūlanti, tasmā akusalamūlānīti akusalānaṃ suppatiṭṭhitabhāvasādhanāni, kāraṇānīti vuttaṃ hoti.

Keci pana ‘‘sāliādīnaṃ sālibījādīni viya maṇippabhādīnaṃ maṇivaṇṇādayo viya ca akusalānaṃ akusalabhāvasādhako lobhādīnaṃ mūlaṭṭho’’ti vadanti. Evaṃ sante akusalacittasamuṭṭhānarūpesu tesaṃ hetupaccayabhāvo na siyā. Na hi tāni tesaṃ akusalabhāvaṃ sādhenti, na ca paccayā na honti. Vuttañhetaṃ –

‘‘Hetū hetusampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo’’ti (paṭṭhā. 1.paccayaniddesa.1).

Ahetukassa ca mohassa akusalabhāvo na siyā akusalabhāvasādhakassa mūlantarassa abhāvato. Athāpi siyā lobhādīnaṃ sabhāvasiddho akusalādibhāvo, taṃsampayuttānaṃ pana lobhādipaṭibaddhoti. Evampi yathā lobhādīnaṃ, evaṃ alobhādīnampi sabhāvasiddho kusalādibhāvoti alobhādayo kusalā eva siyuṃ, na abyākatā, na ca honti. Tasmā yathā sampayuttesu, evaṃ mūlesupi kusalādibhāvo pariyesitabbo. Yonisomanasikārādiko viya hi kusalabhāvassa, ayonisomanasikārādiko akusalabhāvassa kāraṇanti gahetabbaṃ. Evaṃ akusalabhāvasādhanavasena lobhādīnaṃ mūlaṭṭhaṃ aggahetvā suppatiṭṭhitabhāvasādhanavasena gayhamāne na koci doso. Laddhahetupaccayā hi dhammā virūḷhamūlā viya pādapā thirā honti suppatiṭṭhitā, heturahitā pana tilabījakādisevālā viya na suppatiṭṭhitāti hetuādiatthena akusalānaṃ upakārakattā mūlānīti akusalamūlāni. Yasmā pana mūlena mutto akusalacittuppādo natthi, tasmā tīhi mūlehi sabbo akusalarāsi pariyādiyitvā dassitoti daṭṭhabbaṃ.

Tāni akusalamūlāni sarūpato dassetuṃ ‘‘lobho akusalamūla’’ntiādi vuttaṃ. Tattha lobhādīsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Tattha pana tatiyamaggavajjhā lobhādayo āgatā, idha pana anavasesāti ayameva viseso.

Gāthāyaṃ pāpacetasanti akusaladhammasamāyogato lāmakacittaṃ. Hiṃsantīti attano pavattikkhaṇe āyatiṃ vipākakkhaṇe ca vibādhenti. Attasambhūtāti attani jātā. Tacasāranti gaṇṭhitaṃ, veḷunti attho. Samphalanti attano phalaṃ. Idaṃ vuttaṃ hoti – khadirasīsapādayo viya antosāro ahutvā bahisāratāya tacasāranti laddhanāmaṃ veḷuādiṃ yathā attasambhūtameva phalaṃ hiṃsati vināseti, evameva anto sīlādisārarahitaṃ lāmakacittaṃ puggalaṃ attasambhūtāyeva lobhādayo vināsentīti.

Paṭhamasuttavaṇṇanā niṭṭhitā.

2. Dhātusuttavaṇṇanā

51. Dutiye dhātuyoti attano phalassa sabhāvassa ca dhāraṇaṭṭhena dhātuyo. Yañcettha phalanibbattakaṃ, taṃ attano phalassa sabhāvassa ca, itaraṃ sabhāvasseva dhāraṇaṭṭhena dhātu. Rūpadhātūti rūpabhavo. Dhātuyā āgataṭṭhāne bhavena paricchinditabbaṃ, bhavassa āgataṭṭhāne dhātuyā paricchinditabbanti idha bhavena paricchedo kathito. Tasmā –

‘‘Katame dhammā rūpāvacarā? Heṭṭhato brahmalokaṃ pariyantaṃ karitvā uparito akaniṭṭhe deve anto karitvā etthāvacarā ettha pariyāpannā khandhadhātuāyatanā, ime dhammā rūpāvacarā’’ti (dha. sa. 1289) –

Evaṃ vuttā rūpāvacaradhammā rūpadhātu. Arūpadhātūti arūpabhavo. Idhāpi bhavena paricchedo kathitoti –

‘‘Katame dhammā arūpāvacarā? Heṭṭhato ākāsānañcāyatanūpage deve anto karitvā, uparito nevasaññānāsaññāyatanūpage deve anto karitvā, etthāvacarā ettha pariyāpannā khandhadhātuāyatanā, ime dhammā arūpāvacarā’’ti (dha. sa. 1291) –

Evaṃ vuttā arūpāvacaradhammā arūpadhātu. Nirodhadhātūti nibbānaṃ veditabbaṃ.

Aparo nayo – rūpasahitā, rūpapaṭibaddhā, dhammappavatti rūpadhātu, pañcavokārabhavo, ekavokārabhavo ca, tena sakalo kāmabhavo rūpabhavo ca saṅgahito. Rūparahitā dhammappavatti arūpadhātu, catuvokārabhavo, tena arūpabhavo saṅgahito. Iti dvīhi padehi tayo bhavā sabbā saṃsārappavatti dassitā. Tatiyapadena pana asaṅkhatadhātuyeva saṅgahitāti maggaphalāni idha tikavinimuttadhammā nāma jātā. Keci pana ‘‘rūpadhātūti rūpasabhāvā dhammā, arūpadhātūti arūpasabhāvā dhammāti padadvayena anavasesato pañcakkhandhā gahitā’’ti. ‘‘Rūpataṇhāya visayabhūtā dhammā rūpadhātu, arūpataṇhāya visayabhūtā arūpadhātū’’ti ca vadanti, taṃ sabbaṃ idha nādhippetaṃ. Tasmā vuttanayeneva attho veditabbo.

Gāthāsu rūpadhātuṃ pariññāyāti rūpapaṭibaddhadhammapavattiṃ ñātapariññādīhi tīhi pariññāhi parijānitvā. Āruppesu asaṇṭhitāti arūpāvacaradhammesu bhavarāgavasena bhavadiṭṭhivasena ca na patiṭṭhitā anallīnā. ‘‘Arūpesu asaṇṭhitā’’ti ca paṭhanti, so eva attho. Ettāvatā tebhūmakadhammānaṃ pariññā vuttā. Nirodhe ye vimuccantīti ye nibbāne ārammaṇabhūte aggamaggaphalavasena samucchedapaṭippassaddhīhi anavasesakilesato vimuccanti. Te janā maccuhāyinoti te khīṇāsavajanā maraṇaṃ samatītā.

Evaṃ dhātuttayasamatikkamena amatādhigamaṃ dassetvā ‘‘ayañca paṭipadā mayā gatamaggo ca tumhākaṃ dassito’’ti tattha nesaṃ ussāhaṃ janento dutiyaṃ gāthamāha. Tattha kāyenāti nāmakāyena maggaphalehi. Phusayitvāti patvā. Nirūpadhinti khandhādisabbūpadhirahitaṃ. Upadhippaṭinissagganti tesaṃyeva ca upadhīnaṃ paṭinissajjanakāraṇaṃ. Nibbānassa hi maggañāṇena sacchikiriyāya sabbe upadhayo paṭinissaṭṭhā hontīti taṃ tesaṃ paṭinissajjanakāraṇaṃ. Sacchikatvāti kālena kālaṃ phalasamāpattisamāpajjanena attapaccakkhaṃ katvā anāsavo sammāsambuddho tameva asokaṃ virajaṃ nibbānapadaṃ deseti. Tasmā tadadhigamāya ussukkaṃ kātabbanti.

Dutiyasuttavaṇṇanā niṭṭhitā.

3. Paṭhamavedanāsuttavaṇṇanā

52. Tatiye vedanāti ārammaṇarasaṃ vediyanti anubhavantīti vedanā. Tā vibhāgato dassetuṃ ‘‘sukhā vedanā’’tiādi vuttaṃ. Tattha sukha-saddo atthuddhāravasena heṭṭhā vuttoyeva. Dukkha-saddo pana ‘‘jātipi dukkhā’’tiādīsu (dī. ni. 2.387; vibha. 190) dukkhavatthusmiṃ āgato. ‘‘Yasmā ca kho, mahāli, rūpaṃ dukkhaṃ dukkhānupatitaṃ dukkhāvakkanta’’ntiādīsu (saṃ. ni. 3.60) dukkhārammaṇe. ‘‘Dukkho pāpassa uccayo’’tiādīsu (dha. pa. 117) dukkhapaccaye. ‘‘Yāvañcidaṃ, bhikkhave, na sukarā akkhānena pāpuṇituṃ, yāva dukkhā nirayā’’tiādīsu (ma. ni. 3.250) dukkhapaccayaṭṭhāne. ‘‘Sukhassa ca pahānā dukkhassa ca pahānā’’tiādīsu (dī. ni. 1.232; dha. sa. 165) dukkhavedanāyaṃ. Idhāpi dukkhavedanāyameva.

Vacanatthato pana sukhayatīti sukhā. Dukkhayatīti dukkhā. Na dukkhā na sukhāti adukkhamasukhā, makāro padasandhivasena vutto. Tāsu iṭṭhānubhavanalakkhaṇā sukhā, aniṭṭhānubhavanalakkhaṇā dukkhā, ubhayaviparītānubhavanalakkhaṇā adukkhamasukhā. Tasmā sukhadukkhavedanānaṃ uppatti pākaṭā, na adukkhamasukhāya. Yadā hi sukhaṃ uppajjati, sakalasarīraṃ bhentaṃ maddantaṃ pharamānaṃ satadhotasappiṃ khādāpentaṃ viya, satapākatelaṃ makkhentaṃ viya, ghaṭasahassena pariḷāhaṃ nibbāpayamānaṃ viya ca ‘‘aho sukhaṃ, aho sukha’’nti vācaṃ nicchārayamānameva uppajjati. Yadā dukkhaṃ uppajjati, sakalasarīraṃ khobhentaṃ maddantaṃ pharamānaṃ tattaphālaṃ pavesentaṃ viya vilīnatambalohaṃ āsiñcantaṃ viya ca ‘‘aho dukkhaṃ, aho dukkha’’nti vippalāpentameva uppajjati. Iti sukhadukkhavedanānaṃ uppatti pākaṭā.

Adukkhamasukhā pana dubbijānā duddīpanā andhakārā avibhūtā. Sā sukhadukkhānaṃ apagame sātāsātapaṭipakkhavasena majjhattākārabhūtā nayato gaṇhantasseva pākaṭā hoti. Yathā kiṃ? Yathā pubbāparaṃ sapaṃsuke padese upacaritamaggavasena piṭṭhipāsāṇe migena gatamaggo, evaṃ iṭṭhāniṭṭhārammaṇesu sukhadukkhānubhavanenapi majjhattārammaṇānubhavanabhāvena viññāyati. Majjhattārammaṇaggahaṇaṃ piṭṭhipāsāṇagamanaṃ viya iṭṭhāniṭṭhārammaṇaggahaṇābhāvato . Yañca tatrānubhavanaṃ, sā adukkhamasukhāti.

Evamettha sukhadukkhaadukkhamasukhabhāvena tidhā vuttāpi katthaci sukhadukkhabhāvena dvidhā vuttā. Yathāha – ‘‘dvepi mayā, ānanda, vedanā vuttā, pariyāyena sukhā vedanā, dukkhā vedanā’’ti (ma. ni. 2.89). Katthaci tissopi visuṃ visuṃ sukhadukkhaadukkhamasukhabhāvena ‘‘sukhā vedanā ṭhitisukhā vipariṇāmadukkhā, dukkhā vedanā ṭhitidukkhā vipariṇāmasukhā, adukkhamasukhā vedanā ñāṇasukhā aññāṇadukkhā’’ti (ma. ni. 1.465). Katthaci sabbāpi dukkhabhāvena. Vuttañhetaṃ ‘‘yaṃ kiñci vedayitaṃ, sabbaṃ taṃ dukkhasminti vadāmī’’ti (saṃ. ni. 4.259).

Tattha siyā – yadi tisso vedanā yathā idha vuttā, aññesu ca edisesu suttesu abhidhamme ca evaṃ avatvā kasmā evaṃ vuttaṃ ‘‘yaṃ kiñci vedayitaṃ, sabbaṃ taṃ dukkhasminti vadāmī’’ti, ‘‘dvepi mayā, ānanda, vedanā vuttā’’ti ca? Sandhāyabhāsitametaṃ, tasmā sā pariyāyadesanā. Vuttañhetaṃ bhagavatā –

‘‘Saṅkhārāniccataṃ, ānanda, mayā sandhāya bhāsitaṃ saṅkhāravipariṇāmataṃ, ‘yaṃ kiñci vedayitaṃ, sabbaṃ taṃ dukkhasmi’’’nti (saṃ. ni. 4.259).

‘‘Dvepi mayā, ānanda, vedanā vuttā pariyāyenā’’ti ca (saṃ. ni. 4.259).

Ettha hi sukhā adukkhamasukhāti imāsaṃ dvinnaṃ vedanānaṃ nippariyāyena dukkhabhāvo natthi, veneyyajjhāsayena pana tattha nicchandadassanatthaṃ pariyāyena dukkhabhāvo vuttoti sā tādisī pariyāyadesanā. Ayaṃ pana vedanattayadesanā sabhāvakathāti katvā nippariyāyadesanāti ayamettha ācariyānaṃ samānakathā.

Vitaṇḍavādī panāha ‘‘dukkhatādvayavacanato pariyāyadesanāva vedanattayadesanā’’ti. So ‘‘mā heva’’ntissa vacanīyo, yasmā bhagavatā sabbāsaṃ vedanānaṃ dukkhabhāvo adhippāyavasena vutto ‘‘saṅkhārāniccataṃ, ānanda, mayā sandhāya bhāsitaṃ saṅkhāravipariṇāmataṃ ‘yaṃ kiñci vedayitaṃ, sabbaṃ taṃ dukkhasmi’’’nti. Yadi panettha vedanattayadesanā pariyāyadesanā siyā, ‘‘idaṃ mayā sandhāya bhāsitaṃ tisso vedanā’’ti vattabbaṃ siyā, na panetaṃ vuttaṃ.

Apicāyameva vattabbo ‘‘ko, panāvuso, vedanattayadesanāya adhippāyo’’ti? Sace vadeyya ‘‘mudukā dukkhā vedanā sukhā, adhimattā dukkhā, majjhimā adukkhamasukhāti veneyyajjhāsayena vuttā. Tāsu hi na sattānaṃ sukhādivaḍḍhī’’ti. So vattabbo – ko panāvuso dukkhavedanāya sabhāvo, yena ‘‘sabbā vedanā dukkhā’’ti vucceyyuṃ? Yadi yāya uppannāya sattā viyogameva icchanti, so dukkhavedanāya sabhāvo. Yāya ca pana uppannāya sattā aviyogameva icchanti, yāya na ubhayaṃ icchanti, sā kathaṃ dukkhavedanā siyā? Atha yā attano nissayassa upaghātakārī, sā dukkhā. Yā anuggahakārī, sā kathaṃ dukkhā siyā. Atha pana yadariyā dukkhato passanti, so dukkhavedanāya sabhāvo, saṅkhāradukkhatāya vedanaṃ ariyā dukkhato passanti, sā ca abhiṇhasabhāvāti kathaṃ tāsaṃ vedanānaṃ mudumajjhimādhimattadukkhabhāvo siyā? Yadi ca saṅkhāradukkhatāya eva vedanānaṃ dukkhabhāvo siyā, ‘‘tisso imā, bhikkhave, dukkhatāyo dukkhadukkhatā, vipariṇāmadukkhatā, saṅkhāradukkhatā’’ti (dī. ni. 3.305) ayaṃ dukkhatānaṃ vibhāgadesanā nippayojanā siyā. Tathā ca sati suttameva paṭibāhitaṃ siyā, purimesu ca tīsu rūpāvacarajjhānesu mudukā dukkhā vedanāti āpajjati sukhavedanāvacanato. Catutthajjhāne arūpajjhānesu ca majjhimā, adukkhamasukhavedanāvacanato. Evaṃ sante purimā tisso rūpāvacarasamāpattiyo catutthajjhānasamāpattiyā arūpasamāpattīhi ca santatarāti āpajjati. Kathaṃ vā santatarappaṇītatarāsu samāpattīsu dukkhavedanāya adhikabhāvo yujjati? Tasmā vedanattayadesanāya pariyāyadesanābhāvo na yuttoti.

Yaṃ pana vuttaṃ ‘‘dukkhe sukhanti saññāvipallāso’’ti (a. ni. 4.49; paṭi. ma. 1.236), taṃ kathanti? Vipariṇāmadukkhatāya saṅkhāradukkhatāya ca yathābhūtānavabodhena yā ekantato sukhasaññā, yā ca dukkhanimitte sukhanimittasaññā, taṃ sandhāya vuttaṃ. Evampi ‘‘sukhā, bhikkhave, vedanā dukkhato daṭṭhabbā’’ti (itivu. 53) idaṃ pana kathanti? Idaṃ pana vipariṇāmadassane sanniyojanatthaṃ vuttaṃ tassa tattha virāguppattiyā upāyabhāvato sukhavedanāya bahudukkhānugatabhāvato ca. Tathā hi dukkhassa hetubhāvato anekehi dukkhadhammehi anubaddhattā ca paṇḍitā sukhampi dukkhamicceva paṭipannā.

Evampi nattheva sukhā vedanā, sukhahetūnaṃ niyamābhāvato. Ye hi sukhavedanāya hetusammatā ghāsacchādanādayo, te eva adhimattaṃ akāle ca paṭiseviyamānā dukkhavedanāya hetubhāvamāpajjanti. Na ca yeneva hetunā sukhaṃ, teneva dukkhanti yuttaṃ vattuṃ. Tasmā na te sukhahetū, dukkhantarāpagame pana aviññūnaṃ sukhasaññā yathā cirataraṃ ṭhānādiiriyāpathasamaṅgī hutvā tadaññairiyāpathasamāyoge mahantañca bhāraṃ vahato bhāranikkhepe ceva vūpasame ca, tasmā nattheva sukhanti? Tayidaṃ sammadeva sukhahetuṃ apariññāya tassa niyamābhāvaparikappanaṃ. Ārammaṇamattameva hi kevalaṃ sukhahetuṃ manasikatvā evaṃ vuttaṃ, ajjhattikasarīrassa avatthāvisesaṃ samuditaṃ pana ekajjhaṃ tadubhayaṃ sukhādihetūti veditabbaṃ. Yādisañca tadubhayaṃ sukhavedanāya hetu, tādisaṃ na kadācipi dukkhavedanāya hetu hotīti vavatthitā eva sukhādihetu. Yathā nāma tejodhātu sāliyavaḍākasassādīnaṃ yādisamavatthantaraṃ patvā sātamadhurabhāvahetu hoti, na tādisameva patvā kadācipi asātaamadhurabhāvahetu hoti, evaṃsampadamidaṃ daṭṭhabbaṃ.

Dukkhāpagameva kadāci sukhavedanantaraṃ upalabbhati. Tattha sukheyeva sukhasaññā, na dukkhāpagamamatte yathā addhānagamanaparissamakilantassa sambāhane iriyāpathaparivattane ca, aññathā kālantarepi parissamāpagame tādisī sukhasaññā siyā. Dukkhāpagamamatte pana sukhanti parikappanā vedanāvisesassa anupalabbhamānattā. Ekanteneva cetaṃ evaṃ sampaṭicchitabbaṃ, yato paṇītappaṇītāniyeva ārammaṇāni mahatā āyāsena sattā abhipatthayanti, na ca nesaṃ yena kenaci yathāladdhamattena paccayena patikāraṃ kātuṃ sakkā taṇhuppādenāti . Vedanāpaccayā hi taṇhāupādi, tathābhāve ca sugandhamadhurasukhasamphassādivatthūnaṃ itarītarabhāvena sukhavisesasaññā jāyamānā katamassa dukkhavisesassa apagamane ghānajivhākāyadvāresu, sotadvāre ca dibbasaṅgītasadisapañcaṅgikatūriyasaddāvadhāraṇe. Tasmā na dukkhavedanāyameva dukkhantarāpagame sukhasaññā, nāpi kevale dukkhāpagamamatteti āgamato yuttitopi vavatthitā tisso vedanāti bhagavato vedanattayadesanā nītatthāyeva, na neyyatthāti saññāpetabbaṃ. Evañcetaṃ upeti, iccetaṃ kusalaṃ, no ce, kammaṃ katvā uyyojetabbo ‘‘gaccha yathāsukha’’nti.

Evametā aññamaññapaṭipakkhasabhāvavavatthitalakkhaṇā eva tisso vedanā bhagavatā desitā. Tañca kho vipassanākammikānaṃ yogāvacarānaṃ vedanāmukhena arūpakammaṭṭhānadassanatthaṃ. Duvidhañhi kammaṭṭhānaṃ rūpakammaṭṭhānaṃ, arūpakammaṭṭhānanti. Tattha bhagavā rūpakammaṭṭhānaṃ kathento saṅkhepamanasikāravasena vā vitthāramanasikāravasena vā catudhātuvavatthānādivasena vā katheti. Arūpakammaṭṭhānaṃ pana kathento phassavasena vā vedanāvasena vā cittavasena vā katheti. Ekaccassa hi āpāthagate ārammaṇe āvajjato tattha cittacetasikānaṃ paṭhamābhinipāto phasso taṃ ārammaṇaṃ phusanto uppajjamāno pākaṭo hoti, ekaccassa taṃ ārammaṇaṃ anubhavantī uppajjamānā vedanā pākaṭā hoti, ekaccassa taṃ ārammaṇaṃ vijānantaṃ uppajjamānaṃ viññāṇaṃ pākaṭaṃ hoti. Iti tesaṃ tesaṃ puggalānaṃ ajjhāsayena yathāpākaṭaṃ phassādimukhena tidhā arūpakammaṭṭhānaṃ katheti.

Tattha yassa phasso pākaṭo hoti, sopi ‘‘na kevalaṃ phassova uppajjati, tena saddhiṃ tadeva ārammaṇaṃ anubhavamānā vedanāpi uppajjati, sañjānamānā saññāpi, cetayamānā cetanāpi, vijānamānaṃ viññāṇampi uppajjatī’’ti phassapañcamakeyeva pariggaṇhāti. Yassa vedanā pākaṭā hoti, sopi ‘‘na kevalaṃ vedanāva uppajjati, tāya saddhiṃ phusamāno phassopi uppajjati, sañjānamānā saññāpi, cetayamānā cetanāpi , vijānamānaṃ viññāṇampi uppajjatī’’ti phassapañcamakeyeva pariggaṇhāti. Yassa viññāṇaṃ pākaṭaṃ hoti, sopi ‘‘na kevalaṃ viññāṇameva uppajjati, tena saddhiṃ tadevārammaṇaṃ phusamāno phassopi uppajjati, anubhavamānā vedanāpi, sañjānamānā saññāpi, cetayamānā cetanāpi uppajjatī’’ti phassapañcamakeyeva pariggaṇhāti.

So ‘‘ime phassapañcamakā dhammā kiṃnissitā’’ti upadhārento ‘‘vatthunissitā’’ti pajānāti. Vatthu nāma karajakāyo. Yaṃ sandhāya vuttaṃ ‘‘idañca pana me viññāṇaṃ etthasitaṃ etthapaṭibaddha’’nti (dī. ni. 1.235; ma. ni. 2.252). So atthato bhūtā ceva upādārūpāni ca, evamettha vatthu rūpaṃ, phassapañcamakā nāmanti nāmarūpamattameva passati. Rūpañcettha rūpakkhandho, nāmaṃ cattāro arūpino khandhāti pañcakkhandhamattaṃ hoti. Nāmarūpavinimuttā hi pañcakkhandhā, pañcakkhandhavinimuttaṃ vā nāmarūpaṃ natthi. So ‘‘ime pañcakkhandhā kiṃhetukā’’ti upaparikkhanto ‘‘avijjādihetukā’’ti, tato ‘‘paccayo ceva paccayuppannañca idaṃ, añño satto vā puggalo vā natthi, suddhasaṅkhārapuñjamattamevā’’ti sappaccayanāmarūpavasena tilakkhaṇaṃ āropetvā vipassanāpaṭipāṭiyā ‘‘aniccaṃ dukkhamanattā’’ti sammasanto vicarati. So ‘‘ajja ajjā’’ti paṭivedhaṃ ākaṅkhamāno tathārūpe samaye utusappāyaṃ, puggalasappāyaṃ, bhojanasappāyaṃ, dhammassavanasappāyaṃ vā labhitvā ekapallaṅkena nisinnova vipassanaṃ matthakaṃ pāpetvā arahatte patiṭṭhāti. Evaṃ imesaṃ tiṇṇaṃ janānaṃ yāva arahattā kammaṭṭhānaṃ veditabbaṃ. Idha pana bhagavā vedanāvasena bujjhanakānaṃ ajjhāsayena arūpakammaṭṭhānaṃ kathento vedanāvasena kathesi. Tattha –

‘‘Lakkhaṇañca adhiṭṭhānaṃ, uppatti anusayo tathā;

Ṭhānaṃ pavattikālo ca, indriyañca dvidhāditā’’ti. –

Idaṃ pakiṇṇakaṃ veditabbaṃ – tattha lakkhaṇaṃ heṭṭhā vuttameva. Adhiṭṭhānanti phasso. ‘‘Phassapaccayā vedanā’’ti hi vacanato phasso vedanāya adhiṭṭhānaṃ. Tathā hi so vedanādhiṭṭhānabhāvato niccammagāvīupamāya upamito. Tattha sukhavedanīyo phasso sukhāya vedanāya adhiṭṭhānaṃ, dukkhavedanīyo phasso dukkhāya vedanāya, adukkhamasukhavedanīyo phasso adukkhamasukhāya vedanāya adhiṭṭhānaṃ, āsannakāraṇanti attho. Vedanā kassa padaṭṭhānaṃ? ‘‘Vedanāpaccayā taṇhā’’ti vacanato taṇhāya padaṭṭhānaṃ abhipatthanīyabhāvato. Sukhā vedanā tāva taṇhāya padaṭṭhānaṃ hotu, itarā pana kathanti? Vuccate sukhasamaṅgīpi tāva taṃsadisaṃ tato vā uttaritaraṃ sukhaṃ abhipattheti, kimaṅga pana dukkhasamaṅgībhūto. Adukkhamasukhā ca santabhāvena sukhamicceva vuccatīti tissopi vedanā taṇhāya padaṭṭhānaṃ.

Uppattīti uppattikāraṇaṃ. Iṭṭhārammaṇabhūtā hi sattasaṅkhārā sukhavedanāya uppattikāraṇaṃ, te eva aniṭṭhārammaṇabhūtā dukkhavedanāya, majjhattārammaṇabhūtā adukkhamasukhāya. Vipākato tadākāraggahaṇato cettha iṭṭhāniṭṭhatā veditabbā.

Anusayoti imāsu tīsu vedanāsu sukhāya vedanāya rāgānusayo anuseti, dukkhāya vedanāya paṭighānusayo, adukkhamasukhāya vedanāya avijjānusayo anuseti. Vuttañhetaṃ –

‘‘Sukhāya kho, āvuso visākha, vedanāya rāgānusayo anusetī’’tiādi (ma. ni. 1.465).

Diṭṭhimānānusayā cettha rāgapakkhiyā kātabbā. Sukhābhinandanena hi diṭṭhigatikā ‘‘sassata’’ntiādinā sakkāye abhinivisanti, mānajātikā ca mānaṃ jappenti ‘‘seyyohamasmī’’tiādinā. Vicikicchānusayo pana avijjāpakkhiko kātabbo. Tathā hi vuttaṃ paṭiccasamuppādavibhaṅge (vibha. 288-289) ‘‘vedanāpaccayā vicikicchā’’ti. Anusayānañca tattha tattha santāne appahīnabhāvena thāmagamanaṃ. Tasmā ‘‘sukhāya vedanāya rāgānusayo anusetī’’ti maggena appahīnattā anurūpakāraṇalābhe uppajjanāraho rāgo, tattha sayito viya hotīti attho. Esa nayo sesesupi.

Ṭhānanti kāyo cittañca vedanāya ṭhānaṃ. Vuttañhetaṃ – ‘‘yaṃ tasmiṃ samaye kāyikaṃ sukhaṃ kāyasamphassajaṃ sātaṃ sukhaṃ vedayitaṃ (dha. sa. 449). Yaṃ tasmiṃ samaye cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayita’’nti (dha. sa. 471) ca.

Pavattikāloti pavattikkhaṇo, pavattanākalanañca. Pavattikkhaṇena hi sukhadukkhavedanānaṃ sukhadukkhabhāvo vavatthito. Yathāha –

‘‘Sukhā kho, āvuso visākha, vedanā ṭhitisukhā vipariṇāmadukkhā, dukkhā kho, āvuso visākha, vedanā ṭhitidukkhā vipariṇāmasukhā’’ti (ma. ni. 1.465).

Sukhāya vedanāya atthibhāvo sukhaṃ, natthibhāvo dukkhaṃ. Dukkhāya vedanāya atthibhāvo dukkhaṃ, natthibhāvo sukhanti attho. Adukkhamasukhāya vedanāya pavattanākalanaṃ pavattiyā ākalanaṃ anākalanañca jānanaṃ ajānanañca sukhadukkhabhāvavavatthānaṃ. Vuttampi cetaṃ –

‘‘Adukkhamasukhā kho, āvuso visākha, vedanā ñāṇasukhā aññāṇadukkhā’’ti.

Indriyanti etā hi sukhādayo tisso vedanā sukhindriyaṃ, dukkhindriyaṃ, somanassindriyaṃ, domanassindriyaṃ, upekkhindriyanti adhipateyyaṭṭhena indriyato pañcadhā vibhattā. Kāyikañhi sātaṃ sukhindriyanti vuttaṃ, asātaṃ dukkhindriyanti. Mānasaṃ pana sātaṃ somanassindriyanti vuttaṃ, asātaṃ domanassindriyanti. Duvidhampi neva sātaṃ nāsātaṃ upekkhindriyanti. Kiṃ panettha kāraṇaṃ – yathā kāyikacetasikā sukhadukkhavedanā ‘‘sukhindriyaṃ somanassindriyaṃ, dukkhindriyaṃ domanassindriya’’nti vibhajitvā vuttā, na evaṃ adukkhamasukhāti? Bhedābhāvato. Yatheva hi anuggahasabhāvā bādhakasabhāvā ca sukhadukkhavedanā aññathā kāyassa anuggahaṃ bādhakañca karonti, cittassa ca aññathā, na evaṃ adukkhamasukhā, tasmā bhedābhāvato vibhajitvā na vuttā.

Dvidhāditāti sabbāpi hi vedanā vedayitaṭṭhena ekavidhāpi nissayabhedena duvidhā – kāyikā cetasikāti, sukhā, dukkhā, adukkhamasukhāti tividhā, catuyonivasena catubbidhā, indriyavasena, gativasena ca pañcavidhā, dvāravasena ca ārammaṇavasena ca chabbidhā, sattaviññāṇadhātuyogena sattavidhā, aṭṭhalokadhammapaccayatāya aṭṭhavidhā, sukhādīnaṃ paccekaṃ atītādivibhāgena navavidhā, tā eva ajjhattabahiddhābhedena aṭṭhārasavidhā, tathā rūpādīsu chasu ārammaṇesu ekekasmiṃ sukhādivasena tisso tisso katvā. Rūpārammaṇasmiñhi sukhāpi uppajjati, dukkhāpi, adukkhamasukhāpi, evaṃ itaresupi. Atha vā aṭṭhārasamanopavicāravasena aṭṭhārasa. Vuttañhi –

‘‘Cakkhunā rūpaṃ disvā somanassaṭṭhāniyaṃ rūpaṃ upavicarati, domanassaṭṭhāniyaṃ, upekkhāṭṭhāniyaṃ rūpaṃ upavicarati, sotena saddaṃ…pe… manasā dhammaṃ viññāya somanassaṭṭhāniyaṃ dhammaṃ upavicarati, domanassaṭṭhāniyaṃ, upekkhāṭṭhāniyaṃ dhammaṃ upavicaratī’’ti (a. ni. 3.62).

Evaṃ aṭṭhārasavidhā honti. Tathā cha gehassitāni somanassāni, cha gehassitāni domanassāni, cha gehassitā upekkhā, tathā nekkhammassitā somanassādayoti evaṃ chattiṃsavidhā . Atīte chattiṃsa, anāgate chattiṃsa, paccuppanne chattiṃsāti aṭṭhuttarasatampi bhavanti. Evamettha dvidhāditā veditabbāti.

Pakiṇṇakakathā niṭṭhitā.

Gāthāsu samāhitoti upacārappanābhedena samādhinā samāhito. Tena samathabhāvanānuyogaṃ dasseti. Sampajānoti sātthakasampajaññādinā catubbidhena sampajaññena sampajāno. Tena vipassanānuyogaṃ dasseti. Satoti satokārī. Tena samathavipassanānayena dhammā bhāvanāpāripūriṃ gacchanti. Tena samannāgatattaṃ dasseti. Vedanā ca pajānātīti ‘‘imā vedanā, ettakā vedanā’’ti sabhāvato vibhāgato ‘‘aniccā dukkhā vipariṇāmadhammā’’ti aniccādilakkhaṇato ca pubbabhāge tīhi pariññāhi parijānanto vipassanaṃ vaḍḍhetvā ariyamaggena pariññāpaṭivedhena pajānāti. Vedanānañca sambhavanti samudayasaccaṃ. Yattha cetā nirujjhantīti ettāvatā vedanā yattha nirujjhanti, taṃ nirodhasaccaṃ. Khayagāminanti vedanānaṃ khayagāminaṃ ariyamaggañca pajānātīti sambandho. Vedanānaṃkhayāti evaṃ cattāri saccāni paṭivijjhantena ariyamaggena vedanānaṃ anuppādanirodhā. Nicchāto parinibbutoti nittaṇho, pahīnataṇho, kilesaparinibbānena, khandhaparinibbānena ca parinibbuto hoti.

Tatiyasuttavaṇṇanā niṭṭhitā.

4. Dutiyavedanāsuttavaṇṇanā

53. Catutthe dukkhato daṭṭhabbāti sukhavedanā vipariṇāmadukkhavasena dukkhāti ñāṇacakkhunā passitabbā. Sallato daṭṭhabbāti dunnīharaṇaṭṭhena antotudanaṭṭhena pīḷanaṭṭhena dukkhadukkhabhāvena dukkhavedanā sallanti passitabbā. Aniccatoti hutvā abhāvato udayabbayavantato tāvakālikato niccapaṭipakkhato ca adukkhamasukhā vedanā aniccāti passitabbā. Kāmañcettha sabbāpi vedanā aniccato passitabbā, aniccadassanato pana sātisayaṃ virāganimittaṃ dukkhadassananti imamatthaṃ dassento satthā ‘‘sukhā, bhikkhave, vedanā dukkhato daṭṭhabbā, dukkhā vedanā sallato daṭṭhabbā’’ti āha. Atha vā yattha puthujjanā sukhābhinivesino, tattha nibbedajananatthaṃ tathā vuttaṃ. Tenassā saṅkhāradukkhatāya dukkhabhāvo dassito. Yadaniccaṃ, taṃ dukkhanti vipariṇāmadukkhatāya ‘‘sukhā, bhikkhave, vedanā dukkhato daṭṭhabbā’’ti vatvā ‘‘sukhāpi tāva edisī, dukkhā nu kho kīdisī’’ti cintentānaṃ dukkhadukkhatāya ‘‘dukkhā vedanā sallato daṭṭhabbā’’ti āha, itarā pana saṅkhāradukkhatāya eva dukkhāti dassento ‘‘adukkhamasukhā vedanā aniccato daṭṭhabbā’’ti avoca.

Ettha ca ‘‘sukhā vedanā dukkhato daṭṭhabbā’’ti etena rāgassa samugghātanūpāyo dassito. Sukhavedanāya hi rāgānusayo anuseti. ‘‘Dukkhā vedanā sallato daṭṭhabbā’’ti etena dosassa samugghātanūpāyo dassito. Dukkhavedanāya hi paṭighānusayo anuseti. ‘‘Adukkhamasukhā vedanā aniccato daṭṭhabbā’’ti etena mohassa samugghātanūpāyo dassito. Adukkhamasukhavedanāya hi avijjānusayo anuseti.

Tathā paṭhamena taṇhāsaṃkilesassa pahānaṃ dassitaṃ tassa sukhassādahetukattā, dutiyena duccaritasaṃkilesassa pahānaṃ. Yathābhūtañhi dukkhaṃ aparijānantā tassa pariharaṇatthaṃ duccaritaṃ caranti. Tatiyena diṭṭhisaṃkilesassa pahānaṃ aniccato passantassa diṭṭhisaṃkilesābhāvato avijjānimittattā diṭṭhisaṃkilesassa, avijjānimittañca adukkhamasukhā vedanā. Paṭhamena vā vipariṇāmadukkhapariññā, dutiyena dukkhadukkhapariññā, tatiyena saṅkhāradukkhapariññā. Paṭhamena vā iṭṭhārammaṇapariññā, dutiyena aniṭṭhārammaṇapariññā, tatiyena majjhattārammaṇapariññā. Virattesu hi tadārammaṇadhammesu ārammaṇānipi virattāneva hontīti. Paṭhamena vā rāgappahānaparikittanena dukkhānupassanāya appaṇihitavimokkho dīpito hoti, dutiyena dosappahānaparikittanena aniccānupassanāya animittavimokkho, tatiyena mohappahānaparikittanena anattānupassanāya suññatavimokkho dīpito hotīti veditabbaṃ.

Yatoti yadā, yasmā vā. Ariyoti kilesehi ārakā ṭhito parisuddho. Sammaddasoti sabbāsaṃ vedanānaṃ catunnampi vā saccānaṃ aviparītadassāvī. Acchecchi taṇhanti vedanāmūlakaṃ taṇhaṃ aggamaggena chindi, anavasesato samucchindi. Vivattayi saṃyojananti dasavidhaṃ saṃyojanaṃ parivattayi, nimmūlamakāsi. Sammāti hetunā kāraṇena. Mānābhisamayāti mānassa dassanābhisamayā, pahānābhisamayā vā. Arahattamaggo hi kiccavasena mānaṃ passati, ayamassa dassanābhisamayo. Tena diṭṭho pana so tāvadeva pahīyati diṭṭhavisena diṭṭhasattānaṃ jīvitaṃ viya, ayamassa pahānābhisamayo. Antamakāsi dukkhassāti evaṃ arahattamaggena mānassa diṭṭhattā pahīnattā ca sabbasseva vaṭṭadukkhassa koṭisaṅkhātaṃ antaṃ paricchedaṃ parivaṭumaṃ akāsi, antimasamussayamattāvasesaṃ dukkhamakāsīti vuttaṃ hoti.

Gāthāsu yoti yo ariyasāvako. Addāti addasa, sukhavedanaṃ dukkhato passīti attho. Sukhavedanā hi visamissaṃ viya bhojanaṃ paribhogakāle assādaṃ dadamānā vipariṇāmakāle dukkhāyevāti. Dukkhamaddakkhi sallatoti yathā sallaṃ sarīraṃ anupavisantampi paviṭṭhampi uddhariyamānampi pīḷameva janeti, evaṃ dukkhavedanā uppajjamānāpi ṭhitippattāpi bhijjamānāpi vibādhatiyevāti taṃ sallato vipassīti vuttaṃ. Addakkhinaṃ aniccatoti sukhadukkhato santasabhāvatāya santatarajātikampi naṃ adukkhamasukhaṃ aniccantikatāya aniccato passi.

Sa ve sammaddasoti so evaṃ tissannaṃ vedanānaṃ sammadeva dukkhādito dassāvī. Yatoti yasmā. Tatthāti vedanāyaṃ. Vimuccatīti samucchedavimuttivasena vimuccati. Idaṃ vuttaṃ hoti – yasmā sukhādīni dukkhādito addasa, tasmā tattha vedanāya tappaṭibaddhachandarāgappahānena samucchedavasena vimuccati. Yaṃsadde hi vutte taṃsaddo āharitvā vattabbo. Atha vā yatoti kāyavācācittehi saṃyato yatatto, yatati padahatīti vā yato, āyatatīti attho. Abhiññāvositoti vedanāmukhena catusaccakammaṭṭhānaṃ bhāvetvā chaṭṭhābhiññāya pariyosito katakicco. Santoti rāgādikilesavūpasamena santo. Yogātigoti kāmayogādiṃ catubbidhampi yogaṃ atikkanto. Ubhayahitamunanato munīti.

Catutthasuttavaṇṇanā niṭṭhitā.

5. Paṭhamaesanāsuttavaṇṇanā

54. Pañcame esanāti gavesanā pariyesanā magganā. Tā vibhāgato dassetuṃ ‘‘kāmesanā’’tiādi vuttaṃ. Tattha kāmesanāti kāmānaṃ esanā, kāmasaṅkhātā vā esanā kāmesanā. Vuttañhetaṃ –

‘‘Tattha katamā kāmesanā? Yo kāmesu kāmacchando, kāmarāgo, kāmanandī, kāmasneho , kāmapipāsā, kāmamucchā, kāmajjhosānaṃ, ayaṃ vuccati kāmesanā’’ti (vibha. 919).

Tasmā kāmarāgo kāmesanāti veditabbo. Bhavesanāyapi eseva nayo. Vuttampi cetaṃ –

‘‘Tattha katamā bhavesanā? Yo bhavesu bhavacchando…pe… bhavajjhosānaṃ, ayaṃ vuccati bhavesanā’’ti (vibha. 919).

Tasmā bhavesanarāgo rūpārūpabhavapatthanā bhavesanāti veditabbā. Brahmacariyassa esanā brahmacariyesanā. Yathāha –

‘‘Tattha katamā brahmacariyesanā? Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesaggāho, ayaṃ vuccati brahmacariyesanā’’ti (vibha. 919).

Tasmā diṭṭhigatasammatassa brahmacariyassa esanā diṭṭhibrahmacariyesanāti veditabbāti. Ettāvatā rāgadiṭṭhiyo esanāti dassitā honti. Na kevalañca rāgadiṭṭhiyova esanā, tadekaṭṭhaṃ kammampi. Vuttampi cetaṃ –

‘‘Tattha katamā kāmesanā? Kāmarāgo tadekaṭṭhaṃ akusalaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ayaṃ vuccati kāmesanā. Tattha katamā bhavesanā? Bhavarāgo tadekaṭṭhaṃ akusalaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ayaṃ vuccati bhavesanā. Tattha katamā brahmacariyesanā? Antaggāhikā diṭṭhi tadekaṭṭhaṃ akusalaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ, ayaṃ vuccati brahmacariyesanā’’ti (vibha. 919) –

Evametā tisso esanā veditabbā.

Gāthāsu sambhavanti ettha esanānaṃ uppattihetubhūtā avijjādayo taṇhā cāti sambhavo, samudayoti attho. Yatthacetā nirujjhantīti brahmacariyesanā paṭhamamaggena nirujjhati, kāmesanā anāgāmimaggena, bhavesanā arahattamaggena nirujjhatīti veditabbaṃ. Sesaṃ vuttanayameva.

Pañcamasuttavaṇṇanā niṭṭhitā.

6. Dutiyaesanāsuttavaṇṇanā

55. Chaṭṭhe brahmacariyesanā sahāti brahmacariyesanāya saddhiṃ. Vibhattilopena hi ayaṃ niddeso, karaṇatthe vā etaṃ paccattavacanaṃ. Idaṃ vuttaṃ hoti ‘‘brahmacariyesanāya saddhiṃ kāmesanā, bhavesanāti tisso esanā’’ti. Tāsu brahmacariyesanaṃ sarūpato dassetuṃ ‘‘itisaccaparāmāso, diṭṭhiṭṭhānā samussayā’’ti vuttaṃ. Tassattho – iti evaṃ saccanti parāmāso itisaccaparāmāso. Idameva saccaṃ, moghamaññanti diṭṭhiyā pavattiākāraṃ dasseti. Diṭṭhiyo eva sabbānatthahetubhāvato diṭṭhiṭṭhānā. Vuttañhetaṃ – ‘‘micchādiṭṭhiparamāhaṃ, bhikkhave, vajjaṃ vadāmī’’ti (a. ni. 1.310). Tā eva ca uparūpari vaḍḍhamānā lobhādikilesasamussayena ca samussayā, ‘‘idameva saccaṃ, moghamañña’’nti micchābhinivisamānā sabbānatthahetubhūtā kilesadukkhūpacayahetubhūtā ca diṭṭhiyo brahmacariyesanāti vuttaṃ hoti. Etena pavattiākārato nibbattito ca brahmacariyesanā dassitāti veditabbā.

