3. Suññatavaggo

open all | close all

1. Cūḷasuññatasuttaṃ

176. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Atha kho āyasmā ānando sāyanhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – ‘‘ekamidaṃ, bhante, samayaṃ bhagavā sakkesu viharati nagarakaṃ nāma sakyānaṃ nigamo. Tattha me, bhante, bhagavato sammukhā sutaṃ, sammukhā paṭiggahitaṃ – ‘suññatāvihārenāhaṃ, ānanda, etarahi bahulaṃ viharāmī’ti. Kacci metaṃ, bhante, sussutaṃ suggahitaṃ sumanasikataṃ sūpadhārita’’nti? ‘‘Taggha te etaṃ, ānanda, sussutaṃ suggahitaṃ sumanasikataṃ sūpadhāritaṃ. Pubbepāhaṃ [pubbecāhaṃ (sī. syā. kaṃ. pī.)], ānanda, etarahipi [etarahi ca (sabbattha)] suññatāvihārena bahulaṃ viharāmi. Seyyathāpi, ānanda, ayaṃ migāramātupāsādo suñño hatthigavassavaḷavena, suñño jātarūparajatena, suñño itthipurisasannipātena atthi cevidaṃ asuññataṃ yadidaṃ – bhikkhusaṅghaṃ paṭicca ekattaṃ; evameva kho, ānanda, bhikkhu amanasikaritvā gāmasaññaṃ, amanasikaritvā manussasaññaṃ, araññasaññaṃ paṭicca manasi karoti ekattaṃ . Tassa araññasaññāya cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. So evaṃ pajānāti – ‘ye assu darathā gāmasaññaṃ paṭicca tedha na santi, ye assu darathā manussasaññaṃ paṭicca tedha na santi, atthi cevāyaṃ darathamattā yadidaṃ – araññasaññaṃ paṭicca ekatta’nti. So ‘suññamidaṃ saññāgataṃ gāmasaññāyā’ti pajānāti, ‘suññamidaṃ saññāgataṃ manussasaññāyā’ti pajānāti, ‘atthi cevidaṃ asuññataṃ yadidaṃ – araññasaññaṃ paṭicca ekatta’nti. Iti yañhi kho tattha na hoti tena taṃ suññaṃ samanupassati, yaṃ pana tattha avasiṭṭhaṃ hoti taṃ ‘santamidaṃ atthī’’’ti pajānāti. Evampissa esā, ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati.

177. ‘‘Puna caparaṃ, ānanda, bhikkhu amanasikaritvā manussasaññaṃ, amanasikaritvā araññasaññaṃ, pathavīsaññaṃ paṭicca manasi karoti ekattaṃ. Tassa pathavīsaññāya cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. Seyyathāpi, ānanda, āsabhacammaṃ saṅkusatena suvihataṃ vigatavalikaṃ; evameva kho, ānanda, bhikkhu yaṃ imissā pathaviyā ukkūlavikkūlaṃ nadīviduggaṃ khāṇukaṇṭakaṭṭhānaṃ pabbatavisamaṃ taṃ sabbaṃ [sabbaṃ (ka.)] amanasikaritvā pathavīsaññaṃ paṭicca manasi karoti ekattaṃ. Tassa pathavīsaññāya cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. So evaṃ pajānāti – ‘ye assu darathā manussasaññaṃ paṭicca tedha na santi, ye assu darathā araññasaññaṃ paṭicca tedha na santi, atthi cevāyaṃ darathamattā yadidaṃ – pathavīsaññaṃ paṭicca ekatta’nti. So ‘suññamidaṃ saññāgataṃ manussasaññāyā’ti pajānāti, ‘suññamidaṃ saññāgataṃ araññasaññāyā’ti pajānāti, ‘atthi cevidaṃ asuññataṃ yadidaṃ – pathavīsaññaṃ paṭicca ekatta’nti. Iti yañhi kho tattha na hoti tena taṃ suññaṃ samanupassati, yaṃ pana tattha avasiṭṭhaṃ hoti taṃ ‘santamidaṃ atthī’ti pajānāti. Evampissa esā, ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati.

178. ‘‘Puna caparaṃ, ānanda, bhikkhu amanasikaritvā araññasaññaṃ, amanasikaritvā pathavīsaññaṃ, ākāsānañcāyatanasaññaṃ paṭicca manasi karoti ekattaṃ. Tassa ākāsānañcāyatanasaññāya cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. So evaṃ pajānāti – ‘ye assu darathā araññasaññaṃ paṭicca tedha na santi, ye assu darathā pathavīsaññaṃ paṭicca tedha na santi, atthi cevāyaṃ darathamattā yadidaṃ – ākāsānañcāyatanasaññaṃ paṭicca ekatta’nti. So ‘suññamidaṃ saññāgataṃ araññasaññāyā’ti pajānāti, ‘suññamidaṃ saññāgataṃ pathavīsaññāyā’ti pajānāti, ‘atthi cevidaṃ asuññataṃ yadidaṃ – ākāsānañcāyatanasaññaṃ paṭicca ekatta’nti. Iti yañhi kho tattha na hoti tena taṃ suññaṃ samanupassati, yaṃ pana tattha avasiṭṭhaṃ hoti taṃ ‘santamidaṃ atthī’ti pajānāti. Evampissa esā, ānanda , yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati.

179. ‘‘Puna caparaṃ, ānanda, bhikkhu amanasikaritvā pathavīsaññaṃ, amanasikaritvā ākāsānañcāyatanasaññaṃ, viññāṇañcāyatanasaññaṃ paṭicca manasi karoti ekattaṃ. Tassa viññāṇañcāyatanasaññāya cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. So evaṃ pajānāti – ‘ye assu darathā pathavīsaññaṃ paṭicca tedha na santi, ye assu darathā ākāsānañcāyatanasaññaṃ paṭicca tedha na santi, atthi cevāyaṃ darathamattā yadidaṃ – viññāṇañcāyatanasaññaṃ paṭicca ekatta’nti. So ‘suññamidaṃ saññāgataṃ pathavīsaññāyā’ti pajānāti, ‘suññamidaṃ saññāgataṃ ākāsānañcāyatanasaññāyā’ti pajānāti, ‘atthi cevidaṃ asuññataṃ yadidaṃ – viññāṇañcāyatanasaññaṃ paṭicca ekatta’nti. Iti yañhi kho tattha na hoti tena taṃ suññaṃ samanupassati, yaṃ pana tattha avasiṭṭhaṃ hoti taṃ ‘santamidaṃ atthī’ti pajānāti. Evampissa esā, ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati.

180. ‘‘Puna caparaṃ, ānanda, bhikkhu amanasikaritvā ākāsānañcāyatanasaññaṃ, amanasikaritvā viññāṇañcāyatanasaññaṃ, ākiñcaññāyatanasaññaṃ paṭicca manasi karoti ekattaṃ. Tassa ākiñcaññāyatanasaññāya cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. So evaṃ pajānāti – ‘ye assu darathā ākāsānañcāyatanasaññaṃ paṭicca tedha na santi, ye assu darathā viññāṇañcāyatanasaññaṃ paṭicca tedha na santi, atthi cevāyaṃ darathamattā yadidaṃ – ākiñcaññāyatanasaññaṃ paṭicca ekatta’nti. So ‘suññamidaṃ saññāgataṃ ākāsānañcāyatanasaññāyā’ti pajānāti, ‘suññamidaṃ saññāgataṃ viññāṇañcāyatanasaññāyā’ti pajānāti, ‘atthi cevidaṃ asuññataṃ yadidaṃ – ākiñcaññāyatanasaññaṃ paṭicca ekatta’nti. Iti yañhi kho tattha na hoti tena taṃ suññaṃ samanupassati, yaṃ pana tattha avasiṭṭhaṃ hoti taṃ ‘santamidaṃ atthī’ti pajānāti. Evampissa esā, ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati.

181. ‘‘Puna caparaṃ, ānanda bhikkhu amanasikaritvā viññāṇañcāyatanasaññaṃ, amanasikaritvā ākiñcaññāyatanasaññaṃ, nevasaññānāsaññāyatanasaññaṃ paṭicca manasi karoti ekattaṃ. Tassa nevasaññānāsaññāyatanasaññāya cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. So evaṃ pajānāti – ‘ye assu darathā viññāṇañcāyatanasaññaṃ paṭicca tedha na santi, ye assu darathā ākiñcaññāyatanasaññaṃ paṭicca tedha na santi, atthi cevāyaṃ darathamattā yadidaṃ – nevasaññānāsaññāyatanasaññaṃ paṭicca ekatta’nti. So ‘suññamidaṃ saññāgataṃ viññāṇañcāyatanasaññāyā’ti pajānāti, ‘suññamidaṃ saññāgataṃ ākiñcaññāyatanasaññāyā’ti pajānāti, ‘atthi cevidaṃ asuññataṃ yadidaṃ – nevasaññānāsaññāyatanasaññaṃ paṭicca ekatta’nti . Iti yañhi kho tattha na hoti tena taṃ suññaṃ samanupassati, yaṃ pana tattha avasiṭṭhaṃ hoti taṃ ‘santamidaṃ atthī’ti pajānāti. Evampissa esā, ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati.

182. ‘‘Puna caparaṃ, ānanda, bhikkhu amanasikaritvā ākiñcaññāyatanasaññaṃ, amanasikaritvā nevasaññānāsaññāyatanasaññaṃ, animittaṃ cetosamādhiṃ paṭicca manasi karoti ekattaṃ. Tassa animitte cetosamādhimhi cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. So evaṃ pajānāti – ‘ye assu darathā ākiñcaññāyatanasaññaṃ paṭicca tedha na santi, ye assu darathā nevasaññānāsaññāyatanasaññaṃ paṭicca tedha na santi, atthi cevāyaṃ darathamattā yadidaṃ – imameva kāyaṃ paṭicca saḷāyatanikaṃ jīvitapaccayā’ti . So ‘suññamidaṃ saññāgataṃ ākiñcaññāyatanasaññāyā’ti pajānāti, ‘suññamidaṃ saññāgataṃ nevasaññānāsaññāyatanasaññāyā’ti pajānāti, ‘atthi cevidaṃ asuññataṃ yadidaṃ – imameva kāyaṃ paṭicca saḷāyatanikaṃ jīvitapaccayā’ti. Iti yañhi kho tattha na hoti tena taṃ suññaṃ samanupassati, yaṃ pana tattha avasiṭṭhaṃ hoti taṃ ‘santamidaṃ atthī’ti pajānāti. Evampissa esā, ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati.

183. ‘‘Puna caparaṃ, ānanda, bhikkhu amanasikaritvā ākiñcaññāyatanasaññaṃ, amanasikaritvā nevasaññānāsaññāyatanasaññaṃ, animittaṃ cetosamādhiṃ paṭicca manasi karoti ekattaṃ. Tassa animitte cetosamādhimhi cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. So evaṃ pajānāti – ‘ayampi kho animitto cetosamādhi abhisaṅkhato abhisañcetayito’. ‘Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhamma’nti pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati, bhavāsavāpi cittaṃ vimuccati, avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. So evaṃ pajānāti – ‘ye assu darathā kāmāsavaṃ paṭicca tedha na santi, ye assu darathā bhavāsavaṃ paṭicca tedha na santi, ye assu darathā avijjāsavaṃ paṭicca tedha na santi, atthi cevāyaṃ darathamattā yadidaṃ – imameva kāyaṃ paṭicca saḷāyatanikaṃ jīvitapaccayā’ti. So ‘suññamidaṃ saññāgataṃ kāmāsavenā’ti pajānāti, ‘suññamidaṃ saññāgataṃ bhavāsavenā’ti pajānāti, ‘suññamidaṃ saññāgataṃ avijjāsavenā’ti pajānāti, ‘atthi cevidaṃ asuññataṃ yadidaṃ – imameva kāyaṃ paṭicca saḷāyatanikaṃ jīvitapaccayā’ti. Iti yañhi kho tattha na hoti tena taṃ suññaṃ samanupassati, yaṃ pana tattha avasiṭṭhaṃ hoti taṃ ‘santamidaṃ atthī’ti pajānāti. Evampissa esā, ānanda, yathābhuccā avipallatthā parisuddhā paramānuttarā suññatāvakkanti bhavati.

184. ‘‘Yepi hi keci, ānanda, atītamaddhānaṃ samaṇā vā brāhmaṇā vā parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja vihariṃsu, sabbe te imaṃyeva parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja vihariṃsu. Yepi [ye (sī. pī.)] hi keci, ānanda, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja viharissanti, sabbe te imaṃyeva parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja viharissanti. Yepi [ye (sī. pī.)] hi keci, ānanda, etarahi samaṇā vā brāhmaṇā vā parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja viharanti, sabbe te imaṃyeva parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja viharanti. Tasmātiha, ānanda, ‘parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja viharissāmā’ti [viharissāmīti (pī. ka.)] – evañhi vo [te (ka.)], ānanda, sikkhitabba’’nti.

Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.

Cūḷasuññatasuttaṃ niṭṭhitaṃ paṭhamaṃ.

2. Mahāsuññatasuttaṃ

185. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kapilavatthuṃ piṇḍāya pāvisi. Kapilavatthusmiṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena kāḷakhemakassa sakkassa vihāro tenupasaṅkami divāvihārāya. Tena kho pana samayena kāḷakhemakassa sakkassa vihāre sambahulāni senāsanāni paññattāni honti. Addasā kho bhagavā kāḷakhemakassa sakkassa vihāre sambahulāni senāsanāni paññattāni. Disvāna bhagavato etadahosi – ‘‘sambahulāni kho kāḷakhemakassa sakkassa vihāre senāsanāni paññattāni. Sambahulā nu kho idha bhikkhū viharantī’’ti.

186. Tena kho pana samayena āyasmā ānando sambahulehi bhikkhūhi saddhiṃ ghaṭāya sakkassa vihāre cīvarakammaṃ karoti. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena ghaṭāya sakkassa vihāro tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi – ‘‘sambahulāni kho, ānanda, kāḷakhemakassa sakkassa vihāre senāsanāni paññattāni. Sambahulā nu kho ettha bhikkhū viharantī’’ti? ‘‘Sambahulāni, bhante, kāḷakhemakassa sakkassa vihāre senāsanāni paññattāni. Sambahulā bhikkhū ettha viharanti. Cīvarakārasamayo no, bhante, vattatī’’ti.

‘‘Na kho, ānanda, bhikkhu sobhati saṅgaṇikārāmo saṅgaṇikarato saṅgaṇikārāmataṃ anuyutto gaṇārāmo gaṇarato gaṇasammudito. So vatānanda, bhikkhu saṅgaṇikārāmo saṅgaṇikarato saṅgaṇikārāmataṃ anuyutto gaṇārāmo gaṇarato gaṇasammudito yaṃ taṃ nekkhammasukhaṃ pavivekasukhaṃ upasamasukhaṃ sambodhisukhaṃ [sambodhasukhaṃ (sī. pī.), sambodhasukhaṃ cittekaggatāsukhaṃ (ka.) upari araṇavibhaṅgasutte pana sambodhisukhantveva dissati] tassa sukhassa nikāmalābhī bhavissati akicchalābhī akasiralābhīti – netaṃ ṭhānaṃ vijjati. Yo ca kho so, ānanda, bhikkhu eko gaṇasmā vūpakaṭṭho viharati tassetaṃ bhikkhuno pāṭikaṅkhaṃ yaṃ taṃ nekkhammasukhaṃ pavivekasukhaṃ upasamasukhaṃ sambodhisukhaṃ tassa sukhassa nikāmalābhī bhavissati akicchalābhī akasiralābhīti – ṭhānametaṃ vijjati.

‘‘So vatānanda, bhikkhu saṅgaṇikārāmo saṅgaṇikarato saṅgaṇikārāmataṃ anuyutto gaṇārāmo gaṇarato gaṇasammudito sāmāyikaṃ vā kantaṃ cetovimuttiṃ upasampajja viharissati asāmāyikaṃ vā akuppanti – netaṃ ṭhānaṃ vijjati. Yo ca kho so, ānanda, bhikkhu eko gaṇasmā vūpakaṭṭho viharati tassetaṃ bhikkhuno pāṭikaṅkhaṃ sāmāyikaṃ vā kantaṃ cetovimuttiṃ upasampajja viharissati asāmāyikaṃ vā akuppanti – ṭhānametaṃ vijjati.

‘‘Nāhaṃ, ānanda, ekaṃ rūpampi [ekarūpampi (sī.)] samanupassāmi yattha rattassa yathābhiratassa rūpassa vipariṇāmaññathābhāvā na uppajjeyyuṃ sokaparidevadukkhadomanassūpāyāsā.

187. ‘‘Ayaṃ kho panānanda, vihāro tathāgatena abhisambuddho yadidaṃ – sabbanimittānaṃ amanasikārā ajjhattaṃ suññataṃ upasampajja viharituṃ [viharataṃ (ka. sī.), viharati (syā. kaṃ. ka.)]. Tatra ce, ānanda, tathāgataṃ iminā vihārena viharantaṃ bhavanti [bhagavantaṃ (sī. syā. kaṃ. ka.)] upasaṅkamitāro bhikkhū bhikkhuniyo upāsakā upāsikāyo rājāno rājamahāmattā titthiyā titthiyasāvakā. Tatrānanda, tathāgato vivekaninneneva cittena vivekapoṇena vivekapabbhārena vūpakaṭṭhena nekkhammābhiratena byantībhūtena sabbaso āsavaṭṭhānīyehi dhammehi aññadatthu uyyojanikapaṭisaṃyuttaṃyeva kathaṃ kattā hoti. Tasmātihānanda, bhikkhu cepi ākaṅkheyya – ‘ajjhattaṃ suññataṃ upasampajja vihareyya’nti, tenānanda, bhikkhunā ajjhattameva cittaṃ saṇṭhapetabbaṃ sannisādetabbaṃ ekodi kātabbaṃ samādahātabbaṃ.

188. ‘‘Kathañcānanda, bhikkhu ajjhattameva cittaṃ saṇṭhapeti sannisādeti ekodiṃ karoti [ekodikaroti (sī. syā. kaṃ. pī.)] samādahati? Idhānanda, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati…pe… dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ upasampajja viharati. Evaṃ kho, ānanda, bhikkhu ajjhattameva cittaṃ saṇṭhapeti sannisādeti ekodiṃ karoti samādahati. So ajjhattaṃ suññataṃ manasi karoti. Tassa ajjhattaṃ suññataṃ manasikaroto suññatāya cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati . Evaṃ santametaṃ, ānanda, bhikkhu evaṃ pajānāti – ‘ajjhattaṃ suññataṃ kho me manasikaroto ajjhattaṃ suññatāya cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccatī’ti. Itiha tattha sampajāno hoti. So bahiddhā suññataṃ manasi karoti…pe… so ajjhattabahiddhā suññataṃ manasi karoti …pe… so āneñjaṃ manasi karoti. Tassa āneñjaṃ manasikaroto āneñjāya cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati. Evaṃ santametaṃ, ānanda, bhikkhu evaṃ pajānāti – ‘āneñjaṃ kho me manasikaroto āneñjāya cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccatī’ti. Itiha tattha sampajāno hoti.

‘‘Tenānanda, bhikkhunā tasmiṃyeva purimasmiṃ samādhinimitte ajjhattameva cittaṃ saṇṭhapetabbaṃ sannisādetabbaṃ ekodi kātabbaṃ samādahātabbaṃ. So ajjhattaṃ suññataṃ manasi karoti. Tassa ajjhattaṃ suññataṃ manasikaroto ajjhattaṃ suññatāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. Evaṃ santametaṃ, ānanda, bhikkhu evaṃ pajānāti – ‘ajjhattaṃ suññataṃ kho me manasikaroto ajjhattaṃ suññatāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccatī’ti. Itiha tattha sampajāno hoti. So bahiddhā suññataṃ manasi karoti…pe… so ajjhattabahiddhā suññataṃ manasi karoti…pe… so āneñjaṃ manasi karoti. Tassa āneñjaṃ manasikaroto āneñjāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. Evaṃ santametaṃ, ānanda, bhikkhu evaṃ pajānāti – ‘āneñjaṃ kho me manasikaroto āneñjāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccatī’ti. Itiha tattha sampajāno hoti.

189. ‘‘Tassa ce, ānanda, bhikkhuno iminā vihārena viharato caṅkamāya cittaṃ namati, so caṅkamati – ‘evaṃ maṃ caṅkamantaṃ nābhijjhādomanassā pāpakā akusalā dhammā anvāssavissantī’ti . Itiha tattha sampajāno hoti. Tassa ce, ānanda, bhikkhuno iminā vihārena viharato ṭhānāya cittaṃ namati, so tiṭṭhati – ‘evaṃ maṃ ṭhitaṃ nābhijjhādomanassā pāpakā akusalā dhammā anvāssavissantī’ti. Itiha tattha sampajāno hoti. Tassa ce, ānanda, bhikkhuno iminā vihārena viharato nisajjāya cittaṃ namati, so nisīdati – ‘evaṃ maṃ nisinnaṃ nābhijjhādomanassā pāpakā akusalā dhammā anvāssavissantī’ti. Itiha tattha sampajāno hoti. Tassa ce, ānanda, bhikkhuno iminā vihārena viharato sayanāya cittaṃ namati , so sayati – ‘evaṃ maṃ sayantaṃ nābhijjhādomanassā pāpakā akusalā dhammā anvāssavissantī’ti. Itiha tattha sampajāno hoti.

‘‘Tassa ce, ānanda, bhikkhuno iminā vihārena viharato kathāya [bhassāya (sī.), bhāsāya (syā. kaṃ. pī.)] cittaṃ namati, so – ‘yāyaṃ kathā hīnā gammā pothujjanikā anariyā anatthasaṃhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, seyyathidaṃ – rājakathā corakathā mahāmattakathā senākathā bhayakathā yuddhakathā annakathā pānakathā vatthakathā sayanakathā mālākathā gandhakathā ñātikathā yānakathā gāmakathā nigamakathā nagarakathā janapadakathā itthikathā surākathā visikhākathā kumbhaṭṭhānakathā pubbapetakathā nānattakathā lokakkhāyikā samuddakkhāyikā itibhavābhavakathā iti vā iti – evarūpiṃ kathaṃ na kathessāmī’ti. Itiha tattha sampajāno hoti. Yā ca kho ayaṃ, ānanda, kathā abhisallekhikā cetovinīvaraṇasappāyā [cetovicāraṇasappāyā (sī. syā. kaṃ.), cetovivaraṇasappāyā (pī.)] ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati, seyyathidaṃ – appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā vīriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā iti – ‘evarūpiṃ kathaṃ kathessāmī’ti. Itiha tattha sampajāno hoti.

‘‘Tassa ce, ānanda, bhikkhuno iminā vihārena viharato vitakkāya cittaṃ namati, so – ‘ye te vitakkā hīnā gammā pothujjanikā anariyā anatthasaṃhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattanti, seyyathidaṃ – kāmavitakko byāpādavitakko vihiṃsāvitakko iti evarūpe vitakke [evarūpena vitakkena (sī. syā. kaṃ. ka.)] na vitakkessāmī’ti. Itiha tattha sampajāno hoti. Ye ca kho ime, ānanda, vitakkā ariyā niyyānikā niyyanti takkarassa sammādukkhakkhayāya, seyyathidaṃ – nekkhammavitakko abyāpādavitakko avihiṃsāvitakko iti – ‘evarūpe vitakke [evarūpena vitakkena (ka.)] vitakkessāmī’ti. Itiha tattha sampajāno hoti.

