9. Vanasaṃyuttaṃ

1. Vivekasuttavaṇṇanā

221.Saṃvejetukāmāti atthato saṃvegaṃ uppādetukāmā. Tathābhūtā naṃ kilesasaṅgaṇikādito vivecetukāmā nāma hotīti vuttaṃ ‘‘vivekaṃ paṭipajjāpetukāmā’’ti. Bāhiresūti gocarajjhattato bahibhūtesu. Puthuttārammaṇesūti rūpādinānārammaṇesu. Caratīti pavattati. Tvaṃ janoti tvaṃ attano kilesehi jananato visuṃ jāto tādise eva aññasmiṃ jane imaṃ ayonisomanasikāravasena pavattamānaṃ chandarāgaṃ vinayassu vinodehi. Sataṃ taṃ sārayāmaseti niyyānikasāsane pabbajitvā satthu santike kammaṭṭhānaṃ gahetvā araññavāsena ca satimantaṃ paṇḍitaṃ taṃ mayampi yathāuppannaṃ vitakkaṃ vinodanāya sārayāma, sataṃ vā sappurisānaṃ kilesavigamanadhammaṃ paṭipajjitvā vasantaṃ taṃ sārayāma vaṭṭadukkhaṃ. Pātālanti mohapātālaṃ kilesarajo, tadeva ‘‘pātāla’’nti vuttaṃ. Mā avaharīti heṭṭhā duggatisotaṃ mā upanesi. Sitanti sambandhaṃ. Tenāha ‘‘sarīralagga’’nti. Vivekamāpannoti kilesavivekaṃ samathavipassanābhāvanamāpanno. Uttamavīriyanti ussoḷhilakkhaṇappattaṃ vīriyaṃ, catubbidhaṃ samappadhānavīriyaṃ vā sampattaṃ. Paggayhāti āropetvā. Paramavivekanti paramaṃ samucchedavivekaṃ.

Vivekasuttavaṇṇanā niṭṭhitā.

2. Upaṭṭhānasuttavaṇṇanā

222.Kāyadaratho hotiyeva niyamena, na cittadaratho tassa maggeneva samugghāṭitattā.

Jarāturoti jarābhibhavanena āturoyeva. Padadvayepi eseva nayo. Upariṭṭhatāya parito dīghaputhulatāya ativiya vijjhatīti sattisallaggahaṇaṃ. Evaṃ hissa taṇhāsallassa sadisatā. Avijjāya pana sammohāpādanena dukkhāpādanena ca visasadisatā. Ruppatoti vikāraṃ āpādiyamānassa pīḷiyamānassāti atthoti āha ‘‘ghaṭṭiyamānassā’’ti.

Pabbajitanti sasantānato pabbajitaṃ vā rāgādimalato pabbajitaṃ vā. Tasmāti yasmā therassevetaṃ vacanaṃ, tasmā ayaṃ idāni vuccamāno ettha gāthāya attho. Devatāya hītiādi vuttasseva atthassa pākaṭakaraṇaṃ. Etthāti sesagāthāsu. Atthassa vuttanayattā ‘‘anuttānapadavaṇṇanā’’ti āha. Vinayāti hetumhi nissakkavacananti tassa hetumhi karaṇavacanena atthamāha ‘‘vinayenā’’ti. Tathā ‘‘samatikkamā’’ti etthāpi. Paramaparisuddhaṃ saṃkilesasamucchindanato. Āraddhavīriyanti sambhāvitavīriyaṃ. Sambhāvanañcassa paggaṇhanaṃ paripūraṇañcāti āha ‘‘paggahitavīriyaṃ paripuṇṇavīriya’’nti.

Upaṭṭhānasuttavaṇṇanā niṭṭhitā.