Sabbarāgavirattassāti sabbehi kāmarāgabhavarāgehi virattassa. Tato eva taṇhakkhayasaṅkhāte nibbāne vimuttattā taṇhakkhayavimuttino arahato. Esanā paṭinissaṭṭhāti kāmesanā, bhavesanā ca sabbaso nissaṭṭhā pahīnā. Diṭṭhiṭṭhānā samūhatāti brahmacariyesanāsaṅkhātā diṭṭhiṭṭhānā ca paṭhamamaggeneva samugghātitā. Esanānaṃ khayāti evametāsaṃ tissannaṃ esanānaṃ khayā anuppādanirodhā bhinnakilesattā. Bhikkhūti ca sabbaso āsābhā vā. Nirāsoti ca diṭṭhekaṭṭhassa vicikicchākathaṃkathāsallassa pahīnattā akathaṃkathīti ca vuccatīti.

Chaṭṭhasuttavaṇṇanā niṭṭhitā.

7-8. Āsavasuttadvayavaṇṇanā

56-57. Sattame kāmāsavoti kāmesu āsavo, kāmasaṅkhāto vā āsavo kāmāsavo , atthato pana kāmarāgo rūpādiabhirati ca kāmāsavo. Rūpārūpabhavesu chandarāgo jhānanikanti sassatadiṭṭhisahagato rāgo bhavapatthanā ca bhavāsavo. Avijjāva avijjāsavo.

Āsavānañca sambhavanti ettha ayonisomanasikāro avijjādayo ca kilesā āsavānaṃ sambhavo. Vuttañhetaṃ –

‘‘Ayoniso, bhikkhave, manasikaroto anuppannā ceva āsavā uppajjanti, uppannā ca āsavā pavaḍḍhantī’’ti (ma. ni. 1.15).

‘‘Avijjā, bhikkhave, pubbaṅgamā akusalānaṃ dhammānaṃ samāpattiyā anvadeva ahirikaṃ anottappa’’nti (itivu. 40) ca.

Maggañca khayagāminanti āsavānaṃ khayagāminaṃ ariyamaggañca. Tattha kāmāsavo anāgāmimaggena pahīyati, bhavāsavo avijjāsavo ca arahattamaggena. Kāmupādānaṃ viya kāmāsavopi aggamaggavajjhoti ca vadanti. Sesaṃ vuttanayameva. Aṭṭhame apubbaṃ natthi.

Sattamaaṭṭhamasuttavaṇṇanā niṭṭhitā.

9. Taṇhāsuttavaṇṇanā

58. Navame taṇhāyanaṭṭhena taṇhā, rūpādivisayaṃ tasatīti vā taṇhā. Idāni taṃ vibhajitvā dassetuṃ ‘‘kāmataṇhā’’tiādi vuttaṃ. Tattha pañcakāmaguṇiko rāgo kāmataṇhā. Rūpārūpabhavesu chandarāgo jhānanikanti sassatadiṭṭhisahagato rāgo bhavavasena patthanā ca bhavataṇhā. Ucchedadiṭṭhisahagato rāgo vibhavataṇhā. Apica pacchimataṇhādvayaṃ ṭhapetvā sesā sabbāpi taṇhā kāmataṇhā eva. Yathāha –

‘‘Tattha katamā bhavataṇhā? Sassatadiṭṭhisahagato rāgo sārāgo cittassa sārāgo – ayaṃ vuccati bhavataṇhā. Tattha katamā vibhavataṇhā? Ucchedadiṭṭhisahagato rāgo sārāgo cittassa sārāgo, ayaṃ vuccati vibhavataṇhā . Avasesā taṇhā kāmataṇhā’’ti (vibha. 916).

Imā ca tisso taṇhā rūpataṇhā…pe… dhammataṇhāti visayabhedato paccekaṃ chabbidhāti katvā aṭṭhārasa honti. Tā ajjhattarūpādīsu aṭṭhārasa, bahiddhārūpādīsu aṭṭhārasāti chattiṃsa, iti atītā chattiṃsa, anāgatā chattiṃsa, paccuppannā chattiṃsāti vibhāgato aṭṭhasataṃ honti. Puna saṅgahe kariyamāne kālabhedaṃ anāmasitvā gayhamānā chattiṃseva honti, rūpādīnaṃ ajjhattikabāhiravibhāge akariyamāne aṭṭhāraseva, rūpādiārammaṇavibhāgamatte gayhamāne chaḷeva, ārammaṇavibhāgampi akatvā gayhamānā tissoyeva hontīti.

Gāthāsu taṇhāyogenāti taṇhāsaṅkhātena yogena, kāmayogena, bhavayogena ca. Saṃyuttāti sambandhā, bhavādīsu saṃyojitā vā. Tenevāha ‘‘rattacittā bhavābhave’’ti. Khuddake ceva mahante ca bhave laggacittāti attho. Atha vā bhavoti sassatadiṭṭhi, abhavoti ucchedadiṭṭhi. Tasmā bhavābhave sassatucchedadiṭṭhīsu sattavisattacittāti. Etena bhavataṇhā, vibhavataṇhā ca dassitā. Imasmiṃ pakkhe ‘‘taṇhāyogenā’’ti iminā kāmataṇhāva dassitāti veditabbā. Te yogayuttā mārassāti te evaṃbhūtā puggalā mārassa pāsasaṅkhātena yogena yuttā baddhā. Rāgo hi mārayogo mārapāsoti vuccati. Yathāha –

‘‘Antalikkhacaro pāso, yvāyaṃ carati mānaso;

Tena taṃ bādhayissāmi, na me samaṇa mokkhasī’’ti. (saṃ. ni. 1.151; mahāva. 33);

Catūhi yogehi anupaddutattā yogakkhemaṃ, nibbānaṃ arahattañca, tassa anadhigamena ayogakkhemino. Uparūpari kilesābhisaṅkhārānaṃ jananato janā, pāṇino. Rūpādīsu sattā visattāti sattā.

‘‘Khandhānañca paṭipāṭi, dhātuāyatanāna ca;

Abbocchinnaṃ vattamānā, saṃsāroti pavuccatī’’ti. –

Evaṃ vuttaṃ khandhādīnaṃ aparāparuppattisaṅkhātaṃ saṃsāraṃ gacchanti, tato na muccanti. Kasmā? Taṇhāyogayuttattā . Jātimaraṇagāmino punappunaṃ jananamaraṇasseva upagamanasīlāti. Ettāvatā vaṭṭaṃ dassetvā idāni vivaṭṭaṃ dassetuṃ ‘‘ye ca taṇhaṃ pahantvānā’’ti gāthamāha. Sā heṭṭhā vuttanayattā suviññeyyāva.

Navamasuttavaṇṇanā niṭṭhitā.

10. Māradheyyasuttavaṇṇanā

59. Dasamassa kā uppatti? Ekadivasaṃ kira satthā sekkhabahulāya parisāya parivuto nisinno tesaṃ ajjhāsayaṃ oloketvā upari visesādhigamāya ussāhaṃ janetuṃ asekkhabhūmiṃ thomento idaṃ suttaṃ abhāsi. Tattha atikkammātiādīsu ayaṃ saṅkhepattho – atikkamma atikkamitvā abhibhavitvā. Māradheyyaṃ mārassa visayaṃ issariyaṭṭhānaṃ. Ādiccova yathā ādicco abbhādiupakkilesavimutto attano iddhiyā ānubhāvena tejasāti tīhi guṇehi samannāgato nabhaṃ abbhussakkamāno sabbaṃ ākāsagataṃ tamaṃ atikkamma atikkamitvā abhibhavitvā vidhamitvā virocati, obhāsati, tapati; evameva khīṇāsavo bhikkhu tīhi dhammehi samannāgato sabbupakkilesavimutto māradheyyasaṅkhātaṃ tebhūmakadhammappavattaṃ abhibhavitvā virocatīti.

Asekkhenāti ettha sikkhāsu jātāti sekkhā, sattannaṃ sekkhānaṃ eteti vā sekkhā, apariyositasikkhattā sayameva sikkhantīti vā sekkhā maggadhammā heṭṭhimaphalattayadhammā ca. Aggaphaladhammā pana upari sikkhitabbābhāvena na sekkhāti asekkhā. Yattha hi sekkhabhāvāsaṅkā atthi, tatthāyaṃ paṭisedhoti lokiyadhammesu nibbāne ca asekkhabhāvānāpatti daṭṭhabbā. Sīlasamādhipaññāsaṅkhātā hi sikkhā attano paṭipakkhakilesehi vippayuttā parisuddhā upakkilesānaṃ ārammaṇabhāvampi anupagamanato sātisayaṃ sikkhāti vattuṃ yuttā, aṭṭhasupi maggaphalesu vijjanti; tasmā catumaggaheṭṭhimaphalattayadhammā viya arahattaphaladhammāpi ‘‘tāsu sikkhāsu jātā’’ti ca, taṃsikkhāsamaṅgino arahato itaresaṃ viya sekkhatte sati ‘‘sekkhassa ete’’ti ca ‘‘sikkhā sīlaṃ etesa’’nti ca sekkhāti āsaṅkā siyunti tadāsaṅkānivattanatthaṃ asekkhāti yathāvuttasekkhabhāvappaṭisedhaṃ katvā vuttaṃ. Arahattaphale pavattamānā hi sikkhā pariniṭṭhitakiccattā na sikkhākiccaṃ karonti, kevalaṃ sikkhāphalabhāvena pavattanti. Tasmā tā na sikkhāvacanaṃ arahanti, nāpi taṃsamaṅgino sekkhavacanaṃ, na ca taṃsampayuttadhammā sikkhanasīlā. ‘‘Sikkhāsu jātā’’ti evamādiatthehi aggaphaladhammā sekkhā na honti. Heṭṭhimaphalesu pana sikkhā sakadāgāmimaggavipassanādīnaṃ upanissayabhāvato sikkhākiccaṃ karontīti sikkhāvacanaṃ arahanti, taṃsamaṅgino ca sekkhavacanaṃ, taṃsampayuttā dhammā ca sikkhanasīlā. Sekkhadhammā yathāvuttehi atthehi sekkhā hontiyeva.

Atha vā sekkhāti apariyositasikkhānaṃ vacananti, asekkhāti padaṃ pariyositasikkhānaṃ dassananti na lokiyadhammanibbānānaṃ asekkhabhāvāpatti. Vuḍḍhippattā sekkhā asekkhā ca sekkhadhammesu eva kesañci vuḍḍhippattānaṃ asekkhatā āpajjatīti arahattamaggadhammā vuḍḍhippattā. Yathāvuttehi ca atthehi sekkhāti katvā asekkhā āpannāti ce? Taṃ na, sadisesu tabbohārato. Arahattamaggato hi ninnānākaraṇaṃ arahattaphalaṃ ṭhapetvā pariññādikiccakaraṇaṃ vipākabhāvañca, tasmā te eva sekkhā dhammā arahattaphalabhāvaṃ āpannāti sakkā vattuṃ. Kusalasukhato ca vipākasukhaṃ santataratāya paṇītataranti vuḍḍhippattāva te dhammā hontīti ‘‘asekkhā’’ti vuccanti.

Te pana asekkhadhamme khandhavasena idha tidhā vibhajitvā tehi samannāgamena khīṇāsavassa ānubhāvaṃ vibhāvento bhagavā ‘‘asekkhena sīlakkhandhenā’’tiādimāha. Tattha sīlasaddassa attho heṭṭhā vutto. Khandhasaddo pana rāsimhi paññattiyaṃ ruḷhiyaṃ guṇeti bahūsu atthesu diṭṭhappayogo. Tathā hi ‘‘asaṅkheyyo appameyyo mahāudakakkhandhotveva saṅkhyaṃ gacchatī’’tiādīsu (a. ni. 4.51; 6.37) rāsimhi āgato. ‘‘Addasā kho bhagavā mahantaṃ dārukkhandhaṃ gaṅgāya nadiyā sotena vuyhamāna’’ntiādīsu (saṃ. ni. 4.241) paññattiyaṃ. ‘‘Cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ viññāṇaṃ viññāṇakkhandho’’tiādīsu (dha. sa. 63, 65) ruḷhiyaṃ. ‘‘Na kho, āvuso visākha, ariyena aṭṭhaṅgikena maggena tayo khandhā saṅgahitā, tīhi ca kho, āvuso visākha, khandhehi ariyo aṭṭhaṅgiko maggo saṅgahito’’tiādīsu (ma. ni. 1.462) guṇe. Idhāpi guṇeyeva daṭṭhabbo. Tasmā asekkhena sīlasaṅkhātena guṇenāti attho. Samannāgatoti sampayutto samaṅgībhūto. Samādahati etena, sayaṃ vā samādahati, samādhānameva vāti samādhi. Pakārehi jānāti yathāsabhāvaṃ paṭivijjhatīti paññā. Sīlameva khandho sīlakkhandho. Sesesupi eseva nayo.

Tattha aggaphalabhūtā sammāvācā, sammākammanto, sammāājīvo ca sabhāveneva asekkho sīlakkhandho nāma, tathā sammāsamādhi asekkho samādhikkhandho. Tadupakārakato pana sammāvāyāmasammāsatiyo samādhikkhandhe saṅgahaṃ gacchanti. Tathā sammādiṭṭhi asekkho paññākkhandho. Tadupakārakato sammāsaṅkappo paññākkhandhe saṅgahaṃ gacchatīti evamettha aṭṭhapi arahattaphaladhammā tīhi khandhehi saṅgahetvā dassitāti veditabbaṃ.

Yassa ete subhāvitāti yena arahatā ete sīlādayo asekkhadhammakkhandhā subhāvitā suṭṭhu vaḍḍhitā, so ādiccova virocatīti sambandho. ‘‘Yassa cete’’tipi paṭhanti. Tesañca saddo nipātamattaṃ. Evametasmiṃ vagge paṭhamasutte vaṭṭaṃ, pariyosānasutte vivaṭṭaṃ, itaresu vaṭṭavivaṭṭaṃ kathitaṃ.

Dasamasuttavaṇṇanā niṭṭhitā.

Paṭhamavaggavaṇṇanā niṭṭhitā.

2. Dutiyavaggo

1. Puññakiriyavatthusuttavaṇṇanā

60. Dutiyavaggassa paṭhame puññakiriyavatthūnīti pujjabhavaphalaṃ nibbattenti, attano santānaṃ punantīti vā puññāni, puññāni ca tāni hetupaccayehi kattabbato kiriyā cāti puññakiriyā. Tā eva ca tesaṃ tesaṃ ānisaṃsānaṃ vatthubhāvato puññakiriyavatthūni. Dānamayanti anupacchinnabhavamūlassa anuggahavasena pūjāvasena vā attano deyyadhammassa paresaṃ pariccāgacetanā dīyati etāyāti dānaṃ, dānameva dānamayaṃ. Cīvarādīsu hi catūsu paccayesu annādīsu vā dasasu dānavatthūsu rūpādīsu vā chasu ārammaṇesu taṃ taṃ dentassa tesaṃ uppādanato paṭṭhāya pubbabhāge pariccāgakāle pacchā somanassacittena anussaraṇe cāti tīsu kālesu vuttanayena pavattacetanā dānamayaṃ puññakiriyavatthu nāma.

Sīlamayanti niccasīlauposathaniyamādivasena pañca, aṭṭha, dasa vā sīlāni samādiyantassa sīlapūraṇatthaṃ pabbajissāmīti vihāraṃ gacchantassa pabbajantassa manorathaṃ matthakaṃ pāpetvā ‘‘pabbajito vatamhi sādhu suṭṭhū’’ti āvajjentassa saddhāya pātimokkhaṃ paripūrentassa paññāya cīvarādike paccavekkhantassa satiyā āpāthagatesu rūpādīsu cakkhudvārādīni saṃvarantassa vīriyena ājīvaṃ sodhentassa ca pavattā cetanā sīlatīti sīlamayaṃ puññakiriyavatthu nāma.

Tathā paṭisambhidāyaṃ (paṭi. ma. 1.48) vuttena vipassanāmaggena cakkhuṃ aniccato dukkhato anattato vipassantassa sotaṃ, ghānaṃ, jivhaṃ, kāyaṃ, manaṃ. Rūpe…pe… dhamme, cakkhuviññāṇaṃ…pe… manoviññāṇaṃ. Cakkhusamphassaṃ…pe… manosamphassaṃ, cakkhusamphassajaṃ vedanaṃ…pe… manosamphassajaṃ vedanaṃ. Rūpasaññaṃ…pe… dhammasaññaṃ. Jarāmaraṇaṃ aniccato dukkhato anattato vipassantassa yā cetanā, yā ca pathavīkasiṇādīsu aṭṭhatiṃsāya ārammaṇesu pavattā jhānacetanā, yā ca anavajjesu kammāyatanasippāyatanavijjāṭṭhānesu paricayamanasikārādivasena pavattā cetanā, sabbā bhāveti etāyāti bhāvanāmayaṃ vuttanayena puññakiriyavatthu cāti.

Ekamekañcettha yathārahaṃ pubbabhāgato paṭṭhāya kāyena karontassa kāyakammaṃ hoti, tadatthaṃ vācaṃ nicchārentassa vacīkammaṃ, kāyaṅgaṃ vācaṅgañca acopetvā manasā cintentassa manokammaṃ. Annādīni dentassa cāpi ‘‘annadānādīni demī’’ti vā dānapāramiṃ āvajjetvā vā dānakāle dānamayaṃ puññakiriyavatthu hoti. Vattasīse ṭhatvā dadato sīlamayaṃ, khayato vayato kammato sammasanaṃ paṭṭhapetvā dadato bhāvanāmayaṃ puññakiriyavatthu hoti.

Aparānipi satta puññakiriyavatthūni – apacitisahagataṃ puññakiriyavatthu veyyāvaccasahagataṃ pattianuppadānaṃ abbhanumodanaṃ desanāmayaṃ savanamayaṃ diṭṭhijugataṃ puññakiriyavatthūti. Saraṇagamanampi hi diṭṭhijugateneva saṅgayhati. Yaṃ panettha vattabbaṃ, taṃ parato āvi bhavissati.

Tattha vuḍḍhataraṃ disvā paccuggamanapattacīvarapaṭiggahaṇābhivādanamaggasampadānādivasena apacāyanasahagataṃ veditabbaṃ. Vuḍḍhatarānaṃ vattapaṭipattikaraṇavasena, gāmaṃ piṇḍāya paviṭṭhaṃ bhikkhuṃ disvā pattaṃ gahetvā gāme bhikkhaṃ sampādetvā upasaṃharaṇavasena ‘‘gaccha bhikkhūnaṃ pattaṃ āharā’’ti sutvā vegena gantvā pattāharaṇādivasena ca veyyāvaccasahagataṃ veditabbaṃ. Cattāro paccaye datvā pupphagandhādīhi ratanattayassa pūjaṃ katvā aññaṃ vā tādisaṃ puññaṃ katvā ‘‘sabbasattānaṃ patti hotū’’ti pariṇāmavasena pattianuppadānaṃ veditabbaṃ. Tathā parehi dinnāya pattiyā kevalaṃ vā parehi kataṃ puññaṃ ‘‘sādhu, suṭṭhū’’ti anumodanavasena abbhanumodanaṃ veditabbaṃ. Attano paguṇadhammaṃ apaccāsīsanto hitajjhāsayena paresaṃ deseti – idaṃ desanāmayaṃ puññakiriyavatthu nāma. Yaṃ pana eko ‘‘evaṃ maṃ dhammakathikoti jānissantī’’ti icchāya ṭhatvā lābhasakkārasilokasannissito dhammaṃ deseti, taṃ na mahapphalaṃ hoti. ‘‘Addhā ayaṃ attahitaparahitānaṃ paṭipajjanūpāyo’’ti yonisomanasikārapurecārikahitapharaṇena muducittena dhammaṃ suṇāti, idaṃ savanamayaṃ puññakiriyavatthu hoti. Yaṃ paneko ‘‘iti maṃ saddhoti jānissantī’’ti suṇāti, taṃ na mahapphalaṃ hoti. Diṭṭhiyā ujugamanaṃ diṭṭhijugataṃ, ‘‘atthi dinna’’ntiādinayappavattassa sammādassanassa etaṃ adhivacanaṃ. Idañhi pubbabhāge vā pacchābhāge vā ñāṇavippayuttampi ujukaraṇakāle ñāṇasampayuttameva hoti. Apare panāhu ‘‘vijānanapajānanavasena dassanaṃ diṭṭhi kusalañca viññāṇaṃ kammassakatāñāṇādi ca sammādassana’’nti . Tattha kusalena viññāṇena ñāṇassa anuppādepi attanā katapuññānussaraṇavaṇṇārahavaṇṇanādīnaṃ saṅgaho, kammassakatāñāṇena kammapathasammādiṭṭhiyā . Itaraṃ pana diṭṭhijugataṃ sabbesaṃ niyamalakkhaṇaṃ. Yañhi kiñci puññaṃ karontassa diṭṭhiyā ujubhāveneva taṃ mahapphalaṃ hoti.

Imesaṃ pana sattannaṃ puññakiriyavatthūnaṃ purimehi tīhi dānamayādīhi puññakiriyavatthūhi saṅgaho. Tattha hi apacāyanaveyyāvaccāni sīlamaye, pattianuppadānaabbhanumodanāni dānamaye, dhammadesanāsavanāni bhāvanāmaye, diṭṭhijugataṃ tīsupi. Tenāha bhagavā –

‘‘Tīṇimāni, bhikkhave, puññakiriyavatthūni. Katamāni tīṇi? Dānamayaṃ…pe… bhāvanāmayaṃ puññakiriyavatthū’’ti (a. ni. 8.36).

Ettha ca aṭṭhannaṃ kāmāvacarakusalacetanānaṃ vasena tiṇṇampi puññakiriyavatthūnaṃ pavatti hoti. Yathā hi paguṇaṃ dhammaṃ parivattentassa ekacce anusandhiṃ asallakkhentasseva gacchanti, evaṃ paguṇaṃ samathavipassanābhāvanaṃ anuyuñjantassa antarantarā ñāṇavippayuttacittenāpi manasikāro pavattati. Sabbaṃ taṃ pana mahaggatakusalacetanānaṃ vasena bhāvanāmayameva puññakiriyavatthu hoti, na itarāni. Gāthāya attho heṭṭhā vuttoyeva.

Paṭhamasuttavaṇṇanā niṭṭhitā.

2. Cakkhusuttavaṇṇanā

61. Dutiye cakkhūnīti cakkhantīti cakkhūni, samavisamaṃ ācikkhantāni viya pavattantīti attho. Atha vā cakkhanaṭṭhena cakkhūni. Kimidaṃ cakkhanaṃ nāma? Assādanaṃ, tathā hi vadanti ‘‘madhuṃ cakkhati byañjanaṃ cakkhatī’’ti imāni ca ārammaṇarasaṃ anubhavantāni assādentāni viya hontīti cakkhanaṭṭhena cakkhūni. Tāni pana saṅkhepato dve cakkhūni – ñāṇacakkhu, maṃsacakkhu cāti. Tesu maṃsacakkhu heṭṭhā vuttameva. Ñāṇacakkhu dibbacakkhu, paññācakkhūti idha dvidhā katvā vuttaṃ.

Tattha dibbacakkhūti dibbasadisattā dibbaṃ. Devatānañhi sucaritakammanibbattaṃ pittasemharuhirādīhi apalibuddhaṃ upakkilesavimuttatāya dūrepi ārammaṇaggahaṇasamatthaṃ dibbaṃ pasādacakkhu hoti. Idañcāpi vīriyabhāvanābalanibbattaṃ ñāṇacakkhu tādisamevāti dibbasadisattā dibbaṃ, dibbavihāravasena paṭiladdhattā attano ca dibbavihārasannissitattā ālokapariggahena mahājutikattā. Tirokuṭṭādigatarūpadassanena mahāgatikattāpi dibbaṃ. Taṃ sabbaṃ saddasatthānusārena veditabbaṃ. Dassanaṭṭhena cakkhukiccakaraṇena cakkhumivātipi cakkhu, dibbañca taṃ cakkhu cāti dibbacakkhu.

Pajānātīti paññā. Kiṃ pajānāti? Cattāri ariyasaccāni ‘‘idaṃ dukkha’’ntiādinā. Vuttañhetaṃ –

‘‘Pajānātīti kho, āvuso, tasmā paññāti vuccati. Kiñca pajānāti? Idaṃ dukkha’’ntiādi (ma. ni. 1.449).

Aṭṭhakathāyaṃ pana ‘‘paññāpanavasena paññā. Kinti paññāpeti? Aniccanti paññāpeti, dukkhanti paññāpeti, anattāti paññāpetī’’ti vuttaṃ. Sā panāyaṃ lakkhaṇādito yathāsabhāvapaṭivedhalakkhaṇā, akkhalitapaṭivedhalakkhaṇā vā kusalissāsakhittausupaṭivedho viya, visayobhāsanarasā padīpo viya, asammohapaccupaṭṭhānā araññagatasudesako viya. Visesato panettha āsavakkhayañāṇasaṅkhātā paññā catusaccadassanaṭṭhena paññācakkhūti adhippetā. Yaṃ sandhāya vuttaṃ ‘‘cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādī’’ti (saṃ. ni. 5.1081; mahāva. 15).

Etesu ca maṃsacakkhu parittaṃ, dibbacakkhu mahaggataṃ, itaraṃ appamāṇaṃ. Maṃsacakkhu rūpaṃ, itarāni arūpāni. Maṃsacakkhu dibbacakkhu ca lokiyāni sāsavāni rūpavisayāni, itaraṃ lokuttaraṃ anāsavaṃ catusaccavisayaṃ. Maṃsacakkhu abyākataṃ, dibbacakkhu siyā kusalaṃ siyā abyākataṃ, tathā paññācakkhu. Maṃsacakkhu kāmāvacaraṃ, dibbacakkhu rūpāvacaraṃ, itaraṃ lokuttaranti evamādi vibhāgā veditabbā.

Gāthāsu anuttaranti paññācakkhuṃ sandhāya vuttaṃ. Tañhi āsavakkhayañāṇabhāvato anuttaraṃ. Akkhāsi purisuttamoti purisānaṃ uttamo aggo sammāsambuddho desesi. Uppādoti maṃsacakkhussa pavatti. Maggoti upāyo, dibbacakkhussa kāraṇaṃ. Pakaticakkhumato eva hi dibbacakkhu uppajjati, yasmā kasiṇālokaṃ vaḍḍhetvā dibbacakkhuñāṇassa uppādanaṃ, so ca kasiṇamaṇḍale uggahanimittena vinā natthīti. Yatoti yadā. Ñāṇanti āsavakkhayañāṇaṃ. Tenevāha ‘‘paññācakkhu anuttara’’nti. Yassa cakkhussa paṭilābhāti yassa ariyassa paññācakkhussa uppattiyā bhāvanāya sabbasmā vaṭṭadukkhato pamuccati parimuccatīti.

Dutiyasuttavaṇṇanā niṭṭhitā.

3. Indriyasuttavaṇṇanā

62. Tatiye indriyānīti adhipateyyaṭṭhena indriyāni. Yāni hi sahajātadhammesu issarā viya hutvā tehi anuvattitabbāni, tāni indriyāni nāma. Apica indo bhagavā dhammissaro paramena cittissariyena samannāgato. Tena indena sabbapaṭhamaṃ diṭṭhattā adhigatattā paresañca diṭṭhattā desitattā vihitattā gocarabhāvanāsevanāhi diṭṭhattā ca indriyāni. Indaṃ vā maggādhigamassa upanissayabhūtaṃ puññakammaṃ, tassa liṅgānītipi indriyāni. Anaññātaññassāmītindriyanti ‘‘anamatagge saṃsāre anaññātaṃ anadhigataṃ amatapadaṃ catusaccadhammameva vā jānissāmī’’ti paṭipannassa iminā pubbabhāgena uppannaṃ indriyaṃ, sotāpattimaggapaññāyetaṃ adhivacanaṃ. Aññindriyanti ājānanaindriyaṃ. Tatrāyaṃ vacanattho – ājānāti paṭhamamaggañāṇena diṭṭhamariyādaṃ anatikkamitvāva jānātīti aññā. Yatheva hi paṭhamamaggapaññā dukkhādīsu pariññābhisamayādivasena pavattati, tatheva ayampi pavattatīti aññā ca sā yathāvuttenaṭṭhena indriyaṃ cāti aññindriyaṃ. Ājānanaṭṭheneva aññassa vā ariyapuggalassa indriyanti aññindriyaṃ, sotāpattiphalato paṭṭhāya chasu ṭhānesu ñāṇassetaṃ adhivacanaṃ. Aññātāvindriyanti aññātāvino catūsu saccesu niṭṭhitañāṇakiccassa khīṇāsavassa uppajjanato indriyaṭṭhasambhavato ca aññātāvindriyaṃ. Ettha ca paṭhamapacchimāni paṭhamamaggacatutthaphalavasena ekaṭṭhānikāni, itaraṃ itaramaggaphalavasena chaṭṭhānikanti veditabbaṃ.

Gāthāsu sikkhamānassāti adhisīlasikkhādayo sikkhamānassa bhāventassa. Ujumaggānusārinoti ujumaggo vuccati ariyamaggo, antadvayavivajjitattā tassa anussaraṇato ujumaggānusārino, paṭipāṭiyā magge uppādentassāti attho. Khayasminti anavasesakilesānaṃ khepanato khayasaṅkhāte aggamagge ñāṇaṃ paṭhamaṃ pureyeva uppajjati. Tato aññā anantarāti tato maggañāṇato anantarā arahattaṃ uppajjati. Atha vā ujumaggānusārinoti līnuddhaccapatiṭṭhānāyūhanādike vajjetvā samathavipassanaṃ yuganaddhaṃ katvā bhāvanāvasena pavattaṃ pubbabhāgamaggaṃ anussarantassa anugacchantassa paṭipajjantassa gotrabhuñāṇānantaraṃ diṭṭhekaṭṭhānaṃ kilesānaṃ khepanato khayasmiṃ sotāpattimagge paṭhamaṃ ñāṇaṃ anaññātaññassāmītindriyaṃ uppajjati. Tato aññā anantarāti tato paṭhamañāṇato anantarā anantarato paṭṭhāya yāva aggamaggā aññā aññindriyaṃ uppajjati.

Tatoaññā vimuttassāti tato aññā aññindriyato pacchā arahattamaggañāṇānantarā arahattaphalena paññāvimuttiyā aññātāvindriyena vimuttassa. Ñāṇaṃ ve hoti tādinoti arahattaphaluppattito uttarakāle iṭṭhāniṭṭhādīsu tādilakkhaṇappattassa khīṇāsavassa paccavekkhaṇañāṇaṃ uppajjati. Kathaṃ uppajjatīti āha ‘‘akuppā me vimuttī’’ti. Tassa akuppabhāvassa kāraṇaṃ dasseti ‘‘bhavasaṃyojanakkhayā’’ti.

Idāni tādisaṃ khīṇāsavaṃ thomento ‘‘sa ve indriyasampanno’’ti tatiyaṃ gāthamāha. Tattha indriyasampannoti yathāvuttehi tīhi lokuttarindriyehi samannāgato, suddhehipi vā paṭippassaddhiladdhehi saddhādīhi indriyehi samannāgato paripuṇṇo, tato eva cakkhādīhi suṭṭhu vūpasantehi nibbisevanehi indriyehi samannāgato. Tenāha ‘‘santo’’ti, sabbakilesapariḷāhavūpasamena upasantoti attho. Santipade ratoti nibbāne abhirato adhimutto. Ettha ca ‘‘indriyasampanno’’ti etena bhāvitamaggatā, pariññātakkhandhatā cassa dassitā. ‘‘Santo’’ti etena pahīnakilesatā, ‘‘santipade rato’’ti etena sacchikatanirodhatāti. Sesaṃ vuttanayameva.

Tatiyasuttavaṇṇanā niṭṭhitā.

4. Addhāsuttavaṇṇanā

63. Catutthe addhāti kālā. Atīto addhātiādīsu dve pariyāyā – suttantapariyāyo, abhidhammapariyāyo ca. Tattha suttantapariyāyena paṭisandhito pubbe atīto addhā nāma, cutito pacchā anāgato addhā nāma, saha cutipaṭisandhīhi tadanantaraṃ paccuppanno addhā nāma. Abhidhammapariyāyena uppādo, ṭhiti, bhaṅgoti ime tayo khaṇe patvā niruddhadhammā atīto addhā nāma, tayopi khaṇe asampattā anāgato addhā nāma, khaṇattayasamaṅgino paccuppanno addhā nāma.

Aparo nayo – ayañhi atītādivibhāgo addhāsantatisamayakhaṇavasena catudhā veditabbo. Tesu addhāvibhāgo vutto. Santativasena sabhāgā ekautusamuṭṭhānā, ekāhārasamuṭṭhānā ca pubbāpariyavasena vattamānāpi paccuppannā. Tato pubbe visabhāgautuāhārasamuṭṭhānā atītā pacchā anāgatā. Cittajā ekavīthiekajavanaekasamāpattisamuṭṭhānā paccuppannā nāma, tato pubbe atītā, pacchā anāgatā. Kammasamuṭṭhānānaṃ pāṭiyekkaṃ santativasena atītādibhedo natthi, tesaṃyeva pana utuāhāracittasamuṭṭhānānaṃ upatthambhakavasena tassa atītādibhāvo veditabbo. Samayavasena ekamuhuttapubbaṇhasāyanharattidivādīsu samayesu santānavasena pavattamānā taṃtaṃsamaye paccuppannā nāma, tato pubbe atītā, pacchā anāgatā. Ayaṃ tāva rūpadhammesu nayo. Arūpadhammesu pana khaṇavasena uppādādikkhaṇattayapariyāpannā paccuppannā, tato pubbe atītā, pacchā anāgatā. Apica atikkantahetupaccayakiccā atītā, niṭṭhitahetukiccā aniṭṭhitapaccayakiccā paccuppannā, ubhayakiccaṃ asampattā anāgatā. Attano vā kiccakkhaṇe paccuppannā, tato pubbe atītā, pacchā anāgatā. Ettha ca khaṇādikathāva nippariyāyā, sesā pariyāyā. Ayañhi atītādibhedo nāma dhammānaṃ hoti, na kālassa. Atītādibhede pana dhamme upādāya paramatthato avijjamānopi kālo idha teneva vohārena atītotiādinā vuttoti veditabbo.

Gāthāsu akkheyyasaññinoti ettha akkhāyati, kathīyati, paññāpīyatīti akkheyyaṃ, kathāvatthu, atthato rūpādayo pañcakkhandhā. Vuttañhetaṃ –

‘‘Atītaṃ vā addhānaṃ ārabbha kathaṃ katheyya, anāgataṃ vā…pe… paccuppannaṃ vā addhānaṃ ārabbha kathaṃ katheyyā’’ti (dī. ni. 3.305).

Tathā –

‘‘Yaṃ, bhikkhave , rūpaṃ atītaṃ niruddhaṃ vipariṇataṃ, ‘ahosī’ti tassa saṅkhā, ‘ahosī’ti tassa samaññā, ‘ahosī’ti tassa paññatti; na tassa saṅkhā atthīti, na tassa saṅkhā bhavissatī’’ti (saṃ. ni. 3.62) –

Evaṃ vuttena niruttipathasuttenapi ettha attho dīpetabbo. Evaṃ kathāvatthubhāvena akkheyyasaṅkhāte khandhapañcake ahanti ca mamanti ca devoti ca manussoti ca itthīti ca purisoti ca ādinā pavattasaññāvasena akkheyyasaññino, pañcasu upādānakkhandhesu sattapuggalādisaññinoti attho. Akkheyyasmiṃ taṇhādiṭṭhiggāhavasena patiṭṭhitā, rāgādivasena vā aṭṭhahākārehi patiṭṭhitā. Ratto hi rāgavasena patiṭṭhito hoti, duṭṭho dosavasena, mūḷho mohavasena, parāmaṭṭho diṭṭhivasena, thāmagato anusayavasena, vinibaddho mānavasena, aniṭṭhaṅgato vicikicchāvasena, vikkhepagato uddhaccavasena patiṭṭhito hotīti.

Akkheyyaṃ apariññāyāti taṃ akkheyyaṃ tebhūmakadhamme tīhi pariññāhi aparijānitvā tassa aparijānanahetu. Yogamāyanti maccunoti maraṇassa yogaṃ tena saṃyogaṃ upagacchanti, na visaṃyoganti attho.

Atha vā yoganti upāyaṃ, tena yojitaṃ pasāritaṃ mārasenaṭṭhāniyaṃ anatthajālaṃ kilesajālañca upagacchantīti vuttaṃ hoti. Tathā hi vuttaṃ –

‘‘Na hi no saṅgaraṃ tena, mahāsenena maccunā’’ti. (ma. ni. 3.272; jā. 2.22.121; netti. 103);

Ettāvatā vaṭṭaṃ dassetvā idāni vivaṭṭaṃ dassetuṃ ‘‘akkheyyañca pariññāyā’’tiādi vuttaṃ. Tattha ca-saddo byatireke, tena akkheyyaparijānanena laddhabbaṃ vakkhamānameva visesaṃ joteti. Pariññāyāti vipassanāsahitāya maggapaññāya dukkhanti paricchijja jānitvā, tappaṭibaddhakilesappahānena vā taṃ samatikkamitvā tissannampi pariññānaṃ kiccaṃ matthakaṃ pāpetvā. Akkhātāraṃ na maññatīti sabbaso maññanānaṃ pahīnattā khīṇāsavo akkhātāraṃ na maññati, kārakādisabhāvaṃ kiñci attānaṃ na paccetīti attho. Phuṭṭhovimokkho manasā, santipadamanuttaranti yasmā sabbasaṅkhatavimuttattā ‘‘vimokkho’’ti sabbakilesasantāpavūpasamanaṭṭhānatāya ‘‘santipada’’nti laddhanāmo nibbānadhammo phuṭṭho phusito patto, tasmā akkhātāraṃ na maññatīti. Atha vā ‘‘pariññāyā’’ti padena dukkhasaccassa pariññābhisamayaṃ samudayasaccassa pahānābhisamayañca vatvā idāni ‘‘phuṭṭho vimokkho manasā, santipadamanuttara’’nti iminā magganirodhānaṃ bhāvanāsacchikiriyābhisamayaṃ vadati. Tassattho – samucchedavasena sabbakilesehi vimuccatīti vimokkho, ariyamaggo. So panassa maggacittena phuṭṭho phusito bhāvito, teneva anuttaraṃ santipadaṃ nibbānaṃ phuṭṭhaṃ phusitaṃ sacchikatanti.

Akkheyyasampannoti akkheyyanimittaṃ vividhāhi vipattīhi upaddute loke pahīnavipallāsatāya tato suparimutto akkheyyapariññābhinibbattāhi sampattīhi sampanno samannāgato. Saṅkhāya sevīti paññāvepullappattiyā cīvarādipaccaye saṅkhāya parituletvāva sevanasīlo, saṅkhātadhammattā ca āpāthagataṃ sabbampi visayaṃ chaḷaṅgupekkhāvasena saṅkhāya sevanasīlo. Dhammaṭṭhoti asekkhadhammesu nibbānadhamme eva vā ṭhito. Vedagūti veditabbassa catusaccassa pāraṅgatattā vedagū. Evaṃguṇo arahā bhavādīsu katthaci āyatiṃ punabbhavābhāvato manussadevāti saṅkhyaṃ na upeti, apaññattikabhāvameva gacchatīti anupādāparinibbānena desanaṃ niṭṭhāpesi.

Catutthasuttavaṇṇanā niṭṭhitā.

5. Duccaritasuttavaṇṇanā

64. Pañcame duṭṭhu caritāni, duṭṭhāni vā caritāni duccaritāni. Kāyena duccaritaṃ, kāyato vā pavattaṃ duccaritaṃ kāyaduccaritaṃ. Sesesupi eseva nayo . Imāni ca duccaritāni paññattiyā vā kathetabbāni kammapathehi vā. Tattha paññattiyā tāva kāyadvāre paññattasikkhāpadassa vītikkamo kāyaduccaritaṃ, vacīdvāre paññattasikkhāpadassa vītikkamo vacīduccaritaṃ, ubhayattha paññattassa vītikkamo manoduccaritanti ayaṃ paññattikathā. Pāṇātipātādayo pana tisso cetanā kāyadvārepi, vacīdvārepi, uppannā kāyaduccaritaṃ, tathā catasso musāvādādicetanā vacīduccaritaṃ, abhijjhā, byāpādo, micchādiṭṭhīti tayo cetanāsampayuttadhammā manoduccaritanti ayaṃ kammapathakathā.

Gāthāyaṃ kammapathappattoyeva pāpadhammo kāyaduccaritādibhāvena vuttoti tadaññaṃ pāpadhammaṃ saṅgaṇhituṃ ‘‘yañcaññaṃ dosasañhita’’nti vuttaṃ. Tattha dosasañhitanti rāgādikilesasaṃhitaṃ. Sesaṃ suviññeyyameva.

Pañcamasuttavaṇṇanā niṭṭhitā.

6. Sucaritasuttavaṇṇanā

65. Chaṭṭhe suṭṭhu caritāni, sundarāni vā caritāni sucaritāni. Kāyena sucaritaṃ, kāyato vā pavattaṃ sucaritaṃ kāyasucaritaṃ. Sesesupi eseva nayo. Idhāpi pana paññattivasena, kammapathavasena cāti duvidhā kathā. Tattha kāyadvāre paññattasikkhāpadassa avītikkamo kāyasucaritaṃ, vacīdvāre paññattasikkhāpadassa avītikkamo vacīsucaritaṃ, ubhayattha paññattassa avītikkamo manosucaritanti ayaṃ paññattikathā. Pāṇātipātādīhi pana viramantassa uppannā tisso cetanāpi viratiyopi kāyasucaritaṃ, musāvādādīhi viramantassa catasso cetanāpi viratiyopi vacīsucaritaṃ, anabhijjhā, abyāpādo, sammādiṭṭhīti tayo cetanāsampayuttadhammā manosucaritanti ayaṃ kammapathakathā. Sesaṃ vuttanayameva.

Chaṭṭhasuttavaṇṇanā niṭṭhitā.

7. Soceyyasuttavaṇṇanā

66. Sattame soceyyānīti sucibhāvā. Kāyasoceyyanti kāyasucaritaṃ, vacīmanosoceyyānipi vacīmanosucaritāneva. Tathā hi vuttaṃ ‘‘tattha katamaṃ kāyasoceyyaṃ? Pāṇātipātā veramaṇī’’tiādi (a. ni. 3.121-122).

Gāthāyaṃ samucchedavasena pahīnasabbakāyaduccaritattā kāyena sucīti kāyasuci. Soceyyasampannanti paṭippassaddhakilesattā suparisuddhāya soceyyasampattiyā upetaṃ. Sesaṃ vuttanayameva.

Sattamasuttavaṇṇanā niṭṭhitā.

8. Moneyyasuttavaṇṇanā

67. Aṭṭhame moneyyānīti ettha idhalokaparalokaṃ attahitaparahitañca munātīti muni, kalyāṇaputhujjanena saddhiṃ satta sekkhā arahā ca. Idha pana arahāva adhippeto. Munino bhāvāti moneyyāni, arahato kāyavacīmanosamācārā.

Atha vā munibhāvakarā moneyyapaṭipadādhammā moneyyāni. Tesamayaṃ vitthāro –

‘‘Tattha katamaṃ kāyamoneyyaṃ? Tividhakāyaduccaritassa pahānaṃ kāyamoneyyaṃ, tividhaṃ kāyasucaritaṃ kāyamoneyyaṃ, kāyārammaṇe ñāṇaṃ kāyamoneyyaṃ, kāyapariññā kāyamoneyyaṃ, pariññāsahagato maggo kāyamoneyyaṃ, kāyasmiṃ chandarāgappahānaṃ kāyamoneyyaṃ, kāyasaṅkhāranirodhā catutthajjhānasamāpatti kāyamoneyyaṃ.

