Parivāravaṇṇanā

Soḷasamahāvāravaṇṇanā

Paññattivāravaṇṇanā

1-2. Sīlasamādhipaññāvimuttivimuttiñāṇadassanasaṅkhātassa dhammakkhandhasarīrassa sāsaneti attho. Parivāroti saṅgahaṃ yo samāruḷho, tassa parivārassa. Vinayabhūtā paññatti vinayapaññatti. ‘‘Paññattikālaṃ jānatā’’ti dukanayavasena vatvā puna suttantanayena vattuṃ ‘‘apica pubbenivāsādīhī’’ti vuttaṃ. Tattha passanaṃ nāma dassanattā dibbacakkhunā yojitaṃ paṭivedhañāṇadassanaṃ. Desanāpaññāya passatāti āsayānusayādike. Pucchāyāti sattamī. Punapi etthāti pucchāvissajjane. Micchādiṭṭhīti natthikadiṭṭhi antaggāhikadiṭṭhi. ‘‘Ājīvahetu paññattānī’’ti vacanato imāni cha sikkhāpadāni ṭhapetvā sesā ācāravipatti nāmāti veditabbaṃ. Kāyena pana āpattiṃ āpajjatīti ettha ‘‘pubbabhāge sevanacittamaṅgaṃ katvā kāyadvārasaṅkhātaṃ viññattiṃ janayitvā pavattacittuppādasaṅkhātaṃ āpattiṃ āpajjati, kiñcāpi cittena samuṭṭhāpitā viññatti, tathāpi cittena adhippetassa atthassa viññattiyā sādhitattā ‘kāyadvārena āpajjatī’ti vutta’’nti imamatthaṃ sandhāya vuttaṃ, na bhaṇḍanādittayavūpasamaṃ. Āpāṇakoṭikanti jīvitapariyantaṃ katvā. Porāṇakehi mahātherehīti sīhaḷadīpe mahātherehi potthakaṃ āropitakāle ṭhapitāti attho. ‘‘Catutthasaṅgītisadisā potthakāruḷhasaṅgīti ahosī’’ti vuttaṃ.

Mahāvibhaṅge paññattivāravaṇṇanā niṭṭhitā.

Katāpattivārādivaṇṇanā

166. Katāpattivāre ‘‘saṅghikaṃ mañcaṃ vā’’tiādi ajjhokāsattā vihārabbhantarepi āpajjanato leḍḍupātātikkamavasena vuttaṃ. Dutiye seyyaṃ santharitvāti abbhantare santharitabhāvato vihārato bahigamanepi taṃdivasānāgame āpajjanato ‘‘parikkhepaṃ atikkāmetī’’ti vuttaṃ.

171.Sañcicca pāṇaṃ jīvitā voropento catasso āpattiyoti ettha kiñcāpi tasmiṃ sikkhāpade tiracchānagatapāṇova adhippeto, atha kho pāṇoti vohārasāmaññato atthuddhāravasena ‘‘catasso’’ti vuttaṃ. Esa nayo aññesupi evarūpesu ṭhānesu.

173. Vikāle gāmappavesane ‘‘paṭhamaṃ pādaṃ parikkhepaṃ atikkāmeti, āpatti dukkaṭassā’ti vuttattā upacāre nāpajjati, parikkhepaṃ atikkamitvāva āpajjatīti siddhamevā’’ti vadanti.

193. Paccayavāre purimavārato viseso atthiyeva, ‘‘methunaṃ dhammaṃ paṭisevanto kati āpattiyo āpajjatī’’ti vutte jatumaṭṭhakassokāso na jāto, idha pana ‘‘methunaṃ dhammaṃ paṭisevanapaccayā’’ti vutte puggalaniddesābhāvā jatumaṭṭhakañca paviṭṭhaṃ, evaṃ viseso atthi. Tathā evarūpesu ṭhānesu.

Mahāvibhaṅge ca bhikkhunivibhaṅge soḷasamahāvāravaṇṇanā niṭṭhitā.

Samuṭṭhānasīsavaṇṇanā

257.Anattāti attavirahitā ‘‘alavaṇabhojana’’ntiādīsu viya. Karuṇāsītalabhāvena candasadiso. Kilesatimirappahānato ādicco. Yasmā te desayanti, tasmā aṅgīrasopi. Piṭake tīṇi desayi tesaṃ aññatarattāti attho. Vinayo yadi tiṭṭhati, evaṃ paṭipattisaddhammādi nīyati pavattatīti attho. Ayaṃ pana kathaṃ tiṭṭhatīti? Āha ‘‘ubhato cā’’tiādi. Parivārena ganthitā tiṭṭhantīti attho. Tasseva parivārassa sutte. Niyatasamuṭṭhānaṃ kataṃ, vuttanti adhippāyo. Asambhinnasamuṭṭhānāni asaṅkarasamuṭṭhānāni, aññehi asadisasamuṭṭhānānīti attho. Yasmā parivāre sati vinayo tiṭṭhati, vinaye sati saddhammo tiṭṭhati, yasmā samuṭṭhānāni ca sutte dissanti, tasmā sikkheti attho. ‘‘Dhammakāmo supesalo’’ti parivāre gāravajananatthaṃ vuttaṃ. Tatthāti ‘‘dissantī’’ti tattha. ‘‘Ekena samuṭṭhānena samuṭṭhātīti paṭhamapārājikaṃ ekena samuṭṭhānena samuṭṭhātī’’ti vuttaṃ. Pāḷiyañhi niddiṭṭhasamuṭṭhānañca dissati. ‘‘Tasseva parivārassa, samuṭṭhānaṃ niyato kata’’nti vuttaṃ purimanayeti attho. Yathāñāyanti yathābhūtaṃ. ‘‘Sañcarittābhāsanañcā’’ti pāṭho. ‘‘Sañcarittānubhāsanañcā’’tipi atthi. Nayavajjehi vinayavajjehīti attho.

Paṭhamapārājikasamuṭṭhānavaṇṇanā

258.Nānubandhe pavattininti ‘‘yā pana bhikkhunī vutthāpitaṃ pavattiniṃ dve vassāni nānubandheyyā’’ti vuttasikkhāpadañca. Ayaṃ pāṭho ekaccesu potthakesu na dissati. Chasattati paṭhamapārājikasamuṭṭhānā.

Dutiyapārājikasamuṭṭhānavaṇṇanā

259.‘‘Kukkuccaṃ cīvaraṃ datvāti kukkuccuppādanañca dhammikānaṃ kammānaṃ chandaṃ datvā khīyanañca cīvaraṃ datvā khīyanañcā’’ti pāṭho. ‘‘Datvā’’ti uppaṭipāṭiyā vuttaṃ, tasmā ‘‘kukkuccaṃ dhammikaṃ datvāti pāṭho sundaro’’ti vadanti, vicāretvā gahetabbaṃ.

269.Akatanti abhinavaṃ.

Antarapeyyālaṃ

Katipucchāvāravaṇṇanā

271.Paṭiniddesanti punappunaṃ niddisanaṃ. Āpattikkhandhehi vinītāni saṃvarānīti attho. Etehi āpattikkhandhehi. ‘‘Ārakā’’ti nivattiatthena vuttattā taṃ puna sarūpena vattukāmo ‘‘bhusā vā’’ti āha. ‘‘Gehaṃ dhūmena puṇṇaṃ ādhūmita’’ntiādīsu viya rāgādiveraṃ maṇati vināseti. Etāyāti viratiyā. Vela calane. Niyyānaṃ maggaṃ sinoti bandhatīti setu. ‘‘Setughātoti vītikkamapaṭipakkhabhūtā virati, tadatthanibbattikaracittuppādo vā’’ti vuttaṃ. ‘‘Dhammassavanagganti dhammaṃ suṇantānaṃ samūha’’nti likhitaṃ. Sace na gacchati, vikkhitto vā nisīdati. Kāyappāgabbhiyaṃ kāyaduccaritaṃ. ‘‘Pamāde’’ti vatvā tadatthaṃ dassetuṃ ‘‘sativippavāse’’ti vuttaṃ.

272-3.Saparasantāne vāti sasantāne vā parasantāne vā. Tathā vivadantā panāti bhedakaravatthūni nissāya vivadantā. Ubhayehipīti theranavehi. Nanti mettaṃ kāyakammaṃ. Yesaṃ puggalānaṃ piyaṃ karoti, tesaṃ mettākāyakammasaṅkhāto dhammo. Ettakanti āmisavibhattidassanaṃ. Asukassa cāti puggalavibhattidassanaṃ. ‘‘Dussīlassa adātumpi vaṭṭatī’’ti vuttattā eva alajjiparibhogo vārito. Sabbesaṃ dātabbamevāti sanniṭṭhānena ajānantena vibhāgaṃ akatvā dātabbabhāvaṃ dīpetīti eke. ‘‘Sabbesaṃ dātabbamevā’’ti vuttaṃ aṭṭhakathāsu. Tattha ‘‘alajjiukkhittakānaṃ paribhogasīsena sahatthā na dātabbaṃ, dāpetabbanti apare’’ti vuttaṃ. Vicinitvā dānaṃ viceyya dānaṃ. Yasmā ayaṃ viseso kātabboyevāti ayaṃ karoti, tasmā puggalavibhāgo na katoti sambandho. Pakativaṇṇena visabhāgavaṇṇena. ‘‘Idaṃ nāma āpanno’’ti parehi aparāmasitabbato aparāmaṭṭhāni. Anulomehi gahitasaṅkhārārammaṇehi nibbānārammaṇaṃ katvā niyyāti.

Chaāpattisamuṭṭhānavārādivaṇṇanā

276.‘‘Paṭhamenaāpattisamuṭṭhānena dubbhāsitaṃ āpajjeyyāti na hīti vattabba’’nti vuttaṃ vācācittavasenevāpajjitabbato.

277.Kuṭiṃkarotīti ettha sañcarittamavatvā dukkaṭathullaccayasaṅghādisesānaṃ ekasmiṃ vatthusmiṃ paṭipāṭiyā uppattidassanatthamidaṃ vuttaṃ. Na hi sañcaritte eva āpajjati. ‘‘Iminā pana nayena sabbattha paṭipāṭiyā aggahaṇe kāraṇaṃ veditabba’’nti vuttaṃ.

283.Vivekadassināti tadaṅgavivekādipañcavidhavivekadassinā.

284.Attano duṭṭhullanti saṅghādisesaṃ.

288.Vivādādhikaraṇapaccayāti aññehi, attanā vā pubbabhāge āpannapaccayāti attho. Omasatīti ‘‘ayaṃ dhammo, ayaṃ vinayo’’ti vivadanto ‘‘tvaṃ kiṃ jānāsī’’tiādinā omasati. Tīhi samathehi sammukhāvinayapaṭiññātakaraṇatiṇavatthārakehi. ‘‘Sammukhāvinayañcettha sabbattha icchitabbato ‘sammukhāvinayena ceva paṭiññātakaraṇena cā’tiādinā dvīhipi yojitaṃ. Esa nayo sabbatthā’’ti vuttaṃ.

291.Ṭhapetvā satta āpattiyoti ettha ‘‘kiñcāpi avasesā natthi, tathāpi paṭipāṭiyā pāṭavajananatthaṃ pucchā katā’’ti vuttaṃ.

Antarapeyyālaṃ niṭṭhitaṃ.

Samathabhedavaṇṇanā

Adhikaraṇapariyāyavārādivaṇṇanā

293-4.Lobhakāraṇāvivādanato ‘‘lobho pubbaṅgamo’’ti vuttaṃ. Evaṃ sesesu. Ṭhānānītiādīni kāraṇavevacanāni. Kāraṇañhi tiṭṭhanti etthāti ṭhānaṃ, vasanti etthāti vatthu, bhavanti etthāti bhūmīti vuccati. Ke tiṭṭhanti vasanti bhavanti cāti? Vivādādhikaraṇādayo. Kusalākusalābyākatacitto hutvā vivadanato ‘‘nava hetū’’ti vuttaṃ. Kodhano hoti upanāhītiādīni dvādasa mūlāni. Akkosantena hi catūsu vipattīsu ekena anuvadanato ‘‘catasso vipattiyo ṭhānānī’’ti vuttaṃ. Cuddasa mūlānīti vivādādhikaraṇe vuttā dvādasa, kāyo, vācā ca.

295-6.Satta āpattikkhandhā ṭhānānīti ettha ‘‘āpattiṃ āpajjitvā paṭicchādentassa yā āpatti hoti, tassā āpattiyā pubbe āpannā āpatti ṭhānaṃ hotī’’ti vuttaṃ. ‘‘Natthi āpattādhikaraṇaṃ kusalanti vacanato natthi āpattādhikaraṇassa kusalahetu, kusalacittaṃ pana aṅgaṃ hotī’’ti likhitaṃ. Cattāri kammāni ṭhānānīti ettha ‘‘evaṃ kattabbanti ṭhitapāḷi kammaṃ nāma. ‘Yathāṭhitapāḷivasena karontānaṃ kiriyā kiccādhikaraṇaṃ nāmā’’’ti vuttaṃ, ‘‘pāḷianusārena paṭikātabbalakkhaṇaṃ vā kammaṃ. Tatheva karaṇaṃ kiccādhikaraṇa’’nti ca. Ñattiñattidutiyañatticatutthakammāni ñattito jāyanti, apalokanakammaṃ apalokanato, ‘‘kiccādhikaraṇaṃ ekena samathena sammati sampajjatīti attho’’ti likhitaṃ. Siyunti honti. Kathañca siyāti kathaṃ hoti. Vivādādhikaraṇassa dveti te dve ṭhapetvā aññehi na sammati.

