8. Vaṅgīsasaṃyuttaṃ

1. Nikkhantasuttavaṇṇanā

209.Āḷaviyanti āḷavinagarasamīpe. Aggacetiyeti gotamakacetiyādīhi uttamacetiye. Taṃ kira bhūmirāmaṇeyyakabhāvena manuññatāya padhānayuttatādisampattiyā ca itaracetiyehi seṭṭhasammataṃ. Kappattherenāti ‘‘kappo’’ti gottato āgatanāmo thero, sahassapurāṇajaṭilānaṃ abbhantare ayaṃ mahāthero. Ohīnakoti theresu gāmaṃ piṇḍāya paviṭṭhesu vihāre eva avahīnako ṭhito. Tattha kāraṇamāha ‘‘vihārapālo’’tiādi. Samalaṅkaritvāti samaṃ alaṅkārena alaṅkaritvā. Kusalacittaṃ viddhaṃseti pavattituṃ appadānavasena. Etasminti etasmiṃ rāge uppanne. ‘‘Ekasmi’’nti vā pāṭho, ekasmiṃ visabhāgavatthuke rāge uppanne. Dhammo vāti mama citte uppajjanakato añño dhammo vā. Yena kāraṇena paro anabhiratiṃ vinodetvā idāneva abhiratiṃ uppādeyya, taṃ kāraṇaṃ kuto labbhāti yojanā, taṃ kāraṇaṃ natthīti attho, tassa abhāvakāraṇavacanaṃ.

Anagāriyanti agāravirahato anagāraṃ pabbajjā. Tattha niyuttattā anagāriyaṃ ka-kārassa ya-kāraṃ katvā, pabbajitanti attho. Ādhāvantīti hadayaṃ abhibhavitvā dhāvanti. Uggatānanti uḷārānaṃ puttā. Tenāha ‘‘mahesakkhā rājaññabhūtā’’ti. Uttamappamāṇanti sahassapalaṃ samantāti samantato. Parikireyyunti vijjheyyuṃ. Etasmā sahassāti yathāvuttā dhanuggahasahassato. Atirekatarā anekasahassā. Itthiyo olokanasitalapitaroditasare khipantiyo. Neva maṃ byādhayissanti neva maṃ nijjhāyissanti. ‘‘Byādhayissatī’’ti pāṭhoti vuttaṃ ‘‘cāletuṃ na sakkhissatīti attho’’ti. Dhamme samhīti sake santike patiṭṭhite sāsanadhamme. Tenāha ‘‘anabhiratiṃvinodetvā’’tiādi.

Magganti ‘‘maggo’’ti vattabbe liṅgavipallāsena vuttaṃ. Tenāha ‘‘so hi nibbānassa pubbabhāgamagggo’’ti.

Nikkhantasuttavaṇṇanā niṭṭhitā.

2. Aratisuttavaṇṇanā

210.Vihāragarukokiresa theroti etena thero attano saddhivihārikaṃ vaṅgīsaṃ ovadituṃ anavasaro. Tena antarantarā tassa cittaṃ rāgo anuddhaṃsetīti dasseti. Sāsane aratinti sīlaparipūraṇe samathavipassanābhāvanāya ca anabhiratiṃ. Kāmaguṇesu ca ratinti pañcasu kāmakoṭṭhāsesu assādaṃ. Pāpavitakkanti kāmasaṅkappaṃ. Sabbākārenāti sabbe tadaṅgavikkhambhanasamucchindanākārena. Yathā mahantaṃ araññaṃ vanathanti, evaṃ mahantaṃ kilesavanaṃ ‘‘vanatha’’nti vuttaṃ.

Pathaviñca vehāsanti bhummatthe paccattavacanaṃ, tasmā pathaviyaṃ ākāse cāti attho. Tenāha ‘‘pathaviṭṭhita’’ntiādi. Jagatīti ca pathaviyā vevacanaṃ. Tenāha ‘‘antopathaviya’’nti. Parijīratīti sabbbaso jaraṃ pāpuṇāti. Samāgantvāti ñāṇena samāgantvāti attho. Tenāha ‘‘mutattāti viññātattabhāvā’’ti.

Paṭighapadena gandharasā gahitā ghānajivhānaṃ paṭihananavasena pavattanato. Mutapadena phoṭṭhabbārammaṇaṃ gahitaṃ mutvā gahetabbato. Na lippatīti na makkhīyati.

Saṭṭhi-saddo cha-saddena samānatthoti ‘‘saṭṭhinissitā’’ti padassa ‘‘chaārammaṇanissitā’’ti attho vutto. Puthū adhammavitakkāti rūpavitakkādivasena bahū nānāvitakkā micchāsaṅkappā. Janatāya niviṭṭhāti mahājane patiṭṭhitā. Tesaṃ vasenāti tesampi micchāvitakkānaṃ vasena. Na katthaci ārammaṇe. Kilesavaggagatoti kilesasaṅgaṇikaṃ upagato na bhaveyya, kilesavitakkā na uppādetabbāti attho. Duṭṭhullavacanaṃ kāmapaṭisaṃyuttakathā.

