9. Navamo paricchedo

Puññavipākapaccayaniddeso

560.

Bāttiṃsa pākacittāni, lokikāneva yāni hi;

Etesaṃ pākacittānaṃ, paṭisandhipavattisu.

561.

Puññāpuññādisaṅkhārā, yathā yesañca paccayā;

Bhavādīsu tathā tepi, viññātabbā vibhāvinā.

562.

Tayo bhavā catasso ca, yoniyo gatipañcakaṃ;

Viññāṇaṭṭhitiyo satta, sattāvāsā naveritā.

563.

Kāme puññābhisaṅkhāra-saññitā aṭṭha cetanā;

Navannaṃ pākacittānaṃ, kāme sugatiyaṃ pana.

564.

Nānākkhaṇikakammūpa-nissayapaccayehi ca;

Dvedhā hi paccayā tesaṃ, bhavanti paṭisandhiyaṃ.

565.

Upekkhāsahitāhetu-manoviññāṇadhātuyā ;

Vinā parittapākānaṃ, honti dvedhā pavattiyaṃ.

566.

Tāyeva cetanā rūpa-bhave dvedhāva paccayā;

Pañcannaṃ pākacittānaṃ, bhavanti hi pavattiyaṃ.

567.

Aṭṭhannaṃ tu parittānaṃ, kāme duggatiyaṃ tathā;

Pavatte paccayā honti, na honti paṭisandhiyaṃ.

568.

Honti vuttappakārāva, kāme sugatiyaṃ tathā;

Soḷasannaṃ vipākānaṃ, pavatte paṭisandhiyaṃ.

569.

Rūpe puññābhisaṅkhārā, rūpāvacarabhūmiyaṃ;

Pañcannaṃ pākacittānaṃ, paccayā paṭisandhiyaṃ.

570.

Hontimāpuññasaṅkhārā, kāme duggatiyaṃ dvidhā;

Viññāṇassa panekassa, paccayā paṭisandhiyaṃ.

571.

Channaṃ pana pavatteva, honti no paṭisandhiyaṃ;

Sattannampi bhavanteva, pavatte paṭisandhiyaṃ.

572.

Kāme sugatiyaṃ tesaṃ, sattannampi tatheva ca;

Pavatte paccayā honti, na honti paṭisandhiyaṃ.

573.

Viññāṇānaṃ catunnampi, tesaṃ rūpabhave tathā;

Pavatte paccayā honti, na honti paṭisandhiyaṃ.

574.

So ca kāmabhaveniṭṭha-rūpādiupaladdhiyaṃ;

Aniṭṭharūpādayo pana, brahmaloke na vijjare.

575.

Tathevāneñjasaṅkhāro , arūpāvacarabhūmiyaṃ;

Catunnaṃ pākacittānaṃ, pavatte paṭisandhiyaṃ.

576.

Evaṃ tāva bhavesvete, paṭisandhipavattisu;

Yathā ca paccayā honti, tathā ñeyyā vibhāvinā.

577.

Eseva ca nayo ñeyyo, yoniādīsu tatridaṃ;

Ādito pana paṭṭhāya, mukhamattanidassanaṃ.

578.

Avisesena puññābhi-saṅkhāro dvibhavesupi;

Datvāna paṭisandhiṃ tu, sabbapākaṃ janeti so.

579.

Tathā catūsu viññeyyo, aṇḍajādīsu yonisu;

Bahudevamanussānaṃ, gatīsu dvīsu eva ca.

580.

Tathā nānattakāyādi-viññāṇānaṃ ṭhitīsupi;

Tathā vuttappakārasmiṃ, sattāvāse catubbidhe.

581.

Evaṃ puññābhisaṅkhāro, bhavādīsu yathārahaṃ;

Ekavīsatipākānaṃ, paccayo hoti ca dvidhā.

582.

Kāme apuññasaṅkhāro, bhave catūsu yonisu;

Tīsu gatīsu ekissā, viññāṇaṭṭhitiyāpi ca.

583.

Sattāvāse panekasmiṃ,

Uhoti so paccayo dvidhā;

Sattannaṃ pākacittānaṃ,

Pavatte paṭisandhiyaṃ.

584.

Tathevāneñjasaṅkhāro, ekārūpabhave puna;

Ekissā yoniyā ceva, ekissā gatiyāpi ca.

585.

Tīsu cittaṭṭhitīsveva, sattāvāse catubbidhe;

Catunnaṃ pākacittānaṃ, dvedhā so hoti paccayo.

586.

Paṭisandhipavattīnaṃ , vaseneva bhavādisu;

Vijānitabbā saṅkhārā, yathā yesañca paccayā.

587.

Na rūpārūpadhammānaṃ, saṅkanti pana vijjati;

Saṅkantibhāve asati, paṭisandhi kathaṃ siyā.

588.

Natthi cittassa saṅkanti, atītabhavato idha;

Tato hetuṃ vinā tassa, pātubhāvo na vijjati.

589.

Suladdhapaccayaṃ rūpā-rūpamattaṃ tu jāyati;

Uppajjamānamevaṃ tu, labhitvā paccayaṃ pana.

590.

Bhavantaramupetīti, samaññāya pavuccati;

Na ca satto na ca jīvo, na attā vāpi vijjati.