190. ‘‘Pañca kho ime, ānanda, kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā… ghānaviññeyyā gandhā… jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā – ime kho, ānanda, pañca kāmaguṇā yattha bhikkhunā abhikkhaṇaṃ sakaṃ cittaṃ paccavekkhitabbaṃ – ‘atthi nu kho me imesu pañcasu kāmaguṇesu aññatarasmiṃ vā aññatarasmiṃ vā āyatane uppajjati cetaso samudācāro’ti? Sace, ānanda, bhikkhu paccavekkhamāno evaṃ pajānāti – ‘atthi kho me imesu pañcasu kāmaguṇesu aññatarasmiṃ vā aññatarasmiṃ vā āyatane uppajjati cetaso samudācāro’ti, evaṃ santametaṃ [evaṃ santaṃ (aṭṭha.)], ānanda, bhikkhu evaṃ pajānāti – ‘yo kho imesu pañcasu kāmaguṇesu chandarāgo so me nappahīno’ti. Itiha tattha sampajāno hoti. Sace panānanda, bhikkhu paccavekkhamāno evaṃ pajānāti – ‘natthi kho me imesu pañcasu kāmaguṇesu aññatarasmiṃ vā aññatarasmiṃ vā āyatane uppajjati cetaso samudācāro’ti, evaṃ santametaṃ, ānanda, bhikkhu evaṃ pajānāti – ‘yo kho imesu pañcasu kāmaguṇesu chandarāgo so me pahīno’ti. Itiha tattha sampajāno hoti.

191. ‘‘Pañca kho ime, ānanda, upādānakkhandhā yattha bhikkhunā udayabbayānupassinā vihātabbaṃ – ‘iti rūpaṃ iti rūpassa samudayo iti rūpassa atthaṅgamo, iti vedanā… iti saññā… iti saṅkhārā… iti viññāṇaṃ iti viññāṇassa samudayo iti viññāṇassa atthaṅgamo’ti. Tassa imesu pañcasu upādānakkhandhesu udayabbayānupassino viharato yo pañcasu upādānakkhandhesu asmimāno so pahīyati. Evaṃ santametaṃ, ānanda, bhikkhu evaṃ pajānāti – ‘yo kho imesu pañcasu upādānakkhandhesu asmimāno so me pahīno’ti. Itiha tattha sampajāno hoti. Ime kho te, ānanda, dhammā ekantakusalā kusalāyātikā [dhammā ekantakusalāyatikā (sabbattha) aṭṭhakathāṭīkā oloketabbā] ariyā lokuttarā anavakkantā pāpimatā. Taṃ kiṃ maññasi, ānanda, kaṃ atthavasaṃ sampassamāno arahati sāvako satthāraṃ anubandhituṃ api paṇujjamāno’’ti [api panujjamānopīti (ka. sī.), api payujjamānoti (syā. kaṃ. pī.)]? ‘‘Bhagavaṃmūlakā no, bhante, dhammā bhagavaṃnettikā bhagavaṃpaṭisaraṇā . Sādhu vata, bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī’’ti.

192. ‘‘Na kho, ānanda, arahati sāvako satthāraṃ anubandhituṃ, yadidaṃ suttaṃ geyyaṃ veyyākaraṇaṃ tassa hetu [veyyākaraṇassa hetu (ka.)]. Taṃ kissa hetu? Dīgharattassa [dīgharattaṃ + assāti padacchedo] hi te, ānanda, dhammā sutā dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Yā ca kho ayaṃ, ānanda, kathā abhisallekhikā cetovinīvaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamā abhiññāya sambodhāya nibbānāya saṃvattati, seyyathidaṃ – appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā vīriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā – evarūpiyā kho, ānanda, kathāya hetu arahati sāvako satthāraṃ anubandhituṃ api paṇujjamāno.

‘‘Evaṃ sante kho, ānanda, ācariyūpaddavo hoti, evaṃ sante antevāsūpaddavo hoti, evaṃ sante brahmacārūpaddavo hoti.

193. ‘‘Kathañcānanda, ācariyūpaddavo hoti? Idhānanda, ekacco satthā vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. Tassa tathāvūpakaṭṭhassa viharato anvāvattanti [anvāvaṭṭanti (sī. syā. kaṃ. pī.)] brāhmaṇagahapatikā negamā ceva jānapadā ca. So anvāvattantesu brāhmaṇagahapatikesu negamesu ceva jānapadesu ca mucchaṃ nikāmayati [mucchati kāmayati (sī. pī.) aṭṭhakathāyaṃ pana na tathā dissati], gedhaṃ āpajjati, āvattati bāhullāya. Ayaṃ vuccatānanda, upaddavo [upadduto (sī. pī.)] ācariyo. Ācariyūpaddavena avadhiṃsu naṃ pāpakā akusalā dhammā saṃkilesikā ponobbhavikā [ponobhavikā (sī. pī.)] sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā. Evaṃ kho, ānanda, ācariyūpaddavo hoti.

194. ‘‘Kathañcānanda, antevāsūpaddavo hoti? Tasseva kho panānanda, satthu sāvako tassa satthu vivekamanubrūhayamāno vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. Tassa tathāvūpakaṭṭhassa viharato anvāvattanti brāhmaṇagahapatikā negamā ceva jānapadā ca. So anvāvattantesu brāhmaṇagahapatikesu negamesu ceva jānapadesu ca mucchaṃ nikāmayati, gedhaṃ āpajjati, āvattati bāhullāya. Ayaṃ vuccatānanda, upaddavo antevāsī. Antevāsūpaddavena avadhiṃsu naṃ pāpakā akusalā dhammā saṃkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā. Evaṃ kho, ānanda, antevāsūpaddavo hoti.

195. ‘‘Kathañcānanda, brahmacārūpaddavo hoti? Idhānanda, tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. So vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. Tassa tathāvūpakaṭṭhassa viharato anvāvattanti brāhmaṇagahapatikā negamā ceva jānapadā ca. So anvāvattantesu brāhmaṇagahapatikesu negamesu ceva jānapadesu ca na mucchaṃ nikāmayati, na gedhaṃ āpajjati, na āvattati bāhullāya. Tasseva kho panānanda, satthu sāvako tassa satthu vivekamanubrūhayamāno vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. Tassa tathāvūpakaṭṭhassa viharato anvāvattanti brāhmaṇagahapatikā negamā ceva jānapadā ca. So anvāvattantesu brāhmaṇagahapatikesu negamesu ceva jānapadesu ca mucchaṃ nikāmayati, gedhaṃ āpajjati, āvattati bāhullāya. Ayaṃ vuccatānanda, upaddavo brahmacārī. Brahmacārūpaddavena avadhiṃsu naṃ pāpakā akusalā dhammā saṃkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā. Evaṃ kho, ānanda, brahmacārūpaddavo hoti.

‘‘Tatrānanda, yo cevāyaṃ ācariyūpaddavo, yo ca antevāsūpaddavo ayaṃ tehi brahmacārūpaddavo dukkhavipākataro ceva kaṭukavipākataro ca, api ca vinipātāya saṃvattati.

196. ‘‘Tasmātiha maṃ, ānanda, mittavatāya samudācaratha, mā sapattavatāya. Taṃ vo bhavissati dīgharattaṃ hitāya sukhāya.

‘‘Kathañcānanda , satthāraṃ sāvakā sapattavatāya samudācaranti, no mittavatāya? Idhānanda, satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya – ‘idaṃ vo hitāya, idaṃ vo sukhāyā’ti. Tassa sāvakā na sussūsanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti, vokkamma ca satthusāsanā vattanti. Evaṃ kho, ānanda, satthāraṃ sāvakā sapattavatāya samudācaranti, no mittavatāya.

‘‘Kathañcānanda, satthāraṃ sāvakā mittavatāya samudācaranti, no sapattavatāya? Idhānanda, satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya – ‘idaṃ vo hitāya, idaṃ vo sukhāyā’ti. Tassa sāvakā sussūsanti, sotaṃ odahanti, aññā cittaṃ upaṭṭhapenti, na ca vokkama satthusāsanā vattanti. Evaṃ kho, ānanda, satthāraṃ sāvakā mittavatāya samudācaranti, no sapattavatāya.

‘‘Tasmātiha maṃ, ānanda, mittavatāya samudācaratha, mā sapattavatāya. Taṃ vo bhavissati dīgharattaṃ hitāya sukhāya. Na vo ahaṃ, ānanda, tathā parakkamissāmi yathā kumbhakāro āmake āmakamatte. Niggayha niggayhāhaṃ, ānanda, vakkhāmi; pavayha pavayha, ānanda, vakkhāmi [pavayha pavayha (sī. pī.), paggayha paggayha ānanda vakkhāmi (ka.)]. Yo sāro so ṭhassatī’’ti.

Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.

Mahāsuññatasuttaṃ niṭṭhitaṃ dutiyaṃ.

3. Acchariyaabbhutasuttaṃ

197. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – ‘‘acchariyaṃ, āvuso, abbhutaṃ, āvuso, tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāma tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jānissati [anussarissati jānissati (ka.)] – ‘evaṃjaccā te bhagavanto ahesuṃ’ itipi, ‘evaṃnāmā te bhagavanto ahesuṃ’ itipi, ‘evaṃgottā te bhagavanto ahesuṃ’ itipi, ‘evaṃsīlā te bhagavanto ahesuṃ’ itipi, ‘evaṃdhammā te bhagavanto ahesuṃ’ itipi, ‘evaṃpaññā te bhagavanto ahesuṃ’ itipi, ‘evaṃvihārī te bhagavanto ahesuṃ’ itipi, ‘evaṃvimuttā te bhagavanto ahesuṃ’ itipī’’ti! Evaṃ vutte, āyasmā ānando te bhikkhū etadavoca – ‘‘acchariyā ceva, āvuso, tathāgatā acchariyadhammasamannāgatā ca; abbhutā ceva, āvuso, tathāgatā abbhutadhammasamannāgatā cā’’ti. Ayañca hidaṃ tesaṃ bhikkhūnaṃ antarākathā vippakatā hoti.

198. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi . Nisajja kho bhagavā bhikkhū āmantesi – ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā’’ti? ‘‘Idha, bhante, amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – ‘acchariyaṃ, āvuso, abbhutaṃ, āvuso, tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāma tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jānissati – evaṃjaccā te bhagavanto ahesuṃ itipi, evaṃnāmā… evaṃgottā… evaṃsīlā… evaṃdhammā.. evaṃpaññā… evaṃvihārī… evaṃvimuttā te bhagavanto ahesuṃ itipī’ti! Evaṃ vutte, bhante, āyasmā ānando amhe etadavoca – ‘acchariyā ceva, āvuso, tathāgatā acchariyadhammasamannāgatā ca, abbhutā ceva, āvuso, tathāgatā abbhutadhammasamannāgatā cā’ti. Ayaṃ kho no, bhante, antarākathā vippakatā; atha bhagavā anuppatto’’ti.

199. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – ‘‘tasmātiha taṃ, ānanda, bhiyyosomattāya paṭibhantu tathāgatassa acchariyā abbhutadhammā’’ti [abbhutā dhammāti (?)].

‘‘Sammukhā metaṃ, bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ – ‘sato sampajāno, ānanda, bodhisatto tusitaṃ kāyaṃ upapajjī’ti. Yampi, bhante, sato sampajāno bodhisatto tusitaṃ kāyaṃ upapajji idaṃpāhaṃ , bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

‘‘Sammukhā metaṃ, bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ – ‘sato sampajāno, ānanda, bodhisatto tusite kāye aṭṭhāsī’ti. Yampi, bhante, sato sampajāno bodhisatto tusite kāye aṭṭhāsi idaṃpāhaṃ [idaṃpahaṃ (sī. syā. kaṃ. pī.)], bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

200. ‘‘Sammukhā metaṃ, bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ – ‘yāvatāyukaṃ, ānanda, bodhisatto tusite kāye aṭṭhāsī’ti. Yampi, bhante, yāvatāyukaṃ bodhisatto tusite kāye aṭṭhāsi idaṃpāhaṃ, bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

‘‘Sammukhā metaṃ, bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ – ‘sato sampajāno, ānanda, bodhisatto tusitā, kāyā cavitvā mātukucchiṃ okkamī’ti. Yampi, bhante , sato sampajāno bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkami idaṃpāhaṃ, bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

201. ‘‘Sammukhā metaṃ, bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ – ‘yadā, ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkamati, atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso loke pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yāpi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā, yatthapime candimasūriyā evaṃmahiddhikā evaṃmahānubhāvā ābhāya nānubhonti tatthapi appamāṇo uḷāro obhāso loke pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yepi tattha sattā upapannā tepi tenobhāsena aññamaññaṃ sañjānanti – aññepi kira, bho, santi sattā idhūpapannāti. Ayañca dasasahassī lokadhātu saṅkampati sampakampati sampavedhati appamāṇo ca uḷāro obhāso loke pātubhavati atikkammeva devānaṃ devānubhāva’nti. Yampi, bhante…pe… idaṃpāhaṃ, bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

202. ‘‘Sammukhā metaṃ, bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ – ‘yadā, ānanda, bodhisatto mātukucchiṃ okkanto hoti, cattāro devaputtā catuddisaṃ ārakkhāya upagacchanti – mā naṃ bodhisattaṃ vā bodhisattamātaraṃ vā manusso vā amanusso vā koci vā viheṭhesī’ti. Yampi, bhante…pe… idaṃpāhaṃ, bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

203. ‘‘Sammukhā metaṃ, bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ – ‘yadā, ānanda, bodhisatto mātukucchiṃ okkanto hoti, pakatiyā sīlavatī bodhisattamātā hoti viratā pāṇātipātā viratā adinnādānā viratā kāmesumicchācārā viratā musāvādā viratā surāmerayamajjapamādaṭṭhānā’ti. Yampi, bhante…pe… idaṃpāhaṃ, bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

‘‘Sammukhā metaṃ, bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ – ‘yadā , ānanda, bodhisatto mātukucchiṃ okkanto hoti, na bodhisattamātu purisesu mānasaṃ uppajjati kāmaguṇūpasaṃhitaṃ, anatikkamanīyā ca bodhisattamātā hoti kenaci purisena rattacittenā’ti. Yampi, bhante…pe… idaṃpāhaṃ, bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

‘‘Sammukhā metaṃ, bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ – ‘yadā, ānanda, bodhisatto mātukucchiṃ okkanto hoti, lābhinī bodhisattamātā hoti pañcannaṃ kāmaguṇānaṃ. Sā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricāretī’ti. Yampi, bhante…pe… idaṃpāhaṃ, bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

204. ‘‘Sammukhā metaṃ, bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ – ‘yadā, ānanda, bodhisatto mātukucchiṃ okkanto hoti, na bodhisattamātu kocideva ābādho uppajjati; sukhinī bodhisattamātā hoti akilantakāyā; bodhisattañca bodhisattamātā tirokucchigataṃ passati sabbaṅgapaccaṅgaṃ ahīnindriyaṃ. Seyyathāpi, ānanda, maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato. Tatrāssa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā. Tamenaṃ cakkhumā puriso hatthe karitvā paccavekkheyya – ayaṃ kho maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato, tatridaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vāti. Evameva kho, ānanda, yadā bodhisatto mātukucchiṃ okkanto hoti , na bodhisattamātu kocideva ābādho uppajjati; sukhinī bodhisattamātā hoti akilantakāyā; bodhisattañca bodhisattamātā tirokucchigataṃ passati sabbaṅgapaccaṅgaṃ ahīnindriya’nti. Yampi, bhante…pe… idaṃpāhaṃ, bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

205. ‘‘Sammukhā metaṃ, bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ – ‘sattāhajāte, ānanda, bodhisatte bodhisattamātā kālaṃ karoti, tusitaṃ kāyaṃ upapajjatī’ti. Yampi, bhante…pe… idaṃpāhaṃ, bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

‘‘Sammukhā metaṃ, bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ – ‘yathā kho panānanda, aññā itthikā nava vā dasa vā māse gabbhaṃ kucchinā pariharitvā vijāyanti, na hevaṃ bodhisattaṃ bodhisattamātā vijāyati. Daseva māsāni bodhisattaṃ bodhisattamātā kucchinā pariharitvā vijāyatī’ti. Yampi, bhante…pe… idaṃpāhaṃ, bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

‘‘Sammukhā metaṃ, bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ – ‘yathā kho panānanda, aññā itthikā nisinnā vā nipannā vā vijāyanti, na hevaṃ bodhisattaṃ bodhisattamātā vijāyati. Ṭhitāva bodhisattaṃ bodhisattamātā vijāyatī’ti. Yampi, bhante…pe… idaṃpāhaṃ, bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

‘‘Sammukhā metaṃ, bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ – ‘yadā , ānanda, bodhisatto mātukucchimhā nikkhamati, devā naṃ paṭhamaṃ paṭiggaṇhanti pacchā manussā’ti. Yampi, bhante…pe… idaṃpāhaṃ, bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

206. ‘‘Sammukhā metaṃ, bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ – ‘yadā, ānanda, bodhisatto mātukucchimhā nikkhamati, appattova bodhisatto pathaviṃ hoti, cattāro naṃ devaputtā paṭiggahetvā mātu purato ṭhapenti – attamanā, devi, hohi; mahesakkho te putto uppanno’ti. Yampi, bhante…pe… idaṃpāhaṃ, bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

‘‘Sammukhā metaṃ, bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ – ‘yadā, ānanda, bodhisatto mātukucchimhā nikkhamati, visadova nikkhamati amakkhito udena [uddena (sī. syā. kaṃ. pī.)] amakkhito semhena amakkhito ruhirena amakkhito kenaci asucinā suddho visado [visuddho (syā.)]. Seyyathāpi, ānanda, maṇiratanaṃ kāsike vatthe nikkhittaṃ neva maṇiratanaṃ kāsikaṃ vatthaṃ makkheti nāpi kāsikaṃ vatthaṃ maṇiratanaṃ makkheti. Taṃ kissa hetu? Ubhinnaṃ suddhattā. Evameva kho, ānanda, yadā bodhisatto mātukucchimhā nikkhamati, visadova nikkhamati amakkhito udena amakkhito semhena amakkhito ruhirena amakkhito kenaci asucinā suddho visado’ti. Yampi, bhante…pe… idaṃpāhaṃ, bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

‘‘Sammukhā metaṃ, bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ – ‘yadā, ānanda, bodhisatto mātukucchimhā nikkhamati, dve udakassa dhārā antalikkhā pātubhavanti – ekā sītassa, ekā uṇhassa; yena bodhisattassa udakakiccaṃ karonti mātu cā’ti. Yampi, bhante…pe… idaṃpāhaṃ, bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

207. ‘‘Sammukhā metaṃ, bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ – ‘sampatijāto, ānanda, bodhisatto samehi pādehi pathaviyaṃ patiṭṭhahitvā uttarābhimukho sattapadavītihārena gacchati, setamhi chatte anudhāriyamāne, sabbā ca disā viloketi, āsabhiñca vācaṃ bhāsati – aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassa. Ayamantimā jāti , natthi dāni punabbhavo’ti. Yampi, bhante…pe… idaṃpāhaṃ, bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

‘‘Sammukhā metaṃ, bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ – ‘yadā, ānanda, bodhisatto mātukucchimhā nikkhamati, atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso loke pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yāpi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā yatthapime candimasūriyā evaṃmahiddhikā evaṃmahānubhāvā ābhāya nānubhonti tatthapi appamāṇo uḷāro obhāso loke pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yepi tattha sattā upapannā tepi tenobhāsena aññamaññaṃ sañjānanti – aññepi kira, bho, santi sattā idhūpapannāti. Ayañca dasasahassī lokadhātu saṅkampati sampakampati sampavedhati, appamāṇo ca uḷāro obhāso loke pātubhavati atikkammeva devānaṃ devānubhāva’nti. Yampi, bhante…pe… idaṃpāhaṃ, bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremī’’ti.

208. ‘‘Tasmātiha tvaṃ, ānanda, idampi tathāgatassa acchariyaṃ abbhutadhammaṃ dhārehi. Idhānanda, tathāgatassa viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Idampi kho, tvaṃ, ānanda, tathāgatassa acchariyaṃ abbhutadhammaṃ dhārehī’’ti. ‘‘Yampi, bhante, bhagavato viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; viditā saññā… viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Idaṃpāhaṃ, bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremī’’ti.

Idamavoca āyasmā ānando. Samanuñño satthā ahosi; attamanā ca te bhikkhū āyasmato ānandassa bhāsitaṃ abhinandunti.

Acchariyaabbhutasuttaṃ niṭṭhitaṃ tatiyaṃ.

4. Bākulasuttaṃ

209. Evaṃ me sutaṃ – ekaṃ samayaṃ āyasmā bākulo [bakkulo (sī. syā. kaṃ. pī.)] rājagahe viharati veḷuvane kalandakanivāpe. Atha kho acelakassapo āyasmato bākulassa purāṇagihisahāyo yenāyasmā bākulo tenupasaṅkami; upasaṅkamitvā āyasmatā bākulena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho acelakassapo āyasmantaṃ bākulaṃ etadavoca –

‘‘Kīvaciraṃ pabbajitosi, āvuso bākulā’’ti? ‘‘Asīti me, āvuso, vassāni pabbajitassā’’ti. ‘‘Imehi pana te, āvuso bākula, asītiyā vassehi katikkhattuṃ methuno dhammo paṭisevito’’ti? ‘‘Na kho maṃ, āvuso kassapa, evaṃ pucchitabbaṃ – ‘imehi pana te, āvuso bākula, asītiyā vassehi katikkhattuṃ methuno dhammo paṭisevito’ti. Evañca kho maṃ, āvuso kassapa, pucchitabbaṃ – ‘imehi pana te, āvuso bākula, asītiyā vassehi katikkhattuṃ kāmasaññā uppannapubbā’’’ti? ( ) [(imehi pana te āvuso bakkula asītiyo vassehi katikkhattuṃ kāmasaññā uppannapubbāti.) (sī. pī.)]

210. ‘‘Asīti me, āvuso , vassāni pabbajitassa nābhijānāmi kāmasaññaṃ uppannapubbaṃ. Yaṃpāyasmā bākulo asītiyā vassehi nābhijānāti kāmasaññaṃ uppannapubbaṃ idampi mayaṃ āyasmato bākulassa acchariyaṃ abbhutadhammaṃ dhārema.

‘‘Asīti me, āvuso, vassāni pabbajitassa nābhijānāmi byāpādasaññaṃ…pe… vihiṃsāsaññaṃ uppannapubbaṃ. Yaṃpāyasmā bākulo asītiyā vassehi nābhijānāti vihiṃsāsaññaṃ uppannapubbaṃ, idampi mayaṃ āyasmato bākulassa acchariyaṃ abbhutadhammaṃ dhārema.

‘‘Asīti me, āvuso, vassāni pabbajitassa nābhijānāmi kāmavitakkaṃ uppannapubbaṃ. Yaṃpāyasmā bākulo asītiyā vassehi nābhijānāti kāmavitakkaṃ uppannapubbaṃ, idampi mayaṃ āyasmato bākulassa acchariyaṃ abbhutadhammaṃ dhārema.

‘‘Asīti me, āvuso, vassāni pabbajitassa nābhijānāmi byāpādavitakkaṃ…pe… vihiṃsāvitakkaṃ uppannapubbaṃ. Yaṃpāyasmā bākulo asītiyā vassehi nābhijānāti vihiṃsāvitakkaṃ uppannapubbaṃ, idampi mayaṃ āyasmato bākulassa acchariyaṃ abbhutadhammaṃ dhārema.

