10. Kosambakakkhandhakaṃ

10. Kosambakakkhandhakaṃ Kosambakavivādakathāvaṇṇanā 451. Kosambakakkhandhake sace hoti, desessāmīti subbacatāya sikkhākāmatāya ca āpattiṃ passi. Natthi āpattīti anāpattipakkhopi ettha sambhavatīti adhippāyenāha. Sā

ĐỌC BÀI VIẾT

9. Campeyyakkhandhakaṃ

9. Campeyyakkhandhakaṃ Kassapagottabhikkhuvatthukathāvaṇṇanā 380. Campeyyakkhandhake campāyanti evaṃnāmake nagare. Tassa hi nagarassa ārāmapokkharaṇīādīsu tesu tesu ṭhānesu campakarukkhāva ussannā ahesuṃ, tasmā ‘‘campā’’ti

ĐỌC BÀI VIẾT

8. Cīvarakkhandhakaṃ

8. Cīvarakkhandhakaṃ Jīvakavatthukathāvaṇṇanā 329-330. Cīvarakkhandhake kammavipākanti kammajarogaṃ. Saṃyamassāti ānisaṃsassa, upayogatthe cetaṃ sāmivacanaṃ. Pajjotarājavatthukathādivaṇṇanā 334-336.Vicchikassa jātoti tassa kira mātuyā utusamaye sayanagatāya

ĐỌC BÀI VIẾT

7. Kathinakkhandhakaṃ

7. Kathinakkhandhakaṃ Kathinānujānanakathāvaṇṇanā 306. Kathinakkhandhake sīsavasenāti padhānaṅgavasena. ‘‘Kathinanti pañcānisaṃse antokaraṇasamatthatāya thiranti attho’’ti gaṇṭhipadesu vuttaṃ. ‘‘So nesaṃ bhavissatī’’ti yujjatīti ‘‘so tumhāka’’nti

ĐỌC BÀI VIẾT

6. Bhesajjakkhandhakaṃ

6. Bhesajjakkhandhakaṃ Pañcabhesajjādikathāvaṇṇanā 261. Bhesajjakkhandhake nacchādentīti ruciṃ na uppādenti. 262.Susukāti samudde bhavā ekā macchajāti. Kumbhīlātipi vadanti. Saṃsaṭṭhanti parissāvitaṃ. Telaparibhogenāti sattāhakālikaparibhogaṃ

ĐỌC BÀI VIẾT

5. Pāṭidesanīyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

5. Pāṭidesanīyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā) Pāṭidesanīyasikkhāpadavaṇṇanā 1228. Pāṭidesanīyā nāma ye aṭṭha dhammā saṅkhepeneva saṅgahaṃ āruḷhāti sambandho. Pāḷivinimuttakesūti pāḷiyaṃ anāgatesu sappiādīsu. Pāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā.

ĐỌC BÀI VIẾT

4. Pācittiyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

4. Pācittiyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā) 1. Lasuṇavaggavaṇṇanā 793-797. Pācittiyesu lasuṇavaggassa paṭhame jātiṃ saratīti jātissaro. Sabhāvenevāti sūpasampākādiṃ vināva. Badarasāḷavaṃ nāma badaraphalāni sukkhāpetvā cuṇṇetvā

ĐỌC BÀI VIẾT

3. Nissaggiyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

3. Nissaggiyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā) 733. Nissaggiyesu paṭhamaṃ uttānameva. 740. Dutiye ‘‘ayyāya dammīti evaṃ paṭiladdhanti nissaṭṭhapaṭiladdhaṃ. Teneva mātikāṭṭhakathāyampi ‘‘nissaṭṭhaṃ paṭilabhitvāpi yathādāneyeva upanetabba’’nti

ĐỌC BÀI VIẾT

2. Saṅghādisesakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

2. Saṅghādisesakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā) 1. Paṭhamasaṅghādisesasikkhāpadavaṇṇanā 679. Saṅghādisesakaṇḍassa paṭhamasikkhāpade dvīsu janesūti aḍḍakārakesu dvīsu janesu. Yo kocīti tesuyeva dvīsu yo koci, añño

ĐỌC BÀI VIẾT

1. Pārājikakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

1. Pārājikakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā) 1. Paṭhamapārājikasikkhāpadavaṇṇanā 656. Bhikkhunīvibhaṅge yoti yo bhikkhunīnaṃ vibhaṅgo. Migāranattāti majjhapadalopenetaṃ vuttanti āha ‘‘migāramātuyā pana nattā hotī’’ti. Migāramātāti

ĐỌC BÀI VIẾT

7. Sekhiyakaṇḍaṃ

7. Sekhiyakaṇḍaṃ 1. Parimaṇḍalavaggavaṇṇanā Sekhiyesu sikkhitasikkhenāti catūhi maggehi tisso sikkhā sikkhitvā ṭhitena, sabbaso pariniṭṭhitakiccenāti vuttaṃ hoti. Tādināti aṭṭhahi lokadhammehi akampiyaṭṭhena

ĐỌC BÀI VIẾT

6. Pāṭidesanīyakaṇḍaṃ

6. Pāṭidesanīyakaṇḍaṃ Pāṭidesanīyasikkhāpadavaṇṇanā 552. Pāṭidesanīyesu paṭhame ‘‘gārayhaṃ āvusotiādi paṭidesetabbākāradassana’’nti vacanato pāḷiyaṃ āgatanayeneva āpatti desetabbā. Asappāyanti saggamokkhānaṃ ahitaṃ ananukūlaṃ. Sesamettha uttānameva.

ĐỌC BÀI VIẾT

5. Pācittiyakaṇḍaṃ

Namo tassa bhagavato arahato sammāsambuddhassa Vinayapiṭake Sāratthadīpanī-ṭīkā (tatiyo bhāgo) 5. Pācittiyakaṇḍaṃ 1. Musāvādavaggo 1. Musāvādasikkhāpadavaṇṇanā 1. Musāvādavaggassa paṭhamasikkhāpade khuddakānanti ettha

ĐỌC BÀI VIẾT

4. Nissaggiyakaṇḍaṃ

4. Nissaggiyakaṇḍaṃ 1. Cīvaravaggo 1. Paṭhamakathinasikkhāpadavaṇṇanā 459.Samitāvināti samitapāpena. Gotamake cetiyeti gotamayakkhassa cetiyaṭṭhāne katavihāro vuccati. Paribhuñjituṃ anuññātaṃ hotīti bhagavatā gahapaticīvare anuññāte

ĐỌC BÀI VIẾT

3. Aniyatakaṇḍaṃ

3. Aniyatakaṇḍaṃ 1. Paṭhamaaniyatasikkhāpadavaṇṇanā 443. Puttasaddena sāmaññaniddesato ekasesanayena vā puttīpi gahitāti āha ‘‘bahū dhītaro cā’’ti. Dānappadānesūti khuddakesu ceva mahantesu ca

ĐỌC BÀI VIẾT

2. Saṅghādisesakaṇḍaṃ

2. Saṅghādisesakaṇḍaṃ 1. Sukkavissaṭṭhisikkhāpadavaṇṇanā Idāni pārājikasaṃvaṇṇanāsamanantarā yā terasakādisaṃvaṇṇanā samāraddhā, tassāpi – Anākulā asandehā, paripuṇṇavinicchayā; Atthabyañjanasampannā, hoti sāratthadīpanī. Terasakassāti terasa sikkhāpadāni

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app