591.

Tayidaṃ pākaṭaṃ katvā, paṭisandhikkamaṃ pana;

Dassayissāmahaṃ sādhu, nibodhatha sudubbudhaṃ.

592.

Atītasmiṃ bhave tassa, āsannamaraṇassa hi;

Haritaṃ tālapaṇṇaṃva, pakkhittaṃ ātape pana.

593.

Sussamāne sarīrasmiṃ, naṭṭhe cakkhundriyādike;

Hadayavatthumattasmiṃ, ṭhite kāyappasādike.

594.

Vatthusannissitaṃ cittaṃ, hoti tasmiṃ khaṇepi ca;

Pubbānusevitaṃ kammaṃ, puññaṃ vāpuññameva vā.

595.

Kammaṃ kammanimittaṃ vā, ālambitvā pavattati;

Evaṃ pavattamānaṃ taṃ, viññāṇaṃ laddhapaccayaṃ.

596.

Avijjāya paṭicchannā-dīnave visaye pana;

Taṇhā nameti saṅkhārā, khipanti sahajā pana.

597.

Na mīyamānaṃ taṇhāya, taṃ santativasā pana;

Orimā pana tīramhā, ālambitvāna rajjukaṃ.

598.

Mātikātikkamovetaṃ , purimaṃ jahati nissayaṃ;

Aparaṃ kammasambhūtaṃ, lambitvā vāpi nissayaṃ.

599.

Taṃ panārammaṇādīhi, paccayehi pavattati;

Purimaṃ cavanaṃ ettha, pacchimaṃ paṭisandhi tu.

600.

Tadetaṃ nāpi purimā, bhavatopi idhāgataṃ;

Kammādiñca vinā hetuṃ, pātubhūtaṃ na ceva taṃ.

601.

Ettha cetassa cittassa, purimā bhavato pana;

Idhānāgamanetīta-bhavahetūhi sambhave.

602.

Paṭighosadīpamuddādī, bhavantettha nidassanā;

Yathā āgantvā aññatra, honti saddādihetukā.

603.

Evameva ca viññāṇaṃ, veditabbaṃ vibhāvinā;

Santānabandhato natthi, ekatā vāpi nānatā.

604.

Sati santānabandhe tu, ekantenekatā siyā;

Khīrato dadhisambhūtaṃ, na bhaveyya kadācipi.

605.

Athāpi pana ekanta-nānatā sā bhaveyya ce;

Khīrasāmī naro neva, dadhisāmī bhaveyya so.

606.

Tasmā ettha panekanta-ekatānānatāpi vā;

Na ceva upagantabbā, viññunā samayaññunā.

607.

Nanu evamasaṅkanti-pātubhāve tassa sati;

Ye imasmiṃ manussatta-bhāve khandhābhisambhavā.

608.

Tesaṃ idha niruddhattā, kammassa phalahetuno;

Paratthāgamato ceva, idha tassa katassa hi.

609.

Aññassa aññato ceva, kammato taṃ phalaṃ siyā;

Tasmā na sundaraṃ etaṃ, vidhānaṃ sabbameva ca.

Etthāha –

610.

Santāne yaṃ phalaṃ etaṃ, nāññassa na ca aññato;

Bījānaṃ abhisaṅkhāro, etassatthassa sādhako.

611.

Ekasmiṃ pana santāne, vattamānaṃ phalaṃ pana;

Aññassātipi vā neva, aññato vā na hoti taṃ.

612.

Bījānaṃ abhisaṅkhārā, etassatthassa sādhako;

Bījānaṃ abhisaṅkhāre, kate tu madhuādinā.

613.

Tassa bījassa santāne, paṭhamaṃ laddhapaccayo;

Madhuro phalaso tassa, hoti kālantare pana.

614.

Na hi tāni hi bījāni, abhisaṅkharaṇampi vā;

Pāpuṇanti phalaṭṭhānaṃ, evaṃ ñeyyamidampi ca.

615.

Bālakāle payuttena, vijjāsipposadhādinā;

Dīpetabbo ayaṃ vuddha-kālasmiṃ phaladāyinā.

616.

Evaṃ santepi taṃ kammaṃ, vijjamānampi vā pana;

Phalassa paccayo hoti, atha vāvijjamānakaṃ.

617.

Vijjamānaṃ sace hoti, tappavattikkhaṇe pana;

Bhavitabbaṃ vipākena, saddhimeva ca hetunā.

618.

Atha vāvijjamānaṃ taṃ, niruddhaṃ paccayo bhave;

Pavattikkhaṇato pubbe, pacchā niccaphalaṃ siyā.

Vuccate –

619.

Kaṭattā paccayo kammaṃ, tasmā niccaphalaṃ na ca;

Pāṭibhogādikaṃ kammaṃ, veditabbaṃ nidassanaṃ.

620.

Kaṭattāyeva taṃ kammaṃ, phalassa pana paccayo;

Na cassa vijjamānattaṃ, tassa vāvijjamānatā.

621.

Abhidhammāvatāroyaṃ, paramatthapakāsano;

Sotabbo pana sotūnaṃ, pītibuddhivivaḍḍhano.

Iti abhidhammāvatāre puññavipākapaccayaniddeso nāma

Navamo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app