297.Sādhāraṇāti taṃ sametabbā.

298.Tabbhāgiyāti taṃkoṭṭhāsā.

299. Ekādhikaraṇaṃ sabbe samathā samaggā hutvā sametuṃ bhabbāti pucchanto ‘‘samathā samathassa sādhāraṇā’’ti āha. Samathā samathassā siyā sādhāraṇā siyā asādhāraṇā.

300. Samathā samathassa tabbhāgiyavārepi eseva nayo.

301. Ime samathā samathā, na sammukhāvinayoti attho.

302. ‘‘Samathā vinayo’’tipi vuccati, tasmā vinayo sammukhāvinayoti vinayavāro uddhaṭo siyā. Na sammukhāvinayoti sammukhāvinayaṃ ṭhapetvā sativinayādayo sesasamathā.

303. Saṅghassa sammukhā paṭiññāte taṃ paṭijānanaṃ saṅghassa sammukhatā nāma hotīti ‘‘tassa paṭijānanacittaṃ sandhāya ‘sammukhāvinayo kusalo’tiādi vutta’’nti vadanti. Natthi sammukhāvinayo akusaloti ‘‘dhammavinayapuggalasammukhatāhi tivaṅgiko sammukhāvinayo etehi vinā natthi. Tattha kusalacittehi karaṇakāle kusalo, arahantānaṃ karaṇakāle abyākato, etesaṃ akusalapaṭipakkhattā akusalassa sambhavo natthi, tasmā ‘natthi sammukhāvinayo akusalo’ti vutta’’nti likhitaṃ. ‘‘Yebhuyyasikā adhammavādīhi vūpasamanakāle salākaggāhāpake dhammavādimhi kusalā, dhammavādīnampi adhammavādimhi salākaggāhāpake jāte akusalā, sabbattha arahato vaseneva abyākatatā, anarahato sañcicca sativinayadāne sativinayo akusalo, amūḷhavinayo anummattakassa dāne, paṭiññātakaraṇaṃ mūḷhassa ajānanato paṭiññāyakaraṇe, tassapāpiyasikā suddhassa karaṇe, tiṇavatthārakaṃ mahākalahe, sañcicca karaṇe ca akusala’’nti likhitaṃ.

Yatthavārapucchāvāravaṇṇanā

304.Labbhatīti pucchā.

Samathavāravissajjanāvāravaṇṇanā

305.Yasmiṃ samaye sammukhāvinayena cātiādi tassā vissajjanaṃ. Yasmiṃ samaye sammukhāvinayena ca yebhuyyasikāya ca adhikaraṇaṃ vūpasammati, tasmiṃ samaye yattha yebhuyyasikā labbhati, tattha sammukhāvinayo labbhatīti evaṃ sabbattha sambandho. Yattha paṭiññātakaraṇaṃ labbhati, tattha sammukhāvinayo labbhatīti ettha ekaṃ vā dve vā bahū vā āpattiyo āpanno bhikkhu ‘‘imaṃ nāma āpattiṃ āpannosī’’ti pucchito ‘‘āmā’’ti āpattiṃ paṭijānāti, dvepi labbhanti. Tattha saṅghasammukhatā dhammavinayapuggalasammukhatāti evaṃ vuttasammukhāvinaye saṅghassa purato paṭiññātaṃ kataṃ ce, saṅghasammukhatā. Tattheva desitaṃ ce, dhammavinayasammukhatāyopi laddhā honti. Avivadantā aññamaññaṃ paṭijānanti ce, puggalasammukhatā. Tasseva santike desitaṃ ce, dhammavinayasammukhatāyopi laddhā honti. Ekasseva vā ekassa santike āpattidesanakāle ‘‘passasi, passāmī’’ti vutte tattha dhammavinayapuggalasammukhatāsaññito sammukhāvinayo ca paṭiññātakaraṇañca laddhaṃ hoti.

Saṃsaṭṭhavārādivaṇṇanā

306. Adhikaraṇānaṃ vūpasamova samatho nāma, so adhikaraṇaṃ vinā natthi, tasmā na ca labbhā vinibhujjitvā nānākaraṇaṃ kātuṃ.

309-310.Samathā samathehi sammantīti ettha sammantīti sampajjanti. Adhikaraṇā vā pana sammanti vūpasammantīti attho, tasmā ‘‘yebhuyyasikā sammukhāvinayena sammatī’’ti imāya sammukhāvinayena saddhiṃ sampajjati, na sativinayādīhi tesaṃ tassā anupakārattāti attho. Samathā adhikaraṇehi sammantīti ettha samathā abhāvaṃ gacchantīti attho.

311. ‘‘Sammukhāvinayo vivādādhikaraṇena na sammatī’’ti pāṭho. Yebhuyyasikāya samānabhāvato ca avasāne ‘‘sammukhāvinayo na kenaci sammatī’’ti (pari. 313) vuttattā ca sammukhāvinayo sayaṃ samathena vā adhikaraṇena vā sametabbo na hotīti katvā vutto. Sativinayo kiccādhikaraṇena sammati. Amūḷhavinayatassapāpiyasikatiṇavatthārakāpi kiccādhikaraṇena sammanti.

313.Vivādādhikaraṇaṃ kiccādhikaraṇena sammatīti ‘‘suṇātu me, bhante…pe… paṭhamaṃ salākaṃ nikkhipāmī’’ti evaṃ vivādādhikaraṇaṃ kiccādhikaraṇena sammati. Anuvādādhikaraṇaāpattādhikaraṇāpi kiccādhikaraṇena sammanti. ‘‘‘Akataṃ kammaṃ dukkaṭaṃ kamma’nti evaṃ kiccādhikaraṇampi kiccādhikaraṇena sammatīti evaṃ pāṭho veditabbo’’ti likhitaṃ. Aññatarasmiṃ pana gaṇṭhipade ‘‘‘samathā adhikaraṇehi sammantī’ti ettha yasmā sabbe samathā kiccādhikaraṇena sammanti, tasmā ‘samathā kiccādhikaraṇena sammantī’ti pāṭho gahetabbo’’ti vuttaṃ.

314.Vivādādhikaraṇaṃkatamaṃ adhikaraṇaṃ samuṭṭhāpetīti ‘‘nāyaṃ dhammo’’ti vuttamattena kiñci adhikaraṇaṃ na samuṭṭhāpeti.

318-9. ‘‘Katamādhikaraṇapariyāpanna’’nti pāṭho. Vivādādhikaraṇaṃ vivādādhikaraṇaṃ bhajatīti paṭhamuppannavivādaṃ pacchā uppanno bhajati. Vivādādhikaraṇaṃ dve samathe bhajatīti ‘‘imaṃ vūpasametuṃ samatthā tumhe’’ti vadantaṃ viya bhajati ‘‘mayaṃ taṃ vūpasamessāmā’’ti vadantehi viya dvīhi samathehi saṅgahitaṃ.

Samathabhedavaṇṇanā niṭṭhitā.

Khandhakapucchāvāravaṇṇanā

Pucchāvissajjanāvaṇṇanā

320.Nidānaṃ nāma kālañca nagarañca deso ca bhagavā ca. Vatthupuggalādi niddeso. Yāni tattha upasampadakkhandhake ‘‘na, bhikkhave, ūnavīsativasso puggalo upasampādetabbo’’tiādinā nayena uttamāni padāni vuttānīti sambandho. Sā sā tassa tassa padassa āpattīti vuccatīti yā ‘‘na, bhikkhave, ūnavīsativasso puggalo upasampādetabbo’’ti padena paññattā āpatti, sā tassa padassāti adhippāyo. Cammasaṃyutteti cammakkhandhake.

Ekuttarikanayavaṇṇanā

Ekakavāravaṇṇanā

321. Ekuttarikanaye āpatti jānitabbāti ettha āpatti nāma kiṃ paramatthasabhāvā, udāhu na vattabbasabhāvāti? Na vattabbasabhāvā. Vuttañhi parivāre ‘‘vatthu jānitabbaṃ, gottaṃ jānitabbaṃ, nāmaṃ jānitabbaṃ, āpatti jānitabbā’’ti etesaṃ padānaṃ vibhaṅge ‘‘methunadhammoti vatthu ca gottañca. Pārājikanti nāmañceva āpatti cā’’ti. Nāmañca gottañca ‘‘nāmagottaṃ na jīratī’’ti (saṃ. ni. 1.76) vacanato sammutimattaṃ, tasmā ‘‘kusalattikavinimuttā na vattabbadhammabhūtā ekaccā sammuti evā’’ti vuttaṃ. Yaṃ pana vuttaṃ samathakkhandhake ‘‘āpattādhikaraṇaṃ siyā akusalaṃ, siyā abyākata’’nti (cūḷava. 222), taṃ ‘‘vivādādhikaraṇaṃ siyā kusalaṃ, siyā akusalaṃ, siyā abyākata’’nti (cūḷava. 220) ettha viya pariyāyato vuttaṃ. Atthato hi vivādo nāma ekacco sammutiviseso. Yo cittasamaṅgino, so ‘‘taṃ cittapariyāyena pana siyā kusala’’ntiādi vohāraladdho, tathā āpattādhikaraṇampīti daṭṭhabbaṃ. Teneva vuttaṃ aṭṭhakathāyaṃ ‘‘āpattiṃ āpajjamāno hi akusalacitto vā āpajjati kusalābyākatacitto vā’’ti (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā). Aññathā samathehi adhikaraṇīyatā na sambhavati. Na hi samathā kusalādiṃ akusalādiṃ vā adhikiccapavattanti, samathavasena vā kusalādi sammati. Na ca kusalassa vivādassa, anuvādassa vā kusalādisamathehi vūpasametabbatā āpajjatīti tesaṃ adhikaraṇamattameva na sambhaveyya, tasmā adhikaraṇānaṃ, samathānañca kusalādibhāvo pariyāyadesanāya labbhati, no aññathā, teneva sammukhāvinaye viya āpattādhikaraṇe tikaṃ na pūritaṃ. Sañcicca āpattiṃ āpajjamānassa yasmā sañcetanā ekantato akusalāva hoti. Itarassa sacittakassa vā acittakassa vā tadābhāvamattaṃ upādāya ‘‘abyākata’’nti vuttaṃ. Yathā hi ‘‘tikkhattuṃ codayamāno taṃ cīvaraṃ abhinipphādeyya, iccetaṃ kusala’’ntiādīsu (pārā. 538) na kusalasaddo sukhavipāko, ‘‘samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāyā’’tiādīsu (pari. 498) na akusalā vā hoti. Itarassa sacittakassa vā acittakassa vā tadābhāvamattaṃ upādāya ‘‘abyākata’’nti vuttaṃ. Yathā hi dvikkhattuṃ codayamāno taṃ cīvaraṃ abhinipphādeyya, yaṃ panettha ‘‘āpattādhikaraṇaṃ akusala’’nti vuttaṃ, tassa vasena tadakusalato satta vinītavatthūni veditabbāni, tato cīvaranti sambhavato acīvarakā, antarāpattikā ca. Anantarikalakkhaṇappattassa vasena niyatā ca nāmāti veditabbaṃ. Sammutiniddese garukalahukaniddesopi sambhavati. Aññathā ‘‘anantarāyikā paṇṇattivajjā, anavajjāpaṇṇattī’’ti ca vuttā. Kuṭikāramahallakāpatti antarāyikā lokavajjasāvajjapaṇṇattito. Sampajānamusāvādo omasavādādito garukādi na sambhaveyya, tato vā ayaṃ lahukādīti idaṃ sabbaṃ ekaccānaṃ ācariyānaṃ mataṃ, ‘‘sabbaṃ ayutta’’nti vadanti. Kasmā? Yasmā ‘‘pārājikanti nāmañceva āpatticā’’ti vacanena ce āpatti na vattabbadhammo siyā, vatthu ca na vattabbadhammo siyā gottena samānādhikaraṇabhāvena vuttattā, tasmā ‘‘methunadhammo’’ti padaṃ ajjhācārasaṅkhātaṃ vatthuñca dīpeti. Ajjhācāravaseneva āpattiyā laddhanāmaṃ asādhāraṇanāmattā ‘‘gotta’’nti ca vuccatīti ayaṃ tattha attho.

