1. Pārājikakaṇḍaṃ

Namo tassa bhagavato arahato sammāsambuddhassa Vinayapiṭake Sāratthadīpanī-ṭīkā (dutiyo bhāgo) 1. Pārājikakaṇḍaṃ 1. Paṭhamapārājikaṃ Sudinnabhāṇavāravaṇṇanā 24.Anupadavaṇṇananti padaṃ padaṃ paṭivaṇṇanaṃ, padānukkamena vaṇṇanaṃ

ĐỌC BÀI VIẾT

Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Vinayapiṭake Sāratthadīpanī-ṭīkā (paṭhamo bhāgo) Ganthārambhakathā Mahākāruṇikaṃ buddhaṃ, dhammañca vimalaṃ varaṃ; Vande ariyasaṅghañca, dakkhiṇeyyaṃ niraṅgaṇaṃ. Uḷārapuññatejena,

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app