3. Kassapagottasuttavaṇṇanā

223.Chetanti migānaṃ jīvitaṃ chetaṃ. Tenāha ‘‘migaluddaka’’nti. Rohitamiganti lohitavaṇṇaṃ khuddakamigaṃ, ‘‘mahārohitamiga’’nti keci. Satthu santike kammaṭṭhānaṃ gahetvā tassa janapadassa sulabhabhikkhatāya tattha gantvā viharatīti imamatthaṃ sandhāya ‘‘paṭhamasutte vuttanayenevā’’ti vuttaṃ. Ayaṃ pana thero pañcābhiñño vipassanākammiko. Ṭhatvāti padānubandhanavasena gamanaṃ upacchinditvā therassa āsannaṭṭhāne ṭhatvā. Tassa vacanaṃ sotuṃ āraddho. Aṅguṭṭhakaṃ jālāpesīti adhiṭṭhānabalena daṇḍadīpikaṃ viya attano aṅguṭṭhakaṃ jālāpesi. Akkhīhipi passati aṅguṭṭhakaṃ jālamānaṃ. Kaṇṇehipi suṇāti tena vuccamānaṃ dhammaṃ ekadesena. Cittaṃ panassa dhāvatīti sambandho. Etassapīti luddakassapi.

Appapaññanti ettha appa-saddo ‘‘appaharite’’tiādīsu viya abhāvatthoti āha ‘‘nippañña’’nti. Kāraṇajānanasamatthenāti iminā kāraṇena sattānaṃ sukhaṃ, iminā dukkhanti evaṃ samācaramānena kāraṇaṃ jānituṃ samatthena kammassakatañāṇasampayuttacittenāti attho. Suṇātīti kevalaṃ savanamattavasena suṇāti, na tadatthavasena. Tenāha ‘‘atthamassa na jānātī’’ti. Kāraṇarūpānīti sabhāvakāraṇāni. Kiṃ me imināti? ‘‘Idaṃ papañca’’nti pahāya. Vīriyaṃ paggayhāti catubbidhaṃ sammappadhānaṃ vīriyaṃ paggaṇhitvā.

Kassapagottasuttavaṇṇanā niṭṭhitā.

4. Sambahulasuttavaṇṇanā

224.Sambahulāti suttantanayena sambahulā. Suttante sajjhāyiṃsūti suttantikā. Vinayaṃ dhārentīti vinayadharā. Yuñjantīti vāsadhure yogaṃ karonti. Ghaṭentīti tattha vāyāmaṃ karonti. Karontānaṃyeva aruṇo uggacchatīti sambandho.

Kometi kiṃ ime? Tenāha ‘‘kahaṃ ime’’ti? Vajjibhūmiṃ vajjiraṭṭhaṃ gatāti vajjibhūmiyā. Tenāha ‘‘vajjiraṭṭhābhimukhā gatā’’ti. Natthi etesaṃ nikebhaṃ nibaddhanivāsaṭṭhānanti aniketā tenāha ‘‘agehā’’ti. Utu eva sappāyaṃ, utuvasena vā kāyacittānaṃ kallattā sappāyaṃ. Esa nayo sesesupi.

Sambahulasuttavaṇṇanā niṭṭhitā.

5. Ānandasuttavaṇṇanā

225.Ativelanti atibahukālaṃ. Bhikkhunā nāma upagatānaṃ upanisinnakathāmattaṃ vatvā ganthadhurehi vāsadhurehi vā yuttapayuttacittena bhavitabbaṃ, nātivelaṃ tesaṃ saññattibahulena. Thero pana tadā kenaci kāraṇena bahuvelaṃ gihisaññattibahulo ahosi, taṃ sandhāya vuttaṃ ‘‘ativela’’ntiādi. Idāni tamatthaṃ vibhāvetuṃ ‘‘bhagavatī’’tiādi vuttaṃ. Tanti taṃ tādisaṃ saññāpanaṃ sandhāya etaṃ ‘‘ativelaṃ gihisaññattibahulo’’ti vacanaṃ vuttaṃ. Bhikkhusaṅghassa kathaṃ sutvāti saṅghassa majjhe nisīditvā therena kathitattā vuttaṃ. Satthusāsananti piṭakattayaṃ vadati.