Dabbajātikoti dabbarūpo. Nepakkenāti kosallena. Nibbānaṃ paṭiccāti asaṅkhatadhātuṃ ārammaṇavasena paṭicca. Parinibbānakālanti anupādisesanibbānakālaṃ.

Aratisuttavaṇṇanā niṭṭhitā.

3. Pesalasuttavaṇṇanā

211.Etesanti etesaṃ mahallakānaṃ. Na pāḷi āgacchati appaguṇabhāvato. Na ca pāḷi upaṭṭhāti, ekāya pāḷiyā sati pāḷigatiyā tathā tathā upaṭṭhānampi nesaṃ natthīti vadati. Na aṭṭhakathāti etthāpi eseva nayo. Sithiladhanitāditaṃtaṃbyañjanabuddhiṃ ahāpetvā uccāraṇaṃ padabyañjanamadhuratā. Atikkamitvā maññati aññe bhikkhū. Hīḷanavasena abhibhavitvā paṭibhānasutena attānaṃ pasaṃsati sambhāveti. Mānassa pavattitāya sahajātanissayādipaccayadhammā taṃsahabhudhammā. Mānavasena vippaṭisārī ahuvā. Mā ahosīti yojanā. Vaṇṇabhaṇananti parehi kiriyamānaṃ guṇābhitthavaṃ. Akhiloti pañcacetokhilarahito. Nissesaṃ navavidhanti navavidhampi mānaṃ kassaci ekadesassapi asesato. Vijjāyāti aggamaggavijjāya. Accantameva samitatāya vūpasamitatāya samitāvī.

Pesalasuttavaṇṇanā niṭṭhitā.

4. Ānandasuttavaṇṇanā

212.Rāgoti ettha āyasmato vaṅgīsassa rāgassa uppattiyā kāraṇaṃ vibhāvetuṃ ‘‘āyasmā ānando’’tiādi vuttaṃ. Tanti ānandattheraṃ. Ārammaṇaṃ pariggahetunti kāyavedanādibhedaṃ ārammaṇaṃ satigocaraṃ. Asubhadukkhādito, rūpādiekekameva vā chaḷārammaṇaṃ aniccadukkhādito pariggaṇhituṃ paricchijja jānituṃ. Itthirūpārammaṇeti itthisantāne rūpasabhāve ārammaṇe.

Nibbāpananti nibbāpayati etenāti nibbāpanaṃ. Vipallāsenāti asubhe ‘‘subha’’nti vipallāsabhāvahetu. Rāgaṭṭhāniyanti rāguppattihetu. Iṭṭhārammaṇanti subhārammaṇaṃ. Ettha ca iṭṭhārammaṇasīsena tattha iṭṭhākāraggahaṇaṃ vadati. Tañhi vajjanīyaṃ. Paratoti avasavattanatthena aññato. Saṅkhārā hi ‘‘mā bhijjantū’’ti icchitāpi bhijjanteva, tasmā te avasavattittā paro nāma, sā ca nesaṃ paratā aniccadassanena pākaṭā hotīti vuttaṃ ‘‘parato passāti aniccato passā’’ti. Kāmaṃ vipassanā saṅkhāranimittaṃ na pariccajati saṅkhāre ārabbha vattanato, yesaṃ pana nimittānaṃ aggahaṇena animittāti gahituṃ arahati, taṃ dassetuṃ ‘‘niccādīnaṃ nimittāna’’ntiādi vuttaṃ. Salakkhaṇa-sāmaññalakkhaṇa-dassanavasena mānassa dassanābhisamayo, vipassanāya pahānābhisamayo. ‘‘Maggenā’’ti vadanti, maggeneva pana asammohato pariññāpaṭivedhavasena dassanābhisamayo, pahānapaṭivedhavasena pahānābhisamayo. Rāgādisantatāyāti rāgādīnaṃ samucchedavasena paṭippassaddhivasena vūpasametabbato santabhāvena.

Ānandasuttavaṇṇanā niṭṭhitā.

5. Subhāsitasuttavaṇṇanā

213. Aṅgīyanti hetubhāvena āgamabhāvena avayavabhāvena vā ñāyantīti aṅgāni, kāraṇāni, avayavā vāti āha ‘‘aṅgehīti kāraṇehi, avayavehi vā’’ti. Viratiyo subhāsitavācāya pubbaṃ patiṭṭhitā hontīti musāvādāveramaṇiādayo tassā visesahetūti āha ‘‘musāvādā…pe… kāraṇānī’’ti. Yasmā ariyavohārā visesato cetanāsabhāvā, tasmā vacīsucaritasamudāyassa saccavācādayo aṅgabhūtāti āha ‘‘saccavacanādayo cattāro avayavā’’ti. Nissakkavacananti hetumhi nissakkavacanaṃ. Tenāha ‘‘samanuāgatā pavattā’’ti. Vācā hi tāya viratiyā sammā anurūpato āgatā pavattāti ‘‘samannāgatā’’ti vuccati. Karaṇavacananti sahayoge karaṇavacanaṃ. Tenāha ‘‘yuttā’’ti. Sahajātāpi hi cetanā yathāsamādinnāya viratiyā sammā anurūpato yuttāti vattuṃ arahati.

