8. Gāmaṇisaṃyuttaṃ

1. Caṇḍasuttavaṇṇanā

353. ‘‘Yena midhekacco caṇḍo caṇḍotveva saṅkhaṃ gacchatī’’ti evaṃ pañhapucchanena dhammasaṅgāhakattherehi caṇḍoti gahitanāmo. Pākaṭaṃ karotīti dasseti attano caṇḍabhāvaṃ.

Caṇḍasuttavaṇṇanā niṭṭhitā.

2. Tālapuṭasuttavaṇṇanā

354. Vāloti vuccati tālo, tassa tālapuṭaṃ nāma. Yathā āmalakīphalasamānakaṃ, so pana tālasadisamukhavaṇṇattā tālapuṭoti evaṃnāmako. Tenāha ‘‘tassa kirā’’tiādi. Abhinīhārasampanno anekesu kappesu sambhatasāvakabodhisambhāro. Tathā hesa asītiyā mahāsāvakesu abbhantaro jāto. Sahassaṃ denti naccaṃ passitukāmā. Samajjavesanti nepaccavesaṃ. Kīḷaṃ katvāti naccakīḷitaṃ kīḷitvā, naccitvāti attho.

Pubbe tathāpavattavuttantadassane saccena, tabbipariyāye alikena. Rāgapaccayāti rāguppattiyā kāraṇabhūtā. Mukhato…pe… dassanādayoti ādi-saddena mukhato aggijālanikkhamadassanādike saṅgaṇhāti. Aññe ca…pe… abhinayāti kāmassādasaṃyuttānaṃ siṅgārahassaabbhutarasānañceva ‘‘aññe cā’’ti vuttasantabībhaccharasānañca dassanakā abhinayā. Dosapaccayāti dosuppattiyā kāraṇabhūtā. Hatthapādacchedādīti ādi-saddena saṅgahitānaṃ ruddavīrabhayānakarasānaṃ dassanakā abhinayā. Mohapaccayāti mohuppattiyā kāraṇabhūtā. Evamādayoti ādi-saddena saṅgahitānaṃ karuṇāsantabhayānakarasānaṃ dassanakā abhinayā. Te hi rase sandhāya pāḷiyaṃ ‘‘ye dhammā rajanīyā, ye dhammā dosanīyā, ye dhammā mohanīyā’’ti ca vuttaṃ.

Naṭavesaṃgahetvāva paccanti kammasarikkhavipākavasena. Taṃ sandhāyāti taṃ yathāvuttaṃ niraye paccanaṃ sandhāya. Etaṃ ‘‘pahāso nāma nirayo, tattha upapajjatī’’ti vuttaṃ. Yathā loke atthavisesavasena sakammakānipi padāni akammakāni bhavanti ‘‘vimuccati puriso’’ti, evaṃ idha atthavisesavasena akammakaṃ sakammakaṃ katvā vuttaṃ – ‘‘nāhaṃ, bhante, etaṃ rodāmī’’ti. Ko pana so atthaviseso? Asahanaṃ akkhamanaṃ, tasmā na rodāmi na sahāmi, na akkhamāmīti attho. Rodanakāraṇañhi asahanto tena abhibhūto rodati. Tamevassa sakammakabhāvassa kāraṇabhūtaṃ atthavisesaṃ ‘‘na assuvimocanamattenā’’ti vuttaṃ. Mataṃ vā, amma, rodantīti etthāpi mataṃ rodanti, tassa maraṇaṃ na sahanti, nakkhamantīti pākaṭoyamatthoti.

Tālapuṭasuttavaṇṇanā niṭṭhitā.

