Mūlasikkhā

Ganthārambhakathā

Natvā nāthaṃ pavakkhāmi, mūlasikkhaṃ samāsato;

Bhikkhunā navakenādo, mūlabhāsāya sikkhituṃ.

1. Pārājikaniddeso

1.

Saṃ nimittaṃ pavesanto, bhikkhu maggattaye cuto;

Pavesanaṭṭhituddhāra-paviṭṭhe cepi sādiyaṃ.

2.

Adinnaṃ mānusaṃ bhaṇḍaṃ, theyyāyekena ādiyaṃ;

Pañcavīsāvahāresu, garukaṃ ce cuto bhave.

3.

Ādiyanto harantova-harantopiriyāpathaṃ;

Vikopento tathā ṭhānā, cāventopi parājiko.

4.

Tattha nānekabhaṇḍānaṃ, pañcakānaṃ vasā pana;

Avahārā dasañceti, viññātabbā vibhāvinā.

5.

Sāhatthāṇattiko ceva, nissaggo cātthasādhako;

Dhuranikkhepanañceva, idaṃ sāhatthapañcakaṃ.

6.

Pubbasahappayogo ca, saṃvidhāharaṇampi ca;

Saṅketakammaṃ nimittaṃ, pubbappayogapañcakaṃ.

7.

Theyyāpasayhaparikappa-ppaṭicchannakusādikā;

Avahārā ime pañca, viññātabbā vibhāvinā.

8.

Manussapāṇaṃ pāṇoti, jānaṃ vadhakacetasā;

Jīvitā yo viyojeti, sāsanā so parājito.

9.

Jhānādibhedaṃ hadaye asantaṃ,

Aññapadesañca vinādhimānaṃ;

Manussajātissa vadeyya bhikkhu,

Ñātakkhaṇe tena parājiko bhaveti.

2. Garukāpattiniddeso

10.

Mocetukāmacittena, upakkamma vimocayaṃ;

Sukkamaññatra supinā, samaṇo garukaṃ phuse.

11.

Kāyasaṃsaggarāgena , manussitthiṃ parāmasaṃ;

Itthisaññī upakkamma, samaṇo garukaṃ phuse.

12.

Duṭṭhullavācassādena, maggaṃ vārabbha methunaṃ;

Obhāsanto manussitthiṃ, suṇamānaṃ garuṃ phuse.

13.

Vaṇṇaṃ vatvāttanokāma-pāricariyāya methunaṃ;

Itthiṃ methunarāgena, yācamāno garuṃ phuse.

14.

Sandesaṃ paṭiggaṇhitvā, purisassitthiyāpi vā;

Vīmaṃsitvā haraṃpaccā, samaṇo garukaṃ phuse.

15.

Cāvetukāmo codento, amūlantimavatthunā;

Codāpayaṃ vā samaṇo, suṇamānaṃ garuṃ phuse.

16.

Lesamattaṃ upādāya, amūlantimavatthunā;

Cāvetukāmo codento, suṇamānaṃ garuṃ phuseti.

3. Nissaggiyaniddeso

17.

Vikappanamadhiṭṭhāna-makatvā kālacīvaraṃ;

Dasāhamatimāpeti, tassa nissaggiyaṃ siyā.

18.

Bhikkhusammutiyāññatra, ticīvaramadhiṭṭhitaṃ;

Ekāhamatimāpeti, nissaggi samayaṃ vinā.

19.

Aññātikā bhikkhuniyā, purāṇacīvaraṃ pana;

Dhovāpeti rajāpeti, ākoṭāpeti taṃ siyā.

20.

Aññātikā bhikkhuniyā, hatthato kiñci mūlakaṃ;

Adatvā cīvarādāne, nissaggiyamudīritaṃ.

21.

Appavāritamaññātiṃ, viññāpentassa cīvaraṃ;

Aññatra samayā tassa, nissaggiyamudīritaṃ.

22.

Rajataṃ jātarūpaṃ vā, māsakaṃ vā kahāpaṇaṃ;

Gaṇheyya vā gaṇhāpeyya, nissaggi sādiyeyya vā.

23.

Parivatteyya nissaggi, rajatādi catubbidhaṃ;

Kappiyaṃ kappiyenāpi, ṭhapetvā sahadhammike.

