5. Pañcamo paricchedo

Bhūmipuggalacittuppattiniddeso

182.

Ito paraṃ pavakkhāmi, buddhivuddhikaraṃ nayaṃ;

Cittānaṃ bhūmīsuppattiṃ, puggalānaṃ vasena ca.

183.

Devāceva manussā ca, tisso vāpāyabhūmiyo;

Gatiyo pañca niddiṭṭhā, satthunā tu tayo bhavā.

184.

Bhūmiyo tattha tiṃseva, tāsu tiṃseva puggalā;

Bhūmīsvetāsu uppannā, sabbe ca pana puggalā.

185.

Paṭisandhikacittānaṃ, vasenekūnavīsati;

Paṭisandhi ca nāmesā, duvidhā samudīritā.

186.

Acittakā sacittā ca, asaññīnamacittakā;

Sesā sacittakā ñeyyā, sā panekūnavīsati.

187.

Paṭisandhivaseneva, honti vīsati puggalā;

Idha cittādhikārattā, acittā na ca uddhaṭā.

188.

Ahetudvitihetūti, puggalā tividhā siyuṃ;

Ariyā pana aṭṭhāti, sabbe ekādaseritā.

189.

Etesaṃ pana sabbesaṃ, puggalānaṃ pabhedato;

Cittānaṃ bhūmīsuppattiṃ, bhaṇato me nibodhatha.

190.

Tiṃsabhūmīsu cittāni, kati jāyanti me vada;

Cuddaseva tu cittāni, honti sabbāsu bhūmisu.

191.

Sadā vīsati cittāni, kāmeyeva bhave siyuṃ;

Pañca rūpabhaveyeva, cattāreva arūpisu.

192.

Kāmarūpabhavesveva , aṭṭhārasa bhavanti hi;

Dvecattālīsa cittāni, honti tīsu bhavesupi.

193.

Ṭhapetvā pana sabbāsaṃ, catassopāyabhūmiyo;

Teraseva ca cittāni, honti chabbīsabhūmisu.

194.

Aparāni catassopi, ṭhapetvāruppabhūmiyo;

Cittāni pana jāyanti, cha ca chabbīsabhūmisu.

195.

Suddhāvāsikadevānaṃ , ṭhapetvā pañca bhūmiyo;

Pañca cittāni jāyante, pañcavīsatibhūmisu.

196.

Aparāni duve honti, pañcavīsatibhūmisu;

Ṭhapetvā nevasaññañca, catassopāyabhūmiyo.

197.

Dvepi cittāni jāyanti, catuvīsatibhūmisu;

Ākiñcaññaṃ nevasaññañca, ṭhapetvāpāyabhūmiyo.

198.

Apāyabhūmiyo hitvā, tisso āruppabhūmiyo;

Dveyeva pana cittāni, honti tevīsabhūmisu.

199.

Arūpe ca apāye ca, ṭhapetvā aṭṭha bhūmiyo;

Ekādasavidhaṃ cittaṃ, honti dvāvīsabhūmisu.

200.

Suddhāvāse apāye ca, ṭhapetvā nava bhūmiyo;

Ekavīsāsu niccampi, cattārova bhavanti hi.

201.

Ekaṃ sattarasasveva, cittaṃ jāyati bhūmisu;

Suddhāvāse ṭhapetvā tu, apāyāruppabhūmiyo.

202.

Dvādaseva tu jāyante, ekādasasu bhūmisu;

Ṭhapetvā pana sabbāpi, bhūmiyo hi mahaggatā.

203.

Kāmāvacaradevānaṃ, manussānaṃ vasena tu;

Aṭṭha cittāni jāyante, sadā sattasu bhūmisu.

204.

Pañcamajjhānapākeko , jāyate chasu bhūmisu;

Cattāri pana cittāni, tīsu tīsveva bhūmisu.

205.

Cattāri pana cittāni, honti ekekabhūmisu;

Arūpāvacarapākānaṃ, vasena paridīpaye.

206.

Kusalākusalā kāme,

Tesaṃ pākā ahetukā;

Āvajjanadvayañcāti,

Sattatiṃseva mānasā.

207.

Narakādīsvapāyesu, catūsupi ca jāyare;

Dvepaññāsāvasesāni, nuppajjanti kadācipi.

208.

Kāme devamanussānaṃ, nava pākā mahaggatā;

Neva jāyanti jāyanti, asīti hadayā sadā.

209.

Kāme aṭṭha mahāpākā, domanassadvayampi ca;

Tathā ghānādiviññāṇa-ttayaṃ pākā apuññajā.

