7. Brāhmaṇasaṃyuttaṃ

1. Arahantavaggo

1. Dhanañjānīsuttavaṇṇanā

187.Dhanañjānigottāti ettha pubbapurisato āgatassa kulavaṃsassa nāmābhidhānasaṅkhātaṃ gaṃ tāyatīti gottaṃ. (Kiṃ pana tanti? Aññakulaparamparāsādhāraṇaṃ tassa kulassa ādipurisasamudāgataṃ taṃkulapariyāpannasādhāraṇaṃ sāmaññarūpanti daṭṭhabbaṃ.) Dhanañjānigottaṃ etissanti dhanañjānigottā. Tassā udānassa kāraṇaṃ pucchitvā ādito paṭṭhāya vibhāvetuṃ ‘‘so kirā’’tiādi vuttaṃ. Nānārasabhojanaṃ detīti yojanā. Pañcagorasasampāditaṃ sālibhattaṃ sūpasākabyañjanaṃ nānārasaṃ brāhmaṇabhojanaṃ. Maṇḍalaggakhagganti maṇḍalaggasaṅkhātaṃ khaggaṃ. Duvidho hi khaggo maṇḍalaggo dīghaggoti. Tattha yassa aggo maṇḍalākārena ṭhito, so maṇḍalaggo. Yassa pana asiputtikā viya dīgho, so dīghaggo.

Sāsanāti anusāsanā. ‘‘Namo…pe… sambuddhassā’’ti evaṃ vuttā pañcapadikagāthā. Satthusāsane hi lokiyacchandaṃ anapekkhitvā esā pañcapadikagāthāti daṭṭhabbā. Okkāvaradharāti pubbapurisasaṅkhātaukkākavaṃsavaradhārikā. Sakkāti sakkuṇeyyaṃ.

Evanti ‘‘sace me aṅgamaṅgānī’’tiādinā iminā pakārena. ‘‘Pañca gāthāsatāni pana aṭṭhakathaṃ āruḷhāni, idha pana dve eva uddhaṭā’’ti vadanti. Paharituṃ vāti ekavārampi hatthena vā pādena vā paharitumpi parāmasitumpi asakkontoti attho. So hi tassā ariyasāvikāya ānubhāvena attano sāmatthiyena vase vattāpanatthaṃ santajjitvāpi tadanuvattanto nibbiso ahosi. Tenāha ‘‘bhotī’’tiādi.

Tassa brāhmaṇassāti attano sāmikabrāhmaṇassa. Upasaṃharantīti upanentī. Tasmiṃ samayeti tasmiṃ dukkhuppattikāle ‘‘sabbe saṅkhārā dukkhā’’ti bhagavato vacanaṃ anussaritvā ‘‘dasabalassa bhagavato’’tiādīsu yathāparicitaṃ guṇapadaṃ anussari. Tenāha ‘‘dasabalaṃ sarī’’ti.

Khantisoraccarahitatāya kujjhitvā. Bhijjitvāti saṃyatābhāvato tassa brāhmaṇassa antare mettibhedena bhijjitvā. Evamevāti yathā etarahi akāraṇena, evameva aññadāpi akāraṇenāti attho. Nikkāraṇatādīpane evaṃ-saddo, eva-saddo pana avadhāraṇattho. Nikkāraṇatā ca nāma niratthakatā, niratthakavippalāpabhāvenettha evaṃ-saddassa gahaṇe pavatti gavesitabbā. Garahattho vāyaṃ evaṃ-saddo anekatthattā nipātānaṃ. Garahatthatā cassa vasalisaddasannidhānato pākaṭā eva.

Gāmanigamaraṭṭhapūjitoti iminā gāmanigamaraṭṭhasāmikehi pūjitabhāvo dīpito gāmādīnaṃ tesaṃ vase vattanato. Asukassa nāma puggalassa. Sesanti abhikkantantiādi, yampi caññaṃ idhāgataṃ heṭṭhā vaṇṇitañca.

Dhanañjānīsuttavaṇṇanā niṭṭhitā.

2. Akkosasuttavaṇṇanā

188.Bhāradvājova soti bhāradvājo nāma eva so brāhmaṇo. Gottavasena hi tayidaṃ nāmaṃ, visesena panetaṃ jātanti dassetuṃ ‘‘pañcamattehī’’tiādi vuttaṃ. Jānikatāti ñātivaggahānikatā. Pakkho bhinnoti tato eva ñātipakkho naṭṭho. Yathā domanassito anattamanoti vattabbaṃ labhati, evaṃ kupitoti āha ‘‘domanassena cā’’ti. Dasahīti anavasesapariyādānavasena vuttaṃ pañcahi gāthāsatehi akkosanto tathā akkoseyyāti katvā. Tattha pana yena kenaci akkosantopi akkosatiyeva nāma. Karosi mama bhātikassa pabbajjaṃ.

Sambhuñjatīti sambhogaṃ karoti. Akkosādīhi ekato bhuñjati. Vītiharatīti byatihāraṃ karoti, akkosato paccakkosanādinā vinimayaṃ karotīti attho. Tenāha ‘‘katassa paṭikāraṃ karotī’’ti. Assa anussavavasena sutvā ‘‘sapati ma’’nti saññino bhayaṃ uppajjīti yojanā. Assāti brāhmaṇassa. Sutvāti padaṃ ubhayatthāpi yojetabbaṃ ‘‘tavevetaṃ brāhmaṇāti sutvā, anussavavasena sutvā’’ti ca. Kāmaṃ kisavacchādayo sapanaṃ nādaṃsu, devatānaṃyeva hi so attho, sattānaṃ pana tathā saññā uppannā, sopi tathāsaññī ahosi. Tenāha ‘‘anussavavasenā’’ti.

Dantassa sabbaso damathaṃ upagatattā. Nibbisevanassāti rāgadosādihetukavipphandanarahitassa. Tassevāti paṭikujjhantasseva puggalassa tena kodhena pāpaṃ hoti pāpassa santānantarasaṅkantiyā abhāvato. Keci pana ‘‘tassevāti tasseva paṭikujjhantapurisassa tena paṭikujjhanena. Pāpiyoti paṭikujjhantapuggalassa lāmakataro’’ti evamettha atthaṃ vadanti. Satiyā samannāgato hutvā paṭisaṅkhāne ṭhito adhivāseti, na saho mūḷho hutvāti adhippāyo. Ubhinnaṃ tikicchantanti ubhinnaṃ uppannakodhasaṅkhātaṃ kilesabyādhiṃ tikicchantaṃ vūpasamentaṃ taṃ puggalaṃ. Yo puggalotiādinā purimāsu gāthāsu pavattitāni padāni sambandhitvā dasseti. Pañcasu khandhesu yāthāvato vinītā ariyadhammassa kovidā nāma hontīti āha ‘‘dhammassāti pañcakkhandhadhammassā’’ti. Idāni tamatthaṃ paripuṇṇaṃ katvā dassento āha ‘‘catusaccadhammassa vā’’ti.

Akkosasuttavaṇṇanā niṭṭhitā.

3. Asurindakasuttavaṇṇanā

189.Tenevāti bhātupabbajiteneva. Assevāti titikkhassa. ‘‘Taṃ jayaṃ hotī’’ti liṅgavipallāsavasena vuttanti āha ‘‘so jayo hotī’’ti, dujjayaṃ kodhaṃ titikkhāya jinantassāti adhippāyo. Yasmā titikkhādayo na kodhavasikaṃ dhuraṃ, taṃ pana bālānaṃ maññanāmattanti idha imamatthaṃ vibhāvetuṃ ‘‘katamassā’’tiādi vuttaṃ. Vijānatova jayo na avijānato titikkhāya abhāvato. Na hi avijānanto andhabālo kodhaṃ vijetuṃ sakkoti. Kevalaṃ jayaṃ maññati kilesehi parājito samānopīti adhippāyo.

Asurindakasuttavaṇṇanā niṭṭhitā.

4. Bilaṅgikasuttavaṇṇanā

190.Suddhanti kevalaṃ sambhāravirahitaṃ. Sambhārayuttanti kaṭukabhaṇḍādisambhārasahitaṃ. Kañjito nibbattattā kañjikaṃ, āranālaṃ, bilaṅganti attho. Nāmaṃ gahitaṃ saṅgītikāle ‘‘bilaṅgikabhāradvājo’’ti visesanavasena. Tayoti dhanañjāniyā sāmiko bhāradvājo, akkosakabhāradvājo, asundarikabhāradvājoti ādito tīsu suttesu āgatā tayo. Meti mayhaṃ.

Bilaṅgikasuttavaṇṇanā niṭṭhitā.

5. Ahiṃsakasuttavaṇṇanā

191.Esāti brāhmaṇo. ‘‘Ahiṃsako aha’’nti tadatthaṃ sādhetuṃ icchāya kathesīti vuttaṃ ‘‘ahiṃsakapañhaṃ pucchī’’ti. Tathā ce assāti yathā te nāmassa attho, tathā cetaṃ bhaveyyāsi anvatthanāmako bhaveyyāsi ahiṃsako eva siyāti. Na dukkhāpeti dukkhamattampi na uppādeti, dukkhato apanetīti attho.

Ahiṃsakasuttavaṇṇanā niṭṭhitā.