24.

Vikappanamadhiṭṭhāna-makatvāna pamāṇikaṃ;

Dasāhamatimāpeti, pattaṃ nissaggiyaṃ siyā.

25.

Pañcabandhanato ūna-patte sati paraṃ pana;

Viññāpeti navaṃ pattaṃ, tassa nissaggiyaṃ siyā.

26.

Paṭiggahetvā bhuñjanto, sappitelādikaṃ pana;

Sattāhamatimāpeti, tassa nissaggiyaṃ siyā.

27.

Bhikkhussa cīvaraṃ datvā, acchindantassa taṃ puna;

Sakasaññāya nissaggi, acchindāpayatopi vā.

28.

Appavāritamaññātiṃ , suttaṃ yāciya cīvaraṃ;

Vāyāpentassa nissaggi, vinā ñātippavārite.

29.

Jānanto bhikkhu saṅghassa, lābhaṃ pariṇataṃ pana;

Attano pariṇāmeti, tassa nissaggiyaṃ siyāti.

4. Pācittiyaniddeso

30.

Sampajānamusāvāde, pācittiyamudīritaṃ;

Bhikkhuñca omasantassa, pesuññaharaṇepi ca.

31.

Ṭhapetvā bhikkhuniṃ bhikkhuṃ, aññena piṭakattayaṃ;

Padasodhammaṃ bhaṇantassa, pācittiyamudīritaṃ.

32.

Anupasampanneneva, sayitvāna tirattiyaṃ;

Pācitti sahaseyyāya, catutthatthaṅgate puna.

33.

Itthiyā ekarattampi, seyyaṃ kappayatopi vā;

Desentassa vinā viññuṃ, dhammañca chappaduttariṃ.

34.

Duṭṭhullaṃ bhikkhuno vajjaṃ, bhikkhusammutiyā vinā;

Abhikkhuno vadantassa, pācittiyamudīritaṃ.

35.

Khaṇeyya vā khaṇāpeyya, pathaviñca akappiyaṃ;

Bhūtagāmaṃ vikopeyya, tassa pācittiyaṃ siyā.

36.

Ajjhokāse tu mañcādiṃ, katvā santharaṇādikaṃ;

Saṅghikaṃ yāti pācitti, akatvāpucchanādikaṃ.

37.

Saṅghikāvasathe seyyaṃ, katvā santharaṇādikaṃ;

Akatvāpucchanādiṃ yo, yāti pācitti tassapi.

38.

Jānaṃ sappāṇakaṃ toyaṃ, pācitti paribhuñjato;

Aññātikā bhikkhuniyā, ṭhapetvā pārivattakaṃ.

39.

Cīvaraṃ deti pācitti, cīvaraṃ sibbatopi ca;

Atirittaṃ akāretvā, pavāretvāna bhuñjato.

40.

Bhikkhuṃ āsādanāpekkho, pavāreti pavāritaṃ;

Anatirittena bhutte tu, pācittiyamudīritaṃ.

41.

Sannidhibhojanaṃ bhuñje, vikāle yāvakālikaṃ;

Bhuñjato vāpi pācitti, agilāno paṇītakaṃ.

42.

Viññāpetvāna bhuñjeyya, sappibhattādikampi ca;

Appaṭiggahitaṃ bhuñje, dantakaṭṭhodakaṃ vinā.

43.

Titthiyassa dade kiñci, bhuñjitabbaṃ sahatthato;

Nisajjaṃ vāraho kappe, mātugāmena cekato.

44.

Surāmerayapānepi, pācittiyamudīritaṃ;

Aṅgulipatodake cāpi, hasadhammepi codake.

45.

Anādarepi pācitti, bhikkhuṃ bhīsayatopi vā;

Bhayānakaṃ kathaṃ katvā, dassetvā vā bhayānakaṃ.

46.

Ṭhapetvā paccayaṃ kiñci, agilāno jaleyya vā;

Jotiṃ jalāpayeyyāpi, tassa pācittiyaṃ siyā.

47.

Kappabindumanādāya, navacīvarabhogino;

Hasāpekkhassa pācitti, bhikkhuno cīvarādikaṃ.

48.