210.

Natthi āruppapākā ca, rūpāvacarabhūmiyaṃ;

Imehi saha cittehi, tayo maggā phaladvayaṃ.

211.

Cattāro diṭṭhisaṃyuttā, vicikicchāyutampi ca;

Cattāro heṭṭhimā pākā, suddhāvāse na labbhare.

212.

Sesāni ekapaññāsa, cittāni pana labbhare;

Rūpāvacarikā sabbe, vipākā kāmadhātuyā.

213.

Domanassādimaggo ca, kriyā ca dve ahetukā;

Tecattālīsa cittāni, natthi āruppabhūmiyaṃ.

214.

Evaṃ bhūmivaseneva, cittuppattiṃ vibhāvaye;

Tathā ekādasannampi, puggalānaṃ vasena ca.

215.

Kusalākusalā kāme,

Tesaṃ pākā ahetukā;

Āvajjanadvayañcāti,

Sattatiṃseva mānasā.

216.

Ahetukassa sattassa, jāyante pañcabhūmisu;

Dvepaññāsāvasesāni, na jāyanti kadācipi.

217.

Ahetukassa vuttehi, kāmapākā duhetukā;

Duhetukassa jāyante, cattālīsaṃ tathekakaṃ.

218.

Sabbe mahaggatā ceva, sabbepi ca anāsavā;

Tihetukā vipākā ca, kāme nava kriyāpi ca.

219.

Duhetuno na jāyanti, cattālīsaṃ tathāṭṭha ca;

Kāmāvacarasattassa, tihetupaṭisandhino.

220.

Puthujjanassa jāyante, catupaññāsa mānasā;

Dvihetukassa vuttāni, cattālīsaṃ tathekakaṃ.

221.

Cattāro ñāṇasaṃyuttā, vipākā kāmadhātuyā;

Rūpārūpesu puññāni, catupaññāsa mānasā.

222.

Puthujjanassa jāyante, pañcatiṃsa na jāyare;

Chadevesu manussesu, sotāpannassa dehino.

223.

Paññāsevassa cittāni, jāyantīti viniddise;

Navatiṃseva cittāni, nuppajjantīti dīpaye.

224.

Sotāpannassa vuttāni, ṭhapetvā paṭhamaṃ phalaṃ;

Attanova phalenassa, sakadāgāmino siyuṃ.

225.

Sotāpannassa vuttāni, ṭhapetvā paṭighadvayaṃ;

Dutiyaṃ ca phalaṃ hitvā, yāni cittāni tāniti;

Anāgāmissa sattassa, jāyantīti viniddise.

226.

Kati cittāni jāyante, kāme arahato pana;

Cattārīsañca cattāri, kāme arahato siyuṃ.

227.

Maggaṭṭhānaṃ catunnampi, puggalānaṃ sakaṃ sakaṃ;

Maggacittaṃ siyā tesaṃ, ekacittakkhaṇā hi te.

228.

Puthujjanassa tīsveva, paṭhamajjhānabhūmisu;

Pañcatiṃseva cittāni, jāyanteti viniddise.

229.

Ghānādīsu ca viññāṇa-ttayaṃ satta apuññajā;

Mahāpākā tathā pākā, uparijjhānabhūmikā.

230.

Vipākāpi ca āruppā, domanassadvayampi ca;

Aṭṭhārasa kriyā ceva, aṭṭha lokuttarāni ca.

231.

Paṭhamajjhānanibbatta-puthujjanasarīrino;

Etāni catupaññāsa, cittāni na ca labbhare.

232.

Sotāpannassa cittāni, tatthekatiṃsa jāyare;

Puthujjanassa vuttesu, hitvā cāpuññapañcakaṃ.

233.

Sakadāgāmino tattha, ṭhapetvā paṭhamaṃ phalaṃ;

Ekatiṃseva jāyante, pakkhipitvā sakaṃ phalaṃ.

234.

Anāgāmissa tattheva, ṭhapetvā dutiyaṃ phalaṃ;

Ekatiṃseva jāyante, phalacittena attano.

235.

Viññāṇaṃ cakkhusotānaṃ, puññajaṃ sampaṭicchanaṃ;

Santīraṇadvayañceva, kriyacittāni vīsati.

236.

Arahattaphalaṃ pāko, paṭhamajjhānasambhavo;

Sattavīsati cittāni, arahantassa jāyare.

237.

