5. Bhikkhunīsaṃyuttaṃ

1. Āḷavikāsuttavaṇṇanā

162.Āḷaviyaṃjātāti āḷaviyaṃ vijāyitvā saṃvaḍḍhamānā. Tenāha ‘‘āḷavinagaratoyeva ca nikkhamma pabbajitā’’ti. Dhanaṃ samādapetvāti cetiyassa rājā ekaṃ mukhaṃ, rājaputto ekaṃ, amaccānaṃ jeṭṭhako hutvā senāpati ekaṃ, janapadānaṃ jeṭṭhako hutvā seṭṭhi ekanti evaṃ catūsu mukhesu navakamme kayiramāne seṭṭhinā gahitamukhe kamme olīyamāne eko upāsako ariyasāvako pañca sakaṭasatāni yojāpetvā janapadaṃ gantvā ‘‘yo yaṃ dātuṃ ussahati hiraññaṃ vā suvaṇṇaṃ vā sattavidharatanaṃ vā haritālaṃ vā manosilaṃ vā, so dhanaṃ detū’’ti samādapetvā yathāladdhaṃ paṭhamaṃ kammaṭṭhānaṃ pesetvā ‘‘navakammaṃ niṭṭhita’’nti sutvā ekakaṃ āgacchantaṃ antarāmagge corā palibundhitvā tato kiñcipi dhanaṃ alabhantā ‘‘sace naṃ muñcissāma, anatthaṃ no kareyyā’’ti jīvitā voropesuṃ. Anaparādhe ariyasāvake aparādhakā te corā andhā jātā, tasmā taṃ ṭhānaṃ ‘‘andhavana’’nti paññāyitthāti aṭṭhakathāyaṃ vuttaṃ. Khīṇāsavānaṃ yasmā yattha katthaci cittaviveko hotiyeva upadhivivekassa siddhattā. Tasmā ‘‘kāyavivekatthinī’’ti vuttaṃ.

Nissaraṇanti nibbānaṃ sabbasaṅkhatassa nissaṭattā. Paccavekkhaṇañāṇenāti paccavekkhaṇañāṇena, pageva maggaphalañāṇehīti adhippāyo. Nibbānapadanti nibbānasaṅkhātaṃ dhammakoṭṭhāsaṃ. Vinivijjhanaṭṭhenāti hadayaṃ vinividdhena hadayamhi vijjhitvā dukkhuppādanena khandhānaṃ ete pañca kāmā sattisūlasadisā. Adhikuṭṭanabhaṇḍikāti āghātanaghaṭikā.

Āḷavikāsuttavaṇṇanā niṭṭhitā.

2. Somāsuttavaṇṇanā

163.Ṭhānanti issariyaṭṭhānaṃ visayajjhattaṃ. Duppasahaṃ akampiyabhāvattā. Dvaṅgulapaññāyāti ettha itthiyo hi daharakumārikākālato paṭṭhāya odanapacanavidhiṃ anutiṭṭhantiyo ukkhaliyaṃ udakaṃ tāpetvā taṇḍule pakkhipitvā attano buddhiyā tesaṃ pākakālappamāṇaṃ paricchindituṃ tāni dabbiyā uddharitvāpi vaṇṇasaṇṭhānaggahaṇamattena pakkāpakkabhāvaṃ jānituṃ na sakkonti, kevalaṃ pana dvīhi aṅgulīhi uppīḷitakāle eva jānanti, tasmā dvīhaṅgulikehi dubbalapaññattā ‘‘dvaṅgulapaññā’’ti vuccanti. Phalasamāpattiñāṇappavattikittanena catūsu saccesu asammohavihāro dīpito hotīti āha ‘‘ñāṇamhi vattamānamhīti phalasamāpattiñāṇe pavattamāne’’ti. Vipassantassāti asammohapaṭivedhato visesena passantassa khandhapañcakameva saccābhisamayato pubbabhāge vipassantassa. Aññaṃ vāti itthipurisato aññaṃ vā kiñci vatthuṃ. ‘‘Ahaṃ asmī’’ti mānadiṭṭhigāhataṇhāgāhavasena gahitavatthusmiṃ yevāti āha ‘‘ahaṃ asmīti taṇhāmānadiṭṭhivasenā’’ti.

Somāsuttavaṇṇanā niṭṭhitā.