Apanetvā nidhentassa, nidhāpentassa vā pana;

Jānaṃ pāṇaṃ mārentassa, tiracchānagatampi ca.

49.

Chādetukāmo chādeti, duṭṭhullaṃ bhikkhunopi ca;

Gāmantaragatassāpi, saṃvidhāyitthiyā saha.

50.

Bhikkhuṃ paharato vāpi, talasattikamuggire;

Codeti vā codāpeti, garukāmūlakenapi.

51.

Kukkuccuppādane cāpi, bhaṇḍanatthāyupassutiṃ;

Sotuṃ bhaṇḍanajātānaṃ, yāti pācittiyaṃ siyā.

52.

Saṅghassa lābhaṃ pariṇāmitaṃ tu,

Nāmeti yo taṃ parapuggalassa;

Pucchaṃ akatvāpi ca santabhikkhuṃ,

Pācitti gāmassa gate vikāleti.

5. Pakiṇṇakaniddeso

53.

Saṅghikaṃ garubhaṇḍaṃ yo, deti aññassa issaro;

Thullaccayaṃ yathāvatthuṃ, theyyā pārājikādipi.

54.

Kusādimayacīrāni, kambalaṃ kesavālajaṃ;

Samayaṃ vinā dhārayato, lūkapakkhājinakkhipaṃ.

55.

Satthakamme vatthikamme, saṃ nimittañca chindato;

Thullaccayaṃ manussānaṃ, maṃsādibhojanepi vā.

56.

Kadalerakakkadussāni , potthakaṃ sabbanīlakaṃ;

Sabbapītādikañcāpi, dhārayantassa dukkaṭaṃ.

57.

Hatthissuragasoṇānaṃ, sīhabyagghacchadīpinaṃ;

Taracchassa ca maṃsādiṃ, uddissakatakampi ca.

58.

Anāpucchitamaṃsañca, bhuñjato dukkaṭaṃ siyā;

Yātānupubbaṃ hitvāna, dakatitthādikaṃ vaje.

59.

Sahasā vubbhajitvāna, pavise nikkhameyya vā;

Vaccapassāvakuṭikaṃ, vinā ukkāsikaṃ vise.

60.

Nitthunanto kare vaccaṃ, dantakaṭṭhañca khādayaṃ;

Vaccapassāvadoṇīnaṃ, bahi vaccādikaṃ kare.

61.

Kharena cāvalekheyya, kaṭṭhaṃ pāteyya kūpake;

Ūhatañca na dhoveyya, uklāpañca na sodhaye.

62.

Dakakiccaṃ karontassa, katvā ‘‘capucapū’’ti ca;

Anajjhiṭṭhova therena, pātimokkhampi uddise.

63.

Anāpucchāya pañhassa, kathane vissajjanepi ca;

Sajjhāyakaraṇe dīpa-jālane vijjhāpanepi ca.

64.

Vātapānakavāṭāni, vivareyya thakeyya vā;

Vandanādiṃ kare naggo, gamanaṃ bhojanādikaṃ.

65.

Parikammaṃ kare kāre, tipaṭicchannakaṃ vinā;

Kāyaṃ nahāyaṃ ghaṃseyya, kuṭṭe thambhe tarumhi vā.

66.

Kuruvindakasuttena, aññamaññassa kāyato;

Agilāno bahārāme, careyya saupāhano.

67.

Upāhanaṃ yo dhāreti, sabbanīlādikampi ca;

Nimittaṃ itthiyā ratto, mukhaṃ vā bhikkhadāyiyā.

68.

Ujjhānasaññī aññassa, pattaṃ vā attano mukhaṃ;

Ādāsādimhi passeyya, uccāsanamahāsane.

69.

Nisajjādiṃ karontassa, dukkaṭaṃ vandanepi ca;

Ukkhittānupasampanna-nānāsaṃvāsakādinaṃ.

70.

Ekato paṇḍakitthīhi, ubhatobyañjanena vā;

Dīghāsane nisīdeyya, adīghe āsane pana.

71.

Asamānāsanikena, mañcapīṭhe sayeyya vā;

Kulasaṅgahatthaṃ dadato, phalapupphādikampi ca.

72.