211. ‘‘Asīti me, āvuso, vassāni pabbajitassa nābhijānāmi gahapaticīvaraṃ sāditā. Yaṃpāyasmā bākulo asītiyā vassehi nābhijānāti gahapaticīvaraṃ sāditā, idampi mayaṃ āyasmato bākulassa acchariyaṃ abbhutadhammaṃ dhārema.

‘‘Asīti me, āvuso, vassāni pabbajitassa nābhijānāmi satthena cīvaraṃ chinditā. Yaṃpāyasmā bākulo asītiyā vassehi nābhijānāti satthena cīvaraṃ chinditā…pe… dhārema.

‘‘Asīti me, āvuso, vassāni pabbajitassa nābhijānāmi sūciyā cīvaraṃ sibbitā…pe… nābhijānāmi rajanena cīvaraṃ rajitā… nābhijānāmi kathine [kaṭhine (sī. syā. kaṃ. pī.)] cīvaraṃ sibbitā… nābhijānāmi sabrahmacārīnaṃ cīvarakamme vicāritā [sabrahmacārī cīvarakamme byāpāritā (sī. pī.)] … nābhijānāmi nimantanaṃ sāditā… nābhijānāmi evarūpaṃ cittaṃ uppannapubbaṃ – ‘aho vata maṃ koci nimanteyyā’ti… nābhijānāmi antaraghare nisīditā… nābhijānāmi antaraghare bhuñjitā… nābhijānāmi mātugāmassa anubyañjanaso nimittaṃ gahetā… nābhijānāmi mātugāmassa dhammaṃ desitā antamaso catuppadampi gāthaṃ… nābhijānāmi bhikkhunupassayaṃ upasaṅkamitā… nābhijānāmi bhikkhuniyā dhammaṃ desitā… nābhijānāmi sikkhamānāya dhammaṃ desitā… nābhijānāmi sāmaṇeriyā dhammaṃ desitā… nābhijānāmi pabbājetā… nābhijānāmi upasampādetā… nābhijānāmi nissayaṃ dātā… nābhijānāmi sāmaṇeraṃ upaṭṭhāpetā… nābhijānāmi jantāghare nhāyitā… nābhijānāmi cuṇṇena nhāyitā… nābhijānāmi sabrahmacārīgattaparikamme vicāritā [byāpāritā (sī. pī.)] … nābhijānāmi ābādhaṃ uppannapubbaṃ, antamaso gaddūhanamattampi… nābhijānāmi bhesajjaṃ upaharitā, antamaso haritakikhaṇḍampi… nābhijānāmi apassenakaṃ apassayitā… nābhijānāmi seyyaṃ kappetā. Yaṃpāyasmā…pe… dhārema.

‘‘Asīti me, āvuso, vassāni pabbajitassa nābhijānāmi gāmantasenāsane vassaṃ upagantā . Yaṃpāyasmā bākulo asītiyā vassehi nābhijānāti gāmantasenāsane vassaṃ upagantā, idampi mayaṃ āyasmato bākulassa acchariyaṃ abbhutadhammaṃ dhārema.

‘‘Sattāhameva kho ahaṃ, āvuso, saraṇo raṭṭhapiṇḍaṃ bhuñjiṃ; atha aṭṭhamiyaṃ aññā udapādi. Yaṃpāyasmā bākulo sattāhameva saraṇo raṭṭhapiṇḍaṃ bhuñji; atha aṭṭhamiyaṃ aññā udapādi idampi mayaṃ āyasmato bākulassa acchariyaṃ abbhutadhammaṃ dhārema.

212. ‘‘Labheyyāhaṃ, āvuso bākula, imasmiṃ dhammavinaye pabbajjaṃ, labheyyaṃ upasampada’’nti. Alattha kho acelakassapo imasmiṃ dhammavinaye pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno panāyasmā kassapo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti abbhaññāsi. Aññataro kho panāyasmā kassapo arahataṃ ahosi.

Atha kho āyasmā bākulo aparena samayena avāpuraṇaṃ [apāpuraṇaṃ (sī. syā. kaṃ. pī.)] ādāya vihārena vihāraṃ upasaṅkamitvā evamāha – ‘‘abhikkamathāyasmanto, abhikkamathāyasmanto. Ajja me parinibbānaṃ bhavissatī’’ti. ‘‘Yaṃpāyasmā bākulo avāpuraṇaṃ ādāya vihārena vihāraṃ upasaṅkamitvā evamāha – ‘abhikkamathāyasmanto, abhikkamathāyasmanto; ajja me parinibbānaṃ bhavissatī’ti, idampi mayaṃ āyasmato bākulassa acchariyaṃ abbhutadhammaṃ dhārema’’.

Āyasmā bākulo majjhe bhikkhusaṅghassa nisinnakova parinibbāyi. ‘‘Yaṃpāyasmā bākulo majjhe bhikkhusaṅghassa nisinnakova parinibbāyi, idampi mayaṃ āyasmato bākulassa acchariyaṃ abbhutadhammaṃ dhāremā’’ti.

Bākulasuttaṃ niṭṭhitaṃ catutthaṃ.

5. Dantabhūmisuttaṃ

213. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena aciravato samaṇuddeso araññakuṭikāyaṃ viharati. Atha kho jayaseno rājakumāro jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena aciravato samaṇuddeso tenupasaṅkami; upasaṅkamitvā aciravatena samaṇuddesena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jayaseno rājakumāro aciravataṃ samaṇuddesaṃ etadavoca –

‘‘Sutaṃ metaṃ, bho aggivessana – ‘idha bhikkhu appamatto ātāpī pahitatto viharanto phuseyya cittassa ekaggata’nti. ‘Evametaṃ, rājakumāra, evametaṃ, rājakumāra. Idha bhikkhu appamatto ātāpī pahitatto viharanto phuseyya cittassa ekaggata’nti. ‘Sādhu me bhavaṃ aggivessano yathāsutaṃ yathāpariyattaṃ dhammaṃ desetū’ti. ‘Na kho te ahaṃ, rājakumāra, sakkomi yathāsutaṃ yathāpariyattaṃ dhammaṃ desetuṃ. Ahañca hi te, rājakumāra, yathāsutaṃ yathāpariyattaṃ dhammaṃ deseyyaṃ, tvañca me bhāsitassa atthaṃ na ājāneyyāsi; so mamassa kilamatho, sā mamassa vihesā’ti. ‘Desetu me bhavaṃ aggivessano yathāsutaṃ yathāpariyattaṃ dhammaṃ. Appevanāmāhaṃ bhoto aggivessanassa bhāsitassa atthaṃ ājāneyya’nti. ‘Deseyyaṃ kho te ahaṃ, rājakumāra, yathāsutaṃ yathāpariyattaṃ dhammaṃ. Sace me tvaṃ bhāsitassa atthaṃ ājāneyyāsi, iccetaṃ kusalaṃ; no ce me tvaṃ bhāsitassa atthaṃ ājāneyyāsi, yathāsake tiṭṭheyyāsi, na maṃ tattha uttariṃ paṭipuccheyyāsī’ti. ‘Desetu me bhavaṃ aggivessano yathāsutaṃ yathāpariyattaṃ dhammaṃ. Sace ahaṃ bhoto aggivessanassa bhāsitassa atthaṃ ājānissāmi [ājāneyyāmi (ka.)], iccetaṃ kusalaṃ; no ce ahaṃ bhoto aggivessanassa bhāsitassa atthaṃ ājānissāmi, yathāsake tiṭṭhissāmi [tiṭṭheyyāmi (ka.)], nāhaṃ tattha bhavantaṃ aggivessanaṃ uttariṃ paṭipucchissāmī’’’ti.

214. Atha kho aciravato samaṇuddeso jayasenassa rājakumārassa yathāsutaṃ yathāpariyattaṃ dhammaṃ desesi. Evaṃ vutte, jayaseno rājakumāro aciravataṃ samaṇuddesaṃ etadavoca – ‘‘aṭṭhānametaṃ, bho aggivessana, anavakāso yaṃ bhikkhu appamatto ātāpī pahitatto viharanto phuseyya cittassa ekaggata’’nti. Atha kho jayaseno rājakumāro aciravatassa samaṇuddesassa aṭṭhānatañca anavakāsatañca pavedetvā uṭṭhāyāsanā pakkāmi.

Atha kho aciravato samaṇuddeso acirapakkante jayasene rājakumāre yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho aciravato samaṇuddeso yāvatako ahosi jayasenena rājakumārena saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi.

Evaṃ vutte, bhagavā aciravataṃ samaṇuddesaṃ etadavoca – ‘‘taṃ kutettha, aggivessana, labbhā. Yaṃ taṃ nekkhammena ñātabbaṃ nekkhammena daṭṭhabbaṃ nekkhammena pattabbaṃ nekkhammena sacchikātabbaṃ taṃ vata jayaseno rājakumāro kāmamajjhe vasanto kāme paribhuñjanto kāmavitakkehi khajjamāno kāmapariḷāhena pariḍayhamāno kāmapariyesanāya ussuko [ussukko (sabbattha)] ñassati vā dakkhati vā sacchi vā karissatī’’ti – netaṃ ṭhānaṃ vijjati.

215. ‘‘Seyyathāpissu, aggivessana, dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā, dve hatthidammā vā assadammā vā godammā vā adantā avinītā. Taṃ kiṃ maññasi, aggivessana, ye te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā, api nu te dantāva dantakāraṇaṃ gaccheyyuṃ, dantāva dantabhūmiṃ sampāpuṇeyyu’’nti? ‘‘Evaṃ, bhante’’. ‘‘Ye pana te dve hatthidammā vā assadammā vā godammā vā adantā avinītā, api nu te adantāva dantakāraṇaṃ gaccheyyuṃ, adantāva dantabhūmiṃ sampāpuṇeyyuṃ, seyyathāpi te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Evameva kho, aggivessana, yaṃ taṃ nekkhammena ñātabbaṃ nekkhammena daṭṭhabbaṃ nekkhammena pattabbaṃ nekkhammena sacchikātabbaṃ taṃ vata jayaseno rājakumāro kāmamajjhe vasanto kāme paribhuñjanto kāmavitakkehi khajjamāno kāmapariḷāhena pariḍayhamāno kāmapariyesanāya ussuko ñassati vā dakkhati vā sacchi vā karissatī’’ti – netaṃ ṭhānaṃ vijjati.

216. ‘‘Seyyathāpi , aggivessana, gāmassa vā nigamassa vā avidūre mahāpabbato. Tamenaṃ dve sahāyakā tamhā gāmā vā nigamā vā nikkhamitvā hatthavilaṅghakena yena so pabbato tenupasaṅkameyyuṃ; upasaṅkamitvā eko sahāyako heṭṭhā pabbatapāde tiṭṭheyya, eko sahāyako uparipabbataṃ āroheyya. Tamenaṃ heṭṭhā pabbatapāde ṭhito sahāyako uparipabbate ṭhitaṃ sahāyakaṃ evaṃ vedayya – ‘yaṃ, samma, kiṃ tvaṃ passasi uparipabbate ṭhito’ti? So evaṃ vadeyya – ‘passāmi kho ahaṃ, samma, uparipabbate ṭhito ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyaka’’’nti.

‘‘So evaṃ vadeyya – ‘aṭṭhānaṃ kho etaṃ, samma , anavakāso yaṃ tvaṃ uparipabbate ṭhito passeyyāsi ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyaka’nti. Tamenaṃ uparipabbate ṭhito sahāyako heṭṭhimapabbatapādaṃ orohitvā taṃ sahāyakaṃ bāhāyaṃ gahetvā uparipabbataṃ āropetvā muhuttaṃ assāsetvā evaṃ vadeyya – ‘yaṃ, samma, kiṃ tvaṃ passasi uparipabbate ṭhito’ti? So evaṃ vadeyya – ‘passāmi kho ahaṃ, samma, uparipabbate ṭhito ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyaka’’’nti .

‘‘So evaṃ vadeyya – ‘idāneva kho te, samma, bhāsitaṃ – mayaṃ evaṃ ājānāma – aṭṭhānaṃ kho etaṃ samma, anavakāso yaṃ tvaṃ uparipabbate ṭhito passeyyāsi ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyaka’nti. Idāneva ca pana te bhāsitaṃ mayaṃ evaṃ ājānāma – ‘passāmi kho ahaṃ, samma, uparipabbate ṭhito ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyaka’nti. So evaṃ vadeyya – ‘tathā hi panāhaṃ, samma, iminā mahatā pabbatena āvuto [āvaṭo (sī. aṭṭha. pī.), āvuṭo (syā. kaṃ. ka.)] daṭṭheyyaṃ nāddasa’’’nti.

‘‘Ato mahantatarena, aggivessana, avijjākhandhena jayaseno rājakumāro āvuto nivuto [nivuṭo (syā. kaṃ. pī. ka.)] ophuṭo [ovuto (sī.), ovuṭo (syā. kaṃ. pī.)] pariyonaddho. So vata yaṃ taṃ nekkhammena ñātabbaṃ nekkhammena daṭṭhabbaṃ nekkhammena pattabbaṃ nekkhammena sacchikātabbaṃ taṃ vata jayaseno rājakumāro kāmamajjhe vasanto kāme paribhuñjanto kāmavitakkehi khajjamāno kāmapariḷāhena pariḍayhamāno kāmapariyesanāya ussuko ñassati vā dakkhati vā sacchi vā karissatīti – netaṃ ṭhānaṃ vijjati . Sace kho taṃ, aggivessana, jayasenassa rājakumārassa imā dve upamā paṭibhāyeyyuṃ [paṭibhāseyyuṃ (sī. syā. kaṃ. pī.)], anacchariyaṃ te jayaseno rājakumāro pasīdeyya, pasanno ca te pasannākāraṃ kareyyā’’ti. ‘‘Kuto pana maṃ, bhante, jayasenassa rājakumārassa imā dve upamā paṭibhāyissanti [paṭibhāsissanti (sī. syā. kaṃ. pī.)] anacchariyā pubbe assutapubbā, seyyathāpi bhagavanta’’nti?

217. ‘‘Seyyathāpi , aggivessana, rājā khattiyo muddhāvasitto nāgavanikaṃ āmanteti – ‘ehi tvaṃ, samma nāgavanika, rañño nāgaṃ abhiruhitvā nāgavanaṃ pavisitvā āraññakaṃ nāgaṃ atipassitvā rañño nāgassa gīvāyaṃ upanibandhāhī’ti. ‘Evaṃ, devā’ti kho, aggivessana, nāgavaniko rañño khattiyassa muddhāvasittassa paṭissutvā rañño nāgaṃ abhiruhitvā nāgavanaṃ pavisitvā āraññakaṃ nāgaṃ atipassitvā rañño nāgassa gīvāyaṃ upanibandhati. Tamenaṃ rañño nāgo abbhokāsaṃ nīharati. Ettāvatā kho, aggivessana, āraññako nāgo abbhokāsaṃ gato hoti. Etthagedhā [etagedhā (sī. pī.)] hi, aggivessana, āraññakā nāgā yadidaṃ – nāgavanaṃ. Tamenaṃ nāgavaniko rañño khattiyassa muddhāvasittassa ārocesi – ‘abbhokāsagato kho [kho te (syā. kaṃ. ka.)], deva, āraññako nāgo’ti. Atha kho aggivessana, tamenaṃ rājā khattiyo muddhāvasitto hatthidamakaṃ āmantesi – ‘ehi tvaṃ, samma hatthidamaka, āraññakaṃ nāgaṃ damayāhi āraññakānañceva sīlānaṃ abhinimmadanāya āraññakānañceva sarasaṅkappānaṃ abhinimmadanāya āraññakānañceva darathakilamathapariḷāhānaṃ abhinimmadanāya gāmante abhiramāpanāya manussakantesu sīlesu samādapanāyā’’’ti [samādāpanāyāti (?)].

‘‘‘Evaṃ , devā’ti kho, aggivessana, hatthidamako rañño khattiyassa muddhāvasittassa paṭissutvā mahantaṃ thambhaṃ pathaviyaṃ nikhaṇitvā āraññakassa nāgassa gīvāyaṃ upanibandhati āraññakānañceva sīlānaṃ abhinimmadanāya āraññakānañceva sarasaṅkappānaṃ abhinimmadanāya āraññakānañceva darathakilamathapariḷāhānaṃ abhinimmadanāya gāmante abhiramāpanāya manussakantesu sīlesu samādapanāya. Tamenaṃ hatthidamako yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpāhi vācāhi samudācarati. Yato kho, aggivessana, āraññako nāgo hatthidamakassa yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpāhi vācāhi samudācariyamāno sussūsati, sotaṃ odahati, aññā cittaṃ upaṭṭhāpeti; tamenaṃ hatthidamako uttari tiṇaghāsodakaṃ anuppavecchati.

‘‘Yato kho, aggivessana, āraññako nāgo hatthidamakassa tiṇaghāsodakaṃ paṭiggaṇhāti, tatra hatthidamakassa evaṃ hoti – ‘jīvissati kho [nu kho (sī. ka.)] dāni āraññako [rañño (sī. pī.)] nāgo’ti. Tamenaṃ hatthidamako uttari kāraṇaṃ kāreti – ‘ādiya, bho, nikkhipa, bho’ti. Yato kho, aggivessana, āraññako nāgo hatthidamakassa ādānanikkhepe vacanakaro hoti ovādappaṭikaro, tamenaṃ hatthidamako uttari kāraṇaṃ kāreti – ‘abhikkama, bho, paṭikkama, bho’ti. Yato kho, aggivessana, āraññako nāgo hatthidamakassa abhikkamapaṭikkamavacanakaro hoti ovādappaṭikaro, tamenaṃ hatthidamako uttari kāraṇaṃ kāreti – ‘uṭṭhaha, bho, nisīda, bho’ti. Yato kho, aggivessana, āraññako nāgo hatthidamakassa uṭṭhānanisajjāya vacanakaro hoti ovādappaṭikaro, tamenaṃ hatthidamako uttari āneñjaṃ nāma kāraṇaṃ kāreti, mahantassa phalakaṃ soṇḍāya upanibandhati, tomarahattho ca puriso uparigīvāya nisinno hoti, samantato ca tomarahatthā purisā parivāretvā ṭhitā honti, hatthidamako ca dīghatomarayaṭṭhiṃ gahetvā purato ṭhito hoti. So āneñjaṃ kāraṇaṃ kāriyamāno neva purime pāde copeti na pacchime pāde copeti, na purimakāyaṃ copeti na pacchimakāyaṃ copeti, na sīsaṃ copeti, na kaṇṇe copeti, na dante copeti , na naṅguṭṭhaṃ copeti, na soṇḍaṃ copeti. So hoti āraññako nāgo khamo sattippahārānaṃ asippahārānaṃ usuppahārānaṃ sarapattappahārānaṃ [parasatthappahārānaṃ (sī.), parasattuppahārānaṃ (syā. kaṃ. pī.)] bheripaṇavavaṃsasaṅkhaḍiṇḍimaninnādasaddānaṃ [bheripaṇavasaṅkhatiṇavaninnādasaddānaṃ (pī.)] sabbavaṅkadosanihitaninnītakasāvo rājāraho rājabhoggo rañño aṅganteva saṅkhaṃ gacchati.

218. ‘‘Evameva kho, aggivessana, idha tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati – ‘sambādho gharāvāso rajāpatho, abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’nti.

‘‘So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. Ettāvatā kho, aggivessana, ariyasāvako abbhokāsagato hoti. Etthagedhā hi, aggivessana, devamanussā yadidaṃ – pañca kāmaguṇā. Tamenaṃ tathāgato uttariṃ vineti – ‘ehi tvaṃ, bhikkhu, sīlavā hohi, pātimokkhasaṃvarasaṃvuto viharāhi ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhassu sikkhāpadesū’’’ti.

‘‘Yato kho, aggivessana, ariyasāvako sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu, tamenaṃ tathāgato uttariṃ vineti – ‘ehi tvaṃ, bhikkhu, indriyesu guttadvāro hohi, cakkhunā rūpaṃ disvā mā nimittaggāhī…pe… (yathā gaṇakamoggallānasuttante, evaṃ vitthāretabbāni.)

219. ‘‘So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu…pe… citte…pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Seyyathāpi, aggivessana, hatthidamako mahantaṃ thambhaṃ pathaviyaṃ nikhaṇitvā āraññakassa nāgassa gīvāyaṃ upanibandhati āraññakānañceva sīlānaṃ abhinimmadanāya āraññakānañceva sarasaṅkappānaṃ abhinimmadanāya āraññakānañceva darathakilamathapariḷāhānaṃ abhinimmadanāya gāmante abhiramāpanāya manussakantesu sīlesu samādapanāya; evameva kho, aggivessana, ariyasāvakassa ime cattāro satipaṭṭhānā cetaso upanibandhanā honti gehasitānañceva sīlānaṃ abhinimmadanāya gehasitānañceva sarasaṅkappānaṃ abhinimmadanāya gehasitānañceva darathakilamathapariḷāhānaṃ abhinimmadanāya ñāyassa adhigamāya nibbānassa sacchikiriyāya.

220. ‘‘Tamenaṃ tathāgato uttariṃ vineti – ‘ehi tvaṃ, bhikkhu, kāye kāyānupassī viharāhi , mā ca kāmūpasaṃhitaṃ vitakkaṃ vitakkesi. Vedanāsu… citte… dhammesu dhammānupassī viharāhi, mā ca kāmūpasaṃhitaṃ vitakkaṃ vitakkesī’’’ti.

‘‘So vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ upasampajja viharati. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

221. ‘‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate…pe… yathākammūpage satte pajānāti.

‘‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti; ‘ime āsavā’ti yathābhūtaṃ pajānāti, ‘ayaṃ āsavasamudayo’ti yathābhūtaṃ pajānāti, ‘ayaṃ āsavanirodho’ti yathābhūtaṃ pajānāti, ‘ayaṃ āsavanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati, bhavāsavāpi cittaṃ vimuccati, avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti.

‘‘So hoti bhikkhu khamo sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasarīsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti sabbarāgadosamohanihitaninnītakasāvo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.

222. ‘‘Mahallako cepi, aggivessana, rañño nāgo adanto avinīto kālaṅkaroti, ‘adantamaraṇaṃ [adantaṃ maraṇaṃ (ka.)] mahallako rañño nāgo kālaṅkato’tveva saṅkhaṃ gacchati; majjhimo cepi, aggivessana, rañño nāgo. Daharo cepi, aggivessana, rañño nāgo adanto avinīto kālaṅkaroti , ‘adantamaraṇaṃ daharo rañño nāgo kālaṅkato’tveva saṅkhaṃ gacchati; evameva kho, aggivessana, thero cepi bhikkhu akhīṇāsavo kālaṅkaroti, ‘adantamaraṇaṃ thero bhikkhu kālaṅkato’tveva saṅkhaṃ gacchati; majjhimo cepi, aggivessana, bhikkhu. Navo cepi, aggivessana, bhikkhu akhīṇāsavo kālaṅkaroti, ‘adantamaraṇaṃ navo bhikkhu kālaṅkato’tveva saṅkhaṃ gacchati.

‘‘Mahallako cepi, aggivessana, rañño nāgo sudanto suvinīto kālaṅkaroti, ‘dantamaraṇaṃ mahallako rañño nāgo kālaṅkato’tveva saṅkhaṃ gacchati; majjhimo cepi, aggivessana, rañño nāgo… daharo cepi, aggivessana, rañño nāgo sudanto suvinīto kālaṅkaroti, ‘dantamaraṇaṃ daharo rañño nāgo kālaṅkato’tveva saṅkhaṃ gacchati; evameva kho, aggivessana, thero cepi bhikkhu khīṇāsavo kālaṅkaroti, ‘dantamaraṇaṃ thero bhikkhu kālaṅkato’tveva saṅkhaṃ gacchati; majjhimo cepi, aggivessana, bhikkhu. Navo cepi, aggivessana, bhikkhu khīṇāsavo kālaṅkaroti, ‘dantamaraṇaṃ navo bhikkhu kālaṅkato’tveva saṅkhaṃ gacchatī’’ti.