Pasakkiyāti upasakkitvā gantvā. Taṃ pana tattha ajjhogāhanaṃ hotīti āha ‘‘pavisitvā’’ti. Saṅkhāradukkhato nibbinnahadayassa sabbasaṅkhāravinissaṭaṃ nibbānaṃ yāthāvato paccavekkhantassa sammadeva samassāsakaraṃ hutvā upaṭṭhahantaṃ taṃ upari adhigamāya ussukkaṃ karonto nibbānaṃ hadaye nikkhipati nāmāti āha – ‘‘nibbānaṃ…pe… opeti nāmā’’ti. Nibbānaṃ…pe… ārammaṇato opeti nāmāti ānetvā sambandho. Atthavirahitā ‘‘biḷibiḷī’’ti pavattakiriyā biḷikā, ayaṃ pana gihisaññattikathā therassa attano sāmaññatthaasādhanato devatāya biḷikā viyāti biḷibiḷikāti vuttā.

Ānandasuttavaṇṇanā niṭṭhitā.

6. Anuruddhasuttavaṇṇanā

226.Anantareattabhāveti atītānantare devattabhāve. Thero hi tāvatiṃsadevalokā cavitvā idhūpapanno. Aggamahesīti kāci paricārikā devadhītā cittapaṇidhānamattena idānipi devakāye bhavissati upacitakusaladhammattāti maññamānā tasmiṃ vattamānaṃ viya kathentī ‘‘sobhasī’’ti āha. Evaṃ atītampissa dibbasotaṃ paccuppannaṃ viya maññeyya nāticirakālattāti dassento ‘‘pubbepi sobhasī’’ti āha. Sugatinirayādiduggatiyā vasena duggatā etarahīti adhippāyo. Paṭipattiduggatiyā kāmesu sammucchitabhāvato.

Patiṭṭhahantoti nivisanto. Aṭṭhahi kāraṇehīti cirakālaparibhāvanāya viruḷhamūlehi ayonisomanasikārādipaccayamūlakehi vuccamānehi aṭṭhahi kāraṇehi. Ratto rāgavasenāti sabhāvato saṅkappato ca yathāsamīhite iṭṭhākāre sakkāye sañjātarāgavasā ratto giddho gadhito. Patiṭṭhātīti oruyha tiṭṭhati. Duṭṭho dosavasenāti sabhāvato saṅkappato ca yathāsamīhite aniṭṭhākāre sakkāye sañjātadosavasena duṭṭho rupitacitto. Mūḷho mohavasenāti asamapekkhanena mūḷho muyhanavasena. Vinibaddhoti ahaṃkārena visesato nibandhanato mānavatthusmiṃ bandhito. Mānavasenāti tena tena maññanākārena. Parāmaṭṭhoti dhammasabhāvaṃ niccādivasena parato āmaṭṭho. Diṭṭhivasenāti micchādassanavasena. Thāmagatoti rāgādikilesavasena thāmaṃ thirabhāvaṃ upagato. Anusayavasenāti maggena appahīnatāya anu anu santāne sayanavasena. Appahīnaṭṭho hi tesaṃ anusayaṭṭho. Aniṭṭhaṅgatoti saṃsayito. Vikkhepagatoti vikkhittabhāvaṃ upagato. Uddhaccavasenāti cittassa uddhatabhāvavasena. Tāpīti tāpi devakaññāyo. Evaṃ patiṭṭhitāvāti yathāvuttanayena rattabhāvādinā sakkāyasmiṃ patiṭṭhitā eva. Naradevānanti purisabhūtadevānaṃ.