6. Jaṭāsuttavaṇṇanā

192.Jaṭāpañhassāti ‘‘antojaṭā bahijaṭā’’ti evaṃ jaṭāpariyāyassa pañhassa.

Jaṭāsuttavaṇṇanā niṭṭhitā.

7. Suddhikasuttavaṇṇanā

193.Suddhikapañhassāti ‘‘nābrāhmaṇo sujjhatī’’ti evaṃ suddhasannissitassa pañhassa. Sīlasampannoti pañcavidhaniyamalakkhaṇena sīlena samannāgato. Tapokammanti anasanapañcātapatappanādiparibhedanatapokammaṃ karontopi. Vijjāti tayo vedāti vadanti ‘‘tāya idhalokatthaṃ paralokatthaṃ ñāyantī’’ti katvā. Gottacaraṇanti gottasaṅkhātaṃ caraṇaṃ. Brāhmaṇo sujjhati jeṭṭhajātikattā. Tathā hi so eva tapaṃ ācarituṃ labhati, na itaro. Aññā lāmikā pajāti itaravaṇṇaṃ vadati. Vacanasahassampīti gāthānekasahassampi. Anto kilesehi pūtiko sabhāvena pūtiko. Kiliṭṭhehi kāyakammādīhi kāyaduccaritādīhi.

Suddhikasuttavaṇṇanā niṭṭhitā.

8. Aggikasuttavaṇṇanā

194.Aggiparicaraṇavasenāti aggihuttajuhanavasena. Sannihitoti missībhāvaṃ sampāpito. Tathābhūto ca so sappinā saddhiṃ yojito nāma hotīti āha ‘‘saṃyojito’’ti. Apāyamaggaṃ okkamati micchādiṭṭhimicchāsaṅkappādīnaṃ attano santāne samuppādanato. Tenāha ‘‘imaṃ laddhi’’ntiādi.

Jātiyāti sadosakiriyāparādhassa asambhavena parisuddhāya jātiyā. Nānappakāre aṭṭhārasavijjāṭṭhānasaññite ganthe. Sutavāti sutvā niṭṭhaṃ patto aggadakkhiṇeyyattāti adhippāyo.

Pubbenivāsañāṇenāti idaṃ loke sāsane ca niruḷhatāvasena vuttaṃ. Aññe hi pubbenivāsaṃ jānantā pubbenivāsañāṇeneva jānanti, bhagavā pana sabbaññutaññāṇenapi jānāti. Dibbena cakkhunāti etthāpi eseva nayo. Sabbaso jāti khīyati etenāti jātikkhayo, aggamaggo , tena pattabbattā āpannattā ca jātikkhayo arahattaṃ. Jānitvā vositavosānoti vijānitabbaṃ catusaccadhammaṃ maggañāṇena jānitvā soḷasannampi kiccānaṃ vositavosāno.

Uppattiṃ dīpetvāti pāyasadānassa āgamanaṃ pakāsetvā. Gāthāhi abhigītanti dvīhi gāthāhi mayā abhigītaṃ. Abhuñjitabbanti bhuñjituṃ na yuttaṃ. ‘‘Abhojaneyya’’nti kasmā vuttaṃ, nanu bhagavato ajjhāsayo accantameva suddhoti? Saccametaṃ, brāhmaṇo pana pubbe adātukāmo pacchā gāthā sutvā dhammadesanāya muduhadayo hutvā dātukāmo ahosi, tasmā taṃ bhikkhūnaṃ anāgate diṭṭhānugatiāpajjanatthaṃ paṭikkhipi. Tathā hi anantarasutte kasibhāradvājasutte ca evameva paṭipajji. Tenāha ‘‘tvaṃ brāhmaṇā’’tiādi. Kilañjamhi…pe… pakāsitāti etena gāthaṃ uddesaṭṭhāneva ṭhapetvā bhagavā brāhmaṇassa vitthārena dhammaṃ desesīti dasseti. Gāyanenāti gāyanakena, gānena vā. Atthañca dhammañcāti sadevakassa lokassa hitañceva tassa kāraṇañca. Sampassantānanti sammadeva passantānaṃ. Dhammoti paveṇiāgato cārittadhammo na hoti. Bhojanesu ukkaṃsagataṃ dassetuṃ ‘‘sudhābhojana’’nti āha. Dhamme satīti ariyānaṃ ācāradhamme sati taṃ ālambitvā jīvantānaṃ etadeva seṭṭhanti ‘‘somaṃ bhuñjeyya pāyasa’’nti taṃ ārabbha kathāya uppannattā.

Sallakkheti ayaṃ brāhmaṇo. Sesā paccayā niddosā te ārabbha kathāya appavattitattā. Kukkuccavūpasantanti aggiāhitapadassa viya saddasiddhi veditabbā. Annena pānenāti lakkhaṇavacanametaṃ yathā ‘‘kākehi sappi rakkhitabba’’nti. Tenāha ‘‘desanāmattameta’’nti. Bahusassaphaladāyakaṃ sukhettaṃ viya paṭiyattanti sammā kasanabījanaudakānayanāpanayanādinā susajjitaṃ khettaṃ viya sīlādiguṇavisesasampādanena paṭiyattaṃ puññakkhettaṃ etaṃ.

Aggikasuttavaṇṇanā niṭṭhitā.

9. Sundarikasuttavaṇṇanā

195. Ānetvā hunitabbato āhuti. Sappimadhupāyasādīhi aggiṃ juhoti etthāti aggihuttaṃ, sādhiṭṭhānaṃ veditabbaṃ. Tenāha ‘‘agyāyatana’’ntiādi. Suvisodhito cassāti nihīnajātikānaṃ anena suṭṭhu visodhito ca bhaveyya. ‘‘Me’’ti padaṃ ānetvā sambandho.

Aphalaṃ karotīti ito paṭṭhāya yāva demīti padaṃ. Tāva anantarasuttavaṇṇanāya āgatasadisamevāti peyyālavasena ṭhapesi, na sappisaṅkhāraṭṭhapanaṃ. Himapātassa ca sītavātassa ca paṭibāhanatthanti akāraṇametanti taṃ anādiyitvā aññameva sukāraṇaṃ dassetuṃ ‘‘paṭibalovā’’tiādi vuttaṃ. Sañjānitvāti ‘‘nāyaṃ brāhmaṇo’’ti sañjānitvā.

Nīcakesantanti rassakesantaṃ. Brāhmaṇānaṃ suddhiatthā sikhāti āha ‘‘pavattamattampi, sikhaṃ adisvā’’ti, ‘‘paramahaṃsaparikkhādinā’’ti keci.

Akāraṇaṃ dakkhiṇeyyabhāvassa jāti adakkhiṇeyyabhāvahetūnaṃ pāpadhammānaṃ apaṭikkhepabhāvato. Etanti sīlādibhedaṃ caraṇaṃ. Dakkhiṇeyyabhāvassa kāraṇaṃ adakkhiṇeyyabhāvakārakapāpadhammānaṃ tadaṅgādivasena pajahanato. Assāti brāhmaṇassa. Tamatthanti taṃ dakkhiṇeyyabhāvassa kāraṇatāsaṅkhātamatthaṃ upamāya vibhāvento. Sālādikaṭṭhā jātovāti sālādivisuddhakaṭṭhāva jāto. Sāpānadoṇiādiavisuddhakaṭṭhā jāto aggikiccaṃ na ca na karoti. Evanti yathā aggi yato kutoci jātopi aggikiccaṃ karotiyeva, evaṃ caṇḍālakulādīsu jātopi dakkhiṇeyyo na na hoti guṇasampadāvasena ariyānaṃ vaṃse pajātattāti āha ‘‘guṇasampattiyā jātimā’’ti. Dhitiyā guṇasampattiyā pamukhabhāvaṃ dassetuṃ ‘‘so hī’’tiādi vuttaṃ. Tattha dhitiyāti vīriyena. Tañhi anuppannānaṃ kusaladhammānaṃ uppādanaparibrūhanehi te dhāreti. Hiriyā dose nisedheti, sammadeva pāpānaṃ jigucchane sati tesaṃ pavattiyā avasaro eva natthi. Monadhammena ñāṇasaṅkhātena ottappadhammena. Kāraṇākāraṇajānanakoti tesaṃ tesaṃ dhammānaṃ yathābhūtaṃ ṭhānaṃ, pāpadhammānaṃ vā vippakārasabhāvaṭṭhānaṃ jānanako.

Paramatthasaccena nibbānena ārammaṇapaccayabhūtena ariyamaggena danto. Indriyadamenāti tato eva ariyena indriyasaṃvarena upagato. Vidanti tehi saccānīti vedā. Maggavedānaṃ antanti ariyaphalaṃ. Kilesānaṃ antanti tesaṃ anuppādanirodhaṭṭhānaṃ. Yaññoti aggaphalaṃ. Niratthakanti aphalaṃ tesaṃ anāgamanato, āgatānampi aggadakkhiṇeyyābhāvato. Juhati deti.

Suyiṭṭhanti sudānaṃ aggadakkhiṇeyyalābhena. Suhutanti tasseva vevacanaṃ. Atha vā suyiṭṭhanti suṭṭhu sammadeva yiṭṭhaṃ sāre upanītaṃ mama idaṃ deyyavatthu. Suhutanti etthāpi eseva nayo.