3-5. Yodhājīvasuttādivaṇṇanā

355-357. Yujjhanaṃ yodho, so ājīvo etassāti yodhājīvo. Tenāha – ‘‘yuddhena jīvikaṃ kappanako’’ti, ussāhaṃ vāyāmaṃ karotīti yujjhanavasena ussāhaṃ vāyāmaṃ karoti. Pariyāpādentīti maraṇapariyantikaṃ āpadaṃ pāpenti. Tenāha ‘‘maraṇaṃ paṭipajjāpentī’’ti. Duṭṭhu ṭhapitanti duṭṭhākārena attano paresañca atthāvahabhāvaṃ na gataṃ paṭipannaṃ. Parehi saṅgāme jitā hatā ettha jāyantīti parajito nāma nirayo. Asidhanugadāyasaṅkucakkāni pañcāvudhāni. Taṃ sandhāyāti taṃ yodhājīvaṃ puggalaṃ sandhāya. Etaṃ ‘‘yo so’’tiādi vuttaṃ. Catutthapañcamesūti hatthārohaassārohasuttesu. Eseva nayoti eso tatiye vutto eva atthato visesābhāvato.

Yodhājīvasuttādivaṇṇanā niṭṭhitā.

6. Asibandhakaputtasuttavaṇṇanā

358.Pacchābhūmivāsinoti aparadesavāsino. Udakasuddhikabhāvajānanatthāyāti attano udakasuddhikabhāvaṃ jānanatthañceva lokassa ca udakena suddhi hotīti imassa atthassa jānanatthañca. Upari yāpentīti upari brahmalokaṃ yāpenti. Sammā ñāpentīti sammā ujukaṃyeva saggaṃ lokaṃ gamenti. Tenāha – ‘‘saggaṃ nāma okkāmentī’’ti, avakkāmenti ogāhāpentīti attho. Anuparigaccheyyāti anuparito gaccheyya.

Asibandhakaputtasuttavaṇṇanā niṭṭhitā.

7. Khettūpamasuttavaṇṇanā

359.Thaddhanti kathinaṃ lūkhaṃ. Ūsaranti ūsajātaṃ. Catūhipi oghehi anabhibhavanīyatāya ahaṃ dīpo. Sabbaparissayehi anabhibhavanīyatāya ahaṃ leṇo. Sabbadukkhaparittāsanato tāyanaṭṭhena ahaṃ tāṇaṃ. Sabbabhayahiṃsanato ahaṃ saraṇanti yojetabbaṃ.

Udakamaṇikoti mahantaṃ udakabhājanaṃ. Bahi vissandanavasena udakaṃ na haratīti ahārī, parito na paggharatīti aparihārī. Sakkaccameva desenti saddhammagāravassa sabbasattesu mahākaruṇāya ca buddhānaṃ samānarasattā. Catasso pana parisā satthugāravena attano ca saddhāsampannatāya saddahitvā okappetvā suṇanti, tasmā tā desanāphalena yujjanti. Kiccasiddhiyā satthu desanā tattha sakkaccadesanā nāma jātā.

Khettūpamasuttavaṇṇanā niṭṭhitā.

8. Saṅkhadhamasuttavaṇṇanā

360. ‘‘Yo koci puriso pāṇātipātī musāvādī, sabbo so āpāyiko’’ti vatvā puna ‘‘yaṃbahulaṃ yaṃbahulaṃ karoti, tena duggatiṃ gacchatī’’ti vadanto attanāva attano vādaṃ bhindati. Evaṃ santeti yadi bahuso katena pāpakammena āpāyiko, ‘‘yo koci pāṇamatipātetī’’tiādivacanaṃ micchāti. Cattāri padānīti ‘‘yo koci pāṇamatipātetī’’tiādinā nayena vuttā cattāro atthakoṭṭhāsā. Diṭṭhiyā paccayā honti ‘‘atthi kho pana mayā’’tiādinā ayoniso ummujjantassa. Balasampannoti samattho. Saṅkhadhamakoti saṅkhassa dhamanakicce cheko. Adukkhenāti sukhena. Upacāropi appanāpi vaṭṭati ubhinnaṃ sāmaññavacanabhāvato. Appamāṇakatabhāvo labbhateva. Tathā hi taṃ kilesānaṃ vikkhambhanasamatthatāya dīghasantānatāya vipulaphalatāya ca ‘‘mahaggata’’nti vuccati.

