Nayasamuṭṭhānavāravaṇṇanā

79. Evaṃ nānāsuttavasena ekasuttavasena ca hāravicāraṃ dassetvā idāni nayavicāraṃ dassetuṃ ‘‘tattha katamaṃ nayasamuṭṭhāna’’ntiādi āraddhaṃ. Kasmā panettha yathā ‘‘tattha katamo desanāhāro, assādādīnavatāti gāthā. Ayaṃ desanāhāro kiṃ desayatī’’tiādinā hāraniddeso āraddho, evaṃ ‘‘tattha katamo nandiyāvaṭṭo, taṇhañca avijjampi cāti gāthā, ayaṃ nandiyāvaṭṭo kiṃ nayatī’’tiādinā anārabhitvā samuṭṭhānamukhena āraddhanti? Vuccate – hāranayānaṃ visayabhedato. Yathā hi hārā byañjanamukhena suttassa atthasaṃvaṇṇanā, na evaṃ nayā. Nayā pana nānāsuttato niddhāritehi taṇhāvijjādīhi mūlapadehi catusaccayojanāya nayato anubujjhiyamāno dukkhādiattho. So hi maggañāṇaṃ nayati sampāpetīti nayo. Paṭivijjhantānaṃ pana ugghaṭitaññuādīnaṃ tiṇṇaṃ veneyyānaṃ vasena mūlapadavibhāgato tidhā vibhattā. Ekameko cettha yato neti, yañca neti, tesaṃ saṃkilesavodānānaṃ vibhāgato dvisaṅgaho catuchaaṭṭhadiso cāti bhinno hāranayānaṃ visayo. Tathā hi vuttaṃ – ‘‘hārā byañjanavicayo, suttassa nayā tayo ca suttattho’’ti (netti. saṅgahavāra). Evaṃ visiṭṭhavisayattā hāranayānaṃ hārehi aññathā naye niddisanto ‘‘tattha katamaṃ nayasamuṭṭhāna’’ntiādimāha.

Tatthāyaṃ vacanattho – samuṭṭhahanti etenāti samuṭṭhānaṃ. Ke samuṭṭhahanti? Nayā. Nayānaṃ samuṭṭhānaṃ nayasamuṭṭhānaṃ. Kiṃ pana taṃ? Taṃtaṃmūlapadehi catusaccayojanā. Sā hi nandiyāvaṭṭādīnaṃ nayānaṃ uppattiṭṭhānatāya samuṭṭhānaṃ bhūmīti ca vuccati. Tathā ca vakkhati – ‘‘ayaṃ vuccati nandiyāvaṭṭassa nayassa bhūmī’’ti (netti. 81). Pubbā koṭi na paññāyati avijjāya ca bhavataṇhāya cātiādi nandiyāvaṭṭassa nayassa bhūmidassanaṃ. Tattha pubbā koṭi na paññāyatīti asukassa nāma buddhassa bhagavato, asukassa vā cakkavattino kāle avijjā bhavataṇhā ca uppannā. Tato pubbe nāhosīti evaṃ avijjābhavataṇhānaṃ na kāci purimā mariyādā upalabbhati. Kasmā? Anamataggattā saṃsārassa. Vuttañhetaṃ – ‘‘anamataggoyaṃ, bhikkhave, saṃsāro, pubbā koṭi na paññāyatī’’ti (saṃ. ni. 2.124; kathā. 75) vitthāro. Tatthāti avijjābhavataṇhāsu. Yadipi avijjāya saṃyojanabhāvo, taṇhāya ca nīvaraṇabhāvo pāḷiyaṃ vutto, tathāpi avijjāya paṭicchāditādīnavehi bhavehi taṇhā saṃyojetīti imassa atthassa dassanatthaṃ ‘‘avijjānīvaraṇaṃ taṇhāsaṃyojana’’nti vuttaṃ.

Avijjāsaṃyuttāti avijjāya missitā, avijjāya vā abhinivesavatthūsu baddhā. Avijjāpakkhena vicarantīti avijjāpakkhena avijjāsahāyena dvādasavidhena vipallāsena abhinivesavatthubhūte ārammaṇe pavattanti. Te vuccanti diṭṭhicaritāti te avijjābhibhūtā rūpādīni niccādito abhinivisantā diṭṭhicaritāti vuccanti, diṭṭhicaritā nāmāti attho. Taṇhāpakkhenāti aṭṭhasatataṇhāvicaritena. Diṭṭhivicarite taṇhāvicarite ca paṭipattiyā vibhajitvā dassetuṃ ‘‘diṭṭhicaritā’’tiādi vuttaṃ. Tattha attakilamathānuyoganti attano kāyassa kilissanapayogaṃ attaparitāpanapaṭipattiṃ. Kāmasukhallikānuyoganti kāmasukhassa allīyanapayogaṃ kāmesu pātabyataṃ.

Yadipi bāhirakā ‘‘dukkhaṃ taṇhā’’ti ca jānanti ‘‘idaṃ dukkhaṃ, ettakaṃ dukkha’’nti, ‘‘ayaṃ taṇhā, ayaṃ tassā virāgo’’ti pariññeyyapahātabbabhāvena pana na jānanti, iti pavattipavattihetumattampi na jānanti. Kā pana kathā nivattinivattihetūsūti āha – ‘‘ito bahiddhā natthi saccavavatthāna’’ntiādi. Tattha saccappakāsanāti saccadesanā. Samathavipassanākosallanti samathavipassanāsu bhāvanākosallaṃ, tāsu uggahaparipucchāsavanamanasikārakosallaṃ vā. Vipassanādhiṭṭhānañcettha samathaṃ adhippetaṃ. Upasamasukhappattīti kilesānaṃ vūpasamasukhādhigamo. Viparītacetāti micchābhiniviṭṭhacetā. Natthi sukhena sukhanti yaṃ anavajjapaccayaparibhogasukhena kāyaṃ cittañca paṭippassaddhadarathaṃ katvā ariyehi pattabbaṃ upasamasukhaṃ, taṃ paṭikkhipati. Dukkhenāti kāyakhedanadukkhena.

So lokaṃ vaḍḍhayatīti so kāme paṭisevento attabhāvasaṅkhātaṃ lokaṃ vaḍḍheti pīneti. Puttanattuparamparāya vā saṃsārassa anupacchedanato sattalokaṃ vaḍḍheti. Bahuṃ puññaṃ pasavatīti attano pañcahi kāmaguṇehi santappanena puttamukhadassanena ca bahuṃ puññaṃ uppādeti. Abhinivesassa nātidaḷhatāya evaṃsaññī. Daḷhatāya evaṃdiṭṭhī dukkhena sukhaṃ patthayamānā attakilamathānuyogamanuyuttā kāmesu puññasaññī kāmasukhallikānuyogamanuyuttā ca viharantīti yojetabbaṃ.

Tadabhiññā santāti tathāsaññino samānā. Rogameva vaḍḍhayantīti attabhāvarogameva kilesarogameva vā aparāparaṃ vaḍḍhenti. Gaṇḍasallesupi eseva nayo. Rogābhitunnāti yathāvuttarogabyādhitā. Gaṇḍapaṭipīḷitāti yathāvuttagaṇḍabādhitā. Sallānuviddhāti yathāvuttasallena anupaviṭṭhā. Ummujjanimujjānīti upapajjanacavanāni. Ugghātanigghātanti uccāvacabhāvaṃ. Rogagaṇḍasallabhesajjanti yathāvuttarogāditikicchanaṃ, samathavipassanaṃ sandhāya vadati. Tenevāha – ‘‘samathavipassanā roganigghātakabhesajja’’nti. Tattha roganigghātakanti rogavūpasamanaṃ. ‘‘Saṃkileso dukkha’’ntiādinā saccāni tesaṃ pariññeyyādibhāvena katheti.

Tattha saṃkileso dukkhanti attakilamathānuyogakāmasukhallikānuyogasaṃkilesavanto, tehi vā saṃkilissamāno rūpārūpakāyo dukkhaṃ ariyasaccaṃ. Tadabhisaṅgo taṇhāti tattha abhisaṅgo āsaṅgoti laddhanāmā taṇhā.

80. Idāni diṭṭhicaritataṇhācaritānaṃ sakkāyadiṭṭhidassane pavattibhedaṃ dassetuṃ ‘‘diṭṭhicaritā’’tiādi vuttaṃ. Tattha diṭṭhicaritā rūpaṃ attato upagacchantīti diṭṭhicaritā diṭṭhābhinivesassa balavabhāvato rūpaṃ ‘‘attā’’ti gaṇhanti. Tesañhi attābhiniveso balavā, na tathā attaniyābhiniveso. Esa nayo vedanantiādīsupi. Taṇhācaritā rūpavantaṃ attānanti taṇhācaritā taṇhābhinivesassa balavabhāvato rūpaṃ attano kiñcanapalibodhabhāve ṭhapetvā avasesaṃ vedanādiṃ ‘‘attā’’ti gaṇhanti. Attani vā rūpanti attādhāraṃ vā rūpaṃ. Rūpasmiṃ vāattānanti rūpādhāraṃ vā attānaṃ. Vedanāvantantiādīsupi eseva nayo. Etesañhi attaniyābhiniveso balavā, na tathā attābhiniveso. Tasmā yathāladdhaṃ attaniyanti kappetvā tadaññaṃ ‘‘attā’’ti gaṇhanti. Ayaṃ vuccati vīsativatthukā sakkāyadiṭṭhīti ayaṃ pañcasu upādānakkhandhesu ekekasmiṃ catunnaṃ catunnaṃ gāhānaṃ vasena vīsativatthukā sati vijjamāne khandhapañcakasaṅkhāte kāye, satī vā vijjamānā tattha diṭṭhīti sakkāyadiṭṭhi.