Idamavoca bhagavā. Attamano aciravato samaṇuddeso bhagavato bhāsitaṃ abhinandīti.

Dantabhūmisuttaṃ niṭṭhitaṃ pañcamaṃ.

6. Bhūmijasuttaṃ

223. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho āyasmā bhūmijo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena jayasenassa rājakumārassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho jayaseno rājakumāro yenāyasmā bhūmijo tenupasaṅkami; upasaṅkamitvā āyasmatā bhūmijena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jayaseno rājakumāro āyasmantaṃ bhūmijaṃ etadavoca – ‘‘santi, bho bhūmija, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘āsañcepi karitvā brahmacariyaṃ caranti, abhabbā [carati, abhabbo (sī. pī.) evamuparipi ekavacaneneva dissati] phalassa adhigamāya; anāsañcepi [āsañca anāsañca cepi (aṭṭha.)] karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; āsañca anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāyā’ti. Idha bhoto bhūmijassa satthā kiṃvādī [kiṃvādī kiṃdiṭṭhī (syā. kaṃ. ka.)] kimakkhāyī’’ti? ‘‘Na kho metaṃ, rājakumāra, bhagavato sammukhā sutaṃ, sammukhā paṭiggahitaṃ. Ṭhānañca kho etaṃ vijjati yaṃ bhagavā evaṃ byākareyya – ‘āsañcepi karitvā ayoniso brahmacariyaṃ caranti, abhabbā phalassa adhigamāya ; anāsañcepi karitvā ayoniso brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; āsañca anāsañcepi karitvā ayoniso brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; nevāsaṃ nānāsañcepi karitvā ayoniso brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Āsañcepi karitvā yoniso brahmacariyaṃ caranti, bhabbā phalassa adhigamāya ; anāsañcepi karitvā yoniso brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; āsañca anāsañcepi karitvā yoniso brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; nevāsaṃ nānāsañcepi karitvā yoniso brahmacariyaṃ caranti, bhabbā phalassa adhigamāyā’ti. Na kho me taṃ, rājakumāra, bhagavato sammukhā sutaṃ, sammukhā paṭiggahitaṃ. Ṭhānañca kho etaṃ vijjati yaṃ bhagavā evaṃ byākareyyā’’ti. ‘‘Sace kho bhoto bhūmijassa satthā evaṃvādī [evaṃvādī evaṃdiṭṭhī (syā. kaṃ. ka.)] evamakkhāyī, addhā bhoto bhūmijassa satthā sabbesaṃyeva puthusamaṇabrāhmaṇānaṃ muddhānaṃ [buddhānaṃ (ka.) muddhānantimuddhaṃ, matthakanti attho] maññe āhacca tiṭṭhatī’’ti . Atha kho jayaseno rājakumāro āyasmantaṃ bhūmijaṃ sakeneva thālipākena parivisi.

224. Atha kho āyasmā bhūmijo pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā bhūmijo bhagavantaṃ etadavoca – ‘‘idhāhaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena jayasenassa rājakumārassa nivesanaṃ tenupasaṅkamiṃ; upasaṅkamitvā paññatte āsane nisīdiṃ. Atha kho, bhante, jayaseno rājakumāro yenāhaṃ tenupasaṅkami; upasaṅkamitvā mayā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho, bhante, jayaseno rājakumāro maṃ etadavoca – ‘santi, bho bhūmija, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – āsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; anāsañcepi karitvā…pe… āsañca anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāyā’ti. ‘Idha bhoto bhūmijassa satthā kiṃvādī kimakkhāyī’ti? Evaṃ vutte ahaṃ, bhante, jayasenaṃ rājakumāraṃ etadavocaṃ – ‘na kho me taṃ, rājakumāra, bhagavato sammukhā sutaṃ, sammukhā paṭiggahitaṃ. Ṭhānañca kho etaṃ vijjati yaṃ bhagavā evaṃ byākareyya – āsañcepi karitvā ayoniso brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; anāsañcepi karitvā ayoniso brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; āsañca anāsañcepi karitvā ayoniso brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; nevāsaṃ nānāsañcepi karitvā ayoniso brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Āsañcepi karitvā yoniso brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; anāsañcepi karitvā…pe… āsañca anāsañcepi karitvā…pe… nevāsaṃ nānāsañcepi karitvā yoniso brahmacariyaṃ caranti, bhabbā phalassa adhigamāyāti. Na kho me taṃ, rājakumāra, bhagavato sammukhā sutaṃ, sammukhā paṭiggahitaṃ. Ṭhānañca kho etaṃ vijjati yaṃ bhagavā evaṃ byākareyyā’ti. ‘Sace bhoto bhūmijassa satthā evaṃvādī evamakkhāyī, addhā bhoto bhūmijassa satthā sabbesaṃyeva puthusamaṇabrāhmaṇānaṃ muddhānaṃ maññe āhacca tiṭṭhatī’ti. ‘Kaccāhaṃ, bhante, evaṃ puṭṭho evaṃ byākaramāno vuttavādī ceva bhagavato homi, na ca bhagavantaṃ abhūtena abbhācikkhāmi, dhammassa cānudhammaṃ byākaromi, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatī’’’ti?

‘‘Taggha tvaṃ, bhūmija, evaṃ puṭṭho evaṃ byākaramāno vuttavādī ceva me hosi, na ca maṃ abhūtena abbhācikkhasi, dhammassa cānudhammaṃ byākarosi, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchati. Ye hi keci, bhūmija, samaṇā vā brāhmaṇā vā micchādiṭṭhino micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatī micchāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; āsañca anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Taṃ kissa hetu? Ayoni hesā, bhūmija, phalassa adhigamāya.

225. ‘‘Seyyathāpi, bhūmija, puriso telatthiko telagavesī telapariyesanaṃ caramāno vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya. Āsañcepi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo telassa adhigamāya; anāsañcepi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo telassa adhigamāya; āsañca anāsañcepi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo telassa adhigamāya; nevāsaṃ nānāsañcepi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo telassa adhigamāya. Taṃ kissa hetu? Ayoni hesā, bhūmija, telassa adhigamāya. Evameva kho, bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhino micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatī micchāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; āsañca anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Taṃ kissa hetu? Ayoni hesā, bhūmija, phalassa adhigamāya.

‘‘Seyyathāpi , bhūmija, puriso khīratthiko khīragavesī khīrapariyesanaṃ caramāno gāviṃ taruṇavacchaṃ visāṇato āviñcheyya [āviñjeyya (sī. syā. kaṃ. pī.)]. Āsañcepi karitvā gāviṃ taruṇavacchaṃ visāṇato āviñcheyya, abhabbo khīrassa adhigamāya; anāsañcepi karitvā…pe… āsañca anāsañcepi karitvā…pe… nevāsaṃ nānāsañcepi karitvā gāviṃ taruṇavacchaṃ visāṇato āviñcheyya, abhabbo khīrassa adhigamāya. Taṃ kissa hetu? Ayoni hesā, bhūmija, khīrassa adhigamāya. Evameva kho, bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhino…pe… micchāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; anāsañcepi karitvā…pe… āsañca anāsañcepi karitvā…pe… nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Taṃ kissa hetu? Ayoni hesā, bhūmija, phalassa adhigamāya.

226. ‘‘Seyyathāpi, bhūmija, puriso navanītatthiko navanītagavesī navanītapariyesanaṃ caramāno udakaṃ kalase āsiñcitvā matthena [manthena (sī.), mattena (ka.)] āviñcheyya. Āsañcepi karitvā udakaṃ kalase āsiñcitvā matthena āviñcheyya, abhabbo navanītassa adhigamāya; anāsañcepi karitvā…pe… āsañca anāsañcepi karitvā…pe… nevāsaṃ nānāsañcepi karitvā udakaṃ kalase āsiñcitvā matthena āviñcheyya, abhabbo navanītassa adhigamāya. Taṃ kissa hetu? Ayoni hesā, bhūmija, navanītassa adhigamāya. Evameva kho, bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhino…pe… micchāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; anāsañcepi karitvā…pe… āsañca anāsañcepi karitvā…pe… nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Taṃ kissa hetu? Ayoni hesā, bhūmija, phalassa adhigamāya.

‘‘Seyyathāpi, bhūmija, puriso aggitthiko [aggatthiko (sī.)] aggigavesī aggipariyesanaṃ caramāno allaṃ kaṭṭhaṃ sasnehaṃ uttarāraṇiṃ ādāya abhimantheyya [abhimattheyya (syā. kaṃ. pī. ka.)]. Āsañcepi karitvā allaṃ kaṭṭhaṃ sasnehaṃ uttarāraṇiṃ ādāya abhimantheyya, abhabbo aggissa adhigamāya; anāsañcepi karitvā…pe… āsañca anāsañcepi karitvā…pe… nevāsaṃ nānāsañcepi karitvā allaṃ kaṭṭhaṃ sasnehaṃ uttarāraṇiṃ ādāya abhimantheyya, abhabbo aggissa adhigamāya. Taṃ kissa hetu? Ayoni hesā, bhūmija, aggissa adhigamāya. Evameva kho, bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhino…pe… micchāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; anāsañcepi karitvā…pe…āsañca anāsañcepi karitvā…pe… nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Taṃ kissa hetu? Ayoni hesā, bhūmija, phalassa adhigamāya. Ye hi keci, bhūmija, samaṇā vā brāhmaṇā vā sammādiṭṭhino sammāsaṅkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsatī sammāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; anāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; āsañca anāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Taṃ kissa hetu? Yoni hesā, bhūmija, phalassa adhigamāya.

227. ‘‘Seyyathāpi, bhūmija, puriso telatthiko telagavesī telapariyesanaṃ caramāno tilapiṭṭhaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya. Āsañcepi karitvā tilapiṭṭhaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, bhabbo telassa adhigamāya; anāsañcepi karitvā…pe… āsañca anāsañcepi karitvā…pe… nevāsaṃ nānāsañcepi karitvā tilapiṭṭhaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, bhabbo telassa adhigamāya. Taṃ kissa hetu? Yoni hesā, bhūmija, telassa adhigamāya. Evameva kho, bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhino…pe… sammāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; anāsañcepi karitvā…pe… āsañca anāsañcepi karitvā…pe… nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Taṃ kissa hetu? Yoni hesā, bhūmija, phalassa adhigamāya.

‘‘Seyyathāpi, bhūmija, puriso khīratthiko khīragavesī khīrapariyesanaṃ caramāno gāviṃ taruṇavacchaṃ thanato āviñcheyya. Āsañcepi karitvā gāviṃ taruṇavacchaṃ thanato āviñcheyya, bhabbo khīrassa adhigamāya; anāsañcepi karitvā…pe… āsañca anāsañcepi karitvā…pe… nevāsaṃ nānāsañcepi karitvā gāviṃ taruṇavacchaṃ thanato āviñcheyya, bhabbo khīrassa adhigamāya. Taṃ kissa hetu? Yoni hesā, bhūmija, khīrassa adhigamāya. Evameva kho, bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhino…pe… sammāsamādhino te āsañcepi karitvā…pe… anāsañcepi karitvā…pe… āsañca anāsañcepi karitvā…pe… nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Taṃ kissa hetu? Yoni hesā, bhūmija, phalassa adhigamāya.

228. ‘‘Seyyathāpi, bhūmija, puriso navanītatthiko navanītagavesī navanītapariyesanaṃ caramāno dadhiṃ kalase āsiñcitvā matthena āviñcheyya. Āsañcepi karitvā dadhiṃ kalase āsiñcitvā matthena āviñcheyya, bhabbo navanītassa adhigamāya; anāsañcepi karitvā… āsañca anāsañcepi karitvā… nevāsaṃ nānāsañcepi karitvā dadhiṃ kalase āsiñcitvā matthena āviñcheyya, bhabbo navanītassa adhigamāya. Taṃ kissa hetu? Yoni hesā, bhūmija, navanītassa adhigamāya. Evameva kho, bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhino…pe… sammāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; anāsañcepi karitvā… āsañca anāsañcepi karitvā … nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Taṃ kissa hetu? Yoni hesā, bhūmija, phalassa adhigamāya.

‘‘Seyyathāpi, bhūmija, puriso aggitthiko aggigavesī aggipariyesanaṃ caramāno sukkhaṃ kaṭṭhaṃ koḷāpaṃ uttarāraṇiṃ ādāya abhimantheyya; ( ) [(bhabbo aggissa adhigamāya) (sabbattha)] āsañcepi karitvā… anāsañcepi karitvā.. āsañca anāsañcepi karitvā… nevāsaṃ nānāsañcepi karitvā sukkha kaṭṭhaṃ koḷāpaṃ uttarāraṇiṃ ādāya abhimantheyya, bhabbo aggissa adhigamāya. Taṃ kissa hetu? Yoni hesā, bhūmija, aggissa adhigamāya. Evameva kho, bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhino…pe… sammāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; anāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; āsañca anāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Taṃ kissa hetu? Yoni hesā, bhūmija, phalassa adhigamāya.

‘‘Sace kho taṃ, bhūmija, jayasenassa rājakumārassa imā catasso upamā paṭibhāyeyyuṃ anacchariyaṃ te jayaseno rājakumāro pasīdeyya, pasanno ca te pasannākāraṃ kareyyā’’ti. ‘‘Kuto pana maṃ, bhante, jayasenassa rājakumārassa imā catasso upamā paṭibhāyissanti anacchariyā pubbe assutapubbā, seyyathāpi bhagavanta’’nti?

Idamavoca bhagavā. Attamano āyasmā bhūmijo bhagavato bhāsitaṃ abhinandīti.

Bhūmijasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.

7. Anuruddhasuttaṃ

229. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho pañcakaṅgo thapati aññataraṃ purisaṃ āmantesi – ‘‘ehi tvaṃ, ambho purisa, yenāyasmā anuruddho tenupasaṅkama; upasaṅkamitvā mama vacanena āyasmato anuruddhassa pāde sirasā vandāhi [vandāhi, evañca vadehi (sī. pī.)] – ‘pañcakaṅgo, bhante, thapati āyasmato anuruddhassa pāde sirasā vandatī’ti; evañca vadehi [evañca vadeti (sī. pī.)] – ‘adhivāsetu kira, bhante, āyasmā anuruddho pañcakaṅgassa thapatissa svātanāya attacatuttho bhattaṃ; yena ca kira, bhante, āyasmā anuruddho pagevataraṃ āgaccheyya; pañcakaṅgo, bhante, thapati [pañcakaṅgo thapati (sī. pī.)] bahukicco bahukaraṇīyo rājakaraṇīyenā’’’ti. ‘‘Evaṃ, bhante’’ti kho so puriso pañcakaṅgassa thapatissa paṭissutvā yenāyasmā anuruddho tenupasaṅkami; upasaṅkamitvā āyasmantaṃ anuruddhaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so puriso āyasmantaṃ anuruddhaṃ etadavoca – ‘‘pañcakaṅgo, bhante, thapati āyasmato anuruddhassa pāde sirasā vandati, evañca vadeti – ‘adhivāsetu kira, bhante, āyasmā anuruddho pañcakaṅgassa thapatissa svātanāya attacatuttho bhattaṃ; yena ca kira, bhante, āyasmā anuruddho pagevataraṃ āgaccheyya; pañcakaṅgo, bhante, thapati bahukicco bahukaraṇīyo rājakaraṇīyenā’’’ti. Adhivāsesi kho āyasmā anuruddho tuṇhībhāvena.

230. Atha kho āyasmā anuruddho tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena pañcakaṅgassa thapatissa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho pañcakaṅgo thapati āyasmantaṃ anuruddhaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho pañcakaṅgo thapati āyasmantaṃ anuruddhaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho pañcakaṅgo thapati āyasmantaṃ anuruddhaṃ etadavoca –

‘‘Idha maṃ, bhante, therā bhikkhū upasaṅkamitvā evamāhaṃsu – ‘appamāṇaṃ, gahapati, cetovimuttiṃ bhāvehī’ti [appamāṇā gahapati cetovimutti bhāvetabbāti (ka.)]. Ekacce therā evamāhaṃsu – ‘mahaggataṃ, gahapati, cetovimuttiṃ bhāvehī’ti. Yā cāyaṃ, bhante, appamāṇā cetovimutti yā ca mahaggatā cetovimutti – ime dhammā nānatthā ceva nānābyañjanā ca, udāhu ekatthā byañjanameva nāna’’nti? ‘‘Tena hi, gahapati, taṃ yevettha paṭibhātu. Apaṇṇakante ito bhavissatī’’ti. ‘‘Mayhaṃ kho, bhante, evaṃ hoti – ‘yā cāyaṃ appamāṇā cetovimutti yā ca mahaggatā cetovimutti ime dhammā ekatthā byañjanameva nāna’’’nti. ‘‘Yā cāyaṃ, gahapati, appamāṇā cetovimutti yā ca mahaggatā cetovimutti ime dhammā nānatthā ceva nānābyañjanā ca . Tadamināpetaṃ, gahapati, pariyāyena veditabbaṃ yathā ime dhammā nānatthā ceva nānābyañjanā ca’’.

‘‘Katamā ca, gahapati, appamāṇā cetovimutti? Idha, gahapati, bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. Karuṇāsahagatena cetasā… muditāsahagatena cetasā… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. Ayaṃ vuccati, gahapati, appamāṇā cetovimutti.

231. ‘‘Katamā ca, gahapati, mahaggatā cetovimutti? Idha, gahapati, bhikkhu yāvatā ekaṃ rukkhamūlaṃ mahaggatanti pharitvā adhimuccitvā viharati. Ayaṃ vuccati, gahapati, mahaggatā cetovimutti. Idha pana, gahapati, bhikkhu yāvatā dve vā tīṇi vā rukkhamūlāni mahaggatanti pharitvā adhimuccitvā viharati. Ayampi [ayaṃ (syā. kaṃ. ka.)] vuccati, gahapati, mahaggatā cetovimutti. Idha pana, gahapati, bhikkhu yāvatā ekaṃ gāmakkhettaṃ mahaggatanti pharitvā adhimuccitvā viharati. Ayampi vuccati, gahapati, mahaggatā cetovimutti. Idha pana, gahapati , bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni mahaggatanti pharitvā adhimuccitvā viharati. Ayampi vuccati, gahapati, mahaggatā cetovimutti. Idha pana, gahapati, bhikkhu yāvatā ekaṃ mahārajjaṃ mahaggatanti pharitvā adhimuccitvā viharati. Ayampi vuccati, gahapati, mahaggatā cetovimutti. Idha pana, gahapati, bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatanti pharitvā adhimuccitvā viharati. Ayampi vuccati, gahapati, mahaggatā cetovimutti. Idha pana, gahapati, bhikkhu yāvatā samuddapariyantaṃ pathaviṃ mahaggatanti pharitvā adhimuccitvā viharati. Ayampi vuccati, gahapati, mahaggatā cetovimutti. Iminā kho etaṃ, gahapati, pariyāyena veditabbaṃ yathā ime dhammā nānatthā ceva nānābyañjanā ca.

232. ‘‘Catasso kho imā gahapati, bhavūpapattiyo. Katamā catasso? Idha, gahapati, ekacco ‘parittābhā’ti pharitvā adhimuccitvā viharati. So kāyassa bhedā paraṃ maraṇā parittābhānaṃ devānaṃ sahabyataṃ upapajjati. Idha pana, gahapati, ekacco ‘appamāṇābhā’ti pharitvā adhimuccitvā viharati. So kāyassa bhedā paraṃ maraṇā appamāṇābhānaṃ devānaṃ sahabyataṃ upapajjati. Idha pana, gahapati, ekacco ‘saṃkiliṭṭhābhā’ti pharitvā adhimuccitvā viharati. So kāyassa bhedā paraṃ maraṇā saṃkiliṭṭhābhānaṃ devānaṃ sahabyataṃ upapajjati. Idha pana, gahapati, ekacco ‘parisuddhābhā’ti pharitvā adhimuccitvā viharati. So kāyassa bhedā paraṃ maraṇā parisuddhābhānaṃ devānaṃ sahabyataṃ upapajjati. Imā kho, gahapati, catasso bhavūpapattiyo.

‘‘Hoti kho so, gahapati, samayo, yā tā devatā ekajjhaṃ sannipatanti, tāsaṃ ekajjhaṃ sannipatitānaṃ vaṇṇanānattañhi kho paññāyati no ca ābhānānattaṃ . Seyyathāpi, gahapati, puriso sambahulāni telappadīpāni ekaṃ gharaṃ paveseyya. Tesaṃ ekaṃ gharaṃ pavesitānaṃ accinānattañhi kho paññāyetha, no ca ābhānānattaṃ; evameva kho, gahapati, hoti kho so samayo, yā tā devatā ekajjhaṃ sannipatanti tāsaṃ ekajjhaṃ sannipatitānaṃ vaṇṇanānattañhi kho paññāyati, no ca ābhānānattaṃ.

‘‘Hoti kho so, gahapati, samayo, yā tā devatā tato vipakkamanti, tāsaṃ tato vipakkamantīnaṃ vaṇṇanānattañceva paññāyati ābhānānattañca. Seyyathāpi, gahapati, puriso tāni sambahulāni telappadīpāni tamhā gharā nīhareyya. Tesaṃ tato nīhatānaṃ [nīharantānaṃ (sī. syā. kaṃ. pī.)] accinānattañceva paññāyetha ābhānānattañca; evameva kho, gahapati, hoti kho so samayo, yā tā devatā tato vipakkamanti, tāsaṃ tato vipakkamantīnaṃ vaṇṇanānattañceva paññāyati ābhānānattañca.

‘‘Na kho, gahapati, tāsaṃ devatānaṃ evaṃ hoti – ‘idaṃ amhākaṃ niccanti vā dhuvanti vā sassata’nti vā, api ca yattha yattheva tā [yā (ka.)] devatā abhinivisanti tattha tattheva tā devatā abhiramanti. Seyyathāpi, gahapati, makkhikānaṃ kājena vā piṭakena vā harīyamānānaṃ na evaṃ hoti – ‘idaṃ amhākaṃ niccanti vā dhuvanti vā sassata’nti vā, api ca yattha yattheva tā [yā (ka.)] makkhikā abhinivisanti tattha tattheva tā makkhikā abhiramanti; evameva kho, gahapati, tāsaṃ devatānaṃ na evaṃ hoti – ‘idaṃ amhākaṃ niccanti vā dhuvanti vā sassata’nti vā, api ca yattha yattheva tā devatā abhinivisanti tattha tattheva tā devatā abhiramantī’’ti.

233. Evaṃ vutte, āyasmā sabhiyo kaccāno [kaccāyano (sī.)] āyasmantaṃ anuruddhaṃ etadavoca – ‘‘sādhu, bhante anuruddha! Atthi ca me ettha uttariṃ paṭipucchitabbaṃ. Yā tā, bhante, devatā ābhā sabbā tā parittābhā udāhu santettha ekaccā devatā appamāṇābhā’’ti? ‘‘Tadaṅgena kho, āvuso kaccāna, santettha ekaccā devatā parittābhā, santi panettha ekaccā devatā appamāṇābhā’’ti. ‘‘Ko nu kho, bhante anuruddha, hetu ko paccayo yena tāsaṃ devatānaṃ ekaṃ devanikāyaṃ upapannānaṃ santettha ekaccā devatā parittābhā, santi panettha ekaccā devatā appamāṇābhā’’ti?

