2. Saṅghādisesakaṇḍaṃ

2. Saṅghādisesakaṇḍaṃ 1. Paṭhamasaṅghādisesasikkhāpadavaṇṇanā 679. Saṅghādisesakaṇḍe ‘‘dutiyassa ārocetī’’ti etthāpi dvīsupi aḍḍakārakesu yassa kassaci dutiyassa kathaṃ yo koci ārocetīti evamattho gahetabboti

ĐỌC BÀI VIẾT

1. Pārājikakaṇḍaṃ

1. Pārājikakaṇḍaṃ 1. Ubbhajāṇumaṇḍalikasikkhāpadavaṇṇanā 656. Bhikkhunīvibhaṅge migāramātuyāti migāramātu, visākhāyāti attho. Pāḷiyaṃ ‘‘ehi bhikkhunīti bhikkhunī, tīhi saraṇagamanehi upasampannāti bhikkhunī’’ti idaṃ bhikkhuvibhaṅgapāḷiyā

ĐỌC BÀI VIẾT

7. Sekhiyakaṇḍaṃ

7. Sekhiyakaṇḍaṃ 1. Parimaṇḍalavaggavaṇṇanā 576. Sekhiyesu yasmā vattakkhandhake (cūḷava. 356 ādayo) vuttavattānipi sikkhitabbattā sekhiyāneva, tasmā pārājikādīsu viyettha pāḷiyaṃ paricchedo na

ĐỌC BÀI VIẾT

6. Pāṭidesanīyakaṇḍaṃ

6. Pāṭidesanīyakaṇḍaṃ 1. Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā 553. Pāṭidesanīyesu paṭhame paṭidesetabbākāradassananti evaṃ āpattiṃ navakassa santike desetabbākāradassanaṃ. Iminā lakkhaṇena sambahulānaṃ āpattīnampi vuḍḍhassa santike ca

ĐỌC BÀI VIẾT

5. Pācittiyakaṇḍaṃ

5. Pācittiyakaṇḍaṃ 1. Musāvādavaggo 1. Musāvādasikkhāpadavaṇṇanā 1. Musāvādavaggassa paṭhamasikkhāpade khuddakānanti ettha ‘‘khuddaka-saddo bahu-saddapariyāyo’’ti vadanti. Tatthāti tesu vaggesu, khuddakesu vā. ‘‘Jānitabbato’’ti

ĐỌC BÀI VIẾT

4. Nissaggiyakaṇḍo

4. Nissaggiyakaṇḍo 1. Cīvaravaggo 1. Paṭhamakathinasikkhāpadavaṇṇanā 459.Samitāvināti samitapāpena. Gotamakacetiyaṃ nāma gotamayakkhassa cetiyaṭṭhāne katavihāro vuccati. 461.Navamaṃ vā dasamaṃ vāti bhummatthe upayogavacanaṃ.

ĐỌC BÀI VIẾT

5. Parivāravaṇṇanā

Parivāravaṇṇanā Soḷasamahāvāravaṇṇanā Paññattivāravaṇṇanā 1-2. Sīlasamādhipaññāvimuttivimuttiñāṇadassanasaṅkhātassa dhammakkhandhasarīrassa sāsaneti attho. Parivāroti saṅgahaṃ yo samāruḷho, tassa parivārassa. Vinayabhūtā paññatti vinayapaññatti. ‘‘Paññattikālaṃ jānatā’’ti dukanayavasena

ĐỌC BÀI VIẾT

4. Cūḷavaggavaṇṇanā

Cūḷavaggavaṇṇanā 1. Kammakkhandhakavaṇṇanā Adhammakammadvādasakakathāvaṇṇanā 4.Asammukhākataṃ hotītiādayo tikā kevalaṃ desanāmattameva. Na hi tīhi eva aṅgehi samodhānehi adhammakammaṃ hoti, ekenapi hoti eva,

ĐỌC BÀI VIẾT

3. Mahāvaggavaṇṇanā

Mahāvaggavaṇṇanā 1. Mahākhandhakavaṇṇanā Bodhikathāvaṇṇanā Yaṃ khandhake līnapadādibheda-pakāsanaṃ dāni supattakālaṃ; Tasmā apubbaṃ vinayatthameva, vakkhāmi saṅkhepagahaṇatthaṃ. Tattha kenaṭṭhenāyaṃ khandhakoti? Khandhānaṃ samūhattā vibhaṅgo

ĐỌC BÀI VIẾT

2. Pācittiyavaṇṇanā

Pācittiyavaṇṇanā 5. Pācittiyakaṇḍo 1. Musāvādavaggo 1. Musāvādasikkhāpadavaṇṇanā 1.Vādakkhittoti ettha avisesena vādajappavitaṇḍasaṅkhāto tividhopi kathāmaggo ‘‘vādo’’ icceva vuttoti veditabbo. Tesu ‘‘titthiyehi saddhi’’nti

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app