Paṭigantunti apekkhāvasena tato apagantuṃ apekkhaṃ vissajjetuṃ. Dussantanti dasantaṃ, ‘‘vattha’’nti keci. Sūciṃ yojetvāti sibbanasuttena sūciṃ yojetvā pāse ca pavesetvā. Manāpakāye devanikāye jātā manāpakāyikā. Tesaṃ pabhāvaṃ dassetuṃ ‘‘manasā’’tiādi vuttaṃ. Samajjanti saṃhitaṃ. Gamanabhāvanti gamanajjhāsayaṃ. Vikkhīṇoti vicchindanavasena khīṇo. Devatānaṃ uttarimanussadhammārocane doso natthīti tāsaṃ puna anāgamanatthaṃ arahattaṃ byākāsi.

Anuruddhasuttavaṇṇanā niṭṭhitā.

7. Nāgadattasuttavaṇṇanā

227.Atikālenāti ativiya pubbaṇhakālena, kālassevāti attho. Koṭisammuñjaniyāti sammuñjanikoṭiyā, sammuñjaniyā ekadesenevāti attho. Iminā sammajjane amanāpakāritaṃ dasseti. Majjhanhike vītivatteti gihisaṃsaggavasena kālaṃ vītināmento majjhanhe bahuvītivatte. Aññehi bhikkhūhīti nātikālaṃ paviṭṭhehi. Nissakkavacanañcetaṃ. Bhāyāmi nāgadattanti tassa paṭipattiṃ bhāyitabbaṃ katvā devatā vadantī paṭipattiyaṃ niyojeti. Suppagabbhanti kāyapāgabbiyādīhi ativiya samannāgataṃ.

Nāgadattasuttavaṇṇanā niṭṭhitā.

8. Kulagharaṇīsuttavaṇṇanā

228.Ogāhappattoti vissāsavasena anuppavesaṃ patto. Aññataraṃ kulanti tasmiṃ kule jāyampatiṃ sandhāya vadati. ‘‘Bahūpakāraṃ me etaṃ kulaṃ ciraṃ sappāyāhāradānādinā; tasmā idhāhaṃ aggadakkhiṇeyyo jāto; imesaṃyeva deyyadhammapaṭiggaṇhanena puññaṃ vaḍḍhessāmī’’ti cintesi. Tenāha ‘‘aññattha gantvā kiṃ karissāmī’’tiādi. ti devatā. Ubhopeteti taṃ bhikkhuñca gharaṇiñca sandhāya vadati. Paṭigādhappattāti paṭigādhaṃ pattā aññamaññasmiṃ patiṭṭhitavissāsena.

Vissamappattivasena santiṭṭhanti etthāti saṇṭhānaṃ, vissamanaṭṭhānaṃ. Samāgantvāti sannipatitvā. Paṭiññūdāharaṇehi mantayatīti mantanaṃ, ñāpakaṃ kāraṇaṃ. Paṭilomasaddāti paṭilomabhāvena patitattā asaccavibhāvanā paṭikūlasaddā. Tena kāraṇenāti tena kāraṇapaṭirūpakena micchāvacanena. Na maṅkuhotabbaṃ akārakabhāvato. Saddena paritassatīti parehi attani payuttamicchāsaddamattena paritassanasīlo. Vataṃ na sampajjatīti yathāsamādinnavataṃ lahucittatāya na pāripūriṃ gacchati. Sampannavatoti paripuṇṇasīlādivataguṇo

Kulagharaṇīsuttavaṇṇanā niṭṭhitā.