‘‘Tena hāvuso kaccāna, taṃyevettha paṭipucchissāmi. Yathā te khameyya tathā naṃ byākareyyāsi. Taṃ kiṃ maññasi, āvuso kaccāna , yvāyaṃ bhikkhu yāvatā ekaṃ rukkhamūlaṃ ‘mahaggata’nti pharitvā adhimuccitvā viharati, yocāyaṃ [yopāyaṃ (ka.)] bhikkhu yāvatā dve vā tīṇi vā rukkhamūlāni ‘mahaggata’nti pharitvā adhimuccitvā viharati – imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarā’’ti? ‘‘Yvāyaṃ, bhante, bhikkhu yāvatā dve vā tīṇi vā rukkhamūlāni ‘mahaggata’nti pharitvā adhimuccitvā viharati – ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarā’’ti.

‘‘Taṃ kiṃ maññasi, āvuso kaccāna, yvāyaṃ bhikkhu yāvatā dve vā tīṇi vā rukkhamūlāni ‘mahaggata’nti pharitvā adhimuccitvā viharati, yocāyaṃ bhikkhu yāvatā ekaṃ gāmakkhettaṃ ‘mahaggata’nti pharitvā adhimuccitvā viharati – imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarā’’ti? ‘‘Yvāyaṃ, bhante, bhikkhu yāvatā ekaṃ gāmakkhettaṃ ‘mahaggata’nti pharitvā adhimuccitvā viharati – ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarā’’ti.

‘‘Taṃ kiṃ maññasi, āvuso kaccāna, yvāyaṃ bhikkhu yāvatā ekaṃ gāmakkhettaṃ ‘mahaggata’nti pharitvā adhimuccitvā viharati, yocāyaṃ bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni ‘mahaggata’nti pharitvā adhimuccitvā viharati – imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarā’’ti? ‘‘Yvāyaṃ, bhante, bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni ‘mahaggata’nti pharitvā adhimuccitvā viharati – ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarā’’ti.

‘‘Taṃ kiṃ maññasi, āvuso kaccāna, yvāyaṃ bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni ‘mahaggata’nti pharitvā adhimuccitvā viharati, yocāyaṃ bhikkhu yāvatā ekaṃ mahārajjaṃ ‘mahaggata’nti pharitvā adhimuccitvā viharati – imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarā’’ti? ‘‘Yvāyaṃ, bhante, bhikkhu yāvatā ekaṃ mahārajjaṃ ‘mahaggata’nti pharitvā adhimuccitvā viharati – ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarā’’ti.

‘‘Taṃ kiṃ maññasi, āvuso kaccāna, yvāyaṃ bhikkhu yāvatā ekaṃ mahārajjaṃ ‘mahaggata’nti pharitvā adhimuccitvā viharati, yocāyaṃ bhikkhu yāvatā dve vā tīṇi vā mahārajjāni ‘mahaggata’nti pharitvā adhimuccitvā viharati – imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarā’’ti? ‘‘Yvāyaṃ, bhante, bhikkhu yāvatā dve vā tīṇi vā mahārajjāni ‘mahaggata’nti pharitvā adhimuccitvā viharati – ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarā’’ti.

‘‘Taṃ kiṃ maññasi, āvuso kaccāna, yvāyaṃ bhikkhu yāvatā dve vā tīṇi vā mahārajjāni ‘mahaggata’nti pharitvā adhimuccitvā viharati, yocāyaṃ bhikkhu yāvatā samuddapariyantaṃ pathaviṃ ‘mahaggata’nti pharitvā adhimuccitvā viharati – imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarā’’ti? ‘‘Yvāyaṃ, bhante, bhikkhu yāvatā samuddapariyantaṃ pathaviṃ ‘mahaggata’nti pharitvā adhimuccitvā viharati – ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarā’’ti? ‘‘Ayaṃ kho, āvuso kaccāna, hetu ayaṃ paccayo, yena tāsaṃ devatānaṃ ekaṃ devanikāyaṃ upapannānaṃ santettha ekaccā devatā parittābhā, santi panettha ekaccā devatā appamāṇābhā’’ti.

234. ‘‘Sādhu, bhante anuruddha! Atthi ca me ettha uttariṃ paṭipucchitabbaṃ. Yāvatā [yā tā (ka.)], bhante, devatā ābhā sabbā tā saṃkiliṭṭhābhā udāhu santettha ekaccā devatā parisuddhābhā’’ti? ‘‘Tadaṅgena kho, āvuso kaccāna, santettha ekaccā devatā saṃkiliṭṭhābhā, santi panettha ekaccā devatā parisuddhābhā’’ti. ‘‘Ko nu kho, bhante, anuruddha, hetu ko paccayo, yena tāsaṃ devatānaṃ ekaṃ devanikāyaṃ upapannānaṃ santettha ekaccā devatā saṃkiliṭṭhābhā, santi panettha ekaccā devatā parisuddhābhā’’ti?

‘‘Tena , hāvuso kaccāna, upamaṃ te karissāmi. Upamāyapidhekacce [upamāyamidhekacce (ka.)] viññū purisā bhāsitassa atthaṃ ājānanti. Seyyathāpi, āvuso kaccāna, telappadīpassa jhāyato telampi aparisuddhaṃ vaṭṭipi aparisuddhā. So telassapi aparisuddhattā vaṭṭiyāpi aparisuddhattā andhandhaṃ viya jhāyati; evameva kho, āvuso kaccāna, idhekacco bhikkhu ‘saṃkiliṭṭhābhā’ti pharitvā adhimuccitvā viharati, tassa kāyaduṭṭhullampi na suppaṭippassaddhaṃ hoti, thinamiddhampi na susamūhataṃ hoti , uddhaccakukkuccampi na suppaṭivinītaṃ hoti. So kāyaduṭṭhullassapi na suppaṭippassaddhattā thinamiddhassapi na susamūhatattā uddhaccakukkuccassapi na suppaṭivinītattā andhandhaṃ viya jhāyati. So kāyassa bhedā paraṃ maraṇā saṃkiliṭṭhābhānaṃ devānaṃ sahabyataṃ upapajjati. Seyyathāpi, āvuso kaccāna, telappadīpassa jhāyato telampi parisuddhaṃ vaṭṭipi parisuddhā. So telassapi parisuddhattā vaṭṭiyāpi parisuddhattā na andhandhaṃ viya jhāyati; evameva kho, āvuso kaccāna, idhekacco bhikkhu ‘parisuddhābhā’ti pharitvā adhimuccitvā viharati. Tassa kāyaduṭṭhullampi suppaṭippassaddhaṃ hoti, thinamiddhampi susamūhataṃ hoti, uddhaccakukkuccampi suppaṭivinītaṃ hoti. So kāyaduṭṭhullassapi suppaṭippassaddhattā thinamiddhassapi susamūhatattā uddhaccakukkuccassapi suppaṭivinītattā na andhandhaṃ viya jhāyati. So kāyassa bhedā paraṃ maraṇā parisuddhābhānaṃ devānaṃ sahabyataṃ upapajjati. Ayaṃ kho, āvuso kaccāna, hetu ayaṃ paccayo yena tāsaṃ devatānaṃ ekaṃ devanikāyaṃ upapannānaṃ santettha ekaccā devatā saṃkiliṭṭhābhā, santi panettha ekaccā devatā parisuddhābhā’’ti.

235. Evaṃ vutte, āyasmā sabhiyo kaccāno āyasmantaṃ anuruddhaṃ etadavoca – ‘‘sādhu, bhante anuruddha! Na, bhante, āyasmā anuruddho evamāha – ‘evaṃ me suta’nti vā ‘evaṃ arahati bhavitu’nti vā; atha ca pana, bhante, āyasmā anuruddho ‘evampi tā devatā , itipi tā devatā’tveva bhāsati. Tassa mayhaṃ, bhante, evaṃ hoti – ‘addhā āyasmatā anuruddhena tāhi devatāhi saddhiṃ sannivutthapubbañceva sallapitapubbañca sākacchā ca samāpajjitapubbā’’’ti. ‘‘Addhā kho ayaṃ, āvuso kaccāna, āsajja upanīya vācā bhāsitā, api ca te ahaṃ byākarissāmi – ‘dīgharattaṃ kho me, āvuso kaccāna, tāhi devatāhi saddhiṃ sannivutthapubbañceva sallapitapubbañca sākacchā ca samāpajjitapubbā’’’ti.

Evaṃ vutte, āyasmā sabhiyo kaccāno pañcakaṅgaṃ thapatiṃ etadavoca – ‘‘lābhā te, gahapati, suladdhaṃ te, gahapati, yaṃ tvañceva taṃ kaṅkhādhammaṃ pahāsi [pajahasi (ka.)], mayañcimaṃ [yampimaṃ (sī. syā. kaṃ. pī.)] dhammapariyāyaṃ alatthamhā savanāyā’’ti.

Anuruddhasuttaṃ niṭṭhitaṃ sattamaṃ.

8. Upakkilesasuttaṃ

236. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena kosambiyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho so bhikkhu bhagavantaṃ etadavoca – ‘‘idha, bhante, kosambiyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti. Sādhu, bhante, bhagavā yena te bhikkhū tenupasaṅkamatu anukampaṃ upādāyā’’ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho bhagavā yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū etadavoca – ‘‘alaṃ, bhikkhave, mā bhaṇḍanaṃ, mā kalahaṃ, mā viggahaṃ, mā vivāda’’nti.

Evaṃ vutte, aññataro bhikkhu bhagavantaṃ etadavoca – ‘‘āgametu, bhante! Bhagavā dhammassāmī; appossukko, bhante, bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu; mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā’’ti. Dutiyampi kho bhagavā te bhikkhū etadavoca – ‘‘alaṃ, bhikkhave, mā bhaṇḍanaṃ, mā kalahaṃ, mā viggahaṃ, mā vivāda’’nti. Dutiyampi kho so bhikkhu bhagavantaṃ etadavoca – ‘‘āgametu, bhante! Bhagavā dhammassāmī; appossukko, bhante, bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu; mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā’’ti. Tatiyampi kho bhagavā te bhikkhū etadavoca – ‘‘alaṃ, bhikkhave, mā bhaṇḍanaṃ, mā kalahaṃ, mā viggahaṃ, mā vivāda’’nti. Tatiyampi kho so bhikkhu bhagavantaṃ etadavoca – ‘‘āgametu, bhante, bhagavā dhammassāmī; appossukko, bhante, bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu; mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā’’ti.

Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kosambiṃ piṇḍāya pāvisi. Kosambiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto senāsanaṃ saṃsāmetvā pattacīvaramādāya ṭhitakova imā gāthā abhāsi –

237.

‘‘Puthusaddo samajano, na bālo koci maññatha;

Saṅghasmiṃ bhijjamānasmiṃ, nāññaṃ bhiyyo amaññaruṃ.

‘‘Parimuṭṭhā paṇḍitābhāsā, vācāgocarabhāṇino;

Yāvicchanti mukhāyāmaṃ, yena nītā na taṃ vidū.

‘‘Akkocchi maṃ avadhi maṃ, ajini maṃ ahāsi me;

Ye ca taṃ upanayhanti, veraṃ tesaṃ na sammati.

‘‘Akkocchi maṃ avadhi maṃ, ajini maṃ ahāsi me;

Ye ca taṃ nupanayhanti, veraṃ tesūpasammati.

‘‘Na hi verena verāni, sammantīdha kudācanaṃ;

Averena ca sammanti, esa dhammo sanantano.

‘‘Pare ca na vijānanti, mayamettha yamāmase;

Ye ca tattha vijānanti, tato sammanti medhagā.

‘‘Aṭṭhicchinnā pāṇaharā, gavassadhanahārino;

Raṭṭhaṃ vilumpamānānaṃ, tesampi hoti saṅgati;

Kasmā tumhākaṃ no siyā.

‘‘Sace labhetha nipakaṃ sahāyaṃ,

Saddhiṃ caraṃ sādhuvihāri dhīraṃ;

Abhibhuyya sabbāni parissayāni,

Careyya tenattamano satīmā.

‘‘No ce labhetha nipakaṃ sahāyaṃ,

Saddhiṃ caraṃ sādhuvihāri dhīraṃ;

Rājāva raṭṭhaṃ vijitaṃ pahāya,

Eko care mātaṅgaraññeva nāgo.

‘‘Ekassa caritaṃ seyyo, natthi bāle sahāyatā;

Eko care na ca pāpāni kayirā,

Appossukko mātaṅgaraññeva nāgo’’ti.

238. Atha kho bhagavā ṭhitakova imā gāthā bhāsitvā yena bālakaloṇakāragāmo [bālakaloṇakagāmo (ka.), tathā vinayepi] tenupasaṅkami. Tena kho pana samayena āyasmā bhagu bālakaloṇakāragāme viharati. Addasā kho āyasmā bhagu bhagavantaṃ dūratova āgacchantaṃ. Disvāna āsanaṃ paññapesi udakañca pādānaṃ dhovanaṃ [udakañca pādānaṃ (sī. syā. kaṃ. pī.)]. Nisīdi bhagavā paññatte āsane. Nisajja pāde pakkhālesi. Āyasmāpi kho bhagu bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ bhaguṃ bhagavā etadavoca – ‘‘kacci, bhikkhu, khamanīyaṃ, kacci yāpanīyaṃ, kacci piṇḍakena na kilamasī’’ti? ‘‘Khamanīyaṃ bhagavā, yāpanīyaṃ bhagavā, na cāhaṃ, bhante, piṇḍakena kilamāmī’’ti. Atha kho bhagavā āyasmantaṃ bhaguṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā yena pācīnavaṃsadāyo tenupasaṅkami.

Tena kho pana samayena āyasmā ca anuruddho āyasmā ca nandiyo [bhaddiyo (ma. ni. 2.166 naḷakapāne] āyasmā ca kimilo [kimbilo (sī. syā. kaṃ. pī.)] pācīnavaṃsadāye viharanti. Addasā kho dāyapālo bhagavantaṃ dūratova āgacchantaṃ. Disvāna bhagavantaṃ etadavoca – ‘‘mā, mahāsamaṇa, etaṃ dāyaṃ pāvisi. Santettha tayo kulaputtā attakāmarūpā viharanti. Mā tesaṃ aphāsumakāsī’’ti. Assosi kho āyasmā anuruddho dāyapālassa bhagavatā saddhiṃ mantayamānassa. Sutvāna dāyapālaṃ etadavoca – ‘‘mā, āvuso dāyapāla, bhagavantaṃ vāresi. Satthā no bhagavā anuppatto’’ti.

239. Atha kho āyasmā anuruddho yenāyasmā ca nandiyo yenāyasmā ca kimilo tenupasaṅkami; upasaṅkamitvā āyasmantañca nandiyaṃ āyasmantañca kimilaṃ etadavoca – ‘‘abhikkamathāyasmanto, abhikkamathāyasmanto, satthā no bhagavā anuppatto’’ti. Atha kho āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimilo bhagavantaṃ paccuggantvā eko bhagavato pattacīvaraṃ paṭiggahesi, eko āsanaṃ paññapesi, eko pādodakaṃ upaṭṭhapesi. Nisīdi bhagavā paññatte āsane. Nisajja pāde pakkhālesi. Tepi kho āyasmanto bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnaṃ kho āyasmantaṃ anuruddhaṃ bhagavā etadavoca – ‘‘kacci vo, anuruddhā, khamanīyaṃ, kacci yāpanīyaṃ, kacci piṇḍakena na kilamathā’’ti? ‘‘Khamanīyaṃ bhagavā, yāpanīyaṃ bhagavā, na ca mayaṃ, bhante, piṇḍakena kilamāmā’’ti. ‘‘Kacci pana vo, anuruddhā, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathā’’ti? ‘‘Taggha mayaṃ, bhante, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmā’’ti. ‘‘Yathā kathaṃ pana tumhe, anuruddhā, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathā’’ti? ‘‘Idha mayhaṃ, bhante, evaṃ hoti – ‘lābhā vata me, suladdhaṃ vata me yohaṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmī’ti. Tassa mayhaṃ, bhante, imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvi ceva raho ca, mettaṃ vacīkammaṃ paccupaṭṭhitaṃ āvi ceva raho ca, mettaṃ manokammaṃ paccupaṭṭhitaṃ āvi ceva raho ca. Tassa, mayhaṃ, bhante, evaṃ hoti – ‘yaṃnūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vatteyya’nti. So kho ahaṃ, bhante, sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vattāmi. Nānā hi kho no, bhante, kāyā, ekañca pana maññe citta’’nti.

Āyasmāpi kho nandiyo…pe… āyasmāpi kho kimilo bhagavantaṃ etadavoca – ‘‘mayhampi kho, bhante, evaṃ hoti – ‘lābhā vata me, suladdhaṃ vata me yohaṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmī’ti. Tassa mayhaṃ, bhante, imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvi ceva raho ca, mettaṃ vacīkammaṃ paccupaṭṭhitaṃ āvi ceva raho ca, mettaṃ manokammaṃ paccupaṭṭhitaṃ āvi ceva raho ca. Tassa mayhaṃ, bhante, evaṃ hoti – ‘yaṃnūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vatteyya’nti. So kho ahaṃ, bhante, sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vattāmi. Nānā hi kho no, bhante, kāyā, ekañca pana maññe cittanti. Evaṃ kho mayaṃ, bhante, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmā’’ti.

240. ‘‘Sādhu, sādhu, anuruddhā! Kacci pana vo, anuruddhā, appamattā ātāpino pahitattā viharathā’’ti? ‘‘Taggha mayaṃ, bhante, appamattā ātāpino pahitattā viharāmā’’ti. ‘‘Yathā kathaṃ pana tumhe, anuruddhā, appamattā ātāpino pahitattā viharathā’’ti? ‘‘Idha, bhante, amhākaṃ yo paṭhamaṃ gāmato piṇḍāya paṭikkamati, so āsanāni paññapeti, pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti, avakkārapātiṃ upaṭṭhāpeti. Yo pacchā gāmato piṇḍāya paṭikkamati – sace hoti bhuttāvaseso, sace ākaṅkhati, bhuñjati; no ce ākaṅkhati, appaharite vā chaḍḍeti apāṇake vā udake opilāpeti – so āsanāni paṭisāmeti, pānīyaṃ paribhojanīyaṃ paṭisāmeti, avakkārapātiṃ dhovitvā paṭisāmeti, bhattaggaṃ sammajjati. Yo passati pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ so upaṭṭhāpeti. Sacassa hoti avisayhaṃ, hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhāpema [upaṭṭhapeti (sī.)], na tveva mayaṃ, bhante, tappaccayā vācaṃ bhindāma. Pañcāhikaṃ kho pana mayaṃ, bhante, sabbarattiṃ dhammiyā kathāya sannisīdāma. Evaṃ kho mayaṃ, bhante, appamattā ātāpino pahitattā viharāmā’’ti.

241. ‘‘Sādhu, sādhu, anuruddhā! Atthi pana vo, anuruddhā, evaṃ appamattānaṃ ātāpīnaṃ pahitattānaṃ viharataṃ uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro’’ti? ‘‘Idha mayaṃ, bhante, appamattā ātāpino pahitattā viharantā obhāsañceva sañjānāma dassanañca rūpānaṃ. So kho pana no obhāso nacirasseva antaradhāyati dassanañca rūpānaṃ; tañca nimittaṃ nappaṭivijjhāmā’’ti.

‘‘Taṃ kho pana vo, anuruddhā, nimittaṃ paṭivijjhitabbaṃ. Ahampi sudaṃ, anuruddhā, pubbeva sambodhā anabhisambuddho bodhisattova samāno obhāsañceva sañjānāmi dassanañca rūpānaṃ. So kho pana me obhāso nacirasseva antaradhāyati dassanañca rūpānaṃ. Tassa mayhaṃ, anuruddhā, etadahosi – ‘ko nu kho hetu ko paccayo yena me obhāso antaradhāyati dassanañca rūpāna’nti? Tassa mayhaṃ, anuruddhā, etadahosi – ‘vicikicchā kho me udapādi, vicikicchādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissatī’’’ti.

‘‘So kho ahaṃ, anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi dassanañca rūpānaṃ. So kho pana me obhāso nacirasseva antaradhāyati dassanañca rūpānaṃ. Tassa mayhaṃ, anuruddhā, etadahosi – ‘ko nu kho hetu ko paccayo yena me obhāso antaradhāyati dassanañca rūpāna’nti? Tassa mayhaṃ, anuruddhā, etadahosi – ‘amanasikāro kho me udapādi, amanasikārādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro’’’ti.

‘‘So kho ahaṃ, anuruddhā…pe… tassa mayhaṃ, anuruddhā, etadahosi – ‘thinamiddhaṃ kho me udapādi, thinamiddhādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thinamiddha’’’nti.

‘‘So kho ahaṃ, anuruddhā…pe… tassa mayhaṃ, anuruddhā, etadahosi – ‘chambhitattaṃ kho me udapādi, chambhitattādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Seyyathāpi, anuruddhā, puriso addhānamaggappaṭipanno, tassa ubhatopasse vaṭṭakā [vadhakā (sī. syā. kaṃ. pī.)] uppateyyuṃ, tassa tatonidānaṃ chambhitattaṃ uppajjeyya; evameva kho me, anuruddhā, chambhitattaṃ udapādi, chambhitattādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thinamiddhaṃ na chambhitatta’’’nti.

‘‘So kho ahaṃ, anuruddhā…pe… tassa mayhaṃ, anuruddhā, etadahosi – ‘uppilaṃ [ubbillaṃ (sī. pī.), ubbilaṃ (syā. kaṃ.)] kho me udapādi, uppilādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ . Seyyathāpi, anuruddhā, puriso ekaṃ nidhimukhaṃ gavesanto sakideva pañcanidhimukhāni adhigaccheyya, tassa tatonidānaṃ uppilaṃ uppajjeyya; evameva kho me, anuruddhā, uppilaṃ udapādi, uppilādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thinamiddhaṃ, na chambhitattaṃ, na uppila’’’nti.

‘‘So kho ahaṃ, anuruddhā…pe… tassa mayhaṃ, anuruddhā, etadahosi – ‘duṭṭhullaṃ kho me udapādi, duṭṭhullādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thinamiddhaṃ, na chambhitattaṃ, na uppilaṃ, na duṭṭhulla’’’nti.

‘‘So kho ahaṃ, anuruddhā…pe… tassa mayhaṃ, anuruddhā, etadahosi – ‘accāraddhavīriyaṃ kho me udapādi, accāraddhavīriyādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Seyyathāpi, anuruddhā, puriso ubhohi hatthehi vaṭṭakaṃ gāḷhaṃ gaṇheyya, so tattheva patameyya [matameyya (bahūsu) pa + taṃ + eyya = patameyya-iti padavibhāgo]; evameva kho me, anuruddhā, accāraddhavīriyaṃ udapādi, accāraddhavīriyādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thinamiddhaṃ, na chambhitattaṃ, na uppilaṃ, na duṭṭhullaṃ, na accāraddhavīriya’’’nti.

‘‘So kho ahaṃ, anuruddhā…pe… tassa mayhaṃ, anuruddhā, etadahosi – ‘atilīnavīriyaṃ kho me udapādi , atilīnavīriyādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Seyyathāpi, anuruddhā, puriso vaṭṭakaṃ sithilaṃ gaṇheyya, so tassa hatthato uppateyya; evameva kho me, anuruddhā, atilīnavīriyaṃ udapādi, atilīnavīriyādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thinamiddhaṃ, na chambhitattaṃ, na uppilaṃ, na duṭṭhullaṃ, na accāraddhavīriyaṃ, na atilīnavīriya’’’nti.