Upahaṭamatteti brāhmaṇena ‘‘bhuñjatu bhava’’nti upanītamatte. Nibbattitojamevāti savatthukaṃ aggahetvā vatthuto vivecitaojameva. Tena taṃ sukhumattaṃ gatanti taṃ habyasesaṃ sabbaso sukhumabhāvaṃ gatanti ojāya anoḷārikatāya purimākāreneva paññāyamānataṃ sandhāya vuttaṃ, na pana ojāya eva kevalāya gahaṇaṃ sandhāya. Sā hi avinibbhogavuttitāya visuṃ gaṇhituṃ na sakkā, tasmā devatāhipi savatthukā gayhati. Manussānaṃ vatthūti karajakāyamāha. Oḷārikavatthutāya devānaṃ viya gahaṇī na tikkhāti dibbojasammissatāya sammā pariṇāmaṃ na gacchati. Sukhumāpi samānā dibbojā tena pāyasena missitā oḷārikasammissatāya sukhumavatthukānaṃ devānaṃ sukhadā na hotīti imamatthaṃ dasseti ‘‘goyūse panā’’tiādinā. Paribhogavatthuno oḷārikatāya vā devānaṃ dukkaraṃ sammā pariṇāmetuṃ, dibbojāya garutarabhāvena manussānaṃ. Tenāha bhagavā ‘‘na khvāha’’ntiādi. Samāpatticittasamuṭṭhitā tejodhātu jhānānubhāvasantejitā tikkhatarā hotīti vuttaṃ ‘‘aṭṭha…pe… pariṇāmeyyā’’ti. Bhagavato pana suddheneva pariṇamatīti vuttaṃ ‘‘pākatikenevā’’ti, jhānānubhāvappattena jhānena vinā sabhāvasiddheneva.

‘‘Appaharite’’ti ettha appa-saddo ‘‘appiccho’’tiādīsu viya abhāvatthoti āha ‘‘appahariteti aharite’’ti. Pātisatepi pāyase. Na āluḷatīti na āvilaṃ hoti. Anāgantāva gaccheyya ‘‘attanāpi na paribhuñji, aññesaṃ na dāpesi, kevalaṃ pāyasaṃ nāsesī’’ti domanassappatto.

Dārusamādahānoti dāruhariddi dārusmiṃ tassa dahanto. Yadītiādi dārujhāpanassa bahiddhabhāvasādhanaṃ asuddhahetūnaṃ paṭipakkhābhāvato tassa. Khandhādīsu kusalāti tesu sabhāvato samudayato atthaṅgamato assādato ādīnavato nissaraṇato jānanato chekā paṇḍitā. Ñāṇajotinti ñāṇamayaṃ jotiṃ. Jālemīti pajjalitaṃ karomi. Niccaṃ pajjalitaggi sabbatthakameva vigatasammohandhakāratāya ekobhāsabhāvato. Sabbaso vikkhepābhāvato niccasamāhitatto. Evaṃ vadatīti caritaṃ brahmacariyaṃ gahetvā carāmīti evaṃ vattamānaṃ viya vadati āsannataṃ hadaye ṭhapetvā.

Khāribhāroti khāribhārasadiso. Tenāha ‘‘yathā’’tiādi. Khandhena vayhamānoti kāje pakkhipitvā khandhena vayhamāno. Pathaviyā saddhiṃ phuseti bhārassa garukabhāvena kājassa pariṇamanena. Mānena attano jātiādīni paggaṇhato aññassa tāni na sahatīti āha – ‘‘tattha tattha issaṃ uppādento’’ti, tattha tattha jātiādimānavatthusmiṃ garutaraggahaṇena saṃsīdeyyāti adhippāyo. Kodho dhūmoti yathāpi bhāsuro aggi dhūmena upakkiliṭṭho, evaṃ kodhena upakkiliṭṭho. Ñāṇaggīti tassa kodho dhūmo. Musāvādova mosavajjaṃ. Yathā ñāṇe sati musāvādo natthi, evaṃ musāvāde sati ñāṇampīti tena taṃ nirodhitaṃ viya hotīti āha – ‘‘musāvādena paṭicchannaṃ ñāṇa’’nti. Yathā sujāya vinā brāhmaṇānaṃ yāgo na ijjhati, evaṃ pahūtajivhāya vinā satthu dhammayāgo na ijjhatīti jivhā sujāpariyāyā vuttā. Joti ṭhiyati etthāti jotiṭṭhānaṃ vedi, yaṃ aggikuṇḍaṃ. Sattānaṃ hadayaṃ jotiṭṭhānaṃ ñāṇaggino tattha samujjalanato. Attāti cittaṃ ‘‘āhito ahaṃ māno etthā’’ti katvā.

Dhammo rahadoti assaddhiyādiālasiyābhāvato kilesamalapakkhālanato paramagginibbutāvahanato ariyamaggadhammo anāvilo rahado. Heṭṭhupariyavālukāti viparivattitavālukā hutvā. Āluḷāti ākulajātā. Paṇḍitānaṃ pasatthoti paṇḍitānaṃ purato seṭṭho. Seṭṭhabhāvena santo pāsaṃso hutvā kilese bhindati samucchindatīti sabbhīti vuccati. Tenāha ‘‘uttamaṭṭhenā’’ti. Tathā cāha bhagavā ‘‘maggānaṭṭhaṅgiko seṭṭho’’ti (dha. pa. 273).

Vacīsaccanti iminā ‘‘caturaṅgasamannāgatā vācā suparisuddhā hotī’’ti sammāvācaṃ dasseti. Saccasaṃyamapadehi dassitā maggadhammā idha ‘‘dhammo’’ti adhippetāti āha – ‘‘dhammoti iminā…pe… dassetī’’ti. Maggasaccaṃ gahitaṃ anantaragāthāya anekehi visesetvā vuttattā. Atthatoti pubbaṅgamattādiatthato. Tāya hi sakiccaṃ karontiyā itare sabbepi tadanuvattikā honti. Taggatikattāti sammādiṭṭhiyā upakārakabhāvena tāya samānagatikattā. Ārammaṇañhi vitakkenāhaṭaṃ paññā vicinituṃ sakkoti. Tathā hi so paññākkhandhena saṅgahaṃ gato. Dhammoti sabhāvato samādhi gahito, itare dve tadupakārattā. Tathā hi ‘‘evaṃdhammā te bhagavanto’’tiādīsu (dī. ni. 2.13; ma. ni. 3.197; saṃ. ni. 5.378) samādhi ‘‘dhammo’’ti vutto. Paramatthasaccaṃ gahitaṃ sabbesaṃ seṭṭhabhāvato. Yathāha – ‘‘yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ aggamakkhāyatī’’ti (itivu. 90; a. ni. 4.34). Atthatoti tato eva paramatthato, anantaraṃ vuccamānānaṃ vā maggadhammānaṃ ārammaṇabhāvato. Pañcaṅgāni gahitāni tāsaṃ maggabhāvato. Tīṇi aṅgāni. Brahmacariyaṃ nāmāti etaṃ nibbānagāmi uttamaṭṭhena maggabrahmacariyaṃ nāma. Majjhe sitāti līnuddhaccādiantadvayavivajjanena majjhe majjhimapaṭipadābhāvanaṃ nissitā. Sassatucchedaggahaṇaṃ hettha padhānatāya nidassanamattaṃ. Seṭṭhappattīti seṭṭhabhāvappatti. Ta-kāro padasandhikaroti ‘‘sa ujubhūtesū’’ti vattabbe majjhe ta-kāro padasandhikaro, ‘‘sa dujjubhūtesūti keci paṭhanti, tesaṃ da-kāro padasandhikaro. Sa-iti sundariko brāhmaṇo vuttoti katvā āha ‘‘sa tva’’nti, so tvanti attho. Dhammo sāriyo paridhānabhūtā alaṅkārā etassāti dhammasārī. Atha vā dhammehi sāritavāti dhammasārī, tehi sāretvā ṭhitavāti attho. Tenāha ‘‘kusaladhammehī’’tiādi.

Sundarikasuttavaṇṇanā niṭṭhitā.

10. Bahudhītarasuttavaṇṇanā

196.Samantatoti dakkhiṇavāmānaṃ vasena samantato. Ūrubaddhāsananti ūrūnaṃ bandhanavasena nisajjanaṃ. Dvinnaṃ ūrūnaṃ aññamaññabandhanavasena ābhujitākāraṃ sandhāyāha ‘‘ābhujitvāti bandhitvā’’ti. Heṭṭhimakāyassa anujukaṃ ṭhapanaṃ nisajjāvacaneneva bodhitanti ‘‘ujuṃ kāya’’nti ettha kāya-saddo uparimakāyavisayoti āha ‘‘uparimaṃ sarīraṃ ujukaṃ ṭhapetvā’’ti. Taṃ pana ujukaṭṭhapanaṃ sarūpato payojanato ca dassetuṃ ‘‘aṭṭhārasā’’tiādi vuttaṃ. Parimukhanti ettha pari-saddo abhisaddena samānatthoti āha ‘‘kammaṭṭhānābhimukha’’nti, bahiddhā puthuttārammaṇato nivāretvā kammaṭṭhānaṃyeva purekkhatoti attho. Pariggahaṭṭho ‘‘pariṇāyikā’’tiādīsu viya. Mukhanti niyyānaṭṭho ‘‘suññatavimokkhamukha’’ntiādīsu viya. Paṭipakkhato niggamanaṭṭho hi niyyānaṭṭho, tasmā pariggahitaniyyānanti sabbathā gahitasammosaṃ pariccattasammosaṃ satiṃ katvā paramaṃ satinepakkaṃ upaṭṭhapetvāti attho. Chabbaṇṇā…pe… nisīdi brāhmaṇassa pasādasañjānanatthaṃ. Aṭavimukhā caramānāti gocaraṃ gaṇhantā.