Lokuttarā sammādiṭṭhīti paṭhamamaggasammādiṭṭhi. Anvāyikāti sammādiṭṭhiyā anugāmino. Yadā sammādiṭṭhi sakkāyadiṭṭhiyā pajahanavasena pavattā, tadā tassā anuguṇabhāvena pavattamānakāti attho. Ke pana teti? Āha ‘‘sammāsaṅkappo’’tiādi. ‘‘Te tayo khandhā’’tiādinā ariyamaggato khandhamukhena samathavipassanā niddhāreti. ‘‘Tattha sakkāyo’’tiādi catusaccaniddhāraṇaṃ. Taṃ sabbaṃ suviññeyyameva.

Puna ‘‘tattha ye rūpaṃ attato upagacchantī’’tiādinā sakkāyadassanamukhena ucchedādiantadvayaṃ, majjhimañca paṭipadaṃ niddhāreti. Tattha ime vuccanti ucchedavādinoti ime rūpādike pañcakkhandhe attato upagacchantā rūpādīnaṃ aniccabhāvato ucchijjati attā vinassati na hoti paraṃ maraṇāti evaṃ abhinivisanato ‘‘ucchedavādino’’ti vuccanti. Ime vuccanti sassatavādinoti ime ‘‘rūpavantaṃ vā attāna’’ntiādinā rūpādivinimutto añño koci attāti upagacchantā ‘‘so nicco dhuvo sassato’’ti abhinivisanato ‘‘sassatavādino’’ti vuccanti. ‘‘Ucchedasassatavādā ubho antā, ayaṃ saṃsārapavattī’’tiādi saccaniddhāraṇaṃ, taṃ suviññeyyaṃ.

Ucchedasassataṃ samāsato vīsativatthukā sakkāyadiṭṭhīti attā ucchijjati attā niccoti ca ādippavattanato ucchedasassatadassanaṃ saṅkhepato vīsativatthukā sakkāyadiṭṭhi eva hoti. Sabbopi hi attavādo sakkāyadiṭṭhiantogadho evāti. Vitthārato dvāsaṭṭhi diṭṭhigatānīti ucchedasassatadassanaṃ vitthārena brahmajāle (dī. ni. 1.28 ādayo) āgatāni dvāsaṭṭhi diṭṭhigatāni. Tesanti evaṃ saṅkhepavitthāravantānaṃ ucchedasassatadassanānaṃ. Paṭipakkhoti pahāyakapaṭipakkho. Tecattālīsaṃ bodhipakkhiyā dhammāti aniccasaññā dukkhasaññā anattasaññā pahānasaññā virāgasaññā nirodhasaññā cattāro satipaṭṭhānā…pe… ariyo aṭṭhaṅgiko maggoti ete tecattālīsaṃ bodhipakkhiyā dhammā.

Evaṃ vipassanāvasena paṭipakkhaṃ dassetvā puna samathavasena dassetuṃ ‘‘aṭṭha vimokkhā dasa ca kasiṇāyatanānī’’ti vuttaṃ. Dvāsaṭṭhi diṭṭhigatāni mohajālanti dvāsaṭṭhi diṭṭhigatāni mohajālahetukattā mohajālañca. Anādianidhanappavattanti purimāya koṭiyā abhāvato anādi. Asati paṭipakkhādhigame santānavasena anupacchedena pavattanato anidhanappavattaṃ. Yasmā pana mohajālahetukāni diṭṭhigatāni mohajāle padālite padālitāni honti, tasmā vuttaṃ – ‘‘tecattālīsaṃ bodhipakkhiyā dhammā ñāṇavajiraṃ mohajālappadālana’’nti.

Tattha ñāṇavajiranti vajirūpamañāṇaṃ. Aṭṭha samāpattiyo samāpajjitvā tejetvā tikkhasabhāvaṃ āpāditaṃ vipassanāñāṇaṃ maggañāṇañca ñāṇavajiraṃ. Idameva hi ñāṇaṃ bhagavato pavattaṃ ‘‘mahāvajirañāṇa’’nti vuccati. Taṃ pana sasambhāraṃ katvā dassento ‘‘tecattālīsaṃ bodhipakkhiyā dhammā’’ti āha. Mohajālappadālananti pubbabhāge vikkhambhanavasena maggakkhaṇe samucchedavasena avijjābhavataṇhānaṃ padālanaṃ. Atītādibhedabhinnesu rūpādīsu sakaattabhāvādīsu ca saṃsibbanavasena pavattanato jālaṃ bhavataṇhā. Tassā hi taṇhā jālinī sibbinī jālanti ca adhivacananti. Evaṃ attakilamathānuyogakāmasukhallikānuyogadiṭṭhitaṇhābhinivesasassatucchedānaṃ niddhāraṇavasena mohajālapariyāyavisesato avijjātaṇhā vibhajitvā yathānusandhinā saṃkilesapakkhaṃ nigamento ‘‘tena vuccati pubbā koṭi na paññāyati avijjāya ca bhavataṇhāya cā’’ti āha.

81.‘‘Tatthadiṭṭhicarito’’tiādinā vodānapakkhaṃ dasseti. Tattha sallekhānusantatavuttīti anupaddutasallekhavutti. Kasmā? Yasmā sallekhe tibbagāravo. Diṭṭhicarito hi tapojigucchādinā anupāyenapi yebhuyyena kilesānaṃ sallekhanādhippāyena carati, tasmā so sāsane pabbajito dhutadhammavasena sallekhapaṭipadaṃ pūreti. Sikkhānusantatavuttīti acchiddacatupārisuddhisīlavutti. Diṭṭhiyā savisaye paññāsadisī pavattīti so visujjhamāno paññādhiko hotīti āha – ‘‘diṭṭhicarito sammattaniyāmaṃ okkamanto dhammānusārī bhavatī’’ti. Taṇhāvasena micchāvimokkho hotīti taṇhācarito visujjhamāno saddhādhikova hoti, tasmā vuttaṃ – ‘‘taṇhācarito sammattaniyāmaṃ okkamanto saddhānusārī bhavatī’’ti. Diṭṭhicarito sukhāya paṭipadāyātiādi paṭipadāniddeso heṭṭhā desanāhāravibhaṅge (netti. 5 ādayo) āgato eva, atthopi tattha sabbappakārato vutto eva.

Apubbapadesu pana viveciyamānoti vimociyamāno. Paṭinissaratīti niyyāti vimuccatīti attho. Dandhañca dhammaṃ ājānātīti taṇhācaritassa mandapaññassa vasena vuttaṃ. Tikkhapañño pana khippaṃ dhammaṃ ājānātīti. ‘‘Sattāpi duvidhā’’tiādinā indriyavibhāgena puna paṭipadāvibhāgaṃ dasseti, taṃ suviññeyyaṃ.

‘‘Ye hi kecī’’tiādinā tāsaṃ paṭipadānaṃ niyyāne tīsupi kālesu ekantikabhāvaṃ dasseti. Tattha imāhi eva catūhi paṭipadāhīti imāhi eva catūhi paṭipadāhi, tabbinimuttāya aññāya paṭipadāya abhāvato. Catukkamagganti paṭipadācatukkaṃ, paṭipadā hi maggoti. Atha vā catukkamagganti nandiyāvaṭṭassa catuddisāsaṅkhātaṃ maggaṃ. Tā pana catasso disā disālocananaye āgamissanti. Kimatthaṃ pana catukkamaggaṃ paññapentīti āha ‘‘abudhajanasevitāyā’’tiādi. Tattha abudhajanasevitāyāti apaṇḍitajanasevitāya. Bālakantāyāti bālajanakāmitāya. Rattavāsiniyāti rattesu rāgābhibhūtesu vasatīti rattavāsinī, tassā. Nandiyāti tatra tatrābhinandanaṭṭhena nandīsaṅkhātāya. Avaṭṭanatthanti samucchindanatthaṃ. Ayaṃ vuccati nandiyāvaṭṭassa nayassa bhūmīti ayaṃ taṇhāvijjānaṃ vasena saṃkilesapakkhe dve disā samathavipassanānaṃ vasena vodānapakkhepi dve disā catusaccayojanā nandiyāvaṭṭassa nayassa samuṭṭhānatāya bhūmīti.

82. Evaṃ nandiyāvaṭṭassa nayassa bhūmiṃ niddisitvā idāni tassa disābhūtadhamme niddisantena yasmā cassa disābhūtadhammesu vuttesu disālocananayo vuttoyeva hoti, tasmā ‘‘veyyākaraṇesu hi ye kusalākusalā’’ti disālocanalakkhaṇaṃ ekadesena paccāmasitvā ‘‘te duvidhā upaparikkhitabbā’’tiādi āraddhaṃ. Tattha teti disābhūtadhammā. Duvidhāti ‘‘ime saṃkilesadhammā, ime vodānadhammā’’ti evaṃ duvidhena. Upaparikkhitabbāti upapattito parito ikkhitabbā, dhammayuttito taṃtaṃdisābhāvena pekkhitabbā ālocitabbāti attho.

Yaṃ pakāraṃ sandhāya ‘‘duvidhā upaparikkhitabbā’’ti vuttaṃ, taṃ dasseti ‘‘lokavaṭṭānusārī ca lokavivaṭṭānusārī cā’’ti. Tassattho – loko eva vaṭṭaṃ lokavaṭṭaṃ. Lokavaṭṭabhāvena anusarati pavattatīti lokavaṭṭānusārī, saṃkilesadhammoti attho. Lokassa, lokato vā vivaṭṭaṃ lokavivaṭṭaṃ, nibbānaṃ. Taṃ anusarati anulomanavasena gacchatīti lokavivaṭṭānusārī, vodānadhammoti attho. Tenevāha – ‘‘vaṭṭaṃ nāma saṃsāro, vivaṭṭaṃ nibbāna’’nti.