Ganthimādiṃ kare kāre, jinavāritapaccaye;

Paribhuñjeyya abyatto, anissāya vaseyya vā.

73.

Anuññātehi aññassa, bhesajjaṃ vā kare vade;

Kare sāpattiko bhikkhu, uposathappavāraṇaṃ.

74.

Dvārabandhādike ṭhāne, parivattakavāṭakaṃ;

Apidhāya vinābhogaṃ, niyogaṃ vā saye divā.

75.

Dhaññitthirūparatanaṃ, āvudhitthipasādhanaṃ;

Tūriyabhaṇḍaṃ phalaṃ rukkhe, pubbaṇṇādiñca āmase.

76.

Sasitthodakatelehi, phaṇahatthaphaṇehi vā;

Kesamosaṇṭhanekasmiṃ, bhājane bhojanepi ca.

77.

Ekattharaṇapāvuraṇā, sayeyyuṃ dvekamañcake;

Dantakaṭṭhañca khādeyya, adhikūnaṃ pamāṇato.

78.

Yojeti vā yojāpeti, naccaṃ gītañca vāditaṃ;

Dassanaṃ savanaṃ tesaṃ, karontassa ca dukkaṭaṃ.

79.

Vīhādiropime cāpi, bahipākārakuṭṭake;

Vaccādichaḍḍanādimhi, dīghakesādidhāraṇe.

80.

Nakhamaṭṭhakaraṇādimhi, sambādhe lomahāraṇe;

Parikammakataṃ bhūmiṃ, akkame saupāhano.

81.

Adhotaallapādehi, saṅghikaṃ mañcapīṭhakaṃ;

Parikammakataṃ bhittiṃ, āmasantassa dukkaṭaṃ.

82.

Saṅghāṭiyāpi pallatthe, dupparibhuñjeyya cīvaraṃ;

Akāyabandhano gāmaṃ, vaje katvāna vaccakaṃ.

83.

Nācameyya dake sante, samādeyya akappiye;

Desanārocanādimhi, sabhāgāpattiyāpi ca.

84.

Na vase vassaṃ visaṃvāde, suddhacitte paṭissavaṃ;

Vassaṃ vasitvā gamane, ananuññātakiccato.

85.

Vināpadaṃ tarussuddhaṃ, porisamhābhirūhaṇe;

Aparissāvanoddhānaṃ, vaje taṃ yācato na de.

86.

Attano ghātane itthi-rūpādiṃ kārayeyya vā;

Hitvā mālādikaṃ cittaṃ, jātakādiṃ sayaṃ kare.

87.

Bhuñjantamuṭṭhape tassa, sālādīsu nisīdato;

Vuḍḍhānaṃ pana okāsaṃ, adatvā vāpi dukkaṭaṃ.

88.

Yānādimabhirūheyya, kallako ratanattayaṃ;

Ārabbha vade davañña-parisāyopalālane.

89.

Kāyādiṃ vivaritvāna, bhikkhunīnaṃ na dassaye;

Vāce lokāyataṃ palitaṃ, gaṇheyya gaṇhāpeyya vā.

90.

Yattha katthaci peḷāyaṃ, bhuñjato pattahatthako;

Vātapānakavāṭaṃ vā, paṇāme sodakampi ca.

91.

Uṇheyya paṭisāmeyya, atiuṇheyya vodakaṃ;

Ṭhapeyya bhūmiyaṃ pattaṃ, aṅke vā mañcapīṭhake.

92.

Miḍḍhante paribhaṇḍante, pāde chatte ṭhapeti vā;

Calakādiṃ ṭhape pattaṃ, patte vā hatthadhovane.

93.

Pattena nīharantassa, ucchiṭṭhamudakampi ca;

Akappiyampi pattaṃ vā, paribhuñjeyya dukkaṭaṃ.

94.

Vade ‘‘jīvā’’ti khipite, na sikkhati anādaro;

Parimaṇḍalakādimhi, sekhiye dukkaṭaṃ siyā.

95.

Yo bhaṇḍagāre payutova bhaṇḍakaṃ,

Mātūna pācittiyamassa gopaye;

Davāya hīnenapi jātiādinā,

Vadeyya dubbhāsitamuttamampi yoti.

6. Vattādikaṇḍaniddeso

96.