Ajjasaṭṭhinti ajja channaṃ pūraṇī saṭṭhī divasavutti, ajja ādiṃ katvā cha divaseti attho. Accantasaṃyoge cetaṃ upayogavacanaṃ. Ajja chadivasamattakāti ajjato chaṭṭhadivasamattakā. Lāmakāti nihīnā nipphalā. Tenāha ‘‘tilakhāṇukā’’tiādi.

Ussāhenāti uddhaṃ uddhaṃ pasārena abhibhavanena. Taṃ pana nesaṃ abhibhavanaṃ dassetuṃ ‘‘kaṇṇanaṅguṭṭhādīnī’’tiādimāha.

‘‘Uppāṭakapāṇakā’’ti tacaṃ uppāṭetvā viya khādakapāṇakā ūkāmaṅgulādayo.

Kaḷārapiṅgalāti nikkhantapiṅgalakkhikā, kaḷārapiṅgalāti vā rattagattā ca piṅgalacakkhukā ca. Tilakāhatāti āhatatilakā, tilappamāṇehi bindūhi samantato santhatasarīrā.

Paṭigāthāhi brāhmaṇassa dhammadesanaṃ vaḍḍhesīti pakatiyā tassa attanā kathetabbaṃ dhammadesanaṃ pabbajjāguṇakittanavasena sattahi vaḍḍhesi. Pabbajitvāti iṇāyikānaṃ attano palibodhaṃ tathā tathā jānāpetvā pabbajitvā.

Yathā ca tattha bhagavā paṭipajji, taṃ dassetuṃ ‘‘puna divase’’tiādi vuttaṃ.

Taṃ taṃ kulagharaṃ pesetvāti taṃ taṃ tassa brāhmaṇassa dhītaraṃ tassa tassānucchavikassa brāhmaṇassa dento taṃ taṃ kulagharaṃ pesetvā brāhmaṇadhamme garukaraṇābhāvato.

‘‘Naṭṭhe mate pabbajite, napuṃsakepi bhattari;

Itthiyā patiseṭṭhāya, na añño pati icchiyo’’ti. –

Ayañhi brāhmaṇadhammo. Ayyikaṭṭhāneti mātāmahiṭṭhāne ṭhapesi satthu cittārādhanavasenāti.

Bahudhītarasuttavaṇṇanā niṭṭhitā.

Paṭhamavaggavaṇṇanā niṭṭhitā.

2. Upāsakavaggo

1. Kasibhāradvājasuttavaṇṇanā

197.Dakkhiṇāgirisminti dakkhiṇāgirijanapade, tasmiṃ dakkhiṇāgirijanapade dakkhiṇāgirivihāre. Khandhesu ṭhapetvā yuge yottehīti yottarajjūhi yuttāni payojitāni icceva attho.

Paṭhamadivaseti vapanadivasesu paṭhamadivase āraddhadivase. Pañcaṅgānipi paripuṇṇāni, pageva itaraṅgānīti dassetuṃ ‘‘paripuṇṇapañcaṅgā’’icceva vuttaṃ. Haritālamanosilāañjanehi uratthanādīsu ṭhapitattā ābhāya ujjalagattā. Avasesā balībaddā. Kilantagoṇaṃ mocetvā akilantassa yojanaṃ kilantaparivattanaṃ.

Sīhakuṇḍalānīti sīhamukhakuṇḍalāni. Brahmaveṭhananti brahmuno veṭhanasadisaṃ, assanakhaveṭhanasadisanti attho.

Buddhānaṃ kiccāni kālavasena vibhattāni pañca kiccāni bhavanti. Purebhattakiccanti bhattato pubbe buddhena kātabbakiccaṃ. Vītināmetvāti phalasamāpattiyā kālaṃ vītināmetvā. Kadāci ekotiādi tesaṃ tesaṃ vineyyānaṃ vinayanānurūpapaṭipattidassanaṃ. Pakatiyāti pakatibuddhavesena. Buddhānaṃ hi rūpakāyassa asītianubyañjanapaṭimaṇḍita-bāttiṃsamahāpurisa- lakkhaṇa-kāyappabhā-byāmappabhā-ketumālāvicittatā buddhaveso. Kadāci anekehi pāṭihāriyehi vattamānehīti iminā pāramīnaṃ nissandabhūtāni pāṭihāriyāni rucivaseneva pakāsanakāni bhavanti, na sabbadāti dasseti. Evañca katvā ‘‘indakhīlassa anto ṭhapitamatte dakkhiṇapāde’’tiādivacanaṃ samatthitaṃ hoti. Bhagavato kāye pītarasmīnaṃ yebhuyyatāya ‘‘suvaṇṇarasasiñcanāni viyā’’ti vatvā kāyamhi nīlādirasmīhi tahaṃ tahaṃ pītamissitaṃ sandhāya ‘‘vicitrapaṭaparikkhittāni viya cā’’ti vuttaṃ. Madhurenākārena saddaṃ karonti tuṭṭharavaravanato.

Tatthāti vihāre. Gandhamaṇḍalamāḷeti hatthena kataparibhaṇḍe samosaritagandhapupphadāme maṇḍalamāḷe.

Upaṭṭhāneti pamukhe. ‘‘Ovadatī’’ti vatvā tatthovādaṃ sāmaññato dassetuṃ, ‘‘bhikkhave’’tiādi vuttaṃ. Sampattīti cakkhādiindriyapāripūri ceva hatthādisampadā ca. Samassāsitakāyo kilamathavinodanena. ‘‘Tañca kho samāpajjanenā’’ti vadanti. Dutiyabhāgeti iminā aparabhāgaṃ tayo bhāge katvā tattha purimabhāgaṃ seyyanisajjāvasena samāpattīhi vītināmetīti dasseti. Lokanti rājagahādīsu yaṃ tadā upanissāya viharati, tattha aññattha vā bujjhanakaṃ vineyyasattalokaṃ buddhacakkhunā voloketi. Kālayuttanti tesaṃ indriyaparipākakālānurūpaṃ. Samayayuttanti tasseva vevacanaṃ. Samayayuttanti vā tehi ājānitabbavisesapaṭilābhānurūpaṃ.

Paṭisallīnoti kālaparicchedaṃ katvā samāpattiṃ samāpanno. Adhippāyaṃ sampādento taṃ avirādhento, ajjhāsayānurūpanti attho.

Sakala…pe… devatāyoti ettha lokadhātusākalyaṃ daṭṭhabbaṃ, na devatāsākalyaṃ. Na hi mahāsamaye viya sabbadā majjhimayāme dasasahassacakkavāḷe sabbattha sabbā devatā satthu samīpaṃ upagacchanti. Kilāsubhāvo kilamatho.

Vihāracīvaraparivattanavasenāti vihāre nivatthanivāsanaparivattanavasena. Ādiyitvāti pārupanavasena gahetvā. Tenāha ‘‘dhāretvā’’ti. Bhikkhācāranti bhikkhatthaṃ caritabbaṭṭhānaṃ.

Atirocamānanti taṃ taṃ atikkamitvā samantato sabbadisāsu virocamānaṃ. Sarīrappabhanti attano sarīrappabhaṃ. Jaṅgamaṃ viya padumasaranti ratanamayakiñjakkhaṃ rajatamayakaṇṇikaṃ samantato samphullitakañcanapadumaṃ sañcārimasaraṃ viya. Gaganatalanti abbhamahikādiupakkilesavigamena suvisuddhaākāsatalaṃ viya. Tampi hi tārāgaṇakiraṇajālasamujjalatāya samantato virocati. Kanakasikharanti kanakagirisikharaṃ. Siriyā jalamānanti sabbaso anavajjāya sabbākārena paripuṇṇakāyatāya anaññasādhāraṇāya rūpakāyasiriyā samujjalaṃ, yassā rucirabhāvo viddhe vigatavalāhake puṇṇamāsiyaṃ paripuṇṇakalamanomamaṇḍalaṃ candamaṇḍalaṃ atirocati, pabhassarabhāvo sahassaraṃsikiraṇatejojālasamujjalaṃ sūriyamaṇḍalaṃ abhibhavati, hemasamujjalabhāvo tadubhaye abhibhuyya pavattamānaṃ ekakkhaṇe dasasahassilokadhātuvijjotanasamattha-mahābrahmuno pabhāsamudayaṃ abhivihacca bhāsati tapati virocati.

Samantapāsādiketi samantato pasādāvahe. Tañca kho sabbaso saritabbatāyāti āha ‘‘pasādanīye’’ti. Uttamadamathasamathamanuppatteti kāyavācāhi anuttaraṃ dantabhāvañceva anuttaraṃ cittavūpasamañca sampatte. Appasādenāti pasādābhāvena, pasādapaṭikkhepena vā assaddhiyena. Ubhayathāpi noti appasādo macchariyanti ubhayathāpi no eva, atha kho anattamanatāya upārambhādhippāyena apasādento, bhagavato mukhato kiñci desetukāmo vā evamāha. Tattha kāraṇaṃ dassento ‘‘bhagavato panā’’tiādimāha. Atittanti tittiṃ agacchantaṃ. Kammabhaṅganti kammahāniṃ.