‘‘Tattha katamaṃ vacīmoneyyaṃ? Catubbidhavacīduccaritassa pahānaṃ vacīmoneyyaṃ, catubbidhaṃ vacīsucaritaṃ, vācārammaṇe ñāṇaṃ, vācāpariññā, pariññāsahagato maggo, vācāya chandarāgappahānaṃ, vacīsaṅkhāranirodhā dutiyajjhānasamāpatti vacīmoneyyaṃ.

‘‘Tattha katamaṃ manomoneyyaṃ? Tividhamanoduccaritassa pahānaṃ manomoneyyaṃ, tividhaṃ manosucaritaṃ, manārammaṇe ñāṇaṃ, manopariññā, pariññāsahagato maggo, manasmiṃ chandarāgappahānaṃ, cittasaṅkhāranirodhā saññāvedayitanirodhasamāpatti manomoneyya’’nti (mahāni. 14; cūḷani. mettagūmāṇavapucchāniddesa 21).

Ninhātapāpakanti aggamaggajalena suṭṭhu vikkhālitapāpamalaṃ.

Aṭṭhamasuttavaṇṇanā niṭṭhitā.

9. Paṭhamarāgasuttavaṇṇanā

68. Navame yassa kassacīti aniyamitavacanaṃ, tasmā yassa kassaci puggalassa gahaṭṭhassa vā pabbajitassa vā. Rāgo appahīnoti rañjanaṭṭhena rāgo samucchedavasena na pahīno, maggena anuppattidhammataṃ na āpādito. Dosamohesupi eseva nayo. Tattha apāyagamanīyā rāgadosamohā paṭhamamaggena, oḷārikā kāmarāgadosā dutiyamaggena, teyeva anavasesā tatiyamaggena, bhavarāgo avasiṭṭhamoho ca catutthamaggena pahīyanti. Evametesu pahīyantesu tadekaṭṭhato sabbepi kilesā pahīyanteva. Evamete rāgādayo yassa kassaci bhikkhussa vā bhikkhuniyā vā upāsakassa vā upāsikāya vā maggena appahīnā. Baddho mārassāti kilesamārena baddhoti vuccati. Yadaggena ca kilesamārena baddho, tadaggena abhisaṅkhāramārādīhipi baddhoyeva hoti. Paṭimukkassa mārapāsoti paṭimukko assa anena appahīnakilesena puggalena tāyeva appahīnakilesatāya mārapāsasaṅkhāto kileso attano cittasantāne paṭimukko pavesito, tena sayaṃ bandhāpitoti attho. Atha vā paṭimukko assa bhaveyya mārapāso. Sukkapakkhe omukkassāti avamukko mocito apanīto assa. Sesaṃ vuttavipariyāyena veditabbaṃ.

Idha gāthā sukkapakkhavaseneva āgatā. Tatrāyaṃ saṅkhepattho – yassa ariyapuggalassa rāgadosāvijjā virājitā aggamaggena nirodhitā, taṃ bhāvitakāyasīlacittapaññatāya bhāvitattesu arahantesu aññataraṃ abbhantaraṃ ekaṃ brahmabhūtaṃ brahmaṃ vā seṭṭhaṃ arahattaphalaṃ pattaṃ. Yathā aññe khīṇāsavā pubbūpanissayasampattisamannāgatā hutvā āgatā, yathā ca te antadvayarahitāya sīlasamādhipaññākkhandhasahagatāya majjhimāya paṭipadāya nibbānaṃ gatā adhigatā. Yathā vā te khandhādīnaṃ tathalakkhaṇaṃ yāthāvato paṭivijjhiṃsu, yathā ca te tathadhamme dukkhādayo aviparītato abbhaññiṃsu, rūpādike ca visaye yathā te diṭṭhamattādivaseneva passiṃsu, yathā vā pana te aṭṭha anariyavohāre vajjetvā ariyavohāravaseneva pavattavācā, vācānurūpañca pavattakāyā, kāyānurūpañca pavattavācā, tathā ayampi ariyapuggaloti tathāgataṃ, catusaccabuddhatāya buddhaṃ, puggalaveraṃ kilesaveraṃ attānuvādādibhayañca atikkantanti verabhayātītaṃ. Sabbesaṃ kilesābhisaṅkhārādīnaṃ pahīnattā sabbappahāyinaṃ buddhādayo ariyā āhu kathenti kittentīti.

Navamasuttavaṇṇanā niṭṭhitā.

10. Dutiyarāgasuttavaṇṇanā

69. Dasame atarīti tiṇṇo, na tiṇṇo atiṇṇoSamuddanti saṃsārasamuddaṃ, cakkhāyatanādisamuddaṃ vā. Tadubhayampi duppūraṇaṭṭhena samuddo viyāti samuddaṃ. Atha vā samuddanaṭṭhena samuddaṃ, kilesavassanena sattasantānassa kilesasadanatoti attho. Savīcinti kodhūpāyāsavīcīhi savīciṃ. Vuttañhetaṃ ‘‘vīcibhayanti kho, bhikkhu, kodhūpāyāsassetaṃ adhivacana’’nti (itivu. 109; ma. ni. 2.162). Sāvaṭṭanti pañcakāmaguṇāvaṭṭehi saha āvaṭṭaṃ. Vuttampi cetaṃ ‘‘āvaṭṭabhayanti kho, bhikkhu, pañcannetaṃ kāmaguṇānaṃ adhivacana’’nti (itivu. 109; ma. ni. 2.164; a. ni. 4.122). Sagahaṃ sarakkhasanti attano gocaragatānaṃ anatthajananato caṇḍamakaramacchakacchaparakkhasasadisehi visabhāgapuggalehi sahitaṃ. Tathā cāha ‘‘sagahaṃ sarakkhasanti kho, bhikkhu, mātugāmassetaṃ adhivacana’’nti (itivu. 109). Atarīti maggapaññānāvāya yathāvuttaṃ samuddaṃ uttari. Tiṇṇoti nittiṇṇo. Pāraṅgatoti tassa samuddassa pāraṃ paratīraṃ nirodhaṃ upagato. Thale tiṭṭhatīti tato eva saṃsāramahoghaṃ kāmādimahoghañca atikkamitvā thale paratīre nibbāne bāhitapāpabrāhmaṇo tiṭṭhatīti vuccati.

Idhāpi gāthā sukkapakkhavaseneva āgatā. Tattha ūmibhayanti yathāvuttaūmibhayaṃ, bhāyitabbaṃ etasmāti taṃ ūmi bhayaṃ. Duttaranti duratikkamaṃ. Accatārīti atikkami.

Saṅgātigoti rāgādīnaṃ pañcannaṃ saṅgānaṃ atikkantattā pahīnattā saṅgātigo. Atthaṅgato so na pamāṇametīti so evaṃbhūto arahā rāgādīnaṃ pamāṇakaradhammānaṃ accantameva atthaṃ gatattā atthaṅgato, tato eva sīlādidhammakkhandhapāripūriyā ca ‘‘ediso sīlena samādhinā paññāyā’’ti kenaci pamiṇituṃ asakkuṇeyyo pamāṇaṃ na eti, atha vā anupādisesanibbānasaṅkhātaṃ atthaṃ gato so arahā ‘‘imāya nāma gatiyā ṭhito, ediso ca nāmagottenā’’ti pamiṇituṃ asakkuṇeyyatāya pamāṇaṃ na eti na upagacchati. Tato eva amohayi maccurājaṃ, tena anubandhituṃ asakkuṇeyyoti vadāmīti anupādisesanibbānadhātuyāva desanaṃ niṭṭhāpesi. Iti imasmiṃ vagge paṭhamapañcamachaṭṭhesu vaṭṭaṃ kathitaṃ, dutiyasattamaaṭṭhamesu vivaṭṭaṃ, sesesu vaṭṭavivaṭṭaṃ kathitanti veditabbaṃ.

Dasamasuttavaṇṇanā niṭṭhitā.

Dutiyavaggavaṇṇanā niṭṭhitā.

3. Tatiyavaggo

1. Micchādiṭṭhikasuttavaṇṇanā

70. Tatiyavaggassa paṭhame diṭṭhā mayāti mayā diṭṭhā, mama samantacakkhunā dibbacakkhunā cāti dvīhipi cakkhūhi diṭṭhā paccakkhato viditā. Tena anussavādiṃ paṭikkhipati, ayañca attho idāneva pāḷiyaṃ āgamissati. Kāyaduccaritena samannāgatāti kāyaduccaritena samaṅgībhūtā. Ariyānaṃ upavādakāti buddhādīnaṃ ariyānaṃ antamaso gihisotāpannānampi guṇaparidhaṃsanena abhūtabbhakkhānena upavādakā akkosakā garahakā. Micchādiṭṭhikāti viparītadassanā. Micchādiṭṭhikammasamādānāti micchādassanahetu samādinnanānāvidhakammā ye ca, micchādiṭṭhimūlakesu kāyakammādīsu aññepi samādapenti. Ettha ca vacīmanoduccaritaggahaṇeneva ariyūpavādamicchādiṭṭhīsu gahitāsu punavacanaṃ mahāsāvajjabhāvadassanatthaṃ nesaṃ. Mahāsāvajjo hi ariyūpavādo ānantariyasadiso. Yathāha –

‘‘Seyyathāpi, sāriputta, bhikkhu sīlasampanno, samādhisampanno, paññāsampanno, diṭṭheva dhamme aññaṃ ārādheyya; evaṃsampadamidaṃ, sāriputta, vadāmi taṃ vācaṃ appahāya, taṃ cittaṃ appahāya, taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye’’ti (ma. ni. 1.149).

Micchādiṭṭhito ca mahāsāvajjataraṃ nāma aññaṃ natthi. Yathāha –

‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ mahāsāvajjataraṃ yathayidaṃ, bhikkhave, micchādiṭṭhi. Micchādiṭṭhiparamāni, bhikkhave, vajjānī’’ti (a. ni. 1.310).

Taṃkho panātiādi yathāvuttassa atthassa attapaccakkhabhāvaṃ daḷhataraṃ katvā dassetuṃ āraddhaṃ. Tampi suviññeyyameva.

Gāthāsu micchā manaṃ paṇidhāyāti abhijjhādīnaṃ vasena cittaṃ ayoniso ṭhapetvā. Micchāvācañca bhāsiyāti micchā musāvādādivasena vācaṃ bhāsitvā. Micchā kammāni katvānāti pāṇātipātādivasena kāyakammāni katvā. Atha vā micchā manaṃ paṇidhāyāti micchādiṭṭhivasena cittaṃ viparītaṃ ṭhapetvā. Sesapadadvayepi eseva nayo. Idānissa tathā duccaritacaraṇe kāraṇaṃ dasseti appassutoti, attano paresañca hitāvahena sutena virahitoti attho. Apuññakaroti tato eva ariyadhammassa akovidatāya kibbisakārī pāpadhammo. Appasmiṃ idha jīviteti idha manussaloke jīvite atiparitte. Tathā cāha ‘‘yo ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo’’ti (dī. ni. 2.93; saṃ. ni. 1.145), ‘‘appamāyu manussāna’’nti (saṃ. ni. 1.145; mahāni. 10) ca. Tasmā bahussuto sappañño sīghaṃ puññāni katvā saggūpago nibbānapatiṭṭho vā hoti. Yo pana appassuto apuññakaro, kāyassa bhedā duppañño nirayaṃ so upapajjatīti.

Paṭhamasuttavaṇṇanā niṭṭhitā.

2. Sammādiṭṭhikasuttavaṇṇanā

71. Dutiye paṭhamasutte vuttavipariyāyena attho veditabbo.

Dutiyasuttavaṇṇanā niṭṭhitā.

3. Nissaraṇiyasuttavaṇṇanā

72. Tatiye nissaraṇiyāti nissaraṇapaṭisaṃyuttā. Dhātuyoti sattasuññasabhāvā. Kāmānanti kilesakāmānañceva vatthukāmānañca. Atha vā kāmānanti kilesakāmānaṃ. Kilesakāmato hi nissaraṇā vatthukāmehipi nissaraṇaṃyeva hoti, na aññathā. Vuttañhetaṃ –

‘‘Na te kāmā yāni citrāni loke,

Saṅkapparāgo purisassa kāmo;

Tiṭṭhanti citrāni tatheva loke,

Athettha dhīrā vinayanti chanda’’nti. (a. ni. 6.63);

Nissaraṇanti apagamo. Nekkhammanti paṭhamajjhānaṃ, visesato taṃ asubhārammaṇaṃ daṭṭhabbaṃ. Yo pana taṃ jhānaṃ pādakaṃ katvā saṅkhāre sammasitvā tatiyamaggaṃ patvā anāgāmimaggena nibbānaṃ sacchikaroti, tassa cittaṃ accantameva kāmehi nissaṭanti idaṃ ukkaṭṭhato kāmānaṃ nissaraṇaṃ veditabbaṃ. Rūpānanti rūpadhammānaṃ, visesena saddhiṃ ārammaṇehi kusalavipākakiriyābhedato sabbesaṃ rūpāvacaradhammānaṃ. Āruppanti arūpāvacarajjhānaṃ. Keci pana ‘‘kāmāna’’nti padassa ‘‘sabbesaṃ kāmāvacaradhammāna’’nti atthaṃ vadanti. ‘‘Nekkhamma’’nti ca ‘‘pañca rūpāvacarajjhānānī’’ti. Taṃ aṭṭhakathāsu natthi, na yujjati ca. Bhūtanti jātaṃ. Saṅkhatanti samecca sambhuyya paccayehi kataṃ. Paṭiccasamuppannanti kāraṇato nibbattaṃ. Tīhipi padehi tebhūmake dhamme anavasesato pariyādiyati. Nirodhoti nibbānaṃ. Ettha ca paṭhamāya dhātuyā kāmapariññā vuttā, dutiyāya rūpapariññā, tatiyāya sabbasaṅkhatapariññā sabbabhavasamatikkamo vutto.

Gāthāsu kāmanissaraṇaṃ ñatvāti ‘‘idaṃ kāmanissaraṇaṃ – evañca kāmato nissaraṇa’’nti jānitvā. Atikkamati etenāti atikkamo, atikkamanūpāyo, taṃ atikkamaṃ āruppaṃ ñatvā. Sabbe saṅkhārā samanti vūpasamanti etthāti sabbasaṅkhārasamatho, nibbānaṃ, taṃ phusaṃ phusanto. Sesaṃ heṭṭhā vuttanayameva.

Tatiyasuttavaṇṇanā niṭṭhitā.

4. Santatarasuttavaṇṇanā

73. Catutthe rūpehīti rūpāvacaradhammehi. Santatarāti atisayena santā. Rūpāvacaradhammā hi kilesavikkhambhanato vitakkādioḷārikaṅgappahānato samādhibhūmibhāvato ca santā nāma, āruppā pana tehipi aṅgasantatāya ceva ārammaṇasantatāya ca atisayena santavuttikā, tena santatarāti vuttā. Nirodhoti nibbānaṃ. Saṅkhārāvasesasukhumabhāvappattitopi hi catutthāruppato phalasamāpattiyova santatarā kilesadarathapaṭipassaddhito nibbānārammaṇato ca, kimaṅgaṃ pana sabbasaṅkhārasamatho nibbānaṃ. Tena vuttaṃ ‘‘āruppehi nirodho santataro’’ti.

Gāthāsu rūpūpagāti rūpabhavūpagā. Rūpabhavo hi idha rūpanti vutto, ‘‘rūpūpapattiyā maggaṃ bhāvetī’’tiādīsu viya. Arūpaṭṭhāyinoti arūpāvacarā. Nirodhaṃ appajānantā, āgantāro punabbhavanti etena rūpārūpāvacaradhammehi nirodhassa santabhāvameva dasseti. Arūpesu asaṇṭhitāti arūparāgena arūpabhavesu appatiṭṭhahantā, tepi parijānantāti attho. Nirodhe ye vimuccantīti ettha yeti nipātamattaṃ. Sesaṃ heṭṭhā vuttanayameva.

Catutthasuttavaṇṇanā niṭṭhitā.

5. Puttasuttavaṇṇanā

74. Pañcame puttāti atrajā orasaputtā, dinnakādayopi vā. Santoti bhavantā saṃvijjamānā lokasminti imasmiṃ loke upalabbhamānā. Atthibhāvena santo, pākaṭabhāvena vijjamānā. Atijātoti attano guṇehi mātāpitaro atikkamitvā jāto, tehi adhikaguṇoti attho. Anujātoti guṇehi mātāpitūnaṃ anurūpo hutvā jāto, tehi samānaguṇoti attho. Avajātoti guṇehi mātāpitūnaṃ adhamo hutvā jāto, tehi hīnaguṇoti attho. Yehi pana guṇehi yutto mātāpitūnaṃ adhiko samo hīnoti ca adhippeto, te vibhajitvā dassetuṃ ‘‘kathañca, bhikkhave, putto atijāto hotī’’ti kathetukamyatāya pucchaṃ katvā ‘‘idha, bhikkhave, puttassā’’tiādinā niddeso āraddho.

Tattha na buddhaṃ saraṇaṃ gatātiādīsu buddhoti sabbadhammesu appaṭihatañāṇanimittānuttaravimokkhādhigamaparibhāvitaṃ khandhasantānaṃ, sabbaññutaññāṇapadaṭṭhānaṃ vā saccābhisambodhiṃ upādāya paññattiko sattātisayo buddho. Yathāha –

‘‘Buddhoti yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ patto, balesu ca vasībhāva’’nti (cūḷani. pārāyanatthutigāthāniddesa 97; paṭi. ma. 1.161) –

Ayaṃ tāva atthato buddhavibhāvanā.

Byañjanato pana savāsanāya kilesaniddāya accantavigamena buddhavā paṭibuddhavāti buddho, buddhiyā vā vikasitabhāvena buddhavā vibuddhavāti buddho, bujjhitāti buddho, bodhetāti buddhoti evamādinā nayena veditabbo. Yathāha –

‘‘Bujjhitā saccānīti buddho, bodhetā pajāyāti buddho, sabbaññutāya buddho, sabbadassāvitāya buddho, anaññaneyyatāya buddho, visavitāya buddho, khīṇāsavasaṅkhātena buddho, nirupakkilesasaṅkhātena buddho, ekantavītarāgoti buddho, ekantavītadosoti buddho, ekantavītamohoti buddho, ekantanikkilesoti buddho, ekāyanamaggaṃ gatoti buddho, eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti buddho, abuddhivihatattā buddhipaṭilābhāti buddho, buddhoti cetaṃ nāmaṃ na mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, atha kho vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutaññāṇassa paṭilābhā sacchikā paññatti, yadidaṃ buddho’’ti (cūḷani. pārāyanatthutigāthāniddesa 97; paṭi. ma. 1.162).

Hiṃsatīti saraṇaṃ, sabbaṃ anatthaṃ apāyadukkhaṃ sabbaṃ saṃsāradukkhaṃ hiṃsati vināseti viddhaṃsetīti attho. Saraṇaṃ gatāti ‘‘buddho bhagavā amhākaṃ saraṇaṃ gati parāyaṇaṃ paṭisaraṇaṃ aghassa hantā hitassa vidhātā’’ti iminā adhippāyena buddhaṃ bhagavantaṃ gacchāma bhajāma sevāma payirupāsāma. Evaṃ vā jānāma bujjhāmāti evaṃ gatā upagatā buddhaṃ saraṇaṃ gatā. Tappaṭikkhepena na buddhaṃ saraṇaṃ gatā.

Dhammaṃ saraṇaṃ gatāti adhigatamagge sacchikatanirodhe yathānusiṭṭhaṃ paṭipajjamāne catūsu apāyesu apatamāne katvā dhāretīti dhammo. So atthato ariyamaggo ceva nibbānañca. Vuttañhetaṃ –

‘‘Yāvatā, bhikkhave, dhammā saṅkhatā, ariyo aṭṭhaṅgiko maggo tesaṃ aggamakkhāyatī’’ti vitthāro (a. ni. 4.34).

Na kevalañca ariyamagganibbānāni eva, apica kho ariyaphalehi saddhiṃ pariyattidhammo ca. Vuttañhetaṃ chattamāṇavakavimāne –

‘‘Rāgavirāgamanejamasokaṃ,

Dhammamasaṅkhatamappaṭikūlaṃ;

Madhuramimaṃ paguṇaṃ suvibhattaṃ,

Dhammamimaṃ saraṇatthamupehī’’ti. (vi. va. 887);

Tattha hi rāgavirāgoti maggo kathito, anejamasokanti phalaṃ, dhammasaṅkhatanti nibbānaṃ, appaṭikūlaṃ madhuramimaṃ paguṇaṃ suvibhattanti piṭakattayena vibhattā sabbadhammakkhandhā kathitā. Taṃ dhammaṃ vuttanayena saraṇanti gatā dhammaṃ saraṇaṃ gatā. Tappaṭikkhepena na dhammaṃ saraṇaṃ gatā.

Diṭṭhisīlasaṅghātena saṃhatoti saṅgho. So atthato aṭṭhaariyapuggalasamūho. Vuttañhetaṃ tasmiṃ eva vimāne –

‘‘Yattha ca dinna mahapphalamāhu,

Catūsu sucīsu purisayugesu;

Aṭṭha ca puggala dhammadasā te,

Saṅghamimaṃ saraṇatthamupehī’’ti. (vi. va. 888);

Taṃ saṅghaṃ vuttanayena saraṇanti gatā saṅghaṃ saraṇaṃ gatā. Tappaṭikkhepena na saṅghaṃ saraṇaṃ gatāti.

Ettha ca saraṇagamanakosallatthaṃ saraṇaṃ saraṇagamanaṃ, yo ca saraṇaṃ gacchati saraṇagamanappabhedo, phalaṃ, saṃkileso, bhedo, vodānanti ayaṃ vidhi veditabbo.

Tattha padatthato tāva hiṃsatīti saraṇaṃ, saraṇagatānaṃ teneva saraṇagamanena bhayaṃ santāsaṃ dukkhaṃ duggatiṃ parikilesaṃ hanati vināsetīti attho, ratanattayassetaṃ adhivacanaṃ. Atha vā hite pavattanena ahitā nivattanena ca sattānaṃ bhayaṃ hiṃsatīti buddho saraṇaṃ, bhavakantārato uttāraṇena assāsadānena ca dhammo, appakānampi kārānaṃ vipulaphalapaṭilābhakaraṇena saṅgho. Tasmā imināpi pariyāyena ratanattayaṃ saraṇaṃ. Tappasādataggarutāhi vihatakileso tapparāyaṇatākārappavatto cittuppādo saraṇagamanaṃ. Taṃsamaṅgisatto saraṇaṃ gacchati, vuttappakārena cittuppādena ‘‘etāni me tīṇi ratanāni saraṇaṃ, etāni parāyaṇa’’nti evaṃ upetīti attho. Evaṃ tāva saraṇaṃ saraṇagamanaṃ, yo ca saraṇaṃ gacchatīti idaṃ tayaṃ veditabbaṃ.

Pabhedato pana duvidhaṃ saraṇagamanaṃ – lokiyaṃ, lokuttarañca. Tattha lokuttaraṃ diṭṭhasaccānaṃ maggakkhaṇe saraṇagamanupakkilesasamucchedena ārammaṇato nibbānārammaṇaṃ hutvā kiccato sakalepi ratanattaye ijjhati, lokiyaṃ puthujjanānaṃ saraṇagamanupakkilesavikkhambhanena ārammaṇato buddhādiguṇārammaṇaṃ hutvā ijjhati. Taṃ atthato buddhādīsu vatthūsu saddhāpaṭilābho , saddhāmūlikā ca sammādiṭṭhi dasasu puññakiriyavatthūsu diṭṭhijukammanti vuccati.

Tayidaṃ catudhā pavattati – attasanniyyātanena, tapparāyaṇatāya, sissabhāvūpagamanena, paṇipātenāti. Tattha attasanniyyātanaṃ nāma ‘‘ajja ādiṃ katvā ahaṃ attānaṃ buddhassa niyyātemi, dhammassa, saṅghassā’’ti evaṃ buddhādīnaṃ attapariccajanaṃ. Tapparāyaṇaṃ nāma ‘‘ajja ādiṃ katvā ahaṃ buddhaparāyaṇo, dhammaparāyaṇo, saṅghaparāyaṇo iti maṃ dhārehī’’ti evaṃ tappaṭisaraṇabhāvo tapparāyaṇatā. Sissabhāvūpagamanaṃ nāma ‘‘ajja ādiṃ katvā ahaṃ buddhassa antevāsiko, dhammassa, saṅghassa iti maṃ dhāretū’’ti evaṃ sissabhāvassa upagamanaṃ. Paṇipāto nāma ‘‘ajja ādiṃ katvā ahaṃ abhivādanapaccuṭṭhānaañjalikammasāmīcikammaṃ buddhādīnaṃ eva tiṇṇaṃ vatthūnaṃ karomi iti maṃ dhāretū’’ti evaṃ buddhādīsu paramanipaccakāro. Imesañhi catunnaṃ ākārānaṃ aññataraṃ karontena gahitaṃ eva hoti saraṇagamanaṃ.

Apica ‘‘bhagavato attānaṃ pariccajāmi, dhammassa, saṅghassa attānaṃ pariccajāmi, jīvitaṃ pariccajāmi, pariccatto eva me attā jīvitañca, jīvitapariyantikaṃ buddhaṃ saraṇaṃ gacchāmi, buddho me saraṇaṃ tāṇaṃ leṇa’’nti evampi attasanniyyātanaṃ veditabbaṃ. ‘‘Satthārañca vatāhaṃ passeyyaṃ, bhagavantameva passeyyaṃ; sugatañca vatāhaṃ passeyyaṃ, bhagavantameva passeyyaṃ; sammāsambuddhañca vatāhaṃ passeyyaṃ; bhagavantameva passeyya’’nti (saṃ. ni. 2.154) evaṃ mahākassapattherassa saraṇagamanaṃ viya sissabhāvūpagamanaṃ daṭṭhabbaṃ.

‘‘So ahaṃ vicarissāmi, gāmā gāmaṃ purā puraṃ;

Namassamāno sambuddhaṃ, dhammassa ca sudhammata’’nti. (saṃ. ni. 1.246; su. ni. 194) –

Evaṃ āḷavakādīnaṃ saraṇagamanaṃ viya tapparāyaṇatā veditabbā. ‘‘Atha kho, brahmāyu, brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati, pāṇīhi ca parisambāhati, nāmañca sāveti ‘brahmāyu ahaṃ, bho gotama, brāhmaṇo, brahmāyu ahaṃ, bho gotama, brāhmaṇo’’’ti (ma. ni. 2.394) evaṃ paṇipāto daṭṭhabbo.

So panesa ñātibhayācariyadakkhiṇeyyavasena catubbidho hoti. Tattha dakkhiṇeyyapaṇipātena saraṇagamanaṃ hoti, na itarehi. Seṭṭhavaseneva hi saraṇaṃ gayhati, seṭṭhavasena bhijjati. Tasmā yo ‘‘ayameva loke sabbasattuttamo aggadakkhiṇeyyo’’ti vandati, teneva saraṇaṃ gahitaṃ hoti, na ñātibhayācariyasaññāya vandantena. Evaṃ gahitasaraṇassa upāsakassa vā upāsikāya vā aññatitthiyesu pabbajitampi ‘‘ñātako me aya’’nti vandato saraṇaṃ na bhijjati, pageva apabbajitaṃ. Tathā rājānaṃ bhayena vandato. So hi raṭṭhapūjitattā avandiyamāno anatthampi kareyyāti. Tathā yaṃkiñci sippaṃ sikkhāpakaṃ titthiyampi ‘‘ācariyo me aya’’nti vandatopi na bhijjati. Evaṃ saraṇagamanassa pabhedo veditabbo.

Ettha ca lokuttarassa saraṇagamanassa cattāri sāmaññaphalāni vipākaphalaṃ, sabbadukkhakkhayo ānisaṃsaphalaṃ. Vuttañhetaṃ –

‘‘Yo ca buddhañca dhammañca, saṅghañca saraṇaṃ gato;

Cattāri ariyasaccāni, sammappaññāya passati.

‘‘Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;

Ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.

‘‘Etaṃ kho saraṇaṃ khemaṃ, etaṃ saraṇamuttamaṃ;

Etaṃ saraṇamāgamma, sabbadukkhā pamuccatī’’ti. (dha. pa. 190-192);

Apica niccato anupagamanādīnipi etassa ānisaṃsaphalaṃ veditabbaṃ. Vuttañhetaṃ –

‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ niccato upagaccheyya, sukhato upagaccheyya, kañci dhammaṃ attato upagaccheyya, mātaraṃ jīvitā voropeyya, pitaraṃ jīvitā voropeyya, arahantaṃ jīvitā voropeyya, duṭṭhacitto tathāgatassa lohitaṃ uppādeyya, saṅghaṃ bhindeyya, aññaṃ satthāraṃ uddiseyya netaṃ ṭhānaṃ vijjatī’’ti (ma. ni. 3.127-128; a. ni. 1.268-276; vibha. 809).

Lokiyassa pana saraṇagamanassa bhavasampadāpi bhogasampadāpi phalameva. Vuttañhetaṃ –

‘‘Ye keci buddhaṃ saraṇaṃ gatāse,

Na te gamissanti apāyabhūmiṃ;

Pahāya mānusaṃ dehaṃ,

Devakāyaṃ paripūressantī’’ti. (saṃ. ni. 1.37);

Aparampi vuttaṃ –

‘‘Atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami…pe… ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca – ‘sādhu kho, devānaminda, buddhaṃ saraṇagamanaṃ hoti. Buddhaṃ saraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi…pe… dhammaṃ, saṅghaṃ…pe… phoṭṭhabbehī’’’ti (saṃ. ni. 4.341).

Velāmasuttādivasenapi (a. ni. 9.20) saraṇagamanassa phalaviseso veditabbo. Evaṃ saraṇagamanassa phalaṃ veditabbaṃ.

Lokiyasaraṇagamanañcettha tīsu vatthūsu aññāṇasaṃsayamicchāñāṇādīhi saṃkilissati, na mahājutikaṃ hoti na mahāvipphāraṃ. Lokuttarassa pana saṃkileso natthi. Lokiyassa ca saraṇagamanassa duvidho bhedo – sāvajjo, anavajjo ca. Tattha sāvajjo aññasatthārādīsu attasanniyyātanādīhi hoti, so aniṭṭhaphalo. Anavajjo kālakiriyāya, so avipākattā aphalo. Lokuttarassa pana nevatthi bhedo. Bhavantarepi hi ariyasāvako aññaṃ satthāraṃ na uddisatīti evaṃ saraṇagamanassa saṃkileso ca bhedo ca veditabbo.

Vodānampi ca lokiyasseva yassa hi saṃkileso, tasseva tato vodānena bhavitabbaṃ. Lokuttaraṃ pana niccavodānamevāti.

Pāṇātipātāti ettha pāṇassa saraseneva patanasabhāvassa antarā eva atipātanaṃ atipāto, saṇikaṃ patituṃ adatvā sīghaṃ pātananti attho. Atikkamma vā satthādīhi abhibhavitvā pātanaṃ atipāto, pāṇaghātoti vuttaṃ hoti. Pāṇoti cettha khandhasantāno, yo sattoti voharīyati, paramatthato rūpārūpajīvitindriyaṃ. Rūpajīvitindriye hi vikopite itarampi taṃsambandhatāya vinassatīti. Tasmiṃ pana pāṇe pāṇasaññino jīvitindriyupacchedakaupakkamasamuṭṭhāpikā kāyavacīdvārānaṃ aññataradvārappavattā vadhakacetanā pāṇātipāto. Yāya hi cetanāya pavattamānassa jīvitindriyassa nissayabhūtesu upakkamakaraṇahetukamahābhūtapaccayā uppajjanakamahābhūtā purimasadisā na uppajjanti, visadisā eva uppajjanti, sā tādisappayogasamuṭṭhāpikā cetanā pāṇātipāto. Laddhūpakkamāni hi bhūtāni purimabhūtāni viya na visadānīti samānajātiyānaṃ kāraṇāni na hontīti. ‘‘Kāyavacīdvārānaṃ aññataradvārappavattā’’ti idaṃ manodvāre pavattāya vadhakacetanāya pāṇātipātatāsambhavadassanaṃ. Kulumbasuttepi hi ‘‘idhekacco samaṇo vā brāhmaṇo vā iddhimā ceto vasippatto aññissā kucchigataṃ gabbhaṃ pāpakena manasā anupekkhitā hotī’’ti vijjāmayiddhi adhippetā. Sā ca vacīdvāraṃ muñcitvā na sakkā nibbattetunti vacīdvāravaseneva nippajjati. Ye pana ‘‘bhāvanāmayiddhi tattha adhippetā’’ti vadanti, tesaṃ vādo kusalattikavedanattikavitakkattikabhūmantarehi virujjhati.

Svāyaṃ pāṇātipāto guṇarahitesu tiracchānagatādīsu khuddake pāṇe appasāvajjo, mahāsarīre mahāsāvajjo. Kasmā? Payogamahantatāya. Payogasamattepi vatthumahantatādīhi mahāsāvajjo, guṇavantesu manussādīsu appaguṇe pāṇe appasāvajjo, mahāguṇe mahāsāvajjo . Sarīraguṇānaṃ pana samabhāve sati kilesānaṃ upakkamānañca mudutāya appasāvajjo, tibbatāya mahāsāvajjo.

Ettha ca payogavatthumahantatādīhi mahāsāvajjatā tehi paccayehi uppajjamānāya cetanāya balavabhāvato veditabbā. Yathādhippetassa payogassa sahasā nipphādanavasena sakiccasādhikāya bahukkhattuṃ pavattajavanehi laddhāsevanāya ca sanniṭṭhāpakacetanāya payogassa mahantabhāvo. Satipi kadāci khuddake ceva mahante ca pāṇe payogassa samabhāve mahantaṃ hanantassa cetanā tibbatarā uppajjatīti vatthumahantatāpi cetanāya balavabhāvassa kāraṇaṃ. Iti ubhayampetaṃ cetanābalavabhāveneva mahāsāvajjatāya hetu hoti. Tathā hantabbassa mahāguṇabhāve tattha pavattaupakāracetanā viya khettavisesanipphattiyā apakāracetanāpi balavatī tibbatarā uppajjatīti tassa mahāsāvajjatā daṭṭhabbā. Tasmā payogavatthuādipaccayānaṃ amahattepi guṇamahantatādipaccayehi cetanāya balavabhāvavaseneva mahāsāvajjatā veditabbā.

Tassa pāṇo, pāṇasaññitā, vadhakacittaṃ, upakkamo, tena maraṇanti pañca sambhārā. Pañcasambhārayutto pāṇātipātoti pañcasambhārāvinimutto daṭṭhabbo. Tesu pāṇasaññitāvadhakacittāni pubbabhāgiyānipi honti, upakkamo vadhakacetanāsamuṭṭhāpito. Tassa cha payogā – sāhatthiko, āṇattiko, nissaggiyo, thāvaro, vijjāmayo, iddhimayoti. Tesu sahatthena nibbatto sāhatthiko. Paresaṃ āṇāpanavasena pavatto āṇattiko. Ususattiādīnaṃ nissajjanavasena pavatto nissaggiyo. Opātakhaṇanādivasena pavatto thāvaro. Āthabbaṇikādīnaṃ viya mantaparijappanapayogo vijjāmayo. Dāṭhākoṭṭanādīnaṃ viya kammavipākajiddhimayo.

Etthāha – khaṇe khaṇe nirujjhanasabhāvesu saṅkhāresu, ko hantā, ko vā haññati? Yadi cittacetasikasantāno, so arūpitāya na chedanabhedanādivasena vikopanasamattho, nāpi vikopanīyo, atha rūpasantāno, so acetanatāya kaṭṭhakaliṅgarūpamoti na tattha chedanādinā pāṇātipāto labbhati, yathā matasarīre. Payogopi pāṇātipātassa yathāvutto paharaṇappahārādiko atītesu saṅkhāresu bhaveyya anāgatesu paccuppannesu vā. Tattha na tāva atītesu anāgatesu ca sambhavati tesaṃ avijjamānasabhāvattā, paccuppannesu ca saṅkhārānaṃ khaṇikattā saraseneva nirujjhanasabhāvatāya vināsābhimukhesu nippayojano payogo siyā, vināsassa ca kāraṇarahitattā na paharaṇappahārādippayogahetukaṃ maraṇaṃ, nirīhattā ca saṅkhārānaṃ kassa so payogo, khaṇikabhāvena vadhādhippāyasamakālameva bhijjanakassa yāva kiriyāpariyosānakālamanavaṭṭhānato kassa vā pāṇātipāto kammabandhoti?

Vuccate – yathāvuttavadhakacetanāsamaṅgī saṅkhārānaṃ puñjo sattasaṅkhāto hantā. Tena pavattitavadhappayoganimittaṃ apagatusmāviññāṇajīvitindriyo matoti vohārassa vatthubhūto yathāvuttavadhappayogākaraṇe pubbe viya uddhaṃ pavattanāraho rūpārūpadhammapuñjo haññati, cittacetasikasantāno eva vā. Vadhappayogāvisayabhāvepi tassa pañcavokārabhave rūpasantānādhīnavuttitāya bhūtarūpesu katappayogavasena jīvitindriyavicchedena sopi vicchijjatīti na pāṇātipātassa asambhavo, nāpi ahetuko, na ca payogo nippayojano. Paccuppannesu saṅkhāresu katappayogavasena tadanantaraṃ uppajjanārahassa saṅkhārakalāpassa tathā anuppattito khaṇikānañca saṅkhārānaṃ khaṇikamaraṇassa idha maraṇabhāvena anadhippetattā santatimaraṇassa ca yathāvuttanayena sahetukabhāvato na ahetukaṃ maraṇaṃ, nirīhakesupi saṅkhāresu yathāpaccayaṃ uppajjitvā atthibhāvamatteneva attano attano anurūpaphaluppādananiyatāni kāraṇāniyeva karontīti vuccati, yathā padīpo pakāsetīti, tatheva ghātakavohāro. Na ca kevalassa vadhādhippāyasahabhuno cittacetasikakalāpassa pāṇātipāto icchito, santānavasena vattamānasseva pana icchitoti attheva pāṇātipātena kammabandho. Santānavasena vattamānānañca padīpādīnaṃ atthakiriyāsiddhi dissatīti. Ayañca vicāraṇā adinnādānādīsupi yathāsambhavaṃ vibhāvetabbā. Tasmā pāṇātipātā. Na paṭiviratāti appaṭiviratā.

Adinnassa ādānaṃ adinnādānaṃ, parassa haraṇaṃ theyyaṃ corikāti vuttaṃ hoti. Tattha adinnanti parapariggahitaṃ, yattha paro yathākāmakāritaṃ āpajjanto adaṇḍāraho anupavajjo ca hoti. Tasmiṃ parapariggahite parapariggahitasaññino tadādāyakaupakkamasamuṭṭhāpikā theyyacetanā adinnādānaṃ. Taṃ hīne parasantake appasāvajjaṃ, paṇīte mahāsāvajjaṃ. Kasmā? Vatthupaṇītatāya. Tathā khuddake parasantake appasāvajjaṃ, mahante mahāsāvajjaṃ. Kasmā? Vatthumahantatāya payogamahantatāya ca. Vatthusamatte pana sati guṇādhikānaṃ santake vatthusmiṃ mahāsāvajjaṃ, taṃtaṃguṇādhikaṃ upādāya tato tato hīnaguṇassa santake vatthusmiṃ appasāvajjaṃ. Vatthuguṇānaṃ pana samabhāve sati kilesānaṃ payogassa ca mudubhāve appasāvajjaṃ, tibbabhāve mahāsāvajjaṃ.

Tassa pañca sambhārā – parapariggahitaṃ, parapariggahitasaññitā, theyyacittaṃ, upakkamo, tena haraṇanti. Cha payogā sāhatthikādayova. Te ca kho yathānurūpaṃ theyyāvahāro, pasayhāvahāro, parikappāvahāro, paṭicchannāvahāro, kusāvahāroti imesaṃ avahārānaṃ vasena pavattā. Ettha ca mantaparijappanena parasantakaharaṇaṃ vijjāmayo payogo. Vinā mantena tādisena iddhānubhāvasiddhena kāyavacīpayogena parasantakassa ākaḍḍhanaṃ iddhimayo payogoti veditabbo.

Kāmesūti methunasamācāresu. Micchācāroti ekantanindito lāmakācāro. Lakkhaṇato pana asaddhammādhippāyena kāyadvārappavattā agamanīyaṭṭhānavītikkamacetanā kāmesu micchācāro. Tattha agamanīyaṭṭhānaṃ nāma purisānaṃ tāva māturakkhitādayo dasa, dhanakkītādayo dasāti vīsati itthiyo, itthīsu pana dvinnaṃ sārakkhasaparidaṇḍānaṃ, dasannañca dhanakkītādīnanti dvādasannaṃ itthīnaṃ aññapurisā. Svāyaṃ micchācāro sīlādiguṇarahite agamanīyaṭṭhāne appasāvajjo, sīlādiguṇasampanne mahāsāvajjo. Guṇarahitepi ca abhibhavitvā micchā carantassa mahāsāvajjo, ubhinnaṃ samānacchandatāya appasāvajjo. Samānacchandabhāvepi kilesānaṃ upakkamānañca mudutāya appasāvajjo, tibbatāya mahāsāvajjo. Tassa cattāro sambhārā – agamanīyavatthu, tasmiṃ sevanacittaṃ, sevanapayogo, maggenamaggappaṭipattiadhivāsananti. Tattha attano ruciyā pavattitassa tayo, balakkārena pavattitassa tayoti anavasesaggahaṇena cattāro daṭṭhabbā, atthasiddhi pana tīheva. Eko payogo sāhatthikova.

Musāti visaṃvādanapurekkhārassa atthabhañjako kāyavacīpayogo, visaṃvādanādhippāyena panassa paravisaṃvādakakāyavacīpayogasamuṭṭhāpikā cetanā musāvādo. Aparo nayo musāti abhūtaṃ vatthu, vādoti tassa bhūtato tacchato viññāpanaṃ. Tasmā atathaṃ vatthuṃ tathato paraṃ viññāpetukāmassa tathāviññāpanapayogasamuṭṭhāpikā cetanā musāvādo.

So yamatthaṃ bhañjati, tassa appatāya appasāvajjo, mahantatāya mahāsāvajjo. Apica gahaṭṭhānaṃ attano santakaṃ adātukāmatāya natthīti ādinayappavatto appasāvajjo, sakkhinā hutvā atthabhañjanavasena vutto mahāsāvajjo. Pabbajitānaṃ appakampi telaṃ vā sappiṃ vā labhitvā hasādhippāyena ‘‘ajja gāme telaṃ nadī maññe sandatī’’ti pūraṇakathānayena pavatto appasāvajjo, adiṭṭhaṃyeva pana ‘‘diṭṭha’’ntiādinā nayena vadantānaṃ mahāsāvajjo. Tathā yassa atthaṃ bhañjati, tassa appaguṇatāya appasāvajjo, mahāguṇatāya mahāsāvajjo. Kilesānaṃ mudutibbatāvasena ca appasāvajjamahāsāvajjatā labbhateva.

Tassa cattāro sambhārā – atathaṃ vatthu, visaṃvādanacittaṃ, tajjo vāyāmo, parassa tadatthavijānananti. Visaṃvādanādhippāyena hi payoge katepi parena tasmiṃ atthe aviññāte visaṃvādanassa asijjhanato parassa tadatthavijānanampi eko sambhāro veditabbo. Keci pana ‘‘abhūtavacanaṃ, visaṃvādanacittaṃ, parassa tadatthavijānananti tayo sambhārā’’ti vadanti. Sace pana paro dandhatāya vicāretvā tamatthaṃ jānāti, sanniṭṭhāpakacetanāya pavattattā kiriyāsamuṭṭhāpakacetanākkhaṇeyeva musāvādakammunā bajjhati.