Samullapanavācāti saddavācā, sā vuccatīti vācā nāma. Viññatti pana vuccati etāyāti vācā nāma, tathā virati cetanāvācā. Na sā idha adhippetāti sā cetanāvācā viññattivācā viya idha imasmiṃ sutte na adhippetā ‘‘subhāsitā hotī’’ti vacanato. Tenāha ‘‘abhāsitabbato’’ti. Suṭṭhu bhāsitāti sammā ñāyena bhāsitā vacīsucaritabhāvato. Atthāvahatanti hitāvahakālaṃ pati āha. Kāraṇasuddhinti yonisomanasikārena kāraṇavisuddhiṃ. Dosābhāvanti agatigamanādidosābhāvaṃ. Rāgadosādivinimuttañhi taṃ bhāsato anurodhavirodhavivajjanato agatigamanaṃ dūrasamugghāṭitamevāti. Anuvādavimuttāti apavādavirahitā. Sabbākārasampattiṃ dīpeti, asati hi sabbākārasampatiyaṃ anuvajjatāpi.

Kiñcāpi pubbe dhammādhiṭṭhānā desanā āraddhā, puggalajjhāsayato pana puggalādhiṭṭhānāya…pe… vacanametaṃ. Kāmañcettha ‘‘aññataraniddosavacana’’nti avisesato vuttaṃ, ‘‘dhammaṃyeva bhāsatī’’tiādinā pana adhammadosādirahitāya vācāya vuccamānattā idhāpi subhāsitā vācā adhippetāti. ‘‘Subhāsitaṃyevā’’ti avadhāraṇena nivattitaṃ sarūpato dasseti ‘‘no dubbhāsita’’nti iminā. Tenāha ‘‘tasseva vācaṅgassa paṭipakkhabhāsananivāraṇa’’nti. Paṭiyogīnivattanattho hi eva-saddo, tena pisuṇavācāpaṭikkhepo dassito. ‘‘Subhāsita’’nti vā iminā catubbidhaṃ vacīsucaritaṃ gahitanti ‘‘no dubbhāsitanti iminā micchāvācappahānaṃ dīpetī’’ti vuttaṃ. Sabbavacīsucaritasādhāraṇavacanañhi subhāsitanti. Tena parabhedanādikaṃ asabbhādikañca bodhisattānaṃ vacanaṃ apisuṇādivisayanti daṭṭhabbaṃ. Bhāsitabbavacanalakkhaṇanti bhāsitabbassa vacanassa sabhāvalakkhaṇaṃ dīpetīti ānetvā sambandho. Yadi evaṃ nanu abhāsitabbaṃ paṭhamaṃ vatvā bhāsitabbaṃ pacchā vattabbaṃ yathā ‘‘vāmaṃ muñca, dakkhiṇaṃ gaṇhā’’ti āha ‘‘aṅgaparidīpanatthaṃ panā’’tiādi.

Paṭhamenāti ‘‘subhāsita’’nti padena. Dhammato anapetanti attano paresañca hitasukhāvahadhammato anapetaṃ. Mantāvacananti mantāya pavattetabbavacanaṃ. Paññavā avikiṇṇavāco hi na ca anatthāvahaṃ vācaṃ bhāsati. Itarehi dvīhīti tatiyacatutthapadehi. ‘‘Imehi khotiādīnīti karaṇe etaṃ upayogavacana’’nti keci. Taṃ vācanti yathāvuttaṃ caturaṅgikaṃ. Yañca vācaṃ maññantīti sambandho. Aññeti ito bāhirakā ñāyavādino akkharacintakā ca. ‘‘Paṭiññāhetuudāharaṇūpanayanigamanāni avayavā vākyassā’’ti vadanti. Nāmādīhīti nāmākhyātapadehi. Liṅgaṃ itthiliṅgādi vacanaṃ ekavacanādi. Paṭhamādi vibhatti atītādi kālaṃ. Kattā sampadānaṃ apādānaṃ karaṇaṃ adhikaraṇaṃ kammañca kārakaṃ. Sampattīhi samannāgatanti ete avayavādike sampādetvā vuttaṃ. Taṃ paṭisedhetīti taṃ yathāvuttavisesampi vācaṃ ‘‘imehi kho’’ti vadanto bhagavā paṭisedheti. Kho-saddo hettha avadhāraṇattho. Tenāha ‘‘avayavādī’’tiādi. Yā kāci asabhāvaniruttilakkhaṇā. Sā milakkhubhāsā. Sīhaḷakenevāti sīhaḷabhāsāya pariyāpannena vacanena. Arahattaṃ pāpuṇiṃsūti saṃsāre ativiya sañjātasaṃvegā tannissaraṇe ninnapoṇamānasā hutvā vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā arahattaṃ pāpuṇiṃsu.

Pātova phullitakokanadanti pātova saṃphullapadumaṃ. Bhijjiyateti nibbhijjiyati nibbhiggo jāyati. Manussattaṃ gatāti manussattabhāvaṃ upagatā.

Buddhantareti buddhuppādantare dvinnaṃ buddhuppādānaṃ antarā. Tadā hi paccekabuddhānaṃ sāsane, na buddhasāsane dippamāne.