‘‘Āpattādhikaraṇassa kiṃ pubbaṅgamanti? Lobho pubbaṅgamo, doso, moho, alobho, adoso, amoho pubbaṅgamo’’ti ‘‘kati hetūti? Cha hetū tayo akusalahetū, tayo abyākatahetū’’ti ca vuttattā nippariyāyeneva ‘‘āpattādhikaraṇaṃ siyā akusalaṃ, siyā abyākata’’nti vuttaṃ. Samathakkhandhake pana sandhāyabhāsitavasena tathā eva vuttaṃ. Tasmā āpattādhikaraṇaṃ sabhāvato nippariyāyeneva akusalā cattāro khandhā, rūpaabyākatā ca honti. ‘‘Natthi āpattādhikaraṇaṃ kusala’’nti (cūḷava. 222) vuttattā kusalameva paṭikkhittaṃ, khīṇāsavānaṃ kiriyābyākataṃ nāma hotīti kusale paṭikkhitte kiriyābyākatampi paṭikkhittameva hoti. Tasmiṃ paṭikkhitte sabbathā avāvaṭaṃ vipākābyākataṃ paṭikkhittameva hoti. Nibbānābyākate vattabbameva natthīti eke, taṃ ayuttaṃ ‘‘cha hetuyo’’ti vuttattā. Kiñcāpi vuttaṃ sāmaññena, tathāpi vipākahetuyeva tattha adhippeto, na kiriyāhetu, te hi kusalasabhāvā ca, tasmā rūpaṃ, vipākābyākatañcāpatti. Tattha akusalāpattito vinītavatthūni. Itarassāpi ādito chādanā kusalacittatoti vuttaṃ hoti. Antarāyikaniyatasāvajjapaññattibhāvopi cassā vevacanavasena veditabbo paṇṇattivajjāya, sañcicca āpannāya ca, tasmā ‘‘jīvitindriyaṃ siyā sārammaṇaṃ siyā anārammaṇa’’nti vacanaṃ viya ekantākusalaṃ anekantākusalañca lokavajjaṃ, ekantābyākataṃ bhūtārocanaṃ anekantābyākatañca sesaṃ paṇṇattivajjaṃ ekato sampiṇḍetvā ‘‘āpattādhikaraṇaṃ siyā akusalaṃ siyābyākata’’nti vuttaṃ. Samathakkhandhake pana paṇṇattivajjameva sandhāya tathā vuttaṃ. Vuttañhetaṃ aṭṭhakathāyaṃ, gaṇṭhipade ca ‘‘āpattādhikaraṇaṃ siyā akusalaṃ, siyā abyākataṃ, natthi āpattādhikaraṇaṃ kusala’nti ettha sandhāyabhāsitavasena attho veditabbo. Yasmiñhi pathavikhaṇanādike āpattādhikaraṇe apakataññuno sandhāya appaharitakaraṇādikāle kusalacittaṃ aṅgaṃ hoti, khaṇanādipayogasaṅkhātaṃ rūpābyākataṃ āpattisamuṭṭhāpentaṃ hotīti adhippāyo’’ti. Yaṃ sandhāya vuttaṃ ‘‘atthāpatti kusalacitto āpajjati, kusalacitto vuṭṭhātī’’tiādi. Tasmiñhi sati na sakkā vattuṃ ‘‘natthi āpattādhikaraṇaṃ kusala’’nti. Yasmā āpattisamuṭṭhāpakaṃ cittaṃ sandhāya vuttaṃ na hoti, tasmā na yidaṃ aṅgappahonakacittaṃ sandhāya vuttaṃ. Yadi taṃ sandhāya vuttaṃ, ‘‘siyā kusala’’nti ca vattabbaṃ bhaveyya, na ca vuttaṃ. Tasmā idaṃ pana sandhāya vuttaṃ – yaṃ tāva āpattādhikaraṇaṃ lokavajjaṃ, taṃ ekantato akusalameva, tattha ‘‘siyā akusala’’nti vikappo natthi. Yaṃ pana paṇṇattivajjaṃ, taṃ yasmā sañcicca ‘‘imaṃ āpattiṃ vītikkamāmī’’ti vītikkamantasseva akusalaṃ hoti, asañcicca pana kiñci ajānantassa sahaseyyādivasena āpajjato rūpavipākaṃ abyākataṃ hoti anuṭṭhānato. Tasmā tassa paṇṇattivajjassa sañciccāsañciccavasena imaṃ vikappabhāvaṃ sandhāya idaṃ vuttaṃ ‘‘āpattādhikaraṇaṃ siyā akusalaṃ, siyā abyākataṃ, natthi āpattādhikaraṇaṃ kusala’’nti.

Sace pana koci vinaye apakataññū ‘‘yaṃ kusalacitto āpajjati, idaṃ vuccati āpattādhikaraṇaṃ kusala’’nti vadeyya, tassevaṃvādino acittakānaṃ eḷakalomādisamuṭṭhānānampi kusalacittasamaṅgikāle tāsaṃ āpattīnaṃ kusalacitto āpajjeyya, na vā āpajjati . Kiṃkāraṇaṃ? Na ca tattha vijjamānampi kusalacittaṃ āpattiyā aṅgaṃ. Attabhāvo sabhāvo pakatīti vuttaṃ hoti. Kataraṃ pana tassā āpattiyā tadā aṅgasabhāvoti? Vuccate – kāyavacīviññattivasena pana calitassa kāyassa, pavattāya vācāya cāti etesaṃ dvinnaṃ calitappavattānaṃ kāyavācānaṃ aññatarameva aṅgasabhāvo, tañca rūpakkhandhapariyāpannattā abyākatanti. Kiṃ vuttaṃ hoti? Kāyo, vācā ca tadā āpattādhikaraṇanti vuttaṃ hoti. Yā panettha akusalāpattikkhaṇe kāyavācāyo abyākatabhāvo, tā abbohārikā honti kāyavacīkammakāle manokammaṃ viya. Tadā hi kāyavācāyo āpattikarādiṭṭhāne tiṭṭhanti. Yaṃ sandhāya vuttaṃ ‘‘āpattikarā dhammā jānitabbā. Kati mūlānīti cha āpattisamuṭṭhānāni mūlānī’’tiādi. Yadā pana kāyavācāyo āpattiyā aṅgameva honti, tadā ‘‘cittaṃ cittādhipateyya’’nti (dha. sa. aṭṭha. 1 kāmāvacarakusalavaṇṇanā) vacanaṃ viya pubbapayogānaṃ aparapayogassa paccayabhāvato āpattikarādipaññattiṃ na vijahanti. Yathā tabbhāvepi ‘‘āpattādhikaraṇassa kati vatthūnīti? Satta āpattikkhandhā vatthūni. Kati bhūmiyoti? Satta āpattikkhandhā bhūmiyo’’ti vuttaṃ. Tathā tabbhāvepi āpattikarā ‘‘āpattisamuṭṭhānā’’icceva vuccantīti veditabbā. Ettāvatā āpatti nāma cattāro akusalakkhandhā sañcicca vītikkamakāle bhūtārocanaṃ ṭhapetvā sabbāpi avisesato, visesato pana sabbāpi ekantākusalā akusalā, anekantākusalā pana giraggasamajjacittāgārasaṅghāniitthālaṅkāragandhavaṇṇakavāsitapiññākappabhedā, bhikkhuniādīnaṃ ummaddanaparimaddanappabhedā cāti dasappabhedā sakanāmehi paricchinditvā vatthujānanasacittakakāle eva akusalā, tadabhāvato acittakakāle vinā anāpattādhikaraṇena kammaṭṭhānādisīsena kusalacittena taṃ taṃ vatthuṃ vītikkamantassa āpatti kevalaṃ rūpaabyākatameva.

Keci panettha ‘‘appakāse ṭhāne kaṭisuttakasaññāya saṅghāṇiṃ, mattikāsaññāya gandhavaṇṇakādiṃ vā dhārentiyāpi āpatti, tasmā acittakāyevā’’ti vaṇṇayanti. Te ‘‘saṅghāṇiyā asaṅghāṇisaññāya dhāreti, āpatti pācittiyassā’’ti pāṭhābhāvaṃ dassetvā paṭikkhipitabbā. Surāpānāpatti pana acittakāpi ekantākusalāva. Teneva ‘‘majje amajjasaññī pivati, āpatti pācittiyassā’’ti (pāci. 328) vuttaṃ. Yasmā panettha ābādhapaccayāpi na sakkā vinā akusalena surāpānaṃ pātuṃ, tasmā yathāvuttesu anekantākusalesu viya lokavajjesu idha ‘‘surāpānesu anāpatti ābādhapaccayā’’ti na vuttaṃ. Sūpasaṃpākādi pana amajjameva. Tattha kukkuccavinodanatthaṃ ‘‘anāpattī’’ti vuttaṃ udakadantapoṇe viya. Bhūtārocanāpatti rūpābyākatameva, acittakakāle sahaseyyādi rūpavipākābyākatameva, tattha supinanto vijjamānampi akusalaṃ anaṅgattā abbohārikaṃ hoti. Kusale kathāva natthi anāpatti sabhāvattā kusalassa. Tathā kiriyāti iminā nayena sabbattha yathāsambhavaṃ akusalaṃ vā suddharūpaṃ vā savipākaṃ vāti tidhā bhijjatīti ayamattho dassito hoti.

Tattha ṭhapetvā surāpānaṃ ekaccañca paṇṇattivajjaṃ, ekantākusalañca sacittakameva, bhūtārocanaṃ acittakameva, sesaṃ saha surāpānena anekantākusalaṃ lokavajjañca anekantābyākataṃ paṇṇattivajjañca yebhuyyena sacittakācittakanti sabbasikkhāpadaṃ tippabhedaṃ hoti. Yaṃ panettha sacittakameva, taṃ methunādivatthujānanacitteneva sacittakaṃ, sabbaṃ sekhiyaṃ paṇṇattijānanacitteneva sacittakaṃ ‘‘anādariyaṃ paṭiccā’’ti vacanatoti sacittakaṃ duvidhaṃ hoti. Ekantācittakaṃ paṇṇattijānanacittābhāvena, na vatthujānanacittābhāvena. Tadabhāvato ekantākusalaṃ surāpānaṃ, ekantābyākataṃ sañcarittaṃ, vatthujānanacittassa vā paṇṇattijānanacittassa vā ubhinnaṃ abhāvena acittakabhāvena acittakaṃ hoti. Surāpānaṃ pana sacittakaṃ hoti vatthujānanacitteneva. Ariyapuggalānaṃ itaresaṃ ubhinnaṃ vā aññatarassa bhāvena sesaṃ cittakācittakaṃ . Visesato ca vatthujānanacittābhāvena, apakataññuno paṇṇattijānanacittābhāvena vā acittakabhāvena acittakaṃ hoti. Tattha ekantācittakañca sacittakañca ‘‘acittaka’’micceva vuccati. Ayaṃ tāva ‘‘āpatti jānitabbā’’ti ettha vinicchayo.

Mūlavisuddhiyā antarāpattīti antarāpattiṃ āpajjitvā mūlāyapaṭikassanaṃ katvā ṭhitena āpannāpatti. Ayaṃ agghavisuddhiyā antarāpattīti sambahulā āpattiyo āpajjitvā tāsu sabbacirapaṭicchannavasena agghasamodhānaṃ gahetvā vasantena āpannāpatti. ‘‘Punapi āpajjissāmī’’ti saussāheneva cittena. ‘‘Ayaṃ bhikkhuniyā evā’’ti likhitaṃ. ‘‘Pārājikamevā’’ti idañca bhūtavasena dassetuṃ vuttaṃ. ‘‘Evaṃ desite pana yā kāci āpatti na vuṭṭhātīti apare, taṃ na gahetabba’’nti vuttaṃ. ‘‘Dhammikassa paṭissavassa asaccāpane’’ti vuttattā adhammikapaṭissave dukkaṭaṃ na hoti. ‘‘Pubbe suddhacittassa ‘tumhe vibbhamathā’ti vutte ‘sādhū’ti paṭissuṇitvā sace na vibbhamati anāpatti, evaṃ sabbatthā’’ti ca vuttaṃ. ‘‘Āvikaro jānitabbo’’tipi pāḷi. Kālena vakkhāmi, no akālenā’’tiādīsu pañcadasasu dhammesu. Bhabbāpattikā nāma āpattiṃ āpajjituṃ bhabbā.

Dukavāravaṇṇanā

322.Nidahane ātape. ‘‘Ekarattampi ce bhikkhu ticīvarena vippavaseyya (pārā. 472). Chārattaparamaṃ tenā’’tiādinā (pārā. 653) vuttāpattiko gaṇapūrako hutvāpi kammaṃ kopeti nānāsaṃvāsakattā. Kammena vā salākaggāhena vāti ettha uddeso ceva kammañca ekanti ettha pātimokkhuddesoti vā kammanti vā atthato ekameva, tesu yaṃ kiñci kate saṅghabhedo hotīti attho. Pubbabhāgāti saṅghabhedato pubbabhāgā. ‘‘Pamāṇa’’nti imesaṃ dvinnaṃ aññatarena bhedo hoti, na itarehīti vuttaṃ. Vinaye siddhā vinayasiddhā, romajanapade jātaṃ romakaṃ, anuññātaloṇattā dukesu vuttāti.

