2. Parikkhāravinicchayakathā

2. Parikkhāravinicchayakathā 6.Parikkhāroti samaṇaparikkhāro. Tatrāyaṃ kappiyākappiyaparikkhāravinicchayo (pārā. aṭṭha. 1.85) – keci tālapaṇṇacchattaṃ anto vā bahi vā pañcavaṇṇena suttena sibbitvā vaṇṇamaṭṭhaṃ

ĐỌC BÀI VIẾT

1. Divāseyyavinicchayakathā

1. Divāseyyavinicchayakathā 1. Tattha divāseyyāti divānipajjanaṃ. Tatrāyaṃ vinicchayo – ‘‘anujānāmi, bhikkhave, divā paṭisallīyantena dvāraṃ saṃvaritvā paṭisallīyitu’’nti (pārā. 77) vacanato divā

ĐỌC BÀI VIẾT

Vinayasaṅgaha-aṭṭhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Vinayapiṭake Vinayasaṅgaha-aṭṭhakathā Ganthārambhakathā Vatthuttayaṃ namassitvā, saraṇaṃ sabbapāṇinaṃ; Vinaye pāṭavatthāya, yogāvacarabhikkhunaṃ. Vippakiṇṇamanekattha, pāḷimuttavinicchayaṃ; Samāharitvā ekattha, dassayissamanākulaṃ.

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app