4. Paṭiniddesavāravaṇṇanā

1. Desanāhāravibhaṅgavaṇṇanā

5. Evaṃ hārādayo sukhaggahaṇatthaṃ gāthābandhavasena sarūpato niddisitvā idāni tesu hāre tāva paṭiniddesavasena vibhajituṃ ‘‘tattha katamo desanāhāro’’tiādi āraddhaṃ. Tattha katamoti kathetukamyatāpucchā. Desanāhāroti pucchitabbadhammanidassanaṃ. Kiñcāpi desanāhāro niddesavāre sarūpato dassito, paṭiniddesassa pana visayaṃ dassento ‘‘assādādīnavatā’’ti gāthaṃ ekadesena paccāmasati. Ayaṃ desanāhāro pubbāparāpekkho. Tattha pubbāpekkhatte ‘‘katamo desanāhāro’’ti pucchitvā ‘‘assādādīnavatā’’ti sarūpato dassitassa nigamanaṃ hoti. Parāpekkhatte pana ‘‘ayaṃ desanāhāro kiṃ desayatī’’ti desanākiriyāya kattuniddeso hoti. Tena desanāhārassa anvatthasaññataṃ dasseti. Desayatīti saṃvaṇṇeti, vitthāretīti attho.

Idāni anena desetabbadhamme sarūpato dassento ‘‘assāda’’ntiādimāha, taṃ pubbe vuttanayattā uttānameva. Tasmā ito parampi avuttameva vaṇṇayissāma. ‘‘Kattha pana āgate assādādike ayaṃ hāro saṃvaṇṇetī’’ti anuyogaṃ manasikatvā desanāhārena saṃvaṇṇetabbadhammaṃ dassento ‘‘dhammaṃ vo, bhikkhave, desessāmī’’tiādikaṃ sabbapariyattidhammasaṅgāhakaṃ bhagavato chachakkadesanaṃ ekadesena dasseti.

Tattha dhammanti ayaṃ dhamma-saddo pariyattisaccasamādhipaññāpakatipuññāpattiñeyyādīsu bahūsu atthesu diṭṭhappayogo. Tathā hi ‘‘idha, bhikkhu, dhammaṃ pariyāpuṇātī’’tiādīsu (a. ni. 5.73) pariyattidhamme dissati. ‘‘Diṭṭhadhammo pattadhammo’’tiādīsu (dī. ni. 1.299; mahāva. 18) sacce. ‘‘Evaṃdhammā te bhagavanto ahesu’’ntiādīsu (dī. ni. 2.13, 145) samādhimhi. ‘‘Saccaṃ dhammo dhiti cāgo’’ti evamādīsu (jā. 1.1.57; 1.2.147-148) paññāyaṃ. ‘‘Jātidhammānaṃ, bhikkhave, sattāna’’nti evamādīsu (dī. ni. 2.398; ma. ni. 1.131) pakatiyaṃ . ‘‘Dhammo have rakkhati dhammacāri’’ntiādīsu (jā. 1.10.102; 1.15.385) puññe. ‘‘Cattāro pārājikā dhammā’’ti evamādīsu (pārā. 233) āpattiyaṃ. ‘‘Kusalā dhammā akusalādhammā’’tiādīsu (dha. sa. tikamātikā 1) ñeyye. Idha pana pariyattiyaṃ daṭṭhabboti (ma. ni. aṭṭha. 1.mūlapariyāyasuttavaṇṇanā; dha. sa. aṭṭha. cittuppādakaṇḍa 1; bu. vaṃ. aṭṭha. 1.1).

Voti pana ayaṃ vo-saddo ‘‘handa dāni, bhikkhave, pavāremi vo’’ti (saṃ. ni. 1.215) ettha upayogatthe āgato. ‘‘Sannipatitānaṃ vo, bhikkhave, dvayaṃ karaṇīya’’ntiādīsu (ma. ni. 1.273) karaṇatthe. ‘‘Ye hi vo ariyā parisuddhakāyakammantā’’tiādīsu padapūraṇe. ‘‘Ārocayāmi vo, bhikkhave’’tiādīsu (a. ni. 7.72) sampadānatthe. Idhāpi sampadānatthe evāti daṭṭhabbo.

Bhikkhanasīlatādiguṇayogena bhikkhū, bhinnakilesatādiguṇayogena vā. Atha vā saṃsāre bhayaṃ ikkhantīti bhikkhū. Bhikkhaveti tesaṃ ālapanaṃ. Tena te dhammassavane niyojento attano mukhābhimukhaṃ karoti. Desessāmīti kathessāmi. Tena nāhaṃ dhammissaratāya tumhe aññaṃ kiñci kāreyyāmi, anāvaraṇañāṇena sabbaṃ ñeyyadhammaṃ paccakkhakāritāya pana dhammaṃ desessāmīti idāni pavattiyamānaṃ dhammadesanaṃ paṭijānāti. Ādikalyāṇantiādīsu ādimhi kalyāṇaṃ ādikalyāṇaṃ, ādikalyāṇametassāti vā ādikalyāṇaṃ. Sesapadadvayepi eseva nayo. Tattha sīlena ādikalyāṇaṃ. Samādhinā majjhekalyāṇaṃ. Paññāya pariyosānakalyāṇaṃ. Buddhasubuddhatāya vā ādikalyāṇaṃ. Dhammasudhammatāya majjhekalyāṇaṃ. Saṅghasuppaṭipattiyā pariyosānakalyāṇaṃ. Atha vā ugghaṭitaññuvinayanena ādikalyāṇaṃ. Vipañcitaññuvinayanena majjhekalyāṇaṃ neyyapuggalavinayanena pariyosānakalyāṇaṃ. Ayamevattho idhādhippeto.

Atthasampattiyā sātthaṃ. Byañjanasampattiyā sabyañjanaṃ. Saṅkāsanādichaatthapadasamāyogato vā sātthaṃ. Akkharādichabyañjanapadasamāyogato sabyañjanaṃ. Ayamevattho idhādhippeto. Upanetabbābhāvato ekantena paripuṇṇanti kevalaparipuṇṇaṃ. Apanetabbābhāvato parisuddhaṃ. Sīlādipañcadhammakkhandhapāripūriyā vā paripuṇṇaṃ. Caturoghanittharaṇāya pavattiyā lokāmisanirapekkhatāya ca parisuddhaṃ. Brahmaṃ seṭṭhaṃ uttamaṃ brahmūnaṃ vā seṭṭhānaṃ ariyānaṃ cariyaṃ sikkhattayasaṅgahaṃ sāsanaṃ brahmacariyaṃ pakāsayissāmi paridīpayissāmīti attho.

Evaṃ bhagavatā desito pakāsito ca sāsanadhammo yesaṃ assādādīnaṃ dassanavasena pavatto, te assādādayo desanāhārassa visayabhūtā yattha yattha pāṭhe savisesaṃ vuttā, tato tato niddhāretvā udāharaṇavasena idhānetvā dassetuṃ ‘‘tattha katamo assādo’’tiādi āraddhaṃ. Tattha kāmanti manāpiyarūpādiṃ tebhūmakadhammasaṅkhātaṃ vatthukāmaṃ. Kāmayamānassāti icchantassa. Tassa cetaṃ samijjhatīti tassa kāmayamānassa sattassa taṃ kāmasaṅkhātaṃ vatthu samijjhati ce, sace so taṃ labhatīti vuttaṃ hoti. Addhāpītimanohotīti ekaṃsena tuṭṭhacitto hoti. Laddhāti labhitvā. Maccoti satto. Yadicchatīti yaṃ icchati. Ayamettha saṅkhepo, vitthāro pana niddese (mahāni. 1) vuttanayena veditabbo. Ayaṃ assādoti yāyaṃ adhippāyasamijjhanā icchitalābhe pītimanatā somanassaṃ, ayaṃ assādetabbato assādo.

Tassa ce kāmayānassāti tassa puggalassa kāme icchamānassa, kāmena vā yāyamānassa. Chandajātassāti jātataṇhassa. Jantunoti sattassa. Te kāmā parihāyantīti te vatthukāmā kenaci antarāyena vinassanti ce. Sallaviddhova ruppatīti atha ayomayādinā sallena viddho viya pīḷiyatīti attho. Ayaṃ ādīnavoti yāyaṃ kāmānaṃ vipariṇāmaññathābhāvā kāmayānassa sattassa ruppanā domanassuppatti, ayaṃ ādīnavo.