Taṃkathaṃ daṭṭhabbanti taṃ kathaṃ kena pakārena daṭṭhabbanti ce? Upacayena. Yathā kataṃ kammaṃ phaladānasamatthaṃ hoti, tathā kataṃ upacitanti vuccati. Evaṃ upacitabhāve kammaṃ nāma hoti, vipākavaṭṭassa kāraṇaṃ hotīti attho. Sabbepi kilesā catūhi vipallāsehi niddisitabbā, dasannampi kilesānaṃ vipallāsahetubhāvato. Te kattha daṭṭhabbāti te pana vipallāsā kattha passitabbāti āha – ‘‘dasa vatthuke kilesapuñje’’ti. Dasavidhakāraṇe kilesasamūheti attho. Tattha kilesāpi kilesavatthu, kilesānaṃ paccayadhammāpi kilesavatthu. Tesu kāraṇabhāvena purimasiddhā kilesā parato paresaṃ kilesānaṃ paccayabhāvato kilesāpi kilesavatthu. Ayonisomanasikāro, ayonisomanasikāraparikkhatā ca dhammā kilesuppattihetubhāvato kilesappaccayāpi kilesavatthūti daṭṭhabbaṃ.

Cattāroāhārāti ettha āhārasīsena tabbisayā kilesāpi adhippetā. Catasso viññāṇaṭṭhitiyoti etthāpi eseva nayo. ‘‘Paṭhame āhāre’’tiādinā dasavatthuke kilesapuñje purimaṃ purimaṃ pacchimassa pacchimassa kāraṇanti dasseti. Tattha paṭhame āhāreti visayabhūte paṭhame āhāre paṭhamo vipallāso pavattatīti attho. Sesāhāresupi eseva nayo. Paṭhame vipallāseti paṭhame vipallāse appahīne sati paṭhamaṃ upādānaṃ pavattatīti attho. Sesapadesupi eseva nayo. Yaṃ panettha vattabbaṃ, taṃ niddeseyeva kathayissāma.

83. Idāni dasavatthukaṃ kilesapuñjaṃ taṇhāvijjāvasena dve koṭṭhāse karonto ‘‘yo ca kabaḷīkāro āhāro’’tiādimāha. Tattha kabaḷīkārāhāraṃ phassāhārañca aparijānantassa taṇhācaritassa yathākkamaṃ kāyavedanāsu tibbo chandarāgo hoti, iti upakkilesassa chandarāgassa hetubhāvato yo ca kabaḷīkāro āhāro, yo ca phasso āhāro, ime taṇhācaritassa puggalassa upakkilesāti vuttā. Tathā manosañcetanāhāraṃ viññāṇāhārañca aparijānanto diṭṭhicarito tesu attasaññī niccasaññī ca hotīti vuttanayeneva te diṭṭhicaritassa puggalassa upakkilesāti vuttā. Tathā purimakā dve vipallāsā purimakāni eva ca dve dveupādānayogaganthāsavaoghasallaviññāṇaṭṭhitiagatigamanāni taṇhāpadhānattā taṇhāsabhāvattā taṇhāvisayattā ca taṇhācaritassa upakkilesāti vuttā. Pacchimakāni pana tāni diṭṭhipadhānattā diṭṭhisabhāvattā diṭṭhivisayattā ca diṭṭhicaritassa upakkilesāti vuttāti daṭṭhabbā.

84.Kabaḷīkāre āhāre ‘‘asubhe subha’’nti vipallāsoti catūsu āhāresu kabaḷīkāre āhāre catūsu ca vipallāsesu ‘‘asubhe subha’’nti vipallāso daṭṭhabbo kabaḷīkārāhārassa asubhasabhāvattā asubhasamuṭṭhānattā ca. Tathā phassāhārassa dukkhasabhāvattā dukkhapaccayattā ca visesato tattha ‘‘dukkhe sukha’’nti vipallāso. Tathā yebhuyyena sattā viññāṇe niccasaññino, saṅkhāresu ca attasaññino, cetanāpadhānā ca saṅkhārāti vuttaṃ – ‘‘viññāṇe āhāre…pe… attāti vipallāso’’ti. Paṭhame vipallāse ṭhito kāme upādiyatīti ‘‘asubhe subha’’nti vipariyesaggāhī kilesakāmena vatthukāme daḷhaṃ gaṇhāti . Idaṃ vuccati kāmupādānanti yaṃ tathā kāmānaṃ gahaṇaṃ, idaṃ vuccati kāmupādānaṃ. ‘‘Dukkhe sukha’’nti vipariyesaggāhī ‘‘sīlabbatehi anāgate bhavavisuddhīti taṃ nibbutisukha’’nti daḷhaṃ gaṇhāti. ‘‘Anicce nicca’’nti vipariyesaggāhī ‘‘sabbe bhavā niccā dhuvā sassatā avipariṇāmadhammā’’ti saṃsārābhinandiniṃ bhavadiṭṭhiṃ daḷhaṃ gaṇhāti. ‘‘Anattani attā’’ti vipariyesaggāhī ‘‘asati attani kassidaṃ kammaphalaṃ, tasmā so karoti, so paṭisaṃvedetī’’ti attadiṭṭhiṃ daḷhaṃ gaṇhātīti imamatthaṃ dasseti ‘‘dutiye vipallāse ṭhito’’tiādinā.

Ayaṃ vuccati kāmayogoti yena kāmarāgasaṅkhātena kāmupādānena vatthukāmehi saha satto saṃyojīyati, ayaṃ kāmarāgo ‘‘kāmayogo’’ti vuccati. Ayaṃ vuccati bhavayogoti yato sīlabbatupādānasaṅkhātena bhavupādānena bhavena saha satto saṃyojīyati, ayaṃ bhavarāgo ‘‘bhavayogo’’ti vuccati. Ayaṃ vuccati diṭṭhiyogoti yāya ahetukadiṭṭhiādisaṅkhātāya pāpikāya diṭṭhiyā, sakkāyadiṭṭhiādiavasiṭṭhadiṭṭhiyā ca satto dukkhena saha saṃyojīyati, ayaṃ pāpikā diṭṭhi ‘‘diṭṭhiyogo’’ti vuccati. Ayaṃ vuccati avijjāyogoti yāya attavādupādānena sakalavaṭṭadukkhena ca saha satto saṃyojīyati, ayaṃ avijjā ‘‘avijjāyogo’’ti vuccati.

Yasmā pana kāmayogādayo abhijjhākāyaganthādīnaṃ paccayā honti, tasmā ‘‘paṭhame yoge ṭhito abhijjhāya kāyaṃ ganthatī’’tiādi vuttaṃ. Tattha abhijjhāya kāyaṃ ganthatīti parābhijjhāyanalakkhaṇāya abhijjhāya nāmakāyaṃ ganthati ghaṭṭetīti attho. Tathā bhavapatthanāya appahīnattā bhavadiṭṭhibhavarāgavasena āghātavatthūsu sattā cittāni padūsentīti āha – ‘‘dutiye yoge ṭhito byāpādena kāyaṃ ganthatī’’ti. Tathā diṭṭhivasena avijjāvasena ca sīlabbatehi sujjhati, idameva saccaṃ moghamaññanti ca abhinivisatīti āha – ‘‘tatiye…pe… idaṃsaccābhinivesena kāyaṃ ganthatī’’ti.

Tassāti tassa abhijjhādīhi samannāgatassa puggalassa. Evaṃ ganthitāti evaṃ abhijjhāyanādivasena nāmakāyaṃ ganthitvā ṭhitā. Āsavantīti āsavabhāvena pavattanti. Kuto ca vuccati āsavantīti kuto pana hetuto te kilesā āsavantīti āsavahetuṃ pucchati. Yasmā pana kilesā kusalappavattiṃ nivāretvā cittaṃ pariyādāya tiṭṭhantā, maggena asamucchinnā eva vā āsavānaṃ uppattihetu honti, tasmā ‘‘anusayato vā pariyuṭṭhānato vā’’ti vuttaṃ. Abhijjhākāyaganthena kāmāsavoti abhijjhākāyaganthena siddhena kāmarāgasabhāvattā kāmāsavo siddho hoti. Katthacideva visaye domanassito tappaṭipakkhe visaye tabbisayabahule ca bhave patthetīti āha – ‘‘byāpādakāyaganthena bhavāsavo’’ti. Parāmāsakāyaganthena diṭṭhāsavoti sīlabbataparāmāsakāyaganthena siddhena taṃsabhāvattā aparāparaṃ vā diṭṭhiyo ganthentassa diṭṭhāsavo siddho hoti. Idaṃsaccābhinivesakāyaganthena avijjāsavoti ‘‘idameva saccaṃ moghamañña’’nti abhinivisantassa ayonisomanasikārato anekehi akusalehi dhammehi saddhiṃ avijjāsavo uppajjati, sabbesaṃ vā akusaladhammānaṃ avijjāpubbaṅgamattā idaṃsaccābhinivesakāyaganthena siddhena tassa hetubhūto avijjāsavo siddho hoti.

Yasmā pana āsavā eva paribuddhā vaṭṭasmiṃ ohananti osādentīti ‘‘oghā’’ti vuccanti, tasmā vuttaṃ – ‘‘tassa ime cattāro āsavā’’tiādi.

Anusayasahagatāti anusayabhāvaṃ appaṭikkhipitvā gatā pavattā, anusayabhūtā vā. Ajjhāsayanti cittaṃ. Anupaviṭṭhāti ogāḷhā. Hadayaṃ āhacca tiṭṭhantīti cittassa abbhantarasaṅkhātaṃ hadayaṃ āhantvā tiṭṭhanti. Tathā hi vuttaṃ aṭṭhasāliniyaṃ (dha. sa. aṭṭha. 5) ‘‘abbhantaraṭṭhena hadaya’’nti. Tena vuccanti sallāti yasmā ajjhāsayaṃ anupaviṭṭhā hadayaṃ āhacca tiṭṭhanti, tena vuccanti ‘‘sallā’’ti. Pīḷājananaṃ duruddharaṇatā ca sallaṭṭho. ‘‘Eso me attā’’ti gahaṇamukhena ‘‘esohamasmī’’ti gahaṇaṃ hotīti diṭṭhiṃ nissāyapi mānaṃ jappentīti āha ‘‘diṭṭhoghena mānasallo’’ti.