Jarāya parimadditanti yathā hatthacaraṇādiaṅgāni sithilāni honti, cakkhādīni indriyāni savisayaggahaṇe asamatthāni honti, yobbanaṃ sabbaso vigataṃ, kāyabalaṃ apagataṃ, satimatidhitiādayo vippayuttā, pubbe attano ovādapaṭikarā puttadārādayopi apasādakā, parehi vuṭṭhāpanīyasaṃvesanīyatā punadeva bālabhāvappatti ca honti, evaṃ jarāya sabbaso vimadditaṃ. Etanti sarīraṃ vadati. Milātachavicammanissitanti jiṇṇabhāvena appamaṃsalohitattā milātehi gatayobbanehi dhammehi sannissitaṃ. Ghāsamāmisanti ghāsabhūtaṃ āmisaṃ maccunā gilitvā viya patiṭṭhapetabbato. Kesalomādinānākuṇapapūritaṃ. Tato eva asucibhājanaṃ etaṃ. Sabbathāpi nissāratāya kadalikkhandhasamaṃ.

Anucchavikāhīti sammāsambuddhassa anurūpāhi. Na tāpeyyāti cittañca kāyañca na tāpeyya. Tāpanā cettha sampati āyati ca visādanā. Na bādheyyāti ‘‘nābhibhaveyyā’’ti padassa atthadassanaṃ. Apisuṇavācāvasenāti sabbaso pahīnapisuṇavācatāvasena. Pāpānīti lāmakāni nikiṭṭhakāni. Tenāha ‘‘appiyānī’’tiādi. Anādāyāti aggahetvā.

Sādhubhāvenāti niddosamadhurabhāvena. Amatasadisāti sadise tabbohāroti, kāraṇe vāyaṃ kāriyavohāroti āha ‘‘nibbānāmatapaccayattā vā’’ti. Paccayavasena hi sā tadā dassanappavatti. Cariyāti cārittaṃ. Porāṇā nāma paṭhamakappikā, buddhādayo vā ariyā.

Patiṭṭhitāti niccalabhāvena aṭṭhiṃ katvā paccayāyattabhāvato avisaṃvādanakā. Ubhayathā paṭipattiṃ āha ‘‘attano ca paresañca atthe patiṭṭhitā’’ti. Atthe diṭṭhadhammikasamparāyikādihite patiṭṭhitattā eva dhamme avihiṃsādidhamme patiṭṭhitā. Anuparodhakaranti etena hitapariyāyoyaṃ attha-saddoti dasseti. Dhammikanti dhammato anapetaṃ, atthadhammūpasaṃhitaṃ vā.

Nibbānappattiyāti nibbānappattiyatthaṃ. Dukkhassa antakiriyāya antakaraṇatthaṃ. Yasmā buddho khemāya bhāsati, tasmā khemuppattihetuyā khemā, tasmā sā sabbavācānaṃ uttamāti evampettha attho daṭṭhabbo. Mantāvacanavasenāti sabbadosarahitavasena.

Subhāsitasuttavaṇṇanā niṭṭhitā.

6. Sāriputtasuttavaṇṇanā

214. Vākkaraṇacāturiyato vacanaguṇahetūnaṃ pūriyā pūre bhavāti porī, tāya poriyā. Tenāha ‘‘akkharādiparipuṇṇāyā’’ti. Avibaddhāyāti pittādīhi na vibaddhāya anupaddutāya. Tenāha ‘‘apalibuddhāyā’’tiādi. Niddosāyāti atthato byañjanato vigatadosāya. Akkhalitapadabyañjanāyāti agalitapadabyañjanāya, atthassa viññāpaniyāti diṭṭhadhammikādiatthassa bodhane pariyattāya. Bhikkhunanti gāthāsukhatthaṃ rassaṃ katvā vuttaṃ.

‘‘Saṃkhittenapi deseti, vitthārenapi bhāsatī’’ti nayidaṃ paṭhamaṃ uddisitvā tassa atthassa kittanavasena pavattitaṃ vacanaṃ sandhāya vuttaṃ. Sā hi vitthāradesanā eva hoti. Yā pana desanā kadāci dhammapaṭiggāhakānaṃ ajjhāsayavasena saṃkhitteneva dassetvā nikkhipati, yā ca kadāci vitthārena, tadubhayaṃ sandhāya vuttaṃ. Tenāha ‘‘cattārimānī’’tiādi. Sabhāvamadhuro paccayavasena madhurataro hotīti dassetuṃ ‘‘yathā’’tiādi vuttaṃ. Vividhākāraṃ katvā dhammaṃ kathetuṃ paṭibhātīti paṭibhānaṃ, desanāpakārañāṇaṃ. Tenāha ‘‘samuddato’’tiādi. Odahantīti avajānanavasena gamenti.

Sāriputtasuttavaṇṇanā niṭṭhitā.