Puthujjanassa tīsveva, dutiyajjhānabhūmisu;

Chattiṃsa dutiyajjhāna-tatiyajjhānapākato.

238.

Puthujjanassa vuttesu, hitvā vāpuññapañcakaṃ;

Sotāpannassa bāttiṃsa, phalena saha attano.

239.

Sotāpannassa vuttesu, ṭhapetvā paṭhamaṃ phalaṃ;

Bāttiṃsa phalacittena, sakadāgāmissa attano.

240.

Sakadāgāmīsu vuttesu, ṭhapetvā dutiyaṃ phalaṃ;

Anāgāmiphalenassa, bāttiṃseva bhavanti hi.

241.

Arahantassa tīsveva, aṭṭhavīsati attano;

Phalena dutiyajjhāna-tatiyajjhānapākato.

242.

Parittakasubhādīnaṃ, devānaṃ tīsu bhūmisu;

Pañcatiṃseva jāyante, catutthajjhānapākato.

243.

Sotāpannassa tattheka-tiṃsa cittāni jāyare;

Sakadāgāmino evaṃ, tathānāgāminopi ca.

244.

Khīṇāsavassa tattheva, sattavīsati mānasā;

Tathā vehapphale cāpi, sabbesaṃ honti mānasā.

245.

Ekatiṃseva cittāni, suddhāvāsikabhūmisu;

Anāgāmikasattassa, hontīti paridīpaye.

246.

Arahato pana tattheva, mānasā sattavīsati;

Evaṃ rūpīsu cittāni, viññeyyāni vibhāvinā.

247.

Catuvīsati cittāni, paṭhamāruppabhūmiyaṃ;

Puthujjanassa sattassa, jāyantīti viniddise.

248.

Sotāpannassa tattheva, ṭhapetvāpuññapañcakaṃ;

Samavīsati cittāni, phalena saha attano.

249.

Sakadāgāmino tattha, tathānāgāminopi ca;

Jāyanti vīsa cittāni, pubbapubbaphalaṃ vinā.

250.

Khīṇāsavassa tattheva, dasapañca ca mānasā;

Puthujjanassa sattassa, dutiyāruppabhūmiyaṃ.

251.

Honti tevīsa cittāni, iti vatvā vibhāvaye;

Tiṇṇannampettha sekhānaṃ, cittānekūnavīsati.

252.

Cuddaseva tu cittāni, dutiyāruppabhūmiyaṃ;

Kriyādvādasa pākeko, phalaṃ khīṇāsavassa tu.

253.

Puthujjanassa sattassa, tatiyāruppabhūmiyaṃ;

Bāvīsati ca cittāni, bhavantīti pakāsaye.

254.

Aṭṭhāraseva cittāni, sotāpannassa jāyare;

Sakadāgāmino tāni, ṭhapetvā paṭhamaṃ phalaṃ.

255.

Sakadāgāmivuttesu, ṭhapetvā dutiyaṃ phalaṃ;

Aṭṭhāraseva cittāni, anāgāmissa jāyare.

256.

Teraseva ca cittāni, tatiyāruppabhūmiyaṃ;

Khīṇāsavassa sattassa, bhavantīti viniddise.

257.

Ekavīsati cittāni, catutthāruppabhūmiyaṃ;

Puthujjanassa sattassa, jāyantīti viniddise.

258.

Sotāpannassa sattassa, sattarasa pakāsaye;

Sakadāgāmino tāni, ṭhapetvā paṭhamaṃ phalaṃ.

259.

Sakadāgāmivuttesu, ṭhapetvā dutiyaṃ phalaṃ;

Honti sattarasevassa, anāgāmissa mānasā.

260.

Dvādaseva tu cittāni, catutthāruppabhūmiyaṃ;

Jāyanti arahantassa, iti vatvā vibhāvaye.

261.

Heṭṭhimānaṃ arūpīnaṃ, brahmānaṃ uparūpari;

Arūpakusalā ceva, uppajjanti kriyāpi ca.

262.

Uddhamuddhamarūpīnaṃ, heṭṭhimā heṭṭhimā pana;

Āruppāneva jāyante, diṭṭhādīnavato kira.

263.

Ṭhapetvā paṭhamaṃ maggaṃ, kusalānuttarā tayo;

Kāmāvacarapuññāni, apuññāni tathā dasa.

264.

Cattārāruppapuññāni, sabbe pākā anuttarā;

Paṭhamāruppapāko ca, nava kāmakriyāpi ca.

265.