Pariyādinnanti aññassa okāsaṃ adatvā samantato gahitaṃ. Catūsu dhammesu saṇṭhahatīti ārammaṇapaccayatāya ārammaṇabhūtesu catūsu dhammesu patiṭṭhahati. Tāni sarūpato dasseti ‘‘rūpe vedanāya saññāya saṅkhāresū’’ti. Nandūpasecanenāti lobhasahagatassa sampayuttā nandī sahajātakoṭiyā , itarassa upanissayakoṭiyā upasecananti nandūpasecanaṃ, tena nandūpasecanena. Kena pana taṃ nandūpasecananti āha – ‘‘rāgasallena nandūpasecanena viññāṇenā’’ti.

Tattha rāgasallenāti rāgasallena hetubhūtena nandūpasecanena viññāṇenāti itthambhūtalakkhaṇe karaṇavacanaṃ. Rūpūpagā viññāṇaṭṭhitīti rūpameva ārammaṇakaraṇavasena upagantabbato, viññāṇassa patiṭṭhābhāvato ca rūpūpagā viññāṇaṭṭhiti. Tiṭṭhati etthāti ṭhiti. Pañcavokārabhavasmiñhi abhisaṅkhāraviññāṇaṃ rūpakkhandhaṃ nissāya tiṭṭhati. Dosasallenāti sahajātena dosasallena. Yadā vedanūpagā viññāṇaṭṭhiti vuccati, tadā upanissayakoṭiyāva nandiyā upasittaṃ viññāṇaṃ daṭṭhabbaṃ. Vedanāpi domanassavedanāva. Yadā ca upanissayapaccayabhūtena dosasallena vedanūpagā viññāṇaṭṭhiti vuccati, tadā sahajātakoṭiyā, upanissayakoṭiyā vā nandiyā upasittaṃ viññāṇaṃ daṭṭhabbaṃ. Vedanā pana tissopi tissannaṃ vedanānaṃ ārammaṇūpanissayabhāvato. Tattha paṭhamanayo domanassārammaṇassa abhisaṅkhāraviññāṇassa vasena vutto. Dutiyo sabbavedanārammaṇassa vasenāpi daṭṭhabbaṃ.

Mānasallenāti mānasallena sahajātena, upanissayabhūtena vā. Mohasallenāti etthāpi eseva nayo. Ettha ca anādimatisaṃsāre itthipurisā rūpābhirāmāti rāgasallavasena paṭhamā viññāṇaṭṭhiti yojitā. Sabbāyapi vedanāya dukkhapariyāyasabbhāvato dukkhāya ca doso anusetīti dosasallavasena dutiyā, saññāvasena ‘‘seyyohamasmī’’ti maññanā hotīti mānasallavasena tatiyā, saṅkhāresu samūhaghanaṃ dubbinibbhoganti mohasallavasena catutthī viññāṇaṭṭhiti yojitāti daṭṭhabbā.

Upatthaddhanti olubbhārammaṇabhūtāhi viññāṇaṭṭhitīhi upatthambhitaṃ. Tañca kammanti yaṃ ‘‘cetanā cetasika’’nti pubbe (netti. 82) vuttaṃ. Ime ca kilesāti ime ca dasavatthukā kilesā. Sesaṃ suviññeyyameva.

85. Idāni āhārādayo nayānaṃ saṃkilesapakkhe disābhāvena vavatthapetuṃ ‘‘imā catasso disā’’tiādi āraddhaṃ, taṃ uttānameva. Puna kabaḷīkāro āhārotiādi āhārādīsuyeva yassa puggalassa upakkilesā, taṃ vibhajitvā dassetuṃ āraddhaṃ. Tattha dasannaṃ suttānanti ekadesesu samudāyavohārena vuttaṃ. Samudāyesu hi pavattā samaññā avayavesupi dissati , ‘‘yathā paṭo daḍḍho, samuddo diṭṭho’’ti ca. Eko atthoti ekassa atthassa nipphādanato vuttaṃ. Byañjanameva nānanti ettha byañjanaggahaṇena byañjanatthopi gahitoti daṭṭhabbaṃ. Dasahipi suttapadehi savatthukā taṇhā vuttā. Taṇhā ca rāgacaritaṃ puggalaṃ khippaṃ dūsetīti āha – ‘‘ime rāgacaritassa puggalassa upakkilesā’’ti. Yathā ca paṭhamadisābhāvena vuttadhammā rāgacaritassa upakkilesā, evaṃ dutiyadisābhāvena vuttadhammā dosacaritassa. Tatiyacatutthadisābhāvena vuttadhammā yathākkamaṃ diṭṭhicaritassa mandassa tikkhassa ca upakkilesā vuttā. Tesaṃ upakkilesabhāvo vuttanayānusārena veditabbo.

Āhāravipallāsādayo yadipi sabbehi tīhi vimokkhamukhehi pubbabhāge yathārahaṃ pariññeyyā pahātabbā ca. Yassa pana dukkhānupassanā purime āhāradvaye dukkhākārena bahulaṃ pavattati, tassa vasena yo ca kabaḷīkāro āhāro, yo ca phasso āhāro, ime appaṇihitena vimokkhamukhena pariññaṃ gacchantīti vuttaṃ. Esa nayo sesesu. Evañcetaṃ, na aññathā. Na hi ariyamaggānaṃ viya pahātabbesu vimokkhamukhānaṃ pariññeyyapahātabbesu koci niyamo sambhavati. Iti sabbe lokavaṭṭānusārino dhammā niyyanti, te lokā tīhi vimokkhamukhehīti nigamanaṃ. Tassattho – iti evaṃ vuttappakārā sabbe āhārādayo lokasaṅkhātavaṭṭānusārino dhammā te lokabhūtā vaṭṭato niyyanti aniccānupassanādīhi tīhi vimokkhamukhehīti.

86. Evaṃ saṃkilesapakkhe disābhūtadhamme niddisitvā idāni vodānapakkhe disābhūtadhamme dassetuṃ ‘‘catasso paṭipadā’’tiādi vuttaṃ. Tattha dibbabrahmaariyaāneñjavihāroti cattāro vihārā. Mānappahānaālayasamugghātaavijjāpahānabhavūpasamā cattāro acchariyā abbhutā dhammā. Saccādhiṭṭhānādīni cattāri adhiṭṭhānāni. Chandasamādhibhāvanādayo catasso samādhibhāvanā. Indriyasaṃvaro tapasaṅkhāto puññadhammo bojjhaṅgabhāvanā sabbūpadhipaṭinissaggasaṅkhātaṃ nibbānañcāti cattāro sukhabhāgiyā dhammā veditabbāti.

Paṭhamā paṭipadātiādi paṭipadāsatipaṭṭhānādīnaṃ abhedasandassanaṃ. Yadi evaṃ kasmā visuṃ gahaṇaṃ katanti? Dasavatthukassa kilesapuñjassa paṭipakkhabhāvadassanatthaṃ paṭipadādidasakaniddeso. Tathā hi vakkhati – ‘‘cattāro āhārā tesaṃ paṭipakkho catasso paṭipadā’’tiādi (netti. 87). Kiñcāpi catūsu satipaṭṭhānesu ‘‘idaṃ nāma satipaṭṭhānaṃ imāya eva paṭipadāya ijjhatī’’ti niyamo natthi, tathāpi paṭhamāya paṭipadāya paṭhamaṃ satipaṭṭhānaṃ sambhavatīti sambhavavasena evaṃ vuttaṃ – ‘‘paṭhamā paṭipadā, paṭhamaṃ satipaṭṭhāna’’nti. Yasmā pana āhāravipallāsādīnaṃ viya paṭipadāsatipaṭṭhānādīnaṃ atthato nānattaṃ natthi. Satipaṭṭhānāniyeva hi tathā tathā paṭipajjamānāni dukkhāpaṭipadādandhābhiññādināmakāni honti, tasmā yathā saṃkilesapakkhe ‘‘paṭhame āhāre paṭhamo vipallāso’’tiādinā adhikaraṇabhedena vuttaṃ, evaṃ adhikaraṇabhedaṃ akatvā ‘‘paṭhamā paṭipadā, paṭhamaṃ satipaṭṭhāna’’ntiādi vuttaṃ. Sesesupi eseva nayo.

Andhassa pabbatārohanaṃ viya kadācideva uppajjanakaṃ acchariyaṃ, accharāyoggaṃ acchariyanti porāṇā. Abhūtapubbaṃ bhūtanti abbhutaṃ. Ubhayampetaṃ vimhayāvahassa adhivacanaṃ. Na hi mānappahānādito aññaṃ durabhisambhavataraṃ vimhanīyañca upalabbhatīti adhitiṭṭhati etena, ettha vā adhiṭṭhānamattameva vā tanti adhiṭṭhānaṃ. Saccañca taṃ adhiṭṭhānañca, saccassa vā adhiṭṭhānaṃ, saccaṃ adhiṭṭhānaṃ etassāti vā saccādhiṭṭhānaṃ. Sesesupi eseva nayo. Samādhi eva bhāvetabbatāya samādhibhāvanā. Sukhaṃ bhajatīti sukhabhāgiyo, sukhabhāgassa vā sukhakoṭṭhāsassa hitoti sukhabhāgiyo. Ekassapi sattassa asubhabhāvanādayo viya ekadese avattitvā anavasesapariyādānato natthi etissā pamāṇanti appamaññā.

Paṭhamā paṭipadā bhāvitā bahulīkatā paṭhamaṃ satipaṭṭhānaṃ paripūretīti paṭhamāya paṭipadāya bhāvanābahulīkāro paṭhamassa satipaṭṭhānassa bhāvanāpāripūrīti attho. Sesapadesupi eseva nayo. Yathā hi ariyamagge bhāvite satipaṭṭhānādayo bodhipakkhiyadhammā sabbepi bhāvitā eva honti, evaṃsampadamidaṃ daṭṭhabbaṃ.

Kāyānupassanāya kāmarāgassa ujuvipaccanīkabhāvato ‘‘paṭhamo satipaṭṭhāno bhāvito bahulīkato kāmapaṭipakkhaṃ paṭhamaṃ jhānaṃ paripūretī’’ti vuttaṃ. Tathā pītipaṭisaṃvedanādivasena pavattamānaṃ dutiyaṃ satipaṭṭhānaṃ, sappītikassa dutiyajjhānassa cittassa abhippamodanavasena pavattamānaṃ tatiyaṃ satipaṭṭhānaṃ ukkaṃsagatasukhassa tatiyajjhānassa aniccavirāgādivasena pavattiyā saṅkhāresu upekkhakaṃ catutthaṃ satipaṭṭhānaṃ upekkhāsatipārisuddhibhāvato catutthajjhānassa pāripūriyā saṃvattati.