Yo kāme parivajjetīti yo bhikkhu yathāvutte kāme tattha chandarāgassa vikkhambhanena vā samucchindanena vā sabbabhāgena vajjeti. Yathā kiṃ? Sappasseva padā siroti, yathā koci puriso jīvitukāmo kaṇhasappaṃ paṭipathe passitvā attano pādena tassa siraṃ parivajjeti, somaṃ…pe… samativattatīti so bhikkhu sabbaṃ lokaṃ visaritvā ṭhitattā loke visattikāsaṅkhātaṃ imaṃ taṇhaṃ satimā hutvā samatikkamatīti. Idaṃ nissaraṇanti yadidaṃ visattikāsaṅkhātāya taṇhāya nibbānārammaṇena ariyamaggena samativattanaṃ, idaṃ nissaraṇaṃ.

Khettanti kedārādikhettaṃ. Vatthunti gharavatthuādivatthuṃ. Hiraññaṃ vāti kahāpaṇasaṅkhātaṃ suvaṇṇasaṅkhātañca hiraññaṃ. -saddo vikappanattho, so sabbapadesu yojetabbo. Gavāssanti gāvo ca asse cāti gavāssaṃ. Dāsaporisanti dāse ca porise cāti dāsaporisaṃ. Thiyoti itthiyo. Bandhūti ñātibandhavo. Puthū kāmeti aññepi vā manāpiyarūpādike bahū kāmaguṇe. Yo naro anugijjhatīti yo satto anu anu abhikaṅkhati patthetīti attho. Ayaṃ assādoti yadidaṃ khettādīnaṃ anugijjhanaṃ, ayaṃ assādeti vatthukāme etenāti assādo.

Abalānaṃ balīyantīti khettādibhede kāme anugijjhantaṃ taṃ puggalaṃ kusalehi pahātabbattā abalasaṅkhātā kilesā balīyanti abhibhavanti, saddhābalādivirahena vā abalaṃ taṃ puggalaṃ abalā kilesā balīyanti, abalattā abhibhavantīti attho. Maddantenaṃ parissayāti enaṃ kāmagiddhaṃ kāme pariyesantaṃ rakkhantañca sīhādayo ca pākaṭaparissayā kāyaduccaritādayo ca apākaṭaparissayā maddanti. Tato naṃ…pe… dakanti tato tehi pākaṭāpākaṭaparissayehi abhibhūtaṃ taṃ puggalaṃ jātiādidukkhaṃ samudde bhinnanāvaṃ udakaṃ viya anveti anugacchatīti attho. Ayaṃ ādīnavoti yvāyaṃ taṇhāduccaritasaṃkilesahetuko jātiādidukkhānubandho, ayaṃ ādīnavo.

Tasmāti yasmā kāmagiddhassa vuttanayena dukkhānubandho vijjati, tasmā. Jantūti satto. Sadā satoti pubbarattāpararattaṃ jāgariyānuyogena sato hutvā. Kāmāni parivajjayeti vikkhambhanavasena samucchedavasena ca rūpādīsu vatthukāmesu sabbappakāraṃ kilesakāmaṃ anuppādento kāmāni parivajjaye pajaheyya. Te pahāya tare oghanti evaṃ te kāme pahāya tappahānakaraariyamaggeneva catubbidhampi oghaṃ tareyya, tarituṃ sakkuṇeyyāti attho. Nāvaṃ sitvāva pāragūti yathā puriso udakaggahaṇena garubhāraṃ nāvaṃ udakaṃ bahi siñcitvā lahukāya nāvāya appakasireneva pāragū bhaveyya, pāraṃ gaccheyya, evameva attabhāvanāvaṃ kilesūdakagarukaṃ siñcitvā lahukena attabhāvena pāragū bhaveyya, pāraṃ nibbānaṃ arahattappattiyā gaccheyya anupādisesāya nibbānadhātuyā parinibbānenāti attho. Idaṃ nissaraṇanti yaṃ kāmappahānamukhena caturoghaṃ taritvā anupādisesāya nibbānadhātuyā nibbānaṃ, idaṃ sabbasaṅkhatanissaraṇato nissaraṇanti.

Dhammoti dānādipuññadhammo. Haveti nipātamattaṃ. Rakkhati dhammacārinti yo taṃ dhammaṃ appamatto carati, taṃ dhammacāriṃ diṭṭhadhammikasamparāyikabhedena duvidhatopi anatthato rakkhati pāleti. Chattaṃ mahantaṃ yatha vassakāleti vassakāle deve vassante yathā mahantaṃ chattaṃ kusalena purisena dhāritaṃ taṃ vassatemanato rakkhati. Tattha yathā taṃ chattaṃ appamatto hutvā attānaṃ rakkhantaṃ chādentañca vassādito rakkhati, evaṃ dhammopi attasammāpaṇidhānena appamatto hutvā dhammacariyāya attānaṃ rakkhantaṃyeva rakkhatīti adhippāyo. Esā…pe… cārīti etena vuttamevatthaṃ pākaṭataraṃ karoti, taṃ suviññeyyameva. Idaṃ phalanti diṭṭhadhammikehi samparāyikehi ca anatthehi yadidaṃ dhammassa rakkhaṇaṃ vuttaṃ rakkhāvasānassa ca abbhudayassa nipphādanaṃ, idaṃ nissaraṇaṃ anāmasitvā desanāya nibbattetabbatāya phalanti.

Sabbe dhammāti sabbe saṅkhatā dhammā. Anattāti natthi etesaṃ attā kārakavedakasabhāvo, sayaṃ vā na attāti anattāti. Itīti evaṃ. Yadā paññāya passatīti yasmiṃ kāle vipassanaṃ ussukkāpento anattānupassanāsaṅkhātāya paññāya passati. Atha nibbindati dukkheti atha anattānupassanāya pubbe eva aniccatādukkhatānaṃ suparidiṭṭhattā nibbidānupassanāvasena vipassanāgocarabhūte pañcakkhandhadukkhe nibbindati nibbedaṃ āpajjati. Esa maggo visuddhiyāti yā vuttalakkhaṇā nibbidānupassanā sabbakilesavisujjhanato visuddhisaṅkhātassa ariyamaggassa accantavisuddhiyā vā amatadhātuyā maggo upāyo. Ayaṃ upāyoti yadidaṃ anattānupassanāmukhena sabbasmiṃ vaṭṭasmiṃ nibbindanaṃ vuttaṃ, taṃ visuddhiyā adhigamahetubhāvato upāyo.

‘‘Cakkhumā…pe… parivajjaye’’ti imissā gāthāya ayaṃ saṅkhepattho – yathā cakkhumā puriso sarīre vahante visamāni bhūmippadesāni caṇḍatāya vā visame hatthiādayo parivajjeti, evaṃ loke sappañño puriso sappaññatāya hitāhitaṃ jānanto pāpāni lāmakāni duccaritāni parivajjeyyāti. Ayaṃ āṇattīti yā ayaṃ ‘‘pāpāni parivajjetabbānī’’ti dhammarājassa bhagavato āṇā, ayaṃ āṇattīti.

Evaṃ visuṃ visuṃ suttesu āgatā phalūpāyāṇattiyo udāharaṇabhāvena dassetvā idāni tā ekato āgatā dassetuṃ ‘‘suññato’’ti gāthamāha.

Tattha suññato lokaṃ avekkhassu, mogharājāti āṇattīti ‘‘mogharāja, sabbampi saṅkhāralokaṃ avasavattitāsallakkhaṇavasena vā tucchabhāvasamanupassanavasena vā suññoti passā’’ti idaṃ dhammarājassa vacanaṃ vidhānabhāvato āṇatti. Sabbadā satikiriyāya taṃsuññatādassanaṃ sampajjatīti ‘‘sadā satoti upāyo’’ti vuttaṃ. Attānudiṭṭhiṃ ūhaccāti vīsativatthukaṃ sakkāyadassanaṃ uddharitvā samucchinditvā. Evaṃ maccutaro siyāti. Idaṃ phalanti yaṃ evaṃ vuttena vidhinā maccutaraṇaṃ maccuno visayātikkamanaṃ tassa yaṃ pubbabhāgapaṭipadāpaṭipajjanaṃ, idaṃ desanāya phalanti attho. Yathā pana assādādayo sutte katthaci sarūpato katthaci niddhāretabbatāya katthaci visuṃ visuṃ katthaci ekato dassitā, na evaṃ phalādayo. Phalādayo pana sabbattha sutte gāthāsu vā ekato dassetabbāti imassa nayassa dassanatthaṃ visuṃ visuṃ udāharitvāpi puna ‘‘suññato loka’’ntiādinā ekato udāharaṇaṃ katanti daṭṭhabbaṃ.

