6. Moggallānasaṃyuttaṃ

1-8. Paṭhamajjhānapañhasuttādivaṇṇanā

332-339. Kāmasahagatesu saññāmanasikāresu upaṭṭhahantesu byāpādādisahagatāpi saññāmanasikārā yathāpaccayaṃ upaṭṭhahantiyevāti vuttaṃ ‘‘kāmasahagatāti pañcanīvaraṇasahagatā’’ti. Nīvaraṇānañhettha nidassanamattametaṃ, yadidaṃ kāmaggahaṇaṃ. Pahīnāvasesā cettha nīvaraṇā veditabbā, tasmā pañcaggahaṇaṃ na kattabbaṃ. Tassāti mahāmoggallānattherassa santato upaṭṭhahiṃsu aciṇṇavasitāya. Tenāha ‘‘hānabhāgiyaṃ nāma ahosī’’ti. Ārammaṇa…pe… sahagatanti vuttaṃ itaresaṃ abhāvato.

Paṭhamajjhānapañhasuttādivaṇṇanā niṭṭhitā.

9. Animittapañhasuttavaṇṇanā

340.Vipassanāsamādhiṃyeva, na phalasamādhiṃ. Chejjakiccaṃ na nipphajjati avicchedavasena appavattanato. Nikantīti vipassanaṃ assādentī pavattataṇhā. Sādhetuṃ nāsakkhi upakkiliṭṭhattā. Nimittānusārīti niccasukhaattanimittānaṃ apūraṇato rāgadosamohanimittānipettha nimittāneva. Vuṭṭhāna…pe… samādhinti etena yāva maggo nādhigato, tāva vuṭṭhānagāminivipassanamanuyuñjantopi yathārahaṃ animittaṃ appaṇihitaṃ suññataṃ cetosamādhiṃ anuyutto viharatīti vattabbataṃ arahatīti dasseti. Vipassanāsampayuttanti vipassanāsaṅkhātañāṇasampayuttaṃ. Cetosamādhinti cittasīsena vipassanāsamādhimāha. Uparimaggaphalasamādhinti paṭhamamaggasamādhissa pageva adhigatattā.

Animittapañhasuttavaṇṇanā niṭṭhitā.

10-11. Sakkasuttādivaṇṇanā

341-342.Aveccappasādenāti vatthuttayaṃ yāthāvato ñatvā uppannapasādena, maggenāgatapasādenāti attho. So pana kenaci asaṃhāriyo asampavedhīti āha ‘‘acalappasādenā’’ti. Abhibhavanti attano puññānubhāvena.

Sakkasuttādivaṇṇanā niṭṭhitā.

Moggallānasaṃyuttavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app