Tikavāravaṇṇanā

323.Vo tumhehi na samudācaritabbaṃ. Vacīsampayuttaṃ kāyakiriyaṃ katvāti kāyena nipaccakāraṃ katvāti attho. Upaghāteti vināseti. Omadditvāti abhibhavitvā. Vadatoti vadantassa. ‘‘Bālassa nissayo dātabbo’’ti duke āgataṃ, idha pana ‘‘na dātabbo’’ti vuttaṃ, āpattibāhullaṃ sandhāya nādātabbaṃ, ‘‘imasmā vihārā paraṃ mā nikkhamāhi, vinayadharānaṃ vā santikaṃ āgaccha vinicchayaṃ dātu’’nti vutte tassa vacanaṃ na gahetabbanti attho. Tikabhojanaṃ nāma sace tayo hutvā bhuñjanti, gaṇabhojanena anāpatti, idaṃ sandhāya tikaṃ. ‘‘Pasutto’’ti bāhullato vuttaṃ. Atha vā nipajjitvāti attho. ‘‘Idaṃ ṭhapetvā gacchāmi, tāvakālikaṃ bhante dethāti vutte ‘navakammādiatthaṃ vinā dātuṃ na vaṭṭatī’’ti likhitaṃ. Vikappetvā ṭhapitaṃ vassikasāṭikaṃ pacchime pāṭipadadivase nivāsento dukkaṭaṃ āpajjatīti attho. Apaccuddharitvāti paccuddharaṇaṃ akatvāti attho. ‘‘Vikappetu’’nti vacanato avikappanapaccayā āpatti hemante āpajjati, vikappanā pana kattikapuṇṇamadivase kātabbāti dassanatthaṃ vuttanti ñātabbaṃ. Ayaṃ nayo avikappanaṃ sandhāya, purimo vikappitaparibhogapaccayāpattiṃ sandhāya. Vatthapaṭicchādi sabbakappiyatāyāti vatthapaṭicchādi sabbattha kappiyattāti attho. Keci imamatthaṃ asallakkhetvā ‘‘vatthapaṭicchādi sabbakappiyatā tāya paṭicchannenā’’ti likhanti. ‘‘Vatthameva paṭicchādi vatthapaṭicchādī’’ti viggahattā ‘‘tāyā’’ti na yujjati. ‘‘Tenā’’ti bhavitabbattāti idaṃ sabbaṃ aññatarasmiṃ gaṇṭhipade likhitaṃ, vicāretvā gahetabbaṃ.

Catukkavāravaṇṇanā

324.Catūhākārehi āpattiṃ āpajjati…pe… kammavācāya āpajjatīti ettha yañhi āpattiṃ kammavācāya āpajjati, na tattha kāyādayoti āpannaṃ, tato kammavācāya saddhiṃ āpattikarā dhammā sattāti āpajjati, evaṃ sati ‘‘cha āpattisamuṭṭhānānī’’ti vacanavirodho, tāni eva āpattikarā dhammā nāma. Atha tatthāpi kāyādayo ekato vā nānāto vā labbhanti, catūhākārehīti na yujjatīti ‘‘chahākārehi āpattiṃ āpajjatī’’ti vattabbaṃ siyāti evaṃ etāni suttapadāni virodhitāni honti. Kathaṃ avirodhitāni? Saviññattikāviññattikabhedabhinnattā. Kāyādīnaṃ yā kiriyā āpatti, naṃ ekaccaṃ kāyena saviññattikena āpajjati, ekaccaṃ saviññattikāya vācāya, ekaccaṃ saviññattikāhi kāyavācāhi āpajjati, yā pana akiriyā āpatti, taṃ ekaccaṃ kammavācāya āpajjati, tañca kho avasiṭṭhāhi aviññattikāhi kāyavācāhiyeva, na vinā ‘‘no ce kāyena vācāya paṭinissajjati, kammavācāpariyosāne āpatti saṅghādisesassā’’ti (pārā. 414) vacanato, avisesena vā ekaccaṃ āpattiṃ kāyena āpajjati, ekaccaṃ vācāya , ekaccaṃ kāyavācāhi . Yaṃ panettha kāyavācāhi, taṃ ekaccaṃ kevalāhi kāyavācāhi āpajjati, ekaccaṃ kammavācāya āpajjatīti ayamattho veditabboti evaṃ avirodhitāni honti.

Tatrāyaṃ samāsato atthavibhāvanā – kāyena āpajjatīti kāyena saviññattikena akattabbaṃ katvā ekaccaṃ āpajjati, aviññattikena kattabbaṃ akatvā āpajjati, tadubhayampi kāyakammaṃ nāma. Akatampi hi loke ‘‘kata’’nti vuccati ‘‘dukkaṭaṃ mayā, yaṃ mayā puññaṃ na kata’’nti evamādīsu, sāsane ca ‘‘idaṃ te, āvuso ānanda, dukkaṭaṃ, yaṃ tvaṃ bhagavantaṃ na pucchī’’ti (cūḷava. 443) evamādīsu, evamidha vinayapariyāyena kāyena akaraṇampi ‘‘kāyakamma’’nti vuccati. Ayameva nayo ‘‘vācāya āpajjatī’’tiādīsu. Puratīti puriso, pura aggagamane. Puratīti purato gacchati sabbakammesu pubbaṅgamo hoti. Paṭhamuppannavasenāti paṭhamakappiyesu hi paṭhamaṃ purisaliṅgaṃ uppajjati, ‘‘purima’’nti saṅkhaṃ gataṃ purisaliṅgaṃ jāyatīti attho. Sataṃ tiṃsa cāti ettha asādhāraṇāpi pārājikā no antogadhāyeva jātā pārājikāpannānaṃ bhikkhubhāvāya abhabbattā. ‘‘Asādhāraṇavacanena pana sāmaññena uddhaṭānī’’ti vadanti. ‘‘Satañceva tiṃsañca sikkhāpadānīti pāṭho’’ti ca vadanti. Bhikkhussa ca bhikkhuniyā ca catūsu pārājikesūti sādhāraṇesu eva. Atthi vatthunānattatā no āpattinānattatāti paṭhamapañho idha dutiyo nāma. Atthi āpattisabhāgatā no vatthusabhāgatāti etena viseso natthi. Mantābhāsāti matiyā bhāsā. ‘‘Abhivādanārahāti yathānisinnāva sīsaṃ ukkhipitvā vandanti. Navamabhikkhunito paṭṭhāya anuṭṭhitabbato āsanā na paccuṭṭhenti. Avisesenāti upajjhāyassa, itarassa vā vippakatabhojanassa, samīpagato yo koci vuḍḍhataroti attho. Vippakatabhojanenāpi hi uṭṭhahitvā āsanaṃ dātabbaṃ. Idha na kappantīti vadantopīti paccantimajanapadesu ṭhatvā ‘‘idha na kappantī’’ti vadanto vinayātisāradukkaṭaṃ āpajjati. Kappiyañhi ‘‘na kappatī’’ti vadanto paññattaṃ samucchindati nāma. Tathā idha kappantītiādīsupi ṭhatvā ‘‘idha kappantī’’ti vadanto vinayāgatabhikkhu vinayo pucchitabboti attho.

Pañcakavāravaṇṇanā

325.Naupeti puggalo. ‘‘Nimantito sabhatto samāno santaṃ bhikkhuṃ anāpucchā’’ti (pāci. 299) vacanato nimantanābhāvā piṇḍapātikassa anāmantacāro vaṭṭati. ‘‘Gilānasamayo’’tiādinā ābhogaṃ katvā bhojanaṃ adhiṭṭhahitvā bhojanaṃ nāma. ‘‘Mayhaṃ bhattapaccāsaṃ itthannāmassa dammī’’ti evaṃ avikappanā. Parammukhe aguṇavacanaṃ ayaso. Sammukhā garahā. Sīladiṭṭhibyasanānaṃ vinayapariyāpannattā tehi saddhiṃ itare pañcakaṃ pūretuṃ vuttā. ‘‘Vinayadharapañcamena gaṇenā’’ti (mahāva. 259) vuttattā pañcakaṃ jātaṃ. Aññatarasmiṃ vihāre eko theroti attho. ‘‘Yonakavisayatoti cīnaṭṭhānā’’ti likhitaṃ. Aṭṭha kappe anussarīti pubbenivāsañāṇaṃ nibbattesīti attho. Anantare ṭhāne ṭhatvāti attho. Ñattiyā kammappatto hutvāti ñattiṭṭhapitakāle kammappatto hoti. Puna kammavācāya kammasiddhi. Ñattikhettanti ñattiyāva kātabbaṭṭhānaṃ tassā khettaṃ, ñattidutiyādikamme paṭhamaṭṭhapanaṃ tassā okāso nāma. Āraññake idañcidañcānisaṃsanti evaṃ idamatthitanti attho.

Chakkavāravaṇṇanā

326.‘‘Chabbassaparamatā dhāretabba’’nti vibhaṅge pāṭhattā evaṃ vuttaṃ. Cuddasaparamāni nava chakkāni honti. Kathaṃ? Paṭhamaṃ ekaṃ chakkaṃ, sesesu aṭṭhasu ekekena saddhiṃ ekekanti evaṃ tīṇi chakkāni antarapeyyāle vuttāni. Kathaṃ? ‘‘Catutthena āpattisamuṭṭhānena cha āpattiyo āpajjatī’’tiādinā nayena pañcamena, chaṭṭhena ca tīṇi chakkāni. Lobhādayo cha vivādamūlāni, tathā anuvādassa. Dīghaso cha vidatthiyo vassikasāṭikāya. Tiriyaṃ cha vidatthiyo sugatacīvarassa. Vippakatacīvaraṃ ādāya pakkamane niṭṭhānantiko, sanniṭṭhānanāsana savana sīmātikkantikasahubbhārāti cha, samādāya vārepi chāti chakkadvayaṃ. Sattake pakkamanantikena saha satta.

Sattakavāravaṇṇanā

327.Chakkevuttāniyeva sattakavasena yojetabbānīti chakke vuttacuddasaparamāni sattakavasena yojetabbāni. Sattame aruṇuggamane nissaggiyanti ‘‘chārattaparamaṃ tena bhikkhunā tena cīvarena vippavasitabbaṃ, tato ce uttari vippavaseyyā’’ti evaṃ vuttaṃ nissaggiyaṃ hoti. Campeyyakkhandhake sugatacīvarabhāṇavārassa parato ‘‘idha pana, bhikkhave, bhikkhussa na hoti āpatti daṭṭhabbā, tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā’’tiādinā nayena vuttasattakāti.

Aṭṭhakavāravaṇṇanā

328. Tena saddhiṃ uposathādikaraṇaṃ ānisaṃso, akaraṇaṃ ādīnavo, tasmā ete aṭṭhānisaṃse sampassamānenāti attho. ‘‘Ayaso akkoso’’ti vuttaṃ. Pubbevassa hoti ‘‘musā bhaṇissa’’nti, bhaṇantassa hoti ‘‘musā bhaṇāmī’’ti, bhaṇitassa hoti ‘‘musā mayā bhaṇita’’nti, vinidhāya diṭṭhiṃ khantiṃ ruciṃ bhāvaṃ saññanti evaṃ akappiyakataṃ hoti appaṭiggahitakatantiādayo aṭṭha anatirittā. Sappiādi aṭṭhame aruṇuggamane nissaggiyaṃ hoti. Aṭṭhavācikā bhikkhunīnaṃ upasampadā ubhatoñatticatutthattā. Vassikasāṭikadānādīni aṭṭha varāni.

Navakavāravaṇṇanā

329. Navahi bhikkhūhi bhijjati. Manussamaṃsavajjehi nava maṃsehi vinicchayo. Sundaraṃ na sundaranti saṅghāṭiādīni nava cīvarāni. Tāneva adhiṭṭhitakālato paṭṭhāya na vikappetabbāni, adhiṭṭhitakālato paṭṭhāya apaccuddharitvā na vikappetabbānīti adhippāyo. Nava vidatthiyo sugatacīvarassa. ‘‘Vaggaṃ bhikkhunisaṅghaṃ vaggasaññī ovadatī’’tiādinā nayena adhammakamme dve navakāni pācittiyavasena vuttāni.

Dasakavāravaṇṇanā

330. ‘‘Oramattakañca adhikaraṇaṃ hoti, na ca gatigata’’ntiādinā (cūḷava. 204) dasa adhammikā salākaggāhā. Viparītā dhammikā. Samathakkhandhake vuttehi samannāgato hotīti sambandho. ‘‘Saṃkaccikaṃ vā pakkhipitvā dasā’’ti vuttaṃ kappiyattā etesaṃ. Māturakkhitādayo dasa itthiyo. Dhanakkītādayo dasa bhariyā. ‘‘Sikkhāsammutiṃ datvā dasavassāya tassā dvādasavassakāle sayampi dvādasavassā bhavissatī’’ti vuṭṭhāpanasammuti sāditabbā. ‘‘Vinayadharasseva ‘āpattānāpattiṃ na jānātī’ti ārabbha yāva ‘ubhayāni kho panassa…pe… anubyañjanaso’ti pañcaṅgāni vatvā punapi ‘āpattānāpattiṃ na jānāti’cceva ārabbha yāva ‘adhikaraṇe ca na vinicchayakusalo hotī’ti pañca vuttā, te tathā tathā pañca pañca katvā dasa hontī’’ti likhitaṃ. ‘‘Dasavassāya bhikkhuniyā nissayo dātabbo’’ti ekaccesu potthakesu natthi, kiñcāpi natthi, pāṭho eva pana hoti.