Na ohīyatīti yasmiṃ santāne kāmāvacarakammaṃ, mahaggatakammañca katūpacitaṃ vipākadāne laddhāvasaraṃ hutvā ṭhitaṃ, tesu kāmāvacarakammaṃ itaraṃ nīharitvā sayaṃ tattha ohīyitvā attano vipākaṃ dātuṃ na sakkoti, mahaggatakammameva pana itaraṃ paṭibāhitvā attano vipākaṃ dātuṃ sakkoti garubhāvato. Tenāha ‘‘taṃ kāmāvacarakamma’’ntiādi. Kilesavasenāti pāpakammassa mūlabhūtakilesavasena. Pāṇātipātādayo hi dosamohalobhādimūlakilesasamuṭṭhānā. Kilesavasenāti vā kammakilesavasena. Vuttañhetaṃ – ‘‘pāṇātipāto kho, gahapatiputta, kammakileso’’tiādi (dī. ni. 3.245). Yathānusandhināva gatanti yathānusandhisaṅkhātaanusandhinā osānaṃ gataṃ saṃkilesasammukhena uṭṭhitāya vodānadhammavasena niṭṭhāpitattā.

Saṅkhadhamasuttavaṇṇanā niṭṭhitā.

9. Kulasuttavaṇṇanā

361.Evaṃ pavattaīhitikāti evaṃ dvidhā pavattaīhitikā. Dvīhitikā dukkarajīvikapayogā. Salākamattaṃ vuttaṃ etthāti salākā vuttā, purimapade uttarapadalopo. Ubhatokoṭikanti yadi ‘‘kulānudayaṃ na vaṇṇemī’’ti vadati, ‘‘bhūtā nikkaruṇā samaṇa tumhe’’ti vādaṃ āropehi. Atha sabbadāpi ‘‘kulānudayaṃ vaṇṇemī’’ti vadati. Evaṃ sante ‘‘kasmā evaṃ dubbhikkhe kāle mahatiyā parisāya parivuto janapadacārikaṃ carantā kulūpacchedāya paṭipajjathā’’ti evaṃ ubhatokoṭikaṃ vādaṃ āropehīti gāmaṇiṃ uyyojesi.

Dve anteti ubho koṭiyo. Bahi nīharitunti na vaṇṇemi vaṇṇemīti dve ante mocento taṃ pucchitamatthaṃ bahi nīharati nāma. Tattha dosaṃ datvā codento taṃ apucchaṃ karonto gilitvā viya anto paveseti nāma.

Ito so gāmaṇītiādi attano bhikkhūnaṃ aññesañca atthakāmānaṃ bhikkhappadānena aniṭṭhappattiabhāvadassanatthaṃ āraddhaṃ. Dānena sambhūtānīti dānamayena puññakiriyavatthunā sammadeva bhūtiṃ vaḍḍhiṃ pattāni. Saccena ariyavohārena sammadeva bhūtāni uppannāni saccasambhūtānīti āha ‘‘saccaṃ nāma saccavāditā’’ti. Sesasīlanti aṭṭhavidhaariyavohārato aññasīlaṃ. Nihitanti tasmiṃ kule pubbapurisehi nidhānabhāvena nihitaṃ. Duppayuttāti kasivāṇijjādivasena duṭṭhu payuttā kammantā. Vipajjantīti nassanti. Kulaṅgāroti kulassa aṅgārasadiso vināsakapuggalo. Aniccatāti maraṇaṃ. Tasmiṃ kule padhānapurisānaṃ bhogānaṃ vā sabbaso vināso. Tenāha ‘‘hutvā abhāvo’’tiādi.

Kulasuttavaṇṇanā niṭṭhitā.

10. Maṇicūḷakasuttavaṇṇanā

362.Taṃparisanti taṃ rājantepure nisinnaṃ rājaparisaṃ. Nayaggāheti kutocipi asutvā kevalaṃ attano eva matiyā nayaggahaṇe ṭhatvā.