Tikkhapañño esa brāhmaṇo, tathā hi na cirasseva arahattaṃ sacchikarissati. Kathāpavattanatthampi evamāha – ‘‘evaṃ ahaṃ imassa kañci dhammaṃ sotuṃ labhissāmī’’ti. Veneyyavasenāti attano kasanakāribhāvakittanamukhena vinetabbapuggalavasena.

Oḷārikānīti pākatikāni. ‘‘Esa uttamadakkhiṇeyyo’’ti sañjātabahumāno. Pāḷiyaṃ ‘‘yugaṃ vā naṅgalaṃ vā’’ti -saddo avuttavikappattho. Tena bījādiṃ saṅgaṇhāti, tasmā bījaṃ vā īsaṃ vā pariggahayottāni vāti ayamattho dassito hoti. Tathā hi bhagavā brāhmaṇassa paṭivacanaṃ dento ‘‘saddhā bīja’’ntiādimāha. Pubbadhammasabhāgatāyāti paṭhamaṃ gahitadhammasabhāgatāya. Yaṃ panettha vattabbaṃ, taṃ aṭṭhakathāruḷhameva gahetabbañca saddato atthāpattito vā idha daṭṭhabbaṃ. Buddhānaṃ ānubhāvo ayaṃ, yadidaṃ pasaṅgāgatadhammamukhena desanaṃ ārabhitvā veneyyavinayanaṃ.

Ananusandhikāti pucchānusandhivasena ananusandhikā. Evanti idāni vuccamānākārena. Etthāti etissā desanāya. Soti bhagavā. Tassāti brāhmaṇassa. Anukampāyāti asabbaññū hi satipi anukampāya pucchitamatte tiṭṭheyya, tathā jānantopi ananukampako, bhagavā pana ubhayadhammapāripūriyā ‘‘idaṃ apucchita’’nti aparihāpetvā katheti. Samūlantiādinā saṅkhepena vuttamatthaṃ vivaranto ‘‘tatthā’’tiādimāha. Tattha bījassa kasiyā mūlabhāvo nānantariyato tappamāṇavidhānato cāti āha ‘‘tasmiṃ…pe… kattabbato’’ti. Tena anvayato byatirekato ca bījassa kasiyā mūlabhāvaṃ vibhāveti. Kusalāti iminā akusalā tato aññathāpi karonti, taṃ pana appamāṇanti dasseti.

Tassāti brāhmaṇassa bījaṭṭhāniyassa dhammassa ca upakārabhāvato. Dhammasambandhasamatthabhāvatoti tathā vuttadhammassa phalena sambandhituṃ yojetuṃ samatthabhāvato. Tapo vuṭṭhīti vuttavacanaṃ sandhāya vuttaṃ. Saṅkhepato vuttamatthaṃ pākaṭaṃ kātuṃ ‘‘ayaṃ hī’’tiādi vuttaṃ. Kassakassa upakārassa bījassa anantaraṃ vuṭṭhi vuccamānā aṭṭhāne vuttā nāma na hoti. Kasmā? Bījassa vappakāle anurūpāya vuṭṭhiyā icchitabbato, tasmā avasāne majjhe vā vuccamānāya dhammasambandhasamatthatā tassā vibhāvitā na siyā. Attano avisayeti jhānādiuttarimanussadhamme. Pacchāpīti kasisambhārakathanato pacchāpi. Vattabboti ekantena vattabbo. Tadanantaraṃyevāti bījānantaraṃyeva. Vuccamānā vuṭṭhi samatthā hoti, bījassa phalena sambandhane samatthāti dīpitā hoti anantaravacaneneva tassā āsannaupakārattadīpanato.

Sampasādalakkhaṇāti pasīditabbe vatthusmiṃ sammadeva pasīdanalakkhaṇā. Okappanalakkhaṇāti saddheyyavatthuno evametanti pakkhandanalakkhaṇā. Mūlabījantiādīsu mūlameva bījaṃ mūlabījaṃ. Esa nayo sesesupi bījagāmassa adhippetattā. Bhūtagāmo pana mūlaṃ bījaṃ etassāti mūlabījantiādinā veditabbo. Bījabījanti pañcamaṃ pana paccayantarasamavāye sadisaphaluppattiyā visesakāraṇabhāvato virūhanasamatthe sāraphale niruḷho bījasaddo tadatthasiddhiyā mūlādīsupi kesuci pavattatīti tato nivattanatthaṃ ekena bīja-saddena visesetvā vuttaṃ ‘‘bījabīja’’nti ‘‘dukkhadukkhaṃ rūparūpa’’nti ca yathā. Evampi iminā atthena imassapi nippariyāyova bījabhāvoti dassento āha ‘‘taṃ sabbampi…pe… gacchatī’’ti.

Idāni kathañci vattabbe saddhāya opammatte bīje saddhāya bījabhāvaṃ vibhāvetuṃ ‘‘tattha yathā’’tiādi āraddhaṃ. Kāmaṃ saddhūpanisaṃ sīlaṃ, tathāpi samādhissa viya sabbesampi anavajjadhammānaṃ ādimūlabhāvato saddhāyapi patiṭṭhā hotīti āha ‘‘heṭṭhā sīlamūlena patiṭṭhātī’’ti. Yasmā sabbasseva puggalassa saddhāvasena samathavipassanārambho, tasmā sā ‘‘upari samathavipassanaṅkuraṃ uṭṭhāpetī’’ti vuttā. Tanti dhaññabījaṃ. Pathavirasaṃ āporasanti sasambhārapathavīāpesu labbhamānaṃ rasaṃ. Gahetvāti paccayaparamparāya gahetvā. Dhaññaparipākagahaṇatthanti dhaññaparipākanibbattiatthaṃ. Rasanti saddhāsīlamūlahetusamathavipassanābhāvanārasaṃ ādiyitvā. Ariyamagganāḷenāti ariyamaggasotena ariyaphaladhaññaparipākagahaṇatthanti ariyaphalameva dhanāyitabbato dhaññaṃ tassa nibbattiatthaṃ. Dhaññanāḷaṃ nāma kaṇḍassa nissayabhūto pacchimadeso, kaṇḍo tabbhantaro taṃnissayoyeva daṇḍo. Pasavo nāma pupphaṃ. Vuddhinti avayavapāripūrivasena vuddhiṃ. Virūḷhinti mūlasantānadaḷhatāya viruḷhataṃ. Vepullanti pattanāḷādīhi vipulabhāvaṃ. Khīraṃ janetvāti taruṇasalāṭukabhāvappattiyā taṇḍulassa bījassa bījabhūtaṃ khīraṃ uppādetvā. Esāti saddhā. Patiṭṭhahitvāti kammapathākammapathasammādiṭṭhisahitena ādito pavattasīlamattena patiṭṭhahitvā. Vuddhintiādīsu suparisuddhāhi sīlacittavisuddhīhi vuddhiṃ, diṭṭhikaṅkhāvitaraṇavisuddhīhi virūḷhiṃ. Maggāmaggapaṭipadāñāṇadassanavisuddhīhi vepullaṃ patvā. Ñāṇadassanavisuddhikhīranti sādurasasuvisuddhibhāvato ñāṇadassanavisuddhisaṅkhātaṃ khīraṃ janetvā. Aneka…pe… phalanti anekapaṭisambhidā-anekābhiññāṇaparipuṇṇaṃ arahattaphalasīsaṃ nipphādeti.

Bījakiccakaraṇatoti bījakiccassa karaṇato. Yañhi taṃsadisassa visadisassa ca attano phalassa patiṭṭhāpanasambandhananipphādanasaṅkhātaṃ bījassa kiccaṃ, tassa karaṇato nibbattanato ‘‘evaṃ saddhā bījakicca’’nti vuttaṃ. Iminā anaññasādhāraṇaṃ saddhāya kusaladhammānaṃ bījabhāvaṃ dasseti. Sā cātiādinā tamevatthaṃ samattheti. Idāni tattha āgamaṃ dassento ‘‘saddhājāto’’tiādimāha. Tena yathā sappurisūpanissayassa saddhammassavanassa ca, evaṃ anavasesāya sammāpaṭipattiyā saddhā mūlakāraṇanti dasseti.

Indriyasaṃvaro vīriyañca akusaladhamme, dukkarakārikā dhutaṅgañca akusaladhamme ceva kāyañca tapati vibādhatīti tapoti vuccati. Indriyasaṃvaro adhippeto vīriyassa dhorayhabhāvena gayhamānattā, itaresaṃ vuṭṭhibhāvassa anuyuñjamānattā. Ādi-saddena kalalaṅgāravuṭṭhiādīnaṃ saṅgaho. Samanuggahitanti upagataṃ. Viruhanāmilāyananipphattivacanehi dhaññabījasantānassa viya tesaṃ vuddhiyā saddhābījasantānassa tapovuṭṭhiyā ādimajjhapariyosānesu upakārataṃ dasseti.

Purimapadesupīti api-saddena parapadesupīti attho daṭṭhabbo ‘‘hirī me īsā, mano me yotta’’nti icchitattā, ‘‘sati me’’ti ettha me-saddo ānetvā yojetabbo. Udakampi tāva dātabbaṃ hoti nadītaḷākādito ānetvā. Vīriyabalībadde catubbidhe yojetvā. Niccakālaṃ atthīti vacanaseso.