7. Pavāraṇāsuttavaṇṇanā

215.Tasmiṃ ahūti tasmiṃ ahanīti āha ‘‘tasmiṃ divase’’ti. Anasanenāti sabbaso āhārassa abhuñjanena. Sāsanikasīlena bāhirakaanasanena vā upetā hutvāti yojanā. -saddena khīrapānamadhusāyanādīnipi saṅgaṇhāti. Pakārehi diṭṭhādīhi vāreti kāyakammādike sarāpeti gārayhe karoti etāyāti pavāraṇā, paṭipattivisodhanāya attano attano vajjasodhanāya okāsadānaṃ. Yasmā yebhuyyena vassaṃvuṭṭhehi kātabbā esā visuddhidesanā, tasmā vuttaṃ ‘‘vassaṃvuṭṭhapavāraṇāya. Visuddhipavāraṇātipi etissāva nāma’’nti. Tadā tassa bhikkhusaṅghassa tuṇhībhāvassa anavasesatāyapi vaṇṇaṃ dassetuṃ pāḷiyaṃ ‘‘tuṇhībhūta’’nti vuttanti āha ‘‘yato yato…pe…natthī’’ti. Hatthassa kukkuccatā asaṃyamo asampajaññakiriyā hatthakukkuccaṃ. Tathā pādakukkuccaṃ veditabbaṃ, -saddo avuttavikappattho, tena tadaññesamabhāvo vibhāvitoti daṭṭhabbaṃ.

Pañcapasādehīti pañcavaṇṇehi pasādehi. Vossaggattho yathāruci kiriyāya vossajjanaṃ. Pucchanattheti paṭikkhepamukheneva pucchanatthe nakāro, me kiñci kiriyaṃ vā vācasikaṃ vā na garahatha, kiṃ nu garahatha kāyavācāhīti attho. Keci ‘‘dvārānevā’’ti dvārasīsena dvārappavattacariyaṃ vadanti. Visuddhipavāraṇāya adhippetattā yena pavāritaṃ, teneva visuddhīti ñāyati, yena na pavāritaṃ. Kiṃ nu taṃ avisuddhanti siyā kassaci puthujjanassa āsaṅkā? Tannivāraṇatthamāha ‘‘no aparisuddhattā’’ti. Manodvāraṃparisuddhaṃ asucikārakaupakkilesānaṃ dūrīkatattā. Idāni etarahi buddhakāle. Etthāti manodvāraparisuddhiyaṃ.

Kāyavacīsamācāraparisuddhiyā paveditāya manosamācāraparisuddhi atthato paveditāva hotīti ‘‘kāyikaṃ vā vācasikaṃ vā’’iccevāha. Tathā hi vuttaṃ ‘‘kāyikaṃ vā vācasikaṃ vāti idaṃ catunnaṃ arakkhiyataṃ sandhāya thero āhā’’ti. ‘‘Bhikkhave, pavāremi vo’’ti bhikkhusaṅghavisayattā pavāraṇāya tattha bhikkhusaṅghena vattabbaṃ paṭivacanaṃ dento dhammasenāpati ‘‘bhikkhusaṅghassa bhāraṃ vahanto’’ti vutto. Tenāha ‘‘na kho mayaṃ, bhante’’tiādi. Arakkhiyānīti parānuvādato na bhāyitabbāni suparisuddhabhāvato.

‘‘Anuppannassā’’ti idaṃ adhippāyikavacananti tadadhippāyaṃ vivaranto ‘‘kassapasammāsambuddhato paṭṭhāyā’’tiādimāha. Kassapasammāsambuddhatoti vibhatte nissakkaṃ, tasmā kassapasammāsambuddhato oranti atthoti. Aññenāti ito bhagavato aññena. Anuppāditapubbassāti parasantāne na uppāditapubbassa. Sasantāne pana paccekabuddhānaṃ vasena na uppāditoti na sakkā vattuṃ. Samanuāgatāti sammā anu upagatā. Bhagavato sīlādayo guṇāti buddhabhūtassa guṇā adhippetāti āha ‘‘arahattamaggameva nissāya āgatā’’ti. Sabbaguṇāti dasabalañāṇādayo sabbe buddhaguṇā. Bhanteti ettha itisaddo ādiattho. Tena ‘‘imesaṃ pana…pe… vācasikaṃ vā’’ti yāvāyaṃ pāḷipadeso, taṃ sabbaṃ gaṇhāti. Tenāha ‘‘idaṃ thero…pe… pavārento āhā’’ti.

Yaṃ attano puññānubhāvasiddhaṃ cakkaratanaṃ nippariyāyato tena pavattitaṃ nāma, na itaranti paṭhamanayo vutto. Yasmā pavattitasseva anupavattanaṃ, paṭhamanayo ca taṃsadise tabbohāravasena vuttoti taṃ anādiyitvā dutiyanayo vutto. Dasavidhanti antojanasmiṃ, balakāye rakkhāvaraṇaguttiyā saṃvidhānaṃ, khattiyesu anuyuttesu, brāhmaṇagahapatikesu, negamajānapadesu, samaṇabrāhmaṇesu, migapakkhīsu adhammacārapaṭikkhepo, adhanānaṃ dhanānuppadānaṃ, samaṇabrāhmaṇe upasaṅkamitvā pañhapucchananti evaṃ dasavidhaṃ. Tattha gahapatike pakkhijāte ca visuṃ katvā gahaṇavasena dvādasavidhaṃ. Cakkavattivattanti cakkavattibhāvāvahaṃ vattaṃ. Yasmā yāthāvato pavattitaṃ, tadanurūpakaṃ pana ñāyena yuttakena pavattitaṃ nāma hotīti āha ‘‘sammā nayena hetunā kāraṇenā’’ti. Ubhatobhāgavimuttāti ubhayabhāgehi ubhayabhāgato vimuttāti ayamettha atthoti dasseti ‘‘dvīhi bhāgehi vimuttā, arūpā…pe… nāmakāyato’’ti iminā. Tevijjādibhāvanti tevijjachaḷabhiññacatuppaṭisambhidabhāvaṃ. Paññāvimuttā hi taṃ tividhaṃ appattā kevalaṃ paññāya eva vimuttā.