Upajjhācariyavattañca, gamikāgantukampi ca;

Senāsanādivattañca, kātabbaṃ piyasīlinā.

97.

Hatthapāse ṭhito kiñci, gahitabbaṃ dade tidhā;

Gahetukāmo gaṇheyya, dvidhāyaṃ sampaṭiggaho.

98.

Saṅghāṭimuttarāsaṅgaṃ, tathā antaravāsakaṃ;

‘‘Etaṃ imaṃ adhiṭṭhāmi’’, tathā ‘‘paccuddharāmi’’ti.

99.

‘‘Imaṃ imāni etāni, etampi cīvara’’nti vā;

‘‘Parikkhāracoḷānī’’ti, tathā ‘‘paccuddharāmi’’ti.

100.

‘‘Etaṃ imaṃ adhiṭṭhāmi, pattaṃ paccuddharāmi’’ti;

Evaṃ paccuddharedhiṭṭhe, cīvarādiṃ yathāvidhi.

101.

Sañcarittaṃ vinā sesā, sacittā garukantimā;

Acchinnaṃ pariṇataṃ hitvā, nissaggiyamacittakaṃ.

102.

Padasodhammaṃ duve seyyā, itthiyā dhammadesanā;

Duve senāsanānīpi, sibbanaṃ cīvarassapi.

103.

Pavāritaṃ surāpānaṃ, pañcasannidhiādikaṃ;

Jotinujjālanañceva, kappabindumanādikaṃ;

Gāmappavesanantete, pācittīsu acittakā.

104.

Pakiṇṇakesu uddissa-kataṃ hitvāññamaṃsakaṃ;

Ekattharaṇapāvuraṇaṃ, ekamañce tuvaṭṭanaṃ;

Ekato bhuñjanañcāpi, naccagītādisattapi.

105.

Akāyabandhanañcāpi , pattahatthakavāṭakaṃ;

Acittakamidaṃ sabbaṃ, sesamettha sacittakaṃ.

106.

Vītikkamanacittena, sacittakamacittakaṃ;

Paññattijānanenāpi, vadantācariyā tathā.

107.

Pubbakaraṇādikaṃ katvā, uposathappavāraṇaṃ;

Navadhā dīpitaṃ sabbaṃ, kātabbaṃ piyasīlinā.

108.

Sammajjanī padīpo ca, udakaṃ āsanena ca;

Uposathassa etāni, pubbakaraṇanti vuccati.

109.

Chandapārisuddhiutukkhānaṃ , bhikkhugaṇanā ca ovādo;

Uposathassa etāni, pubbakiccanti vuccati.

110.

Uposatho yāvatikā ca bhikkhū kammappattā,

Sabhāgāpattiyo ca na vijjanti;

Vajjanīyā ca puggalā tasmiṃ na honti,

Pattakallanti vuccati.

111. Pubbakaraṇapubbakiccāni samāpetvā desitāpattikassa samaggassa bhikkhusaṅghassa anumatiyā pātimokkhaṃ uddisituṃ ārādhanaṃ karoma.

112.

Pārisuddhiadhiṭṭhāna-suttuddesavasā tidhā;

Gaṇapuggalasaṅghā ca, taṃ kareyyuṃ yathākkamaṃ.

113.

Cātuddaso pannaraso, sāmaggī dinato tidhā;

Dinapuggalakattabbā-kārato te naveritā.

114.

Tayo tayoti katvāna, dinapuggalabhedato;

Tevācīdvekavācīti, nava vuttā pavāraṇā.

115.

Kattikantimapakkhamhā, hemaṃ phaggunapuṇṇamā;

Tassa antimapakkhamhā, gimhaṃ āsāḷhipuṇṇamā;

Vassakālaṃ tato sesaṃ, catuvīsatuposathā.

116.

Cātuddasā cha etesu, pakkhā tatiyasattamā;

Ñeyyā pannarasā sesā, aṭṭhārasa uposathā.

117. ‘‘Chandaṃ dammi, chandaṃ me hara, chandaṃ me ārocehī’’ti chandaṃ dātabbaṃ.

118. ‘‘Pārisuddhiṃ dammi, pārisuddhiṃ me hara, pārisuddhiṃ me ārocehī’’ti pārisuddhi dātabbā.