Āruppāpi kriyā sabbā, tecattālīsa mānasā;

Uppajjanti panetāni, paṭhamāruppabhūmiyaṃ.

266.

Sabbo kāmavipāko ca, sabbo rūpomahaggato;

Cittuppādo manodhātu, domanassadvayampi ca.

267.

Ādimaggo tayo pākā, āruppā ca tathūpari;

Chacattālīsa natthettha, paṭhamāruppabhūmiyaṃ.

268.

Vuttesu pana cittesu, paṭhamāruppabhūmiyaṃ;

Ṭhapetvā paṭhamāruppa-ttayaṃ pāko ca attano.

269.

Tālīsetāni jāyante, dutiyāruppabhūmiyaṃ;

Evaṃ sesadvaye ñeyyā, hitvā heṭṭhimaheṭṭhimaṃ.

270.

Attano attano pākā, cattāro ca anāsavā;

Vipākā honti sabbeva, catūsvāruppabhūmisu.

271.

Voṭṭhabbanena cittena, kāme aṭṭha mahākriyā;

Catassopi ca āruppā, teraseva kriyā siyuṃ.

272.

Khīṇāsavassa jāyante, paṭhamāruppabhūmiyaṃ;

Dvādaseva kriyā honti, dutiyāruppabhūmiyaṃ.

273.

Ekādasa kriyā honti, tatiyāruppabhūmiyaṃ;

Daseva ca kriyā ñeyyā, catutthāruppabhūmiyaṃ.

274.

Arahato pana cittāni, honti ekūnavīsati;

Arahattaṃ kriyā sabbā, ṭhapetvāvajjanadvayaṃ.

275.

Catunnañca phalaṭṭhānaṃ, tihetukaputhujjane;

Teraseva ca cittāni, bhavantīti pakāsaye.

276.

Cattāro ñāṇasaṃyuttā, mahāpākā tathā nava;

Rūpārūpavipākā ca, teraseva bhavantime.

277.

Catunnañca phalaṭṭhānaṃ, duhetukaputhujjane;

Ñāṇahīnāni cattāri, vipākā eva jāyare.

278.

Puthujjanānaṃ tiṇṇampi, catunnaṃ ariyadehinaṃ;

Sattaraseva cittāni, sattannampi bhavanti hi.

279.

Viññāṇāni duve pañca, manodhātuttayampi ca;

Santīraṇāni voṭṭhabbaṃ, honti sattarasevime.

280.

Heṭṭhā tiṇṇaṃ phalaṭṭhānaṃ, tihetukaputhujjane;

Naveva kusalā honti, catunnampi mahaggatā.

281.

Tiṇṇaṃ puthujjanānañca, tiṇṇamariyānamādito;

Teraseva tu cittāni, uppajjantīti niddise.

282.

Aṭṭheva kāmapuññāni, diṭṭhihīnā apuññato;

Cattāropi ca uddhacca-saṃyuttañcāti terasa.

283.

Heṭṭhā dvinnaṃ phalaṭṭhānaṃ, tathā sabbaputhujjane;

Domanassayuttaṃ cittaṃ, dvayameva tu jāyate.

284.

Tiṇṇaṃ puthujjanānaṃ tu, pañceva pana jāyare;

Cattāri diṭṭhiyuttāni, vicikicchāyutampi ca.

285.

Maggaṭṭhānaṃ catunnampi, maggacittaṃ sakaṃ sakaṃ;

Ekameva bhave tesaṃ, iti vatvā vibhāvaye.

286.

Mayā bhavesu cittānaṃ, puggalānaṃ vasena ca;

Bhikkhūnaṃ pāṭavatthāya, cittuppatti pakāsitā.

287.

Evaṃ sabbamidaṃ cittaṃ, bhūmipuggalabhedato;

Bahudhāpi ca hotīti, viññātabbaṃ vibhāvinā.

288.

Sakkā vuttānusārena, bhedo ñātuṃ vibhāvinā;

Ganthavitthārabhītena, saṃkhittaṃ panidaṃ mayā.

289.

Pubbāparaṃ viloketvā, cintetvā ca punappunaṃ;

Atthaṃ upaparikkhitvā, gahetabbaṃ vibhāvinā.

290.

Imañcābhidhammāvatāraṃ susāraṃ,

Varaṃ sattamohandhakārappadīpaṃ;

Sadā sādhu cinteti vāceti yo taṃ,

Naraṃ rāgadosā ciraṃ nopayanti.

Iti abhidhammāvatāre bhūmipuggalavasena cittuppattiniddeso nāma

Pañcamo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app