Kāretuṃ vaṭṭati sati sambhave paṭisaṅkhārassa, senāsanavināso na ajjhupekkhitabboti adhippāyo. Attano ettha kiccāvasāne yaṃ gihīnaṃyeva santakaṃ tāvakālikaṃ, taṃ gihivikatanti āha ‘‘gihivikataṃ katvā’’ti. Na vadāmi pabbajjitāsāruppato.

Maṇicūḷakasuttavaṇṇanā niṭṭhitā.

11. Bhadrakasuttavaṇṇanā

363.Evaṃnāmaketi mallā nāma jānapadino rājakumārā, nesaṃ nivāsatāya ‘‘mallā’’icceva bahuvacanavasena laddhanāmattā evaṃnāmake janapade. Natthi etassa pattiyā kālantarasaññito kāloti akālo, so eva akāliko. Tenāha – ‘‘kālaṃ anatikkamitvā pattenā’’ti. So pana ‘‘yaṃkiñci dukkhaṃ uppajjamānaṃ uppajjati, sabbaṃ taṃ chandamūlaka’’nti evaṃ vutto dukkhassa chandamūlabhāvo, evaṃ chandamūlakassa dukkhassa kathitattā ‘‘imasmiṃ sutte vaṭṭadukkhaṃ kathita’’nti vuttaṃ.

Bhadrakasuttavaṇṇanā niṭṭhitā.

12. Rāsiyasuttavaṇṇanā

364.Rāsiṃ katvā mārapāsavasena, tatrāpi antarabhedena vibhajitvā pucchitabbapañhe ekato rāsiṃ katvā. Tapanaṃ attaparitāpanaṃ tapo, so etassa atthīti tapassī, taṃ tapassiṃ. So pana taṃ tapaṃ nissāya ṭhito nāma hotīti vuttaṃ ‘‘tapanissitaka’’nti. So pana anekākārabhedena lūkhaṃ pharusaṃ jīvanasīlattā lūkhajīvī nāma. Tenāha ‘‘lūkhajīvika’’nti. Majjhimāya paṭipattiyā uppathabhāvena avaniyā gandhabbāti antā, tato eva lāmakattā antā. Lāmakampi ‘‘anto’’ti vuccati ‘‘antamidaṃ, bhikkhave, jīvikānaṃ (itivu. 91; saṃ. ni. 3.80), eko anto’’ti evamādīsu (saṃ. ni. 2.15; 3.90). Aṭṭhakathāyaṃ pana aññamaññaādhārabhāvaṃ urīkatvā ‘‘koṭṭhāsā’’ti vuttaṃ. Hīno gāmoti pāḷi. Gāma-saddo hīnapariyāyoti adhippāyenāha ‘‘gāmmo’’ti. Gāme bhavoti gāmmo. Gāma-saddo cettha gāmavāsivisayo ‘‘gāmo āgato’’tiādīsu viya. Aṭṭhakathāyaṃ pana ‘‘gāmavāsīnaṃ dhammo’’ti vuttaṃ, tesaṃ cārittanti attho. Atta-saddo idha sarīrapariyāyo ‘‘attantapo’’tiādīsu viyāti āha ‘‘sarīradukkhakaraṇanti attho’’ti.

Etthāti etasmiṃ tapanissitagarahitabbapade kasmā antadvayamajjhimapaṭipadāgahaṇaṃ? Attakilamathānuyogo tāva gayhatu idamatthitāyāti adhippāyo. Kāmabhogītapanissitakanijjaravatthūnaṃ dassane yathādhippetassa atthassa vibhajitvā kathanaṃ sambhavatīti te dassetvā adhippetattho kathito.