Yasmā pana rūpāvacarapaṭhamajjhānaṃ rūpāvacarasamāpattīnaṃ, dutiyajjhānaṃ byāpādavitakkādidūrībhāvena brahmavihārānaṃ, tatiyajjhānaṃ pītivirāgena sukhena vipassanāya adhiṭṭhānabhūtaṃ ariyavihārānaṃ, catutthajjhānaṃ upekkhāsatipārisuddhiāneñjappattaṃ āneñjavihārānaṃ visesato paccayo hoti, tasmā ‘‘paṭhamaṃ jhānaṃ bhāvitaṃ bahulīkataṃ paṭhamaṃ vihāraṃ paripūretī’’tiādi vuttaṃ. Iti yo yassa visesapaccayo, so taṃ paripūretīti vuttoti daṭṭhabbaṃ.

87. Idāni paṭipadādayo vodānapakkhe disābhāvena vavatthapetuṃ ‘‘tattha imā catasso disā’’tiādi vuttaṃ. Taṃ suviññeyyameva. Puna ‘‘paṭhamā paṭipadā’’tiādi paṭipadācatukkādīsu yena yassa puggalassa vodānaṃ, taṃ vibhajitvā dassetuṃ āraddhaṃ. Taṃ heṭṭhā vuttanayameva. Yadipi tīsu vimokkhamukhesu ‘‘idaṃ nāma vimokkhamukhaṃ imāya eva paṭipadāya ijjhatī’’ti niyamo natthi. Yesaṃ pana puggalānaṃ purimāhi dvīhi paṭipadāhi appaṇihitena vimokkhamukhena ariyamaggādhigamo. Tathā yassa tatiyāya paṭipadāya suññatavimokkhamukhena, yassa ca catutthāya paṭipadāya animittavimokkhamukhena ariyamaggādhigamo, tesaṃ puggalānaṃ vasena ayaṃ paṭipadāvimokkhamukhasaṃsandanā. Satipaṭṭhānādīhi vimokkhamukhasaṃsandanāyapi eseva nayo.

Tesaṃ vikkīḷitanti tesaṃ asantāsanajavaparakkamādivisesayogena sīhānaṃ buddhānaṃ paccekabuddhānaṃ buddhasāvakānañca vikkīḷitaṃ viharaṇaṃ. Yadidaṃ āhārādikilesavatthusamatikkamanamukhena saparasantāne paṭipadādisampādanā. Idāni āhārādīnaṃ paṭipadādīhi yena samatikkamanaṃ, taṃ nesaṃ paṭipakkhabhāvaṃ dassento ‘‘cattāro āhārā tesaṃ paṭipakkho catassopaṭipadā’’tiādimāha. Tattha tesaṃ paṭipakkhabhāvo pahātabbabhāvo pahāyakabhāvo ca āhāraviññāṇaṭṭhitīnañcettha pahātabbabhāvo tappaṭibandhachandarāgavasena daṭṭhabbo. Tattha ‘‘vikkīḷitaṃ bhāvanā sacchikiriyā cā’’tiādi tassāyaṃ saṅkhepattho – tesaṃ vikkīḷitanti ettha yadetaṃ vikkīḷitaṃ nāma bhāvetabbānaṃ bodhipakkhiyadhammānaṃ bhāvanā, sacchikātabbānaṃ phalanibbānānaṃ sacchikiriyā ca. Tathā pahātabbassa dasavatthukassa kilesapuñjassa tadaṅgādivasena pahānaṃ byantīkiriyā anavasesananti. Idāni taṃ saṅkhepena dassento ‘‘indriyādhiṭṭhānaṃ vikkīḷitaṃ vipariyāsānadhiṭṭhāna’’nti āha.

Indriyādhiṭṭhānanti indriyānaṃ pavattanaṃ bhāvanā sacchikiriyā ca. Vipariyāsānadhiṭṭhānanti vipallāsānaṃ apavattanaṃ pahānaṃ anuppādanaṃ. Indriyāni saddhammagocaroti indriyāni cettha saddhammassa gocarabhūtāni pavattihetūti adhippetāni saddhindriyādīnīti attho. Vipariyāsā kilesagocaroti vipallāsā saṃkilesapakkhassa pavattiṭṭhānaṃ pavattihetūti. Ayaṃ vuccati sīhavikkīḷitassa nayassa bhūmīti yāyaṃ ‘‘cattāro āhārā’’tiādinā saṃkilesapakkhe dasannaṃ catukkānaṃ, ‘‘catasso paṭipadā’’tiādinā vodānapakkhepi dasannaṃ catukkānaṃ taṇhācaritādīnaṃ upakkilesavodānavibhāvanāmukhena niddhāraṇā, ayaṃ sīhavikkīḷitassa nayassa bhūmi nāma.

88. Idāni ugghaṭitaññuādipuggalattayavasena tipukkhalanayassa bhūmiṃ vibhāvetukāmo yasmā pana nayānaṃ aññamaññānuppavesassa icchitattā sīhavikkīḷitanayato tipukkhalanayo niggacchati, tasmā paṭipadāvibhāgato cattāro puggale sīhavikkīḷitanayassa bhūmiṃ niddisitvā tato eva ugghaṭitaññuādipuggalattaye niddhāretuṃ ‘‘tattha ye dukkhāya paṭipadāyā’’tiādi āraddhaṃ. Tattha ime dve puggalāti ime purimānaṃ dvinnaṃ paṭipadānaṃ vasena dve puggalā. Esa nayo itaratthāpi. Puna ‘‘tattha ye dukkhāya paṭipadāyā’’tiādi yathāvuttapuggalacatukkato ugghaṭitaññuādipuggalattayaṃ niddhāretuṃ vuttaṃ. Tattha yo sādhāraṇāyāti dukkhāpaṭipadāya khippābhiññāya, sukhāpaṭipadāya dandhābhiññāya ca niyyātīti sambandho. Kathaṃ pana paṭipadādvayaṃ ekassa sambhavatīti? Nayidamevaṃ daṭṭhabbaṃ. Ekassa puggalassa ekasmiṃ dve paṭipadā sambhavantīti. Yathāvuttāsu pana dvīsu paṭipadāsu yo yāya kāyaci niyyāti, ayaṃ vipañcitaññūti ayamettha adhippāyo. Yasmā pana aṭṭhasāliniyaṃ (dha. sa. aṭṭha. 350) paṭipadā calati na calatīti vicāraṇāyaṃ ‘‘calatī’’ti vuttaṃ, tasmā ekassapi puggalassa jhānantaramaggantaresu paṭipadābhedo icchitovāti.

‘‘Tattha bhagavā’’tiādinā desanāvibhāgehipi tameva puggalavibhāgaṃ vibhāveti. Taṃ heṭṭhā vuttanayameva. Tattha adhicittanti adhicittasikkhañcāti ca-saddo luttaniddiṭṭho. Tena adhicittasikkhañca adhipaññāsikkhañca vipañcitaññussa paññapetīti attho. Adhisīlanti etthāpi eseva nayo. Adhisīlasikkhaṃ adhicittasikkhaṃ adhipaññāsikkhañcāti yojetabbaṃ.

Cattāri hutvā tīṇi bhavantīti liṅgavipallāsena vuttaṃ, cattāro puggalā hutvā tayo puggalā hontīti attho.

Ayaṃsaṃkilesoti ayaṃ akusalamūlādidvādasattikasaṅgaho saṃkilissati etenāti saṃkilesoti katvā. Idaṃ vodānanti etthāpi eseva nayo.

Tīṇi hutvā dve bhavantīti nandiyāvaṭṭanayassa disābhūtadhammadassanatthaṃ vuttaṃ. Tenevāha – ‘‘taṇhā ca avijjā cā’’tiādi, taṃ sabbaṃ suviññeyyameva.

Kasmā panettha nayānaṃ uddesānukkamena niddeso na katoti? Nayānaṃ nayehi sambhavadassanatthaṃ. Paṭhamanayato hi puggalādhiṭṭhānavasena tatiyanayassa, tatiyanayato ca dutiyanayassa sambhavoti imassa visesassa dassanatthaṃ paṭhamanayānantaraṃ tatiyanayo, tatiyanayānantarañca dutiyanayo niddiṭṭho. Dhammādhiṭṭhānavasena pana tatiyanayato dutiyanayo, dutiyanayato paṭhamanayopi sambhavatīti imassa visesassa dassanatthaṃ ante ‘‘taṇhā ca avijjā cā’’tiādinā paṭhamanayassa bhūmi dassitā. Teneva hi ‘‘cattāri hutvā tīṇi bhavanti, tīṇi hutvā dve bhavantī’’ti vuttaṃ. Yadi evaṃ ‘‘dve hutvā cattāri bhavanti, dve hutvā tīṇi bhavanti, tīṇi hutvā cattāri bhavantī’’ti ayampi nayo vattabbo siyāti? Saccametaṃ, ayaṃ pana nayo atthato dassito evāti katvā na vutto. Yasmā tiṇṇaṃ atthanayānaṃ aññamaññaṃ anuppaveso icchito, sati ca anuppavese tato viniggamopi sambhavati evāti. Ayañca attho peṭakopadesena vibhāvetabbo.

Tatthāyaṃ ādito paṭṭhāya vibhāvanā – cattāro puggalā taṇhācarito duvidho mudindriyo tikkhindriyo ca. Tathā diṭṭhicaritoti. Tattha taṇhācarito mudindriyo dukkhāya paṭipadāya dandhābhiññāya niyyāti, tikkhindriyo dukkhāya paṭipadāya khippābhiññāya niyyāti, diṭṭhicarito pana mudindriyo sukhāya paṭipadāya dandhābhiññāya niyyāti, tikkhindriyo sukhāya paṭipadāya khippābhiññāya niyyāti. Iti imāsu paṭipadāsu yathārahaṃ ṭhitehi taṇhācaritadiṭṭhicaritehi cattāro āhārā tappaṭibandhachandarāgappahānena pahātabbā. Cattāro satipaṭṭhāne bhāvetvā cattāro vipallāsā daṭṭhabbāti sabbo yathāvuttanayo anugantabbo.