Visuddhatthāyāti visuddhipavāraṇatthāya. Saṃyojanaṭṭhena saṃyojanasaṅkhāte ceva bandhanaṭṭhena bandhanasaṅkhāte ca. Vijitasaṅgāmanti yathā rāgādayo puna na sīsaṃ ukkhipanti, evaṃ ariyamaggasenāya vasena vijitasaṅgāmaṃ. Tenāha ‘‘vijitarāgadosamohasaṅgāma’’nti. Mārabalassāti mārasenāya, mārassa vā sāmatthiyassa. Veneyyasatthanti vinetabbajanasamūhaṃ. Sakaṭādisatthasabhāgato vineyyova satthoti taṃ veneyyasatthaṃ. Sīlasārādiabhāvato antotuccho.

Pavāraṇāsuttavaṇṇanā niṭṭhitā.

8. Parosahassasuttavaṇṇanā

216. Sahassato paraṃ aḍḍhateyyabhikkhusataṃ tadā bhagavantaṃ payirupāsatīti āha ‘‘parosahassanti atirekasahassa’’nti. Nibbāne kutoci bhayaṃ natthīti kutocipi kāraṇato nibbāne bhayaṃ natthi asaṅkhatabhāvena sabbaso khemattā. Tenāha bhagavā – ‘‘khemañca vo, bhikkhave, dhammaṃ desessāmi khemagāminiñca paṭipada’’ntiādi (saṃ. ni. 4.379-408). Na kutoci bhayaṃ etasmiṃ adhigateti akutobhayaṃ, nibbānaṃ. Tenāha ‘‘nibbānappattassā’’tiādi. Vipassito paṭṭhāyāti amhākaṃ bhagavato nāmavasena isīnaṃ sattamabhāvadassanatthaṃ vuttaṃ. Te hi tattha tattha sutte bahuso kittitā. Isīnanti vā paccekabuddhasāvakabāhirakaisīnaṃ sattamo uttaro seṭṭhoti attho.

Aṭṭhuppattivasenāti kāraṇasamuṭṭhānavasena. Tadassa aṭṭhuppattiṃ vibhāvetuṃ ‘‘saṅghamajjhe’’tiādi vuttaṃ. Paṭibhānasampannavācāya aññe īsati abhibhavatīti vaṅgīso. Tenāha ‘‘paṭibhānasampatti’’ntiādi.

Kilesummujjanasatānīti rāgādikilesānaṃ rajjanadussanādinayehi savisaye ayoniso uṭṭhānāni. Yadi anekāni satāni, atha kasmā ‘‘ummaggapatha’’nti? Vuttanti āha ‘‘vaṭṭapathattā pana patha’’nti. Rāgadosamohamānadiṭṭhivasena rāgakhilādīni pañcakhilāni. Vibhajantanti vibhajanavasena kathentaṃ. Vibhajitvāti ñāṇena vivecetvā.

Amateakkhāteti amatāvahe dhamme desite. Dhammassa passitāro saccasampaṭivedhena. Asaṃhīrā diṭṭhivātehi.

Ativijjhitvāti paṭivijjhitvā. Atikkamabhūtanti atikkamanaṭṭhena bhūtaṃ. Dasaddhānanti dasannaṃ upaḍḍhānaṃ. Tenāha ‘‘pañcanna’’nti. Jānantenāti dhammassa sudullabhataṃ jānantena.

Parosahassasuttavaṇṇanā niṭṭhitā.

9. Koṇḍaññasuttavaṇṇanā

217.Evaṃgahitanāmoti ‘‘aññāsi vata, bho, koṇḍañño’’ti satthu vacanaṃ nissāya bhikkhūhi aññehi koṇḍaññanāmakehi visesanatthaṃ evaṃgahitanāmo. Dvādasannaṃ saṃvaccharānaṃ vasena cirassaṃ. Chaddantabhavaneti chaddantanāgarājabhavanaṭṭhāne. Paññavā mahāsāvako rattaññutāya. ‘‘Dasasahassacakkavāḷe devamanussānanti dasasahassacakkavāḷe devānaṃ, imasmiṃ cakkavāḷe devamanussānañcāti evaṃ dasasahassacakkavāḷe devamanussāna’’nti vadanti. Aggantiādito. Tatthāti mandākinitīre.