Surāti piṭṭhasurā, pūvasurā, odanasurā, kiṇṇapakkhittā, sambhārasaṃyuttāti pañca surā. Merayanti pupphāsavo, phalāsavo, madhvāsavo, guḷāsavo sambhārasaṃyuttoti pañca āsavā. Tadubhayampi madanīyaṭṭhena majjaṃ. Yāya cetanāya taṃ pivati, sā pamādakāraṇattā pamādaṭṭhānaṃ. Lakkhaṇato pana yathāvuttassa surāmerayasaṅkhātassa majjassa bījato paṭṭhāya madavasena kāyadvārappavattā pamādacetanā surāmerayamajjapamādaṭṭhānaṃ. Tassa majjabhāvo, pātukamyatācittaṃ, tajjo vāyāmo, ajjhoharaṇanti cattāro sambhārā. Akusalacitteneva cassa pātabbato ekantena sāvajjabhāvo . Ariyasāvakānaṃ pana vatthuṃ ajānantānampi mukhaṃ na pavisati, pageva jānantānaṃ. Aḍḍhapasatamattassa pānaṃ appasāvajjaṃ, addhāḷhakamattassa pānaṃ tato mahantaṃ mahāsāvajjaṃ, kāyasañcālanasamatthaṃ bahuṃ pivitvā gāmaghātakādikammaṃ karontassa mahāsāvajjameva. Pāpakammañhi pāṇātipātaṃ patvā khīṇāsave mahāsāvajjaṃ, adinnādānaṃ patvā khīṇāsavassa santake mahāsāvajjaṃ, micchācāraṃ patvā khīṇāsavāya bhikkhuniyā vītikkame, musāvādaṃ patvā musāvādena saṅghabhede, surāpānaṃ patvā kāyasañcālanasamatthaṃ bahuṃ pivitvā gāmaghātakādikammaṃ mahāsāvajjaṃ. Sabbehipi cetehi musāvādena saṅghabhedova mahāsāvajjo. Tañhi katvā kappaṃ niraye paccati.

Idāni etesu sabhāvato, ārammaṇato, vedanato, mūlato, kammato, phalatoti chahi ākārehi vinicchayo veditabbo. Tattha sabhāvato pāṇātipātādayo sabbepi cetanāsabhāvāva. Ārammaṇato pāṇātipāto jīvitindriyārammaṇato saṅkhārārammaṇo, adinnādānaṃ sattārammaṇaṃ vā saṅkhārārammaṇaṃ vā, micchācāro phoṭṭhabbavasena saṅkhārārammaṇo, sattārammaṇoti eke. Musāvādo sattārammaṇo vā saṅkhārārammaṇo vā, surāpānaṃ saṅkhārārammaṇaṃ. Vedanato pāṇātipāto dukkhavedano, adinnādānaṃ tivedanaṃ, micchācāro sukhamajjhattavasena dvivedano, tathā surāpānaṃ. Sanniṭṭhāpakacittena pana ubhayampi majjhattavedanaṃ na hoti. Musāvādo tivedano. Mūlato pāṇātipāto dosamohavasena dvimūlako, adinnādānaṃ musāvādo ca dosamohavasena vā lobhamohavasena vā, micchācāro surāpānañca lobhamohavasena dvimūlaṃ. Kammato musāvādoyevettha vacīkammaṃ, sesaṃ catubbidhampi kāyakammameva. Phalato sabbepi apāyūpapattiphalā ceva sugatiyampi appāyukatādinānāvidhaaniṭṭhaphalā cāti evamettha sabhāvādito vinicchayo veditabbo.

Appaṭiviratāti samādānaviratiyā sampattaviratiyā ca abhāvena na paṭiviratā. Dussīlāti tato eva pañcasīlamattassāpi abhāvena nissīlā. Pāpadhammāti lāmakadhammā, hīnācārā. Pāṇātipātā paṭiviratoti sikkhāpadasamādānena pāṇātipātato virato, ārakā ṭhito. Esa nayo sesesupi.

Idhāpi pāṇātipātāveramaṇiādīnaṃ sabhāvato ārammaṇato , vedanato, mūlato, kammato, samādānato, bhedato, phalato ca viññātabbo vinicchayo. Tattha sabhāvato pañcapi cetanāyopi honti viratiyopi, virativasena pana desanā āgatā. Yā pāṇātipātā viramantassa ‘‘yā tasmiṃ samaye pāṇātipātā ārati viratī’’ti evaṃ vuttā kusalacittasampayuttā virati. Sā pabhedato tividhā – sampattavirati, samādānavirati, samucchedaviratīti. Tattha asamādinnasikkhāpadānaṃ attano jātivayabāhusaccādīni paccavekkhitvā ‘‘ayuttametaṃ amhākaṃ kātu’’nti sampattavatthuṃ avītikkamantānaṃ uppajjamānā virati sampattavirati nāma. Samādinnasikkhāpadānaṃ sikkhāpadasamādāne taduttari ca attano jīvitampi pariccajitvā vatthuṃ avītikkamantānaṃ uppajjamānā virati samādānavirati nāma. Ariyamaggasampayuttā pana virati samucchedavirati nāma, yassā uppattito paṭṭhāya ariyapuggalānaṃ ‘‘pāṇaṃ ghātessāmā’’ti cittampi na uppajjati. Tāsu samādānavirati idhādhippetā.

Ārammaṇato pāṇātipātādīnaṃ ārammaṇāneva etesaṃ ārammaṇāni. Vītikkamitabbatoyeva hi virati nāma hoti. Yathā pana nibbānārammaṇo ariyamaggo kilese pajahati, evaṃ jīvitindriyādiārammaṇāyeva ete kusaladhammā pāṇātipātādīni dussīlyāni pajahanti. Vedanato sabbāpi sukhavedanāva.

Mūlato ñāṇasampayuttacittena viramantassa alobhaadosaamohavasena timūlā honti, ñāṇavippayuttacittena viramantassa alobhaadosavasena dvimūlā. Kammato musāvādā veramaṇi vacīkammaṃ , sesā kāyakammaṃ. Samādānato aññassa garuṭṭhāniyassa santike taṃ alabhantena sayameva vā pañca sīlāni ekajjhaṃ pāṭiyekkaṃ vā samādiyantena samādinnāni honti. Bhedato gahaṭṭhānaṃ yaṃ yaṃ vītikkantaṃ, taṃ tadeva bhijjati, itaraṃ na bhijjati. Kasmā? Gahaṭṭhā hi anibaddhasīlā honti, yaṃ yaṃ sakkonti, taṃ tadeva rakkhanti. Pabbajitānaṃ pana ekasmiṃ vītikkante sabbāni bhijjantīti.

Phalatoti pāṇātipātā veramaṇiyā cettha aṅgapaccaṅgasampannatā, ārohapariṇāhasampatti, javanasampatti, suppatiṭṭhitapādatā, cārutā, mudutā, sucitā, sūratā, mahabbalatā, vissaṭṭhavacanatā, sattānaṃ piyamanāpatā, abhijjaparisatā, acchambhitā, duppadhaṃsiyatā, parūpakkamena amaraṇatā, mahāparivāratā, suvaṇṇatā, susaṇṭhānatā, appābādhatā, asokatā, piyamanāpehi avippayogo, dīghāyukatāti evamādīni phalāni.

Adinnādānā veramaṇiyā mahādhanadhaññatā, anantabhogatā, thirabhogatā, icchitānaṃ bhogānaṃ khippaṃ paṭilābho, rājādīhi asādhāraṇabhogatā, uḷārabhogatā, tattha tattha jeṭṭhakabhāvo, natthibhāvassa ajānanatā, sukhavihāritāti evamādīni.

Abrahmacariyā veramaṇiyā vigatapaccatthikatā, sabbasattānaṃ piyamanāpatā, annapānavatthacchādanādīnaṃ lābhitā, sukhasupanatā, sukhapaṭibujjhanatā, apāyabhayavimokkho, itthibhāvanapuṃsakabhāvānaṃ abhabbatā, akkodhanatā, saccakāritā, amaṅkutā, ārādhanasukhatā, paripuṇṇindriyatā, paripuṇṇalakkhaṇatā, nirāsaṅkatā, appossukkatā, sukhavihāritā, akutobhayatā, piyavippayogābhāvoti evamādīni. Yasmā pana micchācārāveramaṇiyā phalānipi ettheva antogadhāni, tasmā (abrahmacariyā veramaṇiyā).

Musāvādā veramaṇiyā vippasannindriyatā, vissaṭṭhamadhurabhāṇitā, samasitasuddhadantatā, nātithūlatā, nātikisatā, nātirassatā, nātidīghatā, sukhasamphassatā, uppalagandhamukhatā, sussūsakaparisatā, ādeyyavacanatā, kamaladalasadisamudulohitatanujivhatā, alīnatā, anuddhatatāti evamādīni.

Surāmerayamajjapamādaṭṭhānā veramaṇiyā atītānāgatapaccuppannesu kiccakaraṇīyesu appamādatā, ñāṇavantatā, sadā upaṭṭhitassatitā, uppannesu kiccakaraṇīyesu ṭhānuppattikapaṭibhānavantatā , analasatā, ajaḷatā, anummattatā, acchambhitā, asārambhitā, anissukitā, amaccharitā, saccavāditā, apisuṇaapharusaasamphappalāpavāditā, kataññutā , kataveditā, cāgavantatā, sīlavantatā, ujukatā, akkodhanatā, hirottappasampannatā , ujudiṭṭhitā, mahantatā, paṇḍitatā, atthānatthakusalatāti evamādīni phalāni. Evamettha pāṇātipātāveramaṇiādīnampi sabhāvādito vinicchayo veditabbo.

Sīlavāti yathāvuttapañcasīlavasena sīlavā. Kalyāṇadhammoti sundaradhammo, saraṇagamanaparidīpitāya diṭṭhisampattiyā sampannapaññoti attho. Yo pana putto mātāpitūsu assaddhesu dussīlesu ca sayampi tādiso, sopi avajātoyevāti veditabbo. Assaddhiyādayo hi idha avajātabhāvassa lakkhaṇaṃ vuttā, te ca tasmiṃ saṃvijjanti. Mātāpitaro pana upādāya puttassa atijātādibhāvo vuccatīti.

Yo hoti kulagandhanoti kulacchedako kulavināsako. Chedanattho hi idha gandhasaddo, ‘‘uppalagandhapaccatthikā’’tiādīsu (pārā. 65) viya. Keci pana ‘‘kuladhaṃsano’’ti paṭhanti, so evattho.

Ete kho puttā lokasminti ete atijātādayo tayo puttā eva imasmiṃ sattaloke puttā nāma, na ito vinimuttā atthi. Imesu pana ye bhavanti upāsakā ye saraṇagamanasampattiyā upāsakā bhavanti kammassakatāñāṇena kammassa kovidā, te ca paṇḍitā paññavanto, pañcasīladasasīlena sampannā paripuṇṇā. Yācakānaṃ vacanaṃ jānanti, tesaṃ mukhākāradassaneneva adhippāyapūraṇatoti vadaññū, tesaṃ vā ‘‘dehī’’ti vacanaṃ sutvā ‘‘ime pubbe dānaṃ adatvā evaṃbhūtā, mayā pana evaṃ na bhavitabba’’nti tesaṃ pariccāgena tadatthaṃ jānantīti vadaññū, paṇḍitānaṃ vā kammassakatādidīpakaṃ vacanaṃ jānantīti vadaññū. ‘‘Padaññū’’ti ca paṭhanti, padāniyā pariccāgasīlāti attho. Tato eva vigatamaccheramalattā vītamaccharā. Abbhaghanāti abbhasaṅkhātā ghanā, ghanameghapaṭalā vā mutto candoviya, upāsakādiparisāsu khattiyādiparisāsu ca virocare virocanti, sobhantīti attho.

Pañcamasuttavaṇṇanā niṭṭhitā.

6. Avuṭṭhikasuttavaṇṇanā

75. Chaṭṭhe avuṭṭhikasamoti avuṭṭhikameghasamo. Ekacco hi megho satapaṭalasahassapaṭalo hutvā uṭṭhahitvā thananto gajjanto vijjotanto ekaṃ udakabindumpi apātetvā vigacchati, tathūpamo ekacco puggaloti dassento āha ‘‘avuṭṭhikasamo’’ti. Padesavassīti ekadesavassimeghasamo. Padesavassī viyāti hi padesavassī. Ekacco ekasmiṃyeva ṭhāne ṭhitesu manussesu yathā ekacce tementi, ekacce na tementi, evaṃ mandaṃ vassati, tathūpamaṃ ekaccaṃ puggalaṃ dasseti ‘‘padesavassī’’ti. Sabbatthābhivassīti sabbasmiṃ pathavīpabbatasamuddādike jagatippadese abhivassimeghasamo. Ekacco hi sakalacakkavāḷagabbhaṃ pattharitvā sabbatthakameva abhivassati, taṃ cātuddīpikamahāmeghaṃ ekaccassa puggalassa upamaṃ katvā vuttaṃ ‘‘sabbatthābhivassī’’ti.

Sabbesānanti sabbesaṃ, ayameva vā pāṭho. Na dātā hotīti adānasīlo hoti, thaddhamaccharitāya na kassaci kiñci detīti attho. Idāni dānassa khettaṃ deyyadhammañca vibhāgena dassetuṃ ‘‘samaṇabrāhmaṇā’’tiādimāha. Tattha samitapāpasamaṇā ceva pabbajjamattasamaṇā ca bāhitapāpabrāhmaṇā ceva jātimattabrāhmaṇā ca idha ‘‘samaṇabrāhmaṇā’’ti adhippetā. Kapaṇā nāma duggatā daliddamanussā. Addhikā nāma pathāvino paribbayavihīnā. Vanibbakā nāma ye ‘‘iṭṭhaṃ detha kantaṃ manāpaṃ kālena anavajjaṃ udaggacittā pasannacittā, evaṃ dentā gacchatha sugatiṃ, gacchatha brahmaloka’’ntiādinā nayena dāne niyojentā dānassa vaṇṇaṃ thomentā vicaranti. Yācakā nāma ye kevalaṃ ‘‘muṭṭhimattaṃ detha, pasatamattaṃ detha, sarāvamattaṃ dethā’’ti appakampi yācamānā vicaranti. Tattha samaṇabrāhmaṇaggahaṇena guṇakhettaṃ upakārikhettañca dasseti, kapaṇādiggahaṇena karuṇākhettaṃ. Annanti yaṃkiñci khādanīyaṃ bhojanīyaṃ. Pānanti ambapānādipānakaṃ. Vatthanti nivāsanapārupanādiacchādanaṃ. Yānanti rathavayhādi antamaso upāhanaṃ upādāya gamanasādhanaṃ. Mālāti ganthitāganthitabhedaṃ sabbaṃ pupphaṃ. Gandhanti yaṃkiñci gandhajātaṃ pisitaṃ apisitaṃ gandhūpakaraṇañca. Vilepananti chavirāgakaraṇaṃ. Seyyāti mañcapīṭhādi ceva pāvārakojavādi ca sayitabbavatthu. Seyyaggahaṇena cettha āsanampi gahitanti daṭṭhabbaṃ. Āvasathanti vātātapādiparissayavinodanaṃ patissayaṃ. Padīpeyyanti dīpakapallikādipadīpūpakaraṇaṃ.

Evaṃkho, bhikkhaveti vijjamānepi deyyadhamme paṭiggāhakānaṃ evaṃ dātabbavatthuṃ sabbena sabbaṃ adento puggalo avassikameghasadiso hoti. Idaṃ vuttaṃ hoti – bhikkhave, yathā so megho satapaṭalasahassapaṭalo hutvā uṭṭhahitvā na kiñci vassi vigacchati, evameva yo uḷāraṃ vipulañca bhogaṃ saṃharitvā gehaṃ āvasanto kassaci kaṭacchumattaṃ bhikkhaṃ vā uḷuṅkamattaṃ yāguṃ vā adatvā vigacchati, vivaso maccuvasaṃ gacchati, so avuṭṭhikasamo nāma hotīti. Iminā nayena sesesupi nigamanaṃ veditabbaṃ. Imesu ca tīsu puggalesu paṭhamo ekaṃseneva garahitabbo, dutiyo pasaṃsanīyo, tatiyo, pasaṃsanīyataro. Paṭhamo vā ekanteneva sabbanihīno, dutiyo majjhimo, tatiyo uttamoti veditabbo.

Gāthāsu samaṇeti upayogavasena bahuvacanaṃ tathā sesesupi. Laddhānāti labhitvā, samaṇe dakkhiṇeyye pavāretvā puṭṭho na saṃvibhajati. Annaṃ pānañca bhojananti annaṃ vā pānaṃ vā aññaṃ vā bhuñjitabbayuttakaṃ bhojanaṃ, taṃ na saṃvibhajati. Ayañhettha saṅkhepattho – yo atthikabhāvena upagate sampaṭiggāhake labhitvā annādinā saṃvibhāgamattampi na karoti, kiṃ so aññaṃ dānaṃ dassati, taṃ evarūpaṃ thaddhamacchariyaṃ purisādhamaṃ nihīnapuggalaṃ paṇḍitā avuṭṭhikasamoti āhu kathayantīti.

Ekaccānaṃna dadātīti vijjamānepi mahati dātabbadhamme ekesaṃ sattānaṃ tesu kodhavasena vā, deyyadhamme lobhavasena vā na dadāti. Ekaccānaṃ pavecchatīti ekesaṃyeva pana dadāti. Medhāvinoti paññavanto paṇḍitā janā.

Subhikkhavācoti yo upagatānaṃ yācakānaṃ ‘‘annaṃ detha, pānaṃ dethā’’tiādinā taṃ taṃ dāpeti, so sulabhabhikkhatāya subhikkhā vācā etassāti subhikkhavāco. ‘‘Subhikkhavassī’’tipi paṭhanti. Yathā loko subhikkho hoti, evaṃ sabbatthābhivassitamahāmegho subhikkhavassī nāma hoti. Evamayampi mahādānehi sabbatthābhivassī subhikkhavassīti. Āmodamāno pakiretīti tuṭṭhahaṭṭhamānaso sahatthena dānaṃ dento paṭiggāhakakhette deyyadhammaṃ pakirento viya hoti, vācāyapi ‘‘detha dethā’’ti bhāsati.

Idāni naṃ subhikkhavassitabhāvaṃ dassetuṃ ‘‘yathāpi megho’’tiādi vuttaṃ. Tatrāyaṃ saṅkhepattho – yathā mahāmegho paṭhamaṃ mandanigghosena thanayitvā puna sakalanadīkandarāni ekaninnādaṃ karonto gajjayitvā pavassati, sabbatthakameva vārinā udakena thalaṃ ninnañca abhisandanto pūreti ekoghaṃ karoti, evameva idha imasmiṃ sattaloke ekacco uḷārapuggalo sabbasamatāya so mahāmegho viya vassitabbattā tādiso yathā dhanaṃ uṭṭhānādhigataṃ attano uṭṭhānavīriyābhinibbattaṃ hoti, evaṃ analaso hutvā tañca dhammena ñāyena saṃharitvā tannibbattena annena pānena aññena ca deyyadhammena patte sampatte vanibbake sammā sammadeva desakālānurūpañceva icchānurūpañca tappeti sampavāretīti.

Chaṭṭhasuttavaṇṇanā niṭṭhitā.

7. Sukhapatthanāsuttavaṇṇanā

76. Sattame sukhānīti sukhanimittāni. Patthayamānoti icchamāno ākaṅkhamāno. Sīlanti gahaṭṭhasīlaṃ pabbajitasīlañca. Gahaṭṭho ce gahaṭṭhasīlaṃ, pabbajito ce catupārisuddhisīlanti adhippāyo. Rakkheyyāti samādiyitvā avītikkamanto sammadeva gopeyya. Pasaṃsā me āgacchatūti ‘‘mama kalyāṇo kittisaddo āgacchatū’’ti icchanto paṇḍito sappañño sīlaṃ rakkheyya. Sīlavato hi gahaṭṭhassa tāva ‘‘asuko asukakulassa putto sīlavā kalyāṇadhammo saddho pasanno dāyako kārako’’tiādinā parisamajjhe kalyāṇo kittisaddo abbhuggacchati, pabbajitassa ‘‘asuko nāma bhikkhu sīlavā vattasampanno sorato sukhasaṃvāso sagāravo sappatisso’’tiādinā…pe… abbhuggacchatīti. Vuttañhetaṃ –

‘‘Puna caparaṃ, gahapatayo, sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchatī’’ti (a. ni. 5.213; udā. 76; mahāva. 285).

Tathā –

‘‘Ākaṅkheyya ce, bhikkhave, bhikkhu – ‘sabrahmacārīnaṃ piyo cassaṃ manāpo, garu ca bhāvanīyo cā’ti, sīlesvevassa paripūrakārī’’tiādi (ma. ni. 1.65).

Bhogā me uppajjantūti ettha gahaṭṭhassa tāva sīlavato kalyāṇadhammassa yena yena sippaṭṭhānena jīvikaṃ kappeti – yadi kasiyā, yadi vaṇijjāya, yadi rājaporisena, taṃ taṃ yathākālaṃ yathāvidhiñca ativiya appamattabhāvato athassa anuppannā ceva bhogā uppajjanti, uppannā ca bhogā phātiṃ gamissanti. Pabbajitassa pana sīlācārasampannassa appamādavihārissa sato sīlasampannassa sīlasampadāya appicchatādiguṇesu ca pasannā manussā uḷāruḷāre paccaye abhiharanti, evamassa anuppannā ceva bhogā uppajjanti, uppannā ca thirā honti. Tathā hi vuttaṃ –

‘‘Puna caparaṃ, gahapatayo, sīlavā sīlasampanno appamādādhikaraṇaṃ mahantaṃ bhogakkhandhaṃ adhigacchatī’’ti (a. ni. 5.213; udā. 76; mahāva. 285).

Tathā –

‘‘Ākaṅkheyya ce, bhikkhave, bhikkhu – ‘lābhī assa cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna’nti, sīlesvevassa paripūrakārī’’ti (ma. ni. 1.65) ca –

Sesaṃ vuttanayameva.

Gāthāsu patthayānoti patthayanto. Tayo sukheti tīṇi sukhāni. Vittalābhanti dhanalābhaṃ, bhoguppattinti attho. Visesato cettha pasaṃsāya cetasikasukhaṃ, bhogehi kāyikasukhaṃ, itarena upapattisukhaṃ; tathā paṭhamena diṭṭhadhammasukhaṃ, tatiyena samparāyasukhaṃ, dutiyena ubhayasukhaṃ gahitanti veditabbaṃ.

Idāni pasaṃsādikāraṇassa sīlassa viya pasaṃsādīnampi visesakāraṇaṃ pāpamittaparivajjanaṃ kalyāṇamittasevanañca ādīnavānisaṃsehi saddhiṃ dassento ‘‘akaronto’’tiādimāha. Tattha saṅkiyoti pāpasmiṃ parisaṅkitabbo ‘‘addhā iminā pāpaṃ kataṃ vā karissati vā, tathā hesa pāpapurisehi saddhiṃ sañcaratī’’ti. Assāti imassa pāpajanasevino puggalassa upari, assa vā puggalassa avaṇṇo abhūtopi pāpajanasevitāya ruhati virūḷhiṃ vepullaṃ āpajjati pattharati. Assāti vā bhummatthe sāmivacanaṃ, tasmiṃ puggaleti attho. Sa ve tādisako hotīti yo yādisaṃ pāpamittaṃ vā kalyāṇamittaṃ vā bhajati upasevati ca, so puggalo bhūmibhāgavasena udakaṃ viya tādisova hoti, pāpadhammo kalyāṇadhammo vā hoti. Kasmā? Sahavāso hi tādiso; yasmā sahavāso saṃsaggo uparāgo viya phalikamaṇīsu purisaupanissayabhūtaṃ puggalākāraṃ gāhāpeti, tasmā pāpapuggalena saha vāso na kātabboti adhippāyo.

Sevamāno sevamānanti paraṃ pakatisuddhaṃ puggalaṃ kālena kālaṃ attānaṃ sevamānaṃ sevamāno bhajamāno pāpapuggalo, tena vā seviyamāno. Samphuṭṭho samphusanti tena pakatisuddhena puggalena sahavāsena saṃsaggena samphuṭṭho pāpapuggalo sayampi, tathā taṃ phusanto. Saro diddho kalāpaṃ vāti yathā nāma saro visena diddho litto sarakalāpagato sarasamūhasaṅkhātaṃ sarakalāpaṃ attanā phuṭṭhaṃ alittampi upalimpati, evaṃ pāpena upalepabhayā dhīroti dhitisampannattā dhīro paṇḍitapuriso pāpasahāyo na bhaveyya.

Pūtimacchaṃ kusaggenāti yathā kucchitabhāvena pūtibhūtaṃ macchaṃ kusatiṇaggena yo puriso upanayhati puṭabandhavasena bandhati, tassa te kusā apūtikāpi pūtimacchasambandhena pūti duggandhameva vāyanti. Evaṃ bālūpasevanāti evaṃsampadā bālajanūpasevanā daṭṭhabbā. Evaṃ dhīrūpasevanāti yathā asurabhinopi pattā tagarasambandhena surabhiṃ vāyanti, evaṃ paṇḍitūpasevanā pakatiyā asīlavato sīlasamādānādivasena sīlagandhavāyanassa kāraṇaṃ hoti.

Tasmāti yasmā akalyāṇamittasevanāya kalyāṇamittasevanāya ca ayaṃ ediso ādīnavo ānisaṃso ca, tasmā pattapuṭasseva palāsapuṭassa viya duggandhasugandhavatthusaṃsaggena asādhusādhujanasannissayena ca. Ñatvā sampākamattanoti attano dukkhudrayaṃ sukhudrayañca phalanipphattiṃ ñatvā jānitvā asante pāpamitte na upaseveyya, sante upasante vantadose pasatthe vā paṇḍite seveyya. Tathā hi asanto nirayaṃ nenti, santo pāpenti suggatinti. Iti bhagavā paṭhamagāthāya yathāvuttāni tīṇi sukhanimittāni dassetvā tato parāhi pañcahi gāthāhi paṭipakkhaparivajjanena saddhiṃ pasaṃsāsukhassa āgamanaṃ dassetvā osānagāthāya tiṇṇampi sukhānaṃ āgamanakāraṇena saddhiṃ osānasukhaṃ dasseti.

Sattamasuttavaṇṇanā niṭṭhitā.

8. Bhidurasuttavaṇṇanā

77. Aṭṭhame bhidurāyanti bhiduro ayaṃ. Kāyoti rūpakāyo. So hi aṅgapaccaṅgānaṃ kesādīnañca samūhaṭṭhena, evaṃ kucchitānaṃ jegucchānaṃ āyo uppattidesotipi kāyo. Tatrāyaṃ vacanattho – āyanti etthāti āyo. Ke āyanti? Kucchitā kesādayo. Iti kucchitānaṃ āyotipi kāyo . Atthato pana catusantativasena pavattamānānaṃ bhūtupādāyadhammānaṃ puñjo. Idaṃ vuttaṃ hoti – bhikkhave, ayaṃ catumahābhūtamayo rūpakāyo bhiduro bhedanasīlo bhedanasabhāvo khaṇe khaṇe viddhaṃsanasabhāvoti. ‘‘Bhindarāya’’ntipi pāṭho, so evattho. Viññāṇanti tebhūmakaṃ kusalādicittaṃ. Vacanattho pana – taṃ taṃ ārammaṇaṃ vijānātīti viññāṇaṃ. Yañhi sañjānanapajānanavidhuraṃ ārammaṇavijānanaṃ upaladdhi, taṃ viññāṇaṃ. Virāgadhammanti virajjanadhammaṃ, palujjanasabhāvanti attho. Sabbe upadhīti khandhūpadhi, kilesūpadhi, abhisaṅkhārūpadhi, pañcakāmaguṇūpadhīti ete ‘‘upadhīyati ettha dukkha’’nti upadhisaññitā sabbepi upādānakkhandhakilesābhisaṅkhārapañcakāmaguṇadhammā hutvā abhāvaṭṭhena aniccā, udayabbayappaṭipīḷanaṭṭhena dukkhā, jarāya maraṇena cāti dvidhā vipariṇāmetabbasabhāvatāya pakativijahanaṭṭhena vipariṇāmadhammā. Evamettha aniccadassanasukhatāya rūpadhamme viññāṇañca visuṃ gahetvā puna upadhivibhāgena sabbepi tebhūmakadhamme ekajjhaṃ gahetvā aniccadukkhānupassanāmukhena tathābujjhanakānaṃ puggalānaṃ ajjhāsayena sammasanacāro.kathito. Kāmañcettha lakkhaṇadvayameva pāḷiyaṃ āgataṃ, ‘‘yaṃ dukkhaṃ, tadanattā’’ti (saṃ. ni. 3.15) pana vacanato dukkhalakkhaṇeneva anattalakkhaṇampi dassitamevāti veditabbaṃ.

Gāthāyaṃ upadhīsu bhayaṃ disvāti upadhīsu bhayatupaṭṭhānañāṇavasena bhayaṃ disvā, tesaṃ bhāyitabbataṃ passitvā. Iminā balavavipassanaṃ dasseti. Bhayatupaṭṭhānañāṇameva hi vibhajitvā visesavasena ādīnavānupassanā nibbidānupassanāti ca vuccati. Jātimaraṇamaccagāti evaṃ sammasanto vipassanāñāṇaṃ maggena ghaṭetvā maggaparamparāya arahattaṃ patto jātimaraṇaṃ atīto nāma hoti. Kathaṃ? Sampatvāparamaṃ santinti paramaṃ uttamaṃ anuttaraṃ santiṃ sabbasaṅkhārūpasamaṃ nibbānaṃ adhigantvā. Evaṃbhūto ca kālaṃ kaṅkhati bhāvitattoti catunnaṃ ariyamaggānaṃ vasena bhāvanābhisamayanipphattiyā bhāvitakāyasīlacittapaññattā bhāvitatto maraṇaṃ jīvitañca anabhinandanto kevalaṃ attano khandhaparinibbānakālaṃ kaṅkhati udikkhati, na tassa katthaci patthanā hotīti. Tenāha –

‘‘Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;

Kālañca paṭikaṅkhāmi, nibbisaṃ bhatako yathā’’ti. (theragā. 606);

Aṭṭhamasuttavaṇṇanā niṭṭhitā.

9. Dhātusosaṃsandanasuttavaṇṇanā

78. Navame dhātusoti dhātuto. Dhātūti ca ajjhāsayadhātu ajjhāsayasabhāvo adhippeto, yo adhimuttītipi vuccati. Saṃsandantīti tāya dhātusabhāgatāya yathādhātu yathāajjhāsayaṃ allīyanti ekato honti. Samentīti tāya eva samānajjhāsayatāya ekacittā hutvā samāgacchanti aññamaññaṃ bhajanti upasaṅkamanti, attano rucibhāvakhantidiṭṭhiyo vā tattha tattha same karontā pavattanti. Hīnādhimuttikāti hīne kāmaguṇādike adhimutti etesanti hīnādhimuttikā, hīnajjhāsayā. Kalyāṇādhimuttikāti kalyāṇe nekkhammādike adhimutti etesanti kalyāṇādhimuttikā, paṇītajjhāsayā. Sace hi ācariyupajjhāyā na sīlavanto , antevāsikasaddhivihārikā ca sīlavanto, te ācariyupajjhāyepi na upasaṅkamanti, attano sadise sāruppabhikkhūyeva upasaṅkamanti. Sace pana ācariyupajjhāyā sīlavanto, itare na sīlavanto, tepi na ācariyupajjhāye upasaṅkamanti, attano sadise hīnādhimuttikeyeva upasaṅkamanti. Evaṃ upasaṅkamanaṃ pana na kevalaṃ etarahi eva, atha kho atītānāgatepīti dassento ‘‘atītampi, bhikkhave’’tiādimāha. Saṅkhepato saṃkilesadhammesu abhiniviṭṭhā hīnādhimuttikā , vodānadhammesu abhiniviṭṭhā kalyāṇādhimuttikā.

Idaṃ pana dussīlānaṃ dussīlasevanameva, sīlavantānaṃ sīlavantasevanameva, duppaññānaṃ duppaññasevanameva, paññavantānaṃ paññavantasevanameva ko niyāmetīti? Ajjhāsayadhātu niyāmeti. Sambahulā kira bhikkhū ekasmiṃ gāme bhikkhācāraṃ caranti. Te manussā bahuṃ bhattaṃ āharitvā pattāni pūretvā ‘‘yathāsabhāgaṃ paribhuñjathā’’ti vatvā uyyojesuṃ. Bhikkhū āhaṃsu ‘‘āvuso, manussā dhātusaṃyuttakamme payojentī’’ti. Evaṃ ajjhāsayadhātu niyāmetīti. Dhātusaṃyuttena ayamattho dīpetabbo – gijjhakūṭapabbatasmiñhi gilānaseyyāya nipanno bhagavā ārakkhatthāya parivāretvā vasantesu sāriputtamoggallānādīsu ekamekaṃ attano parisāya saddhiṃ caṅkamantaṃ oloketvā bhikkhū āmantesi ‘‘passatha no tumhe, bhikkhave, sāriputtaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamantanti. Evaṃ, bhante. Sabbe kho ete, bhikkhave, bhikkhū mahāpaññā’’ti (saṃ. ni. 2.99) sabbaṃ vitthāretabbaṃ.

Gāthāsu saṃsaggāti saṃkilesato sahavāsādivasena samāyogato, atha vā dassanasaṃsaggo, savanasaṃsaggo, samullāpasaṃsaggo, sambhogasaṃsaggo, kāyasaṃsaggoti evaṃ pañcavidhe saṃsagge yato kutoci saṃsaggato. Vanatho jātoti kileso uppanno maggena asamūhato. Asaṃsaggena chijjatīti saṃsaggapaṭikkhepena kāyavivekādinā pubbabhāge chijjitvā puna accantāsaṃsaggena samucchedavivekena chijjati pahīyati. Ettāvatā saṅkhepato hīnādhimuttiyā samudayo atthaṅgamo ca dassito hoti.

Yasmā pana te saṃsaggā te ca kilesā kosajjavasena uppajjanti ceva vaḍḍhanti ca, na vīriyārambhavasena, tasmā hīnādhimuttike kusītapuggale vajjetvā kalyāṇādhimuttike āraddhavīriye sevantena asaṃsaggena saṃsaggajo vanatho chinditabboti yathāvuttamatthaṃ vitthārato dassento kusītasevanāya tāva ādīnavaṃ pakāsetuṃ ‘‘parittaṃ dāru’’ntiādimāha.

Tattha parittaṃ dārunti khuddakaṃ kaṭṭhamayaṃ kullaṃ. Yathā sīde mahaṇṇaveti yathā khuddakaṃ kullaṃ āruhitvā mahāsamuddaṃ taritukāmo tīraṃ appatvā samuddamajjheyeva sīdeyya, patitvā macchakacchapabhakkho bhaveyya. Evaṃ kusītaṃ āgamma, sādhujīvīpi sīdatīti evameva kusītaṃ vīriyārambharahitaṃ kilesavasikaṃ puggalaṃ nissāya tena katasaṃsaggo sādhujīvīpi parisuddhājīvo parisuddhasīlopi samāno hīnasaṃsaggato uppannehi kāmavitakkādīhi khajjamāno pāraṃ gantuṃ asamattho saṃsāraṇṇaveyeva sīdati. Tasmāti yasmā evaṃ anatthāvaho kusītasaṃsaggo, tasmā taṃ āgamma ālasiyānuyogena kucchitaṃ sīdatīti kusītaṃ. Tato eva hīnavīriyaṃ nibbīriyaṃ akalyāṇamittaṃ parivajjeyya. Ekanteneva pana kāyavivekādīnañceva tadaṅgavivekādīnañca vasena pavivittehi, tato eva kilesehi ārakattā ariyehi parisuddhehi nibbānaṃ paṭipesitattabhāvato pahitattehi ārammaṇalakkhaṇūpanijjhānānaṃ vasena jhāyanato jhāyīhi sabbakālaṃ paggahitavīriyatāya āraddhavīriyehi paṇḍitehi sappaññehiyeva saha āvaseyya saṃvaseyyāti.

Navamasuttavaṇṇanā niṭṭhitā.

10. Parihānasuttavaṇṇanā

79. Dasame parihānāya saṃvattantīti avuddhiyā bhavanti, maggādhigamassa paripanthāya honti. Adhigatassa pana maggassa parihāni nāma natthi. ‘‘Tayo dhammā’’ti dhammādhiṭṭhānavasena uddiṭṭhadhamme puggalādhiṭṭhānāya desanāya vibhajanto ‘‘idha, bhikkhave, sekho bhikkhū’’tiādimāha.

Tattha kammaṃ āramitabbato ārāmo etassāti kammārāmo. Kamme ratoti kammarato. Kammārāmataṃ kammābhiratiṃ anuyutto payuttoti kammārāmatamanuyutto. Tattha kammaṃ nāma itikattabbaṃ kammaṃ, seyyathidaṃ – cīvaravicāraṇaṃ, cīvarakaraṇaṃ, upatthambhanaṃ, pattatthavikaṃ, aṃsabandhanaṃ, kāyabandhanaṃ, dhamakaraṇaṃ, ādhārakaṃ, pādakathalikaṃ, sammajjanīti evamādīnaṃ upakaraṇānaṃ karaṇaṃ, yañca vihāre khaṇḍaphullādipaṭisaṅkharaṇaṃ . Ekacco hi etāni karonto sakaladivasaṃ etāneva karoti. Taṃ sandhāyetaṃ vuttaṃ. Yo pana etesaṃ karaṇavelāyameva etāni karoti, uddesavelāyaṃ uddesaṃ gaṇhāti, sajjhāyavelāyaṃ sajjhāyati, cetiyaṅgaṇavattādikaraṇavelāyaṃ cetiyaṅgaṇavattādīni karoti, manasikāravelāyaṃ manasikāraṃ karoti sabbatthakakammaṭṭhāne vā pārihāriyakammaṭṭhāne vā, na so kammārāmo nāma. Tassa taṃ –

‘‘Yāni kho pana tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni, tattha dakkho hoti analaso, tatrupāyāya vīmaṃsāya samannāgato, alaṃ kātuṃ alaṃ saṃvidhātu’’nti (dī. ni. 3.345; a. ni. 10.18) –

Ādinā satthārā anuññātakaraṇameva hoti.

Bhassārāmoti yo bhagavatā paṭikkhittarājakathādivasena rattindivaṃ vītināmeti, ayaṃ bhasse pariyantakārī na hotīti bhassārāmo nāma. Yo pana rattimpi divāpi dhammaṃ katheti, pañhaṃ vissajjeti, ayaṃ appabhasso bhasse pariyantakārīyeva. Kasmā? ‘‘Sannipatitānaṃ vo, bhikkhave, dvayaṃ karaṇīyaṃ – dhammī vā kathā, ariyo vā tuṇhībhāvo’’ti (ma. ni. 1.273) vuttavidhiṃyeva paṭipannoti.

Niddārāmoti yo yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ, passasukhaṃ, middhasukhaṃ anuyuñjati, yo ca gacchantopi nisinnopi ṭhitopi thinamiddhābhibhūto niddāyati, ayaṃ niddārāmo nāma. Yassa pana karajakāyagelaññena cittaṃ bhavaṅgaṃ otarati, nāyaṃ niddārāmo, tenevāha –

‘‘Abhijānāmi kho panāhaṃ, aggivessana, gimhānaṃ pacchime māse pacchābhattaṃ piṇḍapātappaṭikkanto catugguṇaṃ saṅghāṭiṃ paññāpetvā dakkhiṇena passena sato sampajāno niddaṃ okkamitā’’ti (ma. ni. 1.387).

Ettha ca puthujjanakalyāṇakopi sekhotveva veditabbo. Tasmā tassa sabbassapi visesādhigamassa itaresaṃ upari visesādhigamassa ca parihānāya vattantīti veditabbaṃ. Sukkapakkhassa vuttavipariyāyena atthavibhāvanā veditabbā.

Gāthāsu uddhatoti cittavikkhepakarena uddhaccena uddhato avūpasanto. Appakiccassāti anuññātassapi vuttappakārassa kiccassa yuttappayuttakāleyeva karaṇato appakicco assa bhaveyya. Appamiddhoti ‘‘divasaṃ caṅkamena nisajjāyā’’tiādinā vuttajāgariyānuyogena niddārahito assa. Anuddhatoti bhassārāmatāya uppajjanakacittavikkhepassa abhassārāmo hutvā parivajjanena na uddhato vūpasantacitto, samāhitoti attho. Sesaṃ pubbe vuttanayattā suviññeyyameva. Iti imasmiṃ vagge paṭhamadutiyapañcamachaṭṭhasattamaaṭṭhamanavamesu suttesu vaṭṭaṃ kathitaṃ, itaresu vaṭṭavivaṭṭaṃ.

Dasamasuttavaṇṇanā niṭṭhitā.

Tatiyavaggavaṇṇanā niṭṭhitā.

4. Catutthavaggo

1. Vitakkasuttavaṇṇanā

80. Catutthavaggassa paṭhame akusalavitakkāti akosallasambhūtā vitakkā, micchāvitakkāti attho. Anavaññattipaṭisaṃyuttoti ettha anavaññattīti anavaññā parehi attano ahīḷitatā aparibhūtatā, ‘‘aho vata maṃ pare na avajāneyyu’’nti evaṃ pavatto icchācāro, tāya anavaññattiyā paṭisaṃyutto saṃsaṭṭho, taṃ vā ārabbha pavatto anavaññattipaṭisaṃyutto vitakko. Tasmā ‘‘kathaṃ nu kho maṃ pare gahaṭṭhā ceva pabbajitā ca na orakato daheyyu’’nti sambhāvanakamyatāya icchācāre, ṭhatvā pavattitavitakkassetaṃ adhivacanaṃ. Lābhasakkārasilokapaṭisaṃyuttoti cīvarādilābhena ceva sakkārena ca kittisaddena ca ārammaṇakaraṇavasena paṭisaṃyutto. Parānuddayatāpaṭisaṃyuttoti paresu anuddayatāpatirūpakena gehasitapemena paṭisaṃyutto. Yaṃ sandhāya vuttaṃ –

‘‘Saṃsaṭṭho viharati rājūhi rājamahāmattehi brāhmaṇehi gahapatikehi titthiyehi titthiyasāvakehi sahanandī sahasokī, sukhitesu sukhito, dukkhitesu dukkhito, uppannesu kiccakaraṇīyesu attanāva yogaṃ āpajjatī’’ti (saṃ. ni. 3.3; 4.241; vibha. 888).

Gāthāsu anavaññattiyā paṭisaṃyutto puggalo anavaññattisaṃyutto. Lābhasakkāre gāravo etassa, na dhammeti lābhasakkāragāravo. Sukhadukkhesu amā saha bhavāti amaccā, sahāyasadisā upaṭṭhākā. Tehi gehasitapemavasena saha nandanasīlo sahanandī amaccehi, iminā parānuddayatāpaṭisaṃyuttaṃ vitakkaṃ dasseti. Ārā saṃyojanakkhayāti imehi tīhi vitakkehi abhibhūto puggalo saṃyojanakkhayato arahattato dūre, tassa taṃ dullabhanti attho.

Puttapasunti putte ca pasavo ca. Puttasaddena cettha dārādayo; pasusaddena assamahiṃsakhettavatthādayo ca saṅgahitā. Vivāheti vivāhakārāpane. Iminā āvāhopi saṅgahito. Saṃharānīti pariggahāni, parikkhārasaṅgahānīti attho. ‘‘Santhavānī’’ti ca paṭhanti, mittasanthavānīti attho. Sabbattha hitvāti sambandho. Bhabbo so tādiso bhikkhūti so yathāvuttaṃ sabbaṃ papañcaṃ pariccajitvā yathā satthārā vuttāya sammāpaṭipattiyā, tathā passitabbato tādiso saṃsāre bhayaṃ ikkhatīti bhikkhu uttamaṃ sambodhiṃ arahattaṃ pattuṃ arahati.

Paṭhamasuttavaṇṇanā niṭṭhitā.