6. Evaṃ assādādayo udāharaṇavasena sarūpato dassetvā idāni tattha puggalavibhāgena desanāvibhāgaṃ dassetuṃ ‘‘tattha bhagavā’’tiādi vuttaṃ.

Tattha ugghaṭitaṃ ghaṭitamattaṃ uddiṭṭhamattaṃ yassa niddesapaṭiniddesā na katā, taṃ jānātīti ugghaṭitaññū. Uddesamattena sappabhedaṃ savitthāramatthaṃ paṭivijjhatīti attho, ugghaṭitaṃ vā uccalitaṃ uṭṭhapitanti attho, taṃ jānātīti ugghaṭitaññū. Dhammo hi desiyamāno desakato desanābhājanaṃ saṅkamanto viya hoti, tamesa uccalitameva jānātīti attho, calitameva vā ugghaṭitaṃ. Sassatādiākārassa hi veneyyānaṃ āsayassa buddhāveṇikā dhammadesanā taṅkhaṇapatitā eva calanāya hoti, tato paramparānuvattiyā, tatthāyaṃ ugghaṭite calitamatteyeva āsaye dhammaṃ jānāti avabujjhatīti ugghaṭitaññū, tassa ugghaṭitaññussa nissaraṇaṃ desayati, tattakeneva tassa atthasiddhito. Vipañcitaṃ vitthāritaṃ niddiṭṭhaṃ jānātīti vipañcitaññū, vipañcitaṃ vā mandaṃ saṇikaṃ dhammaṃ jānātīti vipañcitaññū, tassa vipañcitaññussa ādīnavañca nissaraṇañca desayati, nātisaṅkhepavitthārāya desanāya tassa atthasiddhito. Netabbo dhammassa paṭiniddisena atthaṃ pāpetabboti neyyo, mudindriyatāya vā paṭilomaggahaṇato netabbo anunetabboti neyyo, tassa neyyassa assādaṃ ādīnavaṃ nissaraṇañca desayati, anavasesetvāva desanena tassa atthasiddhito. Tatthāyaṃ pāḷi –

‘‘Katamo ca puggalo ugghaṭitaññū? Yassa puggalassa saha udāhaṭavelāya dhammābhisamayo hoti. Ayaṃ vuccati puggalo ugghaṭitaññū.

‘‘Katamo ca puggalo vipañcitaññū? Yassa puggalassa saṃkhittena bhāsitassa vitthārena atthe vibhajiyamāne dhammābhisamayo hoti. Ayaṃ vuccati puggalo vipañcitaññū.

‘‘Katamo ca puggalo neyyo? Yassa puggalassa uddesato paripucchato yonisomanasikaroto kalyāṇamitte sevato bhajato payirupāsato evaṃ anupubbena dhammābhisamayo hoti. Ayaṃ vuccati puggalo neyyo’’ti (pu. pa. 148-150).

Padaparamo panettha nettiyaṃ paṭivedhassa abhājananti na gahitoti daṭṭhabbaṃ. Ettha ca assādo, ādīnavo, nissaraṇaṃ, assādo ca ādīnavo ca, assādo ca nissaraṇañca, ādīnavo ca nissaraṇañca, assādo ca ādīnavo ca nissaraṇañcāti ete satta paṭṭhānanayā.

Tesu tatiyachaṭṭhasattamā veneyyattayavinayane samatthatāya gahitā, itare cattāro na gahitā. Na hi kevalena assādena ādīnavena tadubhayena vā kathitena veneyyavinayanaṃ sambhavati, kilesānaṃ pahānāvacanato. Pañcamopi ādīnavāvacanato nissaraṇassa anupāyo eva. Na hi vimuttirasā bhagavato desanā vimuttiṃ tadupāyañca anāmasantī pavattati. Tasmā ete cattāro nayā anuddhaṭā. Sace pana padaparamassa puggalassa vasena pavattaṃ saṃkilesabhāgiyaṃ vāsanābhāgiyaṃ tadubhayabhāge ṭhitaṃ desanaṃ suttekadesaṃ gāthaṃ vā tādisaṃ etesaṃ nayānaṃ udāharaṇabhāvena uddharati, evaṃ sati sattannampi nayānaṃ gahaṇaṃ bhaveyya. Veneyyavinayanaṃ pana tesaṃ santāne ariyamaggassa uppādanaṃ. Taṃ yathāvuttehi eva nayeti, nāvasesehīti itare idha na vuttā. Yasmā pana peṭake (peṭako. 23) –

‘‘Tattha katamo assādo ca ādīnavo ca?

Yāni karoti puriso, tāni attani passati;

Kalyāṇakārī kalyāṇaṃ, pāpakārī ca pāpaka’’nti.

Tattha yaṃ kalyāṇakārī kalyāṇaṃ paccanubhoti, ayaṃ assādo. Yaṃ pāpakārī pāpaṃ paccanubhoti, ayaṃ ādīnavo.

Aṭṭhime , bhikkhave, lokadhammā. Katame aṭṭha? Lābhotiādi (a. ni. 8.6). Tattha lābho yaso sukhaṃ pasaṃsā, ayaṃ assādo. Alābho ayaso dukkhaṃ nindā, ayaṃ ādīnavo.

Tattha katamo assādo ca nissaraṇañca?

‘‘Sukho vipāko puññānaṃ, adhippāyo ca ijjhati;

Khippañca paramaṃ santiṃ, nibbānamadhigacchatī’’ti. (peṭako. 23);

Ayaṃ assādo ca nissaraṇañca.

Dvattiṃsimāni, bhikkhave, mahāpurisassa mahāpurisalakkhaṇāni, yehi samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā…pe… vivaṭacchadoti sabbaṃ lakkhaṇasuttaṃ, (dī. ni. 3.199) ayaṃ assādo ca nissaraṇañca.

Tattha katamo ādīnavo ca nissaraṇañca?

‘‘Bhārā have pañcakkhandhā, bhārahāro ca puggalo;

Bhārādānaṃ dukhaṃ loke, bhāranikkhepanaṃ sukhaṃ.

‘‘Nikkhipitvā garuṃ bhāraṃ, aññaṃ bhāraṃ anādiya;

Samūlaṃ taṇhamabbuyha, nicchāto parinibbuto’’ti. (saṃ. ni. 3.22);

Ayaṃ ādīnavo ca nissaraṇañca.

Tattha katamo assādo ca ādīnavo ca nissaraṇañca?

‘‘Kāmā hi citrā madhurā manoramā, virūparūpena mathenti cittaṃ;

Tasmā ahaṃ pabbajitomhi rāja, apaṇṇakaṃ sāmaññameva seyyoti. (ma. ni. 2.307; theragā. 787-788; peṭako. 23);

Ayaṃ assādo ca ādīnavo ca nissaraṇañcā’’ti vuttaṃ. Tasmā tepi nayā idha niddhāretvā veditabbā. Phalādīsupi ayaṃ nayo labbhati eva. Yasmā peṭake (peṭako. 22) ‘‘tattha katamaṃ phalañca upāyo ca? Sīle patiṭṭhāya naro sapañño’’ti gāthā (saṃ. ni. 1.23), idaṃ phalañca upāyo ca.

Tattha katamaṃ phalañca āṇatti ca?

‘‘Sace bhāyatha dukkhassa, sace vo dukkhamappiyaṃ;

Mākattha pāpakaṃ kammaṃ, āvi vā yadi vā rahoti. (udā. 44);

Idaṃ phalañca āṇatti ca.

Tattha katamo upāyo ca āṇatti ca?

‘‘Kumbhūpamaṃ kāyamimaṃ viditvā, nagarūpamaṃ cittamidaṃ ṭhapetvā;

Yodhetha māraṃ paññāvudhena, jitañca rakkhe anivesano siyā’’ti. (dha. pa. 40);

Ayaṃ upāyo ca āṇatti ca. Evaṃ phalādīnaṃ dukavasenapi udāharaṇaṃ veditabbaṃ. Ettha ca yo nissaraṇadesanāya vinetabbo, so ugghaṭitaññūtiādinā yathā desanāvibhāgena puggalavibhāgasiddhi hoti, evaṃ ugghaṭitaññussa bhagavā nissaraṇaṃ desetītiādinā puggalavibhāgena desanāvibhāgo sambhavatīti so tathā dassito.