Saha vipassanāya maggapaññā adhippetā amatapphalāya kasiyā adhippetattā. Vipassanā paññācāti duvidhāpi paññā upanissayā hoti visiṭṭhabhāvato. Tenāha ‘‘yathā hī’’tiādi. Paññāti pakārehi jānātīti paññā. Paññavataṃ paññā purato hoti yonisomanasikārassa visesapaccayabhāvato, sahajātādhipatīsu ca ukkaṭṭhabhāvato. Sirīti sobhaggaṃ. Sataṃ dhammā saddhādayo, anvāyikāti anugāmino. Īsābaddhā hotīti hirisaṅkhātaīsāya baddhā hoti , paññāya kadāci appayogato manosīsena samādhi idha vuttoti āha ‘‘manosaṅkhātassa samādhiyottassā’’ti. Samaṃ upanetvā bandhitvā baddharajjukattā samādhiyottaṃ. Ekato gamananti līnaccāraddhasaṅkhātaṃ ekapassato gamanaṃ vāreti. Majjhimāya vipassanāvīthiyā paṭipādanato kāyādīsu subhasukhaniccattabhāvavigamane paññāya visesapaccayā satīti vuttaṃ – ‘‘satiyuttā paññā’’ti tassā sativippayogāsabbhāvato. Santatighanādīnaṃ ayaṃ viseso – purimapacchimānaṃ dhammānaṃ nirantaratāya ekībhūtānaṃ viya pavatti santatighanatā, ekasamūhavasena ekībhūtānamiva pavatti samūhaghanatā, dubbiññeyyakiccabhedavasena ekībhūtānamiva pavatti. Kiccaghanatā, ekārammaṇavasena ekībhūtānamiva pavatti ārammaṇaghanatā. Sabbesaṃ, sabbāni vā kilesānaṃ mūlasantānakāni sabba…pe… santānakāni. Anuppayogo hi attho. Padāletīti bhindati samucchindati. Sā ca kho ‘‘padāletī’’ti vuttā lokuttarāva paññā anusayappahānassa adhippetattā. Santatighanādibhedanā pana lokiyāpi hoti vipassanāvasena ghanavinibbhogassa nipphādanato. Tenāha ‘‘itarā pana lokikāpi siyā’’ti.

Hirīyatīti lajjati, jigucchatīti attho. Tasmā ‘‘pāpakehi dhammehī’’ti nissakkavacanaṃ daṭṭhabbaṃ, hetumhi vā karaṇavacanaṃ. Ottappampi gahitameva, na hi lajjanaṃ nibbhayaṃ pāpabhayaṃ vā alajjanaṃ atthīti. Rukkhalaṭṭhīti rukkhadaṇḍo. Tena padesena kasanato visesato naṅgalanti vuccatīti āha ‘‘īsā yuganaṅgalaṃ dhāretī’’ti. Kāmaṃ paññārahitā hirī atthi, hirirahitā pana paññā natthevāti āha ‘‘hiri…pe… abhāvato’’ti. Sandhiṭṭhāne kampanābhāvato acalaṃ. Thirabhāvena asithilaṃ. Hiripaṭibaddhapaññā paṭipakkhavasena ca asithilabhāvena ca acalā asithilāti āha ‘‘abbokiṇṇā ahirikenā’’ti. Nāḷiyā minamānapuriso viya ārammaṇaṃ munāti paricchedato jānātīti mano. Manosīsenāti manaso apadesena. Taṃsampayuttoti iminā kuntasahacaraṇato puriso kunto viya manasahacaraṇasamādhi ‘‘mano’’ti vuttoti dasseti. Sārathināti kassakena. So hi idha balībaddānaṃ sāraṇato pācanato ‘‘sārathī’’ti adhippeto. Ekābandhananti ekābaddhakaraṇaṃ. Sakakicceti sakakiccena yutte. Tena hi īsādīsu yathārahaṃ bandhitvā ekābaddhesu katesu naṅgalesu kiccaṃ ijjhati, no aññathāti taṃ ‘‘sakakicce paṭipādetī’’ti vuttaṃ. Avikkhepasabhāvenāti attano avikkhepasabhāvena . Bandhitvāti sahajātādipaccayabhāvena attanā sambandhitvā. Sakakicceti hirīādīhi yathāsakaṃ kattabbe kicce.

Cirakatādimatthanti cirabhāsitampi atthaṃ. Sarati anussarati kāyādiṃ asubhādito nijjhāyati. Phāletīti padāleti. Pājenti gamentīti taṃ pājanaṃ. Idha imasmiṃ sutte ‘‘pācana’’nti vuttaṃ ja-kārassa ca-kāraṃ katvā. Phālapācananti imamatthaṃ dassetuṃ ‘‘yathā hi brāhmaṇa…pe… satī’’ti vuttaṃ. Idāni tamatthaṃ vitthārato dassento ‘‘tattha yathā’’tiādimāha. Naṅgalaṃ anurakkhati bhijjanaphālanato. Purato cassa gacchatīti assa naṅgalassa kassane bhūmiyā vilikhane purato gacchati pubbaṅgamā hoti. Gatiyoti pavattiyo. Samanvesamānāti saraṇavasena gavesamānā. Ārammaṇe vā kāyādike upaṭṭhāpayamānā asubhādivasena paññānaṅgalaṃ rakkhati. Sabhāvāsabhāvūpagame phālo viya naṅgalassa ‘‘ārakkhā’’ti vuttā ‘‘sabbānatthato sati rakkhatī’’ti katvā. Tathā hesā ārakkhapaccupaṭṭhānā. Cirakatacirabhāsitānaṃ asammussanavasena sati paññānaṅgalassa purato hotīti vatvā tassa puratobhāvaṃ dassetuṃ ‘‘sati…pe… no pamuṭṭhe’’ti āha. Satipariciteti satiyā paṭṭhāpite. ‘‘Upaṭṭhāpite’’tipi pāṭho, ayamevattho. Saṃsīdituṃ na detīti sakiccakiriyāya saṃsīdanaṃ kātuṃ na deti. Kosajjasaṅkhātaṃ saṃsīdanaṃ kosajjasaṃsīdanaṃ.

Pātimokkhasaṃvarasīlaṃ vuttaṃ kāyikavācasikasaṃyamassa kathitattā. Āhāre udare yatoti paribhuñjitabbaāhāre saṃyatabhāvadassanena paribhuñjitabbatāya catūsupi paccayesu saṃyatabhāvo dīpitoti āha ‘‘āhāramukhenā’’tiādi. Saṃyatabhāvo cettha paccayahetu anesanābhāvoti vuttaṃ ‘‘nirupakkilesoti attho’’ti. Bhojanasaddo āhāraparibhoge niruḷhoti katvā vuttaṃ ‘‘bhojane mattaññutāmukhenā’’ti. Paribhuñjanaṭṭhena pana bhojanasaddamukhenāti vutte adhippetattho labbhateva. Tenāti kāyaguttātiādivacanena. Na vilumpantīti ‘‘dīpetī’’ti padaṃ ānetvā sambandho.

Dvīhākārehīti adiṭṭhādīnaṃ adiṭṭhādivasena diṭṭhādīnañca diṭṭhādivasenāti evaṃ dvippakārehi. Avisaṃvādanaṃ avitathakathanaṃ. Chedanaṃ mūlappadese nikantanaṃ. Lunanaṃ yattha katthaci chedanaṃ. Uppāṭanaṃ ummūlanaṃ. Asitenāti dattena, lāyitenāti attho. Visaṃvādanasaṅkhātānaṃ tiṇānaṃ, aṭṭhannaṃ anariyavohārānanti attho. Yathābhūtañāṇanti nāma rūpaparicchedakañāṇaṃ. Saccanti veditabbaṃ aviparītavuttikattā ‘‘chedakaṃ’’ chindanakaṃ. Niddānanti niddāyakaṃ. Idameva saccaṃ moghamaññanti diṭṭhi ‘‘diṭṭhisacca’’nti vuccati. Dvīsu vikappesūti bhāvakattusādhanavasena dvīsu vikappesu. ‘‘Niddāna’’nti upayogavaseneva attho.

Sīlameva ‘‘soracca’’nti vuttaṃ ‘‘pāṇātipātādīhi suṭṭhu oratassa kamma’’nti katvā. Saṅkhāradukkhādīnaṃ abhāvato sundarabhāvato sundare nibbāne ārammaṇakaraṇavasena ratattā surato, arahā. Tassa bhāvo soraccaṃ, arahattaṃ. Appamocanameva accantāya pamocanaṃ na hoti.

Yadaggena vipassanāya paññāya taṃsahagatavīriyassa ca naṅgaladhorayhatā, tathāpavattakusalabhāvanāya ca kasibhāvo ca, tadaggena tato puretaraṃ pavattapaññāvīriyapāramīnaṃ naṅgaladhorayhatā, tathāpavattakusalabhāvanāya ca kasibhāvo veditabboti dassento ‘‘yathā hī’’tiādimāha. Dhuraṃ vahatīti dhorayhaṃ. Yathāvuttaṃ ghananti asmimānādibhedaṃ ghanaṃ. Vahitabbā ādibhūtā dhurā etesaṃ atthīti dhurā, purimadhuravāhakā. Taṃmūlakā aparaṃ dhuraṃ vahantā dhorayhā. Dhurā ca dhorayhā ca dhuradhorayhaṃ ekattavasena. Vahantanti kasanena pavattantaṃ.