2. Sakkārasuttavaṇṇanā

81. Dutiye sakkārenāti sakkārena hetubhūtena, atha vā sakkārenāti sakkārahetunā, sakkārahetukena vā. Sakkārañhi nissāya idhekacce puggalā pāpicchā icchāpakatā icchācāre ṭhatvā ‘‘sakkāraṃ nibbattessāmā’’ti anekavihitaṃ anesanaṃ appatirūpaṃ āpajjitvā ito cutā apāyesu nibbattanti, apare yathāsakkāraṃ labhitvā tannimittaṃ mānamadamacchariyādivasena pamādaṃ āpajjitvā ito cutā apāyesu nibbattanti. Yaṃ sandhāya vuttaṃ – ‘‘sakkārena abhibhūtā pariyādinnacittā’’ti. Tattha abhibhūtāti ajjhotthaṭā. Pariyādinnacittāti khepitacittā, icchācārena mānamadādinā ca khayaṃ pāpitakusalacittā. Atha vā pariyādinnacittāti parito ādinnacittā, vuttappakārena akusalakoṭṭhāsena yathā kusalacittassa uppattivāro na hoti, evaṃ samantato gahitacittasantānāti attho. Asakkārenāti hīḷetvā paribhavitvā parehi attani pavattitena asakkārena hetunā, asakkārahetukena vā mānādinā. Sakkārena ca asakkārena cāti kehici pavattitena sakkārena kehici pavattitena asakkārena ca. Ye hi kehici paṭhamaṃ sakkatā hutvā tehiyeva asārabhāvaṃ ñatvā pacchā asakkatā honti, tādise sandhāya vuttaṃ ‘‘sakkārena ca asakkārena cā’’ti.

Ettha sakkārena abhibhūtā devadattādayo nidassetabbā. Vuttampi cetaṃ –

‘‘Phalaṃ ve kadaliṃ hanti, phalaṃ veḷuṃ phalaṃ naḷaṃ;

Sakkāro kāpurisaṃ hanti, gabbho assatariṃ yathā’’ti. (saṃ. ni. 1.183; a. ni. 4.68; cūḷava. 335);

Sādhūnaṃ upari katena asakkārena abhibhūtā daṇḍakīrājakāliṅgarājamajjharājādayo nidassetabbā. Vuttampi cetaṃ –

‘‘Kisañhi vacchaṃ avakiriya daṇḍakī,

Ucchinnamūlo sajano saraṭṭho;

Kukkuḷanāme nirayamhi paccati,

Tassa phuliṅgāni patanti kāye.

‘‘Yo saññate pabbajite avañcayi,

Dhammaṃ bhaṇante samaṇe adūsake;

Taṃ nāḷikeraṃ sunakhā parattha,

Saṅgamma khādanti viphandamānaṃ’’. (jā. 2.17.70-71);

‘‘Upahacca manaṃ majjho, mātaṅgasmiṃ yasassine;

Sapārisajjo ucchinno, majjhāraññaṃ tadā ahū’’ti. (jā. 2.19.96);

Sakkārena ca asakkārena ca abhibhūtā aññatitthiyā nāṭaputtādayo nidassetabbā.

Gāthāsu ubhayanti ubhayena sakkārena ca asakkārena ca. Samādhi na vikampatīti na calati, ekaggabhāvena tiṭṭhati. Kassa pana na calatīti āha ‘‘appamādavihārino’’ti. Yo pamādakaradhammānaṃ rāgādīnaṃ suṭṭhu pahīnattā appamādavihārī arahā, tassa. So hi lokadhammehi na vikampati. Sukhumadiṭṭhivipassakanti phalasamāpattiatthaṃ sukhumāya diṭṭhiyā paññāya abhiṇhaṃ pavattavipassanattā sukhumadiṭṭhivipassakaṃ. Upādānakkhayārāmanti catunnaṃ upādānānaṃ khayaṃ pariyosānabhūtaṃ arahattaphalaṃ āramitabbaṃ etassāti upādānakkhayārāmaṃ. Sesaṃ vuttanayameva.

Dutiyasuttavaṇṇanā niṭṭhitā.

3. Devasaddasuttavaṇṇanā

82. Tatiye devesūti ṭhapetvā arūpāvacaradeve ceva asaññadeve ca tadaññesu upapattidevesu. Devasaddāti devānaṃ pītisamudāhārasaddā. Niccharantīti aññamaññaṃ ālāpasallāpavasena pavattanti. Samayā samayaṃ upādāyāti samayato samayaṃ paṭicca. Idaṃ vuttaṃ hoti – yasmiṃ kāle ṭhitā te devā taṃ kālaṃ āgamma naṃ passissanti, tato taṃ samayaṃ sampattaṃ āgammāti. ‘‘Samayaṃ samayaṃ upādāyā’’ti ca keci paṭhanti, tesaṃ taṃ taṃ samayaṃ paṭiccāti attho. Yasmiṃ samayeti yadā ‘‘aṭṭhikaṅkalūpamā kāmā’’tiādinā (ma. ni. 1.234; pāci. 417), ‘‘sambādho gharāvāso’’tiādinā (dī. ni. 1.191; saṃ. ni. 2.154) ca kāmesu gharāvāse ca ādīnavā, tappaṭipakkhato nekkhamme ānisaṃsā ca sudiṭṭhā honti, tasmiṃ samaye. Tadā hissa ekantena pabbajjāya cittaṃ namati. Ariyasāvakoti ariyassa buddhassa bhagavato sāvako, sāvakabhāvaṃ upagantukāmo, ariyasāvako vā avassaṃbhāvī . Antimabhavikaṃ sāvakabodhisattaṃ sandhāya ayamārambho. Kesamassuṃ ohāretvāti kese ca massuñca ohāretvā apanetvā. Kāsāyāni vatthāni acchādetvāti kasāyena rattatāya kāsāyāni brahmacariyaṃ carantānaṃ anucchavikāni vatthāni nivāsetvā ceva pārupitvā ca. Agārasmā anagāriyaṃ pabbajjāya cetetīti agārasmā gharā nikkhamitvā anagāriyaṃ pabbajjaṃ pabbajeyyanti pabbajjāya ceteti pakappeti, pabbajatīti attho. Ettha ca yasmā agārassa hitaṃ kasivaṇijjādikammaṃ agāriyanti vuccati, tañca pabbajjāya natthi, tasmā pabbajjā anagāriyanti ñātabbā.

Mārenāti kilesamārena. Saṅgāmāya cetetīti yujjhanatthāya cittaṃ uppādeti, māraṃ abhivijetuṃ sannayhati. Yasmā pana evarūpassa paṭipajjanakapuggalassa devaputtamāropi antarāyāya upakkamati, tasmā tassapi vasena mārenāti ettha devaputtamārenātipi attho veditabbo. Tassāpi ayaṃ icchāvighātaṃ karissatevāti. Yasmā pana pabbajitadivasato paṭṭhāya khuraggato vā paṭṭhāya sīlāni samādiyanto parisodhento samathavipassanāsu kammaṃ karonto yathārahaṃ tadaṅgappahānavikkhambhanappahānānaṃ vasena kilesamāraṃ paripāteti nāma, na yujjhati nāma sampahārassa abhāvato, tasmā vuttaṃ ‘‘mārena saddhiṃ saṅgāmāya cetetī’’ti.

Sattannanti koṭṭhāsato sattannaṃ, pabhedato pana te sattatiṃsa honti. Kathaṃ? Cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā , ariyo aṭṭhaṅgiko maggoti. Evaṃ pabhedato sattatiṃsavidhāpi satipaṭṭhānādikoṭṭhāsato satteva hontīti vuttaṃ ‘‘sattanna’’nti. Bodhipakkhiyānanti bujjhanaṭṭhena bodhīti laddhanāmassa ariyapuggalassa maggañāṇasseva vā pakkhe bhavānaṃ bodhipakkhiyānaṃ , bodhikoṭṭhāsiyānanti attho. ‘‘Bodhipakkhikāna’’ntipi pāṭho, bodhipakkhavantānaṃ, bodhipakkhe vā niyuttānanti attho. Bhāvanānuyogamanuyuttoti vipassanaṃ ussukkāpetvā ariyamaggabhāvanānuyogamanuyutto. Vipassanākkhaṇe hi satipaṭṭhānādayo pariyāyena bodhipakkhiyā nāma, maggakkhaṇeyeva pana te nippariyāyena bodhipakkhiyā nāma honti.

Āsavānaṃ khayāti kāmāsavādīnaṃ sabbesaṃ āsavānaṃ khayā. Āsavesu hi khīṇesu sabbe kilesā khīṇāyeva honti. Tena arahattamaggo vutto hoti. Anāsavanti āsavavirahitaṃ. Cetovimuttiṃ paññāvimuttinti ettha cetovacanena arahattaphalasamādhi, paññāvacanena taṃsampayuttā ca paññā vuttā. Tattha samādhi rāgato vimuttattā cetovimutti, paññā avijjāya vimuttattā paññāvimuttīti veditabbā. Vuttañhetaṃ bhagavatā –

‘‘Yo hissa, bhikkhave, samādhi, tadassa samādhindriyaṃ. Yā hissa, bhikkhave, paññā, tadassa paññindriyaṃ. Iti kho, bhikkhave, rāgavirāgā cetovimutti, avijjāvirāgā paññāvimuttī’’ti (saṃ. ni. 5.516).

Apicettha samathaphalaṃ cetovimutti, vipassanāphalaṃ paññāvimuttīti veditabbā. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvāti attanāyeva abhivisiṭṭhāya paññāya paccakkhaṃ katvā aparappaccayena ñatvā. Upasampajja viharatīti pāpuṇitvā sampādetvā viharati. Tameva saṅgāmasīsaṃ abhivijiya ajjhāvasatīti māraṃ abhivijinitvā vijitavijayattā tena katasaṅgāmasaṅkhātassa ariyamaggassa sīsabhūtaṃ arahattaphalasamāpattiissariyaṭṭhānaṃ, abhibhavanto āvasati, samāpajjati icceva attho. Ime ca devasaddā diṭṭhasaccesu devesu pavattanti, visesato suddhāvāsadevesūti veditabbaṃ.

Gāthāsu mahantanti sīlādiguṇamahattena mahantaṃ. Vītasāradanti sārajjakarānaṃ kilesānaṃ abhāvena vigatasārajjaṃ apagatamaṅkubhāvaṃ. Purisājaññāti assādīsu assājānīyādayo viya purisesu ājānīyabhūtā uttamapurisā. Dujjayamajjhabhūti pacurajanehi jetuṃ asakkuṇeyyaṃ kilesavāhiniṃ abhibhavi ajjhotthari. ‘‘Ajjayī’’tipi paṭhanti, ajinīti attho. Jetvāna maccunosenaṃ, vimokkhena anāvaranti lokattayābhibyāpanato diyaḍḍhasahassādivibhāgato ca vipulattā aññehi āvarituṃ paṭisedhetuṃ asakkuṇeyyattā ca anāvaraṃ, maccuno mārassa senaṃ vimokkhena ariyamaggena jetvā yo tvaṃ dujjayaṃ ajayi, tassa namo, te purisājaññāti sambandho.

Itīti vuttappakārena. Hi-iti nipātamattaṃ. Etaṃ pattamānasaṃ adhigatārahattaṃ khīṇāsavaṃ devatānamassantīti vuttamevatthaṃ nigamanavasena dasseti. Atha vā itīti iminā kāraṇena. Kiṃ pana etaṃ kāraṇaṃ? Namucisenāvijayena pattamānasattaṃ. Iminā kāraṇena taṃ devatā namassantīti attho. Idāni taṃ kāraṇaṃ phalato dassetuṃ ‘‘tañhi tassa na passanti, yena maccuvasaṃ vaje’’ti vuttaṃ. Tassattho – yasmā tassa purisājaññassa paṇidhāya gavesantāpi devā aṇumattampi taṃ kāraṇaṃ na passanti, yena so maccuno maraṇassa vasaṃ vaje upagaccheyya. Tasmā taṃ visuddhidevā namassantīti.

Tatiyasuttavaṇṇanā niṭṭhitā.

4. Pañcapubbanimittasuttavaṇṇanā

83. Catutthe yadāti yasmiṃ kāle. Devoti upapattidevo. Tayo hi devā – sammutidevā, upapattidevā, visuddhidevāti. Tesu sammutidevā nāma rājāno khattiyā. Upapattidevā nāma cātumahārājikato paṭṭhāya taduparidevā. Visuddhidevā nāma khīṇāsavā. Idha pana kāmāvacaradevo adhippeto. Tena vuttaṃ ‘‘devoti upapattidevo’’ti. Devakāyāti devasamūhato, devaṭṭhānato vā, devalokatoti attho. Samūhanivāsavācako hi ayaṃ kāyasaddo. Cavanadhammoti maraṇadhammo, āyukkhayena vā puññakkhayena vā upaṭṭhitamaraṇoti attho.

Pañcassapubbanimittāni pātubhavantīti assa upaṭṭhitamaraṇassa devaputtassa pañca maraṇassa pubbanimittāni uppajjanti, pakāsāni vā honti. Mālā milāyantīti tena piḷandhitamālā majjhanhikasamaye ātape khittā viya milātā vihatasobhā honti.

Vatthāni kilissantīti saradasamaye vigatavalāhake ākāse abbhussakkamānabālasūriyasadisappabhāni nānāvirāgavaṇṇāni tena nivatthapārutavatthāni taṃ khaṇaṃyeva kaddame khipitvā madditāni viya vihatappabhāni malināni honti.

Kacchehi sedā muccantīti suparisuddhajātimaṇi viya susikkhitasippācariyaracitasuvaṇṇapaṭimā viya ca pubbe sedamalajallikārahitasarīrassa tasmiṃ khaṇe ubhohi kacchehi sedadhārā sandanti paggharanti. Na kevalañca kacchehiyeva, sakalasarīratopi panassa sedajalakaṇṇikā muccatiyeva, yena āmuttamuttājālagavacchito viya tassa kāyo hoti.

Kāye dubbaṇṇiyaṃ okkamatīti pubbe paṭisandhito paṭṭhāya yathānubhāvaṃ ekayojanaṃ dviyojanaṃ yāva dvādasayojanamattampi padesaṃ ābhāya pharitvā vijjotamāno kāyo hoti khaṇḍiccapāliccādivirahito, na sītaṃ na uṇhaṃ upaghātakaṃ, devadhītā soḷasavassuddesikā viya hoti, devaputto vīsativassuddesiko viya, taṃ khaṇaṃyeva nippabhe nitteje kāye virūpabhāvo anupavisati saṇṭhāti.

Sake devo devāsane nābhiramatīti attano accharāgaṇehi saddhiṃ kīḷanaparicaraṇakadibbāsane na ramati, na cittassādaṃ labhati. Tassa kira manussagaṇanāya sattahi divasehi maraṇaṃ bhavissatīti imāni pubbanimittāni pātubhavanti. So tesaṃ uppattiyā ‘‘evarūpāya nāma sampattiyā vinā bhavissāmī’’ti balavasokābhibhūto hoti. Tenassa kāye mahāpariḷāho uppajjati, tena sabbato gattehi sedā muccanti. Cirataraṃ kālaṃ aparicitadukkho taṃ adhivāsetuṃ asakkonto ekacco ‘‘dayhāmi dayhāmī’’ti kandanto paridevanto katthaci assādaṃ alabhanto vijappanto vilapanto tahiṃ tahiṃ āhiṇḍati. Ekacco satiṃ upaṭṭhapetvā kāyavācāhi vikāraṃ akarontopi piyavippayogadukkhaṃ asahanto vihaññamāno vicarati.

Imāni pana pubbanimittāni yathā loke mahāpuññānaṃ rājarājamahāmattādīnaṃyeva ukkāpātabhūmicālacandaggāhādīni nimittāni paññāyanti, na sabbesaṃ; evameva mahesakkhadevānaṃyeva paññāyati. Uppannāni ca tāni ‘‘imāni maraṇassa pubbanimittāni nāmā’’ti keci devā jānanti, na sabbe. Tattha yo mandena kusalakammena nibbatto, so ‘‘idāni ko jānāti, ‘kuhiṃ nibbattissāmī’’’ti bhāyati. Yo pana mahāpuñño, so ‘‘bahuṃ mayā dānaṃ dinnaṃ, sīlaṃ rakkhitaṃ, puññaṃ upacitaṃ, ito cutassa me sugatiyeva pāṭikaṅkhā’’ti na bhāyati na vikampati. Evaṃ upaṭṭhitapubbanimittaṃ pana taṃ gahetvā devatā nandanavanaṃ pavesenti sabbadevalokesu nandanavanaṃ atthiyeva.

Tīhi vācāhi anumodentīti idāni vuccamānehi tīhi vacanehi anumodenti, modaṃ pamodaṃ uppādenti, assāsenti, abhivadanavasena vā taṃkhaṇānurūpaṃ pamodaṃ karonti. Keci pana ‘‘anumodentī’’ti padassa ‘‘ovadantī’’ti vadanti. Itoti devalokato. Bhoti ālapanaṃ. Sugatinti sundaragatiṃ, manussalokaṃ sandhāya vadanti. Gacchāti paṭisandhiggahaṇavasena upehi.

Evaṃ vutteti evaṃ tadā tehi devehi tassa ‘‘ito bho sugatiṃ gacchā’’tiādinā vattabbavacane bhagavatā vutte aññataro nāmagottena apākaṭo tassaṃ parisāyaṃ nisinno anusandhikusalo eko bhikkhu ‘‘ete sugatiādayo bhagavatā avisesato vuttā avibhūtā, handa te vibhūtatare kārāpessāmī’’ti etaṃ ‘‘kiṃnu kho, bhante’’tiādivacanaṃ avoca. Saddhādiguṇavisesapaṭilābhakāraṇato devūpapattihetuto ca manussattaṃ devānaṃ abhisammatanti āha ‘‘manussattaṃ kho bhikkhu devānaṃ sugatigamanasaṅkhāta’’nti.

Sugatigamanasaṅkhātanti ‘‘sugatigamana’’nti sammā kathitaṃ, vaṇṇitaṃ thomitanti attho. Yaṃ manussabhūtoti ettha yanti kiriyāparāmasanaṃ, tena paṭilabhatīti ettha paṭilabhanakiriyā āmasīyati, yo saddhāpaṭilābhoti attho. Manussabhūtoti manussesu uppanno, manussabhāvaṃ vā patto. Yasmā devaloke uppannānaṃ tathāgatassa dhammadesanā yebhuyyena dullabhā savanāya, na tathā manussānaṃ, tasmā vuttaṃ ‘‘manussabhūto’’ti. Tathāgatappavedite dhammavinayeti tathāgatena bhagavatā desite sikkhattayasaṅgahe sāsane. Tañhi dhammato anapetattā dhammo ca, āsayānurūpaṃ vineyyānaṃ vinayanato vinayo cāti dhammavinayo, upanissayasampattiyā vā dhammato anapetattā dhammaṃ apparajakkhajātikaṃ vinetīti dhammavinayo. Dhammeneva vā vinayo, na daṇḍasatthehīti dhammavinayo, dhammayutto vā vinayoti dhammavinayo, dhammāya vā saha maggaphalanibbānāya vinayoti dhammavinayo, mahākaruṇāsabbaññutaññāṇādidhammato vā pavatto vinayoti dhammavinayo. Dhammo vā bhagavā dhammabhūto dhammakāyo dhammassāmī, tassa dhammassa vinayo, na takkiyānanti dhammavinayo, dhamme vā maggaphale nipphādetabbavisayabhūte vā pavatto vinayoti dhammavinayoti vuccati. Tasmiṃ dhammavinaye.

Saddhaṃpaṭilabhatīti ‘‘svākkhāto bhagavatā dhammo’’tiādinā saddhaṃ uppādeti. Saddho hi imasmiṃ dhammavinaye yathānusiṭṭhaṃ paṭipajjamāno diṭṭhadhammikasamparāyikaparamatthe ārādhessati. Suladdhalābhasaṅkhātanti ettha yathā hiraññasuvaṇṇakhettavatthādilābho sattānaṃ upabhogasukhaṃ āvahati, khuppipāsādidukkhaṃ paṭibāhati, dhanadāliddiyaṃ vūpasameti, muttādiratanapaṭilābhahetu hoti, lokasantatiñca āvahati; evaṃ lokiyalokuttarā saddhāpi yathāsambhavaṃ lokiyalokuttaraṃ vipākasukhamāvahati, saddhādhurena paṭipannānaṃ jātijarādidukkhaṃ paṭibāhati, guṇadāliddiyaṃ vūpasameti, satisambojjhaṅgādiratanapaṭilābhahetu hoti, lokasantatiñca āvahati. Vuttañhetaṃ –

‘‘Saddho sīlena sampanno, yaso bhogasamappito;

Yaṃ yaṃ padesaṃ bhajati, tattha tattheva pūjito’’ti. (dha. pa. 303);

Evaṃ saddhāpaṭilābhassa suladdhalābhatā veditabbā. Yasmā panāyaṃ saddhāpaṭilābho anugāmiko anaññasādhāraṇo sabbasampattihetu, lokiyassa ca hiraññasuvaṇṇādidhanalābhassa kāraṇaṃ. Saddhoyeva hi dānādīni puññāni katvā uḷāruḷāravittūpakaraṇāni adhigacchati, tehi ca attano paresañca atthameva sampādeti. Assaddhassa pana tāni anatthāvahāni honti, idha ceva samparāye cāti, evampi saddhāya suladdhalābhatā veditabbā. Tathā hi –

‘‘Saddhā bandhati pātheyyaṃ’’. (Saṃ. ni. 1.79).

‘‘Saddhā dutiyā purisassa hotī’’ti ca. (Saṃ. ni. 1.36, 59).

‘‘Saddhīdha vittaṃ purisassa seṭṭha’’nti ca. (Saṃ. ni. 1.73; su. ni. 184).

‘‘Saddhāhattho mahānāgo’’ti ca. (A. ni. 6.43; theragā. 694).

‘‘Saddhā bījaṃ tapo vuṭṭhī’’ti ca. (Saṃ. ni. 1.197; su. ni. 77).

‘‘Saddhesiko, bhikkhave, ariyasāvako’’ti (a. ni. 7.67) ca.

‘‘Saddhāya tarati ogha’’nti ca. (Saṃ. ni. 1.246) –

Anekesu ṭhānesu anekehi kāraṇehi saddhā saṃvaṇṇitā.

Idāni yāya saddhāya sāsane kusaladhammesu suppatiṭṭhito nāma hoti niyāmokkantiyā, taṃ saddhaṃ dassetuṃ ‘‘sā kho panassā’’tiādi vuttaṃ. Tattha assāti imassa bhaveyyāti attho. Niviṭṭhāti abhiniviṭṭhā cittasantānaṃ anupaviṭṭhā. Mūlajātāti jātamūlā. Kiṃ pana saddhāya mūlaṃ nāma? Saddheyyavatthusmiṃ okappanahetubhūto upāyamanasikāro. Apica sappurisasevanā saddhammassavanaṃ yonisomanasikāro dhammānudhammappaṭipattīti cattāri sotāpattiyaṅgāni mūlāni veditabbāni. Patiṭṭhitāti ariyamaggādhigamena kenaci akampanīyabhāvena avaṭṭhitā. Tenevāha ‘‘daḷhā asaṃhāriyā’’ti. Daḷhāti thirā. Asaṃhāriyāti kenaci saṃharituṃ vā hāpetuṃ vā apanetuṃ vā asakkuṇeyyā. Iti te devā tassa sotāpattimaggasamadhigamaṃ āsīsantā evaṃ vadanti. Attano devaloke kāmasukhūpabhogārahameva hi ariyapuggalaṃ te icchanti. Tenāha ‘‘ehi, deva, punappuna’’nti.

Gāthāsu puññakkhayamaraṇampi jīvitindriyupacchedeneva hotīti āha ‘‘cavati āyusaṅkhayā’’ti. Anumodatanti anumodantānaṃ. Manussānaṃ sahabyatanti manussehi sahabhāvaṃ. Saha byetīti sahabyo, sahapavattanako, tassa bhāvo sahabyatā. Niviṭṭhassāti niviṭṭhā bhaveyya. Yāvajīvanti yāva jīvitappavattiyā, yāva parinibbānāti attho.

Appamāṇanti sakkaccaṃ bahuṃ uḷāraṃ bahukkhattuñca karaṇavasena pamāṇarahitaṃ. Nirūpadhinti kilesūpadhirahitaṃ, suvisuddhaṃ nimmalanti attho. Yasmā pana te devā mahaggatakusalaṃ na icchanti kāmalokasamatikkamanato, kāmāvacarapuññameva icchanti, tasmā evamettha attho veditabbo – ‘‘ito devalokato cuto manussesu uppajjitvā viññutaṃ patto kāyaduccaritādiṃ sabbaṃ duccaritaṃ pahāya kāyasucaritādiṃ sabbaṃ sucaritaṃ uḷāraṃ vipulaṃ upacinitvā ariyamaggena āgatasaddho bhavāhī’’ti. Yasmā pana lokuttaresu paṭhamamaggaṃ dutiyamaggampi vā icchanti attano devalokūpapattiyā anativattanato, tasmā tesampi vasena ‘‘appamāṇaṃ nirūpadhi’’ntipadānaṃ attho veditabbo – pamāṇakarānaṃ diṭṭhekaṭṭhaoḷārikakāmarāgādikilesānaṃ upacchedena appamāṇaṃ, sattamabhavato vā uppajjanārahassa khandhūpadhissa taṃnibbattakaabhisaṅkhārūpadhissa taṃtaṃmaggavajjhakilesūpadhissa ca pahānena tesaṃ anibbattanato nirupadhisaṅkhātanibbānasannissitattā ca nirupadhīti.

Evaṃ accantameva apāyadvārapidhāyakaṃ kammaṃ dassetvā idāni saggasampattinibbattakakammaṃ dassetuṃ ‘‘tato opadhika’’ntiādi vuttaṃ. Tattha opadhikanti upadhivepakkaṃ attabhāvasampattiyā ceva bhogasampattiyā ca nibbattakanti attho. Upadhīti hi attabhāvo vuccati. Yathāha ‘‘santekaccāni pāpakāni kammasamādānāni upadhisampattipaṭibāhitāni na vipaccantī’’ti (vibha. 810). Kāmaguṇāpi. Yathāha ‘‘upadhīhi narassa socanā’’ti (saṃ. ni. 1.12; su. ni. 34). Tatrāyaṃ vacanattho – upadhīyati ettha sukhadukkhanti upadhi, attabhāvo kāmaguṇā ca. Upadhikaraṇaṃ sīlaṃ etassa, upadhiṃ vā arahatīti opadhikaṃ, puññaṃ, taṃ bahuṃ uḷāraṃ katvā. Kathaṃ? Dānena. Dānañhi itarehi sukaranti evaṃ vuttaṃ. Dānenāti vā padena abhayadānampi vuttaṃ, na āmisadānamevāti sīlassāpi saṅgaho daṭṭhabbo. Yasmā pana te devā asurakāyahāniṃ ekanteneva devakāyapāripūriñca icchanti, tasmā tassa upāyaṃ dassentā ‘‘aññepi macce saddhamme, brahmacariye nivesayā’’ti dhammadāne niyojenti. Yadā vidūti yasmiṃ kāle devā devaṃ cavantaṃ vidū vijāneyyuṃ, tadā imāya yathāvuttāya anukampāya dukkhāpanayanakamyatāya ‘‘deva, ime devakāye punappunaṃ uppajjanavasena ehi āgacchāhī’’ti ca anumodentīti.

Catutthasuttavaṇṇanā niṭṭhitā.

5. Bahujanahitasuttavaṇṇanā

84. Pañcame loketi ettha tayo lokā – sattaloko, saṅkhāraloko, okāsalokoti. Tesu indriyabaddhānaṃ rūpadhammānaṃ arūpadhammānaṃ rūpārūpadhammānañca santānavasena vattamānānaṃ samūho sattaloko, pathavīpabbatādibhedo okāsaloko, ubhayepi khandhā saṅkhāraloko. Tesu sattaloko idha adhippeto. Tasmā loketi sattaloke. Tatthāpi na devaloke, na brahmaloke, manussaloke. Manussalokepi na aññasmiṃ cakkavāḷe, imasmiṃyeva cakkavāḷe. Tatrāpi na sabbaṭṭhānesu, ‘‘puratthimāya disāya gajaṅgalaṃ nāma nigamo, tassa aparena mahāsālā, tato paraṃ paccantimā janapadā, orato majjhe; puratthimadakkhiṇāya disāya sallavatī nāma nadī, tato paraṃ paccantimā janapadā, orato majjhe; dakkhiṇāya disāya setakaṇṇikaṃ nāma nigamo, tato paraṃ paccantimā janapadā , orato majjhe; pacchimāya disāya thūṇaṃ nāma brāhmaṇagāmo, tato paraṃ paccantimā janapadā, orato majjhe; uttarāya disāya usiraddhajo nāma pabbato, tato paraṃ paccantimā janapadā, orato majjhe’’ti (mahāva. 259) evaṃ paricchinne āyāmato tiyojanasate vitthārato aḍḍhateyyayojanasate parikkhepato navayojanasate majjhimadese uppajjati tathāgato. Na kevalañca tathāgatova paccekabuddhā aggasāvakā asītimahātherā buddhamātā buddhapitā cakkavattirājā aññe ca sārappattā brāhmaṇagahapatikā ettheva uppajjanti. Idha pana tathāgatavāreyeva sabbatthakavasena ayaṃ nayo labbhati, itaresu ekadesavasena.

Uppajjamānāuppajjantīti idaṃ pana ubhayampi vippakatavacanameva, uppajjantā bahujanahitatthāya uppajjanti, na aññena kāraṇenāti evamettha attho veditabbo. Evarūpañhettha saddalakkhaṇaṃ na sakkā aññena saddalakkhaṇena paṭibāhituṃ.

Apica uppajjamāno nāma uppajjati nāma uppanno nāmāti ayaṃ pabhedo veditabbo. Tathāgato hi mahābhinīhāraṃ karonto, buddhakare dhamme pariyesanto, pāramiyo pūrento, pañca mahāpariccāge pariccajanto, ñātatthacariyaṃ caranto, lokatthacariyaṃ, buddhatthacariyaṃ koṭiṃ pāpento, pāramiyo pūretvā tusitabhavane tiṭṭhanto, tato otaritvā carimabhave paṭisandhiṃ gaṇhanto, agāramajjhe vasanto, abhinikkhamanto, mahāpadhānaṃ padahanto, paripakkañāṇo bodhimaṇḍaṃ āruyha mārabalaṃ vidhamento paṭhamayāme pubbenivāsaṃ anussaranto, majjhimayāme dibbacakkhuṃ visodhento, pacchimayāme paṭiccasamuppāde ñāṇaṃ otāretvā anekākāraṃ sabbasaṅkhāre sammasitvā sotāpattimaggaṃ paṭivijjhanto yāva anāgāmiphalaṃ sacchikarontopi uppajjamāno eva nāma, arahattamaggakkhaṇe uppajjati nāma, arahattaphalakkhaṇe pana uppanno nāma. Buddhānañhi sāvakānaṃ viya na paṭipāṭiyā iddhividhañāṇādīnaṃ uppādanakiccaṃ atthi, saheva pana arahattamaggena sakalopi buddhaguṇarāsi āgatova nāma hoti. Tasmā te nibbattasabbakiccattā arahattaphalakkhaṇe uppannā nāma honti. Idha arahattaphalakkhaṇaṃ sandhāya ‘‘uppajjatī’’ti vutto. Uppanno hotīti ayañhettha attho.

Sāvakopi khīṇāsavo sāvakabodhiyā hetubhūte puññasambhāre sambharanto pubbayogaṃ pubbacariyaṃ gatapaccāgatavattaṃ pūrento carimabhave nibbattanto anukkamena viññutaṃ patvā saṃsāre ādīnavaṃ disvā pabbajjāya cetayamāno pabbajjaṃ matthakaṃ pāpetvā sīlādīni paripūrento dhutadhamme samādāya vattamāno jāgariyaṃ anuyuñjanto ñāṇāni nibbattento vipassanaṃ paṭṭhapetvā heṭṭhimamagge adhigacchantopi uppajjamāno eva nāma, arahattamaggakkhaṇe uppajjati nāma, arahattaphalakkhaṇe pana uppanno nāma. Sekkho pana pubbūpanissayato paṭṭhāya yāva gotrabhuñāṇā uppajjamāno nāma, paṭhamamaggakkhaṇe uppajjati nāma, paṭhamaphalakkhaṇato paṭṭhāya uppanno nāma. Ettāvatā ‘‘tayome, bhikkhave, puggalā loke uppajjamānā uppajjantī’’ti padānaṃ attho vutto hoti.

Idāni bahujanahitāyātiādīsu bahujanahitāyāti mahājanassa hitatthāya. Bahujanasukhāyāti mahājanassa sukhatthāya. Lokānukampāyāti sattalokassa anukampaṃ paṭicca. Katarasattalokassāti ? Yo tathāgatassa dhammadesanaṃ sutvā dhammaṃ paṭivijjhati, amatapānaṃ pivati, tassa. Bhagavato hi dhammacakkappavattanasuttantadesanāya aññātakoṇḍaññappamukhā aṭṭhārasa brahmakoṭiyo dhammaṃ paṭivijjhiṃsu. Evaṃ yāva subhaddaparibbājakavinayanā dhammaṃ paṭividdhasattānaṃ gaṇanā natthi, mahāsamayasuttantadesanāyaṃ maṅgalasuttaṃ, cūḷarāhulovādaṃ, samacittadesanāyanti imesu catūsu ṭhānesu abhisamayaṃ pattasattānaṃ paricchedo natthi. Evametassa aparimāṇassa sattalokassa anukampāya. Sāvakassa pana arahato sekkhassa ca lokānukampāya uppatti dhammasenāpatiādīhi dhammabhaṇḍāgārikādīhi ca desitadesanāya paṭivedhappattasattānaṃ vasena, aparabhāge ca mahāmahindattherādīhi desitadesanāya paṭividdhasaccānaṃ vasena, yāvajjatanā ito paraṃ anāgate ca sāsanaṃ nissāya saggamokkhamaggesu patiṭṭhahantānaṃ vasenapi ayamattho vibhāvetabbo.

Apica bahujanahitāyāti bahujanassa hitatthāya, nesaṃ paññāsampattiyā diṭṭhadhammikasamparāyikahitūpadesakoti. Bahujanasukhāyāti bahujanassa sukhatthāya, cāgasampattiyā upakaraṇasukhasampadāyakoti. Lokānukampāyāti lokassa anukampanatthāya, mettākaruṇāsampattiyā mātāpitaro viya lokassa rakkhitā gopitāti. Atthāya hitāya sukhāya devamanussānanti idha devamanussaggahaṇena bhabbapuggale veneyyasatte eva gahetvā tesaṃ nibbānamaggaphalādhigamāya tathāgatassa uppatti dassitā paṭhamavāre, dutiyatatiyavāresu pana arahato sekkhassa ca vasena yojetabbaṃ. Tattha atthāyāti iminā paramatthāya, nibbānāyāti vuttaṃ hoti. Hitāyāti taṃsampāpakamaggatthāyāti vuttaṃ hoti. Nibbānasampāpakamaggato hi uttariṃ hitaṃ nāma natthi. Sukhāyāti phalasamāpattisukhatthāyāti vuttaṃ hoti, tato uttari sukhābhāvato. Vuttañhetaṃ ‘‘ayaṃ samādhi paccuppannasukho ceva āyatiñca sukhavipāko’’ti (dī. ni. 3.355; a. ni. 5.27; vibha. 804).

Tathāgatotiādīnaṃ padānaṃ attho heṭṭhā vutto. Vijjācaraṇasampannotiādīsu tissopi vijjā bhayabherave (ma. ni. 1.34 ādayo) āgatanayena, chapi vijjā chaḷabhiññāvasena, aṭṭhapi vijjā ambaṭṭhasutte āgatāti vijjāhi, sīlasaṃvarādīhi, pannarasahi caraṇadhammehi ca, anaññasādhāraṇehi sampanno samannāgatoti vijjācaraṇasampanno. Sobhanagamanattā, sundaraṃ ṭhānaṃ gatattā, sammā gatattā, sammā gadattā ca sugato. Sabbathā viditalokattā lokavidū. Natthi etassa uttaroti anuttaro. Purisadamme purisaveneyye sāreti vinetīti purisadammasārathi. Diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ anusāsatīti satthā. Sabbassāpi neyyassa sabbappakārena sayambhuñāṇena buddhattā buddhoti ayamettha saṅkhepo, vitthāro pana visuddhimaggato (visuddhi. 1.132-133) gahetabbo.

So dhammaṃ deseti ādi…pe… pariyosānakalyāṇanti so bhagavā sattesu kāruññaṃ paṭicca hitvāpi anuttaraṃ vivekasukhaṃ dhammaṃ deseti. Tañca kho appaṃ vā bahuṃ vā desento ādikalyāṇādippakārameva deseti. Kathaṃ? Ekagāthāpi hi samantabhaddakattā dhammassa paṭhamapādena ādikalyāṇā, dutiyatatiyehi majjhekalyāṇā, pacchimena pariyosānakalyāṇā. Ekānusandhikaṃ suttaṃ nidānena ādikalyāṇaṃ, nigamanena pariyosānakalyāṇaṃ, sesena majjhekalyāṇaṃ. Nānānusandhikaṃ suttaṃ paṭhamena anusandhinā ādikalyāṇaṃ, pacchimena pariyosānakalyāṇaṃ, sesehi majjhekalyāṇaṃ. Sakalopi vā sāsanadhammo attano atthabhūtena sīlena ādikalyāṇo, samathavipassanāmaggaphalehi majjhekalyāṇo, nibbānena pariyosānakalyāṇo. Sīlasamādhīhi vā ādikalyāṇo, vipassanāmaggehi majjhekalyāṇo, phalanibbānehi pariyosānakalyāṇo. Buddhasubuddhatāya vā ādikalyāṇo, dhammasudhammatāya majjhekalyāṇo, saṅghasuppaṭipattiyā pariyosānakalyāṇo. Taṃ sutvā tathattāya paṭipannena adhigantabbāya abhisambodhiyā vā ādikalyāṇo, paccekabodhiyā majjhekalyāṇo, sāvakabodhiyā pariyosānakalyāṇo. Suyyamāno cesa nīvaraṇavikkhambhanato savanenapi kalyāṇameva āvahatīti ādikalyāṇo, paṭipajjiyamāno samathavipassanāsukhāvahanato paṭipattiyāpi sukhameva āvahatīti majjhekalyāṇo, tathāpaṭipanno ca paṭipattiphale niṭṭhite tādibhāvāvahanato paṭipattiphalenapi kalyāṇameva āvahatīti pariyosānakalyāṇo. Nāthappabhavattā ca pabhavasuddhiyā ādikalyāṇo, atthasuddhiyā majjhekalyāṇo, kiccasuddhiyā pariyosānakalyāṇo. Tena vuttaṃ ‘‘so dhammaṃ deseti ādi…pe… pariyosānakalyāṇa’’nti.

Yaṃ pana bhagavā dhammaṃ desento sāsanabrahmacariyaṃ maggabrahmacariyañca pakāseti, nānānayehi dīpeti, taṃ yathānurūpaṃ atthasampattiyā sātthaṃ, byañjanasampattiyā sabyañjanaṃ. Saṅkāsana, pakāsana, vivaraṇa, vibhajana, uttānīkaraṇa paññattiatthapadasamāyogato sātthaṃ, akkharapadabyañjanākāraniruttiniddesasampattiyā sabyañjanaṃ, atthagambhīratāpaṭivedhagambhīratāhi vā sātthaṃ, dhammagambhīratādesanāgambhīratāhi sabyañjanaṃ. Atthapaṭibhānapaṭisambhidāvisayato vā sātthaṃ, dhammaniruttipaṭisambhidāvisayato sabyañjanaṃ. Paṇḍitavedanīyato parikkhakajanappasādakanti sātthaṃ, saddheyyato lokiyajanappasādakanti sabyañjanaṃ. Gambhīrādhippāyato sātthaṃ, uttānapadato sabyañjanaṃ. Upanetabbassa abhāvato sakalaparipuṇṇabhāvena kevalaparipuṇṇaṃ, apanetabbassa abhāvato niddosabhāvena parisuddhaṃ, apica paṭipattiyā adhigamabyattito sātthaṃ, pariyattiyā āgamabyattito sabyañjanaṃ, sīlādipañcadhammakkhandhapāripūriyā paripuṇṇaṃ, nirupakkilesato nittharaṇatthāya pavattito lokāmisanirapekkhato ca parisuddhaṃ, sikkhattayapariggahitattā brahmabhūtehi seṭṭhehi caritabbato tesaṃ cariyabhāvato ca brahmacariyaṃ. Tasmā ‘‘sātthaṃ sabyañjanaṃ…pe… pakāsetī’’ti vuccati. Paṭhamoti gaṇanānupubbato sabbalokuttamabhāvato ca paṭhamo puggalo.

Tasseva satthu sāvakoti tasseva yathāvuttaguṇassa satthu sammāsambuddhassa dhammadesanāya savanante jāto dhammasenāpatisadiso sāvako, na pūraṇādi viya paṭiññāmattena satthu sāvako. Pāṭipadoti paṭipadāsaṅkhātena ariyamaggena ariyāya jātiyā jāto bhavoti pāṭipado, aniṭṭhitapaṭipattikicco paṭipajjamānoti attho. Suttageyyādi pariyattidhammo bahuṃ suto etenāti bahussuto. Pātimokkhasaṃvarādisīlena ceva āraññikaṅgādidhutaṅgavatehi ca upapanno sampanno samannāgatoti sīlavatūpapanno. Iti bhagavā ‘‘lokānukampā nāma hitajjhāsayena dhammadesanā, sā ca imesu eva tīsu puggalesu paṭibaddhā’’ti dasseti. Sesaṃ suviññeyyameva.

Gāthāsu tassanvayoti tasseva satthu paṭipattiyā dhammadesanāya ca anugamanena tassanvayo anujāto. Avijjandhakāraṃ vidhamitvā saparasantānesu dhammālokasaṅkhātāya pabhāya karaṇato pabhaṅkarā. Dhammamudīrayantāti catusaccadhammaṃ kathentā. Apāpurantīti ugghāṭenti. Amatassa nibbānassa. Dvāraṃ ariyamaggaṃ. Yogāti kāmayogādito. Satthavāhenāti veneyyasatthavāhanato bhavakantāranittharaṇato satthavāho, bhagavā, tena satthavāhena. Sudesitaṃ maggamanukkamantīti tena sammā desitaṃ ariyamaggaṃ tassa desanānusārena anugacchanti paṭipajjanti. Idhevāti imasmiṃyeva attabhāve. Sesaṃ uttānameva.

Pañcamasuttavaṇṇanā niṭṭhitā.

6. Asubhānupassīsuttavaṇṇanā

85. Chaṭṭhe asubhānupassīti asubhaṃ anupassantā dvattiṃsākāravasena ceva uddhumātakādīsu gahitanimittassa upasaṃharaṇavasena ca kāyasmiṃ asubhaṃ asubhākāraṃ anupassakā hutvā viharatha. Ānāpānassatīti ānāpāne sati, taṃ ārabbha pavattā sati, assāsapassāsapariggāhikā satīti attho. Vuttañhetaṃ ‘‘ānanti assāso, no passāso. Pānanti passāso, no assāso’’tiādi (paṭi. ma. 1.160).

Voti tumhākaṃ. Ajjhattanti idha gocarajjhattaṃ adhippetaṃ. Parimukhanti abhimukhaṃ. Sūpaṭṭhitāti suṭṭhu upaṭṭhitā. Idaṃ vuttaṃ hoti – ānāpānassati ca tumhākaṃ kammaṭṭhānābhimukhaṃ suṭṭhu upaṭṭhitā hotūti. Atha vā parimukhanti pariggahitaniyyānaṃ. Vuttañhetaṃ paṭisambhidāyaṃ – ‘‘parīti pariggahaṭṭho, mukhanti niyyānaṭṭho , satīti upaṭṭhānaṭṭho, tena vuccati parimukhaṃ sati’’nti (paṭi. ma. 1.164). Iminā catusatipaṭṭhānasoḷasappabhedā ānāpānassatikammaṭṭhānabhāvanā dassitāti daṭṭhabbā.