Evaṃ yesaṃ puggalānaṃ vasena desanāvibhāgo dassito, te puggale paṭipadāvibhāgena vibhajitvā dassetuṃ ‘‘catasso paṭipadā’’tiādi vuttaṃ. Tattha paṭipadābhiññākato vibhāgo paṭipadākato hotīti āha – ‘‘catasso paṭipadā’’ti. Tā panetā ca samathavipassanāpaṭipattivasena duvidhā honti. Kathaṃ? Samathapakkhe tāva paṭhamasamannāhārato paṭṭhāya yāva tassa tassa jhānassa upacāraṃ uppajjati, tāva pavattā samathabhāvanā ‘‘paṭipadā’’ti vuccati. Upacārato pana paṭṭhāya yāva appanā tāva pavattā paññā ‘‘abhiññā’’ti vuccati.

Sā panāyaṃ paṭipadā ekaccassa dukkhā hoti nīvaraṇādipaccanīkadhammasamudācāragahaṇatāya kicchā asukhasevanāti attho, ekaccassa tadabhāvena sukhā. Abhiññāpi ekaccassa dandhā hoti mandā asīghappavatti, ekaccassa khippā amandā sīghappavatti. Tasmā yo ādito kilese vikkhambhento dukkhena sasaṅkhārena sappayogena kilamanto vikkhambheti, tassa dukkhā paṭipadā hoti. Yo pana vikkhambhitakileso appanāparivāsaṃ vasanto cirena aṅgapātubhāvaṃ pāpuṇāti, tassa dandhābhiññā nāma hoti. Yo khippaṃ aṅgapātubhāvaṃ pāpuṇāti, tassa khippābhiññā nāma hoti. Yo kilese vikkhambhento sukhena akilamanto vikkhambheti, tassa sukhā paṭipadā nāma hoti.

Vipassanāpakkhe pana yo rūpārūpamukhena vipassanaṃ abhinivisanto cattāri mahābhūtāni pariggahetvā upādārūpaṃ pariggaṇhāti arūpaṃ pariggaṇhāti, rūpārūpaṃ pana pariggaṇhanto dukkhena kasirena kilamanto pariggahetuṃ sakkoti, tassa dukkhā paṭipadā nāma hoti. Pariggahitarūpārūpassa pana vipassanāparivāse maggapātubhāvadandhatāya dandhābhiññā nāma hoti. Yopi rūpārūpaṃ pariggahetvā nāmarūpaṃ vavatthapento dukkhena kasirena kilamanto vavatthapeti, vavatthapite ca nāmarūpe vipassanāparivāsaṃ vasanto cirena maggaṃ uppādetuṃ sakkoti. Tassāpi dukkhā paṭipadā dandhābhiññā nāma hoti.

Aparo nāmarūpampi vavatthapetvā paccaye pariggaṇhanto dukkhena kasirena kilamanto pariggaṇhāti, paccaye ca pariggahetvā vipassanāparivāsaṃ vasanto cirena maggaṃ uppādeti. Evampi dukkhāpaṭipadā dandhābhiññā nāma hoti.

Aparo paccayepi pariggahetvā lakkhaṇāni paṭivijjhanto dukkhena kasirena kilamanto paṭivijjhati, paṭividdhalakkhaṇo ca vipassanāparivāsaṃ vasanto cirena maggaṃ uppādeti. Evampi dukkhā paṭipadā dandhābhiññā nāma hoti.

Aparo lakkhaṇānipi paṭivijjhitvā vipassanāñāṇe tikkhe sūre suppasanne vahante uppannaṃ vipassanānikantiṃ pariyādiyamāno dukkhena kasirena kilamanto pariyādiyati, nikantiñca pariyādiyitvā vipassanāparivāsaṃ vasanto cirena maggaṃ uppādeti. Evampi dukkhā paṭipadā dandhābhiññā nāma hoti. Imināvupāyena itarāpi tisso paṭipadā veditabbā. Vipassanāpakkhikā eva panettha catasso paṭipadā daṭṭhabbā.

Cattāro puggalāti yathāvuttapaṭipadāvibhāgena cattāro paṭipannakapuggalā. Taṃ pana paṭipadāvibhāgaṃ saddhiṃ hetupāyaphalehi dassetuṃ ‘‘taṇhācarito’’tiādi vuttaṃ.

Tattha caritanti cariyā, vuttīti attho. Taṇhāya nibbattitaṃ caritaṃ etassāti taṇhācarito, taṇhāya vā pavattito carito taṇhācarito, lobhajjhāsayoti attho. Diṭṭhicaritoti etthāpi eseva nayo. Mandoti mandiyaṃ vuccati avijjā, tāya samannāgato mando, mohādhikoti attho.

Satindriyenāti satiyā ādhipaccaṃ kurumānāya. Satindriyameva hissa visadaṃ hoti. Yasmā taṇhācaritatāya pubbabhāge kosajjābhibhavena na vīriyaṃ balavaṃ hoti, mohādhikatāya na paññā balavatī. Tadubhayenāpi na samādhi balavā hoti, tasmā ‘‘satindriyameva hissa visadaṃ hotī’’ti vuttaṃ. Tenevāha – ‘‘satipaṭṭhānehi nissayehī’’ti. Taṇhācaritatāya cassa kilesavikkhambhanaṃ na sukaranti dukkhā paṭipadā, avisadañāṇatāya dandhābhiññāti pubbe vuttanayaṃ ānetvā yojetabbaṃ. Niyyātīti ariyamaggena vaṭṭadukkhato niggacchati.

Udatthoti udaattho, uḷārapaññoti attho. Paññāsahāyapaṭilābhena cassa samādhi tikkho hoti sampayuttesu ādhipaccaṃ pavatteti. Tenevāha – ‘‘samādhindriyenā’’ti. Visadañāṇattā ‘‘khippābhiññāyā’’ti vuttaṃ. Samādhipadhānattā jhānānaṃ jhānehi nissayehīti ayaṃ viseso. Sesaṃ purimasadisameva. Diṭṭhicarito aniyyānikamaggampi niyyānikanti maññamāno tattha ussāhabahulattā vīriyādhiko hoti. Vīriyādhikatāyeva cassa kilesavikkhambhanaṃ sukaranti sukhā paṭipadā, avisadañāṇatāya pana dandhābhiññāti imamatthaṃ dasseti ‘‘diṭṭhicarito mando’’tiādinā. Sesaṃ vuttanayameva.

Saccehīti ariyasaccehi. Ariyasaccāni hi lokiyāni pubbabhāgañāṇassa sammasanaṭṭhānatāya lokuttarāni adhimuccanatāya maggañāṇassa abhisamayaṭṭhānatāya ca nissayāni hontīti. Sesaṃ vuttanayameva. Ettha ca diṭṭhicarito udattho ugghaṭitaññū. Taṇhācarito mando neyyo. Itare dvepi vipañcitaññūti evaṃ yena veneyyattayena pubbe desanāvibhāgo dassito, tadeva veneyyattayaṃ iminā paṭipadāvibhāgena dassitanti daṭṭhabbaṃ.

Idāni taṃ veneyyupuggalavibhāgaṃ atthanayayojanāya visayaṃ katvā dassetuṃ ‘‘ubho taṇhācaritā’’tiādi vuttaṃ. Taṇhāya samādhipaṭipakkhattā taṇhācarito visujjhamāno samādhimukhena visujjhatīti āha – ‘‘samathapubbaṅgamāyā’’ti. ‘‘Samathavipassanaṃ yuganaddhaṃ bhāvetī’’ti (a. ni. 4.170; paṭi. ma. 2.1, 3) vacanato pana sammādiṭṭhisahiteneva sammāsamādhinā niyyānaṃ, na sammāsamādhinā evāti āha – ‘‘samathapubbaṅgamāya vipassanāyā’’ti. ‘‘Rāgavirāgā cetovimuttīti arahattaphalasamādhī’’ti saṅgahesu vuttaṃ. Idha pana anāgāmiphalasamādhīti vakkhati. So hi samādhismiṃ paripūrakārīti. Tattha rañjanaṭṭhena rāgo. So virajjati etāyāti rāgavirāgā, tāya rāgavirāgāya, rāgappahāyikāyāti attho.