Tamatthanti yo ‘‘kāmabhogītapanissitakesu garahitabbeyeva garahati, pasaṃsitabbeyeva ca pasaṃsatī’’ti vutto attho, tamatthaṃ pakāsento. Sāhasikakammenāti ayuttena kammena. Dhammena ca adhammena cāti dhammikena adhammikena ca. Ayoniso pavattaṃ bāhirakaṃ sandhāya codako ‘‘katha’’ntiādimāha. Itaro nayidaṃ tādisaṃ attaparitāpanaṃ adhippetaṃ, atha kho yoniso pavattaṃ sāsanikamevāti dassento ‘‘caturaṅgavīriyavasena cā’’ti āha. Tattha ‘‘kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatū’’tiādinā (ma. ni. 2.184; saṃ. ni. 2.22.237; a. ni. 2.5) nayena vuttā sarīrenirapekkhavipassanāya ussukkāpanavasena pavattā vīriyabhāvanā ‘‘caturaṅgavīriyavasenā’’ti vuttā. Tathā abbhokāsikanesajjikatapādinissitāva kilesanimmathanayogyā vīriyabhāvanā ‘‘dhutaṅgavasena cā’’ti vuttāti. Ariyamaggena nissesakilesānaṃ pajahanā nijjarā. Sā ca attapaccakkhatāya sandiṭṭhikā tiṇṇaṃ mūlakilesānaṃ pajahanena ‘‘tisso’’ti ca vuttā. Tenāha ‘‘ekopī’’tiādi.

Rāsiyasuttavaṇṇanā niṭṭhitā.

13. Pāṭaliyasuttavaṇṇanā

365. ‘‘Māyañcāhaṃ pajānāmī’’ti vacanaṃ kāmaṃ tesaṃ māyāvībhāvadassanaparaṃ, bhagavato pana māyāsāṭheyyādikassa sabbassa pāpadhammassa bodhimūle eva setughāto, tasmā sabbaso pahīnamāyo, sabbaññutāya māyaṃ aññe ca ñeyye sabbaso jānāti. Tena vuttaṃ ‘‘māyañcāhaṃ, gāmaṇi, pajānāmī’’tiādi. Māyañca pajānāmīti na kevalamahaṃ māyaṃ eva jānāmi, atha kho aññampi idañcidañca jānāmīti.

Itthikāmehīti itthīhi ceva tadaññakāmehi ca. Ekasmiṃ ṭhāneti ekasmiṃ padese. Ekekasseva āgantukassa gahaṭṭhassa vā pabbajitassa vā. Sattianurūpenāti vibhavasattianurūpena. Balānurūpenāti parivārabalānurūpena. Sattianurūpenāti vā saddhāsattianurūpena. Balānurūpenāti vibhavabalānurūpena. Dhammesu samādhi dasakusaladhammesu samādhānaṃ. Aggahitacittatā pariyuṭṭhakāritā. Tena lokiyasīlavisuddhi diṭṭhivisuddhi ca vuttā. Tathā cāha – ‘‘ko cādi kusalānaṃ dhammānaṃ, sīlañca suvisuddhaṃ diṭṭhi ca ujukā’’ti (saṃ. ni. 5.369). Tattha patiṭṭhitassa upari kattabbaṃ dassetuṃ ‘‘dhammasamādhismiṃ ṭhito’’tiādi vuttaṃ. Ayaṃ paṭipadāti tassa kammaphalavādino satthu vacanaṃ sabbesañca ayaṃ mayhaṃ sīlasaṃvarabrahmavihārabhāvanāsaṅkhātāpaṭipadā anaparādhakatāya eva saṃvattati. Jayaggāhoti ubhayathāpi mayhaṃ kāci jāni natthi.

Pañca dhammā dhammasamādhi nāma, vipassanāmaggaphaladhammamattaṃ vā. Tatiyavikappe sīlādivisuddhiyā saddhiṃ brahmavihārā yathāvuttatividhadhammāvahattā eva dhammasamādhi nāma. Pūrentassa uppannā cittekaggatāti vuttakhaṇikacittekaggatā. Sāpi cittassa samādhānato ‘‘cittasamādhī’’ti vuttā, tassa paṭipakkhaṃ vikkhambhantī samucchindantī ca hutvā pavattā yathāvuttasamādhi eva visesena cittasamādhi nāma.

Pāṭaliyasuttavaṇṇanā niṭṭhitā.

Gāmaṇisaṃyuttavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app