Evaṃ saṅkhepeneva rāgacaritavitakkacaritānaṃ sappāyaṃ paṭikūlamanasikārakāyānupassanāvasena samathakammaṭṭhānaṃ vipassanākammaṭṭhānañca upadisitvā idāni suddhavipassanākammaṭṭhānameva dassento ‘‘sabbasaṅkhāresu aniccānupassino viharathā’’ti āha. Tattha aniccaṃ, aniccalakkhaṇaṃ, aniccānupassanā, aniccānupassīti idaṃ catukkaṃ veditabbaṃ. Hutvā, abhāvato, udayabbayayogato, tāvakālikato, niccapaṭikkhepato ca khandhapañcakaṃ aniccaṃ nāma. Tassa yo hutvā abhāvākāro, taṃ aniccalakkhaṇaṃ nāma. Taṃ ārabbha pavattā vipassanā aniccānupassanā. Taṃ aniccanti vipassako aniccānupassī. Ettha ca ekādasavidhā asubhakathā paṭhamajjhānaṃ pāpetvā, soḷasavatthukā ca ānāpānakathā catutthajjhānaṃ pāpetvā, vipassanākathā ca vitthārato vattabbā, sā pana sabbākārato visuddhimagge (visuddhi. 2.737-740) kathitāti tattha vuttanayeneva veditabbā.

Idāni asubhānupassanādīhi nipphādetabbaṃ phalavisesaṃ dassetuṃ ‘‘asubhānupassīna’’ntiādimāha. Tattha subhāya dhātuyāti subhabhāve, subhanimitteti attho. Rāgānusayoti subhārammaṇe uppajjanāraho kāmarāgānusayo. So kesādīsu uddhumātakādīsu vā asubhānupassīnaṃ asubhanimittaṃ gahetvā tattha paṭhamajjhānaṃ nibbattetvā taṃ pādakaṃ katvā vipassanaṃ paṭṭhapetvā adhigatena anāgāmimaggena pahīyati, sabbaso samucchindīyatīti attho. Vuttañhetaṃ ‘‘asubhā bhāvetabbā kāmarāgassa pahānāyā’’ti (a. ni. 9.3; udā. 31). Bāhirāti bahiddhāvatthukattā anatthāvahattā ca bāhirā bahibhūtā. Vitakkāsayāti kāmasaṅkappādimicchāvitakkā. Te hi appahīnā āsayānugatā sati paccayasamavāye uppajjanato vitakkāsayāti vuttā. Kāmavitakko cettha kāmarāgaggahaṇena gahito evāti tadavasesā vitakkā eva vuttāti veditabbā. Vighātapakkhikāti dukkhabhāgiyā, icchāvighātanibbattanakā vā. Te na hontīti te pahīyanti. Byāpādavitakko, vihiṃsāvitakko, ñātivitakko, janapadavitakko, amarāvitakko, anavaññattipaṭisaṃyutto vitakko, lābhasakkārasilokapaṭisaṃyutto vitakko, parānuddayatāpaṭisaṃyutto vitakkoti aṭṭha, kāmavitakkena saddhiṃ navavidhā mahāvitakkā ānāpānassatisamādhinā tannissitāya ca vipassanāya pubbabhāge vikkhambhitā. Taṃ pādakaṃ katvā adhigatena ariyamaggena yathārahaṃ anavasesato pahīyanti. Vuttampi cetaṃ ‘‘ānāpānassati bhāvetabbā vitakkupacchedāyā’’ti (a. ni. 9.3; udā. 31).

Yā avijjā, sā pahīyatīti yā saccasabhāvapaṭicchādinī sabbānatthakārī sakalassa vaṭṭadukkhassa mūlabhūtā avijjā, sā aniccānupassīnaṃ viharataṃ samucchijjati. Idaṃ kira bhagavatā aniccākārato vuṭṭhitassa sukkhavipassakakhīṇāsavassa vasena vuttaṃ. Tassāyaṃ saṅkhepattho – tebhūmakesu sabbasaṅkhāresu aniccādito sammasanaṃ paṭṭhapetvā vipassantānaṃ yadā aniccanti pavattamānā vuṭṭhānagāminīvipassanā maggena ghaṭīyati, anukkamena arahattamaggo uppajjati, tesaṃ aniccānupassīnaṃ viharataṃ avijjā anavasesato pahīyati, arahattamaggavijjā uppajjatīti. Aniccānupassīnaṃ viharatanti idaṃ aniccalakkhaṇassa tesaṃ pākaṭabhāvato itarassa lakkhaṇadvayassa gahaṇe upāyabhāvato vā vuttaṃ, na pana ekasseva lakkhaṇassa anupassitabbato. Vuttañhetaṃ ‘‘yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā’’ti (saṃ. ni. 3.15). Aparampi vuttaṃ ‘‘aniccasaññino hi, meghiya, anattasaññā saṇṭhāti, anattasaññī asmimānasamugghātaṃ pāpuṇātī’’ti.

Gāthāsu ānāpāne paṭissatoti ānāpānanimittasmiṃ paṭi paṭi sato, upaṭṭhitassatīti attho. Passanti āsavakkhayañāṇacakkhunā saṅkhārūpasamaṃ nibbānaṃ passanto. Ātāpī sabbadāti antarāvosānaṃ anāpajjitvā asubhānupassanādīsu satataṃ ātāpī yuttappayutto, tato eva yato vāyamamāno, niyato vā sammattaniyāmena tattha sabbasaṅkhārasamathe nibbāne arahattaphalavimuttiyā vimuccati. Sesaṃ vuttanayameva.

Chaṭṭhasuttavaṇṇanā niṭṭhitā.

7. Dhammānudhammapaṭipannasuttavaṇṇanā

86. Sattame dhammānudhammapaṭipannassāti ettha dhammo nāma navavidho lokuttaradhammo, tassa dhammassa anudhammo sīlavisuddhiādi pubbabhāgapaṭipadādhammo, taṃ dhammānudhammaṃ paṭipannassa adhigantuṃ paṭipajjamānassa. Ayamanudhammo hotīti ayaṃ anucchavikasabhāvo patirūpasabhāvo hoti. Veyyākaraṇāyāti kathanāya. Dhammānudhammapaṭipannoyanti yanti karaṇatthe paccattavacanaṃ. Idaṃ vuttaṃ hoti – yena anudhammena taṃ dhammānudhammaṃ paṭipannoti byākaramāno sammadeva byākaronto nāma siyā, na tatonidānaṃ viññūhi garahitabbo siyāti. Yanti vā kiriyāparāmasanaṃ, tenetaṃ dasseti ‘‘yadidaṃ dhammasseva bhāsanaṃ, dhammavitakkasseva ca vitakkanaṃ tadubhayābhāve ñāṇupekkhāya, ayaṃ dhammānudhammapaṭipannassa bhikkhuno tathārūpo ayanti kathanāyānurūpahetu anucchavikakāraṇaṃ. Bhāsamāno dhammaṃyeva bhāseyyāti kathento ce dasakathāvatthudhammaṃyeva katheyya, na tappaṭipakkhamahicchatādiadhammaṃ. Vuttañhetaṃ –

‘‘Yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Seyyathidaṃ – appicchakathā, santuṭṭhikathā, pavivekakathā, asaṃsaggakathā, vīriyārambhakathā, sīlakathā, samādhikathā, paññākathā, vimuttikathā, vimuttiñāṇadassanakathā , evarūpāya kathāya nikāmalābhī hoti akicchalābhī akasiralābhī’’ti (a. ni. 9.3; udā. 31).

Abhisallekhikāya kathāya lābhī eva hi taṃ bhāseyya. Etena kalyāṇamittasampadā dassitā.

Dhammavitakkanti nekkhammavitakkādiṃ dhammato anapetaṃ vitakkayato ‘‘sīlādipaṭipadaṃ paripūressāmī’’ti uparūpari ussāho abhivaḍḍhissati. So pana vitakko sīlādīnaṃ anupakāradhamme vajjetvā upakāradhamme anubrūhanavasena hānabhāgiyabhāvaṃ apanetvā ṭhitibhāgiyabhāvepi aṭṭhatvā visesabhāgiyataṃ nibbedhabhāgiyatañca pāpanavasena pavattiyā anekappabhedo veditabbo. No adhammavitakkanti kāmavitakkaṃ no vitakkeyyāti attho. Tadubhayaṃ vā panāti yadetaṃ paresaṃ anuggahaṇatthaṃ dhammabhāsanaṃ attano anuggahaṇatthaṃ dhammavitakkanañca vuttaṃ. Atha vā pana taṃ ubhayaṃ abhinivajjetvā appaṭipajjitvā akatvā. Upekkhakoti tathāpaṭipattiyaṃ udāsīno samathavipassanābhāvanameva anubrūhanto vihareyya, samathapaṭipattiyaṃ upekkhako hutvā vipassanāyameva kammaṃ karonto vihareyya. Vipassanampi ussukkāpetvā tatthapi saṅkhārupekkhāñāṇavasena upekkhako yāva vipassanāñāṇaṃ maggena ghaṭīyati, tāva yathā taṃ tikkhaṃ sūraṃ pasannaṃ hutvā vahati, tathā vihareyya sato sampajānoti.

Gāthāsu samathavipassanādhammo āramitabbaṭṭhena ārāmo etassāti dhammārāmo. Tasmiṃyeva dhamme ratoti dhammarato. Tasseva dhammassa punappunaṃ vicintanato dhammaṃ anuvicintayaṃ taṃ dhammaṃ āvajjento, manasi karontoti attho. Anussaranti tameva dhammaṃ uparūparibhāvanāvasena anussaranto. Atha vā vimuttāyatanasīse ṭhatvā paresaṃ desanāvasena sīlādidhammo āramitabbaṭṭhena ārāmo etassāti dhammārāmo. Tatheva tasmiṃ dhamme rato abhiratoti dhammarato. Tesaṃyeva sīlādidhammānaṃ gatiyo samanvesanto kāmavitakkādīnaṃ okāsaṃ adatvā nekkhammasaṅkappādidhammaṃyeva anuvicintanato dhammaṃ anuvicintayaṃ. Tadubhayaṃ vā pana oḷārikato dahanto ajjhupekkhitvā samathavipassanādhammameva uparūpari bhāvanāvasena anussaranto anubrūhanavasena pavattento. Saddhammāti sattatiṃsappabhedā bodhipakkhiyadhammā navavidhalokuttaradhammā ca na parihāyati, na cirasseva taṃ adhigacchatīti attho.

Idāni tassa anussaraṇavidhiṃ dassento ‘‘caraṃ vā’’tiādimāha. Tattha caraṃ vāti bhikkhācāravasena caṅkamanavasena ca caranto vā. Yadi vā tiṭṭhanti tiṭṭhanto vā nisinno vā, uda vā sayanti sayanto vā. Evaṃ catūsupi iriyāpathesu. Ajjhattaṃ samayaṃ cittanti yathāvutte kammaṭṭhānasaṅkhāte gocarajjhatte attano cittaṃ rāgādikilesānaṃ vūpasamanavasena pajahanavasena samayaṃ samento. Santimevādhigacchatīti accantasantiṃ nibbānameva pāpuṇātīti.

Sattamasuttavaṇṇanā niṭṭhitā.

8. Andhakaraṇasuttavaṇṇanā

87. Aṭṭhame akusalavitakkāti akosallasambhūtā vitakkā. Andhakaraṇātiādīsu yassa sayaṃ uppajjanti, taṃ yathābhūtadassananivāraṇena andhaṃ karontīti andhakaraṇā. Na paññācakkhuṃ karontīti acakkhukaraṇā. Aññāṇaṃ karontīti aññāṇakaraṇā. Paññānirodhikāti kammassakatāpaññā, jhānapaññā, vipassanāpaññāti imā tisso paññā appavattikaraṇena nirodhentīti paññānirodhikā. Aniṭṭhaphaladāyakattā dukkhasaṅkhātassa vighātassa pakkhe vattantīti vighātapakkhikā. Kilesanibbānaṃ na saṃvattayantīti anibbānasaṃvattanikā.

Kāmavitakkoti kāmapaṭisaṃyutto vitakko. So hi kilesakāmasahito hutvā vatthukāmesu pavattati. Byāpādapaṭisaṃyutto vitakko byāpādavitakko. Vihiṃsāpaṭisaṃyutto vitakko vihiṃsāvitakko. Ime dve ca sattesupi saṅkhāresupi uppajjanti. Kāmavitakko hi piyamanāpe satte vā saṅkhāre vā vitakkentassa uppajjati, byāpādavitakko appiye amanāpe satte vā saṅkhāre vā kujjhitvā olokanakālato paṭṭhāya yāva nāsanā uppajjati, vihiṃsāvitakko saṅkhāresu na uppajjati, saṅkhārā dukkhāpetabbā nāma natthi, ‘‘ime sattā haññantu vā bajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesu’’nti cintanakāle pana sattesu uppajjati.

Imeyeva pana kāmasaṅkappādayo. Atthato hi kāmavitakkādīnaṃ kāmasaṅkappādīnañca nānākaraṇaṃ natthi, taṃsampayuttā pana saññādayo kāmasaññādayo. Kāmadhātuādīnaṃ pana yasmā pāḷiyaṃ –

‘‘Kāmapaṭisaṃyutto takko vitakko…pe… micchāsaṅkappo, ayaṃ vuccati kāmadhātu, sabbepi akusalā dhammā kāmadhātu. Byāpādapaṭisaṃyutto takko vitakko…pe… micchāsaṅkappo, ayaṃ vuccati byāpādadhātu. Dasasu āghātavatthūsu cittassa āghāto paṭighāto…pe… anattamanatā cittassa, ayaṃ vuccati byāpādadhātu. Vihiṃsāpaṭisaṃyutto takko vitakko micchāsaṅkappo , ayaṃ vuccati vihiṃsādhātu. Idhekacco pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā rajjuyā vā aññataraññatarena satte viheṭheti, ayaṃ vihiṃsādhātū’’ti (vibha. 182, 910) –

Āgatattā viseso labbhati.

Tattha dve kathā sabbasaṅgāhikā ca asambhinnā ca. Tattha kāmadhātuyā gahitāya itarā dvepi gahitā nāma honti. Tato pana nīharitvā ayaṃ byāpādadhātu, ayaṃ vihiṃsādhātūti dassetīti ayaṃ sabbasaṅgāhikā nāma. Kāmadhātuṃ kathento pana bhagavā byāpādadhātuṃ byāpādadhātuṭṭhāne , vihiṃsādhātuṃ vihiṃsādhātuṭṭhāne ṭhapetvāva avasesaṃ kāmadhātu nāmāti kathesīti ayaṃ asambhinnakathā nāma.

Sukkapakkhe vuttavipariyāyena attho veditabbo. Nekkhammapaṭisaṃyutto vitakko nekkhammavitakko. So asubhapubbabhāge kāmāvacaro hoti, asubhajjhāne rūpāvacaro, taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttaro. Abyāpādapaṭisaṃyutto vitakko abyāpādavitakko. So mettāpubbabhāge kāmāvacaro hoti, mettājhāne rūpāvacaro, taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttaro. Avihiṃsāpaṭisaṃyutto vitakko avihiṃsāvitakko. So karuṇāpubbabhāge kāmāvacaro, karuṇājjhāne rūpāvacaro, taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttaro. Yadā pana alobho sīsaṃ hoti, tadā itare dve tadanvāyikā honti. Yadā mettā sīsaṃ hoti, tadā itare dve tadanvāyikā honti. Yadā karuṇā sīsaṃ hoti, tadā itare dve tadanvāyikā honti.

Imeyeva pana nekkhammasaṅkappādayo. Atthato hi nekkhammavitakkādīnaṃ nekkhammasaṅkappādīnañca nānākaraṇaṃ natthi, taṃsampayuttā pana saññādayo nekkhammasaññādayo. Nekkhammadhātuādīnaṃ pana yasmā pāḷiyaṃ –

‘‘Nekkhammapaṭisaṃyutto takko vitakko saṅkappo, ayaṃ vuccati nekkhammadhātu, sabbepi kusalā dhammā nekkhammadhātu. Abyāpādapaṭisaṃyutto takko vitakko saṅkappo, ayaṃ vuccati abyāpādadhātu. Yā sattesu metti mettāyanā mettācetovimutti , ayaṃ vuccati abyāpādadhātu. Avihiṃsāpaṭisaṃyutto takko vitakko saṅkappo – ayaṃ vuccati avihiṃsādhātu. Yā sattesu karuṇā karuṇāyanā karuṇācetovimutti – ayaṃ vuccati avihiṃsādhātū’’ti. (Vibha. 182) –

Āgatattā viseso labbhati. Idhāpi sabbasaṅgāhikā, asambhinnāti dve kathā vuttanayeneva veditabbā. Sesaṃ suviññeyyameva.

Gāthāsu vitakkayeti vitakkeyya. Nirākareti attano santānato nīhareyya vinodeyya, pajaheyyāti attho. Save vitakkāni vicāritāni, sameti vuṭṭhīva rajaṃ samūhatanti yathā nāma gimhānaṃ pacchime māse pathaviyaṃ samūhataṃ samantato uṭṭhitaṃ rajaṃ mahato akālameghassa vassato vuṭṭhi ṭhānaso vūpasameti, evameva so yogāvacaro vitakkāni micchāvitakke ca vicāritāni taṃsampayuttavicāre ca sameti vūpasameti samucchindati. Tathābhūto ca vitakkūpasamena cetasā sabbesaṃ micchāvitakkānaṃ upasamanato vitakkūpasamena ariyamaggacittena. Idheva diṭṭheva dhamme, santipadaṃ nibbānaṃ, samajjhagā samadhigato hotīti.

Aṭṭhamasuttavaṇṇanā niṭṭhitā.

9. Antarāmalasuttavaṇṇanā

88. Navame antarāmalāti ettha antarāsaddo –

‘‘Nadītīresu saṇṭhāne, sabhāsu rathiyāsu ca;

Janā saṅgamma mantenti, mañca tañca kimantara’’nti. –

Ādīsu (saṃ. ni. 1.228) kāraṇe āgato. ‘‘Addasā maṃ, bhante, aññatarā itthī vijjantarikāya bhājanaṃ dhovantī’’tiādīsu (ma. ni. 2.149) khaṇe. ‘‘Apicāyaṃ tapodā dvinnaṃ mahānirayānaṃ antarikāya āgacchatī’’tiādīsu (pārā. 231) vivare.

‘‘Pītavatthe pītadhaje, pītālaṅkārabhūsite;

Pītantarāhi vaggūhi, apiḷandhāva sobhasī’’ti. –

Ādīsu (vi. va. 658) uttarisāṭake. ‘‘Yassantarato na santi kopā’’tiādīsu (udā. 20) citte. Idhāpi citte eva daṭṭhabbo. Tasmā antare citte bhavā antarā. Yasmiṃ santāne uppannā, tassa malinabhāvakaraṇato malā. Tattha malaṃ nāma duvidhaṃ – sarīramalaṃ, cittamalanti. Tesu sarīramalaṃ sedajallikādi sarīre nibbattaṃ, tattha laggaṃ āgantukarajañca, taṃ udakenapi nīharaṇīyaṃ, na tathā saṃkilesikaṃ. Cittamalaṃ pana rāgādisaṃkilesikaṃ, taṃ ariyamaggeheva nīharaṇīyaṃ. Vuttañhetaṃ porāṇehi –

‘‘Rūpena saṃkiliṭṭhena, saṃkilissanti māṇavā;

Rūpe suddhe visujjhanti, anakkhātaṃ mahesinā.

‘‘Cittena saṃkiliṭṭhena, saṃkilissanti māṇavā;

Citte suddhe visujjhanti, iti vuttaṃ mahesinā’’ti. (dī. ni. aṭṭha. 2.373; ma. ni. aṭṭha. 1.106);

Tenāha bhagavā ‘‘cittasaṃkilesā, bhikkhave, sattā saṃkilissanti, cittavodānā visujjhantī’’ti (saṃ. ni. 3.100). Tasmā bhagavā idhāpi cittamalavisodhanāya paṭipajjitabbanti dassento ‘‘tayome, bhikkhave, antarāmalā’’ti āha.

Yathā cete lobhādayo sattānaṃ citte uppajjitvā malinabhāvakarā nānappakārasaṃkilesavidhāyakāti antarāmalā, evaṃ ekato bhuñjitvā, ekato sayitvā, otāragavesī amittasattu viya citte eva uppajjitvā sattānaṃ nānāvidhaanatthāvahā, nānappakāradukkhanibbattakāti dassento ‘‘antarāamittā’’tiādimāha. Tattha mittapaṭipakkhato amittā, sapattakiccakaraṇato sapattā, hiṃsanato vadhakā, ujuvipaccanīkato paccatthikā.

Tattha dvīhi ākārehi lobhādīnaṃ amittādibhāvo veditabbo. Verīpuggalo hi antaraṃ labhamāno attano verissa satthena vā sīsaṃ pāteti, upāyena vā mahantaṃ anatthaṃ uppādeti. Ime ca lobhādayo paññāsirapātanena yonisampaṭipādanena ca tādisaṃ tato balavataraṃ anatthaṃ nibbattenti. Kathaṃ? Cakkhudvārasmiñhi iṭṭhādīsu ārammaṇesu āpāthagatesu yathārahaṃ tāni ārabbha lobhādayo uppajjanti, ettāvatāssa paññāsiraṃ pātitaṃ nāma hoti. Sotadvārādīsupi eseva nayo. Evaṃ tāva paññāsirapātanato amittādisadisatā veditabbā. Lobhādayo pana kammanidānā hutvā aṇḍajādibhedā catasso yoniyo upanenti. Tassa yoniupagamanamūlakāni pañcavīsati mahābhayāni dvattiṃsa kammakaraṇāni ca āgatāneva honti. Evaṃ yonisampaṭipādanatopi nesaṃ amittādisadisatā veditabbā. Iti lobhādayo amittādisadisatāya cittasambhūtatāya ca ‘‘antarāamittā’’tiādinā vuttā. Apica amittehi kātuṃ asakkuṇeyyaṃ lobhādayo karonti, amittādibhāvo ca lobhādīhi jāyatīti tesaṃ amittādibhāvo veditabbo. Vuttañhetaṃ –

‘‘Diso disaṃ yantaṃ kayirā, verī vā pana verinaṃ;

Micchāpaṇihitaṃ cittaṃ, pāpiyo naṃ tato kare’’ti. (dha. pa. 42; udā. 33);

Gāthāsu attano paresañca anatthaṃ janetīti anatthajanano. Vuttañhetaṃ –

‘‘Yadapi luddho abhisaṅkharoti kāyena vācāya manasā tadapi akusalaṃ; yadapi luddho lobhena abhibhūto pariyādinnacitto parassa asatā dukkhaṃ uppādeti vadhena vā bandhena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho iti, tadapi akusalaṃ, itissame lobhajā lobhanidānā lobhasamudayā lobhapaccayā aneke pāpakā akusalā dhammā sambhavantī’’ti (a. ni. 3.70).

Aparampi vuttaṃ –

‘‘Ratto kho, brāhmaṇa, rāgena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi ceteti, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedetī’’tiādi (a. ni. 3.54).

Cittappakopanoti cittasaṅkhobhano. Lobho hi lobhanīye vatthusmiṃ uppajjamāno cittaṃ khobhento pakopento vipariṇāmento vikāraṃ āpādento uppajjati, pasādādivasena pavattituṃ na deti. Bhayamantarato jātaṃ, taṃ jano nāvabujjhatīti taṃ lobhasaṅkhātaṃ antarato abbhantare attano citteyeva jātaṃ anatthajananacittappakopanādiṃ bhayaṃ bhayahetuṃ ayaṃ bālamahājano nāvabujjhati na jānātīti.

Luddho atthaṃ na jānātīti attatthaparatthādibhedaṃ atthaṃ hitaṃ luddhapuggalo yathābhūtaṃ na jānāti. Dhammaṃ na passatīti dasakusalakammapathadhammampi luddho lobhena abhibhūto pariyādinnacitto na passati paccakkhato na jānāti, pageva uttarimanussadhammaṃ. Vuttampi cetaṃ –

‘‘Ratto kho, brāhmaṇa, rāgena abhibhūto pariyādinnacitto attatthampi yathābhūtaṃ na pajānāti, paratthampi yathābhūtaṃ na pajānāti, ubhayatthampi yathābhūtaṃ na pajānātī’’tiādi (a. ni. 3.55).

Andhatamanti andhabhāvakaraṃ tamaṃ. Yanti yattha. Bhummatthe hi etaṃ paccattavacanaṃ. Yasmiṃ kāle lobho sahate abhibhavati naraṃ, andhatamaṃ tadā hotīti. Yanti vā kāraṇavacanaṃ. Yasmā lobho uppajjamāno naraṃ sahate abhibhavati, tasmā andhatamaṃ tadā hotīti yojanā, ya-ta-saddānaṃ ekantasambandhabhāvato. Atha vā yanti kiriyāparāmasanaṃ, ‘‘lobho sahate’’ti ettha yadetaṃ lobhassa sahanaṃ abhibhavanaṃ vuttaṃ. Etaṃ andhabhāvakarassa tamassa gamanaṃ uppādoti attho. Atha vā yaṃ naraṃ lobho sahate abhibhavati, tassa andhatamaṃ tadā hoti, tato ca luddho atthaṃ na jānāti, luddho dhammaṃ na passatīti evamettha attho daṭṭhabbo.

Yo ca lobhaṃ pahantvānāti yo pubbabhāge tadaṅgavasena vikkhambhanavasena ca yathārahaṃ samathavipassanāhi lobhaṃ pajahitvā tathā pajahanahetu lobhaneyye dibbepi rūpādike upaṭṭhite na lubbhati, balavavipassanānubhāvena lobho pahīyate tamhāti tasmā ariyapuggalā ariyamaggena lobho pahīyati pajahīyati, accantameva pariccajīyati. Yathā kiṃ? Udabindūva pokkharāti paduminipaṇṇato udakabindu viya. Sesagāthānampi iminā nayena attho veditabbo.

Tathā dosassa –

‘‘Yadapi duṭṭho abhisaṅkharoti kāyena vācāya manasā tadapi akusalaṃ; yadapi duṭṭho dosena abhibhūto pariyādinnacitto parassa asatā dukkhaṃ uppādeti vadhena vā bandhena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho iti, tadapi akusalaṃ. Itissame dosajā dosanidānā dosasamudayā dosapaccayā aneke pāpakā akusalā dhammā sambhavantī’’ti (a. ni. 3.70).

Tathā –

‘‘Duṭṭho kho, brāhmaṇa, dosena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi ceteti cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedetī’’ti (a. ni. 3.55).

Tathā –

‘‘Duṭṭho kho, brāhmaṇa, dosena abhibhūto pariyādinnacitto attatthampi yathābhūtaṃ na pajānāti , paratthampi yathābhūtaṃ na pajānāti, ubhayatthampi yathā bhūtaṃ na pajānātī’’ti (a. ni. 3.55) –

Ādisuttapadānusārena anatthajananatā atthahānihetutā ca veditabbā.

Tathā mohassa ‘‘yadapi mūḷho abhisaṅkharoti kāyena vācāya manasā’’tiādinā (a. ni. 3.70), ‘‘mūḷho kho, brāhmaṇa, mohena abhibhūto pariyādinnacitto attabyābādhāyapi cetetī’’tiādinā(a. ni. 3.55), ‘‘attatthampi yathābhūtaṃ na pajānātī’’tiādinā (a. ni. 3.55) ca āgatasuttapadānusārena veditabbā.

Tālapakkaṃvabandhanāti tālaphalaṃ viya usumuppādena vaṇṭato, tatiyamaggañāṇuppādena tassa cittato doso pahīyati, pariccajīyatīti attho. Mohaṃ vihanti so sabbanti so ariyapuggalo sabbaṃ anavasesaṃ mohaṃ catutthamaggena vihanti vidhamati samucchindati. Ādiccovudayaṃ tamanti ādicco viya udayaṃ uggacchanto tamaṃ andhakāraṃ.

Navamasuttavaṇṇanā niṭṭhitā.

10. Devadattasuttavaṇṇanā

89. Dasame tīhi, bhikkhave, asaddhammehi abhibhūtoti kā uppatti? Devadatte hi avīcimahānirayaṃ paviṭṭhe devadattapakkhiyā aññatitthiyā ca ‘‘samaṇena gotamena abhisapito devadatto pathaviṃ paviṭṭho’’ti abbhācikkhiṃsu. Taṃ sutvā sāsane anabhippasannā manussā ‘‘siyā nu kho etadevaṃ, yathā ime bhaṇantī’’ti āsaṅkaṃ uppādesuṃ. Taṃ pavattiṃ bhikkhū bhagavato ārocesuṃ. Atha bhagavā ‘‘na, bhikkhave, tathāgatā kassaci abhisapaṃ denti, tasmā na devadatto mayā abhisapito, attano kammeneva nirayaṃ paviṭṭho’’ti vatvā tesaṃ micchāgāhaṃ paṭisedhento imāya aṭṭhuppattiyā idaṃ suttaṃ abhāsi.

Tattha asaddhammehīti asataṃ dhammehi, asantehi vā dhammehi. Atekicchoti buddhehipi anivattanīyattā avīcinibbattiyā tikicchābhāvato atekiccho, atikicchanīyoti attho. Asantaguṇasambhāvanādhippāyena pavattā pāpā icchā etassāti pāpiccho, tassa bhāvo pāpicchatā, tāya. ‘‘Ahaṃ buddho bhavissāmi, saṅghaṃ pariharissāmī’’ti tassa icchā uppannā. Kokālikādayo pāpā lāmakā mittā etassāti pāpamitto, tassa bhāvo pāpamittatā, tāya. Uttarikaraṇīyeti jhānābhiññāhi uttarikaraṇīye adhigantabbe maggaphale anadhigate sati eva, taṃ anadhigantvāti attho. Oramattakenāti appamattakena jhānābhiññāmattena. Visesādhigamenāti uttarimanussadhammādhigamena. Antarāti vemajjhe. Vosānaṃ āpādīti akatakiccova samāno ‘‘katakiccomhī’’ti maññamāno samaṇadhammato vigamaṃ āpajji. Iti bhagavā iminā suttena visesato puthujjanabhāve ādīnavaṃ pakāsesi bhāriyo puthujjanabhāvo, yatra hi nāma jhānābhiññāpariyosānā sampattiyo nibbattetvāpi anekānatthāvahaṃ nānāvidhaṃ dukkhahetuṃ asantaguṇasambhāvanaṃ asappurisasaṃsaggaṃ ālasiyānuyogañca avijahanto avīcimhi kappaṭṭhiyaṃ atekicchaṃ kibbisaṃ pasavissatīti.

Gāthāsu ti paṭisedhe nipāto. Jātūti ekaṃsena. Kocīti sabbasaṅgāhakavacanaṃ. Lokasminti sattaloke. Idaṃ vuttaṃ hoti ‘‘imasmiṃ sattaloke koci puggalo ekaṃsena pāpiccho mā hotū’’ti. Tadamināpi jānātha, pāpicchānaṃ yathā gatīti pāpicchānaṃ puggalānaṃ yathā gati yādisī nipphatti, yādiso abhisamparāyo, taṃ imināpi kāraṇena jānāthāti devadattaṃ nidassento evamāha. Paṇḍitoti samaññātoti pariyattibāhusaccena paṇḍitoti ñāto. Bhāvitattoti sammatoti jhānābhiññāhi bhāvitacittoti sambhāvito. Tathā hi so pubbe ‘‘mahiddhiko godhiputto, mahānubhāvo godhiputto’’ti dhammasenāpatināpi pasaṃsito ahosi. Jalaṃva yasasā aṭṭhā, devadattoti vissutoti attano kittiyā parivārena jalanto viya obhāsento viya ṭhito devadattoti evaṃ vissuto pākaṭo ahosi. ‘‘Me sutta’’ntipi pāṭho, mayā sutaṃ sutamattaṃ, katipāheneva atathābhūtattā tassa taṃ paṇḍiccādi savanamattamevāti attho.

So samānamanuciṇṇo, āsajja naṃ tathāgatanti so evaṃbhūto devadatto ‘‘buddhopi sakyaputto, ahampi sakyaputto, buddhopi samaṇo, ahampi samaṇo, buddhopi iddhimā, ahampi iddhimā, buddhopi dibbacakkhuko, ahampi dibbacakkhuko, buddhopi dibbasotako, ahampi dibbasotako, buddhopi cetopariyañāṇalābhī, ahampi cetopariyañāṇalābhī, buddhopi atītānāgatapaccuppanne dhamme jānāti, ahampi te jānāmī’’ti attano pamāṇaṃ ajānitvā sammāsambuddhaṃ attanā samasamaṭṭhapanena samānaṃ āpajjanto ‘‘idānāhaṃ buddho bhavissāmi, bhikkhusaṅghaṃ pariharissāmī’’ti abhimārapayojanā tathāgataṃ āsajja āsādetvā viheṭhetvā. ‘‘Pamādamanujīno’’tipi paṭhanti. Tassattho ‘‘vuttanayena pamādaṃ āpajjanto pamādaṃ nissāya bhagavatā saddhiṃ yugaggāhacittuppādena saheva jhānābhiññāhi anujīno parihīno’’ti. Avīcinirayaṃ patto, catudvāraṃ bhayānakanti jālānaṃ tattha uppannasattānaṃ vā nirantaratāya ‘‘avīcī’’ti laddhanāmaṃ catūsu passesu catumahādvārayogena catudvāraṃ atibhayānakaṃ mahānirayaṃ paṭisandhiggahaṇavasena patto. Tathā hi vuttaṃ –

‘‘Catukkaṇṇo catudvāro, vibhatto bhāgaso mito;

Ayopākārapariyanto, ayasā paṭikujjito.

‘‘Tassa ayomayā bhūmi, jalitā tejasā yutā;

Samantā yojanasataṃ, pharitvā tiṭṭhati sabbadā’’ti. (ma. ni. 3.250; a. ni. 3.36; pe. va. 693-694; jā. 2.19.86-87);

Aduṭṭhassāti aduṭṭhacittassa. Dubbheti dūseyya. Tameva pāpaṃ phusatīti tameva aduṭṭhadubbhiṃ pāpapuggalaṃ pāpaṃ nihīnaṃ pāpaphalaṃ phusati pāpuṇāti abhibhavati. Bhesmāti vipulabhāvena gambhīrabhāvena ca bhiṃsāpento viya, vipulagambhīroti attho. Vādenāti dosena. Vihiṃsatīti bādhati āsādeti. Vādo tamhi na rūhatīti tasmiṃ tathāgate parena āropiyamāno doso na ruhati, na tiṭṭhati, visakumbho viya samuddassa, na tassa vikāraṃ janetīti attho.

Evaṃ chahi gāthāhi pāpicchatādisamannāgatassa nirayūpagabhāvadassanena dukkhato aparimuttataṃ dassetvā idāni tappaṭipakkhadhammasamannāgatassa dukkhakkhayaṃ dassento ‘‘tādisaṃ mitta’’nti osānagāthamāha. Tassattho – yassa sammā paṭipannassa maggānugo paṭipattimaggaṃ anugato sammā paṭipanno appicchatādiguṇasamannāgamena sakalavaṭṭadukkhassa khayaṃ pariyosānaṃ pāpuṇeyya. Tādisaṃ buddhaṃ vā buddhasāvakaṃ vā paṇḍito sappañño, attano mittaṃ kubbetha tena mettikaṃ kareyya, tañca seveyya tameva payirupāseyyāti.

Iti imasmiṃ vagge chaṭṭhasattamasuttesu vivaṭṭaṃ kathitaṃ, itaresu vaṭṭavivaṭṭaṃ kathitaṃ.

Dasamasuttavaṇṇanā niṭṭhitā.

Catutthavaggavaṇṇanā niṭṭhitā.

5. Pañcamavaggo

1. Aggappasādasuttavaṇṇanā

90. Pañcamavaggassa paṭhame aggappasādāti ettha ayaṃ aggasaddo ādikoṭikoṭṭhāsaseṭṭhesu dissati. Tathā hesa ‘‘ajjatagge, samma dovārika, āvarāmi dvāraṃ nigaṇṭhānaṃ nigaṇṭhīnaṃ (ma. ni. 2.70). Ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti (dī. ni. 1.250; pārā. 15) ca ādīsu ādimhi dissati. ‘‘Teneva aṅgulaggena taṃ aṅgulaggaṃ parāmaseyya (kathā. 441). Ucchaggaṃ veḷagga’’nti ca ādīsu koṭiyaṃ. ‘‘Ambilaggaṃ vā madhuraggaṃ vā tittakaggaṃ vā (saṃ. ni. 5.374). Anujānāmi, bhikkhave, vihāraggena vā pariveṇaggena vā bhājetu’’nti (cūḷava. 318) ca ādīsu koṭṭhāse. ‘‘Ayaṃ imesaṃ catunnaṃ puggalānaṃ aggo ca seṭṭho ca uttamo ca pavaro ca (a. ni. 4.95). Aggohamasmi lokassā’’ti ca ādīsu (dī. ni. 2.31; ma. ni. 3.207) seṭṭhe. Svāyamidhāpi seṭṭheyeva daṭṭhabbo. Tasmā aggesu seṭṭhesu pasādā, aggabhūtā seṭṭhabhūtā vā pasādā aggappasādāti attho.

Purimasmiñca atthe aggasaddena buddhādiratanattayaṃ vuccati. Tesu bhagavā tāva asadisaṭṭhena, guṇavisiṭṭhaṭṭhena, asamasamaṭṭhena ca aggo. So hi mahābhinīhāraṃ dasannaṃ pāramīnaṃ pavicayañca ādiṃ katvā tehi bodhisambhāraguṇehi ceva buddhaguṇehi ca sesajanehi asadisoti asadisaṭṭhena aggo. Ye cassa guṇā mahākaruṇādayo, te sesasattānaṃ guṇehi visiṭṭhāti guṇavisiṭṭhaṭṭhenapi sabbasattuttamatāya aggo. Ye pana purimakā sammāsambuddhā sabbasattehi asamā, tehi saddhiṃ ayameva rūpakāyaguṇehi ceva dhammakāyaguṇehi ca samoti asamasamaṭṭhenapi aggo. Tathā dullabhapātubhāvato acchariyamanussabhāvato bahujanahitasukhāvahato adutiyaasahāyādibhāvato ca bhagavā loke aggoti vuccati. Yathāha –

‘‘Ekapuggalassa , bhikkhave, pātubhāvo dullabho lokasmiṃ, katamassa ekapuggalassa? Tathāgatassa arahato sammāsambuddhassa.

‘‘Ekapuggalo , bhikkhave, loke uppajjamāno uppajjati acchariyamanusso.

‘‘Ekapuggalo, bhikkhave, loke uppajjamāno uppajjati bahujana…pe… sammāsambuddho.

‘‘Ekapuggalo, bhikkhave, loke uppajjamāno uppajjati, adutiyo asahāyo appaṭimo appaṭisamo appaṭibhāgo appaṭipuggalo asamo asamasamo dvipadānaṃ aggo. Katamo ekapuggalo? Tathāgato arahaṃ sammāsambuddho’’ti (a. ni. 1.170-172, 174).

Dhammasaṅghāpi aññadhammasaṅghehi asadisaṭṭhena visiṭṭhaguṇatāya dullabhapātubhāvādinā ca aggā. Tathā hi tesaṃ svākkhātatādisuppaṭipannatādiguṇavisesehi aññadhammasaṅghā sadisā appataranihīnā vā natthi, kuto seṭṭhā. Sayameva ca pana tehi visiṭṭhaguṇatāya seṭṭhā. Tathā dullabhuppādaacchariyabhāvabahujanahitasukhāvahā adutiyaasahāyādisabhāvā ca te. Yadaggena hi bhagavā dullabhapātubhāvo, tadaggena dhammasaṅghāpīti. Acchariyādibhāvepi eseva nayo. Evaṃ aggesu seṭṭhesu uttamesu pavaresu guṇavisiṭṭhesu pasādāti aggappasādā.

Dutiyasmiṃ pana atthe yathāvuttesu aggesu buddhādīsu uppattiyā aggabhūtā pasādā aggappasādā. Ye pana ariyamaggena āgatā aveccappasādā, te ekanteneva aggabhūtā pasādāti aggappasādā. Yathāha ‘‘idha , bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hotī’’tiādi (saṃ. ni. 5.1027). Aggavipākattāpi cete aggappasādā. Vuttañhi ‘‘agge kho pana pasannānaṃ aggo vipāko’’ti.

Yāvatāti yattakā. Sattāti pāṇino. Apadāti apādakā. Dvipadāti dvipādakā. Sesapadadvayepi eseva nayo. Vā-saddo samuccayattho, na vikappattho. Yathā ‘‘anuppanno vā kāmāsavo uppajjati, uppanno vā kāmāsavo pavaḍḍhatī’’ti (ma. ni. 1.17) ettha anuppanno ca uppanno cāti attho. Yathā ca ‘‘bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāyā’’ti (ma. ni. 1.402; saṃ. ni. 2.12) ettha bhūtānañca sambhavesīnañcāti attho. Yathā ca ‘‘aggito vā udakato vā mithubhedato vā’’ti (dī. ni. 2.152; udā. 76; mahāva. 286) ettha aggito ca udakato ca mithubhedato cāti attho, evaṃ ‘‘apadā vā…pe… aggamakkhāyatī’’ti etthāpi apadā ca dvipadā cāti sampiṇḍanavasena attho daṭṭhabbo. Tena vuttaṃ ‘‘vā-saddo samuccayattho, na vikappattho’’ti.

Rūpinoti rūpavanto. Na rūpinoti arūpino. Saññinoti saññāvanto. Na saññinoti asaññino. Nevasaññināsaññino nāma bhavaggapariyāpannā. Ettāvatā ca kāmabhavo, rūpabhavo, arūpabhavo, ekavokārabhavo, catuvokārabhavo, pañcavokārabhavo, saññībhavo, asaññībhavo, nevasaññīnāsaññībhavoti navavidhepi bhave satte anavasesato pariyādiyitvā dassesi dhammarājā. Ettha hi rūpiggahaṇena kāmabhavo rūpabhavo pañcavokārabhavo ekavokārabhavo ca dassito, arūpiggahaṇena arūpabhavo catuvokārabhavo ca dassito. Saññībhavādayo pana sarūpeneva dassitā. Apadādiggahaṇena kāmabhavapañcavokārabhavasaññībhavānaṃ ekadeso dassitoti.

Kasmā panettha yathā adutiyasutte ‘‘dvipadānaṃ aggo’’ti dvipadānaṃ gahaṇameva akatvā apadādiggahaṇaṃ katanti? Vuccate – adutiyasutte tāva seṭṭhataravasena dvipadaggahaṇameva kataṃ. Imasmiñhi loke seṭṭho nāma uppajjamāno apadacatuppadabahuppadesu na uppajjati, dvipadesuyeva uppajjati. Kataresu dvipadesu? Manussesu ceva devesu ca. Manussesu uppajjamāno sakalalokaṃ vase vattetuṃ samattho buddho hutvā uppajjati. Aṅguttaraṭṭhakathāyaṃ pana ‘‘tisahassimahāsahassilokadhātuṃ vase vattetuṃ samattho’’ti (a. ni. aṭṭha. 1.1.174) vuttaṃ. Devesu uppajjamāno dasasahassilokadhātuṃ vase vattanako mahābrahmā hutvā uppajjati, so tassa kappiyakārako vā ārāmiko vā sampajjati. Iti tatopi seṭṭhataravasenesa ‘‘dvipadānaṃ aggo’’ti tattha vutto, idha pana anavasesapariyādānavasena evaṃ vuttaṃ. Yāvattakā hi sattā attabhāvapariyāpannā apadā vā…pe… nevasaññīnāsaññino vā, tathāgato tesaṃ aggamakkhāyatīti. Niddhāraṇe cetaṃ sāmivacanaṃ, makāro padasandhikaro. Aggo akkhāyatīti padavibhāgo.

Aggo vipāko hotīti agge sammāsambuddhe pasannānaṃ yo pasādo, so aggo seṭṭho uttamo koṭibhūto vā, tasmā tassa vipākopi aggo seṭṭho uttamo koṭibhūto uḷāratamo paṇītatamo hoti. So pana pasādo duvidho lokiyalokuttarabhedato. Tesu lokiyassa tāva –

‘‘Ye keci buddhaṃ saraṇaṃ gatāse, na te gamissanti apāyabhūmiṃ;

Pahāya mānusaṃ dehaṃ, devakāyaṃ paripūressanti. (dī. ni. 2.332; saṃ. ni. 1.37);

‘‘Buddhoti kittayantassa, kāye bhavati yā pīti;

Varameva hi sā pīti, kasiṇenapi jambudīpassa.