Cetovimuttiyāti cetoti cittaṃ, tadapadesena cettha samādhi vuccati ‘‘yathā cittaṃ paññañca bhāvaya’’nti (saṃ. ni. 1.23). Paṭippassaddhivasena paṭipakkhato vimuccatīti vimutti, tena vā vimutto, tato vimuccananti vā vimutti, samādhiyeva. Yathā hi lokiyakathāyaṃ saññā cittañca desanāsīsaṃ. Yathāha – ‘‘nānattakāyā nānattasaññino’’ti (dī. ni. 3.332, 341, 357; a. ni. 7.44; 9.24) ‘‘kiṃ citto tvaṃ, bhikkhū’’ti (pārā. 135) ca, evaṃ lokuttarakathāyaṃ paññā samādhi ca. Yathāha – ‘‘pañcañāṇiko sammāsamādhī’’ti (vibha. 804) ca ‘‘samathavipassanaṃ yuganaddhaṃ bhāvetī’’ti ca. Tesu idha rāgassa ujuvipaccanīkato samathapubbaṅgamatāvacanato ca cetoggahaṇena samādhi vutto. Tathā vimuttivacanena. Tena vuttaṃ ‘‘samādhiyevā’’ti. Ceto ca taṃ vimutti cāti cetovimutti. Atha vā vuttappakārasseva cetaso paṭipakkhato vimutti vimokkhoti cetovimutti, cetasi vā phalaviññāṇe vuttappakārāva vimuttīti cetovimutti, cetaso vā phalaviññāṇassa paṭipakkhato vimutti vimokkho etasminti cetovimutti, samādhiyeva. Paññāvimuttiyāti etthāpi ayaṃ nayo yathāsambhavaṃ yojetabbo.

Diṭṭhiyā savisaye paññāsadisī pavattīti diṭṭhicarito visujjhamāno paññāmukhena visujjhatīti āha – ‘‘ubho diṭṭhicaritā vipassanā’’tiādi. Avijjāvirāgā paññāvimuttīti arahattaphalapaññā . Samathaggahaṇena tappaṭipakkhato taṇhaṃ vipassanāggahaṇena avijjañca niddhāretvā paṭhamanayassa bhūmiṃ sakkā sukhena dassetunti āha – ‘‘ye samatha…pe… hātabbā’’ti.

Tattha samathapubbaṅgamā paṭipadāti purimā dve paṭipadā, itarā vipassanāpubbaṅgamāti daṭṭhabbā. Hātabbāti gametabbā, netabbāti attho. Vipassanāya aniccadukkhaanattasaññābhāvato dukkhasaññāparivārattā ca asubhasaññāya imā catasso saññā dassitā honti. Tappaṭipakkhena ca cattāro vipallāsāti sakalassa sīhavikkīḷitanayassa bhūmiṃ sukhena sakkā dassetunti āha – ‘‘ye vipassanā…pe… hātabbā’’ti.

7. Evaṃ paṭipadāvibhāgena veneyyapuggalavibhāgaṃ dassetvā idāni taṃ ñāṇavibhāgena dassento yasmā bhagavato desanā yāvadeva veneyyavinayanatthā, vinayanañca nesaṃ sutamayādīnaṃ tissannaṃ paññānaṃ anukkamena nibbattanaṃ, yathā bhagavato desanāya pavattibhāvavibhāvanañca hāranayabyāpāro, tasmā imassa hārassa samuṭṭhitappakāraṃ tāva pucchitvā yena puggalavibhāgadassanena desanābhājanaṃ vibhajitvā tattha desanāyaṃ desanāhāraṃ niyojetukāmo taṃ dassetuṃ ‘‘svāyaṃ hāro kattha sambhavatī’’tiādimāha.

Tattha yassāti yo so aṭṭhahi akkhaṇehi vimutto sotāvadhānapariyosānāhi ca sampattīti samannāgato yassa. Satthāti diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ anusāsanato satthā. Dhammanti yathānusiṭṭhaṃ paṭipajjamāne apāyesu apatamāne dhāretīti dhammo, taṃ dhammaṃ. Desayatīti saṅkhepavitthāranayehi bhāsati katheti. Aññataroti bhagavato sāvakesu aññataro. Garuṭṭhānīyoti sīlasutādiguṇavisesayogena garukaraṇīyo. Sabrahmacārīti brahmaṃ vuccati seṭṭhaṭṭhena sakalaṃ satthusāsanaṃ. Samaṃ saha vā brahmaṃ carati paṭipajjatīti sabrahmacārī. Saddhaṃ paṭilabhatīti ‘‘sammāsambuddho vata so bhagavā yo evarūpassa dhammassa desetā’’ti tathāgate, ‘‘svākkhāto vatāyaṃ dhammo yo evaṃ ekantaparipuṇṇo ekantaparisuddho’’tiādinā dhamme ca saddhaṃ labhati uppādetīti attho.

Tatthāti tasmiṃ yathāsute yathāpariyatte dhamme. Vīmaṃsāti pāḷiyā pāḷiatthassa ca vīmaṃsanapaññā . Sesaṃ tassā eva vevacanaṃ. Sā hi yathāvuttavīmaṃsane saṅkocaṃ anāpajjitvā ussahanavasena ussāhanā, tulanavasena tulanā, upaparikkhaṇavasena upaparikkhāti ca vuttā. Atha vā vīmaṃsatīti vīmaṃsā, sā padapadatthavicāraṇā paññā. Ussāhanāti vīriyena upatthambhitā dhammassa dhāraṇaparicayasādhikā paññā. Tulanāti padena padantaraṃ, desanāya vā desanantaraṃ tulayitvā saṃsanditvā gahaṇapaññā. Upaparikkhāti mahāpadese otāretvā pāḷiyā pāḷiatthassa ca upaparikkhaṇapaññā. Attahitaṃ parahitañca ākaṅkhantehi suyyatīti sutaṃ, kālavacanicchāya abhāvato, yathā duddhanti. Kiṃ pana tanti? Adhikārato sāmatthiyato vā pariyattidhammoti viññāyati. Atha vā savanaṃ sutaṃ, sotadvārānusārena pariyattidhammassa upadhāraṇanti attho. Sutena hetunā nibbattā sutamayī. Pakārena jānātīti paññā. Yā vīmaṃsā, ayaṃ sutamayī paññāti paccekampi yojetabbaṃ. Tathāti yathā sutamayī paññā vīmaṃsādipariyāyavatī vīmaṃsādivibhāgavatī ca, tathā cintāmayī cāti attho. Yathā vā sutamayī oramattikā anavaṭṭhitā ca, evaṃ cintāmayī cāti dasseti.

Sutena nissayenāti sutena pariyattidhammena pariyattidhammassavanena vā upanissayena itthambhūtalakkhaṇe karaṇavacanaṃ, yathāvuttaṃ sutaṃ upanissāyāti attho. Vīmaṃsātiādīsu ‘‘idaṃ sīlaṃ, ayaṃ samādhi, ime rūpārūpadhammā, ime pañcakkhandhā’’ti tesaṃ tesaṃ dhammānaṃ sabhāvavīmaṃsanabhūtā paññā vīmaṃsā. Tesaṃyeva dhammānaṃ vacanatthaṃ muñcitvā sabhāvasarasalakkhaṇassa tulayitvā viya gahaṇapaññā tulanā. Tesaṃyeva dhammānaṃ salakkhaṇaṃ avijahitvā aniccatādiruppanasappaccayādiākāre ca takketvā vitakketvā ca upaparikkhaṇapaññā upaparikkhā, tathā upaparikkhite dhamme saviggahe viya upaṭṭhahante evametehi nijjhānakkhame katvā cittena anu anu pekkhaṇā manasānupekkhaṇā. Ettha ca yathā sutamayī paññā yathāsutassa dhammassa dhāraṇaparicayavasena pavattanato ussāhajātā ‘‘ussāhanā’’ti vattabbataṃ arahati, na evaṃ cintāmayīti idha ‘‘ussāhanā’’ti padaṃ na vuttaṃ. Cintanaṃ cintā, nijjhānanti attho. Sesaṃ vuttanayameva.

Imāhi dvīhi paññāhīti yathāvuttāhi dvīhi paññāhi kāraṇabhūtāhi. Sutacintāmayañāṇesu hi patiṭṭhito vipassanaṃ ārabhatīti. ‘‘Imāsu dvīsu paññāsū’’tipi paṭhanti. ‘‘Tehi jātāsu uppannāsū’’ti vā vacanaseso yojetabbo. Manasikārasampayuttassāti rūpārūpapariggahādimanasikāre yuttappayuttassa. Yaṃ ñāṇaṃ uppajjatīti vuttanayena manasikārappayogena diṭṭhivisuddhikaṅkhāvitaraṇavisuddhimaggāmaggañāṇadassanavisuddhipaṭipadāñāṇadassanavisuddhīnaṃ sampa ādanena vipassanaṃ ussukkantassa yaṃ ñāṇadassanavisuddhisaṅkhātaṃ ariyamaggañāṇaṃ uppajjati, ayaṃ bhāvanāmayī paññāti sambandho. Taṃ pana dassanaṃ bhāvanāti duvidhanti āha – ‘‘dassanabhūmiyaṃ vā bhāvanābhūmiyaṃ vā’’ti. Yadi dassananti vuccati, kathaṃ tattha paññā bhāvanāmayīti? Bhāvanāmayameva hi taṃ ñāṇaṃ, paṭhamaṃ nibbānadassanato pana ‘‘dassana’’nti vuttanti saphalo paṭhamamaggo dassanabhūmi. Sesā sekkhāsekkhadhammā bhāvanābhūmi.