Tatthāyaṃ pāḷi – tattha ye diṭṭhicaritā sattā, te kāmesu dosadiṭṭhī, na ca ye kāmesu anusayā samūhatā, te attakilamathānuyogamanuyuttā viharanti. Tesaṃ satthā vā dhammaṃ deseti aññataro vā garuṭṭhāniyo sabrahmacārī ‘‘kāmehi natthi attho’’ti, te ca pubbeyeva kāmehi anatthikā , iti kāme appakasirena paṭinissajjanti, te cetasikena dukkhena anajjhositā. Tena vuccati ‘‘sukhā paṭipadā’’ti. Ye pana taṇhācaritā sattā, te kāmesu ajjhositā, tesaṃ satthā vā dhammaṃ deseti aññataro vā bhikkhu ‘‘kāmehi natthi attho’’ti, te piyarūpaṃ dukkhena paṭinissajjanti. Tena vuccati ‘‘dukkhā paṭipadā’’ti. Iti ime sabbe sattā dvīsu paṭipadāsu samosaraṇaṃ gacchanti dukkhāyañca sukhāyañca.

Tattha ye diṭṭhicaritā sattā, te dvidhā tikkhindriyā ca mudindriyā ca. Tattha ye diṭṭhicaritā sattā tikkhindriyā, te sukhena paṭinissajjanti, khippañca abhisamenti. Tena vuccati – ‘‘sukhā paṭipadā khippābhiññā’’ti. Tattha ye diṭṭhicaritā sattā mudindriyā paṭhamaṃ tikkhindriyaṃ upādāya dandhataraṃ abhisamenti, te sukhena paṭinissajjanti, dandhañca abhisamenti. Tena vuccati – ‘‘sukhā paṭipadā dandhābhiññā’’ti. Tattha taṇhācaritā sattā duvidhā tikkhindriyā ca mudindriyā ca. Tattha ye taṇhācaritā sattā tikkhindriyā, te dukkhena paṭinissajjanti, khippañca abhisamenti. Tena vuccati – ‘‘dukkhā paṭipadā khippābhiññā’’ti. Tattha ye taṇhācaritā sattā mudindriyā paṭhamaṃ tikkhindriyaṃ upādāya dandhataraṃ abhisamenti, te dukkhena paṭinissajjanti, dandhañca abhisamenti. Tena vuccati – ‘‘dukkhā paṭipadā dandhābhiññā’’ti. Imā catasso paṭipadāyo apañcamā achaṭṭhā. Ye hi keci nibbutā nibbāyanti nibbāyissanti vā imāhi catūhi paṭipadāhi anaññāhi, ayaṃ paṭipadā catukkamaggena kilese niddisati. Yā catukkamaggena ariyadhammesu niddisitabbā, ayaṃ vuccati sīhavikkīḷito nāma nayo.

Tatrime cattāro āhārā, cattāro vipallāsā upādānā yogā ganthā āsavā oghā sallā viññāṇaṭṭhitiyo agatigamanānīti evaṃ imāni sabbāni dasa padāni. Ayaṃ suttassa saṃsandanā.

Cattāro āhārā, tattha yo ca kabaḷīkāro āhāro, yo ca phasso āhāro, ime taṇhācaritena pahātabbā. Tattha yo ca manosañcetanāhāro, yo ca viññāṇāhāro, ime diṭṭhicaritena pahātabbā.

Tattha paṭhamo āhāro paṭhamo vipallāso, dutiyo āhāro dutiyo vipallāso, tatiyo āhāro tatiyo vipallāso, catuttho āhāro catuttho vipallāso, ime cattāro vipallāsā apañcamā achaṭṭhā. Idañca pamāṇā cattāro āhārā.

Tattha paṭhame vipallāse ṭhito kāme upādiyati, idaṃ kāmupādānaṃ. Dutiye vipallāse ṭhito anāgataṃ bhavaṃ upādiyati, idaṃ sīlabbatupādānaṃ. Tatiye vipallāse ṭhito viparītadiṭṭhiṃ upādiyati, idaṃ diṭṭhupādānaṃ. Catutthe vipallāse ṭhito khandhe attato upādiyati, idaṃ attavādupādānaṃ.

Tattha kāmupādāne ṭhito kāme abhijjhāya ganthati, ayaṃ abhijjhākāyagantho. Sīlabbatupādāne ṭhito byāpādaṃ ganthati, ayaṃ byāpādakāyagantho. Diṭṭhupādāne ṭhito parāmāsaṃ ganthati, ayaṃ parāmāsakāyagantho. Attavādupādāne ṭhito papañcento ganthati, ayaṃ idaṃsaccābhinivesakāyagantho.

Tassa ganthaganthitā kilesā āsavanti. Kiṃ pana vuccati āsavantīti? Vippaṭisārā. Ye vippaṭisārā, te anusayā. Tattha abhijjhākāyaganthena kāmāsavo, byāpādakāyaganthena bhavāsavo, parāmāsakāyaganthena diṭṭhāsavo, idaṃsaccābhinivesakāyaganthena avijjāsavo.

Te cattāro āsavā vepullaṃ gatā oghā honti, tena vuccanti ‘‘oghā’’ti. Tattha kāmāsavo kāmogho, bhavāsavo bhavogho, avijjāsavo avijjogho, diṭṭhāsavo diṭṭhogho.

Te cattāro oghā āsayamanupaviṭṭhā anusayasahagatā vuccanti sallāti hadayamāhacca tiṭṭhanti. Tattha kāmogho rāgasallaṃ, bhavogho dosasallaṃ, avijjogho mohasallaṃ, diṭṭhogho diṭṭhisallaṃ.

Imehi catūhi sallehi pariyādinnaṃ viññāṇaṃ catūsu dhammesu tiṭṭhati rūpe vedanāya saññāya saṅkhāresu. Imā catasso viññāṇaṭṭhitiyo. Tattha rāgasallena nandūpasecanaṃ rūpūpagaṃ viññāṇaṃ tiṭṭhati. Dosasallena vedanūpagaṃ. Mohasallena saññūpagaṃ. Diṭṭhisallena nandūpasecanaṃ saṅkhārūpagaṃ viññāṇaṃ tiṭṭhati.

Catūhi viññāṇaṭṭhitīhi catubbidhaṃ agatiṃ gacchanti chandā dosā bhayā mohā. Rāgena chandā agatiṃ gacchati, dosena dosā agatiṃ gacchati, mohena mohā agatiṃ gacchati, diṭṭhiyā bhayā agatiṃ gacchati, iti imāni ca kammāni ime ca kilesā ayaṃ saṃsārahetu.

Tatthimā catasso disā kabaḷīkāro āhāro ‘‘asubhe subha’’nti vipallāso kāmupādānaṃ kāmayogo abhijjhākāyagantho kāmāsavo kāmogho rāgasallaṃ rūpūpagā viññāṇaṭṭhiti chandā agatigamanaṃ, ayaṃ paṭhamā disā.

Phasso āhāro ‘‘dukkhe sukha’’nti vipallāso sīlabbatupādānaṃ bhavayogo byāpādakāyagantho bhavāsavo bhavogho dosasallaṃ vedanūpagā viññāṇaṭṭhiti dosā agatigamanaṃ, ayaṃ dutiyā disā.

Manosañcetanāhāro ‘‘anattani attā’’ti vipallāso diṭṭhupādānaṃ diṭṭhiyogo parāmāsakāyagantho diṭṭhāsavo diṭṭhogho diṭṭhisallaṃ saññūpagā viññāṇaṭṭhiti bhayā agatigamanaṃ, ayaṃ tatiyā disā.

Viññāṇāhāro ‘‘anicce nicca’’nti vipallāso attavādupādānaṃ avijjāyogo idaṃsaccābhinivesokāyagantho avijjāsavo avijjogho mohasallaṃ saṅkhārūpagā viññāṇaṭṭhiti mohā agatigamanaṃ, ayaṃ catutthī disā. Iti imesaṃ dasannaṃ suttānaṃ paṭhamena padena paṭhamāya disāya ālokanaṃ, dutiyena padena dutiyāya disāya, tatiyena padena tatiyāya disāya, catutthena padena catutthiyā disāya ālokanaṃ, ayaṃ vuccati disā ālokanā. Iminā nayena sabbe kilesā catūsu padesu pakkhipitabbā. Ayaṃ akusalapakkho.

Catasso paṭipadā, cattāri jhānāni, cattāro satipaṭṭhānā, cattāro vihārā dibbo brahmā ariyo āneñjo, cattāro sammappadhānā, cattāro acchariyā abbhutā dhammā, cattāro adhiṭṭhānā, cattāro samādhayo chandasamādhi vīriyasamādhi cittasamādhi vīmaṃsāsamādhi, cattāro dhammā sukhabhāgiyā nāññatra bojjhaṅgā nāññatra tapasā nāññatra indriyasaṃvarā nāññatra sabbanissaggā, cattāri appamāṇāni.

Tattha dukkhā paṭipadā dandhābhiññā bhāviyamānā bahulīkariyamānā paṭhamaṃ jhānaṃ paripūreti, paṭhamaṃ jhānaṃ paripuṇṇaṃ paṭhamaṃ satipaṭṭhānaṃ paripūreti, paṭhamaṃ satipaṭṭhānaṃ paripuṇṇaṃ paṭhamaṃ vihāraṃ paripūreti, paṭhamo vihāro paripuṇṇo paṭhamaṃ sammappadhānaṃ paripūreti, paṭhamaṃ sammappadhānaṃ paripuṇṇaṃ paṭhamaṃ acchariyaṃ abbhutaṃ dhammaṃ paripūreti, paṭhamo acchariyo abbhuto dhammo paripuṇṇo paṭhamaṃ adhiṭṭhānaṃ paripūreti, paṭhamaṃ adhiṭṭhānaṃ paripuṇṇaṃ chandasamādhiṃ paripūreti, chandasamādhi paripuṇṇo indriyasaṃvaraṃ paripūreti, indriyasaṃvaro paripuṇṇo paṭhamaṃ appamāṇaṃ paripūreti. Evaṃ yāva sabbanissaggā catutthaṃ appamāṇaṃ paripūreti.