‘‘Sataṃ hatthī sataṃ assā, sataṃ assatarī rathā;

Sataṃ kaññāsahassāni, āmukkamaṇikuṇḍalā;

Ekassa padavītihārassa, kalaṃ nāgghanti soḷasiṃ’’. (saṃ. ni. 1.242; cūḷava. 305);

‘‘Sādhu kho, devānaminda, buddhaṃ saraṇagamanaṃ hoti, buddhaṃ saraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī’’ti (saṃ. ni. 4.341) –

Evamādīnaṃ suttapadānaṃ vasena pasādassa phalavisesayogo veditabbo. Tasmā so apāyadukkhavinivattanena saddhiṃ sampattibhavesu sukhavipākadāyakoti daṭṭhabbo. Lokuttaro pana sāmaññaphalavipākadāyako vaṭṭadukkhavinivattako ca. Sabbopi cāyaṃ pasādo paramparāya vaṭṭadukkhaṃ vinivattetiyeva. Vuttañhetaṃ –

‘‘Yasmiṃ , bhikkhave, samaye ariyasāvako attano saddhaṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ, na mohapariyuṭṭhitaṃ cittaṃ hoti, ujugatamevassa tasmiṃ samaye cittaṃ hoti. Ujugatacittassa pāmojjaṃ jāyati, pamuditassa pīti jāyati…pe… nāparaṃ itthattāyāti pajānātī’’ti (a. ni. 6.10; 26).

Dhammāti sabhāvadhammā. Saṅkhatāti samecca sambhuyya paccayehi katāti saṅkhatā, sappaccayadhammā. Hetūhi paccayehi ca na kehici katāti asaṅkhatā, appaccayanibbānaṃ. Saṅkhatānaṃ paṭiyogibhāvena ‘‘asaṅkhatā’’ti puthuvacanaṃ. Virāgo tesaṃ aggamakkhāyatīti tesaṃ saṅkhatāsaṅkhatadhammānaṃ yo virāgasaṅkhāto asaṅkhatadhammo, so sabhāveneva saṇhasukhumabhāvato santatarapaṇītatarabhāvato gambhīrādibhāvato madanimmadanādibhāvato ca aggaṃ seṭṭhaṃ uttamaṃ pavaranti vuccati. Yadidanti nipāto, yo ayanti attho. Madanimmadanotiādīni sabbāni nibbānavevacanāniyeva. Tathā hi taṃ āgamma mānamadapurisamadādiko sabbo mado nimmadīyati pamaddīyati, kāmapipāsādikā sabbā pipāsā vinīyati, kāmālayādikā sabbepi ālayā samugghātīyanti, sabbepi kammavaṭṭakilesavaṭṭavipākavaṭṭā upacchijjanti, aṭṭhasatabhedā sabbāpi taṇhā khīyati, sabbepi kilesā virajjanti, sabbaṃ dukkhaṃ nirujjhati, tasmā madanimmadano…pe… nirodhoti vuccati. Yā panesā taṇhā bhavena bhavaṃ, phalena kammaṃ vinati saṃsibbatīti katvā vānanti vuccati. Taṃ vānaṃ ettha natthi, etasmiṃ vā adhigate ariyapuggalassa na hotīti nibbānaṃ.

Aggo vipāko hotīti etthāpi –

‘‘Ye keci dhammaṃ saraṇaṃ gatāse…pe…. (dī. ni. 2.332; saṃ. ni. 1.37);

‘‘Dhammoti kittayantassa, kāye bhavati yā pīti…pe….

‘‘Sādhu kho, devānaminda, dhammaṃ saraṇagamanaṃ hoti. Dhammaṃ saraṇagamanahetu kho, devānaminda, evamidhekacce…pe… dibbehi phoṭṭhabbehī’’ti (saṃ. ni. 4.341) –

Evamādīnaṃ suttapadānaṃ vasena dhamme pasādassa phalavisesayogo veditabbo. Evamettha asaṅkhatadhammavaseneva aggabhāvo āgato, sabbasaṅkhatanissaraṇadassanatthaṃ ariyamaggavasenapi ayamattho labbhateva. Vuttañhetaṃ –

‘‘Yāvatā , bhikkhave, dhammā saṅkhatā, ariyo aṭṭhaṅgiko maggo tesaṃ aggamakkhāyatī’’ti (a. ni. 4.34).

‘‘Maggānaṭṭhaṅgiko seṭṭho’’ti ca. (Dha. pa. 273).

Saṅghā vā gaṇā vāti janasamūhasaṅkhātā yāvatā loke saṅghā vā gaṇā vā. Tathāgatasāvakasaṅghoti aṭṭhaariyapuggalasamūhasaṅkhāto diṭṭhisīlasāmaññena saṃhato tathāgatassa sāvakasaṅgho. Tesaṃ aggamakkhāyatīti attano sīlasamādhipaññāvimuttiādiguṇavisesena tesaṃ saṅghānaṃ aggo seṭṭho uttamo pavaroti vuccati. Yadidanti yāni imāni. Cattāri purisayugānīti yugaḷavasena paṭhamamaggaṭṭho paṭhamaphalaṭṭhoti idamekaṃ yugaḷaṃ, yāva catutthamaggaṭṭho catutthaphalaṭṭhoti idamekaṃ yugaḷanti evaṃ cattāri purisayugāni. Aṭṭha purisapuggalāti purisapuggalavasena eko paṭhamamaggaṭṭho eko paṭhamaphalaṭṭhoti iminā nayena aṭṭha purisapuggalā. Ettha ca purisoti vā puggaloti vā ekatthāni etāni padāni, veneyyavasena panevaṃ vuttaṃ. Esa bhagavato sāvakasaṅghoti yānimāni yugavasena cattāri purisayugāni, pāṭekkato aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho.

Āhuneyyotiādīsu ānetvā hunitabbanti āhunaṃ, dūratopi āgantvā sīlavantesu dātabbanti attho. Catunnaṃ paccayānametaṃ adhivacanaṃ. Mahapphalabhāvakaraṇato taṃ āhunaṃ paṭiggahetuṃ yuttoti āhuneyyo. Atha vā dūratopi āgantvā sabbaṃ sāpateyyampi ettha hunitabbaṃ, sakkādīnampi āhavanaṃ arahatīti vā āhavanīyo. Yo cāyaṃ brāhmaṇānaṃ āhavanīyo nāma aggi, yattha hutaṃ mahapphalanti tesaṃ laddhi, so ce hutassa mahapphalatāya āhavanīyo, saṅghova āhavanīyo. Saṅghe hutañhi mahapphalaṃ hoti. Yathāha –

‘‘Yo ca vassasataṃ jantu, aggiṃ paricare vane;

Ekañca bhāvitattānaṃ, muhuttamapi pūjaye;

Sā eva pūjanā seyyo, yañce vassasataṃ huta’’nti. (dha. pa. 107);

Tayidaṃ nikāyantare ‘‘āhavanīyo’’ti padaṃ idha ‘‘āhuneyyo’’ti iminā padena atthato ekaṃ, byañjanato pana kiñcimattameva nānaṃ, tasmā evamatthavaṇṇanā katā.

Pāhuneyyoti ettha pana pāhunaṃ vuccati disāvidisato āgatānaṃ piyamanāpānaṃ ñātimittānaṃ atthāya sakkārena paṭiyattaṃ āgantukadānaṃ, tampi ṭhapetvā te tathārūpe pāhunake saṅghasseva dātuṃ yuttaṃ. Tathā hesa ekabuddhantarepi dissati abbokiṇṇañca. Ayaṃ panettha padattho – ‘‘piyamanāpattakarehi dhammehi samannāgato’’ti evaṃ pāhunamassa dātuṃ yuttaṃ, pāhunañca paṭiggahetuṃ yuttoti pāhuneyyo. Yesaṃ pana pāhavanīyoti pāḷi, tesaṃ yasmā saṅgho pubbakāraṃ arahati, tasmā saṅgho sabbapaṭhamaṃ ānetvā ettha hunitabbanti pāhavanīyo, sabbappakārena vā āhavanaṃ arahatīti pāhavanīyo. Svāyamidha teneva atthena pāhuneyyoti vuccati.

‘‘Dakkhiṇā’’ti paralokaṃ saddahitvā dātabbadānaṃ, taṃ dakkhiṇaṃ arahati dakkhiṇāya vā hito mahapphalabhāvakaraṇena visodhanatoti dakkhiṇeyyo. Ubho hatthe sirasi patiṭṭhapetvā sabbalokena kariyamānaṃ añjalikammaṃ arahatīti añjalikaraṇīyoAnuttaraṃ puññakkhettaṃ lokassāti sabbalokassa asadisaṃ puññavirūhanaṭṭhānaṃ. Yathā hi rattasālīnaṃ vā yavānaṃ vā virūhanaṭṭhānaṃ ‘‘rattasālikkhettaṃ yavakkhetta’’nti vuccati, evaṃ saṅgho sadevakassa lokassa puññavirūhanaṭṭhānaṃ. Saṅghaṃ nissāya hi lokassa nānappakārahitasukhanibbattakāni puññāni virūhanti, tasmā saṅgho anuttaraṃ puññakkhettaṃ lokassa. Idhāpi –

‘‘Ye keci saṅghaṃ saraṇaṃ gatāse…pe…. (dī. ni. 2.332; saṃ. ni. 1.37);

‘‘Saṅghoti kittayantassa, kāye bhavati yā pīti…pe…’’.

‘‘Sādhu kho, devānaminda, saṅghaṃ saraṇagamanaṃ hoti, saṅghaṃ saraṇagamanahetu kho devānaminda…pe… dibbehi phoṭṭhabbehī’’ti (saṃ. ni. 4.341) –

Ādīnaṃ suttapadānaṃ vasena saṅghe pasādassa phalavisesayogo, tenassa aggatā aggavipākatā ca veditabbā. Tathā anuttariyapaṭilābho sattamabhavādito paṭṭhāya vaṭṭadukkhasamucchedo anuttarasukhādhigamoti evamādiuḷāraphalanipphādanavasena aggavipākatā veditabbā.

Gāthāsu aggatoti agge ratanattaye, aggabhāvato vā pasannānaṃ. Aggaṃ dhammanti aggasabhāvaṃ buddhasubuddhataṃ dhammasudhammataṃ saṅghasuppaṭipattiṃ ratanattayassa anaññasādhāraṇaṃ uttamasabhāvaṃ , dasabalādisvākkhātatādisuppaṭipannatādiguṇasabhāvaṃ vā vijānataṃ vijānantānaṃ. Evaṃ sādhāraṇato aggappasādavatthuṃ dassetvā idāni asādhāraṇato taṃ vibhāgena dassetuṃ ‘‘agge buddhe’’tiādi vuttaṃ. Tattha pasannānanti aveccappasādena itarappasādena ca pasannānaṃ adhimuttānaṃ. Virāgūpasameti virāge upasame ca, sabbassa rāgassa sabbesaṃ kilesānaṃ accantavirāgahetubhūte accantaupasamahetubhūte cāti attho. Sukheti vaṭṭadukkhakkhayabhāvena saṅkhārūpasamasukhabhāvena ca sukhe.

Aggasmiṃ dānaṃ dadatanti agge ratanattaye dānaṃ dentānaṃ deyyadhammaṃ pariccajantānaṃ. Tattha dharamānaṃ bhagavantaṃ catūhi paccayehi upaṭṭhahantā pūjentā sakkarontā parinibbutañca bhagavantaṃ uddissa dhātucetiyādike upaṭṭhahantā pūjentā sakkarontā buddhe dānaṃ dadanti nāma. ‘‘Dhammaṃ pūjessāmā’’ti dhammadhare puggale catūhi paccayehi upaṭṭhahantā pūjentā sakkarontā dhammañca ciraṭṭhitikaṃ karontā dhamme dānaṃ dadanti nāma. Tathā ariyasaṅghaṃ catūhi paccayehi upaṭṭhahantā pūjentā sakkarontā taṃ uddissa itarasmimpi tathā paṭipajjantā saṅghe dānaṃ dadanti nāma. Aggaṃ puññaṃ pavaḍḍhatīti evaṃ ratanattaye pasannena cetasā uḷāraṃ pariccāgaṃ uḷārañca pūjāsakkāraṃ pavattentānaṃ divase divase aggaṃ uḷāraṃ kusalaṃ upacīyati. Idāni tassa puññassa aggavipākatāya aggabhāvaṃ dassetuṃ ‘‘aggaṃ āyū’’tiādi vuttaṃ. Tattha aggaṃ āyūti dibbaṃ vā mānusaṃ vā aggaṃ uḷāratamaṃ āyu. Pavaḍḍhatīti uparūpari brūhati. Vaṇṇoti rūpasampadā. Yasoti parivārasampadā. Kittīti thutighoso. Sukhanti kāyikaṃ cetasikañca sukhaṃ. Balanti kāyabalaṃ ñāṇabalañca.

Aggassa dātāti aggassa ratanattayassa dātā, atha vā aggassa deyyadhammassa dānaṃ uḷāraṃ katvā tattha puññaṃ pavattetā. Aggadhammasamāhitoti aggena pasādadhammena dānādidhammena ca samāhito samannāgato acalappasādayutto, tassa vā vipākabhūtehi bahujanassa piyamanāpatādidhammehi yutto. Aggappatto pamodatīti yattha yattha sattanikāye uppanno, tattha tattha aggabhāvaṃ seṭṭhabhāvaṃ adhigato, aggabhāvaṃ vā lokuttaramaggaphalaṃ adhigato pamodati abhiramati paritussatīti.

Paṭhamasuttavaṇṇanā niṭṭhitā.

2. Jīvikasuttavaṇṇanā

91. Dutiyaṃ aṭṭhuppattivasena desitaṃ. Ekasmiñhi samaye bhagavati kapilavatthusmiṃ nigrodhārāme viharante bhikkhū āgantukabhikkhūnaṃ senāsanāni paññāpentā pattacīvarāni paṭisāmentā sāmaṇerā ca lābhabhājanīyaṭṭhāne sampattasampattānaṃ lābhaṃ gaṇhantā uccāsaddā mahāsaddā ahesuṃ. Taṃ sutvā bhagavā bhikkhū paṇāmesi. Te kira sabbeva navā adhunāgatā imaṃ dhammavinayaṃ. Taṃ ñatvā mahābrahmā āgantvā ‘‘abhinandatu, bhante, bhagavā bhikkhusaṅgha’’nti (ma. ni. 2.158) tesaṃ paṇāmitabhikkhūnaṃ anuggaṇhanaṃ yāci. Bhagavā tassa okāsaṃ akāsi. Atha mahābrahmā ‘‘katāvakāso khomhi bhagavatā’’ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha bhagavā ‘‘bhikkhusaṅgho āgacchatū’’ti ānandattherassa ākāraṃ dassesi. Atha te bhikkhū ānandattherena pakkositā bhagavantaṃ upasaṅkamitvā sārajjamānarūpā ekamantaṃ nisīdiṃsu. Bhagavā tesaṃ sappāyadesanaṃ vīmaṃsanto ‘‘ime āmisahetu paṇāmitā, piṇḍiyālopadhammadesanā nesaṃ sappāyā’’ti cintetvā ‘‘antamidaṃ, bhikkhave’’ti imaṃ desanaṃ desesi.

Tatrāyaṃ antasaddo ‘‘santi, bhikkhave, eke samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino’’tiādīsu (dī. ni. 1.29) koṭṭhāse āgato. ‘‘Antamakāsi dukkhassa, antavā ayaṃ loko parivaṭumo’’tiādīsu (dī. ni. 1.55) paricchede. ‘‘Haritantaṃ vā pathantaṃ vā selantaṃ vā’’tiādīsu (ma. ni. 1.304) mariyādāyaṃ. ‘‘Antaṃ antaguṇa’’ntiādīsu (dī. ni. 2.377; khu. pā. 3.dvattiṃsākāra) sarīrāvayave ‘‘caranti loke parivārachannā, anto asuddhā bahi sobhamānā’’tiādīsu (saṃ. ni. 1.122; mahāni. 191) citte. ‘‘Appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānuggatāni anto nimuggaposīnī’’tiādīsu (dī. ni. 2.69; saṃ. ni. 1.172; mahāva. 9) abbhantare.

‘‘Migānaṃ koṭṭhuko anto, pakkhīnaṃ pana vāyaso;

Eraṇḍo anto rukkhānaṃ, tayo antā samāgatā’’ti. (jā. 1.3.135) –

Ādīsu lāmake. Idhāpi lāmake eva daṭṭhabbo. Tasmā antamidaṃ bhikkhave jīvikānanti bhikkhave idaṃ jīvikānaṃ antaṃ pacchimaṃ lāmakaṃ, sabbanihīnaṃ jīvitanti attho. Yadidaṃ piṇḍolyanti yaṃ idaṃ piṇḍapariyesanena bhikkhācariyāya jīvikaṃ kappentassa jīvitaṃ. Ayaṃ panettha padattho – piṇḍāya ulatīti piṇḍolo, tassa kammaṃ piṇḍolyaṃ, piṇḍapariyesanena jīvikāti attho.

Abhisāpoti akkoso. Kupitā hi manussā attano paccatthikaṃ ‘‘pilotikakhaṇḍaṃ nivāsetvā kapālahattho piṇḍaṃ pariyesamāno careyyāsī’’ti akkosanti. Atha vā ‘‘kiṃ tuyhaṃ akātabbaṃ atthi, yo tvaṃ evaṃ balavīriyūpapannopi hirottappaṃ pahāya kapaṇo piṇḍolo vicarasi pattapāṇī’’ti evampi akkosantiyeva. Tañcakho etanti taṃ etaṃ abhisapampi samānaṃ piṇḍolyaṃ. Kulaputtā upenti atthavasikāti mama sāsane jātikulaputtā ca ācārakulaputtā ca atthavasikā kāraṇavasikā hutvā kāraṇavasaṃ paṭicca upenti upagacchanti.

Rājābhinītātiādīsu ye rañño santakaṃ khāditvā raññā bandhanāgāre bandhāpitā palāyitvā pabbajanti, te raññā bandhanaṃ abhinītattā rājābhinītā nāma. Ye pana corehi aṭaviyaṃ gahetvā ekaccesu māriyamānesu ekacce ‘‘mayaṃ sāmi tumhehi vissaṭṭhā gehaṃ anajjhāvasitvā pabbajissāma, tattha tattha yaṃ yaṃ buddhapūjādipuññaṃ karissāma, tato tato tumhākaṃ pattiṃ dassāmā’’ti tehi vissaṭṭhā pabbajanti, te corābhinītā nāma corehi māretabbataṃ abhinītattā. Ye pana iṇaṃ gahetvā paṭidātuṃ asakkontā palāyitvā pabbajanti, te iṇaṭṭā nāma. Tañca kho etaṃ piṇḍolyaṃ kulaputtā mama sāsane neva rājābhinītā…pe… na ājīvikāpakatā upenti, apica kho ‘‘otiṇṇamhā jātiyā…pe… paññāyethā’’ti upentīti padasambandho.

Tattha otiṇṇamhāti otiṇṇā amhā. Jātiyātiādīsu tamhi tamhi sattanikāye khandhānaṃ paṭhamābhinibbatti jāti, paripāko jarā, bhedo maraṇaṃ. Ñātirogabhogasīladiṭṭhibyasanehi phuṭṭhassa santāpo anto nijjhānaṃ soko, tehi phuṭṭhassa vacīvippalāpo paridevo. Aniṭṭhaphoṭṭhabbapaṭihatakāyassa kāyapīḷanaṃ dukkhaṃ, āghātavatthūsu upahatacittassa cetopīḷanaṃ domanassaṃ. Ñātibyasanādīhi eva phuṭṭhassa paridevenapi adhivāsetuṃ asamatthassa cittasantāpasamuṭṭhito bhuso āyāso upāyāso. Etehi jātiādīhi otiṇṇā dukkhotiṇṇā, tehi jātiādidukkhehi anto anupaviṭṭhā. Dukkhaparetāti tehi dukkhadukkhavatthūhi abhibhūtā. Jātiādayo hi dukkhassa vatthubhāvato dukkhā, dukkhabhāvato ca sokaparidevadukkhadomanassupāyāsā dukkhāti. Appeva nāma…pe… paññāyethāti imassa sakalassa vaṭṭadukkharāsissa paricchedakaraṇaṃ osānakiriyā api nāma paññāyeyya.

So ca hoti abhijjhālūti idaṃ yo kulaputto ‘‘dukkhassantaṃ karissāmī’’ti pubbe cittaṃ uppādetvā pabbajito aparabhāge taṃ pabbajjaṃ tathārūpaṃ kātuṃ na sakkoti, taṃ dassetuṃ vuttaṃ. Tattha abhijjhālūti parabhaṇḍānaṃ abhijjhāyitā. Tibbasārāgoti balavarāgo. Byāpannacittoti byāpādena pūtibhūtattā vipannacitto. Paduṭṭhamanasaṅkappoti tikhiṇasiṅgo viya caṇḍagoṇo paresaṃ upaghātavasena duṭṭhacitto. Muṭṭhassatīti bhattanikkhittakāko viya, maṃsanikkhittasunakho viya ca naṭṭhassati, idha kataṃ ettha na sarati. Asampajānoti nippañño khandhādiparicchedarahito. Asamāhitoti caṇḍasote baddhanāvā viya asaṇṭhito. Vibbhantacittoti panthāruḷhamigo viya bhantamano. Pākatindriyoti yathā gihī saṃvarābhāvena pariggahaparijane olokenti asaṃvutindriyā, evaṃ asaṃvutindriyo hoti.

Chavālātanti chavānaṃ daḍḍhaṭṭhāne alātaṃ. Ubhatopadittaṃ majjhe gūthagatanti pamāṇena aṭṭhaṅgulamattaṃ ubhato dvīsu koṭīsu ādittaṃ majjhe gūthamakkhitaṃ. Neva gāmeti sace hi taṃ yuganaṅgalagopānasipakkhapāsakādīnaṃ atthāya upanetuṃ sakkā assa gāme kaṭṭhatthaṃ phareyya. Sace khettakuṭiyā kaṭṭhattharamañcakādīnaṃ atthāya upanetuṃ sakkā assa, araññe kaṭṭhatthaṃ phareyya. Yasmā pana ubhayatthāpi na sakkā, tasmā evaṃ vuttaṃ. Tathūpamāhanti tathūpamaṃ chavālātasadisaṃ ahaṃ imaṃ yathāvuttapuggalaṃ vadāmi. Gihibhogā ca parihīnoti yo agāre vasantehi gihīhi dāyajje bhājiyamāne aññathā ca bhogo laddhabbo assa, tato ca parihīno. Sāmaññatthañcāti ācariyupajjhāyānaṃ ovāde ṭhatvā pariyattipaṭivedhavasena pattabbaṃ sāmaññatthañca na paripūreti. Imaṃ pana upamaṃ satthā na dussīlassa vasena āhari , parisuddhasīlassa pana alasassa abhijjhādīhi dosehi dūsitacittassa puggalassa vasena āharīti veditabbaṃ.

Gāthāsu gihibhogāti kāmasukhasambhogato. Parihīnoti jīno. Sāmaññatthanti paṭivedhabāhusaccañceva pariyattibāhusaccañca. Tādiso hi asutaṃ sotuṃ sutaṃ pariyodāpetuṃ na sakkoti alasabhāvato. Duṭṭhu bhagoti dubbhago, alakkhiko kāḷakaṇṇipuriso. Paridhaṃsamānoti vinassamāno. Pakiretīti vikireti viddhaṃseti. Sabbametaṃ bhāvino sāmaññatthassa anuppādanameva sandhāya vuttaṃ. Chavālātaṃva nassatīti so tādiso puggalo yathāvuttaṃ chavālātaṃ viya kassaci anupayujjamāno eva nassati ubhato paribhaṭṭhabhāvato. Evaṃ ‘‘kāyavācāhi akatavītikkamopi cittaṃ avisodhento nassati, pageva katavītikkamo dussīlo’’ti tassa apāyadukkhabhāgibhāvadassanena dussīle ādīnavaṃ dassetvā tato satte vivecetukāmo ‘‘kāsāvakaṇṭhā’’tiādinā gāthādvayamāha. Tassattho heṭṭhā vutto eva.

Dutiyasuttavaṇṇanā niṭṭhitā.

3. Saṅghāṭikaṇṇasuttavaṇṇanā

92. Tatiye saṅghāṭikaṇṇeti cīvarakoṭiyaṃ. Gahetvāti parāmasitvā. Anubandho assāti anugato bhaveyya. Idaṃ vuttaṃ hoti – ‘‘bhikkhave, idhekacco bhikkhu attano hatthena mayā pārutassa sugatamahācīvarassa kaṇṇe parāmasanto viya maṃ anugaccheyya, evaṃ mayhaṃ āsannataro hutvā vihareyyā’’ti. Pāde pādaṃ nikkhipantoti gacchantassa mama pāde pādaṃ nikkhittaṭṭhāne pāduddhāraṇānantaraṃ attano pādaṃ nikkhipanto. Ubhayenāpi ‘‘ṭhānagamanādīsu avijahanto sabbakālaṃ mayhaṃ samīpe eva vihareyya cepī’’ti dasseti. So ārakāva mayhaṃ, ahañca tassāti so bhikkhu mayā vuttaṃ paṭipadaṃ apūrento mama dūreyeva, ahañca tassa dūreyeva. Etena maṃsacakkhunā tathāgatadassanaṃ rūpakāyasamodhānañca akāraṇaṃ, ñāṇacakkhunāva dassanaṃ dhammakāyasamodhānameva ca pamāṇanti dasseti. Tenevāha ‘‘dhammañhi so, bhikkhave, bhikkhu na passati, dhammaṃ apassanto na maṃ passatī’’ti. Tattha dhammo nāma navavidho lokuttaradhammo. So ca abhijjhādīhi dūsitacittena na sakkā passituṃ, tasmā dhammassa adassanato dhammakāyañca na passatīti. Tathā hi vuttaṃ –

‘‘Kiṃ te, vakkali, iminā pūtikāyena diṭṭhena? Yo kho, vakkali, dhammaṃ passati so maṃ passati; yo maṃ passati, so dhammaṃ passatī’’ti (saṃ. ni. 3.87).

‘‘Dhammabhūto brahmabhūto’’ti (ma. ni. 1.203; paṭi. ma. 3.5) ca.

‘‘Dhammakāyo itipi, brahmakāyo itipī’’ti (dī. ni. 3.118) ca ādi.

Yojanasateti yojanasate padese, yojanasatamatthaketi attho. Sesaṃ vuttavipariyāyena veditabbaṃ. Ariyamaggādhigamavasena cassa anabhijjhāluādibhāvo daṭṭhabbo.

Gāthāsu mahicchoti kāmesu tibbasārāgatāya mahāiccho. Vighātavāti paduṭṭhamanasaṅkappatāya sattesu āghātavasena mahicchatāya icchitālābhena ca vighātavā. Ejānugoti ejāsaṅkhātāya taṇhāya dāso viya hutvā taṃ anugacchanto. Rāgādikilesapariḷāhābhibhavena anibbuto. Rūpādivisayānaṃ abhikaṅkhanena giddho. Passa yāvañca ārakāti anejassa nibbutassa vītagedhassa sammāsambuddhassa okāsavasena samīpepi samāno mahiccho vighātavā ejānugo anibbuto giddho bālaputhujjano dhammasabhāvato yattakaṃ dūre, tassa so dūrabhāvo passa, vattumpi na sukaranti attho. Vuttañhetaṃ –

‘‘Nabhañca dūre pathavī ca dūre,

Pāraṃ samuddassa tathāhu dūre;

Tato have dūrataraṃ vadanti,

Satañca dhammo asatañca rājā’’ti. (a. ni. 4.47; jā. 2.21.414);

Dhammamabhiññāyāti catusaccadhammaṃ abhiññāya aññāya ñātatīraṇapariññāhi yathārahaṃ pubbabhāge jānitvā. Dhammamaññāyāti tameva dhammaṃ aparabhāge maggañāṇena pariññādivasena yathāmariyādaṃ jānitvā. Paṇḍitoti paṭivedhabāhusaccena paṇḍito. Rahadova nivāte cāti nivātaṭṭhāne rahado viya anejo kilesacalanarahito upasammati, yathā so rahado nivātaṭṭhāne vātena anabbhāhato sannisinnova hoti, evaṃ ayampi sabbathāpi paṭippassaddhakileso kilesacalanarahito arahattaphalasamādhinā vūpasammati, sabbakālaṃ upasantasabhāvova hoti. Anejoti so evaṃ anejādisabhāvo arahā anejādisabhāvassa sammāsambuddhassa okāsato dūrepi samāno dhammasabhāvato adūre santike evāti.

Tatiyasuttavaṇṇanā niṭṭhitā.

4. Aggisuttavaṇṇanā

93. Catutthe anudahanaṭṭhena aggi, rāgo eva aggi rāgaggi. Rāgo hi uppajjamāno satte anudahati jhāpeti, tasmā ‘‘aggī’’ti vuccati. Itaresupi dvīsu eseva nayo. Tattha yathā aggi yadeva indhanaṃ nissāya uppajjati, taṃ nidahati, mahāpariḷāho ca hoti, evamimepi rāgādayo yasmiṃ santāne sayaṃ uppannā, taṃ nidahanti, mahāpariḷāhā ca honti dunnibbāpayā. Tesu rāgapariḷāhena santattahadayānaṃ icchitālābhadukkhena maraṇappattānaṃ sattānaṃ pamāṇaṃ natthi. Ayaṃ tāva rāgassa anudahanatā. Dosassa pana anudahanatāya visesato manopadosikā devā, mohassa anudahanatāya khiḍḍāpadosikā devā ca nidassanaṃ. Mohavasena hi tesaṃ satisammoso hoti, tasmā khiḍḍāvasena āhāravelaṃ ativattentā kālaṃ karonti. Ayaṃ tāva rāgādīnaṃ diṭṭhadhammiko anudahanabhāvo. Samparāyiko pana nirayādīsu nibbattāpanavasena ghorataro duradhivāso ca. Ayañca attho ādittapariyāyena vibhāvetabbo.

Gāthāsu kāmesu mucchiteti vatthukāmesu pātabyatāvasena mucchaṃ bālyaṃ pamādaṃ micchācāraṃ āpanne. Byāpanneti byāpannacitte dahatīti sambandho. Nare pāṇātipātinoti idaṃ dosaggissa. Ariyadhamme akovideti ye khandhāyatanādīsu sabbena sabbaṃ uggahaparipucchāya manasikārarahitā ariyadhammassa akusalā, te sammohena abhibhūtā visesena sammūḷhā nāmāti vuttā. Ete aggī ajānantāti ‘‘ete rāgaggiādayo idha ceva samparāye ca anudahantī’’ti ajānanttāā pariññābhisamayavasena pahānābhisamayavasena ca appaṭivijjhantā. Sakkāyābhiratāti sakkāye upādānakkhandhapañcake taṇhādiṭṭhimānanandanābhiratā. Vaḍḍhayantīti punappunaṃ uppajjanena vaḍḍhayanti ācinanti. Nirayanti aṭṭhavidhaṃ mahānirayaṃ, soḷasavidhaṃ ussadanirayanti sabbampi nirayaṃ. Tiracchānañca yoniyoti tiracchānayoniyo ca. Asuranti asurakāyaṃ pettivisayañca vaḍḍhayantīti sambandho.

Ettāvatā rāgaggiādīnaṃ idha ceva samparāye ca anudahanabhāvadassanamukhena vaṭṭaṃ dassetvā idāni nesaṃ nibbāpanena vivaṭṭaṃ dassetuṃ ‘‘ye ca rattindivā’’tiādi vuttaṃ. Tattha yuttāti bhāvanānuyogavasena yuttā. Kattha? Sammāsambuddhasāsane. Tena aññasāsane rāgaggiādīnaṃ nibbāpanābhāvaṃ dasseti. Tathā hi anaññasādhāraṇaṃ tesaṃ nibbāpanavidhiṃ asubhakammaṭṭhānaṃ saṅkhepeneva dassento –

‘‘Te nibbāpenti rāgaggiṃ, niccaṃ asubhasaññino;

Dosaggiṃ pana mettāya, nibbāpenti naruttamā;

Mohaggiṃ pana paññāya, yāyaṃ nibbedhagāminī’’ti. –

Āha . Tattha asubhasaññinoti dvattiṃsākāravasena ceva uddhumātakādivasena ca asubhabhāvanānuyogena asubhasaññino. Mettāyāti ‘‘so mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatī’’ti (a. ni. 3.64, 66) vuttāya mettābhāvanāya. Ettha ca asubhajjhānañca pādakaṃ katvā nibbattitaanāgāmimaggena rāgaggidosaggīnaṃ nibbāpanaṃ veditabbaṃ. Paññāyāti vipassanāpaññāsahitāya maggapaññāya. Tenevāha ‘‘yāyaṃ nibbedhagāminī’’ti. Sā hi kilesakkhandhaṃ vinivijjhantī gacchati pavattatīti nibbedhagāminīti vuccati. Asesaṃ parinibbantīti arahattamaggena asesaṃ rāgaggiādiṃ nibbāpetvā saupādisesāya nibbānadhātuyā ṭhitā paññāvepullappattiyā nipakā pubbeva sammappadhānena sabbaso kosajjassa suppahīnattā phalasamāpattisamāpajjanena akilāsubhāvena ca rattindivamatanditā carimakacittanirodhena anupādisesāya nibbānadhātuyā asesaṃ parinibbanti. Tato ca asesaṃ nissesaṃ vaṭṭadukkhaṃ accaguṃ atikkamaṃsu.

Evaṃ ye rāgaggiādike nibbāpenti, tesaṃ anupādisesanibbānena nibbutiṃ dassetvā idāni paṭividdhaguṇehi thomento osānagāthamāha. Tattha ariyaddasāti ariyehi buddhādīhi passitabbaṃ kilesehi vā ārakattā ariyaṃ nibbānaṃ, ariyaṃ catusaccameva vā diṭṭhavantoti ariyaddasā. Vedassa maggañāṇassa, tena vā vedena saṃsārassa pariyosānaṃ gatāti vedaguno. Sammadaññāyāti sammadeva sabbaṃ ājānitabbaṃ kusalādiṃ khandhādiñca jānitvā. Sesaṃ vuttanayameva.

Catutthasuttavaṇṇanā niṭṭhitā.

5. Upaparikkhasuttavaṇṇanā

94. Pañcame tathā tathāti tena tena pakārena. Upaparikkheyyāti vīmaṃseyya parituleyya sammaseyya vā. Yathā yathāssa upaparikkhatoti yathā yathā assa bhikkhuno upaparikkhantassa. Bahiddhācassa viññāṇaṃ avikkhittaṃ avisaṭanti bahiddhā rūpādiārammaṇe uppajjanakavikkhepābhāvato avikkhittaṃ samāhitaṃ, tato eva avisaṭaṃ siyā . Idaṃ vuttaṃ hoti – bhikkhave, yena yena pakārena imassa āraddhavipassakassa bhikkhuno upaparikkhato saṅkhāre sammasantassa pubbe samāhitākārasallakkhaṇavasena samathanimittaṃ gahetvā sakkaccaṃ nirantaraṃ sammasanañāṇaṃ pavattentassa attano vipassanācittaṃ kammaṭṭhānato bahiddhā rūpādiārammaṇe uppajjanakaṃ na siyā, accāraddhavīriyatāya uddhaccapakkhiyaṃ na siyā, tena tena pakārena bhikkhu upaparikkheyya parituleyyāti. Ajjhattaṃ asaṇṭhitanti yasmā vīriye mandaṃ vahante samādhissa balavabhāvato kosajjābhibhavena ajjhattaṃ gocarajjhattasaṅkhāte kammaṭṭhānārammaṇe saṅkocavasena ṭhitattā saṇṭhitaṃ nāma hoti, vīriyasamatāya pana yojitāya asaṇṭhitaṃ hoti vīthiṃ paṭipannaṃ. Tasmā yathā yathāssa upaparikkhato viññāṇaṃ ajjhattaṃ asaṇṭhitaṃ assa, vīthipaṭipannaṃ siyā, tathā tathā upaparikkheyya. Anupādāya na paritasseyyāti yathā yathāssa upaparikkhato ‘‘etaṃ mama, eso me attā’’ti taṇhādiṭṭhiggāhavasena rūpādīsu kañci saṅkhāraṃ aggahetvā tato eva taṇhādiṭṭhiggāhavasena na paritasseyya, tathā tathā upaparikkheyyāti sambandho. Kathaṃ pana upaparikkhato tividhampetaṃ siyāti? Uddhaccapakkhiye kosajjapakkhiye ca dhamme vajjento vīriyasamataṃ yojetvā pubbeva vipassanupakkilesehi cittaṃ visodhetvā yathā sammadeva vipassanāñāṇaṃ vipassanāvīthiṃ paṭipajjati, tathā sammasato.

Iti bhagavā catusaccakammaṭṭhānikassa bhikkhuno anukkamena paṭipadāñāṇadassanavisuddhiyā āraddhāya accāraddhavīriyaatisithilavīriyavipassanupakkilesehi cittassa visodhanūpāyaṃ dassetvā idāni tathā visodhite vipassanāñāṇe na cirasseva vipassanaṃ maggena ghaṭetvā sakalavaṭṭadukkhasamatikkamāya saṃvattantīti dassento ‘‘bahiddhā, bhikkhaveviññāṇe’’tiādimāha, taṃ vuttanayameva. Yaṃ pana vuttaṃ – ‘‘āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotī’’ti, tassattho – evaṃ vipassanaṃ maggena ghaṭetvā maggapaṭipāṭiyā aggamaggena anavasesato kilesesu khīṇesu āyatiṃ anāgate jātijarāmaraṇasakalavaṭṭadukkhasamudayasaṅkhāto sambhavo uppādo ca na hoti, jātisaṅkhāto vā dukkhasamudayo jarāmaraṇasaṅkhāto dukkhasambhavo ca na hoti.

Gāthāyaṃ sattasaṅgappahīnassāti taṇhāsaṅgo, diṭṭhisaṅgo, mānasaṅgo, kodhasaṅgo, avijjāsaṅgo, kilesasaṅgo, duccaritasaṅgoti imesaṃ sattannaṃ saṅgānaṃ pahīnattā sattasaṅgappahīnassa. Keci pana ‘‘sattānusayā eva satta saṅgā’’ti vadanti. Netticchinnassāti chinnabhavanettikassa . Vikkhīṇo jātisaṃsāroti punappunaṃ jāyanavasena pavattiyā jātihetukattā ca jātibhūto saṃsāroti jātisaṃsāro, so bhavanettiyā chinnattā vikkhīṇo parikkhīṇo, tato eva natthi tassa punabbhavoti.

Pañcamasuttavaṇṇanā niṭṭhitā.

6. Kāmūpapattisuttavaṇṇanā

95. Chaṭṭhe kāmūpapattiyoti kāmapaṭilābhā kāmapaṭisevanā vā. Paccupaṭṭhitakāmāti nibaddhakāmā nibaddhārammaṇā yathā taṃ manussā. Manussā hi nibaddhavatthusmiṃ vasaṃ vattenti. Yattha paṭibaddhacittā honti, satampi sahassampi datvā tameva mātugāmaṃ ānetvā nibaddhabhogaṃ bhuñjanti. Ekacce ca devā. Cātumahārājikato paṭṭhāya hi catudevalokavāsino nibaddhavatthusmiṃyeva vasaṃ vattenti. Pañcasikhavatthu cettha nidassanaṃ. Tathā ekacce āpāyike nerayike ṭhapetvā sesaapāyasattāpi nibaddhavatthusmiṃyeva vasaṃ vattenti. Macchā hi attano macchiyā, kacchapo kacchapiyāti evaṃ sabbepi tiracchānā petā vinipātikā ca. Tasmā nerayike ṭhapetvā sesaapāyasatte upādāya yāva tusitakāyā ime sattā paccupaṭṭhitakāmā nāma, nimmānaratinoti sayaṃ nimmite nimmāne rati etesanti nimmānaratino. Te hi nīlapītādivasena yādisaṃ yādisaṃ rūpaṃ icchanti, tādisaṃ tādisaṃ nimminitvā ramanti āyasmato anuruddhassa purato manāpakāyikā devatā viya. Paranimmitavasavattinoti parehi nimmite kāme vasaṃ vattentīti paranimmitavasavattino. Tesañhi manaṃ ñatvā pare yathārucitaṃ kāmabhogaṃ nimminanti, te tattha vasaṃ vattenti. Kathaṃ te parassa manaṃ jānantīti? Pakatisevanāvasena. Yathā hi kusalo sūdo rañño bhuñjantassa yaṃ yaṃ ruccati, taṃ taṃ jānāti, evaṃ pakatiyā abhirucitārammaṇaṃ ñatvā tādiseyeva nimminanti, te tattha vasaṃ vattenti, methunasevanādivasena kāme paribhuñjanti. Keci pana ‘‘hasitamattena olokitamattena āliṅgitamattena hatthaggahaṇamattena ca tesaṃ kāmakiccaṃ ijjhatī’’ti vadanti, taṃ aṭṭhakathāyaṃ ‘‘etaṃ pana natthī’’ti paṭikkhittaṃ. Na hi kāyena aphusantassa phoṭṭhabbaṃ kāmakiccaṃ sādheti. Channampi kāmāvacaradevānaṃ kāmā pākatikā eva. Vuttañhetaṃ –

‘‘Cha ete kāmāvacarā, sabbakāmasamiddhino;

Sabbesaṃ ekasaṅkhātaṃ, āyu bhavati kittaka’’nti. (vibha. 1023);

Gāthāsu ye caññeti ye yathāvuttadevehi aññe ca kāmabhogino manussā ceva ekacce apāyūpagā ca sabbe te. Itthabhāvaññathābhāvanti imaṃ yathāpaṭiladdhattabhāvañceva, upapattibhavantarasaṅkhātaṃ ito aññathābhāvañcāti dvippabhedaṃ saṃsāraṃ nātivattare na atikkamanti. Sabbe pariccaje kāmeti dibbādibhede sabbepi kāme vatthukāme ca kilesakāme ca pariccajeyya. Kilesakāme anāgāmimaggena pajahantoyeva hi vatthukāme pariccajati nāma. Piyarūpasātagadhitanti piyarūpesu rūpādīsu sukhavedanassādena gadhitaṃ giddhaṃ. Chetvā sotaṃ duraccayanti aññehi duraccayaṃ duratikkamaṃ taṇhāsotaṃ arahattamaggena samucchinditvā. Sesaṃ heṭṭhā vuttanayamevāti.

Chaṭṭhasuttavaṇṇanā niṭṭhitā.

7. Kāmayogasuttavaṇṇanā

96. Sattame kāmayogayuttoti pañcakāmaguṇiko rāgo kāmayogo, tena yutto kāmayogayutto, asamucchinnakāmarāgassetaṃ adhivacanaṃ. Rūpārūpabhavesu chandarāgo bhavayogo, tathā jhānanikanti sassatadiṭṭhisahagato ca rāgo, tena yutto bhavayogayutto, appahīnabhavarāgoti attho. Āgāmīti brahmaloke ṭhitopi paṭisandhiggahaṇavasena imaṃ manussalokaṃ āgamanasīlo. Tenevāha ‘‘āgantā itthatta’’nti. Manussattabhāvasaṅkhātaṃ itthabhāvaṃ āgamanadhammo , manussesu upapajjanasīloti attho. Kāmañcettha kāmayogo itthattaṃ āgamanassa kāraṇaṃ. Yo pana kāmayogayutto, so ekantena bhavayogayuttopi hotīti dassanatthaṃ ‘‘kāmayogayutto, bhikkhave, bhavayogayutto’’ti ubhayampi ekajjhaṃ katvā vuttaṃ.