‘‘So kho ahaṃ, anuruddhā…pe… tassa mayhaṃ, anuruddhā, etadahosi – ‘abhijappā kho me udapādi, abhijappādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thinamiddhaṃ, na chambhitattaṃ, na uppilaṃ, na duṭṭhullaṃ, na accāraddhavīriyaṃ, na atilīnavīriyaṃ, na abhijappā’’’ti.

‘‘So kho ahaṃ, anuruddhā…pe… tassa mayhaṃ, anuruddhā, etadahosi – ‘nānattasaññā kho me udapādi, nānattasaññādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thinamiddhaṃ, na chambhitattaṃ, na uppilaṃ, na duṭṭhullaṃ, na accāraddhavīriyaṃ, na atilīnavīriyaṃ, na abhijappā, na nānattasaññā’’’ti.

‘‘So kho ahaṃ, anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi dassanañca rūpānaṃ. So kho pana me obhāso nacirasseva antaradhāyati dassanañca rūpānaṃ. Tassa mayhaṃ anuruddhā etadahosi – ‘ko nu kho hetu ko paccayo yena me obhāso antaradhāyati dassanañca rūpāna’nti. Tassa mayhaṃ, anuruddhā, etadahosi – ‘atinijjhāyitattaṃ kho me rūpānaṃ udapādi, atinijjhāyitattādhikaraṇañca pana me rūpānaṃ samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thinamiddhaṃ, na chambhitattaṃ, na uppilaṃ, na duṭṭhullaṃ, na accāraddhavīriyaṃ, na atilīnavīriyaṃ, na abhijappā, na nānattasaññā, na atinijjhāyitattaṃ rūpāna’’’nti.

242. ‘‘So kho ahaṃ, anuruddhā, ‘vicikicchā cittassa upakkileso’ti – iti viditvā vicikicchaṃ cittassa upakkilesaṃ pajahiṃ, ‘amanasikāro cittassa upakkileso’ti – iti viditvā amanasikāraṃ cittassa upakkilesaṃ pajahiṃ, ‘thinamiddhaṃ cittassa upakkileso’ti – iti viditvā thinamiddhaṃ cittassa upakkilesaṃ pajahiṃ, ‘chambhitattaṃ cittassa upakkileso’ti – iti viditvā chambhitattaṃ cittassa upakkilesaṃ pajahiṃ, ‘uppilaṃ cittassa upakkileso’ti – iti viditvā uppilaṃ cittassa upakkilesaṃ pajahiṃ, ‘duṭṭhullaṃ cittassa upakkileso’ti – iti viditvā duṭṭhullaṃ cittassa upakkilesaṃ pajahiṃ, ‘accāraddhavīriyaṃ cittassa upakkileso’ti – iti viditvā accāraddhavīriyaṃ cittassa upakkilesaṃ pajahiṃ, ‘atilīnavīriyaṃ cittassa upakkileso’ti – iti viditvā atilīnavīriyaṃ cittassa upakkilesaṃ pajahiṃ, ‘abhijappā cittassa upakkileso’ti – iti viditvā abhijappaṃ cittassa upakkilesaṃ pajahiṃ, ‘nānattasaññā cittassa upakkileso’ti – iti viditvā nānattasaññaṃ cittassa upakkilesaṃ pajahiṃ, ‘atinijjhāyitattaṃ rūpānaṃ cittassa upakkileso’ti – iti viditvā atinijjhāyitattaṃ rūpānaṃ cittassa upakkilesaṃ pajahiṃ.

243. ‘‘So kho ahaṃ, anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañhi kho sañjānāmi, na ca rūpāni passāmi; rūpāni hi kho passāmi, na ca obhāsaṃ sañjānāmi – ‘kevalampi rattiṃ, kevalampi divaṃ [divasaṃ (sī. syā. kaṃ. pī.)], kevalampi rattindivaṃ’ [rattidivaṃ (ka.)]. Tassa mayhaṃ, anuruddhā, etadahosi – ‘ko nu kho hetu ko paccayo yvāhaṃ obhāsañhi kho sañjānāmi na ca rūpāni passāmi; rūpāni hi kho [kho tasmiṃ samaye (sī. ka.)] passāmi na ca obhāsaṃ sañjānāmi – kevalampi rattiṃ, kevalampi divaṃ, kevalampi rattindiva’nti. Tassa mayhaṃ, anuruddhā, etadahosi – ‘yasmiñhi kho ahaṃ samaye rūpanimittaṃ amanasikaritvā obhāsanimittaṃ manasi karomi, obhāsañhi kho tasmiṃ samaye sañjānāmi, na ca rūpāni passāmi. Yasmiṃ panāhaṃ samaye obhāsanimittaṃ amanasikaritvā rūpanimittaṃ manasi karomi, rūpāni hi kho tasmiṃ samaye passāmi na ca obhāsaṃ sañjānāmi – kevalampi rattiṃ, kevalampi divaṃ, kevalampi rattindiva’’’nti.

‘‘So kho ahaṃ, anuruddhā, appamatto ātāpī pahitatto viharanto parittañceva obhāsaṃ sañjānāmi, parittāni ca rūpāni passāmi; appamāṇañceva obhāsaṃ sañjānāmi, appamāṇāni ca rūpāni passāmi – kevalampi rattiṃ, kevalampi divaṃ, kevalampi rattindivaṃ. Tassa mayhaṃ, anuruddhā, etadahosi – ‘ko nu kho hetu ko paccayo yvāhaṃ parittañceva obhāsaṃ sañjānāmi, parittāni ca rūpāni passāmi ; appamāṇañceva obhāsaṃ sañjānāmi, appamāṇāni ca rūpāni passāmi – kevalampi rattiṃ, kevalampi divaṃ, kevalampi rattindiva’nti. Tassa mayhaṃ, anuruddhā, etadahosi – ‘yasmiṃ kho me samaye paritto samādhi hoti, parittaṃ me tasmiṃ samaye cakkhu hoti. Sohaṃ parittena cakkhunā parittañceva obhāsaṃ sañjānāmi, parittāni ca rūpāni passāmi. Yasmiṃ pana me samaye appamāṇo samādhi hoti, appamāṇaṃ me tasmiṃ samaye cakkhu hoti. Sohaṃ appamāṇena cakkhunā appamāṇañceva obhāsaṃ sañjānāmi, appamāṇāni ca rūpāni passāmi – kevalampi rattiṃ, kevalampi divaṃ, kevalampi rattindiva’’’nti.

244. Yato kho me , anuruddhā, ‘vicikicchā cittassa upakkileso’ti – iti viditvā vicikicchā cittassa upakkileso pahīno ahosi, ‘amanasikāro cittassa upakkileso’ti – iti viditvā amanasikāro cittassa upakkileso pahīno ahosi, ‘thinamiddhaṃ cittassa upakkileso’ti – iti viditvā thinamiddhaṃ cittassa upakkileso pahīno ahosi, ‘chambhitattaṃ cittassa upakkileso’ti – iti viditvā chambhitattaṃ cittassa upakkileso pahīno ahosi, ‘uppilaṃ cittassa upakkileso’ti – iti viditvā uppilaṃ cittassa upakkileso pahīno ahosi, ‘duṭṭhullaṃ cittassa upakkileso’ti – iti viditvā duṭṭhullaṃ cittassa upakkileso pahīno ahosi, ‘accāraddhavīriyaṃ cittassa upakkileso’ti – iti viditvā accāraddhavīriyaṃ cittassa upakkileso pahīno ahosi, ‘atilīnavīriyaṃ cittassa upakkileso’ti – iti viditvā atilīnavīriyaṃ cittassa upakkileso pahīno ahosi, ‘abhijappā cittassa upakkileso’ti – iti viditvā abhijappā cittassa upakkileso pahīno ahosi, ‘nānattasaññā cittassa upakkileso’ti – iti viditvā nānattasaññā cittassa upakkileso pahīno ahosi, ‘atinijjhāyitattaṃ rūpānaṃ cittassa upakkileso’ti – iti viditvā atinijjhāyitattaṃ rūpānaṃ cittassa upakkileso pahīno ahosi.

245. ‘‘Tassa mayhaṃ, anuruddhā, etadahosi – ‘ye kho me cittassa upakkilesā te me pahīnā. Handa, dānāhaṃ tividhena samādhiṃ bhāvemī’ti [bhāvesinti (sī. syā. kaṃ.)]. So kho ahaṃ, anuruddhā, savitakkampi savicāraṃ samādhiṃ bhāvesiṃ [bhāvemi (ka.)], avitakkampi vicāramattaṃ samādhiṃ bhāvesiṃ, avitakkampi avicāraṃ samādhiṃ bhāvesiṃ, sappītikampi samādhiṃ bhāvesiṃ, nippītikampi samādhiṃ bhāvesiṃ, sātasahagatampi samādhiṃ bhāvesiṃ, upekkhāsahagatampi samādhiṃ bhāvesiṃ. Yato kho me, anuruddhā, savitakkopi savicāro samādhi bhāvito ahosi, avitakkopi vicāramatto samādhi bhāvito ahosi, avitakkopi avicāro samādhi bhāvito ahosi, sappītikopi samādhi bhāvito ahosi, nippītikopi samādhi bhāvito ahosi, sātasahagatopi samādhi bhāvito ahosi, upekkhāsahagatopi samādhi bhāvito ahosi. Ñāṇañca pana me dassanaṃ udapādi, akuppā me cetovimutti. Ayamantimā jāti, natthi dāni punabbhavo’’ti.

Idamavoca bhagavā. Attamano āyasmā anuruddho bhagavato bhāsitaṃ abhinandīti.

Upakkilesasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.

9. Bālapaṇḍitasuttaṃ

246. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Tīṇimāni, bhikkhave, bālassa bālalakkhaṇāni bālanimittāni bālāpadānāni. Katamāni tīṇi? Idha, bhikkhave, bālo duccintitacintī ca hoti dubbhāsitabhāsī ca dukkaṭakammakārī ca. No cetaṃ [no cedaṃ (saṃ. ni. 3.27-28)], bhikkhave, bālo duccintitacintī ca abhavissa dubbhāsitabhāsī ca dukkaṭakammakārī ca kena naṃ [na tena naṃ (ka.), na naṃ (?)] paṇḍitā jāneyyuṃ – ‘bālo ayaṃ bhavaṃ asappuriso’ti? Yasmā ca kho, bhikkhave, bālo duccintitacintī ca hoti dubbhāsitabhāsī ca dukkaṭakammakārī ca tasmā naṃ paṇḍitā jānanti – ‘bālo ayaṃ bhavaṃ asappuriso’ti. Sa kho so, bhikkhave, bālo tividhaṃ diṭṭheva dhamme dukkhaṃ domanassaṃ paṭisaṃvedeti. Sace, bhikkhave, bālo sabhāyaṃ vā nisinno hoti, rathikāya [rathiyāya (bahūsu)] vā nisinno hoti, siṅghāṭake vā nisinno hoti; tatra ce jano tajjaṃ tassāruppaṃ kathaṃ manteti. Sace, bhikkhave, bālo pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti, tatra, bhikkhave, bālassa evaṃ hoti – ‘yaṃ kho jano tajjaṃ tassāruppaṃ kathaṃ manteti, saṃvijjanteva te [saṃvijjante te ca (sī. syā. kaṃ. pī.)] dhammā mayi, ahañca tesu dhammesu sandissāmī’ti. Idaṃ, bhikkhave, bālo paṭhamaṃ diṭṭheva dhamme dukkhaṃ domanassaṃ paṭisaṃvedeti.

247. ‘‘Puna caparaṃ, bhikkhave, bālo passati rājāno coraṃ āgucāriṃ gahetvā vividhā kammakāraṇā kārente – kasāhipi tāḷente vettehipi tāḷente addhadaṇḍakehipi tāḷente hatthampi chindante pādampi chindante hatthapādampi chindante kaṇṇampi chindante nāsampi chindante kaṇṇanāsampi chindante bilaṅgathālikampi karonte saṅkhamuṇḍikampi karonte rāhumukhampi karonte jotimālikampi karonte hatthapajjotikampi karonte erakavattikampi karonte cīrakavāsikampi karonte eṇeyyakampi karonte baḷisamaṃsikampi karonte kahāpaṇikampi karonte khārāpatacchikampi [khārāpaṭicchakampi (ka.)] karonte palighaparivattikampi karonte palālapīṭhakampi [palālapiṭṭhakampi (pī.)] karonte tattenapi telena osiñcante sunakhehipi khādāpente jīvantampi sūle uttāsente asināpi sīsaṃ chindante. Tatra, bhikkhave, bālassa evaṃ hoti – ‘yathārūpānaṃ kho pāpakānaṃ kammānaṃ hetu rājāno coraṃ āgucāriṃ gahetvā vividhā kammakāraṇā kārenti – kasāhipi tāḷenti…pe… asināpi sīsaṃ chindanti; saṃvijjanteva te dhammā mayi, ahañca tesu dhammesu sandissāmi. Maṃ cepi rājāno [sace mampi (ka.)] jāneyyuṃ, mampi rājāno gahetvā vividhā kammakāraṇā kāreyyuṃ – kasāhipi tāḷeyyuṃ…pe… jīvantampi sūle uttāseyyuṃ, asināpi sīsaṃ chindeyyu’nti. Idampi, bhikkhave, bālo dutiyaṃ diṭṭheva dhamme dukkhaṃ domanassaṃ paṭisaṃvedeti.

248. ‘‘Puna caparaṃ, bhikkhave, bālaṃ pīṭhasamārūḷhaṃ vā mañcasamārūḷhaṃ vā chamāyaṃ [chamāya (sī. pī.)] vā semānaṃ, yānissa pubbe pāpakāni kammāni katāni kāyena duccaritāni vācāya duccaritāni manasā duccaritāni tānissa tamhi samaye olambanti ajjholambanti abhippalambanti. Seyyathāpi, bhikkhave, mahataṃ pabbatakūṭānaṃ chāyā sāyanhasamayaṃ pathaviyā olambanti ajjholambanti abhippalambanti; evameva kho, bhikkhave, bālaṃ pīṭhasamārūḷhaṃ vā mañcasamārūḷhaṃ vā chamāyaṃ vā semānaṃ, yānissa pubbe pāpakāni kammāni katāni kāyena duccaritāni vācāya duccaritāni manasā duccaritāni tānissa tamhi samaye olambanti ajjholambanti abhippalambanti. Tatra, bhikkhave, bālassa evaṃ hoti – ‘akataṃ vata me kalyāṇaṃ, akataṃ kusalaṃ, akataṃ bhīruttāṇaṃ; kataṃ pāpaṃ, kataṃ luddaṃ, kataṃ kibbisaṃ. Yāvatā, bho, akatakalyāṇānaṃ akatakusalānaṃ akatabhīruttāṇānaṃ katapāpānaṃ kataluddānaṃ katakibbisānaṃ gati taṃ gatiṃ pecca gacchāmī’ti. So socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati. Idampi, bhikkhave, bālo tatiyaṃ diṭṭheva dhamme dukkhaṃ domanassaṃ paṭisaṃvedeti.

‘‘Sa kho so, bhikkhave, bālo kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Yaṃ kho taṃ, bhikkhave, sammā vadamāno vadeyya – ‘ekantaṃ aniṭṭhaṃ ekantaṃ akantaṃ ekantaṃ amanāpa’nti, nirayameva taṃ sammā vadamāno vadeyya – ‘ekantaṃ aniṭṭhaṃ ekantaṃ akantaṃ ekantaṃ amanāpa’nti. Yāvañcidaṃ, bhikkhave, upamāpi [upamāhipi (sī.)] na sukarā yāva dukkhā nirayā’’ti.

249. Evaṃ vutte, aññataro bhikkhu bhagavantaṃ etadavoca – ‘‘sakkā pana, bhante, upamaṃ kātu’’nti? ‘‘Sakkā bhikkhū’’ti bhagavā avoca. Seyyathāpi, bhikkhu, coraṃ āgucāriṃ gahetvā rañño dasseyyuṃ – ‘ayaṃ kho, deva, coro āgucārī, imassa yaṃ icchasi taṃ daṇḍaṃ paṇehī’ti. Tamenaṃ rājā evaṃ vadeyya – ‘gacchatha, bho, imaṃ purisaṃ pubbaṇhasamayaṃ sattisatena hanathā’ti . Tamenaṃ pubbaṇhasamayaṃ sattisatena haneyyuṃ. Atha rājā majjhanhikasamayaṃ [majjhantikasamayaṃ (sī. syā. kaṃ. ka.), majjhantikaṃ samayaṃ (pī.)] evaṃ vadeyya – ‘ambho, kathaṃ so puriso’ti? ‘‘‘Tatheva, deva, jīvatī’ti. Tamenaṃ rājā evaṃ vadeyya – ‘gacchatha, bho, taṃ purisaṃ majjhanhikasamayaṃ sattisatena hanathā’ti. Tamenaṃ majjhanhikasamayaṃ sattisatena haneyyuṃ. Atha rājā sāyanhasamayaṃ evaṃ vadeyya – ‘ambho, kathaṃ so puriso’ti? ‘Tatheva, deva, jīvatī’ti. Tamenaṃ rājā evaṃ vadeyya – ‘gacchatha, bho, taṃ purisaṃ sāyanhasamayaṃ sattisatena hanathā’ti. Tamenaṃ sāyanhasamayaṃ sattisatena haneyyuṃ. Taṃ kiṃ maññatha , bhikkhave, api nu so puriso tīhi sattisatehi haññamāno tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvediyethā’’ti? ‘‘Ekissāpi, bhante, sattiyā haññamāno so puriso tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvediyetha, ko pana vādo tīhi sattisatehī’’ti?

250. Atha kho bhagavā parittaṃ pāṇimattaṃ pāsāṇaṃ gahetvā bhikkhū āmantesi – ‘‘taṃ kiṃ maññatha, bhikkhave, katamo nu kho mahantataro – yo cāyaṃ mayā paritto pāṇimatto pāsāṇo gahito, yo ca himavā pabbatarājā’’ti? ‘‘Appamattako ayaṃ, bhante, bhagavatā paritto pāṇimatto pāsāṇo gahito, himavantaṃ pabbatarājānaṃ upanidhāya saṅkhampi na upeti, kalabhāgampi na upeti, upanidhampi [upanidhimpi (sī. pī.)] na upeti’’. ‘‘Evameva kho, bhikkhave, yaṃ so puriso tīhi sattisatehi haññamāno tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti taṃ nirayakassa dukkhassa upanidhāya saṅkhampi na upeti, kalabhāgampi na upeti, upanidhampi na upeti’’.

‘‘Tamenaṃ, bhikkhave, nirayapālā pañcavidhabandhanaṃ nāma kammakāraṇaṃ karonti – tattaṃ ayokhilaṃ [ayokhīlaṃ (sī. syā. kaṃ. pī.)] hatthe gamenti, tattaṃ ayokhilaṃ dutiye hatthe gamenti, tattaṃ ayokhilaṃ pāde gamenti, tattaṃ ayokhilaṃ dutiye pāde gamenti, tattaṃ ayokhilaṃ majjhe urasmiṃ gamenti. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti [byantihoti (pī. ka.)]. Tamenaṃ, bhikkhave, nirayapālā saṃvesetvā kuṭhārīhi [kudhārīhi (ka.)] tacchanti. So tattha dukkhā tibbā…pe… byantīhoti. Tamenaṃ, bhikkhave, nirayapālā uddhaṃpādaṃ adhosiraṃ gahetvā vāsīhi tacchanti. So tattha dukkhā tibbā…pe… byantīhoti. Tamenaṃ, bhikkhave, nirayapālā rathe yojetvā ādittāya pathaviyā sampajjalitāya sajotibhūtāya [sañjotibhūtāya (syā. kaṃ. pī.)] sārentipi paccāsārentipi . So tattha dukkhā tibbā…pe… byantīhoti. Tamenaṃ, bhikkhave, nirayapālā mahantaṃ aṅgārapabbataṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āropentipi oropentipi. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti. Tamenaṃ, bhikkhave, nirayapālā uddhaṃpādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sajotibhūtāya. So tattha pheṇuddehakaṃ paccati. So tattha pheṇuddehakaṃ paccamāno sakimpi uddhaṃ gacchati, sakimpi adho gacchati, sakimpi tiriyaṃ gacchati. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṅkaroti yāva na taṃ pāpakammaṃ byantīhoti. Tamenaṃ, bhikkhave, nirayapālā [nirayapālā punappunaṃ (ka.)] mahāniraye pakkhipanti. So kho pana, bhikkhave, mahānirayo –

‘‘Catukkaṇṇo catudvāro, vibhatto bhāgaso mito;

Ayopākārapariyanto, ayasā paṭikujjito.

‘‘Tassa ayomayā bhūmi, jalitā tejasā yutā;

Samantā yojanasataṃ, pharitvā tiṭṭhati sabbadā’’.

‘‘Anekapariyāyenapi kho ahaṃ, bhikkhave, nirayakathaṃ katheyyaṃ; yāvañcidaṃ, bhikkhave, na sukarā akkhānena pāpuṇituṃ yāva dukkhā nirayā.

251. ‘‘Santi, bhikkhave, tiracchānagatā pāṇā tiṇabhakkhā. Te allānipi tiṇāni sukkhānipi tiṇāni dantullehakaṃ khādanti. Katame ca, bhikkhave, tiracchānagatā pāṇā tiṇabhakkhā? Hatthī assā goṇā gadrabhā ajā migā, ye vā panaññepi keci tiracchānagatā pāṇā tiṇabhakkhā. Sa kho so, bhikkhave, bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā paraṃ maraṇā tesaṃ sattānaṃ sahabyataṃ upapajjati ye te sattā tiṇabhakkhā.

‘‘Santi, bhikkhave, tiracchānagatā pāṇā gūthabhakkhā. Te dūratova gūthagandhaṃ ghāyitvā dhāvanti – ‘ettha bhuñjissāma, ettha bhuñjissāmā’ti. Seyyathāpi nāma brāhmaṇā āhutigandhena dhāvanti – ‘ettha bhuñjissāma, ettha bhuñjissāmā’ti; evameva kho, bhikkhave, santi tiracchānagatā pāṇā gūthabhakkhā, te dūratova gūthagandhaṃ ghāyitvā dhāvanti – ‘ettha bhuñjissāma, ettha bhuñjissāmā’ti. Katame ca, bhikkhave, tiracchānagatā pāṇā gūthabhakkhā? Kukkuṭā sūkarā soṇā siṅgālā, ye vā panaññepi keci tiracchānagatā pāṇā gūthabhakkhā. Sa kho so, bhikkhave, bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā paraṃ maraṇā tesaṃ sattānaṃ sahabyataṃ upapajjati ye te sattā gūthabhakkhā.

‘‘Santi, bhikkhave, tiracchānagatā pāṇā andhakāre jāyanti andhakāre jīyanti [jiyyanti (ka.)] andhakāre mīyanti [miyyanti (ka.)]. Katame ca, bhikkhave, tiracchānagatā pāṇā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti? Kīṭā puḷavā [paṭaṅgā (syā. kaṃ. ka.)] gaṇḍuppādā, ye vā panaññepi keci tiracchānagatā pāṇā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti. Sa kho so, bhikkhave, bālo idha pubbe rasādo, idha pāpāni kammāni karitvā kāyassa bhedā paraṃ maraṇā tesaṃ sattānaṃ sahabyataṃ upapajjati ye te sattā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti.