Tattha paṭhamā ca paṭipadā paṭhamañca jhānaṃ paṭhamañca satipaṭṭhānaṃ dibbo ca vihāro paṭhamañca sammappadhānaṃ paṭhamo ca acchariyo abbhuto dhammo saccādhiṭṭhānañca chandasamādhi ca indriyasaṃvaro ca mettā ca appamāṇaṃ. Ayaṃ paṭhamā disā.

Dutiyā ca paṭipadā khippābhiññā dutiyañca jhānaṃ dutiyañca satipaṭṭhānaṃ brahmā ca vihāro dutiyañca sammappadhānaṃ dutiyo ca acchariyo abbhuto dhammo cāgādhiṭṭhānañca cittasamādhi ca tapo ca karuṇā ca appamāṇaṃ. Ayaṃ dutiyā disā.

Tatiyā ca paṭipadā dandhābhiññā tatiyañca jhānaṃ tatiyañca satipaṭṭhānaṃ ariyo ca vihāro tatiyañca sammappadhānaṃ tatiyo ca acchariyo abbhuto dhammo saccādhiṭṭhānañca vīriyasamādhi ca bojjhaṅgā ca muditā ca appamāṇaṃ. Ayaṃ tatiyā disā.

Catutthī ca paṭipadā khippābhiññā catutthañca jhānaṃ catutthañca satipaṭṭhānaṃ āneñjo ca vihāro catutthañca sammappadhānaṃ catuttho ca acchariyo abbhuto dhammo upasamādhiṭṭhānañca vīmaṃsāsamādhi ca sabbanissaggo ca upekkhā ca appamāṇaṃ. Ayaṃ catutthī disā. Imāsaṃ catunnaṃ disānaṃ yā ālokanā, ayaṃ vuccati disālocano nāma nayo.

Tatthāyaṃ yojanā – cattāro ca āhārā, catasso ca paṭipadā, cattāro ca vipallāsā, cattāro ca satipaṭṭhānā, cattāri ca upādānāni, cattāri ca jhānāni, cattāro ca yogā, cattāro ca vihārā, cattāro ca ganthā, cattāro ca sammappadhānā, cattāro ca āsavā, cattāro ca acchariyā abbhutā dhammā, cattāro ca oghā, cattāri ca adhiṭṭhānāni, cattāri ca sallāni, cattāro ca samādhayo, catasso ca viññāṇaṭṭhitiyo, cattāro ca sukhabhāgiyā dhammā, cattāri ca agatigamanāni cattāri ca appamāṇāni. Iti kusalākusalānaṃ pakkhapaṭipakkhavasena yojanā. Ayaṃ sīhavikkīḷite disālocano nayo.

Tassa cattāri sāmaññaphalāni pariyosānaṃ, tattha paṭhamāya disāya sotāpattiphalaṃ pariyosānaṃ, dutiyāya sakadāgāmiphalaṃ, tatiyāya anāgāmiphalaṃ, catutthiyā arahattaphalaṃ pariyosānanti.

Tattha katamo tipukkhalanayo? Paṭipadāvibhāgena catūsu puggalesu yo sukhāya paṭipadāya khippābhiññāya niyyāti, ayaṃ ugghaṭitaññū. Yo sukhāya vā paṭipadāya, dandhābhiññāya, dukkhāya vā paṭipadāya khippābhiññāya niyyāti, ayaṃ vipañcitaññū. Yo dukkhāya paṭipadāya dandhābhiññāya niyyāti, ayaṃ neyyo. Iti cattāro hutvā tayo honti. Tattha ugghaṭitaññussa samathapubbaṅgamā vipassanā sappāyā . Neyyassa vipassanāpubbaṅgamo samatho, vipañcitaññussa samathavipassanā yuganaddhā. Ugghaṭitaññussa mudukā desanā, neyyassa tikkhā desanā, vipañcitaññussa tikkhamudukā desanā.

Ugghaṭitaññussa adhipaññāsikkhā, vipañcitaññussa adhicittasikkhā ca adhipaññāsikkhā ca, neyyassa adhisīlasikkhā ca adhicittasikkhā ca adhipaññāsikkhā ca. Iti imesaṃ puggalānaṃ catūhi paṭipadāhi niyyānaṃ.

Tatthāyaṃ saṃkilesapakkho, tīṇi akusalamūlāni, tayo phassā, tisso vedanā, tayo upavicārā, tayo kilesā, tayo vitakkā, tayo pariḷāhā, tīṇi saṅkhatalakkhaṇāni, tisso dukkhatā.

Tīṇi akusalamūlānīti lobho akusalamūlaṃ, doso akusalamūlaṃ, moho akusalamūlaṃ. Tayo phassāti sukhavedanīyo phasso, dukkhavedanīyo phasso, adukkhamasukhavedanīyo phasso. Tisso vedanāti sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Tayo upavicārāti somanassūpavicāro, domanassūpavicāro, upekkhūpavicāro. Tayo kilesāti lobho, doso, moho. Tayo vitakkāti kāmavitakko, byāpādavitakko, vihiṃsāvitakko. Tayo pariḷāhāti rāgajo, dosajo, mohajo. Tīṇi saṅkhatalakkhaṇānīti uppādo, ṭhiti, vayo. Tisso dukkhatāti dukkhadukkhatā, vipariṇāmadukkhatā, saṅkhāradukkhatā.

Tattha lobho akusalamūlaṃ manāpikena ārammaṇena samuṭṭhahati. Tadeva manāpikārammaṇaṃ paṭicca uppajjati sukhavedanīyo phasso, sukhavedanīyaṃ phassaṃ paṭicca uppajjati sukhā vedanā, sukhaṃ vedanaṃ paṭicca uppajjati somanassūpavicāro, somanassūpavicāraṃ paṭicca uppajjati rāgo, rāgaṃ paṭicca uppajjati kāmavitakko, kāmavitakkaṃ paṭicca uppajjati rāgajo pariḷāho, rāgajaṃ pariḷāhaṃ paṭicca uppajjati uppādo saṅkhatalakkhaṇaṃ, uppādaṃ saṅkhatalakkhaṇaṃ paṭicca uppajjati vipariṇāmadukkhatā.

Doso akusalamūlaṃ amanāpikena ārammaṇena samuṭṭhahati. Tadeva amanāpikārammaṇaṃ paṭicca uppajjati dukkhavedanīyo phasso, dukkhavedanīyaṃ phassaṃ paṭicca uppajjati dukkhā vedanā, dukkhaṃ vedanaṃ paṭicca uppajjati domanassūpavicāro, domanassūpavicāraṃ paṭicca uppajjati doso, dosaṃ paṭicca uppajjati byāpādavitakko, byāpādavitakkaṃ paṭicca uppajjati dosajo pariḷāho, dosajaṃ pariḷāhaṃ paṭicca uppajjati ṭhitassa aññathattaṃ saṅkhatalakkhaṇaṃ, ṭhitassa aññathattaṃ saṅkhatalakkhaṇaṃ paṭicca uppajjati dukkhadukkhatā.

Moho akusalamūlaṃ upekkhāṭhāniyaṃ ārammaṇena samuṭṭhahati. Tadeva upekkhāṭhāniyaṃ ārammaṇaṃ paṭicca uppajjati adukkhamasukhavedanīyo phasso, adukkhamasukhavedanīyaṃ phassaṃ paṭicca uppajjati adukkhamasukhā vedanā, adukkhamasukhaṃ vedanaṃ paṭicca uppajjati upekkhūpavicāro, upekkhūpavicāraṃ paṭicca uppajjati moho, mohaṃ paṭicca uppajjati vihiṃsāvitakko, vihiṃsāvitakkaṃ paṭicca uppajjati mohajo pariḷāho, mohajaṃ pariḷāhaṃ paṭicca uppajjati vayo saṅkhatalakkhaṇaṃ, vayaṃ saṅkhatalakkhaṇaṃ paṭicca uppajjati saṅkhāradukkhatā. Iti ayaṃ tīhi ākārehi kilesānaṃ niddeso. Yo koci akusalapakkho, sabbo so tīsu akusalamūlesu samosaratīti.

Tattha katamo kusalapakkho? Tīṇi kusalamūlāni alobho, adoso, amoho. Tisso paññā sutamayī, cintāmayī, bhāvanāmayī. Tayo samādhī savitakkasavicāro, avitakkavicāramatto, avitakkaavicāro. Tisso sikkhā adhisīlasikkhā, adhicittasikkhā , adhipaññāsikkhā. Tīṇi nimittāni samathanimittaṃ, paggahanimittaṃ, upekkhānimittaṃ. Tayo vitakkā nekkhammavitakko, abyāpādavitakko, avihiṃsāvitakko. Tīṇi indriyāni anaññātaññassāmītindriyaṃ, aññindriyaṃ, aññātāvindriyaṃ. Tayo upavicārā nekkhammūpavicāro, abyāpādūpavicāro, avihiṃsūpavicāro tisso esanā kāmesanā, bhavesanā, brahmacariyesanā. Tayo khandhā sīlakkhandho, samādhikkhandho, paññākkhandho.

Tattha alobho kusalamūlaṃ sutamayipaññaṃ paripūreti. Sutamayi paññā paripuṇṇā savitakkasavicāraṃ samādhiṃ paripūreti, savitakkasavicāro samādhi paripuṇṇo adhisīlasikkhaṃ paripūreti, adhisīlasikkhā paripuṇṇā samathanimittaṃ paripūreti, samathanimittaṃ paripuṇṇaṃ nekkhammavitakkaṃ paripūreti, nekkhammavitakko paripuṇṇo anaññātaññassāmītindriyaṃ paripūreti, anaññātaññassāmītindriyaṃ paripuṇṇaṃ nekkhammasitūpavicāraṃ paripūreti, nekkhammūpavicāraṃ paripuṇṇo kāmesanaṃ pajahati. Kāmesanappahānaṃ sīlakkhandhaṃ paripūreti.