9. Vajjiputtasuttavaṇṇanā

229.Vajjiraṭṭhe rājaputtoti vajjiraṭṭhe jātasaṃvaddho vajjirājaputto. Sabbaratticāroti chaṇasampattiyā ito cito carantehi anubhavitabbanakkhattamaho. Tenāha ‘‘kattikanakkhattaṃ ghosetvā’’ tiādi. Ekābaddhaṃ hotīti yasmā cātumahārājikadevā tasmiṃ divase nakkhattaṃ ghosetvā attano puññānubhāvasiddhāya dibbasampattiyā mahantaṃ nakkhattakīḷāsukhaṃ anubhavanti, tasmā taṃ tehi ekābaddhaṃ viya hoti. Bheriāditūriyānanti bherimudiṅgasaṅkhapaṇavavīṇāditūriyānaṃ. Tāḷitānanti āraddhalayānurūpaṃ pahaṭānaṃ. Vīṇādīnanti vīṇāveṇugomukhīādīnaṃ. Vāditānanti yathāraddhamucchanānurūpaṃ saṅghaṭṭitānaṃ. Abhāsīti tena saddena ākaḍḍhiyamānahadayo ayoniso ummujjitvā ‘‘mahatī vata me jānī’’ti anutthunanto abhāsi. Chaḍḍitadārukaṃ viyāti vane chaḍḍitaniratthakakaḷiṅgaraṃ viya. Lāmakataroti nihīnataro. Devatā paṭhamappitaṃ āṇiṃ paṭāṇiyā nīharantī viya tena bhikkhunā vuttamatthaṃ apanentī ‘‘tassa te bahukā pihayantī’’ti avocāti vuttanti dassento ‘‘thero’’tiādimāha. Saggaṃ gacchantānaṃ yathā nerayikā pihayanti, evaṃ sammāpaṭipannassa tuyhaṃ bahū pihayanti, tasmā tvaṃ ‘‘pāpiyo’’ti attānaṃ mā maññitthāti adhippāyo.

Vajjiputtasuttavaṇṇanā niṭṭhitā.

10. Sajjhāyasuttavaṇṇanā

230.Nissaraṇapariyattivasenāti addhā imaṃ pariyattiṃ nissāya vaṭṭadukkhato nissarituṃ labbhāti evaṃ nissaraṇapariyattivasena. Sajjhāyanatoti vimuttāyatanasīse ṭhatvā sajjhāyanato. Idāni tassa nissaraṇapariyattivasena sajjhāyanakaraṇaṃ, paṭipattivasena vattapaṭivattakaraṇaṃ, vipassanābhāvanañca dassetuṃ ‘‘so kirā’’tiādi vuttaṃ. Arahattaṃ pattadivase paṭipattikittanāya purimadivasesupi tathā paṭipajji, vipassanaṃ pana ussukkāpetuṃ nāsakkhīti dasseti. Kālaṃ ativattetīti idaṃ ‘‘saṅkasāyatī’’ti padassa atthavacanaṃ. Therassāti sajjhāyakattherassa.

Dhammapadānīti sīlādidhammakkhandhadīpakāni padāni. Tenāha ‘‘sabbampi buddhavacanaṃ adhippeta’’nti. Na gaṇhāsi uddesanti adhippāyo. Pāḷiyaṃ ‘‘bhikkhūhi saṃvasanto’’ti iminā tesaṃ dhammassavanatthāyapi dhammo pariyāpuṇitabboti dasseti. Virajjati etenāti virāgo, ariyamaggo. Jānitvāti pariññābhisamayavasena diṭṭhasutādiṃ yāthāvato jānitvā paṭivijjhitvā. Vissajjananti pahānaṃ. Na buddhavacanassa vissajjanaṃ. Bhaṇḍāgārikapariyattiyāpi anuññātattā pageva nissaraṇatthāya, tattha pana mattā jānitabbāti dassento ‘‘ettāvatā’’tiādimāha.

Sajjhāyasuttavaṇṇanā niṭṭhitā.

11. Akusalavitakkasuttavaṇṇanā

231.Akusalevitakketi akosallasambhūtaṭṭhena akusale micchāvitakke. Yoni vuccati upāyo, tasmā asubhādike subhādivasena manasikāro ayonisomanasikāroti āha ‘‘anupāyamanasikārenā’’ti. Pāsādikakammaṭṭhānanti pasādāvahaṃ buddhānussatiādikammaṭṭhānaṃ. Balavapītiñca sukhañcāti nīvaraṇavikkhambhanato balavantaṃ upacārajjhānasahagataṃ pītiñca sukhañca.