8. Idāni imā tisso paññā pariyāyantarena dassetuṃ ‘‘paratoghosā’’tiādi vuttaṃ. Tattha paratoti na attato, aññato satthuto sāvakato vāti attho. Ghosāti tesaṃ desanāghosato, desanāpaccayāti attho. Atha vā parato ghoso etissāti paratoghosā, yā paññā, sā sutamayīti yojetabbaṃ. Paccattasamuṭṭhitāti paccattaṃ tassa tassa attani sambhūtā. Yonisomanasikārāti tesaṃ tesaṃ dhammānaṃ sabhāvapariggaṇhanādinā yathāvuttena upāyena pavattamanasikārā. Parato ca ghosenāti paratoghosena hetubhūtena. Sesaṃ vuttanayameva.

Idāni yadatthaṃ imā paññā uddhaṭā, tameva veneyyapuggalavibhāgaṃ yojetvā dassetuṃ ‘‘yassā’’tiādi vuttaṃ. Tattha imā dveti gaṇanavasena vatvā puna tā sutamayī cintāmayī cāti sarūpato dasseti. Ayaṃ ugghaṭitaññūti ayaṃ sutamayacintāmayañāṇehi āsayapayogapabodhassa nipphāditattā uddesamatteneva jānanato ‘‘ugghaṭitaññū’’ti vuccati. Ayaṃ vipañcitaññūti cintāmayañāṇena āsayassa aparikkhatattā uddesaniddesehi jānanato vipañcitaññū. Ayaṃ neyyoti sutamayañāṇassāpi abhāvato niravasesaṃ vitthāradesanāya netabbato neyyo.

9. Evaṃ desanāpaṭipadāñāṇavibhāgehi desanābhājanaṃ veneyyattayaṃ vibhajitvā idāni tattha pavattitāya bhagavato dhammadesanāya desanāhāraṃ niddhāretvā yojetuṃ ‘‘sāyaṃ dhammadesanā’’tiādi āraddhaṃ.

Tattha sāyanti sā ayaṃ. Yā pubbe ‘‘dhammaṃ vo, bhikkhave, desessāmī’’tiādinā (netti. 5) paṭiniddesavārassa ādito desanāhārassa visayabhāvena nikkhittā pāḷi, tamevettha desanāhāraṃ niyojetuṃ ‘‘sāyaṃ dhammadesanā’’ti paccāmasati. Kiṃ desayatīti kathetukamyatāvasena desanāya piṇḍatthaṃ pucchitvā taṃ gaṇanāya paricchinditvā sāmaññato dasseti ‘‘cattāri saccānī’’ti. Saccavinimuttā hi bhagavato desanā natthīti. Tassā ca cattāri saccāni piṇḍattho. Pavattipavattakanivattitadupāyavimuttassa neyyassa abhāvato cattāri aviparītabhāvena saccānīti daṭṭhabbaṃ. Tāni ‘‘dukkhaṃ samudayaṃ nirodhaṃ magga’’nti sarūpato dasseti.

Tattha anekupaddavādhiṭṭhānabhāvena kucchitattā bālajanaparikappitadhuvasubhasukhattabhāvavirahena tucchattā ca dukkhaṃ. Avasesapaccayasamavāye dukkhassa uppattikāraṇattā samudayo. Sabbagatisuññattā natthi ettha saṃsāracārakasaṅkhāto dukkharodho, etasmiṃ vā adhigate saṃsāracārakasaṅkhātassa dukkharodhassa abhāvotipi nirodho, anuppādanirodhapaccayattā vā. Mārento gacchati, nibbānatthikehi maggiyatīti vā maggo. Tattha samudayena assādo, dukkhena ādīnavo, magganirodhehi nissaraṇaṃ. Evaṃ yasmiṃ sutte cattāri saccāni sarūpato āgatāni, tattha yathārutavasena. Yattha pana sutte cattāri saccāni sarūpato na āgatāni, tattha atthato cattāri saccāni uddharitvā tesaṃ vasena assādādayo niddhāretabbā. Yattha ca assādādayo sarūpato āgatā, tattha vattabbameva natthi. Yattha pana na āgatā, tattha atthato uddharitvā tesaṃ vasena cattāri saccāni niddhāretabbāni. Idha pana assādādayo udāharaṇavasena sarūpato dassitāti tehi saccāni niddhāretuṃ ‘‘ādīnavo cā’’tiādi vuttaṃ.

Tattha ‘‘saṃkhittena pañcupādānakkhandhā dukkhā’’ti (dī. ni. 2.387; ma. ni. 1.120; 3.373; vibha. 202) vacanato taṇhāvajjā tebhūmakadhammā dukkhasaccaṃ, te ca aniccādisabhāvattā ādīnavo, phalañca desanāya sādhetabbaṃ. Tattha yaṃ lokiyaṃ, taṃ sandhāya vuttaṃ ‘‘phalañca dukkha’’nti. Assādoti taṇhāvipallāsānampi icchitattā te sandhāya ‘‘assādo samudayo’’ti vuttaṃ. Saha vipassanāya ariyamaggo desanā ca desanāphalādhigamassa upāyoti katvā ‘‘upāyo āṇatti ca maggo’’ti vuttaṃ. Nissaraṇapade cāpi ariyamaggo niddhāretabbo, na cāyaṃ saccavibhāgo ākuloti daṭṭhabbo. Yathā hi saccavibhaṅge (vibha. 208) ‘‘taṇhā avasiṭṭhā kilesā avasiṭṭhā akusalā dhammā sāsavāni kusalamūlāni sāsavā ca kusalā dhammā samudayasaccabhāvena vibhattā’’ti tasmiṃ tasmiṃ naye taṃtaṃavasiṭṭhā tebhūmakadhammā dukkhasaccabhāvena vibhattā, evamidhāpi daṭṭhabbanti. Imāni cattāri saccānīti nigamanaṃ . Idaṃ dhammacakkanti yāyaṃ bhagavato catusaccavasena sāmukkaṃsikā dhammadesanā, idaṃ dhammacakkaṃ.

Idāni tassā dhammadesanāya dhammacakkabhāvaṃ saccavibhaṅgasuttavasena (ma. ni. 3.371 ādayo) dassetuṃ ‘‘yathāha bhagavā’’tiādi vuttaṃ. Tattha idaṃ dukkhanti idaṃ jātiādivibhāgaṃ saṅkhepato pañcupādānakkhandhasaṅgahaṃ taṇhāvajjaṃ tebhūmakadhammajātaṃ dukkhassa adhiṭṭhānabhāvena dukkhadukkhādibhāvena ca dukkhaṃ ariyasaccanti attho. Meti bhagavā attānaṃ niddisati. Bārāṇasiyanti bārāṇasīnāmakassa nagarassa avidūre. Paccekabuddhaisīnaṃ ākāsato otaraṇaṭṭhānatāya isipatanaṃ. Migānaṃ tattha abhayassa dinnattā migadāyanti ca laddhanāme assame. Uttarati atikkamati, abhibhavatīti vā uttaraṃ, natthi etassa uttaranti anuttaraṃ. Anatisayaṃ appaṭibhāgaṃ vā. Kiñcāpi bhagavato dhammadesanā anekāsu devamanussaparisāsu anekasatakkhattuṃ tesaṃ ariyasaccappaṭivedhasampādanavasena pavattitā, tathāpi sabbapaṭhamaṃ aññāsikoṇḍaññappamukhāya aṭṭhārasaparimāṇāya brahmakoṭiyā catusaccappaṭivedhavibhāvanīyā dhammadesanā, tassā sātisayā dhammacakkasamaññāti ‘‘dhammacakkaṃ pavattita’’nti vuttaṃ.