Adoso kusalamūlaṃ cintāmayipaññaṃ paripūreti, cintāmayipaññā paripuṇṇā avitakkavicāramattaṃ samādhiṃ paripūreti, avitakkavicāramatto samādhi paripuṇṇo adhicittasikkhaṃ paripūreti, adhicittasikkhā paripuṇṇā upekkhānimittaṃ paripūreti, upekkhānimittaṃ paripuṇṇaṃ abyāpādavitakkaṃ paripūreti, abyāpādavitakko paripuṇṇo aññindriyaṃ paripūreti, aññindriyaṃ paripuṇṇaṃ abyāpādūpavicāraṃ paripūreti, abyāpādūpavicāro paripuṇṇo bhavesanaṃ pajahati, bhavesanappahānaṃ samādhikkhandhaṃ paripūreti.

Amoho kusalamūlaṃ bhāvanāmayipaññaṃ paripūreti, bhāvanāmayipaññā paripuṇṇā avitakkaavicāraṃ samādhiṃ paripūreti, avitakkaavicāro samādhi paripuṇṇo adhipaññāsikkhaṃ paripūreti, adhipaññāsikkhā paripuṇṇā paggahanimittaṃ paripūreti, paggahanimittaṃ paripuṇṇaṃ avihiṃsāvitakkaṃ paripūreti, avihiṃsāvitakko paripuṇṇo aññātāvindriyaṃ paripūreti, aññātāvindriyaṃ paripuṇṇaṃ avihiṃsūpavicāraṃ paripūreti, avihiṃsūpavicāro paripuṇṇo brahmacariyesanaṃ paripūreti, brahmacariyesanā paripuṇṇā paññākkhandhaṃ paripūreti.

Iti ime tayo dhammā akusalapakkhikā kusalapakkhikā ca tikaniddesehi niddiṭṭhā tipukkhalanayassa disā nāma. Tassa pariyosānaṃ tayo vimokkhā appaṇihito suññato animitto, ayaṃ tipukkhalo nāma dutiyo nayo.

Tattha ye ime tayo puggalā ugghaṭitaññū vipañcitaññū neyyoti imesaṃ tiṇṇaṃ puggalānaṃ dve puggalā sukhāya paṭipadāya khippābhiññāya, sukhāya paṭipadāya dandhābhiññāya ca niyyanti, dveyeva puggalā dukkhāya paṭipadāya khippābhiññāya, dukkhāya paṭipadāya dandhābhiññāya ca niyyanti, ime cattāro. Te visesena dve honti diṭṭhicarito ca taṇhācarito ca. Ime cattāro hutvā tayo honti, tayo hutvā dve honti. Imesaṃ dvinnaṃ puggalānaṃ ayaṃ saṃkileso – avijjā ca taṇhā ca ahirīkañca anottappañca asati ca asampajaññañca nīvaraṇāni ca saṃyojanāni ca ajjhosānañca abhiniveso ca ahaṃkāro ca mamaṃkāro ca assaddhiyañca dovacassatā ca kosajjañca ayonisomanasikāro ca vicikicchā ca avijjā ca asaddhammassavanañca asamāpatti ca.

Tattha avijjā ca ahirīkañca asati ca nīvaraṇāni ca ajjhosānañca ahaṃkāro ca assaddhiyañca kosajjañca vicikicchā ca asaddhammassavanañca, ayaṃ ekā disā.

Taṇhā ca anottappañca asampajaññañca saṃyojanāni ca abhiniveso ca mamaṃkāro ca dovacassatā ca ayonisomanasikāro ca avijjā ca asamāpatti ca, ayaṃ dutiyā disā. Dasannaṃ dukānaṃ dasa padāni paṭhamā disāti kātabbāni. Saṃkhittena atthaṃ ñāpenti paṭipakkhe kaṇhapakkhassa dasannaṃ dukānaṃ dasa padāni dutiyakāni, ayaṃ dutiyā disā.

Tattha katamo kusalapakkho? Samatho ca vipassanā ca vijjā ca caraṇañca sati ca sampajaññañca hirī ca ottappañca ahaṃkārappahānañca mamaṃkārappahānañca sammāvāyāmo ca yonisomanasikāro ca sammāsati ca sammāsamādhi ca paññā ca nibbidā ca samāpatti ca saddhammassavanañca somanassañca dhammānudhammapaṭipatti ca.

Dasannaṃ dukānaṃ samathādīni somanassapariyosānāni paṭhamāni dasa padāni paṭhamā disā, vipassanādīni dhammānudhammapaṭipattipariyosānāni dutiyāni dasa padāni dutiyā disā. Iti akusalapakkhe kusalapakkhe ca nandiyāvaṭṭassa nayassa catasso disā.

Tāsu kusalapakkhe samathādīhi akusalapakkhe taṇhādayo pahānaṃ gacchanti, tesaṃ pahānā rāgavirāgā cetovimutti, kusalapakkhe vipassanādīhi akusalapakkhe avijjādayo pahānaṃ gacchanti, tesaṃ pahānā avijjāvirāgā paññāvimutti. Iti imā dve vimuttiyo nandiyāvaṭṭanaye pariyosānaṃ.

Tattha taṇhā avijjā samatho vipassanāti cattāri padāni, tesu aṭṭhārasa mūlapadāni samosaranti. Kathaṃ? Samatho ca alobho ca adoso ca asubhasaññā ca dukkhasaññā cāti imāni pañca padāni samathaṃ bhajanti, vipassanā ca amoho ca aniccasaññā ca anattasaññā cāti imāni cattāri padāni vipassanaṃ bhajanti. Evaṃ nava padāni kusalāni dvīsu padesu samosaranti. Taṇhā ca lobho ca doso ca subhasaññā ca sukhasaññā cāti imāni pañca padāni taṇhaṃ bhajanti, avijjā ca moho ca niccasaññā ca attasaññā cāti imāni cattāri padāni avijjaṃ bhajanti. Evaṃ nava padāni akusalāni dvīsu padesu samosaranti. Iti tipukkhalo ca sīhavikkīḷito ca nandiyāvaṭṭanayaṃ anuppavisanti.

Kathaṃ tipukkhale naye itare dve nayā anuppavisanti? Vipassanā ca amoho ca aniccasaññā ca anattasaññā cāti imāni cattāri padāni amoho, samatho ca alobho ca asubhasaññā ca dukkhasaññā cāti imāni cattāri padāni alobho, adoso adoso eva. Evaṃ nava padāni kusalāni tīsu padesu samosaranti. Taṇhā ca lobho ca subhasaññā ca sukhasaññā cāti imāni cattāri padāni lobho, avijjā ca moho ca niccasaññā ca attasaññā cāti imāni cattāri padāni moho, doso doso eva. Evaṃ nava padāni akusalāni tīsu padesu samosaranti. Iti tipukkhale naye itare dve nayā anuppavisanti.

Kathaṃ catūsu padesu aṭṭhārasa mūlapadāni samosaranti? Taṇhā ca subhasaññā ca, ayaṃ paṭhamo vipallāso. Lobho ca sukhasaññā ca, ayaṃ dutiyo vipallāso. Avijjā ca niccasaññā ca, ayaṃ tatiyo vipallāso. Moho ca attasaññā ca, ayaṃ catuttho vipallāso. Iti nava padāni akusalāni catūsu padesu samosaranti. Samatho ca asubhasaññā ca paṭhamaṃ satipaṭṭhānaṃ, alobho ca dukkhasaññā ca dutiyaṃ satipaṭṭhānaṃ, vipassanā ca aniccasaññā ca tatiyaṃ satipaṭṭhānaṃ, amoho ca anattasaññā ca catutthaṃ satipaṭṭhānaṃ. Iti nava padāni kusalāni catūsu padesu samosaranti. Evaṃ sīhavikkīḷitanaye itare dve nayā anuppavisanti. Tiṇṇañhi nayānaṃ yā bhūmiyo gocaro, so ekekaṃ nayaṃ anuppavisati. Tasmā ekekassa nayassa akusale vā dhamme viññāte kusale vā paṭipakkho anvesitabbo. Paṭipakkhaṃ anvesitvā so nayo niddisitabbo. Tamhi naye niddiṭṭhe yathā ekamhi naye itaresaṃ nayānaṃ mūlapadāni anuppaviṭṭhāni, tato tato nīharitvā niddisitabbāni. Ekekasmiñhi naye aṭṭhārasa mūlapadāni anuppaviṭṭhāni.

Tattha ekekasmiṃ dhamme viññāte sabbe dhammā viññātā honti. Imesaṃ tiṇṇaṃ nayānaṃ sīhavikkīḷitassa nayassa cattāri phalāni pariyosānaṃ paṭhamāya disāya paṭhamaṃ phalaṃ, dutiyāya disāya dutiyaṃ phalaṃ, tatiyāya disāya tatiyaṃ phalaṃ, catutthāya disāya catutthaṃ phalaṃ pariyosānaṃ.

Tipukkhalassa nayassa tayo vimokkhā pariyosānaṃ paṭhamāya disāya appaṇihito, dutiyāya suññato, tatiyāya animitto vimokkho pariyosānaṃ.

Nandiyāvaṭṭassa nayassa dve vimuttiyo pariyosānaṃ paṭhamāya disāya taṇhāvirāgā cetovimutti, dutiyāya disāya avijjāvirāgā paññāvimutti pariyosānaṃ. Imesu tīsu nayesu yā aṭṭhārasannaṃ padānaṃ ālocanā, ayaṃ disālocano nayo. Yā āloketvā kusalapakkhe akusalapakkhe ca ‘‘ayaṃ dhammo imaṃ dhammaṃ bhajatī’’ti jānantena sammā yojanā, ayaṃ aṅkuso nayoti ime pañca nayā.

Nayasamuṭṭhānavāravaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app