3. Kisāgotamīsuttavaṇṇanā

164. ‘‘Kisāgotamī’’ti ettha kā panāyaṃ kisāgotamī, kissa ayaṃ bhikkhunī hutvā samaṇadhammaṃ matthakaṃ pāpesīti tamatthaṃ vibhāvetuṃ ‘‘pubbe kirā’’tiādimāraddhaṃ. Aṅgārāvāti addāriṭṭhakavaṇṇaaṅgārā eva jātā. Dārusākanti addhamāsakena dāruṃ sākañca āharissāmīti antarāpaṇe antaravīthiṃ gatā.

Siddhatthakanti sāsapaṃ. Sālāyanti anāthasālāyaṃ. Khuraggeyevāti khurasikhe eva, kesorohanakkhaṇe evāti attho.

Ekamāsīti ettha ma-kāro padasandhikaro. Saṃhitāvasena ca purimapade vā rassattaṃ. Parapade vā dīghattanti āha ‘‘ekā āsī’’ti. Bhāvanapuṃsakametaṃ ‘‘ekamantaṃ nisīdī’’tiādīsu viya. Puttamaraṇaṃ antaṃ atītaṃ idāni puttamaraṇassa abhāvato. Tenevāha ‘‘puttamaraṇaṃ nāma natthī’’ti. Purisaṃ gavesitunti yathā mayhaṃ purisagavesanā nāma sabbaso natthi, tathā eva puttagavesanāpi natthi, tasmā me puttamaraṇaṃ etadantaṃ, sabbesu khandhādīsu bhavādīsu ca taṇhānandiyā abhāvakathanena sabbasattesu taṇhā sabbaso visositā, tassāyeva kārakaavijjākkhandho padālitoti attano nikkilesataṃ pavedentī therī sīhanādaṃ nadīti.

Kisāgotamīsuttavaṇṇanā niṭṭhitā.

4. Vijayāsuttavaṇṇanā

165. Pañca aṅgāni etassāti pañcaṅgaṃ, pañcaṅgameva pañcaṅgikaṃ, tena pañcaṅgikena. Ātatantiādīsu ātataṃ nāma cammapariyonaddhesu bheriādīsu ekatalaṃ tūriyaṃ. Vitataṃ nāma ubhayatalaṃ. Ātatavitataṃ nāma tantibaddhavīṇādi. Susiraṃ vaṃsādi. Ghanaṃ sammādi. Tataādivisesopi ātatamevāti ‘‘cammapariyonaddhesū’’ti visesanaṃ. Ekatalaṃ kumbhathūṇadaddarādi. Ubhayatalaṃ bherimudiṅgādi. Cammapariyonaddhaṃ sesaṃ tantibaddhaṃ sabbaṃ ātatavitataṃ nāma, gomukhīādīnampi ettheva saṅgaho daṭṭhabbo. Vaṃsādīti ādisaddena saṅkhasiṅgānampi saṅgaho. Sammatāḷa-kaṃsatāḷa-silātāḷa-salākatāḷādi sammādi nāma. Tattha sammatāḷaṃ nāma daṇḍamayatāḷaṃ, kaṃsamayatāḷaṃ kaṃsatāḷaṃ, silāyaṃ ayopattena ca tāḷanatāḷaṃ. Sabbe kāmaguṇe. Uggharitapaggharitaṭṭhenāti upari gharaṇena ca vissandanena ca. Evanti ‘‘iminā pūtikāyenā’’ti. Arūpaṭṭhāyinoti sattādhiṭṭhānenāyaṃ dhammadesanāti āha ‘‘sabbatthāti sabbesu rūpārūpabhavesū’’ti. Tesaṃ dvinnaṃ rūpārūpabhavānaṃ gahitattā. Bhavabhāvasāmaññato, tadadhiṭṭhānato gahite kāmabhave. Avijjātamo vihato aggamaggena samugghātitattā.

Vijayāsuttavaṇṇanā niṭṭhitā.

5. Uppalavaṇṇāsuttavaṇṇanā

166.Aggatopaṭṭhāyāti sabbaaggato pabhuti yāva mūlā antarāyuttaṃ sammadeva pupphitaṃ sālarukkhaṃ. Vaṇṇadhātusīsena vaṇṇadhātusampannaṃ dutiyaṃ bhikkhuniṃ vadatīti āha ‘‘tayā sadisā aññā bhikkhunī natthī’’ti. Pakhumasīsena akkhibhaṇḍaṃ vuccatīti āha ‘‘pakhumantarikāyanti dvinnaṃ akkhīnaṃ majjhe’’ti. Nāsavaṃseti nāsavaṃsamūle. ‘‘Na passasī’’ti vatvā adassane kāraṇaṃ āha ‘‘vasībhūtamhī’’ti.

Uppalavaṇṇāsuttavaṇṇanā niṭṭhitā.