Tattha satipaṭṭhānādidhammo eva pavattanaṭṭhena cakkanti dhammacakkaṃ, cakkanti vā āṇā. Dhammato anapetattā dhammañca taṃ cakkañcāti dhammacakkaṃ. Dhammena ñāyena cakkantipi dhammacakkaṃ. Yathāha – ‘‘dhammañca pavatteti cakkañcāti dhammacakkaṃ, cakkañca pavatteti dhammañcāti dhammacakkaṃ, dhammena pavattetīti dhammacakka’’ntiādi (paṭi. ma. 2.41-42). Appaṭivattiyanti dhammissarassa bhagavato sammāsambuddhabhāvato dhammacakkassa ca anuttarabhāvato appaṭisedhanīyaṃ. Kena pana appaṭivattiyanti āha ‘‘samaṇena vā’’tiādi. Tattha samaṇenāti pabbajjaṃ upagatena. Brāhmaṇenāti jātibrāhmaṇena. Paramatthasamaṇabrāhmaṇānañhi paṭilomanacittaṃyeva natthi. Devenāti kāmāvacaradevena. Kenacīti yena kenaci avasiṭṭhapārisajjena. Ettāvatā aṭṭhannampi parisānaṃ anavasesapariyādānaṃ daṭṭhabbaṃ. Lokasminti sattaloke.

Tatthāti tissaṃ catusaccadhammadesanāyaṃ. Aparimāṇā padā, aparimāṇā akkharāti uppaṭipāṭivacanaṃ yebhuyyena padasaṅgahitāni akkharānīti dassanatthaṃ. Padā akkharā byañjanāti liṅgavipallāso katoti daṭṭhabbaṃ. Atthassāti catusaccasaṅkhātassa atthassa. Saṅkāsanāti saṅkāsitabbākāro. Esa nayo sesesupi. Atthassāti ca sambandhe sāmivacanaṃ. Itipidanti itīti pakārattho, pi-saddo sampiṇḍanattho, imināpi imināpi pakārena idaṃ dukkhaṃ ariyasaccaṃ veditabbanti attho. Tena jātiādibhedena yathāvuttassa dukkhasaccassa anekabhedataṃ taṃdīpakānaṃ akkharapadādīnaṃ vuttappakāraṃ aparimāṇatañca samattheti.

Ayaṃ dukkhasamudayoti ayaṃ kāmataṇhādibhedā taṇhāvaṭṭassa mūlabhūtā yathāvuttassa dukkhassa nibbattihetubhāvato dukkhasamudayo. Ayaṃ dukkhanirodhoti ayaṃ sabbasaṅkhatanissaṭā asaṅkhatadhātu yathāvuttassa dukkhassa anuppādanirodhapaccayattā dukkhanirodho. Ayaṃ dukkhanirodhagāminī paṭipadāti ayaṃ sammādiṭṭhiādiaṭṭhaṅgasamūho dukkhanirodhasaṅkhātaṃ nibbānaṃ gacchati ārammaṇavasena tadabhimukhībhūtattā paṭipadā ca hoti dukkhanirodhappattiyāti dukkhanirodhagāminī paṭipadā. Itipidanti padassa pana samudayasacce aṭṭhasatataṇhāvicaritehi, nirodhasacce madanimmadanādipariyāyehi, maggasacce sattattiṃsabodhipakkhiyadhammehi attho vibhajitvā veditabbo. Sesaṃ vuttanayameva.

Evaṃ ‘‘dvādasa padāni sutta’’nti gāthāya sakalassa sāsanassa channaṃ atthapadānaṃ channañca byañjanapadānaṃ vasena yā dvādasapadatā vuttā, tameva ‘‘dhammaṃ vo, bhikkhave, desessāmī’’tiādinā desanāhārassa visayadassanavasena chachakkapariyāyaṃ (ma. ni. 3.420 ādayo) ekadesena uddisitvā dhammacakkappavattanasuttena (saṃ. ni. 5.1081; mahāva. 13; paṭi. ma. 2.30) tadatthassa saṅgahitabhāvadassanamukhena sabbassāpi bhagavato vacanassa catusaccadesanābhāvaṃ tadatthassa ca catusaccabhāvaṃ vibhāvento ‘‘idaṃ dukkhanti me, bhikkhave, bārāṇasiya’’ntiādinā saccavibhaṅgasuttaṃ (ma. ni. 3.371 ādayo) uddesato dassetvā ‘‘tattha aparimāṇā padā’’tiādinā byañjanatthapadāni vibhajanto dvādasapadabhāvaṃ dīpetvā idāni tesaṃ aññamaññavisayivisayabhāvena sambandhabhāvaṃ dassetuṃ ‘‘tattha bhagavā akkharehi saṅkāsetī’’tiādi vuttaṃ.

Tattha padāvayavaggahaṇamukhena padaggahaṇaṃ, gahite ca pade padatthāvabodho gahitapubbasaṅketassa hoti. Tattha ca padāvayavaggahaṇena viya padaggahaṇassa, padatthāvayavaggahaṇenāpi padatthaggahaṇassa visesādhānaṃ jāyatīti āha – ‘‘akkharehi saṅkāsetī’’ti. Yasmā pana akkharehi saṃkhittena dīpiyamāno attho padapariyosāne vākyassa apariyositattā padeneva pakāsito dīpito hoti, tasmā ‘‘padehi pakāsetī’’ti vuttaṃ. Vākyapariyosāne pana so attho vivarito vivaṭo kato hotīti vuttaṃ ‘‘byañjanehi vivaratī’’ti. Yasmā ca pakārehi vākyabhede kate tadattho vibhatto nāma hoti, tasmā ‘‘ākārehi vibhajatī’’ti vuttaṃ. Tathā vākyāvayavānaṃ paccekaṃ nibbacanavibhāge kate so attho pākaṭo hotīti vuttaṃ ‘‘niruttīhi uttānīkarotī’’ti. Katanibbacanehi vākyāvayavehi vitthāravasena niravasesato desitehi veneyyānaṃ cittaparitosanaṃ buddhinisānañca kataṃ hotīti āha – ‘‘niddesehi paññapetī’’ti. Ettha ca akkharehi eva saṅkāsetīti avadhāraṇaṃ akatvā akkharehi saṅkāsetiyevāti evaṃ avadhāraṇaṃ daṭṭhabbaṃ. Evañhi sati atthapadānaṃ nānāvākyavisayatāpi siddhā hoti. Tena ekānusandhike sutte chaḷeva atthapadāni, nānānusandhike pana anusandhimhi anusandhimhi cha cha atthapadāni niddhāretabbāni.

‘‘Akkharehi ca padehi ca ugghaṭetī’’tiādinā byañjanapadānaṃ kiccasādhanaṃ dasseti. Veneyyattayavinayameva hi tesaṃ byāpāro. Aṭṭhānabhāvato pana saccappaṭivedhassa padaparamo na idha vutto. Neyyaggahaṇeneva vā tassāpi idha gahaṇaṃ sekkhaggahaṇena viya kalyāṇaputhujjanassāti daṭṭhabbaṃ. Akkharehītiādīsu karaṇasādhane karaṇavacanaṃ, na hetumhi. Akkharādīni hi ugghaṭanādiatthāni, na ugghaṭanādiakkharādiatthaṃ. Yadatthā ca kiriyā so hetu, yathā ‘‘annenavasatī’’ti. Ugghaṭetīti sotāvadhānaṃ katvā samāhitacittānaṃ veneyyānaṃ saṅkāsanavasena akkharehi visesaṃ ādahanto yathā padapariyosāne āsayappaṭibodho hoti, tathā yathādhippetaṃ atthaṃ saṅkhepena katheti uddisatīti attho. Vipañcayatīti yathāuddiṭṭhaṃ atthaṃ niddisati. Vitthāretīti vitthāraṃ karoti, vitthāraṃ katvā ācikkhati vā, paṭiniddisatīti attho. Yasmā cettha ugghaṭetīti uddisanaṃ adhippetaṃ. Uddeso ca desanāya ādi, tasmā vuttaṃ – ‘‘ugghaṭanā ādī’’ti. Tathā vipañcanaṃ niddisanaṃ, vittharaṇaṃ paṭiniddisanaṃ, niddesapaṭiniddesā ca desanāya majjhapariyosānāti. Tena vuttaṃ – ‘‘vipañcanā majjhe, vitthāraṇā pariyosāna’’nti.