Ekādasakavāravaṇṇanā

331.Navodāyanti na pakāsenti. Rogameva rogātaṅkaṃ. Rogantarāyaṃ vā.

Ekuttarikanayavaṇṇanā niṭṭhitā.

Uposathādipucchāvissajjanāvaṇṇanā

332. ‘‘Saṅghaṃ, bhante, pavāremī’’tiādi pavāraṇakathā nāma vinītagāthāsu viya.

Atthavasapakaraṇavaṇṇanā

334.Dasa atthavase paṭiccāti ettha tassa tassa sikkhāpadassa paññāpane guṇavisesadīpanato, apaññāpane ādīnavadassanato ca saṅghasuṭṭhutā hoti. Tattha yathāsambhavaṃ lokavajjassa apaṇṇattisambhavassa paññāpane payogavisuddhi guṇo. Paṇṇattisambhavassa pana sekhiyassa lokavajjassa paññāpane paṭipattivisuddhi guṇo, paṇṇattivajjassa āsayavisuddhi guṇo appicchādiguṇāvahanato, tenevāha ‘‘subharatāya suposatāya appicchatāya appicchassa vaṇṇaṃ bhāsitvā’’ti. Samaṇācāravisuddhi cassa guṇoti veditabbaṃ. Atha vā lokavajjassa paññāpane saṅghasuṭṭhutā hoti pākaṭādīnavato, paṇṇattivajjassa paññāpane saṅghaphāsutā hoti pākaṭānisaṃsattā. Tathā paṭhamena dummaṅkūnaṃ niggaho, dutiyena pesalānaṃ phāsuvihāro, paṭhamena samparāyikānaṃ āsavānaṃ paṭighāto, dutiyena diṭṭhadhammikānaṃ, tathā paṭhamena appasannānaṃ pasādo, dutiyena pasannānaṃ bhiyyobhāvo, tathā paṭhamena saddhammaṭṭhiti, dutiyena vinayānuggaho hotīti veditabbo. Parivāranayena vā paṭhamena pāpicchānaṃ bhikkhūnaṃ pakkhupacchedo, dutiyena gihīnaṃ anukampā hoti. Vuttañhetaṃ ‘‘dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ gihīnaṃ anukampāya pāpicchānaṃ pakkhupacchedāyā’’ti (pari. 498). Tathā diṭṭhadhammikasamparāyikānaṃ verānaṃ vajjānaṃ akusalānaṃ vasenapi yojanā kātabbā. Vuttañhetaṃ ‘‘dve atthavase…pe… paññattaṃ diṭṭhadhammikānaṃ verānaṃ samparāyikānaṃ verānaṃ paṭighātāyā’’tiādi (pari. 498). Apicettha sabbampi akataviññattipaṭisaṃyuttaṃ, gihīnaṃ pīḷāpaṭisaṃyuttaṃ, tesaṃ pasādabhogakkhayarakkhāpaṭisaṃyuttañca gihīnaṃ anukampāya paññattaṃ nāma, kuladūsakagaṇabhojanāni pāpicchānaṃ pakkhupacchedāya paññattaṃ. Sabbaṃ lokavajjaṃ diṭṭhadhammikasamparāyikaverādipaṭighātāya , mātugāmena saṃvidhānaṃ diṭṭhadhammikaverādisaṃvarāya paññattanti veditabbaṃ. Apicettha ādito paṭṭhāya dasaatthavasapakaraṇameva nissāya vinicchayo veditabbo.

Vatthuvītikkamena yaṃ, ekantākusalaṃ bhave;

Taṃ saṅghasuṭṭhubhāvāya, paññattaṃ lokavajjato.

Pārājikādiṃ,

Paññattijānaneneva, yatthāpatti na aññathā;

Taṃ dhammaṭṭhitiyā vāpi, pasāduppādabuddhiyā.

Dhammadesanāpaṭisaṃyuttaṃ itarañca sekhiyaṃ, idaṃ paṇṇattisambhavaṃ lokavajjaṃ nāma. Vatthuno, paññattiyā vā vītikkamacetanāyābhāvepi paṭikkhittassa karaṇe, kattabbassa akaraṇe vā sati yattha āpatti pahoti, taṃ sabbaṃ ṭhapetvā surāpānaṃ paṇṇattivajjanti veditabbaṃ. Tattha ukkoṭanake pācittiyaṃ, ‘‘yo pana bhikkhu dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyanadhammaṃ āpajjeyya, pācittiyaṃ (pāci. 475), yo pana bhikkhu saṅghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkameyya, pācittiyaṃ (pāci. 480), yo pana bhikkhu samaggena saṅghena cīvaraṃ datvā pacchā khīyanadhammaṃ āpajjeyya…pe… pācittiya’’nti (pāci. 485) evamādi saṅghaphāsutāya paññattaṃ. ‘‘Aññavādake vihesake pācittiyaṃ (pāci. 101), pārājikādīhi anuddhaṃsane saṅghādisesādi ca dummaṅkūnaṃ niggahāya, anupakhajjanikkaḍḍhanaupassūtisikkhāpadādi pesalānaṃ phāsuvihārāya, sabbaṃ lokavajjaṃ diṭṭhadhammikasamparāyikānaṃ āsavānaṃ paṭighātāya, sabbaṃ paṇṇattivajjaṃ diṭṭhadhammikānameva saṃvarāya. Sabbaṃ gihipaṭisaṃyuttaṃ appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya ca. Visesena ariṭṭhasamaṇuddesasikkhāpadaṃ, sāmaññena paccayesu mariyādapaṭisaṃyuttañca saddhammaṭṭhitiyā, ‘‘appicchassāyaṃ dhammo, nāyaṃ dhammo mahicchassā’’ti (dī. ni. 3.358; a. ni. 8.30) ādisuttamettha sādhakaṃ. ‘‘Sikkhāpadavivaṇṇake (pāci. 439) mohanake pācittiya’’ntiādi (pāci. 444) vinayānuggahāya paññattanti veditabbaṃ. ‘‘Bhūtagāmapātabyatāya pācittiya’’nti (pāci. 90) idaṃ kimatthanti ce? Appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya ca. Kathaṃ?

‘‘Bhūtagāmo sajīvoti, avipallattadiṭṭhino;

Tassa kopanasaññāya, pasādo buddhasāvake.

‘‘Nijjīvasaññitaṃpetaṃ, akopento kathaṃ muni;

Jīvaṃ kopeyya niddoso, macchamaṃsānujānane.

Evampi –

‘‘Tassa kopanasaññāya, pasādo buddhasāvake;

Yato titthakarāvime, viratā bhūtagāmato;

Lokassa cittarakkhatthaṃ, tatopi virato munī’’ti. –

Pasannānaṃ bhiyyobhāvo hoti.

Vivittasenāsanabhogataṇhāvasenanijjīvamitārakkhaṃ;

Buddhobhininnañca vivajjayanto;

Sikkhāpadaṃ tattha ca paññapesi.

Nijjīvassāpi maṃsassa, khādanakaṃ yatiṃ pati;

Nindamānaṃ janaṃ disvā, bhūtagāmaṃ pariccaji.

Tikoṭiparisuddhattā, macchamaṃsānujānane;

Paṭicca maṃsānujānanaṃ, kamme diṭṭhippasaṅgabhayā.

Aparikkhakassa lokassa, parānuddayatāya ca;

Bhūtagāmapātabyatāya, pāṇātipātappasaṅgabhayā.

Tattha pariyāyavacanaṃ anujāni bhagavā, uddissa kataṃ paṭikkhipi parassa vā pāpappasaṅgabhayena. Idha pana bhūtagāmapātabyatāya pāpābhāvañāpanatthaṃ attuddesikaṃ vihāraṃ, kuṭiñca anujānīti veditabbaṃ. Pakiriyanti ettha te te payojanavisesasaṅkhātā atthavasāti atthavasapakaraṇanti.

Mahāvaggavaṇṇanā niṭṭhitā.

Paṭhamagāthāsaṅgaṇikavaṇṇanā

Sattanagaresu paññattasikkhāpadavaṇṇanā

335. Vacanasampaṭicchanatthe vā nipātoti attho. Aḍḍhuḍḍhasatānīti tīṇi satāni, paññāsāni ca. Viggahanti manussaviggahaṃ. Atirekaṃ vāti dasāhaparamaṃ atirekacīvaraṃ. Kāḷakanti ‘‘suddhakāḷakāna’’nti (pārā. 552-554) vuttakāḷakaṃ. Bhūtanti bhūtārocanaṃ. Paramparabhattanti paramparabhojanaṃ. Bhikkhunīsu ca akkosoti yā pana bhikkhunī bhikkhuṃ akkoseyya vā paribhāseyya vā (pāci. 1029). Antaravāsakanti aññātikāya bhikkhuniyā cīvarapaṭiggahaṇaṃ. Rūpiyanti rūpiyasabbohāraṃ. Suttanti sāmaṃ suttaṃ viññāpetvā tantavāyehi. Ujjhāpanaketi ujjhāpanake khīyanake. Pācitapiṇḍanti bhikkhunīpaapācitapiṇḍapātaṃ. Cārittanti nimantito sabhatto samāno santaṃ. Cīvaraṃ datvāti samaggena saṅghena cīvaraṃ datvā. Vosāsantīti bhikkhū paneva kulesu nimantitā bhuñjanti (pāci. 558), tattha cesā. Giraggacariyāti ‘‘yā pana bhikkhunī naccaṃ vā gītaṃ vā’’ti (pāci. 834) ca, ‘‘antovassaṃ cārikaṃ careyyā’’ti (pāci. 970) ca vuttadvayaṃ. Chandadānenāti pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpeyya (pāci. 1167). Pārājikāni cattāri, bhikkhunīnaṃ saññācikakuṭiñca kosiyamissasanthatañca seyyā ca anupasampannena saha pathavīkhaṇanaṃ. Gaccha devateti bhūtagāmapātabyatā sappāṇakaudakasiñcananti attho. Mahāvihāroti mahallakavihāro. Aññanti aññavādakaṃ. Dvāranti yāvadvārakosā. ‘‘Anādariyapācittīti ca sahadhammikaṃ vuccamāno’’ti pāṭho. Payopānanti surusurukārakaṃ. Eḷakalomāni patto cāti eḷakalomadhovāpanañca ūnapañcabandhanapatto ca. Ovādo ceva bhesajjanti bhikkhunupassayaṃ upasaṅkamitvā ovādo taduttaribhesajjaviññāpanañca. Sūci araññakoti ‘‘aṭṭhimayaṃ vā dantamayaṃ vā visāṇamayaṃ vā sūcighara’’nti (pāci. 517) ca ‘‘yāni kho pana tāni āraññakāni senāsanāni sāsaṅka…pe… paṭidesetabba’’nti (pāci. 570) ca. Ovādoti yā pana bhikkhunī ovādāya vā saṃvāsāya vā na gaccheyya (pāci. 1055). Pārājikāni cattārītiādi dvīsu nagaresu paññattasampiṇḍanaṃ.

Catuvipattivaṇṇanā

336.Ekatiṃsāye garukāti ubhato aṭṭha pārājikā, bhikkhūnaṃ terasa, bhikkhunīnaṃ dasa ca saṅghādisesā. Sādhāraṇāsādhāraṇavasena aṭṭha anavasesā nāma pārājikāni. Tadevāti sīlavipattiṃyeva. Vitthārato dassetuṃ ‘‘pārājika’’ntiādinā apucchitameva vissajjitaṃ. ‘‘Tattha yo cāyaṃ, akkosati hasādhippāyo’’ti pāṭho. Duṭṭhullavibhāvanavasenāgatavipattiṃ ṭhapetvā pucchāpaṭipāṭiyā yāvatatiyakapañhaṃ vissajjitumārabhi. Ukkhittānuvattikā bhikkhunī aṭṭha yāvatatiyakasaṅghādisesā idha pucchitattā anantarapañhā nāma jātā.

Chedanakādivaṇṇanā

337. Pamāṇātikkantamañcanisīdanakaṇḍupaṭicchādivassikasāṭikāsugatacīvarappamāṇaṃ bhikkhunīnaṃ udakasāṭikāti cha chedanakāni. Cīvaravippavāsasammutiādayo catasso sammutiyo. ‘‘Ayaṃ tattha sāmīcī’’ti evaṃ āgatā satta sāmīciyo.