Akusalavitakkasuttavaṇṇanā niṭṭhitā.

12. Majjhanhikasuttavaṇṇanā

232.Nandanavaggeti nandanavaggavaṇṇanāyaṃ tattha idhāpi gāthāya visesābhāvato. Yadi evaṃ kasmā tattha saṅgītaṃ idha gahitanti? Devatāpaṭisaṃyuttataṃ upādāya devatāsaṃyutte saṅgahitampi aṭṭhuppattiyā paṭisaṃyuttattā idha gahitaṃ.

Majjhanhikasuttavaṇṇanā niṭṭhitā.

13. Pākatindriyasuttavaṇṇanā

233. Terasame yaṃ vattabbaṃ, taṃ vitthāritamevāti yojanā. Jantudevaputtasutteti jantudevaputtasuttasaṃvaṇṇanāya. ‘‘Tattha saṅgītaṃ idhāpī’’tiādi anantarasuttavaṇṇanāyaṃ vuttanayameva.

Pākatindriyasuttavaṇṇanā niṭṭhitā.

14. Gandhatthenasuttavaṇṇanā

234.Gandhārammaṇaṃupanijjhāyatīti gandhasaṅkhātaṃ ārammaṇaṃ upecca nijjhāyati, rūpārammaṇena viya viññāṇena rūpaṃ, gandhārammaṇena taṃ upecca nijjhāyati paccakkhato, yāthāvato sabhāvato paṭivijjhatīti attho. Upasiṅghissatīti taṇhāvasena upagantvā siṅghissati.

Ekaṅgametaṃtheyyānanti ārammaṇavasena theyyavatthūsu vibhajiyamānesu ekamaṅgametaṃ gandhārammaṇanti āha ‘‘thenitabbāna’’ntiādi. Ojāpekkhāya theyyāya pavattamānāya dhammārammaṇatāpi tassā siyā, sā pana na madhurā theyyakatā cāti ‘‘pañcakoṭṭhāsāna’’nti vuttaṃ. Kāmañca taṃ gandhārammaṇaṃ kenaci pariggahitaṃ na hotīti ādiyituṃ sakkā, satthārā pana ananuññātattā na yutto tassa paribhogo. Yaṃ pana tena bhikkhunā vuttaṃ ‘‘na harāmi na bhañjāmī’’ti, tassapi ayameva parihāro. Vaṇṇīyati phalaṃ etenāti vaṇṇaṃ, kāraṇanti vuttaṃ ‘‘vaṇṇenāti kāraṇenā’’ti.

Tasminti tasmiṃ bhikkhusmiṃ. Ākiṇṇakammantoti taṇhādiṭṭhiādivasena akusalakammanto diṭṭhimohataṇhādivasena ādito paṭṭhāya kusalakammānaṃ paṭikkhepanato. Diṭṭhivasena ca kathinakakkhaḷakharigatattā ‘‘akhīṇakammanto kakkhaḷakammanto’’ti vuttaṃ.

Ākiṇṇaluddoti ākiṇṇo hutvā kakkhaḷo. Tenāha ‘‘bahupāpo’’tiādi. Makkhitoti litto. Tanti devatācodanaṃ. Tasmāti atikkamma ṭhitattā‘‘tvañcārahāmi vattave’’ti evamāha.

Gavesantassa attano santāne uppādanavasena pariyesantassa. Anekayojanāyāmavitthāraṃ gaganatalaṃ byāpetvā uppannavalāhakakūṭappamāṇaṃ viya. Suddhoti sīlena parisuddho ayanti jānāsi. Sugatinti sundaranibbattiṃ. Tena nibbānassapi saṅgaho siddho.

Gandhatthenasuttavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Vanasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app