119. ‘‘Pavāraṇaṃ dammi, pavāraṇaṃ me hara, pavāraṇaṃ me ārocehi, mamatthāya pavārehī’’ti pavāraṇā dātabbā.

120. Āpattidesakena ‘‘ahaṃ, bhante, sambahulā nānāvatthukā āpattiyo āpajjiṃ, tā tumhamūle paṭidesemī’’ti vatvā paṭiggaṇhantena ‘‘passasi, āvuso, tā āpattiyo’’ti vutte ‘‘āma, bhante, passāmī’’ti vatvā puna paṭiggaṇhantena ‘‘āyatiṃ, āvuso, saṃvareyyāsī’’ti vutte ‘‘sādhu, suṭṭhu, bhante saṃvarissāmī’’ti tikkhattuṃ vatvā desetabbaṃ.

121. Vematiṃ ārocentena ‘‘ahaṃ, bhante, sambahulāsu nānāvatthukāsu āpattīsu vematiko, yadā nibbematiko bhavissāmi, tadā tā āpattiyo paṭikarissāmī’’ti tikkhattuṃ vatvā ārocetabbaṃ.

122. ‘‘Ajja me uposatho ‘pannaraso, cātuddaso’ti vā adhiṭṭhāmī’’ti tikkhattuṃ vatvā puggalena adhiṭṭhānuposatho kātabbo.

123. Dvīsu pana therena ‘‘parisuddho ahaṃ āvuso, ‘parisuddho’ti maṃ dhārehī’’ti tikkhattuṃ vattabbaṃ. Navakenapi tatheva vattabbaṃ. ‘‘Bhante, dhārethā’’ti vacanaṃ viseso.

124. Tīsu pana ‘‘suṇantu me āyasmantā, ajjuposatho pannaraso, yadāyasmantānaṃ pattakallaṃ, mayaṃ aññamaññaṃ pārisuddhiuposathaṃ kareyyāmā’’ti ñattiṃ ṭhapetvā paṭipāṭiyā vuttanayena pārisuddhiuposatho kātabbo.

125. ‘‘Ajja me pavāraṇā ‘cātuddasī, pannarasī’ti vā adhiṭṭhāmī’’ti tikkhattuṃ vatvā ekena pavāretabbaṃ.

126. Dvīsu pana therena ‘‘ahaṃ, āvuso, āyasmantaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā, vadatu maṃ āyasmā anukampaṃ upādāya, passanto paṭikarissāmī’’ti tikkhattuṃ vatvā pavāretabbaṃ. Navakenāpi tatheva vattabbaṃ. ‘‘Bhante’’ti vacanaṃ viseso.

127. Tīsu vā catūsu vā pana ‘‘suṇantu me āyasmantā, ajja pavāraṇā pannarasī, yadāyasmantānaṃ pattakallaṃ, mayaṃ aññamaññaṃ pavāreyyāmā’’ti ñattiṃ ṭhapetvā therena ‘‘ahaṃ, āvuso, āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā, vadantu maṃ āyasmantā anukampaṃ upādāya, passanto paṭikarissāmī’’ti tikkhattuṃ vatvā pavāretabbaṃ. Navakehipi tatheva paṭipāṭiyā pavāretabbaṃ. ‘‘Bhante’’tivacanaṃ viseso.

128. Catūhi adhikesu pana ‘‘suṇātu me āvuso saṅgho, ajja pavāraṇā pannarasī, yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā’’ti ñattiṃ ṭhapetvā vuḍḍhatarena ‘‘saṅghaṃ, āvuso, pavāremi diṭṭhena vā sutena vā parisaṅkāya vā, vadantu maṃ āyasmanto anukampaṃ upādāya, passanto paṭikarissāmī’’ti tikkhattuṃ vatvā pavāretabbaṃ. Navakehipi tatheva paṭipāṭiyā ‘‘saṅghaṃ, bhante, pavāremi diṭṭhena vā sutena vā parisaṅkāya vā, vadantu maṃ āyasmanto anukampaṃ upādāya, passanto paṭikarissāmī’’ti tikkhattuṃ vatvā pavāretabbaṃ.

Mūlasikkhā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app