Asādhāraṇādivaṇṇanā

338. Pubbe vuttacuddasaparamāneva antarapañhe niṭṭhapetvā purimapañhaṃ vissajjento. Dhovanañca paṭiggahoti gāthā aṭṭhakathācariyānaṃ. Dve lomāni eḷakalomatiyojanaparamāni.

Dvevīsati khuddakāti –

‘‘Sakalo bhikkhunivaggo, paramparañca bhojanaṃ;

Anatirittaṃ abhihaṭaṃ, paṇītañca acelakaṃ;

Jānaṃ duṭṭhullachādanaṃ.

‘‘Ūnaṃ mātugāmena saddhiṃ, yā ca anikkhantarājake;

Santaṃ bhikkhuṃ anāpucchā, vikāle gāmappavesanaṃ.

‘‘Nisīdane ca yā sikkhā, vassikāya ca sāṭikā;

Dvāvīsati imā sikkhā, khuddakesu pakāsitā’’ti. –

Pāṭho . ‘‘Kulesu cārittāpattī’’ti pāṭho na gahetabbo sādhāraṇattā tassa sikkhāpadassa. Chacattārīsā cimeti chacattārīsa ime. ‘‘Pārājikāni saṅghādiseso’’ti evaṃ vuttasikkhāpade eva vibhajitvā vuttattā vibhattiyo nāma. Sādhāraṇanti aṭṭhannampi sādhāraṇaṃ. Pārājikabhūtā vibhattiyo pārājikavibhattiyo. Sādhāraṇe sattavajjo saṅghādiseso. Aññatarasmiṃ gaṇṭhipade ‘‘atha vā ‘dve uposathā dve pavāraṇā cattāri kammāni pañceva uddesā caturo bhavanti, naññathā’ti pāḷiṃ uddharanti. Tattha ‘cattāri kammānī’ti visesābhāvā uddharitapotthakameva sundaraṃ, pubbepi vibhattimattadassanavaseneva cetaṃ vuttaṃ. ‘Na samathehi vūpasamanavasenā’ti vatvā cattāri kammavibhajane ‘samathehi vūpasammatī’ti na visesitaṃ uposathappavāraṇānaṃyeva vibhāgattā. Kasmā? Etthāpi ‘uposathappavāraṇānaṃyeva visesetvā nayaṃ dethā’ti vuttattā, adhammena vaggādikammena āpattiyopi vūpasammantīti āpajjanatoti veditabba’’nti vuttaṃ, vicāretabbaṃ. Dvīhi catūhi tīhi kiccaṃ ekenāti dvīhi vivādādhikaraṇaṃ, catūhi anuvādādhikaraṇaṃ, tīhi āpattādhikaraṇaṃ, ekena kiccādhikaraṇaṃ sammatīti attho.

Pārājikādiāpattivaṇṇanā

339.Nibbacanamattanti vevacanamattaṃ. Seseti ādito sesā majjhantā. Padanti sikkhāpadaṃ. Saddhācittaṃ pasannacittanti attho, ‘‘santācitta’’nti vā pāṭho. Anāḷiyanti daliddaṃ. Kiñcāpi idaṃ nibbacanaṃ ‘‘garukaṃ lahukañcā’’tiādipañhe natthi, ‘‘handa vākyaṃ suṇoma te’’ti iminā pana vacanena saṅgahitassatthassa dīpanatthaṃ vuttanti veditabbaṃ. ‘‘Ākāso pakkhinaṃ gatī’’ti ca pāṭho atthi, so jātivasena yujjati. Pakkhīnanti ujukameva.

Paṭhamagāthāsaṅgaṇikavaṇṇanā niṭṭhitā.

Adhikaraṇabhedavaṇṇanā

Ukkoṭanabhedādivaṇṇanā

340.Adhikaraṇaukkoṭenasamathānaṃ ukkoṭaṃ dassetunti adhikaraṇāni sattahi samathehi sammanti, tāni ukkoṭento satta samathe ukkoṭeti nāmāti adhippāyo. Pasavatīti sambhavati. ‘‘Anuvādādhikaraṇe labbhantī’tiādīni ‘dhammo adhammo’tiādīnaṃ samānattā tesu visesato labbhantī’’ti vuttaṃ. Anihatanti suttādinā. Avinicchitanti ‘‘āpattianāpattī’’tiādinā. ‘‘Tattha jātakaṃ adhikaraṇaṃ ukkoṭeti…pe… tiṇavatthārakaṃ ukkoṭetī’’ti daseva vuttā. ‘‘Sammukhāvinayapaṭiññātakaraṇayebhuyyasikā avuttattā ukkoṭetuṃ na sakkā, kammavācāpi tesaṃ natthi. Tasmā te ukkoṭetuṃ na sakkāti vadantī’’ti likhitaṃ. Pāḷimuttakavinicchayenevāti vinayalakkhaṇaṃ vinā kevalaṃ dhammadesanāmattavasenevāti attho. Khandhakato vā parivārato vā ānītasuttena. Nijjhāpenti dassenti. Pubbe dhammavinayena vinicchitaṃ adhikaraṇaṃ upajjhāyādīnaṃ atthāya ‘‘adhammaṃ dhammo’’tiādīni dīpetvāti attho. Visamāni kāyakammādīni nissitattā visamanissito. Evaṃ sesesu.

Adhikaraṇanidānādivaṇṇanā

342-3.Kiṃsambhāranti kiṃparikkhāraṃ, ettha kinti liṅgasāmaññamabyayaṃ. Pubbe uppannavivādaṃ nissāya pacchā uppajjanakavivādo vivādanidānaṃ nāma. Āpattādhikaraṇapaccayā catasso āpattiyo āpajjatīti bhikkhunī jānaṃ pārājikaṃ dhammaṃ paṭicchādeti pārājikaṃ, vematikā paṭicchādeti thullaccayaṃ, bhikkhu saṅghādisesaṃ paṭicchādeti pācittiyaṃ, ācāravipattiṃ paṭicchādeti dukkaṭaṃ. Pubbe kataukkhepaniyādikiccaṃ nissāya uppajjanakakiccānaṃ. Kīdisānaṃ? Samanubhāsanādīnaṃ vasena. Taṃ hīti adhikaraṇaṃ.

344. Adhikaraṇesu yena adhikaraṇena sammanti, taṃ dassetunti yadā adhikaraṇehi sammanti, tadā kiccādhikaraṇeneva sammanti, na aññehīti dassanatthaṃ vuttaṃ, na ekantato adhikaraṇeneva sammantīti dassanatthaṃ.

348.Āpattādhikaraṇesaṅgho vivadatīti āpattānāpattīti evaṃ.

353. Samuṭṭhānābhāvato sammukhāvinaye kammassa kiriyākaraṇamiccādinā avibhajitvāva sativinayādīnaṃ channaṃyeva cha samuṭṭhānāni vibhattāni. Taṃ kasmā? Kammasaṅgahābhāvena, sativinayādīnaṃ viya saṅghasammukhatādīnaṃ kiccayatā nāma natthīti adhippāyo.

Adhikaraṇabhedavaṇṇanā niṭṭhitā.

Dutiyagāthāsaṅgaṇikavaṇṇanā

Codanādipucchāvissajjanāvaṇṇanā

359. Viggāhikakathanti attho. Nisāmayāti sallakkhehi. ‘‘Kāraya’’ iti pāṭho. Pubbāparaṃ na jānāti, tasmā akovido hotīti eke. Ayaṃ pana duvidhepi kicce kenaci iriyāpathena.

Codanākaṇḍavaṇṇanā

Anuvijjakakiccavaṇṇanā

360. Anuvijjakapucchane ājīvavipatti na pucchitā. Pañcāpattikkhandhavasena ācāravipatti pucchitā. ‘‘Ājīvavipattiyāpi tatheva, saṅgahagamanato’’ti vadanti. ‘‘Ajjhāpajjanto’’ti pāṭho.

363. Tasmā na ca āmisaṃ nissāyāti sambandhitabbaṃ.

Cūḷasaṅgāmavaṇṇanā

Anuvijjakassapaṭipattivaṇṇanā

365.Ṭhānanisajjavatthādinissitāti ‘‘evaṃ ṭhātabbaṃ evaṃ nisīditabba’’nti evamādikā. Saññājananatthanti ‘‘evaṃ vattabba’’nti evaṃ sañjānanatthaṃ. Anuvidhiyantenāti citte ṭhapentenāti attho. Lajjā sā nu khoti kiṃ sā lajjā ayaṃ parisāti adhippāyo. Anuyogavattaṃ kathāpetvāti ‘‘kimanuyogavattaṃ jānāsī’’ti pucchitvā teneva kathāpetvā. Ajānanappasaṅgā nāma aññāṇaṃ.

367.‘‘Bhayena bhayā gacchatī’’ti bhayena bhayahetu bhayā gacchatīti hetuvasena vuttaṃ. Yathā ‘‘rattattā pana duṭṭhattā ca chandā dosā ca gacchatī’’ti hi vuttaṃ, evaṃ.

Mahāsaṅgāmavaṇṇanā

Voharantenajānitabbādivaṇṇanā

375.Vaṇṇāvaṇṇoti nīlādivaṇṇavasena ca ārogyatthādiavaṇṇavasena ca vuttasukkavissaṭṭhi.

402.Bhūmipucchāti bhūmi puthavī jagatī cāti sabbāni pathavivevacanāni.

Kathinabhedavaṇṇanā

Kathinaatthatādivaṇṇanā

403-4.Kinti kathaṃ. Anādiyadānaṃ tāvakālikavatthu. ‘‘Anāgatavasena anantarā hutvā’’ti udakāharaṇādipayogassa dhovanādipubbakaraṇassa pacchā uppajjanato, dhovanādikiriyañca sandhāya payogakaraṇato vuttaṃ. Purejātapaccaye panesa payogoti attho. Ekaṃ dhammampi na labhati attano purejātassa natthitāya.

Kathinādijānitabbavibhāgavaṇṇanā

412.Rūpādidhammesūti vaṇṇagandhādiaṭṭhakesu. ‘‘Vassānassa pacchimo māso’’ti (pārā. 218) vuttattā pacchime māse yasmiṃ vā tasmiṃ vā divase attharituṃ vaṭṭatīti siddhaṃ.

415. ‘‘Ādiccabandhunāti vuttattā theravacana’’nti vadanti.

Palibodhapañhābyākaraṇakathāvaṇṇanā

415-6. Sanniṭṭhānantiko kathaṃ bahisīmāya uddharīyati? Bhikkhu akatacīvaraṃ samādāya pakkamati ‘‘na paccessa’’nti, tassa bahisīmāgatassa evaṃ hoti ‘‘nevimaṃ cīvaraṃ kāressa’’nti, evametassa bahisīmāgatassa uddharīyati. Kathaṃ antosīmāya? Akatacīvaraṃ samādāya pakkamati ‘‘na paccessa’’nti, tato tattha phāsuvihāraṃ alabhanto tameva vihāraṃ āgacchati, tassa cīvarapalibodhoyeva ṭhito, so ca ‘‘nevimaṃ cīvaraṃ kāressa’’nti citte uppanne chijjati, tasmā ‘‘antosīmāya uddharīyatī’’ti vuttaṃ. Sanniṭṭhānantikaṃ duvidhaṃ ‘‘na paccessa’’nti āvāsapalibodhaṃ chinditvā tato punapi tameva vihāraṃ āgantvā ‘‘nevimaṃ cīvaraṃ kāressa’’nti sanniṭṭhānaṃ karoti, bahisīmāya ṭhatvā ‘‘nevimaṃ cīvaraṃ kāressaṃ na paccessa’’nti cittuppādena sanniṭṭhānantikaṃ hoti. Gāthāyampi ‘‘dve palibodhā apubbaṃ acarima’’nti idaṃ imameva sandhāya. ‘‘Āsāvacchediko kathaṃ antosīmāya ? Āsīsitena ‘tumhe vihārameva patthetha, ahaṃ pahiṇissāmī’ti vutto pubbe ‘na paccessa’nti āvāsapalibodhaṃ chinditvā gato puna taṃ vihāraṃ gantvā tena ‘nāhaṃ sakkomi dātu’nti pahito hotī’’ti likhitaṃ. ‘‘Atthāre hi sati uddhāro nāmā’’ti atthāraṃ vinā uddhāraṃ na labhanti, tasmā vuttaṃ. Purimā dveti ‘‘dve kathinuddhārā ekuppādā ekanirodhā’’ti vuttādhikāre paṭhamaṃ vuttā antarabbhārasahubbhārā. Na pakkamanantikādayo dve. Ekato nirujjhantīti uddhārabhāvaṃ pāpuṇantīti attho.

Kathinabhedavaṇṇanā niṭṭhitā.

Paññattivaggavaṇṇanā niṭṭhitā.

Upālipañcakavaṇṇanā

Anissitavaggavaṇṇanā

419.Kāyikaupaghātikā nāma kāyena vītikkamo.

Nappaṭippassambhanavaggavaṇṇanā

420.Omaddakārakoti omadditvā abhibhavitvā kārako.

