9. Asaṅkhatasaṃyuttaṃ

1. Paṭhamavaggo

1-11. Kāyagatāsatisuttādivaṇṇanā

366-376.Asaṅkhatanti na saṅkhataṃ hetupaccayeti. Tenāha ‘‘akata’’nti. Hitaṃ esantenāti mettāyantena. Anukampamānenāti karuṇāyantena. Upādāyāti ādiyitvāti ayamatthotiāha ‘‘cittena pariggahetvā’’ti. Aviparītadhammadesanāti aviparītadhammassa desanā, paṭipattimpi sāvakā viya garuko bhagavā. Dāyajjaṃ attano adhiṭṭhitaṃ niyyāteti.

Bhikkhāsampattikālādīnaṃ sattannaṃ sappāyānaṃ sampattiyā labbhanakāle. Vipattikāle pana ettha vuttavipariyāyena attho veditabbo. Bhāriyanti dukkhabahulatāya dāruṇaṃ. Amhākaṃ santikā laddhabbā. Tumhākaṃ anusāsanīti tumhākaṃ dātabbā anusāsanī.

Kāyagatāsatisuttādivaṇṇanā niṭṭhitā.

2. Dutiyavaggo

23-33. Asaṅkhatasuttādivaṇṇanā

377-409. Tattha ca natthi ettha taṇhāsaṅkhātaṃ nataṃ, natthi etasmiṃ vā adhigate puggalabhāvoti anataṃ. Anāsavanti etthāpi eseva nayo. Saccadhammatāya saccaṃ. Vaṭṭadukkhato pārametīti pāraṃ. Saṇhaṭṭhenāti sukhumaṭṭhena nipuṇaṃ. Tato eva duddasatāya. Ajajjaraṃ niccasabhāvattā. Natthi etassa nidassananti vā anidassanaṃ. Etasmiṃ adhigate natthi saṃsāre. Papañcanti vā nippapañcaṃ.

Etasmiṃ adhigate puggalassa maraṇaṃ natthīti vā amataṃ. Atappakaṭṭhena vā paṇītaṃ. Sukhahetutāya vā sivaṃ. Taṇhā khīyanti etthāti taṇhakkhayaṃ.

Aññassa tādisassa abhāvato vimhāpanīyatāya abhūtamevāti. Kutoci paccayato anibbattameva hutvā bhūtaṃ vijjamānaṃ. Tenāha ‘‘ajātaṃ hutvā atthī’’ti. Natthi ettha dukkhanti niddukkhaṃ, tassa bhāvo niddukkhattaṃ. Tasmā anītikaṃ ītirahitaṃ. Vānaṃ vuccati taṇhā, tadabhāvena nibbānaṃ. Byābajjhaṃ vuccati dukkhaṃ, tadabhāvena abyābajjhaṃ. Paramatthato saccato suddhibhāvena. Kāmā eva puthujjanehi allīyitabbato ālayā. Esa nayo sesesupi. Patiṭṭhaṭṭhenāti patiṭṭhābhāvena vaṭṭadukkhato muccitukāmānaṃ dīpasadisaṃ oghehi anajjhottharaṇīyattā. Allīyitabbayuttaṭṭhenāti allīyituṃ arahabhāvato. Tāyanaṭṭhenāti saparatāyanaṭṭhena. Bhayasaraṇaṭṭhenāti bhayassa hiṃsanaṭṭhena. Seṭṭhaṃ uttamaṃ. Gatīti gandhabbaṭṭhānaṃ.

Asaṅkhatasuttādivaṇṇanā niṭṭhitā.

Asaṅkhatasaṃyuttavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app