‘‘Santi, bhikkhave, tiracchānagatā pāṇā udakasmiṃ jāyanti udakasmiṃ jīyanti udakasmiṃ mīyanti. Katame ca, bhikkhave, tiracchānagatā pāṇā udakasmiṃ jāyanti udakasmiṃ jīyanti udakasmiṃ mīyanti? Macchā kacchapā susumārā, ye vā panaññepi keci tiracchānagatā pāṇā udakasmiṃ jāyanti udakasmiṃ jīyanti udakasmiṃ mīyanti. Sa kho so, bhikkhave, bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā paraṃ maraṇā tesaṃ sattānaṃ sahabyataṃ upapajjati ye te sattā udakasmiṃ jāyanti udakasmiṃ jīyanti udakasmiṃ mīyanti.

‘‘Santi , bhikkhave, tiracchānagatā pāṇā asucismiṃ jāyanti asucismiṃ jīyanti asucismiṃ mīyanti. Katame ca, bhikkhave, tiracchānagatā pāṇā asucismiṃ jāyanti asucismiṃ jīyanti asucismiṃ mīyanti? Ye te, bhikkhave, sattā pūtimacche vā jāyanti pūtimacche vā jīyanti pūtimacche vā mīyanti pūtikuṇape vā…pe… pūtikummāse vā… candanikāya vā… oligalle vā jāyanti, (ye vā panaññepi keci tiracchānagatā pāṇā asucismiṃ jāyanti asucismiṃ jīyanti asucismiṃ mīyanti.) [( ) natthi sī. syā. kaṃ. pī. potthakesu] Sa kho so, bhikkhave, bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā paraṃ maraṇā tesaṃ sattānaṃ sahabyataṃ upapajjati ye te sattā asucismiṃ jāyanti asucismiṃ jīyanti asucismiṃ mīyanti.

‘‘Anekapariyāyenapi kho ahaṃ, bhikkhave, tiracchānayonikathaṃ katheyyaṃ; yāvañcidaṃ, bhikkhave, na sukaraṃ akkhānena pāpuṇituṃ yāva dukkhā tiracchānayoni.

252. ‘‘Seyyathāpi, bhikkhave, puriso ekacchiggalaṃ yugaṃ mahāsamudde pakkhipeyya. Tamenaṃ puratthimo vāto pacchimena saṃhareyya, pacchimo vāto puratthimena saṃhareyya, uttaro vāto dakkhiṇena saṃhareyya, dakkhiṇo vāto uttarena saṃhareyya. Tatrāssa kāṇo kacchapo, so vassasatassa vassasatassa [vassasatassa vassasahassassa vassasatasahassassa (sī.), vassasatassa (syā. kaṃ. pī.)] accayena sakiṃ ummujjeyya. Taṃ kiṃ maññatha, bhikkhave, api nu so kāṇo kacchapo amusmiṃ ekacchiggale yuge gīvaṃ paveseyyā’’ti? (‘‘No hetaṃ, bhante’’.) [( ) natthi sī. pī. potthakesu] ‘‘Yadi pana [yadi nūna (sī. syā. kaṃ. pī.)], bhante, kadāci karahaci dīghassa addhuno accayenā’’ti. ‘‘Khippataraṃ kho so, bhikkhave, kāṇo kacchapo amusmiṃ ekacchiggale yuge gīvaṃ paveseyya, ato dullabhatarāhaṃ, bhikkhave, manussattaṃ vadāmi sakiṃ vinipātagatena bālena. Taṃ kissa hetu? Na hettha, bhikkhave, atthi dhammacariyā samacariyā kusalakiriyā puññakiriyā. Aññamaññakhādikā ettha, bhikkhave, vattati dubbalakhādikā’’.

‘‘Sa kho so, bhikkhave, bālo sace kadāci karahaci dīghassa addhuno accayena manussattaṃ āgacchati, yāni tāni nīcakulāni – caṇḍālakulaṃ vā nesādakulaṃ vā venakulaṃ [veṇakulaṃ (sī. pī.)] vā rathakārakulaṃ vā pukkusakulaṃ vā. Tathārūpe kule paccājāyati dalidde appannapānabhojane kasiravuttike, yattha kasirena ghāsacchādo labbhati. So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho [bahvābādho (ka.)] kāṇo vā kuṇī vā khujjo vā pakkhahato vā na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena duccaritaṃ carati vācāya duccaritaṃ carati manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

‘‘Seyyathāpi, bhikkhave, akkhadhutto paṭhameneva kaliggahena puttampi jīyetha, dārampi jīyetha, sabbaṃ sāpateyyampi jīyetha, uttaripi adhibandhaṃ [anubandhaṃ (sī. pī.), addhubandhaṃ (syā. kaṃ.)] nigaccheyya. Appamattako so, bhikkhave, kaliggaho yaṃ so akkhadhutto paṭhameneva kaliggahena puttampi jīyetha, dārampi jīyetha, sabbaṃ sāpateyyampi jīyetha, uttaripi adhibandhaṃ nigaccheyya. Atha kho ayameva tato mahantataro kaliggaho yaṃ so bālo kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ayaṃ, bhikkhave, kevalā paripūrā [kevalaparipūrā (sī. pī.) ma. ni. 1.244 pāḷiyā saṃsandetabbā] bālabhūmī’’ti.

253. ‘‘Tīṇimāni, bhikkhave, paṇḍitassa paṇḍitalakkhaṇāni paṇḍitanimittāni paṇḍitāpadānāni. Katamāni tīṇi? Idha, bhikkhave, paṇḍito sucintitacintī ca hoti subhāsitabhāsī ca sukatakammakārī ca. No cetaṃ, bhikkhave, paṇḍito sucintitacintī ca abhavissa subhāsitabhāsī ca sukatakammakārī ca, kena naṃ [na tena naṃ (ka.), na naṃ (?)] paṇḍitā jāneyyuṃ – ‘paṇḍito ayaṃ bhavaṃ sappuriso’ti? Yasmā ca kho, bhikkhave, paṇḍito sucintitacintī ca hoti subhāsitabhāsī ca sukatakammakārī ca tasmā naṃ paṇḍitā jānanti – ‘paṇḍito ayaṃ bhavaṃ sappuriso’ti. Sa kho so, bhikkhave, paṇḍito tividhaṃ diṭṭheva dhamme sukhaṃ somanassaṃ paṭisaṃvedeti. Sace, bhikkhave, paṇḍito sabhāyaṃ vā nisinno hoti, rathikāya vā nisinno hoti, siṅghāṭake vā nisinno hoti; tatra ce jano tajjaṃ tassāruppaṃ kathaṃ manteti . Sace, bhikkhave, paṇḍito pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjappamādaṭṭhānā paṭivirato hoti; tatra, bhikkhave, paṇḍitassa evaṃ hoti – ‘yaṃ kho jano tajjaṃ tassāruppaṃ kathaṃ manteti; saṃvijjanteva te dhammā mayi, ahañca tesu dhammesu sandissāmī’ti. Idaṃ, bhikkhave, paṇḍito paṭhamaṃ diṭṭheva dhamme sukhaṃ somanassaṃ paṭisaṃvedeti.

254. ‘‘Puna caparaṃ, bhikkhave, paṇḍito passati rājāno coraṃ āgucāriṃ gahetvā vividhā kammakāraṇā kārente – kasāhipi tāḷente vettehipi tāḷente addhadaṇḍakehipi tāḷente hatthampi chindante pādampi chindante hatthapādampi chindante kaṇṇampi chindante nāsampi chindante kaṇṇanāsampi chindante bilaṅgathālikampi karonte saṅkhamuṇḍikampi karonte rāhumukhampi karonte jotimālikampi karonte hatthapajjotikampi karonte erakavattikampi karonte cīrakavāsikampi karonte eṇeyyakampi karonte balisamaṃsikampi karonte kahāpaṇikampi karonte khārāpatacchikampi karonte palighaparivattikampi karonte palālapīṭhakampi karonte tattenapi telena osiñcante sunakhehipi khādāpente jīvantampi sūle uttāsente asināpi sīsaṃ chindante. Tatra, bhikkhave, paṇḍitassa evaṃ hoti – ‘yathārūpānaṃ kho pāpakānaṃ kammānaṃ hetu rājāno coraṃ āgucāriṃ gahetvā vividhā kammakāraṇā kārenti kasāhipi tāḷenti, vettehipi tāḷenti, addhadaṇḍakehipi tāḷenti, hatthampi chindanti , pādampi chindanti, hatthapādampi chindanti, kaṇṇampi chindanti, nāsampi chindanti, kaṇṇanāsampi chindanti, bilaṅgathālikampi karonti, saṅkhamuṇḍikampi karonti, rāhumukhampi karonti, jotimālikampi karonti, hatthapajjotikampi karonti, erakavattikampi karonti, cīrakavāsikampi karonti, eṇeyyakampi karonti, balisamaṃsikampi karonti, kahāpaṇikampi karonti, khārāpatacchikampi karonti, palighaparivattikampi karonti, palālapīṭhakampi karonti, tattenapi telena osiñcanti, sunakhehipi khādāpenti, jīvantampi sūle uttāsenti, asināpi sīsaṃ chindanti, na te dhammā mayi saṃvijjanti, ahañca na tesu dhammesu sandissāmī’ti. Idampi, bhikkhave, paṇḍito dutiyaṃ diṭṭheva dhamme sukhaṃ somanassaṃ paṭisaṃvedeti.

255. ‘‘Puna caparaṃ, bhikkhave, paṇḍitaṃ pīṭhasamārūḷhaṃ vā mañcasamārūḷhaṃ vā chamāyaṃ vā semānaṃ, yānissa pubbe kalyāṇāni kammāni katāni kāyena sucaritāni vācāya sucaritāni manasā sucaritāni tānissa tamhi samaye olambanti…pe… seyyathāpi, bhikkhave, mahataṃ pabbatakūṭānaṃ chāyā sāyanhasamayaṃ pathaviyā olambanti ajjholambanti abhippalambanti; evameva kho, bhikkhave, paṇḍitaṃ pīṭhasamārūḷhaṃ vā mañcasamārūḷhaṃ vā chamāyaṃ vā semānaṃ yānissa pubbe kalyāṇāni kammāni katāni kāyena sucaritāni vācāya sucaritāni manasā sucaritāni tānissa tamhi samaye olambanti ajjholambanti abhippalambanti. Tatra, bhikkhave, paṇḍitassa evaṃ hoti – ‘akataṃ vata me pāpaṃ, akataṃ luddaṃ, akataṃ kibbisaṃ; kataṃ kalyāṇaṃ, kataṃ kusalaṃ, kataṃ bhīruttāṇaṃ. Yāvatā, bho, akatapāpānaṃ akataluddānaṃ akatakibbisānaṃ katakalyāṇānaṃ katakusalānaṃ katabhīruttāṇānaṃ gati taṃ gatiṃ pecca gacchāmī’ti. So na socati, na kilamati, na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Idampi, bhikkhave, paṇḍito tatiyaṃ diṭṭheva dhamme sukhaṃ somanassaṃ paṭisaṃvedeti.

‘‘Sa kho so, bhikkhave, paṇḍito kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Yaṃ kho taṃ, bhikkhave, sammā vadamāno vadeyya – ‘ekantaṃ iṭṭhaṃ ekantaṃ kantaṃ ekantaṃ manāpa’nti, saggameva taṃ sammā vadamāno vadeyya – ‘ekantaṃ iṭṭhaṃ ekantaṃ kantaṃ ekantaṃ manāpa’nti. Yāvañcidaṃ, bhikkhave, upamāpi na sukarā yāva sukhā saggā’’ti.

256. Evaṃ vutte, aññataro bhikkhu bhagavantaṃ etadavoca – ‘‘sakkā pana, bhante, upamaṃ kātu’’nti? ‘‘Sakkā bhikkhū’’ti bhagavā avoca. ‘‘Seyyathāpi, bhikkhave, rājā cakkavattī sattahi ratanehi samannāgato catūhi ca iddhīhi tatonidānaṃ sukhaṃ somanassaṃ paṭisaṃvedeti. Katamehi sattahi? Idha, bhikkhave, rañño khattiyassa muddhāvasittassa tadahuposathe pannarase sīsaṃnhātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pātubhavati sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ. Taṃ disvāna rañño khattiyassa muddhāvasittassa evaṃ hoti [etadahosi (syā. kaṃ. ka.)] – ‘sutaṃ kho pana metaṃ yassa rañño khattiyassa muddhāvasittassa tadahuposathe pannarase sīsaṃnhātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pātubhavati sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ, so hoti rājā cakkavattīti. Assaṃ nu kho ahaṃ rājā cakkavattī’’’ti?

‘‘Atha kho, bhikkhave, rājā khattiyo muddhāvasitto vāmena hatthena bhiṅkāraṃ gahetvā dakkhiṇena hatthena cakkaratanaṃ abbhukkirati – ‘pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratana’nti. Atha kho taṃ, bhikkhave, cakkaratanaṃ puratthimaṃ disaṃ pavattati. Anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho pana, bhikkhave, padese cakkaratanaṃ patiṭṭhāti tattha rājā cakkavattī vāsaṃ upeti saddhiṃ caturaṅginiyā senāya. Ye kho pana, bhikkhave , puratthimāya disāya paṭirājāno te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu – ‘ehi kho, mahārāja! Svāgataṃ te, mahārāja [svāgataṃ mahārāja (sī. syā. kaṃ. pī.)]! Sakaṃ te, mahārāja! Anusāsa, mahārājā’ti . Rājā cakkavattī evamāha – ‘pāṇo na hantabbo, adinnaṃ nādātabbaṃ, kāmesumicchā na caritabbā, musā na bhāsitabbā, majjaṃ na pātabbaṃ, yathābhuttañca bhuñjathā’ti. Ye kho pana, bhikkhave, puratthimāya disāya paṭirājāno te rañño cakkavattissa anuyantā [anuyuttā (sī. syā. kaṃ. pī.)] bhavanti [ahesuṃ (syā. kaṃ. ka.)].

257. ‘‘Atha kho taṃ, bhikkhave, cakkaratanaṃ puratthimaṃ samuddaṃ ajjhogāhetvā [ajjhogahetvā (sī. syā. kaṃ. pī.)] paccuttaritvā dakkhiṇaṃ disaṃ pavattati…pe… dakkhiṇaṃ samuddaṃ ajjhogāhetvā paccuttaritvā pacchimaṃ disaṃ pavattati… pacchimaṃ samuddaṃ ajjhogāhetvā paccuttaritvā uttaraṃ disaṃ pavattati anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho pana, bhikkhave, padese cakkaratanaṃ patiṭṭhāti tattha rājā cakkavattī vāsaṃ upeti saddhiṃ caturaṅginiyā senāya.

‘‘Ye kho pana, bhikkhave, uttarāya disāya paṭirājāno te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu – ‘ehi kho, mahārāja! Svāgataṃ te, mahārāja! Sakaṃ te, mahārāja! Anusāsa, mahārājā’ti. Rājā cakkavattī evamāha – ‘pāṇo na hantabbo, adinnaṃ nādātabbaṃ, kāmesumicchā na caritabbā, musā na bhāsitabbā, majjaṃ na pātabbaṃ; yathābhuttañca bhuñjathā’ti. Ye kho pana, bhikkhave, uttarāya disāya paṭirājāno te rañño cakkavattissa anuyantā bhavanti.

‘‘Atha kho taṃ, bhikkhave, cakkaratanaṃ samuddapariyantaṃ pathaviṃ abhivijinitvā tameva rājadhāniṃ paccāgantvā rañño cakkavattissa antepuradvāre akkhāhataṃ maññe tiṭṭhati rañño cakkavattissa antepuradvāraṃ upasobhayamānaṃ. Rañño, bhikkhave, cakkavattissa evarūpaṃ cakkaratanaṃ pātubhavati.

258. ‘‘Puna caparaṃ, bhikkhave, rañño cakkavattissa hatthiratanaṃ pātubhavati – sabbaseto sattappatiṭṭho iddhimā vehāsaṅgamo uposatho nāma nāgarājā. Taṃ disvāna rañño cakkavattissa cittaṃ pasīdati – ‘bhaddakaṃ vata, bho, hatthiyānaṃ, sace damathaṃ upeyyā’ti. Atha kho taṃ, bhikkhave, hatthiratanaṃ seyyathāpi nāma bhaddo hatthājānīyo dīgharattaṃ suparidanto evameva damathaṃ upeti. Bhūtapubbaṃ, bhikkhave, rājā cakkavattī tameva hatthiratanaṃ vīmaṃsamāno pubbaṇhasamayaṃ abhiruhitvā samuddapariyantaṃ pathaviṃ anusaṃyāyitvā tameva rājadhāniṃ paccāgantvā pātarāsamakāsi. Rañño, bhikkhave, cakkavattissa evarūpaṃ hatthiratanaṃ pātubhavati.

‘‘Puna caparaṃ, bhikkhave, rañño cakkavattissa assaratanaṃ pātubhavati – sabbaseto kāḷasīso muñjakeso iddhimā vehāsaṅgamo valāhako nāma assarājā. Taṃ disvāna rañño cakkavattissa cittaṃ pasīdati – ‘bhaddakaṃ vata, bho, assayānaṃ, sace damathaṃ upeyyā’ti. Atha kho taṃ, bhikkhave, assaratanaṃ seyyathāpi nāma bhaddo assājānīyo dīgharattaṃ suparidanto evameva damathaṃ upeti. Bhūtapubbaṃ, bhikkhave, rājā cakkavattī tameva assaratanaṃ vīmaṃsamāno pubbaṇhasamayaṃ abhiruhitvā samuddapariyantaṃ pathaviṃ anusaṃyāyitvā tameva rājadhāniṃ paccāgantvā pātarāsamakāsi. Rañño, bhikkhave, cakkavattissa evarūpaṃ assaratanaṃ pātubhavati.

‘‘Puna caparaṃ, bhikkhave, rañño cakkavattissa maṇiratanaṃ pātubhavati. So hoti maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato . Tassa kho pana, bhikkhave, maṇiratanassa ābhā samantā yojanaṃ phuṭā hoti. Bhūtapubbaṃ, bhikkhave, rājā cakkavattī tameva maṇiratanaṃ vīmaṃsamāno caturaṅginiṃ senaṃ sannayhitvā maṇiṃ dhajaggaṃ āropetvā rattandhakāratimisāya pāyāsi. Ye kho pana, bhikkhave, samantā gāmā ahesuṃ te tenobhāsena kammante payojesuṃ ‘divā’ti maññamānā. Rañño, bhikkhave, cakkavattissa evarūpaṃ maṇiratanaṃ pātubhavati.

‘‘Puna caparaṃ, bhikkhave, rañño cakkavattissa itthiratanaṃ pātubhavati. Sā abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā nātidīghā nātirassā nātikisā nātithūlā nātikāḷikā [nātikāḷī (sī. pī.)] nāccodātā, atikkantā mānusaṃ vaṇṇaṃ, appattā dibbaṃ vaṇṇaṃ. Tassa kho pana, bhikkhave, itthiratanassa evarūpo kāyasamphasso hoti seyyathāpi nāma tūlapicuno vā kappāsapicuno vā. Tassa kho pana, bhikkhave, itthiratanassa sīte uṇhāni gattāni honti, uṇhe sītāni gattāni honti. Tassa kho pana, bhikkhave, itthiratanassa kāyato candanagandho vāyati, mukhato uppalagandho vāyati. Taṃ kho pana, bhikkhave, itthiratanaṃ rañño cakkavattissa pubbuṭṭhāyinī hoti pacchānipātinī kiṃkārapaṭissāvinī manāpacārinī piyavādinī. Taṃ kho pana, bhikkhave, itthiratanaṃ rājānaṃ cakkavattiṃ manasāpi no aticarati, kuto pana kāyena? Rañño, bhikkhave, cakkavattissa evarūpaṃ itthiratanaṃ pātubhavati.

‘‘Puna caparaṃ, bhikkhave, rañño cakkavattissa gahapatiratanaṃ pātubhavati. Tassa kammavipākajaṃ dibbacakkhu pātubhavati, yena nidhiṃ passati sassāmikampi assāmikampi. So rājānaṃ cakkavattiṃ upasaṅkamitvā evamāha – ‘appossukko tvaṃ, deva, hohi. Ahaṃ te dhanena dhanakaraṇīyaṃ [dhanena karaṇīyaṃ (ka.)] karissāmī’ti. Bhūtapubbaṃ, bhikkhave, rājā cakkavattī tameva gahapatiratanaṃ vīmaṃsamāno nāvaṃ abhiruhitvā majjhe gaṅgāya nadiyā sotaṃ ogāhitvā [ogahetvā (sī. pī.)] gahapatiratanaṃ etadavoca – ‘attho me, gahapati, hiraññasuvaṇṇenā’ti. ‘Tena hi, mahārāja, ekaṃ tīraṃ nāvā upetū’ti. ‘Idheva me, gahapati, attho hiraññasuvaṇṇenā’ti. Atha kho taṃ, bhikkhave, gahapatiratanaṃ ubhohi hatthehi udake omasitvā pūraṃ hiraññasuvaṇṇassa kumbhiṃ uddharitvā rājānaṃ cakkavattiṃ etadavoca – ‘alamettāvatā, mahārāja! Katamettāvatā, mahārāja! Pūjitamettāvatā, mahārājā’ti. Rājā cakkavattī evamāha – ‘alamettāvatā, gahapati! Katamettāvatā, gahapati! Pūjitamettāvatā, gahapatī’ti . Rañño, bhikkhave, cakkavattissa evarūpaṃ gahapatiratanaṃ pātubhavati.

‘‘Puna caparaṃ, bhikkhave, rañño cakkavattissa pariṇāyakaratanaṃ pātubhavati – paṇḍito byatto medhāvī paṭibalo rājānaṃ cakkavattiṃ upayāpetabbaṃ upayāpetuṃ [upaṭṭhapetabbaṃ upaṭṭhapetuṃ (sī. syā. kaṃ. pī.)] apayāpetabbaṃ apayāpetuṃ ṭhapetabbaṃ ṭhapetuṃ. So rājānaṃ cakkavattiṃ upasaṅkamitvā evamāha – ‘appossukko tvaṃ , deva, hohi. Ahamanusāsissāmī’ti. Rañño, bhikkhave, cakkavattissa evarūpaṃ pariṇāyakaratanaṃ pātubhavati. Rājā, bhikkhave, cakkavattī imehi sattahi ratanehi samannāgato hoti.

259. ‘‘Katamāhi catūhi iddhīhi? Idha, bhikkhave, rājā cakkavattī abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato ativiya aññehi manussehi. Rājā, bhikkhave, cakkavattī imāya paṭhamāya iddhiyā samannāgato hoti.

‘‘Puna caparaṃ, bhikkhave, rājā cakkavattī dīghāyuko hoti ciraṭṭhitiko ativiya aññehi manussehi. Rājā, bhikkhave, cakkavattī imāya dutiyāya iddhiyā samannāgato hoti.

‘‘Puna caparaṃ, bhikkhave, rājā cakkavattī appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya ativiya aññehi manussehi. Rājā, bhikkhave, cakkavattī imāya tatiyāya iddhiyā samannāgato hoti.

‘‘Puna caparaṃ, bhikkhave, rājā cakkavattī brāhmaṇagahapatikānaṃ piyo hoti manāpo. Seyyathāpi, bhikkhave, pitā puttānaṃ piyo hoti manāpo, evameva kho, bhikkhave, rājā cakkavattī brāhmaṇagahapatikānaṃ piyo hoti manāpo. Raññopi, bhikkhave, cakkavattissa brāhmaṇagahapatikā piyā honti manāpā. Seyyathāpi, bhikkhave, pitu puttā piyā honti manāpā, evameva kho, bhikkhave, raññopi cakkavattissa brāhmaṇagahapatikā piyā honti manāpā.