Vassaggenāti vassapaṭipāṭiyā. Tanti aññāsikoṇḍaññattheraṃ. Mahābrahmānaṃ viya lokiyamanussā harāyanti. Pāmokkhabhūto āyasmā thero antarantarā tattha tattha janapade vasitvā tadanukkamena mandākinitīraṃ upagato, tasmā vuttaṃ – ‘‘icchāmahaṃ, bhante, janapade vasitu’’nti.

Ānubhāvasampannā dibbāyukā te hatthināgāti vuttaṃ ‘‘pubbe paccekabuddhānaṃ pāricariyāya kataparicayā’’ti. Therassa sañcaraṇaṭṭhāne āvaraṇasākhā haritvā apanetvā. Mukhodakañceva dantakaṭṭhañca ṭhapetīti saḷaladevadārukaṭṭhādīni aññamaññaṃ ghaṃsitvā aggiṃ nibbattetvā jāletvā tattha pāsāṇakhaṇḍāni tāpetvā tāni daṇḍakehi vaṭṭetvā taḷākāsu udakasoṇḍīsu khipitvā udakassa tattabhāvaṃ ñatvā nāgalatādantakaṭṭhaṃ upanento mukhodakañca ṭhapeti. Vattaṃ karotīti antokuṭiyā bahi ca pamukhepi aṅgaṇepi sākhābhaṅgehi sammajjanto vakkhamānanayena āhāraṃ upanento vattaṃ karoti.

Patiṭṭhappamāṇeti kaṭippamāṇe, ayameva vā pāṭho tāva mahantamevāti yāva mahantaṃ setapadumavanaṃ , tāva mahantameva. Eseva nayo rattakumudavanādīsu. Khādantā manussā. Pakkapayoghanikā viyāti supakkapayoghanaṃ viya. Ghanabhāvena pana pakkhittakhuddamadhu viya hoti. Tenāha ‘‘etaṃ pokkharamadhu nāmā’’ti. Muḷālanti setapadumānaṃ mūlaṃ. Bhisanti tesaṃyeva kandaṃ. Ekasmiṃ pabbeti ekekasmiṃ pabbantare. Pādaghaṭakanti doṇassa catubhāgo saṇṭhānato khuddako, tasmā pādaghaṭakappamāṇanti tumbamattaṃ. Soṇḍiāvāṭeti khuddakasoṇḍiyo ceva khuddakaāvāṭe ca.

Etaṃ bhojananti yathāvuttaṃ nirudakapāyasabhojanaṃ. Keci sañjānanti ye therā vuḍḍhatarā. Keci na sañjānanti ye navā acirapabbajitā.

Buddhānubuddhoti buddhassa anubuddho. Bāḷhavīriyoti catunnaṃ sammappadhānānaṃ vasena ciranicitavīriyo. Tiṇṇaṃ vivekānanti kāyacittaupadhivivekānaṃ lābhīti yojanā. Catasso vadati vaṅgīsatthero sayaṃpaṭibhānaṃ, na sesābhiññānaṃ abhāvatoti āha ‘‘itarā’’tiādi. Parisā sannisīdi nissaddabhāvena tuṇhī ahosīti attho. Anujānāpesīti paṭhamaṃ attanā ñātaṃ upaṭṭhitaṃ attano parinibbānakālaṃ anu pacchā satthāraṃ jānāpesīti evaṃ ettha attho daṭṭhabbo.

Tanti āsāḷhipuṇṇamāya isipatane yaṃ dassanaṃ, yaṃ vā dukkaracariyāyaṃ tumhākaṃ upaṭṭhānaṃ ādito dassanaṃ, taṃ, bhante, paṭhamadassanaṃ. Onatavinatāti heṭṭhā upari ca onatā vinatā. Kampetvāti thokaṃ cāletvā dassanatthaṃ ekaninnādo tesaṃ hatthināgānañceva nāgayakkhakumbhaṇḍānaṃ devatānañca saddena. Brahmāno devānaṃ adaṃsūti sambandho.

Sajjhāyamakaṃsu pasādanīyesu pasādavasena sannipatitaparisāya pasādajananatthaṃ bhagavati nikkhamitvāti bhagavati gandhakuṭito nikkhamitvā. Dharatiyevāti aduṭṭhataṃ patvā tiṭṭhateva.

Koṇḍaññasuttavaṇṇanā niṭṭhitā.

10. Moggallānasuttavaṇṇanā

218.Paccavekkhatīti tesaṃ ariyānaṃ cittaṃ attano ñāṇacakkhunā pati avekkhati paccavekkhati. Pabbatassāti isigilipabbatassa. Dukkhapāraṃ gatanti vaṭṭadukkhassa pāraṃ pariyantaṃ gataṃ . Sabbaguṇasampannanti sabbehi buddhaguṇehi ca sāvakaguṇehi ca paripuṇṇaṃ. Anekākārasampannanti rūpaghosalūkhadhammappamāṇikānaṃ sattānaṃ tehi tehi ākārehi sabbesañca anekehi anantāparimeyyehi pasīditabbākārehi samannāgataṃ. Te pana ākārā yasmā anaññasādhāraṇā buddhaguṇā eva, tasmā āha ‘‘anekehi guṇehi samannāgata’’nti.

Moggallānasuttavaṇṇanā niṭṭhitā.