6. Cālāsuttavaṇṇanā

167.Idanti idaṃ dassanaṃ. Gāhāpesīti samādāpesi ‘‘jātiṃ mā rocā’’ti. Aññanti bandhavadhato aññaṃ chedanādiṃ. Nivesesīti pavisāpesi.

Cālāsuttavaṇṇanā niṭṭhitā.

7. Upacālāsuttavaṇṇanā

168.Punappunaṃ…pe… āgacchanti kāraṇassa asamūhatattā. Santāpito kilesasantāpehi. Agatīti avisayo.

Upacālāsuttavaṇṇanā niṭṭhitā.

8. Sīsupacālāsuttavaṇṇanā

169.Samaṇisadisāti samaṇaliṅgassa dhāraṇena samaṇisadisā, kassacipi pāsaṇḍassa aruccanato monamaggassa appaṭipajjanato tava samaṇibhāvaṃ nānupassāmīti adhippāyo. Pāsaṃ ḍentīti pāsaṃ sajjenti, yathā tattha diṭṭhipāse sattānaṃ cittaṃ paṭimukkaṃ hoti, evaṃ sajjentīti attho. Tathābhūtā ca te sattānaṃ citte khittā viya hontīti āha ‘‘cittesu diṭṭhipāsaṃ khipantīti attho’’ti. Pāse mocetīti diṭṭhipāse sattānaṃ cittasantānato nīharati dhammasudhammatāya. Tasmāti pāsamocanato pāsaṇḍoti na vuccati. ‘‘Ito bahiddhāyeva pāsaṇḍā hontī’’ti vuttassa atthassa nigamanaṃ. Evañca katvā sabbepi bāhirakasamaye sandhāya cūḷasīhanādasutte ‘‘channavuti pāsaṇḍā’’ti vuttaṃ. Pasīdantīti diṭṭhipaṅke saṃsārapaṅke ca pakārehi agādhā osīdanti.

Abhibhavitvāti sabbasaṃkilesappahānena abhibhuyya atikkamitvā. Ajitoti ajini avijayattā. Sabbāni akusalakammāni kusalakammāni ca khīṇāni etthāti sabbakammakkhayo, arahattaṃ. Upadhayo sammadeva khīyanti etthāti upadhisaṅkhayo, nibbānaṃ.

Sīsupacālāsuttavaṇṇanā niṭṭhitā.

9. Selāsuttavaṇṇanā

170.Kenidaṃpakataṃ bimbanti idaṃ attabhāvasaññitaṃ bimbaṃ brahmā-visaṇupurisa-pajāpatiādīsu kena kataṃ nimmitaṃ nibbattitanti kattabbamohaṃ nāma kātukāmo pucchati. Aghanti aghavatthu. Tenāha ‘‘dukkhapatiṭṭhānattā’’ti. Hetunirodhenāti taṇhāsaṅkhatassa hetuno anuppādanirodhena. Paccayavekallenāti tadavasiṭṭhakilesābhisaṅkhārādipaccayassa vekallabhāvena, apaccayabhāvūpagamanenāti attho.

Selāsuttavaṇṇanā niṭṭhitā.

10. Vajirāsuttavaṇṇanā

171.Suddhasaṅkhārapuñjeti rūpārūpavibhāge kilesasaṅkhārasamūhe. Paramatthatoti sabhāvena. Yathā na hi sattasaññitasaṅkhārapuñjo nāma paramatthato upalabbhati, evaṃ tabbinimutto nāma koci na upalabbhati avijjamānattā. Vijjamānesūti yathāpaccayasampattiyā labbhamānesu. Tenākārenāti itthipurisādiākārena. Vavatthitesūti paccekaṃ paccayavisesasamuṭṭhitaṃ saṇṭhānavisesaṃ upādāya ‘‘puriso hatthī asso’’tiādinā abhisaṅgato pavattesu. Sammutīti sattoti vohāro. Tenāha ‘‘samaññāmattamevā’’ti. Pañcakkhandhadukkhanti pañcakkhandhasaññitaṃ dukkhaṃ. Vuttaṃ hetaṃ bhagavatā ‘‘saṃkhittena pañcupādānakkhandhā dukkhā’’ti (dī. ni. 2.387; ma. ni. 1.120; 3.373; vibha. 202) añño neva sambhoti yathāvuttadukkhato aññassa saṅkhatadhammassa abhāvato. Na nirujjhatīti tato aññaṃ na nirujjhati, uppādato hoti nirodhoti.

Vajirāsuttavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Bhikkhunīsaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

 

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app