‘‘Bhūtapubbaṃ , bhikkhave, rājā cakkavattī caturaṅginiyā senāya uyyānabhūmiṃ niyyāsi. Atha kho, bhikkhave, brāhmaṇagahapatikā rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu – ‘ataramāno, deva, yāhi yathā taṃ mayaṃ cirataraṃ passeyyāmā’ti. Rājāpi, bhikkhave, cakkavattī sārathiṃ āmantesi – ‘ataramāno , sārathi, pesehi yathā maṃ brāhmaṇagahapatikā cirataraṃ passeyyu’nti. Rājā, bhikkhave, cakkavattī imāya catutthāya iddhiyā samannāgato hoti. Rājā, bhikkhave, cakkavattī imāhi catūhi iddhīhi samannāgato hoti.

‘‘Taṃ kiṃ maññatha, bhikkhave, api nu kho rājā cakkavattī imehi sattahi ratanehi samannāgato imāhi catūhi ca iddhīhi tatonidānaṃ sukhaṃ somanassaṃ paṭisaṃvediyethā’’ti? ‘‘Ekamekenapi, bhante, ratanena [tena ratanena (sī.)] samannāgato rājā cakkavattī tatonidānaṃ sukhaṃ somanassaṃ paṭisaṃvediyetha, ko pana vādo sattahi ratanehi catūhi ca iddhīhī’’ti?

260. Atha kho bhagavā parittaṃ pāṇimattaṃ pāsāṇaṃ gahetvā bhikkhū āmantesi – ‘‘taṃ kiṃ maññatha, bhikkhave, katamo nu kho mahantataro – yo cāyaṃ mayā paritto pāṇimatto pāsāṇo gahito yo ca himavā pabbatarājā’’ti? ‘‘Appamattako ayaṃ, bhante, bhagavatā paritto pāṇimatto pāsāṇo gahito; himavantaṃ pabbatarājānaṃ upanidhāya saṅkhampi na upeti; kalabhāgampi na upeti; upanidhampi na upetī’’ti. ‘‘Evameva kho, bhikkhave, yaṃ rājā cakkavattī sattahi ratanehi samannāgato catūhi ca iddhīhi tatonidānaṃ sukhaṃ somanassaṃ paṭisaṃvedeti taṃ dibbassa sukhassa upanidhāya saṅkhampi na upeti; kalabhāgampi na upeti; upanidhampi na upeti’’.

‘‘Sa kho so, bhikkhave, paṇḍito sace kadāci karahaci dīghassa addhuno accayena manussattaṃ āgacchati, yāni tāni uccākulāni – khattiyamahāsālakulaṃ vā brāhmaṇamahāsālakulaṃ vā gahapatimahāsālakulaṃ vā tathārūpe kule paccājāyati aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe. So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati. So kāyena sucaritaṃ caritvā, vācāya sucaritaṃ caritvā, manasā sucaritaṃ caritvā, kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Seyyathāpi, bhikkhave, akkhadhutto paṭhameneva kaṭaggahena mahantaṃ bhogakkhandhaṃ adhigaccheyya; appamattako so, bhikkhave, kaṭaggaho yaṃ so akkhadhutto paṭhameneva kaṭaggahena mahantaṃ bhogakkhandhaṃ adhigaccheyya. Atha kho ayameva tato mahantataro kaṭaggaho yaṃ so paṇḍito kāyena sucaritaṃ caritvā, vācāya sucaritaṃ caritvā, manasā sucaritaṃ caritvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ayaṃ, bhikkhave, kevalā paripūrā paṇḍitabhūmī’’ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Bālapaṇḍitasuttaṃ niṭṭhitaṃ navamaṃ.

10. Devadūtasuttaṃ

261. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Seyyathāpi, bhikkhave, dve agārā sadvārā [sandhidvārā (ka.)], tattha cakkhumā puriso majjhe ṭhito passeyya manusse gehaṃ pavisantepi nikkhamantepi anucaṅkamantepi anuvicarantepi; evameva kho ahaṃ, bhikkhave, dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāmi – ‘ime vata bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā; te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā; te kāyassa bhedā paraṃ maraṇā manussesu upapannā. Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā ; te kāyassa bhedā paraṃ maraṇā pettivisayaṃ upapannā. Ime vā pana bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā; te kāyassa bhedā paraṃ maraṇā tiracchānayoniṃ upapannā. Ime vā pana bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā; te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā’’’ti.

262. ‘‘Tamenaṃ, bhikkhave, nirayapālā nānābāhāsu gahetvā yamassa rañño dassenti – ‘ayaṃ, deva, puriso amatteyyo apetteyyo asāmañño abrāhmañño, na kule jeṭṭhāpacāyī. Imassa devo daṇḍaṃ paṇetū’ti. Tamenaṃ, bhikkhave, yamo rājā paṭhamaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati – ‘ambho purisa, na tvaṃ addasa manussesu paṭhamaṃ devadūtaṃ pātubhūta’nti? So evamāha – ‘nāddasaṃ, bhante’ti.

‘‘Tamenaṃ, bhikkhave, yamo rājā evamāha – ‘ambho purisa, na tvaṃ addasa manussesu daharaṃ kumāraṃ mandaṃ uttānaseyyakaṃ sake muttakarīse palipannaṃ semāna’nti? So evamāha – ‘addasaṃ, bhante’’’ti.

‘‘Tamenaṃ, bhikkhave, yamo rājā evamāha – ‘ambho purisa, tassa te viññussa sato mahallakassa na etadahosi – ahampi khomhi jātidhammo, jātiṃ anatīto. Handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā’ti? So evamāha – ‘nāsakkhissaṃ, bhante, pamādassaṃ, bhante’’’ti.

‘‘Tamenaṃ , bhikkhave, yamo rājā evamāha – ‘ambho purisa, pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā. Taggha tvaṃ, ambho purisa, tathā karissanti yathā taṃ pamattaṃ. Taṃ kho pana te etaṃ pāpakammaṃ [pāpaṃ kammaṃ (sī. pī.)] neva mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ, tayāvetaṃ pāpakammaṃ [pāpaṃ kammaṃ (sī. pī.)] kataṃ, tvaññevetassa vipākaṃ paṭisaṃvedissasī’’’ti.

263. ‘‘Tamenaṃ, bhikkhave, yamo rājā paṭhamaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā dutiyaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati – ‘ambho purisa, na tvaṃ addasa manussesu dutiyaṃ devadūtaṃ pātubhūta’nti? So evamāha – ‘nāddasaṃ, bhante’’’ti.

‘‘Tamenaṃ, bhikkhave, yamo rājā evamāha – ‘ambho purisa, na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā ( ) [(āsītikaṃ vā nāvutikaṃ vā vassasatikaṃ vā jātiyā) (ka. sī. syā. kaṃ. pī.) tikaṅguttarepi] jiṇṇaṃ gopānasivaṅkaṃ bhoggaṃ daṇḍaparāyanaṃ pavedhamānaṃ gacchantaṃ āturaṃ gatayobbanaṃ khaṇḍadantaṃ palitakesaṃ vilūnaṃ khalitasiraṃ [khalitaṃsiro (sī.), khalitaṃsiraṃ (syā. kaṃ. pī.)] valinaṃ tilakāhatagatta’nti? So evamāha – ‘addasaṃ, bhante’’’ti.

‘‘Tamenaṃ , bhikkhave, yamo rājā evamāha – ‘ambho purisa, tassa te viññussa sato mahallakassa na etadahosi – ahampi khomhi jarādhammo, jaraṃ anatīto. Handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā’ti? So evamāha – ‘nāsakkhissaṃ, bhante, pamādassaṃ, bhante’’’ti.

‘‘Tamenaṃ, bhikkhave, yamo rājā evamāha – ‘ambho purisa, pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā. Taggha tvaṃ, ambho purisa, tathā karissanti yathā taṃ pamattaṃ. Taṃ kho pana te etaṃ pāpakammaṃ neva mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ, tayāvetaṃ pāpakammaṃ kataṃ, tvaññevetassa vipākaṃ paṭisaṃvedissasī’’’ti.

264. ‘‘Tamenaṃ, bhikkhave, yamo rājā dutiyaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā tatiyaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati – ‘ambho purisa, na tvaṃ addasa manussesu tatiyaṃ devadūtaṃ pātubhūta’nti? So evamāha – ‘nāddasaṃ, bhante’’’ti.

‘‘Tamenaṃ, bhikkhave, yamo rājā evamāha – ‘ambho purisa, na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā ābādhikaṃ dukkhitaṃ bāḷhagilānaṃ sake muttakarīse palipannaṃ semānaṃ aññehi vuṭṭhāpiyamānaṃ aññehi saṃvesiyamāna’nti? So evamāha – ‘addasaṃ, bhante’’’ti.

‘‘Tamenaṃ, bhikkhave, yamo rājā evamāha – ‘ambho purisa, tassa te viññussa sato mahallakassa na etadahosi – ahampi khomhi byādhidhammo , byādhiṃ anatīto. Handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā’ti? So evamāha – ‘nāsakkhissaṃ, bhante, pamādassaṃ, bhante’’’ti.

‘‘Tamenaṃ, bhikkhave, yamo rājā evamāha – ‘ambho purisa, pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā. Taggha tvaṃ, ambho purisa, tathā karissanti yathā taṃ pamattaṃ. Taṃ kho pana te etaṃ pāpakammaṃ neva mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ, tayāvetaṃ pāpakammaṃ kataṃ, tvaññevetassa vipākaṃ paṭisaṃvedissasī’’’ti.

265. ‘‘Tamenaṃ, bhikkhave, yamo rājā tatiyaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā catutthaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati – ‘ambho purisa, na tvaṃ addasa manussesu catutthaṃ devadūtaṃ pātubhūta’nti? So evamāha – ‘nāddasaṃ, bhante’’’ti.

‘‘Tamenaṃ, bhikkhave, yamo rājā evamāha – ‘ambho purisa, na tvaṃ addasa manussesu rājāno coraṃ āgucāriṃ gahetvā vividhā kammakāraṇā kārente – kasāhipi tāḷente vettehipi tāḷente addhadaṇḍakehipi tāḷente hatthampi chindante pādampi chindante hatthapādampi chindante kaṇṇampi chindante nāsampi chindante kaṇṇanāsampi chindante bilaṅgathālikampi karonte saṅkhamuṇḍikampi karonte rāhumukhampi karonte jotimālikampi karonte hatthapajjotikampi karonte erakavattikampi karonte cīrakavāsikampi karonte eṇeyyakampi karonte baḷisamaṃsikampi karonte kahāpaṇikampi karonte khārāpatacchikampi karonte palighaparivattikampi karonte palālapīṭhakampi karonte tattenapi telena osiñcante sunakhehipi khādāpente jīvantampi sūle uttāsente asināpi sīsaṃ chindante’ti? So evamāha – ‘addasaṃ, bhante’’’ti.

‘‘Tamenaṃ, bhikkhave, yamo rājā evamāha – ‘ambho purisa, tassa te viññussa sato mahallakassa na etadahosi – ye kira, bho, pāpakāni kammāni karonti te diṭṭheva dhamme evarūpā vividhā kammakāraṇā karīyanti, kimaṅgaṃ [kimaṅga (sī. pī.)] pana parattha ! Handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā’ti? So evamāha – ‘nāsakkhissaṃ, bhante, pamādassaṃ, bhante’’’ti.

‘‘Tamenaṃ, bhikkhave, yamo rājā evamāha – ‘ambho purisa, pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā. Taggha tvaṃ, ambho purisa, tathā karissanti yathā taṃ pamattaṃ. Taṃ kho pana te etaṃ pāpakammaṃ neva mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ, tayāvetaṃ pāpakammaṃ kataṃ, tvaññevetassa vipākaṃ paṭisaṃvedissasī’’’ti.

266. ‘‘Tamenaṃ, bhikkhave, yamo rājā catutthaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā pañcamaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati – ‘ambho purisa, na tvaṃ addasa manussesu pañcamaṃ devadūtaṃ pātubhūta’nti? So evamāha – ‘nāddasaṃ, bhante’’’ti.

‘‘Tamenaṃ, bhikkhave, yamo rājā evamāha – ‘ambho purisa, na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajāta’nti? So evamāha – ‘addasaṃ, bhante’’’ti.

‘‘Tamenaṃ , bhikkhave, yamo rājā evamāha – ‘ambho purisa, tassa te viññussa sato mahallakassa na etadahosi – ahampi khomhi maraṇadhammo, maraṇaṃ anatīto. Handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā’ti? So evamāha – ‘nāsakkhissaṃ, bhante, pamādassaṃ, bhante’’’ti.

‘‘Tamenaṃ, bhikkhave, yamo rājā evamāha – ‘ambho purisa, pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā. Taggha tvaṃ, ambho purisa, tathā karissanti yathā taṃ pamattaṃ. Taṃ kho pana te etaṃ pāpakammaṃ neva mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ, tayāvetaṃ pāpakammaṃ kataṃ, tvaññevetassa vipākaṃ paṭisaṃvedissasī’’’ti.

267. ‘‘Tamenaṃ, bhikkhave, yamo rājā pañcamaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā tuṇhī hoti. Tamenaṃ, bhikkhave, nirayapālā pañcavidhabandhanaṃ nāma kammakāraṇaṃ karonti – tattaṃ ayokhilaṃ hatthe gamenti, tattaṃ ayokhilaṃ dutiye hatthe gamenti, tattaṃ ayokhilaṃ pāde gamenti, tattaṃ ayokhilaṃ dutiye pāde gamenti, tattaṃ ayokhilaṃ majjheurasmiṃ gamenti. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti. Tamenaṃ, bhikkhave, nirayapālā saṃvesetvā kuṭhārīhi tacchanti…pe… tamenaṃ, bhikkhave, nirayapālā uddhaṃpādaṃ adhosiraṃ gahetvā vāsīhi tacchanti…pe… tamenaṃ, bhikkhave, nirayapālā rathe yojetvā ādittāya pathaviyā sampajjalitāya sajotibhūtāya sārentipi, paccāsārentipi…pe… tamenaṃ, bhikkhave, nirayapālā mahantaṃ aṅgārapabbataṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āropentipi oropentipi…pe… tamenaṃ, bhikkhave, nirayapālā uddhaṃpādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sajotibhūtāya. So tattha pheṇuddehakaṃ paccati. So tattha pheṇuddehakaṃ paccamāno sakimpi uddhaṃ gacchati, sakimpi adho gacchati, sakimpi tiriyaṃ gacchati. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṅkaroti yāva na taṃ pāpakammaṃ byantīhoti. Tamenaṃ, bhikkhave, nirayapālā mahāniraye pakkhipanti. So kho pana, bhikkhave, mahānirayo –

‘‘Catukkaṇṇo catudvāro, vibhatto bhāgaso mito;

Ayopākārapariyanto, ayasā paṭikujjito.

‘‘Tassa ayomayā bhūmi, jalitā tejasāyutā;

Samantā yojanasataṃ, pharitvā tiṭṭhati sabbadā’’ .

268. ‘‘Tassa kho pana, bhikkhave, mahānirayassa puratthimāya bhittiyā acci uṭṭhahitvā pacchimāya bhittiyā paṭihaññati, pacchimāya bhittiyā acci uṭṭhahitvā puratthimāya bhittiyā paṭihaññati, uttarāya bhittiyā acci uṭṭhahitvā dakkhiṇāya bhittiyā paṭihaññati, dakkhiṇāya bhittiyā acci uṭṭhahitvā uttarāya bhittiyā paṭihaññati, heṭṭhā acci uṭṭhahitvā upari paṭihaññati, uparito acci uṭṭhahitvā heṭṭhā paṭihaññati. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṅkaroti yāva na taṃ pāpakammaṃ byantīhoti.

‘‘Hoti kho so, bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena tassa mahānirayassa puratthimaṃ dvāraṃ apāpurīyati [avāpurīyati (sī.)]. So tattha sīghena javena dhāvati. Tassa sīghena javena dhāvato chavimpi ḍayhati, cammampi ḍayhati, maṃsampi ḍayhati, nhārumpi ḍayhati, aṭṭhīnipi sampadhūpāyanti, ubbhataṃ tādisameva hoti. Yato ca kho so, bhikkhave, bahusampatto hoti, atha taṃ dvāraṃ pidhīyati [pithīyati (sī. syā. kaṃ. pī.)]. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṅkaroti yāva na taṃ pāpakammaṃ byantīhoti.

‘‘Hoti kho so, bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena tassa mahānirayassa pacchimaṃ dvāraṃ apāpurīyati…pe… uttaraṃ dvāraṃ apāpurīyati…pe… dakkhiṇaṃ dvāraṃ apāpurīyati . So tattha sīghena javena dhāvati. Tassa sīghena javena dhāvato chavimpi ḍayhati, cammampi ḍayhati, maṃsampi ḍayhati, nhārumpi ḍayhati, aṭṭhīnipi sampadhūpāyanti, ubbhataṃ tādisameva hoti. Yato ca kho so, bhikkhave, bahusampatto hoti, atha taṃ dvāraṃ pidhīyati. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṅkaroti yāva na taṃ pāpakammaṃ byantīhoti.

‘‘Hoti kho so, bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena tassa mahānirayassa puratthimaṃ dvāraṃ apāpurīyati. So tattha sīghena javena dhāvati. Tassa sīghena javena dhāvato chavimpi ḍayhati, cammampi ḍayhati, maṃsampi ḍayhati, nhārumpi ḍayhati, aṭṭhīnipi sampadhūpāyanti, ubbhataṃ tādisameva hoti. So tena dvārena nikkhamati.

269. ‘‘Tassa kho pana, bhikkhave, mahānirayassa samanantarā sahitameva mahanto gūthanirayo. So tattha patati. Tasmiṃ kho pana, bhikkhave, gūthaniraye sūcimukhā pāṇā chaviṃ chindanti, chaviṃ chetvā cammaṃ chindanti, cammaṃ chetvā maṃsaṃ chindanti, maṃsaṃ chetvā nhāruṃ chindanti, nhāruṃ chetvā aṭṭhiṃ chindanti, aṭṭhiṃ chetvā aṭṭhimiñjaṃ khādanti. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṅkaroti yāva na taṃ pāpakammaṃ byantīhoti.

‘‘Tassa kho pana, bhikkhave, gūthanirayassa samanantarā sahitameva mahanto kukkulanirayo. So tattha patati. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṅkaroti yāva na taṃ pāpakammaṃ byantīhoti.

‘‘Tassa kho pana, bhikkhave, kukkulanirayassa samanantarā sahitameva mahantaṃ simbalivanaṃ uddhaṃ [uccaṃ (syā. kaṃ.), ubbhato (ka.)] yojanamuggataṃ soḷasaṅgulakaṇṭakaṃ [soḷasaṅgulakaṇḍakaṃ (sī.)] ādittaṃ sampajjalitaṃ sajotibhūtaṃ. Tattha āropentipi oropentipi. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṅkaroti yāva na taṃ pāpakammaṃ byantīhoti.

‘‘Tassa kho pana, bhikkhave, simbalivanassa samanantarā sahitameva mahantaṃ asipattavanaṃ. So tattha pavisati. Tassa vāteritāni pattāni patitāni hatthampi chindanti, pādampi chindanti, hatthapādampi chindanti, kaṇṇampi chindanti, nāsampi chindanti, kaṇṇanāsampi chindanti. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṅkaroti yāva na taṃ pāpakammaṃ byantīhoti.

‘‘Tassa kho pana, bhikkhave, asipattavanassa samanantarā sahitameva mahatī khārodakā nadī [khārodikā nadī (sī.)]. So tattha patati. So tattha anusotampi vuyhati , paṭisotampi vuyhati, anusotapaṭisotampi vuyhati. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṅkaroti yāva na taṃ pāpakammaṃ byantīhoti.

270. ‘‘Tamenaṃ, bhikkhave, nirayapālā balisena uddharitvā thale patiṭṭhāpetvā evamāhaṃsu – ‘ambho purisa, kiṃ icchasī’ti? So evamāha – ‘jighacchitosmi, bhante’ti. Tamenaṃ, bhikkhave, nirayapālā tattena ayosaṅkunā mukhaṃ vivaritvā ādittena sampajjalitena sajotibhūtena tattaṃ lohaguḷaṃ mukhe pakkhipanti ādittaṃ sampajjalitaṃ sajotibhūtaṃ. So tassa [taṃ tassa (ka.), tassa (sī. pī.)] oṭṭhampi dahati [ḍayhati (sī. syā. kaṃ. pī.)], mukhampi dahati, kaṇṭhampi dahati, urampi [udarampi (sī. syā. kaṃ.)] dahati, antampi antaguṇampi ādāya adhobhāgā nikkhamati. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṅkaroti yāva na taṃ pāpakammaṃ byantīhoti.

‘‘Tamenaṃ , bhikkhave, nirayapālā evamāhaṃsu – ‘ambho purisa, kiṃ icchasī’ti? So evamāha – ‘pipāsitosmi, bhante’ti. Tamenaṃ, bhikkhave, nirayapālā tattena ayosaṅkunā mukhaṃ vivaritvā ādittena sampajjalitena sajotibhūtena tattaṃ tambalohaṃ mukhe āsiñcanti ādittaṃ sampajjalitaṃ sajotibhūtaṃ. Taṃ tassa [ettha pana pāṭhabhedo natthi] oṭṭhampi dahati, mukhampi dahati, kaṇṭhampi dahati, urampi dahati, antampi antaguṇampi ādāya adhobhāgā nikkhamati. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṅkaroti, yāva na taṃ pāpakammaṃ byantīhoti. Tamenaṃ, bhikkhave, nirayapālā puna mahāniraye pakkhipanti.

‘‘Bhūtapubbaṃ, bhikkhave, yamassa rañño etadahosi – ‘ye kira , bho, loke pāpakāni akusalāni kammāni karonti te evarūpā vividhā kammakāraṇā karīyanti. Aho vatāhaṃ manussattaṃ labheyyaṃ. Tathāgato ca loke uppajjeyya arahaṃ sammāsambuddho. Tañcāhaṃ bhagavantaṃ payirupāseyyaṃ. So ca me bhagavā dhammaṃ deseyya. Tassa cāhaṃ bhagavato dhammaṃ ājāneyya’nti. Taṃ kho panāhaṃ, bhikkhave, nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi, api ca yadeva sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadevāhaṃ vadāmī’’ti.

271. Idamavoca bhagavā. Idaṃ vatvāna [idaṃ vatvā (sī. pī.) evamīdisesu ṭhānesu] sugato athāparaṃ etadavoca satthā –

‘‘Coditā devadūtehi, ye pamajjanti māṇavā;

Te dīgharattaṃ socanti, hīnakāyūpagā narā.

‘‘Ye ca kho devadūtehi, santo sappurisā idha;

Coditā nappamajjanti, ariyadhamme kudācanaṃ.

‘‘Upādāne bhayaṃ disvā, jātimaraṇasambhave;

Anupādā vimuccanti, jātimaraṇasaṅkhaye.

‘‘Te khemappattā sukhino, diṭṭhadhammābhinibbutā;

Sabbaverabhayātītā, sabbadukkhaṃ [sabbadukkhā (ka.)] upaccagu’’nti.

Devadūtasuttaṃ niṭṭhitaṃ dasamaṃ.

Suññatavaggo niṭṭhito tatiyo.

Tassuddānaṃ –

Dvidhāva suññatā hoti, abbhutadhammabākulaṃ;

Aciravatabhūmijanāmo, anuruddhupakkilesaṃ;

Bālapaṇḍito devadūtañca te dasāti.

 

* Bài viết trích trong Majjhimanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app