Kāmayogavisaṃyuttoti ettha asubhajjhānampi kāmayogavisaṃyogo, taṃ pādakaṃ katvā adhigato anāgāmimaggo ekanteneva kāmayogavisaṃyogo nāma, tasmā tatiyamaggaphale ṭhito ariyapuggalo ‘‘kāmayogavisaṃyutto’’ti vutto. Yasmā pana rūpārūpabhavesu chandarāgo anāgāmimaggena na pahīyati, tasmā so appahīnabhavayogattā ‘‘bhavayogayutto’’ti vutto. Anāgāmīti kāmalokaṃ paṭisandhiggahaṇavasena anāgamanato anāgāmī. Kāmayogavisaṃyogavaseneva hi saddhiṃ anavasesaorambhāgiyasaṃyojanasamugghātena ajjhattasaṃyojanābhāvasiddhito itthattaṃ anāgantvā hoti, tattha parinibbāyī anāvattidhammo. Yassa pana anavasesaṃ bhavayogo pahīno, tassa avijjāyogādiavasiṭṭhakilesāpi tadekaṭṭhabhāvato pahīnā eva hontīti , so parikkhīṇabhavasaṃyojano ‘‘arahaṃ khīṇāsavo’’ti vuccati. Tena vuttaṃ ‘‘kāmayogavisaṃyutto, bhikkhave, bhavayogavisaṃyutto arahaṃ hoti khīṇāsavo’’ti. Ettha ca kāmayogavisaṃyogo anāgāmī catutthajjhānassa sukhadukkhasomanassadomanassappahānaṃ viya, tatiyamaggassa diṭṭhivicikicchāsīlabbataparāmāsasaṃyojanaparikkhayo viya ca catutthamaggassa vaṇṇabhaṇanatthaṃ vuttoti daṭṭhabbaṃ. Paṭhamapadena sotāpannasakadāgāmīhi saddhiṃ sabbo puthujjano gahito, dutiyapadena pana sabbo anāgāmī, tatiyapadena arahāti arahattanikūṭena desanaṃ niṭṭhāpesi.

Gāthāsu ubhayanti ubhayena, kāmayogena, bhavayogena ca saṃyuttāti attho. Sattā gacchanti saṃsāranti puthujjanā sotāpannā sakadāgāminoti ime tividhā sattā kāmayogabhavayogānaṃ appahīnattā gacchanti saṃsāranti. Tato eva jātimaraṇagāmino honti. Ettha ekabījī, kolaṃkolo, sattakkhattuparamoti tīsu sotāpannesu sabbamudu sattakkhattuparamo, so aṭṭhamaṃ bhavaṃ na nibbatteti, attano paricchinnajātivasena pana saṃsarati, tathā itarepi. Sakadāgāmīsupi yo idha sakadāgāmimaggaṃ patvā devaloke uppajjitvā puna idha nibbattati, so attano paricchinnajātivaseneva saṃsarati. Ye pana sakadāgāmino vomissakanayena vinā tattha tattha devesuyeva manussesuyeva vā nibbattanti, te uparimaggādhigamāya yāva indriyaparipākā punappunaṃ uppajjanato saṃsarantiyeva. Puthujjane pana vattabbameva natthi sabbabhavasaṃyojanānaṃ aparikkhīṇattā. Tena vuttaṃ –

‘‘Kāmayogena saṃyuttā, bhavayogena cūbhayaṃ;

Sattā gacchanti saṃsāraṃ, jātimaraṇagāmino’’ti.

Kāme pahantvānāti kāmarāgasaṅkhāte kilesakāme anāgāmimaggena pajahitvā. Chinnasaṃsayāti samucchinnakaṅkhā, tañca kho sotāpattimaggeneva. Vaṇṇabhaṇanatthaṃ pana catutthamaggassa evaṃ vuttaṃ. Arahanto hi idha ‘‘chinnasaṃsayā’’ti adhippetā. Tenevāha ‘‘khīṇamānapunabbhavā’’ti. Sabbaso khīṇo navavidhopi māno āyatiṃ punabbhavo ca etesanti khīṇamānapunabbhavā. Mānaggahaṇena cettha tadekaṭṭhatāya lakkhaṇavasena vā sabbo catutthamaggavajjho kileso gahitoti. Khīṇamānatāya ca saupādisesā nibbānadhātu vuttā hoti, khīṇapunabbhavatāya anupādisesā. Sesaṃ suviññeyyameva.

Sattamasuttavaṇṇanā niṭṭhitā.

8. Kalyāṇasīlasuttavaṇṇanā

97. Aṭṭhame kalyāṇasīloti sundarasīlo, pasatthasīlo, paripuṇṇasīlo. Tattha sīlapāripūrī dvīhi kāraṇehi hoti sammadeva sīlavipattiyā ādīnavadassanena, sīlasampattiyā ca ānisaṃsadassanena. Idha pana sabbaparibandhavippamuttassa sabbākāraparipuṇṇassa maggasīlassa phalasīlassa ca vasena kalyāṇatā veditabbā. Kalyāṇadhammoti sabbe bodhipakkhiyadhammā adhippetā, tasmā kalyāṇā satipaṭṭhānādibodhipakkhiyadhammā etassāti kalyāṇadhammo. Kalyāṇapaññoti ca maggaphalapaññāvaseneva kalyāṇapañño. Lokuttarā eva hi sīlādidhammā ekantakalyāṇā nāma akuppasabhāvattā. Keci pana ‘‘catupārisuddhisīlavasena kalyāṇasīlo, vipassanāmaggadhammavasena kalyāṇadhammo, maggaphalapaññāvasena kalyāṇapañño’’ti vadanti. Asekkhā eva te sīladhammapaññāti eke. Apare pana bhaṇanti – sotāpannasakadāgāmīnaṃ maggaphalasīlaṃ kalyāṇasīlaṃ nāma, tasmā ‘‘kalyāṇasīlo’’ti iminā sotāpanno sakadāgāmī ca gahitā honti. Te hi sīlesu paripūrakārino nāma. Anāgāmimaggaphaladhammā aggamaggadhammā ca kalyāṇadhammā nāma. Tattha hi bodhipakkhiyadhammā bhāvanāpāripūriṃ gacchanti. Tasmā ‘‘kalyāṇadhammo’’ti iminā tatiyamaggaṭṭhato paṭṭhāya tayo ariyā gahitā honti. Paññākiccassa matthakappattiyā aggaphale paññā kalyāṇapaññā nāma, tasmā paññāvepullappatto arahā ‘‘kalyāṇapañño’’ti vutto. Evameva puggalā gahitā hontīti. Kiṃ iminā papañcena? Aggamaggaphaladhammā idha kalyāṇasīlādayo vuttāti ayamamhākaṃ khanti. Dhammavibhāgena hi ayaṃ puggalavibhāgo, na dhammavibhāgoti.

Kevalīti ettha kevalaṃ vuccati kenaci avomissakatāya sabbasaṅkhatavivittaṃ nibbānaṃ, tassa adhigatattā arahā kevalī. Atha vā pahānabhāvanāpāripūriyā pariyosānaanavajjadhammapāripūriyā ca kalyāṇakaṭṭhena abyāsekasukhatāya ca kevalaṃ arahattaṃ, tadadhigamena kevalī khīṇāsavo. Maggabrahmacariyavāsaṃ vasitvā pariyosāpetvā ṭhitoti vusitavā. Uttamehi aggabhūtehi vā asekkhadhammehi samannāgatattā ‘‘uttamapuriso’’ti vuccati.

Sīlavāti ettha kenaṭṭhena sīlaṃ? Sīlanaṭṭhena sīlaṃ. Kimidaṃ sīlanaṃ nāma? Samādhānaṃ, susīlyavasena kāyakammādīnaṃ avippakiṇṇatāti attho. Atha vā upadhāraṇaṃ, jhānādikusaladhammānaṃ patiṭṭhānavasena ādhārabhāvoti attho. Tasmā sīlati, sīletīti vā sīlaṃ. Ayaṃ tāva saddalakkhaṇanayena sīlaṭṭho. Apare pana ‘‘siraṭṭho sīlaṭṭho, sītalaṭṭho sīlaṭṭho, sivaṭṭho sīlaṭṭho’’ti niruttinayena atthaṃ vaṇṇayanti. Tayidaṃ pāripūrito atisayato vā sīlaṃ assa atthīti sīlavā, catupārisuddhisīlavasena sīlasampannoti attho. Tattha yaṃ jeṭṭhakasīlaṃ , taṃ vitthāretvā dassetuṃ ‘‘pātimokkhasaṃvarasaṃvuto’’tiādi vuttanti ekaccānaṃ ācariyānaṃ adhippāyo.

Aparena pana bhaṇanti – ubhayatthāpi pātimokkhasaṃvaro bhagavatā vutto. Pātimokkhasaṃvaro eva hi sīlaṃ, itaresu indriyasaṃvaro chadvārarakkhaṇamattameva, ājīvapārisuddhi dhammena paccayuppādanamattameva, paccayasannissitaṃ paṭiladdhapaccaye ‘‘idamattha’’nti paccavekkhitvā paribhuñjanamattameva. Nippariyāyena pātimokkhasaṃvarova sīlaṃ. Yassa so bhinno, so sīsacchinno puriso viya hatthapāde ‘‘sesāni rakkhissatī’’ti na vattabbo. Yassa pana so arogo, acchinnasīso viya puriso, tāni puna pākatikāni katvā rakkhituṃ sakkoti. Tasmā sīlavāti iminā pātimokkhasīlameva uddisitvā taṃ vitthāretuṃ ‘‘pātimokkhasaṃvarasaṃvuto’’tiādi vuttanti.

Tattha pātimokkhanti sikkhāpadasīlaṃ. Tañhi yo naṃ pāti rakkhati, taṃ mokkheti moceti āpāyikādīhi dukkhehīti pātimokkhaṃ. Saṃvaraṇaṃ saṃvaro, kāyavācāhi avītikkamo. Pātimokkhameva saṃvaro pātimokkhasaṃvaro, tena saṃvuto pihitakāyavācoti pātimokkhasaṃvarasaṃvuto. Idamassa tasmiṃ sīle patiṭṭhitabhāvaparidīpanaṃ. Viharatīti tadanurūpavihārasamaṅgibhāvaparidīpanaṃ. Ācāragocarasampannoti heṭṭhā pātimokkhasaṃvarassa, upari visesānuyogassa ca upakārakadhammaparidīpanaṃ. Aṇumattesu vajjesu bhayadassāvīti pātimokkhasīlato acavanadhammatāparidīpanaṃ. Samādāyāti sikkhāpadānaṃ anavasesato ādānaparidīpanaṃ. Sikkhatīti sikkhāya samaṅgibhāvaparidīpanaṃ. Sikkhāpadesūti sikkhitabbadhammaparidīpanaṃ.

Aparo nayo – kilesānaṃ balavabhāvato pāpakiriyāya sukarabhāvato puññakiriyāya ca dukkarabhāvato bahukkhattuṃ apāyesu patanasīloti pātī, puthujjano. Aniccatāya vā bhavādīsu kammavegakkhitto ghaṭiyantaṃ viya anavaṭṭhānena paribbhamanato gamanasīloti pātī, maraṇavasena vā tamhi tamhi sattanikāye attabhāvassa pātanasīloti pātī, sattasantāno, cittameva vā. Taṃ pātinaṃ saṃsāradukkhato mokkhetīti pātimokkho. Cittassa hi vimokkhena satto vimutto . ‘‘Cittavodānā visujjhantī’’ti (saṃ. ni. 3.100) ‘‘anupādāya āsavehi cittaṃ vimutta’’nti (ma. ni. 2.206) ca vuttaṃ. Atha vā avijjādinā hetunā saṃsāre patati gacchati pavattatīti pāti. ‘‘Avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarata’’nti (saṃ. ni. 2.124; 5.520) hi vuttaṃ. Tassa pātino sattassa taṇhādisaṃkilesattayato mokkho etenāti pātimokkho. ‘‘Kaṇṭhekālo’’tiādīnaṃ viyassa samāsasiddhi veditabbā.

Atha vā pāteti vinipāteti dukkheti pāti, cittaṃ. Vuttañhi ‘‘cittena nīyati loko, cittena parikassatī’’ti (saṃ. ni. 1.62). Tassa pātino mokkho etenāti pātimokkho. Patati vā etena apāyadukkhe saṃsāradukkhe cāti pāti, taṇhādisaṃkileso. Vuttañhi ‘‘taṇhā janeti purisaṃ (saṃ. ni. 1.56-57), taṇhādutiyo puriso’’ti (itivu. 15, 105; cūḷani. pārāyanānugītigāthāniddesa 107) ca ādi. Tato pātito mokkhoti pātimokkho. Atha vā patati etthāti pāti, cha ajjhattikāni bāhirāni ca āyatanāni. Vuttañhi ‘‘chasu loko samuppanno, chasu kubbati santhava’’nti (saṃ. ni. 1.70). Tato chaajjhattikabāhirāyatanasaṅkhātato pātito mokkhoti pātimokkho. Atha vā pāto vinipāto assa atthīti pātī, saṃsāro. Tato mokkhoti pātimokkho. Atha vā sabbalokādhipatibhāvato dhammissaro bhagavā patīti vuccati, muccati etenāti mokkho, patino mokkho tena paññattattāti patimokkho, patimokkho eva pātimokkho. Sabbaguṇānaṃ vā mūlabhāvato uttamaṭṭhena pati ca so yathāvuttaṭṭhena mokkho cāti patimokkho, patimokkho eva pātimokkho. Tathā hi vuttaṃ ‘‘pātimokkhanti mukhametaṃ pamukhameta’’nti (mahāva. 135) vitthāro.

Atha vā paiti pakāre, atīti accantatthe nipāto. Tasmā pakārehi accantaṃ mokkhetīti pātimokkho. Idañhi sīlaṃ sayaṃ tadaṅgavasena, samādhisahitaṃ paññāsahitañca vikkhambhanavasena samucchedavasena ca accantaṃ mokkheti mocetīti pātimokkhaṃ. Pati pati mokkhoti vā patimokkho, tamhā tamhā vītikkamitabbadosato pati paccekaṃ mokkhoti attho. Patimokkho eva pātimokkho. Mokkhoti vā nibbānaṃ, tassa mokkhassa paṭibimbabhūtanti patimokkhaṃ. Pātimokkhasīlasaṃvaro hi sūriyassa aruṇuggamanaṃ viya nibbānassa udayabhūto tappaṭibhāgo viya hoti yathārahaṃ kilesanibbāpanatoti patimokkhaṃ, patimokkhaṃ eva pātimokkhaṃ. Atha vā mokkhaṃ pati vattati mokkhābhimukhanti patimokkhaṃ, patimokkhameva pātimokkhanti evaṃ tāvettha pātimokkhasaddassa attho veditabbo.

Saṃvarati pidahati etenāti saṃvaro, pātimokkhameva saṃvaroti pātimokkhasaṃvaro. Atthato pana tato tato vītikkamitabbato viratiyo cetanā vā, tena pātimokkhasaṃvarena upeto samannāgato pātimokkhasaṃvarasaṃvutoti vutto. Vuttañhetaṃ vibhaṅge –

‘‘Iminā pātimokkhasaṃvarena upeto hoti samupeto upagato samupagato sampanno samannāgato. Tena vuccati pātimokkhasaṃvarasaṃvuto’’ti (vibha. 511).

Viharatīti iriyāpathavihārena viharati, iriyati, vattati. Ācāragocarasampannoti veḷudānādimicchājīvassa kāyapāgabbhiyādīnañca akaraṇena, sabbaso anācāraṃ vajjetvā ‘‘kāyiko avītikkamo, vācasiko avītikkamo’’ti evaṃ vuttabhikkhusāruppaācārasampattiyā vesiyādiagocaraṃ vajjetvā piṇḍapātādiatthaṃ upasaṅkamituṃ yuttaṭṭhānasaṅkhātagocarena ca sampannattā ācāragocarasampanno. Apica yo bhikkhu satthari sagāravo sappatisso sabrahmacārīsu sagāravo sappatisso hirottappasampanno sunivattho supāruto pāsādikena abhikkantena paṭikkantena ālokitena vilokitena samiñjitena pasāritena okkhittacakkhu iriyāpathasampanno indriyesu guttadvāro bhojane mattaññū jāgariyānuyutto satisampajaññena samannāgato appiccho santuṭṭho pavivitto asaṃsaṭṭho ābhisamācārikesu sakkaccakārī garucittīkārabahulo viharati, ayaṃ vuccati ācārasampanno.

Gocaro pana – upanissayagocaro, ārakkhagocaro, upanibandhagocaroti tividho. Tattha dasakathāvatthuguṇasamannāgato vuttalakkhaṇo kalyāṇamitto yaṃ nissāya asutaṃ suṇāti, sutaṃ pariyodapeti, kaṅkhaṃ vitarati, diṭṭhiṃ ujukaṃ karoti, cittaṃ pasādeti, yassa ca anusikkhanto saddhāya vaḍḍhati, sīlena, sutena, cāgena, paññāya vaḍḍhati, ayaṃ upanissayagocaro. Yo bhikkhu antaragharaṃ paviṭṭho vīthiṃ paṭipanno okkhittacakkhu yugamattadassāvī saṃvuto gacchati, na hatthiṃ olokento, na assaṃ, na rathaṃ, na pattiṃ, na itthiṃ, na purisaṃ olokento, na uddhaṃ olokento, na adho olokento, na disāvidisā pekkhamāno gacchati, ayaṃ ārakkhagocaro. Upanibandhagocaro pana cattāro satipaṭṭhānā, yattha bhikkhu attano cittaṃ upanibandhati. Vuttañhetaṃ bhagavatā –

‘‘Ko ca, bhikkhave, bhikkhuno gocaro sako pettiko visayo? Yadidaṃ – cattāro satipaṭṭhānā’’ti (saṃ. ni. 5.372).

Iti yathāvuttāya ācārasampattiyā imāya ca gocarasampattiyā samannāgatattā ācāragocarasampanno.

Aṇumattesu vajjesu bhayadassāvīti appamattakesu aṇuppamāṇesu asañcicca āpannasekhiyaakusalacittuppādādibhedesu vajjesu bhayadassanasīlo. Yo hi bhikkhu paramāṇumattaṃ vajjaṃ aṭṭhasaṭṭhiyojanasatasahassubbedhasinerupabbatarājasadisaṃ katvā passati, yopi bhikkhu sabbalahukaṃ dubbhāsitamattaṃ pārājikasadisaṃ katvā passati, ayaṃ aṇumattesu vajjesu bhayadassāvī nāma. Samādāya sikkhati sikkhāpadesūti yaṃ kiñci sikkhāpadesu sikkhitabbaṃ, taṃ sabbena sabbaṃ sabbathā sabbaṃ anavasesaṃ samādiyitvā sikkhati vattati, pūretīti attho. Iti kalyāṇasīloti iminā pakārena kalyāṇasīlo samāno. Puggalādhiṭṭhānavasena hi niddiṭṭhaṃ sīlaṃ ‘‘evaṃ kho, bhikkhave, bhikkhu kalyāṇasīlo hotī’’ti vuttapuggalādhiṭṭhānavaseneva nigametvā ‘‘kalyāṇadhammo’’ti ettha vuttadhamme niddisitukāmena ‘‘tesaṃ dhammānaṃ idaṃ sīlaṃ adhiṭṭhāna’’nti dassetuṃ puna ‘‘iti kalyāṇasīlo’’ti vuttaṃ. Sattannaṃ bodhipakkhiyānantiādi sabbaṃ heṭṭhā vuttatthameva. Puna kalyāṇasīlotiādi nigamanaṃ.

Gāthāsu dukkaṭanti duṭṭhu kataṃ, duccaritanti attho. Hirimananti hirimantaṃ hirisampannaṃ, sabbaso pāpapavattiyā jigucchanasabhāvanti attho. Hirimananti vā hirisahitacittaṃ. Hiriggahaṇeneva cettha ottappampi gahitanti veditabbaṃ. Hirottappaggahaṇena ca sabbaso duccaritābhāvassa hetuṃ dassento kalyāṇasīlataṃ hetuto vibhāveti. Sambodhīti ariyañāṇaṃ, taṃ gacchanti bhajantīti sambodhigāmino, bodhipakkhikāti attho. Anussadanti rāgussadādirahitaṃ. ‘‘Tathāvidha’’ntipi paṭhanti. ‘‘Bodhipakkhikānaṃ dhammānaṃ bhāvanānuyogamanuyutto’’ti yathā yathā pubbe vuttaṃ, tathāvidhaṃ tādisanti attho. Dukkhassāti vaṭṭadukkhassa, vaṭṭadukkhahetuno vā. Idheva khayamattanoti āsavakkhayādhigamena attano vaṭṭadukkhahetuno samudayapakkhiyassa kilesagaṇassa idheva imasmiṃyeva attabhāve khayaṃ anuppādaṃ pajānāti, vaṭṭadukkhasseva vā idheva carimakacittanirodhena khayaṃ khīṇabhāvaṃ pajānāti. Tehi dhammehi sampannanti tehi yathāvuttasīlādidhammehi samannāgataṃ. Asitanti taṇhādiṭṭhinissayānaṃ pahīnattā asitaṃ, katthaci anissitaṃ. Sabbalokassāti sabbasmiṃ sattaloke. Sesaṃ vuttanayameva.

Aṭṭhamasuttavaṇṇanā niṭṭhitā.

9. Dānasuttavaṇṇanā

98. Navame dānanti dātabbaṃ, savatthukā vā cetanā dānaṃ, sampattipariccāgassetaṃ adhivacanaṃ. Āmisadānanti cattāro paccayā deyyabhāvavasena āmisadānaṃ nāma. Te hi taṇhādīhi āmasitabbato āmisanti vuccanti. Tesaṃ vā pariccāgacetanā āmisadānaṃ. Dhammadānanti idhekacco ‘‘ime dhammā kusalā, ime dhammā akusalā, ime dhammā sāvajjā, ime dhammā anavajjā, ime viññugarahitā, ime viññuppasatthā; ime samattā samādinnā ahitāya dukkhāya saṃvattanti, ime hitāya sukhāya saṃvattantī’’ti kusalākusalakammapathe vibhajanto kammakammavipāke idhalokaparaloke paccakkhato dassento viya pākaṭaṃ karonto akusalehi dhammehi nivattāpento, kusalesu dhammesu patiṭṭhāpento, dhammaṃ deseti, idaṃ dhammadānaṃ. Yo pana ‘‘ime dhammā abhiññeyyā , ime pariññeyyā, ime pahātabbā, ime sacchikātabbā, ime bhāvetabbā’’ti saccāni vibhāvento amatādhigamāya paṭipattidhammaṃ deseti, idaṃ sikhāppattaṃ dhammadānaṃ nāma. Etadagganti etaṃ aggaṃ. Yadidanti yaṃ idaṃ dhammadānaṃ vuttaṃ, etaṃ imesu dvīsu dānesu aggaṃ seṭṭhaṃ uttamaṃ. Vivaṭṭagāmidhammadānañhi nissāya sabbānatthato parimuccati, sakalaṃ vaṭṭadukkhaṃ atikkamati. Lokiyaṃ pana dhammadānaṃ sabbesaṃ dānānaṃ nidānaṃ sabbasampattīnaṃ mūlaṃ. Tenāha –

‘‘Sabbadānaṃ dhammadānaṃ jināti, sabbarasaṃ dhammaraso jināti;

Sabbaratiṃ dhammaratī jināti, taṇhakkhayo sabbadukkhaṃ jinātī’’ti. (dha. pa. 354) –

Abhayadānamettha dhammadāneneva saṅgahitanti daṭṭhabbaṃ.

Sādhāraṇabhogitādhippāyena attanā paribhuñjitabbato catupaccayato sayameva abhuñjitvā paresaṃ saṃvibhajanaṃ āmisasaṃvibhāgo. Sādhāraṇabhogitādhippāyeneva attanā viditassa adhigatassa dhammassa appossukko ahutvā paresaṃ upadeso dhammasaṃvibhāgo. Catūhi paccayehi catūhi ca saṅgahavatthūhi paresaṃ anuggaṇhanaṃ anukampanaṃ āmisānuggaho. Vuttanayeneva dhammena paresaṃ anuggaṇhanaṃ anukampanaṃ dhammānuggaho. Sesaṃ vuttanayameva.

Gāthāsu yamāhu dānaṃ paramanti yaṃ dānaṃ cittakhettadeyyadhammānaṃ uḷārabhāvena paramaṃ uttamaṃ, bhogasampattiādīnaṃ vā pūraṇato phalanato, parassa vā lobhamacchariyādikassa paṭipakkhassa maddanato hiṃsanato ‘‘parama’’nti buddhā bhagavanto āhu. Anuttaranti yaṃ dānaṃ cetanādisampattiyā sātisayapavattiyā aggabhāvena aggavipākattā ca uttararahitaṃ anuttarabhāvasādhanaṃ cāti āhu. Yaṃ saṃvibhāganti etthāpi ‘‘paramaṃ anuttara’’nti padadvayaṃ ānetvā yojetabbaṃ. Avaṇṇayīti kittayi, ‘‘bhojanaṃ, bhikkhave, dadamāno dāyako paṭiggāhakānaṃ pañca ṭhānāni detī’’tiādinā (a. ni. 5.37), ‘‘evaṃ ce, bhikkhave, sattā jāneyyuṃ dānasaṃvibhāgassa vipāka’’ntiādinā (itivu. 26) ca pasaṃsayi. Yathā pana dānaṃ saṃvibhāgo ca paramaṃ anuttarañca hoti, taṃ dassetuṃ ‘‘aggamhī’’tiādi vuttaṃ. Tattha aggamhīti sīlādiguṇavisesayogena seṭṭhe anuttare puññakkhette sammāsambuddhe ariyasaṅghe ca. Pasannacittoti kammaphalasaddhāya ratanattayasaddhāya ca cittaṃ pasādento okappento. Cittasampattiyā hi khettasampattiyā ca parittepi deyyadhamme dānaṃ mahānubhāvaṃ hoti mahājutikaṃ mahāvipphāraṃ. Vuttañhetaṃ –

‘‘Natthi citte pasannamhi, appakā nāma dakkhiṇā;

Tathāgate vā sambuddhe, atha vā tassa sāvake’’ti. (vi. va. 804; netti. 95);

Viññūti sappañño. Pajānanti sammadeva dānaphalaṃ dānānisaṃsaṃ pajānanto. Ko na yajetha kāleti yuttappattakāle ko nāma dānaṃ na dadeyya? Saddhā, deyyadhammo, paṭiggāhakāti imesaṃ tiṇṇaṃ sammukhibhūtakāleyeva hi dānaṃ sambhavati, na aññathā, paṭiggāhakānaṃ vā dātuṃ yuttakāle.

Evaṃ paṭhamagāthāya āmisadānasaṃvibhāgānuggahe dassetvā idāni dhammadānasaṃvibhāgānuggahe dassetuṃ ‘‘ye ceva bhāsantī’’ti dutiyagāthamāha. Tattha ubhayanti ‘‘bhāsanti suṇantī’’ti vuttā desakā paṭiggāhakāti ubhayaṃ. Ayaṃ panettha saṅkhepattho – ye sugatassa bhagavato sāsane saddhamme pasannacittā vimuttāyatanasīse ṭhatvā desenti paṭiggaṇhanti ca, tesaṃ desakapaṭiggāhakānaṃ so dhammadānadhammasaṃvibhāgadhammānuggahasaṅkhāto attho. Paramatthasādhanato paramo. Taṇhāsaṃkilesādisabbasaṃkilesamalavisodhanena visujjhati. Kīdisānaṃ? Ye appamattā sugatassa sāsane. Ye ca –

‘‘Sabbapāpassa akaraṇaṃ, kusalassa upasampadā;

Sacittapariyodapanaṃ, etaṃ buddhāna sāsana’’nti. (dī. ni. 2.90; dha. pa. 183) –

Saṅkhepato evaṃ pakāsite sammāsambuddhassa sāsane ovāde anusiṭṭhiyaṃ appamattā adhisīlasikkhādayo sakkaccaṃ sampādenti. Tesaṃ visujjhati, arahattaphalavisuddhiyā ativiya vodāyatīti.

Navamasuttavaṇṇanā niṭṭhitā.

10. Tevijjasuttavaṇṇanā

99. Dasame dhammenāti ñāyena, sammāpaṭipattisaṅkhātena hetunā kāraṇena. Yāya hi paṭipadāya tevijjo hoti, sā paṭipadā idha dhammoti veditabbā. Kā pana sā paṭipadāti? Caraṇasampadā ca vijjāsampadā ca. Tevijjanti pubbenivāsānussatiñāṇādīhi tīhi vijjāhi samannāgataṃ. Brāhmaṇanti bāhitapāpabrāhmaṇaṃ. Paññāpemīti ‘‘brāhmaṇo’’ti jānāpemi patiṭṭhapemi. Nāññaṃ lapitalāpanamattenāti aññaṃ jātimattabrāhmaṇaṃ aṭṭhakādīhi lapitamattavippalapanamattena brāhmaṇaṃ na paññāpemīti. Atha vā lapitalāpanamattenāti mantānaṃ ajjhenaajjhāpanamattena. Ubhayathāpi yaṃ pana brāhmaṇā sāmavedādivedattayaajjhenena tevijjaṃ brāhmaṇaṃ vadanti, taṃ paṭikkhipati. Bhagavatā hi ‘‘paramatthato atevijjaṃ brāhmaṇaṃyeva cete bhovādino avijjānivutā ‘tevijjo brāhmaṇo’ti vadanti, evaṃ pana tevijjo brāhmaṇo hotī’’ti dassanatthaṃ tathā bujjhanakānaṃ puggalānaṃ ajjhāsayena ayaṃ desanā āraddhā.

Tattha yasmā vijjāsampanno caraṇasampannoyeva hoti caraṇasampadāya vinā vijjāsampattiyā abhāvato, tasmā caraṇasampadaṃ antogadhaṃ katvā vijjāsīseneva brāhmaṇaṃ paññāpetukāmo ‘‘dhammenāhaṃ, bhikkhave, tevijjaṃ brāhmaṇaṃ paññāpemī’’ti desanaṃ samuṭṭhāpetvā ‘‘kathañcāhaṃ, bhikkhave, dhammena tevijjaṃ brāhmaṇaṃ paññāpemī’’ti kathetukamyatāya pucchaṃ katvā puggalādhiṭṭhānāya desanāya vijjattayaṃ vibhajanto ‘‘idha, bhikkhave, bhikkhū’’tiādimāha.

Tattha anekavihitanti anekavidhaṃ, anekehi vā pakārehi pavattitaṃ, saṃvaṇṇitanti attho. Pubbenivāsanti samanantarātītabhavaṃ ādiṃ katvā tattha tattha nivutthakkhandhasantānaṃ. Nivutthanti ajjhāvutthaṃ anubhūtaṃ, attano santāne uppajjitvā niruddhaṃ, nivutthadhammaṃ vā nivutthaṃ, gocaranivāsena nivutthaṃ, attano viññāṇena viññātaṃ paraviññāṇaviññātampi vā chinnavaṭumakānussaraṇādīsu. Anussaratīti ‘‘ekampi jātiṃ dvepi jātiyo’’ti evaṃ jātipaṭipāṭivasena anugantvā sarati, anudeva vā sarati, citte abhininnāmite parikammasamanantaraṃ sarati.

Seyyathidanti āraddhappakāradassanatthe nipāto. Teneva yvāyaṃ pubbenivāso āraddho hoti, tassa pakāraṃ dassento ‘‘ekampi jāti’’ntiādimāha. Tattha ekampi jātinti ekampi paṭisandhimūlakaṃ cutipariyosānaṃ ekabhavapariyāpannaṃ khandhasantānaṃ. Esa nayo dvepi jātiyotiādīsu. Anekepi saṃvaṭṭakappetiādīsu pana parihāyamāno kappo saṃvaṭṭakappo , vaḍḍhamāno vivaṭṭakappo. Tattha saṃvaṭṭena saṃvaṭṭaṭṭhāyī gahito hoti tammūlakattā, vivaṭṭena ca vivaṭṭaṭṭhāyī. Evañhi sati yāni tāni ‘‘cattārimāni, bhikkhave, kappassa asaṅkhyeyyāni. Katamāni cattāri? Saṃvaṭṭo, saṃvaṭṭaṭṭhāyī, vivaṭṭo, vivaṭṭaṭṭhāyī’’ti (a. ni. 4.156) vuttāni cattāri asaṅkhyeyyāni, tāni pariggahitāni honti.

Tattha tayo saṃvaṭṭā – tejosaṃvaṭṭo, āposaṃvaṭṭo, vāyosaṃvaṭṭoti. Tisso saṃvaṭṭasīmā – ābhassarā, subhakiṇhā, vehapphalāti. Yadā kappo tejena saṃvaṭṭati, ābhassarato heṭṭhā agginā ḍayhati. Yadā udakena saṃvaṭṭati, subhakiṇhato heṭṭhā udakena vilīyati. Yadā vātena saṃvaṭṭati, vehapphalato heṭṭhā vātena viddhaṃsiyati. Vitthārato pana koṭisatasahassacakkavāḷaṃ ekato vinassati. Iti evarūpo ayaṃ pubbenivāsaṃ anussaranto bhikkhu anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe anussarati. Kathaṃ? Amutrāsintiādinā nayena.

Tattha amutrāsinti amumhi saṃvaṭṭakappe amumhi bhave vā yoniyā vā gatiyā vā viññāṇaṭṭhitiyā vā sattāvāse vā sattanikāye vā ahamahosiṃ. Evaṃnāmoti tisso vā phusso vā. Evaṃgottoti gotamo vā kassapo vā. Evaṃvaṇṇoti odāto vā sāmo vā. Evamāhāroti sālimaṃsodanāhāro vā pavattaphalabhojano vā. Evaṃsukhadukkhappaṭisaṃvedīti anekappakārānaṃ kāyikacetasikānaṃ sāmisanirāmisādippabhedānaṃ vā sukhadukkhānaṃ paṭisaṃvedī. Evamāyupariyantoti evaṃ vassasataparimāṇāyupariyanto vā caturāsītikappasatasahassaparimāṇāyupariyanto vā. So tato cuto amutra udapādinti sohaṃ tato bhavato yonito gatito viññāṇaṭṭhitito sattāvāsato sattanikāyato vā cuto puna amukasmiṃ nāma bhave yoniyā gatiyā viññāṇaṭṭhitiyā sattāvāse sattanikāye vā udapādiṃ. Tatrāpāsinti atha tatrapi bhave yoniyā gatiyā viññāṇaṭṭhitiyā sattāvāse sattanikāye vā puna ahosiṃ. Evaṃnāmotiādi vuttanayameva.

Atha vā yasmā ‘‘amutrāsi’’nti idaṃ anupubbena ārohantassa attano abhinīhārānurūpaṃ yathābalaṃ saraṇaṃ, ‘‘so tato cuto’’ti paṭinivattantassa paccavekkhaṇaṃ, tasmā ‘‘idhūpapanno’’ti imissā idhūpapattiyā anantaraṃ ‘‘amutra udapādi’’nti vuttaṃ. Tatrāpāsinti tatrapi bhave…pe… sattanikāye vā āsiṃ. Evaṃnāmoti datto vā mitto vā, evaṃgottoti vāseṭṭho vā kassapo vā. Evaṃvaṇṇoti kāḷo vā odāto vā. Evamāhāroti sudhāhāro vā sāliodanādiāhāro vā. Evaṃsukhadukkhappaṭisaṃvedīti dibbasukhappaṭisaṃvedī vā mānusasukhadukkhappaṭisaṃvedī vā. Evamāyupariyantoti evaṃ taṃtaṃparamāyupariyanto. So tato cutoti sohaṃ tato bhavādito cuto. Idhūpapannoti idha imasmiṃ carimabhave manusso hutvā upapanno nibbatto.

Itīti evaṃ. Sākāraṃ sauddesanti nāmagottādivasena sauddesaṃ, vaṇṇādivasena sākāraṃ. Nāmagottena hi sattā ‘‘tisso gotamo’’ti uddisīyanti, vaṇṇādīhi ‘‘sāmo odāto’’ti nānattato paññāyanti. Tasmā nāmagottaṃ uddeso, itare ākārā. Ayamassa paṭhamā vijjā adhigatāti ayaṃ iminā bhikkhunā paṭhamaṃ adhigamavasena paṭhamā, viditakaraṇaṭṭhena vijjā adhigatā sacchikatā hoti. Kiṃ panāyaṃ viditaṃ karoti? Pubbenivāsaṃ. Avijjāti tasseva pubbenivāsassa aviditakaraṇaṭṭhena tassa paṭicchādakamoho vuccati. Tamoti sveva moho paṭicchādakaṭṭhena tamoti vuccati. Ālokoti sā eva vijjā obhāsakaraṇaṭṭhena āloko. Ettha ca vijjā adhigatāti ayaṃ attho, sesaṃ pasaṃsāvacanaṃ. Yojanā panettha – ayaṃ kho tena bhikkhunā vijjā adhigatā, tassa adhigatavijjassa avijjā vihatā, vinaṭṭhāti attho. Kasmā? Yasmā vijjā uppannāti. Sesapadadvayepi eseva nayo.

Yathā tanti ettha yathāti opammatthe, tanti nipātamattaṃ. Satiyā avippavāsena appamattassa. Vīriyātāpena ātāpino. Kāye ca jīvite ca anapekkhatāya pahitattassa pesitacittassāti attho. Idaṃ vuttaṃ hoti – yathā appamattassa ātāpino pahitattassa viharato avijjā vihaññeyya, vijjā uppajjeyya, tamo vihaññeyya, āloko uppajjeyya; evameva tassa bhikkhuno avijjā vihatā, vijjā uppannā , tamo vihato, āloko uppanno, tassa padhānānuyogassa anurūpameva phalaṃ labhitvā viharatīti.

Dibbenacakkhunāti ettha yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Visuddhenāti cutūpapātadassanena diṭṭhivisuddhihetubhāvato visuddhaṃ. Yo hi cutimattameva passati na upapātaṃ, so ucchedadiṭṭhiṃ gaṇhāti. Yo upapātamattameva passati na cutiṃ, so navasattapātubhāvadiṭṭhiṃ gaṇhāti. Yo pana tadubhayaṃ passati, so yasmā duvidhampi taṃ diṭṭhigataṃ ativattati, tasmāssa taṃ dassanaṃ diṭṭhivisuddhihetu hoti, tadubhayampāyaṃ buddhaputto passati. Tena vuttaṃ ‘‘cutūpapātadassanena diṭṭhivisuddhihetubhāvato visuddha’’nti. Ekādasaupakkilesavirahato vā visuddhaṃ. Yathāha ‘‘vicikicchā cittassa upakkilesoti – iti viditvā vicikicchaṃ cittassa upakkilesaṃ pajahiṃ, amanasikāro…pe… thinamiddhaṃ, chambhitattaṃ, uppillaṃ, duṭṭhullaṃ, accāraddhavīriyaṃ, atilīnavīriyaṃ, abhijappā, nānattasaññā, atinijjhāyitattaṃ rūpānaṃ cittassa upakkileso’’ti (ma. ni. 3.242) evaṃ vuttehi ekādasahi upakkilesehi anupakkiliṭṭhattā visuddhaṃ. Manussūpacāraṃ atikkamitvā rūpadassanena atikkantamānusakaṃ, maṃsacakkhuṃ vā atikkantattā atikkantamānusakaṃ. Tena dibbena cakkhunā visuddhena atikkantamānusakena. Satte passatīti manussamaṃsacakkhunā viya satte passati dakkhati āloketi.

Cavamāne upapajjamāneti ettha cutikkhaṇe upapattikkhaṇe vā dibbacakkhunāpi daṭṭhuṃ na sakkā. Ye pana āsannacutikā idāni cavissanti, te cavamānā. Ye ca gahitapaṭisandhikā sampatinibbattā vā, te upapajjamānāti adhippetā. Te evarūpe cavamāne upapajjamāne ca passatīti dasseti. Hīneti mohanissandayuttattā hīnānaṃ jātikulabhogādīnaṃ vasena hīḷite paribhūte. Paṇīteti amohanissandayuttattā tabbiparīte. Suvaṇṇeti adosanissandayuttattā iṭṭhakantamanāpavaṇṇayutte. Dubbaṇṇeti dosanissandayuttattā aniṭṭhaakantāmanāpavaṇṇayutte. Abhirūpe virūpetipi attho. Sugateti sugatigate, alobhanissandayuttattā vā aḍḍhe mahaddhane. Duggateti duggatigate, lobhanissandayuttattā vā dalidde appannapānabhojane. Yathākammūpageti yaṃ yaṃ kammaṃ upacitaṃ, tena tena upagate . Tattha purimehi ‘‘cavamāne’’tiādīhi dibbacakkhukiccaṃ vuttaṃ, iminā pana padena yathākammūpagañāṇakiccaṃ.

Tassa ca ñāṇassa ayaṃ uppattikkamo – idha bhikkhu heṭṭhā nirayābhimukhaṃ ālokaṃ vaḍḍhetvā nerayike satte passati mahantaṃ dukkhaṃ anubhavamāne, idaṃ dassanaṃ dibbacakkhuñāṇakiccameva. So ca evaṃ manasi karoti ‘‘kiṃ nu kho kammaṃ katvā ime sattā etaṃ dukkhaṃ anubhavantī’’ti, athassa ‘‘idaṃ nāma katvā’’ti taṃkammārammaṇaṃ ñāṇaṃ uppajjati. Tathā upari devalokābhimukhaṃ ālokaṃ vaḍḍhetvā nandanavanamissakavanaphārusakavanādīsu satte passati dibbasampattiṃ anubhavamāne, idampi dassanaṃ dibbacakkhuñāṇakiccameva. So evaṃ manasi karoti ‘‘kiṃ nu kho kammaṃ katvā ime sattā etaṃ sampattiṃ anubhavantī’’ti? Athassa ‘‘idaṃ nāma katvā’’ti taṃkammārammaṇaṃ ñāṇaṃ uppajjati, idaṃ yathākammūpagañāṇaṃ nāma. Imassa visuṃ parikammaṃ nāma natthi. Yathā cimassa, evaṃ anāgataṃsañāṇassapi. Dibbacakkhupādakāneva hi imāni dibbacakkhunā saheva ijjhanti. Kāyaduccaritenātiādīsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttanayameva. Idha vijjāti dibbacakkhuñāṇavijjā. Avijjāti sattānaṃ cutipaṭisandhicchādikā avijjā. Sesaṃ vuttanayameva.

Tatiyavāre vijjāti arahattamaggañāṇavijjā. Avijjāti catusaccappaṭicchādikā avijjā. Sesaṃ heṭṭhā vuttanayattā suviññeyyameva. Evaṃ khotiādi nigamanaṃ.

Gāthāsu ayaṃ saṅkhepattho – yo yathāvuttaṃ pubbenivāsaṃ aveti avagacchati, vuttanayena pākaṭaṃ katvā jānāti. ‘‘Yovedī’’tipi pāṭho, yo avedi viditaṃ katvā ṭhitoti attho. Chabbīsatidevalokasaṅkhātaṃ saggaṃ catubbidhaṃ apāyañca vuttanayeneva dibbacakkhunā passati. Athoti tato paraṃ jātikkhayasaṅkhātaṃ arahattaṃ nibbānameva vā patto adhigato. Tato eva abhiññā abhivisiṭṭhāya maggapaññāya jānitabbaṃ catusaccadhammaṃ jānitvā kiccavosānena vosito niṭṭhānappatto. Moneyyadhammasamannāgamena muni, khīṇāsavo yasmā etāhi yathāvuttāhi tīhi vijjāhi samannāgatattā tato tatiyavijjāya sabbathā bāhitapāpattā ca tevijjo brāhmaṇo nāma hoti. Tasmā tameva ahaṃ tevijjaṃ brāhmaṇaṃ vadāmi, aññaṃ pana lapitalāpanaṃ yajuādimantapadānaṃ ajjhāpanaparaṃ tevijjaṃ brāhmaṇaṃ na vadāmi, tevijjoti taṃ na kathemīti.

Iti imasmiṃ vagge dutiyasutte vaṭṭaṃ kathitaṃ, pañcamaaṭṭhamadasamasuttesu vivaṭṭaṃ kathitaṃ, itaresu vaṭṭavivaṭṭaṃ kathitanti veditabbaṃ.

Dasamasuttavaṇṇanā niṭṭhitā.

Pañcamavaggavaṇṇanā niṭṭhitā.

Paramatthadīpaniyā khuddakanikāya-aṭṭhakathāya

Itivuttakassa tikanipātavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app