11. Gaggarāsuttavaṇṇanā

219.Teti te devamanusse. ‘‘Sarīravaṇṇenāti sarīre chavivaṇṇenā’’ti vadanti. Sarīravaṇṇenāti vā dhammarūpakāyaguṇena. ‘‘Yasasā’’tipi pāṭho, so evattho. Vigatamaloti abbhāmahikādīhi vigatūpakkileso . Bhāṇu vuccati pabhā, sātisayo bhāṇu etassa atthīti bhāṇumā. Sūriyoti āha ‘‘ādicco viyā’’ti.

Gaggarāsuttavaṇṇanā niṭṭhitā.

12. Vaṅgīsasuttavaṇṇanā

220. So kira vicaratīti sambandho. ‘‘Yathāyaṃ dīpo jambudīpoti jambunā paññāto, evāhampi tena jambunā paññāyissa’’nti jambusākhaṃ pariharitvā. Vādaṃ katvāti ‘‘imasmiṃ vāde sace te parājayo hoti, tvaṃ me dāso hohi. Sace me parājayo, ahaṃ te bhariyā’’ti evaṃ katikaṃ katvā. Vāde jayaparājayānubhāvenāti tathāpavattite vāde paribbājakassa jayānubhāvena ceva attano parājayena ca. Vayaṃ āgammāti sippuggahaṇavayaṃ āgamma. Vijjanti mantaṃ.

Nibbattagativibhāvanavasena chavasīsabhāvaṃ dūseti vināsetīti chavadūsakaṃ sippaṃ, tathāpavattaṃ mantapadaṃ. Attano ānubhāvenāti niraye nibbattasattassa sīsaṃ yattha katthaci ṭhitaṃ buddhānubhāvena ānetvā dassetvā. Khīṇāsavassa sīsanti paramappicchatāya kañcipi ajānāpetvā araññaṃ pavisitvā parinibbutassa khīṇāsavassa chaḍḍitaṃ sīsakaṭāhaṃ. Dassesīti attano ānubhāvena ānetvā dassesi.

‘‘Tumhe, bho gotama, jānāthā’’ti kāmaṃ vaṅgīso nibbattaṭṭhānaṃ sandhāya pucchati, bhagavā pana anupādisesanibbānaṃ sandhāya ‘‘āma, vaṅgīsa…pe… gatiṃ jānāmī’’ti āha. Vuttañhetaṃ ‘‘nibbānaṃ arahato gatī’’ti. Vaṅgīso sayaṃ mantabalena gatipariyāpannassa gatiṃ jānanto bhagavantampi ‘‘ayampi tathā’’ti maññamāno ‘‘mantena jānāsi, bho gotamā’’ti āha. Bhagavā attano buddhañāṇameva mantaṃ katvā dīpento ‘‘āma, vaṅgīsa, ekena manteneva jānāmī’’ti āha. Mudhā eva dātabbanti amūliko. Anantarahitāya bhūmiyā sayanaṃ thaṇḍilaseyyā. Ādi-saddena sāyatatiyaṃ udakorohaṇabhūmiharaṇādiṃ saṅgaṇhāti. So taṃ…pe… arahattaṃ pāpuṇīti iminā vaṅgīsatthero pabbajitvā na cirasseva sukhāya paṭipadāya arahattaṃ patto viya dissati, na kho panetaṃ evaṃ daṭṭhabbaṃ, āyatiṃ thero pabbajitvā samathavipassanāsu kammaṃ ārabhitvāpi dukkhāya paṭipadāya tādisaṃ kālaṃ vītināmetvā arahattaṃ pāpuṇi. Tenāha –

‘‘Nikkhantaṃ vata maṃ santaṃ, agārasmānagāriyaṃ;

Vitakkā upadhāvanti, pagabbhā kaṇhato ime’’. (saṃ. ni. 1.209; theragā. 1218);

Āyasmato vaṅgīsassa anabhirati uppannā hoti, rāgo cittaṃ anuddhaṃseti, ‘‘kāmarāgena ḍayhāmi, cittaṃ me pariḍayhatī’’tiādi (theragā. 1232).

Vimuttisukhanti sabbaso kilesavimuttiyaṃ nibbāne ca uppannaṃ sampatiarahattaphalasukhaṃ paṭisaṃvedentoti yathāparicchinnaṃ kālaṃ pati sammadeva vedento anubhavanto. Kavinā kataṃ, tato vā āgataṃ, tassa vā idanti kāveyaṃ, tadevettha ‘‘kāveyya’’nti vuttaṃ. Ye niyāmagataddasāti ye bhikkhū ariyā buddhānaṃ sāvakā phalaṭṭhabhāvena niyāmagatā ceva maggaṭṭhabhāvena niyāmadasā ca. Niyāmoti hi sammattaniyāmo adhippeto. Suāgamananti mama imassa satthuno santike āgamanaṃ upagamanaṃ, imasmiñca dhammavinaye āgamanaṃ pabbajanaṃ upasampadā sundaraṃ āgamanaṃ. Tattha kāraṇamāha ‘‘tisso vijjā’’tiādi. Avuttampi gāthāya atthato gahitameva therassa chaḷabhiññabhāvato.

Vaṅgīsasuttavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Vaṅgīsasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app