Vohāravaggavaṇṇanā

424. Bhedakaravatthūni nissāya vivādādhikaraṇaṃ samuṭṭhāti, evaṃ yathāsaṅkhyaṃ gacchati. Kodhopanāhādidvādasamūlapayogaṃ vivādādhikaraṇaṃ, tathā sesesu. Osāraṇādīsu navasu ṭhānesu kammañattiyā karaṇaṃ. Dvīsu ṭhānesu ñattidutiyañatticatutthakammesu. Yasmā mahāaṭṭhakathāyaṃ vuttanayeneva ubhatovibhaṅgā asaṅgahitā, tasmā yaṃ kurundiyaṃ vuttaṃ, taṃ gahetabbanti sambandho.

Diṭṭhāvikammavaggavaṇṇanā

425. Tiṇṇannaṃ upari saha āpattiṃ desetuṃ na labbhanti. Kammanānāsaṃvāsakānaṃ laddhiggahitakova laddhinānāsaṃvāsako. ‘‘Avippavāsasīmāya ṭhitassā’’ti mahāsīmaṃ kira sandhāya vuttaṃ.

433. ‘‘Ummādā cittakkhepā’’ti pāṭho.

Musāvādavaggavaṇṇanā

444.Pariyāyena jānantassāti yassa kassaci jānantassa pariyāyena vuttamusāvādoti attho.

446.Anuyogo na dātabboti tena vuttaṃ anādiyitvā tuṇhī bhavitabbanti attho.

Bhikkhunovādavaggavaṇṇanā

454.Vohāraniruttiyaṃ saddaniruttiyaṃ. Maggapaccavekkhaṇādayo ekūnavīsati.

Ubbāhikavaggavaṇṇanā

455.Pasāretā mohetā.

Adhikaraṇavūpasamavaggavaṇṇanā

458.‘‘Yathārattanti anupasampanne apekkhatī’’tipi vadanti. ‘‘Yathāvuḍḍhanti upasampanne apekkhatī’’ti likhitaṃ.

Kathinatthāravaggavaṇṇanā

467. ‘‘Ekāvatto’’tipi paṭhanti, tassa kuddho kodhābhibhūtoti kirattho. Ekavatthotipi keci, uttarāsaṅgaṃ apanetvā ṭhitoti kirattho, taṃ sabbaṃ aṭṭhakathāyaṃ uddhaṭapāḷiyā virujjhatīti. Ekāvaṭṭoti hi uddhaṭaṃ, tasmā na gahetabbaṃ. Antarā vuttakāraṇenāti ‘‘kiccayapasutattā vandanaṃ asamannāharanto nalāṭaṃ paṭihaññeyyā’’tiādivuttakāraṇena.

Upālipañcakavaṇṇanā niṭṭhitā.

Āpattisamuṭṭhānavaṇṇanā

470.Pubbe vuttamevāti sahaseyyādipaṇṇattivajjaṃ. Itaranti sacittakaṃ. Desento, domanassiko aññehi bhiṃsāpanādīni katvā āpattiṃ āpajjitvāti adhippāyo.

Dutiyagāthāsaṅgaṇikavaṇṇanā

Kāyikādiāpattivaṇṇanā

474-5. Nidānuddesaṃ vinā sesuddesābhāvā ‘‘sabbapātimokkhuddesānañca saṅgaho hotī’’ti vuttaṃ. Vinaye garukā vinayagarukā. Idaṃ pana dvīsu gāthāsu kiñcāpi āgataṃ, aññehi pana missetvā vuttabhāvā nānākaraṇaṃ paccetabbaṃ. Navasu ṭhānesu kammaṃ hotīti kammañatti hoti. Vācāti vacīsambhavā. Addhānahīno ūnavīsativasso. ‘‘Apicetthāti kurundivādo’’ti vuttaṃ. Vanappatinti evaṃ adinnādāne āgataṃ vanappatiṃ. Vissaṭṭhichaḍḍaneti sukkavissaṭṭhiyaṃ. Dukkaṭā katāti dukkaṭaṃ vuttaṃ. Āmakadhaññaṃ viññāpetvā bhuñjantiyā pubbapayoge dukkaṭaṃ, ajjhohāre pācittiyaṃ.

Pācittiyavaṇṇanā

476. Mahāsaṅghikā sāmaṇerepi āpattiṃ desāpenti kira, tena vuttaṃ ‘‘na desāpetabbā’’ti, daṇḍakammaṃ pana tesaṃ kātabbaṃ tathārūpe oḷārikavītikkame.

Avandanīyapuggalādivaṇṇanā

477.Dasasataṃ āpattiyoti sahassaṃ āpattiyo. Campāyaṃ vinayavatthusminti campeyyakkhandhake. Adhammena vaggantiādīni cattāri kammāniyeva bhagavatā vuttānīti attho. Na kevalaṃ āpattiyeva, atha kho cha samathā…pe… sammukhāvinayena sammanti, samāyogaṃ gacchanti sammukhāvinayena sampayogaṃ gacchantīti attho. Vinā samathehi sammati, samathabhāvaṃ gacchati. Paṭisedhatthe sati vinā samathehīti samathehi vināti attho.

Soḷasakammādivaṇṇanā

478.Asuttakanti suttavirahitaṃ, usuttaṃ tatra natthīti adhippāyo.

Dutiyagāthāsaṅgaṇikavaṇṇanā niṭṭhitā.

Sedamocanagāthāvaṇṇanā

Avippavāsapañhāvaṇṇanā

479.Tahinti tasmiṃ puggale. Akappiyasambhogo nāma methunadhammādi. ‘‘Varasenāsanarakkhaṇatthāya vissajjetvā paribhuñjituṃ vaṭṭatī’’ti garubhaṇḍavinicchaye vutto. Ekādasāvandiye paṇḍakādayo ekādasa. Upeti saparisaṃ. Na jīvati nimmitarūpattā. ‘‘Ubbhakkhakena vadāmī’’ti iminā mukhe methunadhammābhāvaṃ dīpeti. Adhonābhivivajjanena vaccamaggappassāvamaggesu . Gāmantarapariyāpannaṃ nadipāraṃ okkantabhikkhuniṃ sandhāyāti bhikkhuniyā gāmāpariyāpannaparatīre nadisamīpameva sandhāya vuttā. Tattha paratīre gāmūpacāro ekaleḍḍupāto nadipariyantena paricchinno, tasmā paratīre ratanamattampi araññaṃ na atthi, tañca tiṇādīhi paṭicchannattā dassanūpacāravirahitaṃ karoti. Tattha attano gāme āpatti natthi. Paratīre pana ekaleḍḍupātasaṅkhāte gāmūpacāreyeva padaṃ ṭhapeti. Antare abhidhammavasena araññabhūtaṃ sakagāmaṃ atikkamati nāma, tasmā gaṇamhā ohīyanā ca hotīti ñātabbaṃ. Ettāvatāpi santosamakatvā vicāretvā gahetabbaṃ. Bhikkhūnaṃ santike upasampannā pañcasatā mahāpajāpatippamukhā. Mahāpajāpatipi hi ānandattherena dinnaovādassa paṭiggahitattā bhikkhūnaṃ santike upasampannā nāma.

Pārājikādipañhāvaṇṇanā

480.‘‘Dussakuṭiṃ sandhāyā’’ti saha dussena vītikkamanassa sakkuṇeyyatāya vuttaṃ. Liṅgaparivatte paṭiggahaṇassa vijahanato sāmaṃ gahetvā bhuñjituṃ na vaṭṭati. Kākaūhadanaṃ vāti kākena ūhadanaṃ vā. ‘‘Tayo purisepi upagantvā’’ti pāṭhaseso.

Pācittiyādipañhāvaṇṇanā

481.Methunadhammapaccayā nāma kāyasaṃsaggo. Taṃhetu methunadhammassa pubbabhāgabhūtaṃ kāyasaṃsaggaṃ vāyāmantiyāti aṭṭhavatthupūraṇaṃ sandhāya. Paribhogappaccayāti paribhogakāraṇā. Tasmāti yasmā paribhogappaccayā āpajjati, tasmā bhojanapariyosāne hotīti attho. Porāṇapotthakesu ‘‘tassā’’ti pāṭho. ‘‘Kāraṇavacanaṃ sundaraṃ bhojanaparicchedadassanato’’ti vadanti.

Sedamocanagāthāvaṇṇanā niṭṭhitā.

Pañcavaggo

Kammavaggavaṇṇanā

483. ‘‘Ummattakasammutiṃ ummattake yācitvā gate asammukhāpi dātuṃ vaṭṭatī’’ti vuttaṃ. Tattha nisinnepi na kuppati niyamābhāvā. Asammukhā kate dosābhāvaṃ dassetuṃ ‘‘asammukhākataṃ sukataṃ hotī’’ti vuttaṃ. Dūtena upasampadā panettha sammukhā kātuṃ na sakkā. Kammavācānānattasabhāvā pattanikkujjanādayo hatthapāsato apanetvā kātabbā, tena vuttaṃ ‘‘asammukhā kataṃ sukataṃ hotī’’ti. ‘‘Pucchitvā codetvā sāretvā kātabbaṃ apucchitvā acodetvā asāretvā karotī’’ti ayaṃ vacanattho. Ṭhapetvā kattikamāsanti so pavāraṇāmāso, dve ca puṇṇamāsiyoti paṭhamadutiyavassūpagatānaṃ pavāraṇā puṇṇamāsā dve.

485. Padaṃ vā chaḍḍetīti attho. Ka-vaggādīsu pañcasu. Garukanti dīghaṃ, saṃyogaparañca. ‘‘Buddharakkhitattherassa yassa nakkhamatī’’ti ettha ta-kāraka-kārā saṃyogaparā. Dīghe vattabbe rassanti ‘‘so tuṇhī assā’’ti vattabbe so tuṇhi assāti vacanaṃ.

486. Sesaṭṭhakathāsu vuttavacanaṃ kurundiyaṃ pākaṭaṃ katvā ‘‘nisīdituṃ na sakkontī’’ti vuttaṃ.

487-8.Parisuddhasīlā cattāro bhikkhūti pārājikaṃ anāpannā. Na tesaṃ chando vā pārisuddhi vā etīti tīsu, dvīsu vā nisinnesu ekassa, dvinnaṃ vā chandapārisuddhi āhaṭāpi anāhaṭāva.

Apalokanakammakathāvaṇṇanā

495-6. Kāyasambhogasāmaggidānasahaseyyapaṭiggahaṇādi imassa apalokanakammassa ṭhānaṃ hotīti evampi apalokanakammaṃ pavattatīti attho. Kammaññeva lakkhaṇanti kammalakkhaṇaṃ. Osāraṇanissāraṇabhaṇḍukammādayo viya kammañca hutvā aññañca nāmaṃ na labhati , kammameva hutvā upalakkhīyatīti kammalakkhaṇaṃ upanissayo viya. Hetupaccayādilakkhaṇavimutto hi sabbo paccayaviseso tattha saṅgayhati, evampi ‘‘kammalakkhaṇamevā’’ti vuttaṃ. Kammalakkhaṇaṃ dassetuṃ ‘‘acchinnacīvarajiṇṇacīvaranaṭṭhacīvarāna’’ntiādi vuttaṃ. ‘‘Tato atirekaṃ dentena apaloketvā dātabba’’nti vuttaṃ apalokanaṃ kammalakkhaṇameva. Evaṃ sabbattha lakkhaṇaṃ veditabbaṃ. Iṇapalibodhampīti sace tādisaṃ bhikkhuṃ iṇāyikā palibujjhanti. Tatruppādato dātuṃ vaṭṭati. Antarasannipātoti uposathappavāraṇādimahāsannipāte ṭhapetvā antarā maṅgaluccāraṇādi. Upanikkhepatoti cetiyassa āpadatthāya nikkhittato. ‘‘Aññā katikā kātabbā’’ti ye rukkhe uddissa pubbe katikā katā, tehi imesaṃ aññattāti vuttaṃ. ‘‘Sace tattha mūle’’ti pubbe ‘‘ito paṭṭhāya bhājetvā khādantū’’ti vacanena puggalikaparibhogo paṭikkhitto hoti. Anuvicaritvāti pacchato pacchato gantvā. Tesaṃ santikā paccayaṃ paccāsīsantenāti attho. Mūlabhāganti dasamabhāgaṃ katvā. Pubbakāle dasamabhāgaṃ katvā adaṃsu, tasmā ‘‘mūlabhāgo’’ti vuttaṃ. Akatāvāsaṃ vā katvāti uppannaāyena. Jaggitakāleyeva na vāretabbāti jaggitā hutvā pupphaphalabharitakāleti attho. Jagganakāleti jaggituṃ āraddhakāle. Ñattikammaṭṭhānabhede panāti ñattikammassa ṭhānabhede.

