1. Pārājikakaṇḍaṃ

Namo tassa bhagavato arahato sammāsambuddhassa Vinayapiṭake Sāratthadīpanī-ṭīkā (dutiyo bhāgo) 1. Pārājikakaṇḍaṃ 1. Paṭhamapārājikaṃ Sudinnabhāṇavāravaṇṇanā 24.Anupadavaṇṇananti padaṃ padaṃ paṭivaṇṇanaṃ, padānukkamena vaṇṇanaṃ

ĐỌC BÀI VIẾT

Verañjakaṇḍavaṇṇanā

Verañjakaṇḍavaṇṇanā 1.Seyyathidanti taṃ katamaṃ, taṃ kathanti vā attho. Aniyamaniddesavacananti natthi etassa niyamoti aniyamo, niddisīyati attho etenāti niddeso, vuccati etenāti vacanaṃ,

ĐỌC BÀI VIẾT

Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Vinayapiṭake Sāratthadīpanī-ṭīkā (paṭhamo bhāgo) Ganthārambhakathā Mahākāruṇikaṃ buddhaṃ, dhammañca vimalaṃ varaṃ; Vande ariyasaṅghañca, dakkhiṇeyyaṃ niraṅgaṇaṃ. Uḷārapuññatejena,

ĐỌC BÀI VIẾT

19-24. Paccanīyānulomapaṭṭhānavaṇṇanā

19-24. Paccanīyānulomapaṭṭhānavaṇṇanā 1. Idāni kusalādīsu dhammesu paccayadhammaṃ paṭikkhipitvā paccayuppannassa kusalādibhāvaṃ appaṭikkhepavasena dhammānaṃ paccanīyānulomatāya laddhanāmaṃ paccanīyānulomapaṭṭhānaṃ dassetuṃ nakusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati hetupaccayātiādi

ĐỌC BÀI VIẾT

13-18. Anulomapaccanīyapaṭṭhānavaṇṇanā

13-18. Anulomapaccanīyapaṭṭhānavaṇṇanā 1. Idāni kusalādīsu dhammesu paccayadhammaṃ appaṭikkhipitvā paccayuppannassa kusalādibhāvapaṭikkhepavasena dhammānaṃ anulomapaccanīyatāya laddhanāmaṃ anulomapaccanīyapaṭṭhānaṃ dassetuṃ kusalaṃ dhammaṃ paṭicca na kusalo dhammo uppajjati hetupaccayātiādi

ĐỌC BÀI VIẾT

7-12. Paccanīyapaṭṭhānavaṇṇanā

7-12. Paccanīyapaṭṭhānavaṇṇanā 1. Idāni kusalādīnaṃ padānaṃ paṭikkhepavasena dhammānaṃ paccanīyatāya laddhanāmaṃ paccanīyapaṭṭhānaṃ dassetuṃ nakusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati hetupaccayātiādi āraddhaṃ. Tattha nakusalaṃ dhammaṃ paṭiccāti

ĐỌC BÀI VIẾT

6. Dukadukapaṭṭhānavaṇṇanā

6. Dukadukapaṭṭhānavaṇṇanā Dukadukapaṭṭhānepi hetusahetukaṃ dhammaṃ paṭicca hetusahetuko dhammo uppajjati hetupaccayāti pañhuddhāravaseneva saṅkhepato desanā katā. Tattha hetudukaṃ sahetukadukādīhi, sahetukadukādīni ca tena saddhiṃ

ĐỌC BÀI VIẾT

5. Tikatikapaṭṭhānavaṇṇanā

5. Tikatikapaṭṭhānavaṇṇanā Tikatikapaṭṭhānepi kusalaṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca kusalo sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayāti pañhuddhāravaseneva saṅkhepato desanā katā. Ettha

ĐỌC BÀI VIẾT

4. Tikadukapaṭṭhānavaṇṇanā

4. Tikadukapaṭṭhānavaṇṇanā Tikadukapaṭṭhānepi kusalaṃ hetuṃ dhammaṃ paṭicca kusalo hetu dhammo uppajjati hetupaccayāti pañhāmattuddhāravaseneva desanā katā. Tattha yathā heṭṭhā hetudukena saddhiṃ kusalapadaṃ

ĐỌC BÀI VIẾT

3. Dukatikapaṭṭhānavaṇṇanā

3. Dukatikapaṭṭhānavaṇṇanā Dukatikapaṭṭhāne hetuṃ kusalaṃ dhammaṃ paṭicca hetu kusalo dhammo uppajjati hetupaccayāti evaṃ pañhāmattuddhāravaseneva saṅkhepato desanā katā. ‘‘Kusalaṃ alobhaṃ paṭicca adoso

ĐỌC BÀI VIẾT

2. Dukapaṭṭhānavaṇṇanā

2. Dukapaṭṭhānavaṇṇanā Dukapaṭṭhānepi sabbadukesu pañhāvissajjanāni ceva gaṇanā ca pāḷiyaṃ āgatanayeneva veditabbā. Apicettha sahetukahetusampayuttadukānaṃ vissajjanaṃ hetudukavissajjanasadisaṃ; tathā hetūcevasahetukahetūcevahetusampayuttadukānaṃ, tathā sappaccayasaṅkhatadukānaṃ. Idaṃ dukaṃ yathā

ĐỌC BÀI VIẾT

5-22. Saṅkiliṭṭhattikādivaṇṇanā

5-22. Saṅkiliṭṭhattikādivaṇṇanā Saṅkiliṭṭhasaṅkilesikattike sabbaṃ kusalattike vuttanayānusāreneva veditabbaṃ. 79. Vitakkattike yathākammūpagañāṇassa parikammanti dibbacakkhuparikammameva tassa uppādanatthāya parikammaṃ. Uppannassa pana vaḷañjanakāle parikammaṃ sandhāyetaṃ vuttaṃ. Sesamettha

ĐỌC BÀI VIẾT

4. Upādinnattikavaṇṇanā

4. Upādinnattikavaṇṇanā 51. Upādinnupādāniyattikassa pañhāvāre vatthu upādāniyānaṃ khandhānaṃ purejātapaccayena paccayoti pavattiṃ sandhāya vuttaṃ. Paṭisandhiyaṃ pana taṃ purejātaṃ na hoti. 72.Upādinnupādāniyo kabaḷīkāro āhāro

ĐỌC BÀI VIẾT

3. Vipākattikavaṇṇanā

3. Vipākattikavaṇṇanā 1-23. Vipākattike vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati hetupaccayāti ye hetupaccaye terasa vārā vuttā, te saṅkhipitvā gaṇanāya dassetuṃ hetuyā terasāti

ĐỌC BÀI VIẾT

2. Vedanāttikavaṇṇanā

2. Vedanāttikavaṇṇanā 1. Vedanāttike tisso vedanā rūpaṃ nibbānanti ime dhammā na labbhanti, tasmā ekaṃ khandhaṃ paṭicca dve khandhātiādi vuttaṃ. Paṭisandhikkhaṇe sukhāya vedanāyāti

ĐỌC BÀI VIẾT

1. Kusalattikavaṇṇanā

1. Kusalattikavaṇṇanā 1. Paṭiccavāravaṇṇanā 1. Paccayānulomaṃ (1.) Vibhaṅgavāro 53. Idāni yā etā paṇṇattivāre kusalattikaṃ nissāya hetupaccayādivasena ekūnapaññāsaṃ ādiṃ katvā nayamattaṃ dassentena

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app