Kāmayogādīhi yogehi khemattā anupaddavattā. Taṃ nibbānaṃ adhikicca uddissa. Vāhīyati vipassanāya sahagataṃ. Abhimukhaṃ vāhīyati maggapariyāpannaṃ. Khettakoṭinti khettamariyādaṃ. Diṭṭhekaṭṭheti diṭṭhiyā sahajātekaṭṭhe pahānekaṭṭhe ca. Oḷāriketi uparimaggavajjhe upādāya vuttaṃ, aññathā dassanapahātabbāpi dutiyamaggavajjhehi oḷārikāti. Aṇusahagateti aṇubhūte. Idaṃ heṭṭhimamaggavajjhe upādāya vuttaṃ. Sabbakilese avasiṭṭhasabbakilese pajahantaṃ anivattantaṃ gacchati puna pahātabbatāya abhāvato. Anivattantanti na nivattantaṃ, yathā nivattanaṃ na hoti, evaṃ gacchatīti attho. Tenāha ‘‘nivattanarahita’’ntiādi. Etaṃ pana tava dhuradhorayhaṃ.

Evamesā kasīti yathāvuttassa paccāmasanaṃ. Tenāha ‘‘nigamanaṃ karonto’’ti. Vuttasseva hi atthassa puna vacanaṃ. Paññānaṅgalena satiphālaṃ ākoṭetvāti paññāsaṅkhātena naṅgalena saddhiṃ satiphālassa ekābaddhabhāvakaraṇena ākoṭetvā. Kaṭṭhāti ettha ‘‘kasī’’ti padaṃ ānetvā sambandhitabbaṃ ‘‘kaṭṭhā kasī’’ti. Kammapariyosānanti yathāvuttakasikammassa pariyosānabhūtaṃ. Yadipi pubbe ‘‘paññā me yuganaṅgala’’ntiādinā attuddesikavasenāyaṃ amatapphalā kasi dassitā, mahākāruṇikassa pana bhagavato desanā sabbassapi sattanikāyassa sādhāraṇā evāti dassento ‘‘sā kho panesā’’tiādimāha.

Divaseyevāti taṃdivase eva. Ādimāhāti ettha ādi-saddena kathāpariyosāne pāṭhapadeso gahitoti tadaññaṃ ‘‘evaṃ vutte’’tiādipāṭhaṃ sandhāya ‘‘tato parañcā’’ti āha.

Kasibhāradvājasuttavaṇṇanā niṭṭhitā.

2. Udayasuttavaṇṇanā

198.Etaṃ vuttanti ‘‘odanena pūresī’’ti etaṃ vacanaṃ vuttaṃ. ‘‘Gahetuṃ samattho nāma nāhosīti bhagavato adhiṭṭhānabalenā’’ti vadanti. Taṃ brāhmaṇaṃ vinetukāmatāya kira bhagavā tathā akāsi.

Upārambhabhayenāti parūpavādabhayena. Avatvāva nivatto ‘‘abbhāgatopi pāsaṇḍo vācāmattenapi na pūjetabbo’’ti brāhmaṇadhamme vuttattā. Pakkantoti brāhmaṇassa dhammaṃ avatvā pakkanto brāhmaṇassa na tāva ñāṇaṃ paripakkanti. Etaṃ vacanaṃ…pe… magamāsi ‘‘punappunañceva vapanti bīja’’ntiādinā dhammaṃ kathetuṃ avassaṃ ākaṅkhanto. Pakārato kassatīti pakaṭṭhako, rasataṇhāya pakaṭṭhoti attho. Tenāha ‘‘rasagiddho’’ti.

‘‘Punappunañceva vapanti bīja’’nti imaṃ desanaṃ ārabhīti sambandho. Bījanti ca iti-saddo nidassanattho vā. Tena avayavena samudāyaṃ nidasseti. Osakkasīti saṅkocasi. Vuttanti vapanaṃ kataṃ. Tasmā vuttaṃ ‘‘alamettāvatā’’ti. ‘‘Vassitvā’’ti vuṭṭhiṃ pavattetvā.

Desanā…pe… dasseti brāhmaṇena vuttaṃ ayuttavacanaṃ parivaṭṭentopi divase divase bhikkhācariyā nāma bhikkhūnaṃ kāyagatā vuttīti. Khīraṃ hatthena nayantīti vā khīranikā. Kilamatīti taṃtaṃkiccakaraṇavasena khijjati. Phandatīti anatthasamāyogavasena vipphandati. Apunabbhavāyāti āyatiṃ anuppattiyā. Maggo nāmāti upāyo nāma nibbānaṃ, tasmiṃ laddhe punabbhavābhāvato. ‘‘Punappuna’’nti vacanaṃ upādāya bījavapanādayo punappunadhammā nāma jātāti āha ‘‘soḷasa punappunadhamme desentenā’’ti.

Udayasuttavaṇṇanā niṭṭhitā.

3. Devahitasuttavaṇṇanā

199.Udaravātehīti vātakatavijjhanatodanādivasena aparāparaṃ vattamānehi udaravātehi, tassa vā vikārehi. Nibaddhupaṭṭhākakāle pana dhammabhaṇḍāgārikova. Araññanti bhagavato bhikkhūnañca vasanaṭṭhānabhūtaṃ tapovanaṃ. Taṃ niddhūmaṃ hoti udakatāpanassapi akaraṇato. Tasmāti yasmā tassa uṇhodakavikkiṇanacariyāya jīvikākappanaṃ hoti, tasmā.

Vattametaṃ tassa patikāratthaṃ parikathādīnampi kātuṃ labbhanato. Idāni tattha kāraṇampi savisayaṃ dassetuṃ ‘‘vaṇṇaṃ hī’’tiādi vuttaṃ. Bhagavā hi āyasmato upavāṇassa devahitabrāhmaṇassa taṃ sambhāvitaṃ bhavissati tikicchāpaṭiyattaṃ, tāya ca attano rogassa vūpasamanaṃ, tappasaṅgena ca devahitabrāhmaṇo mama santikaṃ āgantvā dhammassavanena saraṇesu sīlesu ca patiṭṭhahissatīti sabbamidaṃ ñatvā evaṃ ‘‘iṅgha me tvaṃ, upavāṇa, uṇhodakaṃ jānāhī’’ti avoca. Āgamanīyappaṭipadaṃ pubbabhāgappaṭipadaṃ pubbabhāgappaṭipattiṃ kathetuṃ vaṭṭati anuttarimanussadhammattā. Sadevakena lokenāti anavasesato lokassa gahaṇaṃ. Phalavisesākaṅkhāya pūjetabbāti pūjanīyā, te eva idha ‘‘pūjaneyyā’’ti vuttā. Tathā ādarena pūjetabbatāya sakkāriyā, ā-kārassa rassattaṃ, ri-saddassa ca re-ādesaṃ katvā ‘‘sakkareyyā’’ti vuttaṃ. ‘‘Apacayeyyā’’ti vattabbe ya-kāralopaṃ katvā ‘‘apaceyyā’’ti vuttaṃ. Tesanti sadevakena pūjaneyyādīnaṃ. Haritunti netuṃ.

Ettakenapīti upasaṅkamanādinā ettakena appamattakenapi katavattena ayaṃ kitti…pe… somanassajāto.

Yajamānassāti deyyadhammaṃ dentassa. Dakkhiṇāya ijjhanaṃ nāma vipulaphalabhāvoti āha ‘‘mahapphalo hotī’’ti. Viditanti paṭividdhapaccakkhakataṃ. Ājānātīti vutthabhavādiṃ pariyādāya jānāti paṭivijjhati. Jānitvāti cattāri saccāni maggapaṭipāṭiyā paṭivijjhitvā. Aggappattatāya katakiccataṃ patto. Brāhmaṇena attanā kato kāro ca bhagavato eva paccupaṭṭhātīti taṃ dassento ‘‘iminā khīṇāsave yajanākārena yajantassā’’ti vuttaṃ.

Devahitasuttavaṇṇanā niṭṭhitā.

4. Mahāsālasuttavaṇṇanā

200. Yasmā tassa brāhmaṇassa anissayassa jiṇṇabhāvena visesato kāyo lūkho jāto, jiṇṇapilotikakhaṇḍehi saṅghaṭitaṃ pāvuraṇaṃ, tasmā ‘‘lūkhapāvuraṇo’’ti padassa ‘‘jiṇṇapāvuraṇo’’ti attho vutto. Pāṭiyekkanti puttesu ekameko ekamekāya vācāya visuṃ visuṃ.

Sampucchanaṃ nāma idha sammantananti āha ‘‘saddhiṃ mantayitvā’’ti. Nandissanti abhinandiṃ. Atītatthe hi idaṃ anāgatavacanaṃ. Tenāha ‘‘nandijāto…pe… ahosi’’nti. Bhussantāti nibbhussanavasena ravantā.

Vayogatanti pacchimavayaṃ upagataṃ. So pana yasmā purime dve vaye atikkamavasena gato. Pacchimaṃ ekadesato atikkamanavasena, tasmā vuttaṃ – ‘‘tayo vaye gataṃ atikkantaṃ pacchimavaye ṭhita’’nti.