Idaṃ panettha pakiṇṇakaṃ – atthi saṅghakammaṃ saṅgho eva karoti, na gaṇo, na puggalo, taṃ apalokanakammassa kammalakkhaṇekadesaṃ ṭhapetvā itaraṃ catubbidhampi kammaṃ veditabbaṃ. Atthi saṅghakammaṃ saṅgho ca karoti, gaṇo ca karoti, puggalo ca karoti, taṃ pubbe ṭhapitaṃ. Vuttañhetaṃ ‘‘yasmiṃ vihāre dve tayo janā vasanti, tehi nisīditvā katampi saṅghena katasadisameva. Yasmiṃ pana vihāre eko bhikkhu hoti, tena bhikkhunā’’tiādi (pari. aṭṭha. 495-496). Atthi gaṇakammaṃ saṅgho ca karoti, gaṇo ca karoti, puggalo ca karoti, taṃ yo pārisuddhiuposatho aññesaṃ santike karīyati, tassa vasena veditabbaṃ. Atthi gaṇakammaṃ gaṇova karoti, na saṅgho, na puggalo, taṃ yo pārisuddhiuposatho aññamaññaṃ ārocanavasena karīyati, tassa vasena veditabbaṃ. Atthi puggalakammaṃ puggalova karoti, na saṅgho, na gaṇo, taṃ adhiṭṭhānuposathavasena veditabbaṃ. Atthi gaṇakammaṃ ekaccova gaṇo karoti, ekacco na karoti, tattha añattikaṃ dveyeva karonti, na tayo. Sañattikaṃ tayova karonti, na tato ūnā vā adhikā vāti.

Apaññattepaññattavaggavaṇṇanā

500. Kakusandhakoṇāgamanakassapā eva hi satta āpattikkhandhe paññapesuṃ. Vipassīādayo pana ovādapātimokkhaṃ uddisiṃsu, na sikkhāpadaṃ paññapesuṃ.

Nigamanakathāvaṇṇanā

Ubhatovibhaṅgakhandhakaparivārehi vibhattaṃ desanaṃ atthi tassa vinayapiṭakassa, nāmena samantapāsādikā nāma saṃvaṇṇanā ‘‘samantapāsādikā nāmā’’ti vuttavacanasaṃvaṇṇanā samattāti āha. Tattha padhānaghare. Iddhā atthavinicchayādīhi.

Sammā udito samudito, te guṇe akicchena adhigato adhikappamāṇaguṇehi vā samudito, tena samuditena ‘‘gatānaṃ dhammānaṃ gatiyo samannesatī’’ti vuttāya satiyā uppāditā saddhādayo paramavisuddhā nāma samannārakkhattā. Iti satipi saddhādīhi vuttā hoti. Evaṃ sante ettha vutte catubbidhe sīle pātimokkhasaṃvarasīlaṃ saddhā maṇḍeti. Saddhāsādhanañhi taṃ. Indriyasaṃvarājīvapārisuddhipaccayaparibhogasīlāni paṭimaṇḍenti sativīriyapaññāyoti yathāyogaṃ veditabbaṃ. Apica saddhā ca buddhirahitā avisuddhā hoti buddhiyā pasādahetuttā. Buddhiyo pana tassānubhāvena paramavisuddhā nāma honti. Paññā saddhārahitā kerāṭikapakkhaṃ bhajati, saddhāyuttā eva visuddhā hoti. Vīriyañca samādhirahitaṃ uddhaccāya saṃvattati, na samādhiyuttanti vīriyassa suddhavacanato samādhipi vutto hoti, evaṃ paramavisuddhā saddhādayopi pātimokkhaṃ paṭimaṇḍentīti ñātabbaṃ. Kathaṃ? Paṭipattidesake satthari ca paṭipattiyañca paṭipattiphale ca saddhāya vinā sīlasamādānaṃ, samādinnavisodhanañca kātuṃ na sakkāti saddhā pātimokkhaṃ paṭimaṇḍeti. Tattha ‘‘itipi so bhagavā’’tiādinā (dī. ni. 1.255; ma. ni. 1.74; saṃ. ni. 1.249) satthari ca pūjetuṃ sakkoti. Paṭipattiyaṃ sīlavipattisampattimūlake sandiṭṭhikasamparāyikaphale ca saddhāpavatti vitthārato ñātabbā, sīlavipattisampattinimittaṃ ādīnavamānisaṃsañca ādīnavapariccāge, ānisaṃsasampādane ca upāyaṃ disvā tathā pavattamānā paññā pātimokkhasaṃvaraṃ paṭimaṇḍeti. ‘‘Atisīta’’ntiādinā appavattanārahaṃ kosajjaṃ ‘‘yo ca sītañca uṇhañcā’’ti vuttānusārena pajahitvā anuppannuppannānaṃ asaṃvarasaṃvarānaṃ anuppādanapajahanauppādanavaḍḍhanavasena pavattamānavīriyaṃ pātimokkhaṃ paṭimaṇḍeti, iminā nayena indriyasaṃvarādīsupi yojetabbaṃ. Catunnampi saṅgahavatthūnaṃ anukūlasamudācāro idha ācāroti veditabbo. Ajjava-vacanena lābhasakkārahetu kāyaduccaritādikuṭilakaramāyāsāṭheyyapaṭipakkhaajjavadhammasamāyogadīpanena alobhajjhāsayatā dīpitā. Maddava-vacanena kakkhaḷabhāvakarapaṭighādipaṭipakkhabhūtamettādimaddavadhammasamāyogadīpanena hitajjhāsayādīni dīpitāni honti. Ādi-saddena ‘‘khanti ca soraccañca sākhalyañca paṭisanthāro cā’’tiādinā (dha. sa. dukamātikā 125-126) vuttadhammehi samāyogo dīpito hoti. Idha vuttā ajjavamaddavādayo guṇā sīlasampattiyā hetū ca honti sīlasampattiphalañca taṃsampādanato. Sakasamayoti catuparisā. Etena sabhāgadukkhabhāvābhāvo sūcito. Atha vā sakasamayoti sogataṃ piṭakattayaṃ sakasamayo eva gahanaṃ duddīpanattā, sakasamayassa sanniṭṭhānaṃ sakasamayagahanaṃ –

‘‘Saccaṃ satto paṭisandhi, paccayākārameva ca;

Duddasā caturo dhammā, desetuñca sudukkarā’’ti. (vibha. aṭṭha. 225) –

Vuttattā yathā sakasamayassa gahanapadena yojanā vuttā, tathā parasamayassapi. Paññāveyyattiyenāti anena tikhiṇena ñāṇena katasilānisitasatthasadisasabhāvapaññā vuttā. Tipiṭakasaṅkhātāya pariyattiyā pabhedo tipiṭakapariyattippabhedo. Tasmiṃ pabhede. Tanti ca tantiattho ca sāsanaṃ nāma. Idha ‘‘tanti evā’’ti vadanti. Yasmiṃ ayaṃ saṃvaṇṇanā niṭṭhāpitā, tasmiṃ kāle paṭivedhañāṇābhāvato sutamayaṃ sandhāya ‘‘appaṭihatañāṇappabhāvenā’’ti vuttaṃ. Karaṇasampattiyā janitattā sukhaviniggataṃ. Sukhaviniggatattā madhurodātavacanalāvaṇṇayuttenāpi yojetabbaṃ, īdisaṃ vacanaṃ sotasukhañca sannivesasampattisukhañca hoti. ‘‘Veyyākaraṇenā’’ti avatvā ‘‘mahāveyyākaraṇenā’’ti vuttattā sikkhāniruttichandovicityādipaṭimaṇḍitapāṇiniyanyāsādhāraṇadhāraṇasabhāvo sūcito bhavati. Yuttavādinātiādīsu yuttamuttavādinā ṭhānuppattiyapaññāya samannāgatenāti attho. Ojābhedepi āyusattikaraṇatādisāmatthayogānaṃ mahākavinā racitaganthassa mahantattā vā ‘‘tipiṭakapariyattippabhede’’tiādīhi sāsane, hetuvisaye, sadde cāti imesu tīsu ṭhānesu pāṭavabhāvaṃ dīpento venayikabuddhisampattisabbhāvamassa sūceti. Yesaṃ puggalānaṃ pabhinnā paṭisambhidādi, te pabhinnapaṭisambhidādayo dhammā. Tehi parivārito ukkhittasantatiupacchedamakatvā attano santāne uppādanavaḍḍhanavasena vārito so pabhinnapaṭisambhidāparivāro. Tasmiṃ pabhinnapaṭisambhidāparivāre uttarimanussadhammeti attho. Chaḷabhiññacatupaṭisambhidādippabhedaguṇapaṭimaṇḍite pana chaḷabhiññā uttarimanussadhammā eva. Catūsu paṭisambhidāsu atthapaṭisambhidāya ekadesova. Tadubhayaṃ sayaṃ uttarimanussadhammapariyāpannaṃ kathaṃ uttarimanussadhammaṃ paṭimaṇḍetīti ce? Rukkhaṃ rukkhassa avayavabhūtapupphādayo viya sayañca yesaṃ uttarimanussadhammānaṃ avayavattāti. Kāmāvacaradhammapariyāpannapaṭisambhidāñāṇaṃ uttarimanussadhammānaṃ anavayavabhūtaṃ uttarimanussadhammaṃ paṭimaṇḍeti, purisassa anavayavabhūto alaṅkāro viya purisaṃ. Atha vā kāmāvacarapaasambhidāparivāro chaḷabhiññāpaṭisambhidādippabhedaguṇe paṭimaṇḍeti. Lokuttarapaṭisambhidaṃ sandhāya puna paṭisambhidāvacanañca. Sāsane uppajjitvā sāsanassa alaṅkārabhūtena, yasmiṃ vaṃse uppanno, tasseva vā alaṅkārabhūtena. Saṅkhepavitthāresu itarītarakaraṇaṃ, appasannapasannānaṃ pasāduppādanābhivuḍḍhikaraṇaṃ, vuttānaṃ gambhīrānaṃ gambhīruttānabhāvakaraṇanti evaṃ chabbidhācariyaguṇayogato vipulabuddhi nāma. Ye dhammacintanaṃ atidhāvantā keci ucchedādinānappakāraṃ antaṃ vā gaṇhanti, ‘‘sabbaṃ ñeyyaṃ paññatti evā’’ti vā ‘‘paramattho evā’’ti vā gaṇhanti, tesaṃ buddhi micchādiṭṭhipaccayattā samalā nāma hoti, imassa pana buddhi dhammacintātidhāvanarahitattā visuddhā nāma hoti. Tena vuttaṃ ‘‘vipulavisuddhabuddhinā’’ti . Garūhi ‘‘piyo garu bhāvanīyo’’tiādinā (a. ni. 7.37; netti. 113) vuttaguṇehi yuttagarūhi. Guṇehi thirabhāvaṃ gatattā therena.

Sīlena sīlassa vā visuddhiyā sīlavisuddhiyā. Avijjaṇḍakosaṃ padāletvā paṭhamaṃ abhinibbattattā lokajeṭṭhassa. Lokassa vā gambhīre mahante sīlādikkhandhe esi gavesīti mahesīti.

Ettāvatā samadhikasattavīsatisahassaparimāṇāya samantapāsādikasaññitāya vinayaṭṭhakathāya sabbapadesu vinicchayajātaṃ saṅkhipitvā gaṇṭhiṭṭhānavikāsanā katā hoti, tathāpi yaṃ ettha likhitaṃ, taṃ suṭṭhu vicāretvā pāḷiñca aṭṭhakathañca sallakkhetvā ye ācariyā buddhassa bhagavato mahānubhāvaṃ, vinayapiṭakassa ca vicitranayagambhīratthataṃ sallakkhetvā porāṇānaṃ kathāmaggaṃ avināsetvā attano matiṃ pahāya kevalaṃ saddhammaṭṭhitiyā, parānuggahakāmatāya ca vinayapiṭakaṃ pakāsentā ṭhitā, tesaṃ pādamūle vanditvā khantisoraccādiguṇasamannāgatena hutvā vattasampattiyā tesaṃ cittaṃ ārādhetvā paveṇiyā āgataṃ vinicchayaṃ kathāpetvā upadhāretvā yaṃ tena saṃsandati, taṃ gahetabbaṃ, itaraṃ chaḍḍetabbaṃ. Itarathā tuṇhībhūtena bhavitabbaṃ. Vinicchayasaṅkarakarena pana na bhavitabbameva. Kasmā? Sāsanassa nāsahetuttā. Hoti cettha –

‘‘Asambudhaṃ buddhamahānubhāvaṃ,

Dhammassa gambhīranayatthatañca;

Yo vaṇṇaye taṃ vinayaṃ aviññū,

So duddaso sāsananāsahetu.

Pāḷiṃ tadatthañca asambudhañhi,

Nāseti yo aṭṭhakathānayañca;

Anicchayaṃ nicchayato parehi,

Gāheti teheva purakkhato so.

Anukkameneva mahājanena,

Purakkhato paṇḍitamānibhikkhu;

Apaṇḍitānaṃ vimatiṃ akatvā,

Ācariyalīḷaṃ purato karotī’’ti.

Samantapāsādikāya gaṇṭhipadādhippāyappakāsanā samattā.

Vajirabuddhiṭīkā niṭṭhitā.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app