Nipparibhogoti jiṇṇabhāvena javaparakkamahāniyā aparibhogo na bhuñjitabbo. Khādanā apanīyatīti yavasaṃ adadantā tato nīharanti nāma. Theroti vuḍḍho.

Anassavāti na vacanakarā. Appatissāti patissayarahitā. Avasavattinoti na mayhaṃ vasena vattanakā. Sundarataroti upatthambhakāribhāvena sundarataro.

Puratoti upatthambhakabhāvena purato katvā. Udake patiṭṭhaṃ labhati tattha patiṭṭhato thirapatiṭṭhabhāvato. Addhapatiṭṭho hi daṇḍo daṇḍadharapurisassa patiṭṭhaṃ labhāpeti.

Brāhmaṇiyoti attano brāhmaṇiyo. Pāṭiyekkanti ‘‘asukassa gehe asukassa gehe’’ti evaṃ uddesikaṃ katvā visuṃ visuṃ. Mā niyyādehi, amhākaṃ ruccanaṭṭhānamevāti tava puttānaṃ gehesu yaṃ amhākaṃ ruccanaṭṭhānaṃ. Tatthameva gamissāmāti sabbesampi etesaṃ anuggahaṃ kātukāmo bhagavā evamāha.

Tato paṭṭhāyāti sotāpattiphalapaṭilābhato paṭṭhāya. Yadatthaṃ mayaṃ imassa brāhmaṇassa mahāsampattidānādinā anuggaho kato, so cassa puttaparijanassapi attho siddhoti satthā na sabbakālaṃ tassa brāhmaṇassa puttānaṃ gehaṃ agamāsi, te eva pana kālena kālaṃ satthu santikaṃ gantvā yathāvibhavaṃ sakkārasammānaṃ akaṃsūti adhippāyo.

Mahāsālasuttavaṇṇanā niṭṭhitā.

5. Mānatthaddhasuttavaṇṇanā

201.Mānenathaddhoti ‘‘ayaṃ kho’’tiādinā paggahitena mānena thaddho bajjhitacitto thaddhaayosalāko viya kassacipi anonato. Na kiñci jānāti loke paṭisanthāramattassapi ajānanato.

Abbhutavittajātāti sañjātaabbhutavittā. Vittaṃ vittīti ca tuṭṭhipariyāyā. Abhūtapubbāyāti yā tassā parisāya vitti tadā bhūtā, sā ito pubbe abhūtā. Tenāha ‘‘abhūta…pe… samannāgatā’’ti. Assa puggalassāti anena puggalena. Apacitāti paramanipaccena pūjanīyasāmaññato tattha attano pakkhipanaṃ idha desanākosallaṃ.

Mānatthaddhasuttavaṇṇanā niṭṭhitā.

6. Paccanīkasuttavaṇṇanā

202.‘‘Sabbaṃ seta’’nti kenaci vutte tassa paccanīkaṃ karontasseva assa brāhmaṇassa. Vinetvāti vināsetvā. Suṇātīti atthoti ‘‘suṇātī’’ti kiriyāpadaṃ āharitvā gāthāya attho veditabbo ‘‘jaññā subhāsita’’nti vuttattā. Na hi asutvā desitaṃ jānituṃ sakkonti.

Paccanīkasuttavaṇṇanā niṭṭhitā.

7. Vanakammikasuttavaṇṇanā

203. Vanakamme niyutto, kiriyamānena vanakammaṃ etassa atthīti vanakammiko. Imasmiṃ vanasaṇḍeti imasmiṃ evaṃmahante vanasaṇḍe. Na me vanasmiṃ karaṇīyamatthi yathā, ‘‘brāhmaṇa, tuyha’’nti adhippāyo. Itaraṃ pana yaṃ mahākilesavanaṃ, taṃ maggañāṇapharasunā samādhimayasilāyaṃ sunisitena sabbaso ucchinnamūlaṃ, tato eva nibbanatho nikkilesagahano. Vivekābhiratiyā ekako abhirato paṭipakkhavigamena. Tenāha ‘‘aratiṃ…pe… jahitvā’’ti.

Vanakammikasuttavaṇṇanā niṭṭhitā.

8. Kaṭṭhahārasuttavaṇṇanā

204.Dhammantevāsikāti kiñcipi dhanaṃ adatvā kevalaṃ antevāsikā. Tenāha ‘‘veyyāvaccaṃ katvā sippuggaṇhanakā’’ti. Gambhīrasabhāveti samantato dūrato gahanasacchannavipulatararukkhagacchalatāya ca, tadā himapiṇḍasinnabhāvena mayūrayānehi patiṭṭhātuṃ asakkuṇeyyatāya ca gambhīrabhāve.

Bahubheraveti bahubhayānake. Aniñjamānenāti itthambhūtatthe karaṇavacanaṃ. Atisundaraṃ vatāti evaṃ sante nāma araññe evaṃ niccalakāyo nisinno jhāyanto ativiya sundarañca jhānaṃ jhāyasīti vadati.

Accherarūpanti acchariyabhāvaṃ. Seṭṭhappattiyāti seṭṭhabhāvappattiyā.

‘‘Lokādhipatisahabyataṃ ākaṅkhamāno’’ti iminā brāhmaṇo lokādhipatisahayogaṃ pucchati, ‘‘kasmā bhava’’ntiādinā pana tadaññavisesākaṅkhaṃ pucchatīti āha ‘‘aparenapi ākārena pucchatī’’ti.

Kaṅkhāti taṇhā abhikkhaṇavasena pavattā. Anekasabhāvesūti rūpādivasena ajjhattikādivasena evaṃ nānāsabhāvesu ārammaṇesu. Assādarāgo lobho abhijjhāti nānappakārā. Sesakilesā vā diṭṭhimānadosādayo. Niccakālaṃ avassitā sattānaṃ avassayabhāvattā. Pajappāpanavasenāti pakārehi taṇhāyanavasena. Nirantāti antarahitā niravasesā.

Anupagamanoti anupādāno. Sabbaññutaññāṇaṃ dīpeti, tassa hi vasena eva nānāsabhāvesu bhagavā samantacakkhunā passatīti ‘‘sabbe…pe… dassano’’ti vuccati. Arahattaṃ sandhāyāha, tañhi nippariyāyato ‘‘anuttara’’nti vuccati.

Kaṭṭhahārasuttavaṇṇanā niṭṭhitā.

9. Mātuposakasuttavaṇṇanā

205.Itoti manussattabhāvato. Paṭigantvāti abhigantvā. Sagge hi nibbattanto kammaphalena dhammatāvasena paṭisandhikālato paṭṭhāya abhirativasena abhiramati eva nāmāti.

Mātuposakasuttavaṇṇanā niṭṭhitā.

10. Bhikkhakasuttavaṇṇanā

206. Virūpaṃ gandhaṃ pasavatīti visso, duggandho. Bāhitvāti attano santānato bahikatvā nīharitvā. Taṃ pana anavasesato pajahananti āha ‘‘aggamaggena jahitvā’’ti. Saṅkhāyati sammadeva paricchindati etāyāti saṅkhā, ñāṇanti āha ‘‘saṅkhāyāti ñāṇenā’’ti. Bhinnakilesattāti niruttinayena bhikkhusaddasiddhimāha.

Bhikkhakasuttavaṇṇanā niṭṭhitā.

11. Saṅgāravasuttavaṇṇanā

207.Paccetīti pattiyāyati saddahati. Tathābhūto ca tamatthaṃ nikāmento nāma hotīti vuttaṃ ‘‘icchati patthetī’’ti. Sādhu, bhanteti ettha sādhu-saddo āyācanattho, na abhinandanatthoti ‘‘āyācamāno āhā’’ti vatvā āyācane kāraṇaṃ dassento ‘‘therassa kirā’’tiādimāha. Udakasuddhiko na ekaṃsena apāyūpago, laddhiyā pana sāvajjakilesabhūtabhāvato āyācati. Aññaṃ kāraṇaṃ apadisanto ‘‘apicā’’tiādimāha. Phalabhūto attho etassāti atthavasaṃ, kāraṇanti āha ‘‘atthānisaṃsaṃ atthakāraṇa’’nti. Papañcasūdaniyaṃ pana phaleneva araṇīyato attho, kāraṇanti katvā ‘‘attho eva atthavaso, tasmā dve atthavaseti dve atthe dve kāraṇānī’’ti vuttaṃ.

Saṅgāravasuttavaṇṇanā niṭṭhitā.

12. Khomadussasuttavaṇṇanā

208. Evaṃladdhanāmaṃ piṇḍāya pāvisīti yojanā. Evamevanti kenaci animantitena sayameva upasaṅkamante. Aphāsukadhātukanti ayuttarūpaṃ. Sabhādhammanti sabhāya caritabbaṃ cārittadhammaṃ. Asañcāletvāti āsanato avuṭṭhāpetvā. Ujukameva āgacchati lokagganāyako bhagavā sabbasattuttamo attano uttaritarassa abhāvato lokassa apacitiṃ na dasseti. Ye sabbaso saṃkilese pajahanti, teva paṇḍite ‘‘santo’’ti dasseti ‘‘ete’’tiādinā.

Khomadussasuttavaṇṇanā niṭṭhitā.

Dutiyavaggavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Brāhmaṇasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app