Evaṃ ‘‘akkharehi saṅkāsetī’’tiādinā channaṃ byañjanapadānaṃ byāpāraṃ dassetvā idāni atthapadānaṃ byāpāraṃ dassetuṃ ‘‘soyaṃ dhammavinayo’’tiādi vuttaṃ. Tattha sīlādidhammo eva pariyattiatthabhūto veneyyavinayanato dhammavinayoUgghaṭīyantoti uddisiyamāno. Tenāti ugghaṭitaññūvinayanena. Vipañcīyantoti niddisiyamāno. Vitthārīyantoti paṭiniddisiyamāno.

10. Ettāvatā ‘‘dhammaṃ vo, bhikkhave, desessāmī’’ti uddiṭṭhāya pāḷiyā tividhakalyāṇataṃ dassetvā idāni atthabyañjanasampattiṃ dassetuṃ ‘‘cha padāni attho’’tiādi vuttaṃ. Taṃ suviññeyyaṃ. ‘‘Tenāha bhagavā’’tiādinā desanāhārassa visayabhāvena uddiṭṭhaṃ pāḷiṃ nigamanavasena dasseti. Lokuttarantiādi ‘‘kevalaparipuṇṇaṃ parisuddha’’nti padānaṃ atthavivaraṇaṃ. Tattha upaṭṭhitaṃ sabbavisesānanti sabbesaṃ uttarimanussadhammasaṅkhātānaṃ visesānaṃ adhisīlasikkhādivisesānaṃ vā upatiṭṭhanaṭṭhānaṃ. ‘‘Idaṃ nesaṃ padakkanta’’ntiādīnaṃ viya etassa saddasiddhi veditabbā. ‘‘Idaṃ vuccati tathāgatapadaṃ itipī’’tiādīsu idaṃ sikkhattayasaṅgahaṃ sāsanabrahmacariyaṃ tathāgatagandhahatthino paṭipattidesanāgamanehi kilesagahanaṃ ottharitvā gatamaggotipi. Tena gocarabhāvanāsevanāhi nisevitaṃ bhajitantipi. Tassa mahāvajirañāṇasabbaññutaññāṇadantehi ārañjitaṃ tebhūmakadhammānaṃ ārañjanaṭṭhānantipi vuccatīti attho. Ato cetanti yato tathāgatapadādibhāvena vuccati, ato aneneva kāraṇena brahmuno sabbasattuttamassa bhagavato, brahmaṃ vā sabbaseṭṭhaṃ cariyanti paññāyati yāvadeva manussehi suppakāsitattā yathāvuttappakārehi ñāyati. Tenāha bhagavāti yathāvuttatthaṃ pāḷiṃ nigamanavasena dasseti.

Anupādāparinibbānatthatāya bhagavato desanāya yāvadeva ariyamaggasampāpanattho desanāhāroti dassetuṃ ‘‘kesaṃ ayaṃ dhammadesanā’’ti pucchitvā ‘‘yogīna’’nti āha. Catusaccakammaṭṭhānabhāvanāya yuttappayuttāti yogino. Te hi imaṃ desanāhāraṃ payojentīti. Idaṃ vacanaṃ desanāhāravibhaṅgassa yathānusandhinā sammā ṭhapitabhāvaṃ dassetuṃ pakaraṇaṃ saṅgāyantehi ṭhapitanti daṭṭhabbaṃ. Tathā hi vuttaṃ ‘‘tenāha āyasmā mahākaccāyano’’ti. Niyuttoti pāḷito assādādipadatthe niddhāretvā yojitoti attho.

Desanāhāravibhaṅgavaṇṇanā niṭṭhitā.

2. Vicayahāravibhaṅgavaṇṇanā

11.Tattha katamo vicayo hārotiādi vicayahāravibhaṅgo. Tatthāyaṃ apubbapadavaṇṇanā – kiṃ vicinatīti ettha ‘‘vicinatī’’ti etena vicayasaddassa kattuniddesataṃ dasseti. Kinti panatthassa hārassa visayo pucchitoti taṃ tassa visayaṃ dassetuṃ ‘‘padaṃ vicinatī’’tiādi vuttaṃ. Tattha padaṃ vicinatīti ādito paṭṭhāya yāva nigamanā suttassa sabbaṃ padaṃ vicinati. Ayañca vicayo duvidho saddato atthato ca. Tesu ‘‘idaṃ nāmapadaṃ, idaṃ ākhyātapadaṃ, idaṃ upasaggapadaṃ, idaṃ nipātapadaṃ, idaṃ itthiliṅgaṃ, idaṃ purisaliṅgaṃ, idaṃ napuṃsakaliṅgaṃ, idaṃ atītakālaṃ, idaṃ anāgatakālaṃ, idaṃ vattamānakālaṃ, idaṃ kattusādhanaṃ, idaṃ karaṇasādhanaṃ, idaṃ kammasādhanaṃ, idaṃ adhikaraṇasādhanaṃ, idaṃ paccattavacanaṃ, idaṃ upayogavacanaṃ, yāva idaṃ bhummavacanaṃ, idaṃ ekavacanaṃ, idaṃ anekavacana’’nti evamādivibhāgavacanaṃ, ayaṃ saddato padavicayo. So panāyaṃ padavicayo aviparītasabhāvaniruttisallakkhaṇeneva sampajjatīti daṭṭhabbaṃ. Atthato pana vicayo tena tena padena vattabbaatthasaṃvaṇṇanā. Sace pana padaṃ pucchādivasena pavattaṃ, tassa tadatthassa ca pucchādibhāvo vicetabboti imamatthaṃ dassento ‘‘pañhaṃ vicinatī’’tiādimāha.

Yasmā ca sabbo desanāhāro vicayahārassa visayo suttassa vicayoti katvā, tasmā vuttaṃ – ‘‘assādaṃ vicinatī’’tiādi. Yasmā pana anugītīti ettha anurūpā gīti anugītīti ayampi attho icchito, tasmā viciyamānassa suttapadassa anurūpato suttantarapadānipi atthuddhāravasena vā paduddhāravasena vā ānetvā vicetabbānīti dassento ‘‘sabbe nava suttante vicinatī’’ti āha. Nava suttanteti suttageyyādike nava sutte, yathāsambhavatoti adhippāyo. Ayaṃ vicayahārassa padatthaniddeso.

Evaṃ niddesavāre vicayahāro saṅkhepato niddiṭṭhoti taṃ vibhāgena niddisitvā paṭiniddesavasena vibhajanto yasmā padavicayo suttassa anupadaṃ pavattetabbatāya atibhāriko na sukaro cāti taṃ anāmasitvā pañhavissajjanavicaye tāva dassento ‘‘yathā kiṃ bhave’’tiādimāha. Tattha yathā kiṃ bhaveti yena pakārena so vicayo pavattetabbo, taṃ pakārajātaṃ kiṃ bhave, kīdisaṃ bhaveyyāti attho. ‘‘Yathā kiṃ bhaveyyā’’tipi pāṭho. Puna yathāti nipātamattaṃ. Āyasmāti piyavacanaṃ ajitoti bāvarībrāhmaṇassa paricārakabhūtānaṃ soḷasannaṃ aññataro. Pārāyaneti pāraṃ vuccati nibbānaṃ, tassa adhigamūpāyadesanattā kiñcāpi sabbaṃ bhagavato vacanaṃ ‘‘pārāyana’’nti vattabbataṃ arahati, saṅgītikārehi pana vatthugāthānugītigāthādīhi saddhiṃ ajitasuttādīnaṃ (su. ni. 1038 ādayo; cūḷani. ajitamāṇavapucchā 57 ādayo, ajitamāṇavapucchāniddesa 1 ādayo) soḷasannaṃ suttānaṃ idaṃ nāmaṃ katanti tesaññeva pārāyanasamaññāti āha ‘‘pārāyane’’ti. Keci ‘‘pārāyaniko’’ti paṭhanti. Te kira tāpasapabbajjūpagamanato pubbe pārāyanaṃ adhīyantā vicariṃsu. Tasmā ayampi pārāyanaṃ vattetīti pārāyanikoti vutto. Pucchatīti kasmā vuttaṃ, nanu pucchānibbattattā atītāti? Saccametaṃ, pucchanākāraṃ pana buddhiyaṃ viparivattamānaṃ katvā evamāha.

Pucchā ca nāmesā adiṭṭhajotanāpucchā diṭṭhasaṃsandanā vimaticchedanā anumatipucchā kathetukamyatāpucchā ekaṃsabyākaraṇīyā vibhajjabyākaraṇīyā paṭipucchābyākaraṇīyā ṭhapanīyā dhammādhiṭṭhānā sattādhiṭṭhānāti anekavidhā. Tasmā ‘‘kimayaṃ pucchā adiṭṭhajotanā’’tiādinā yathāsambhavaṃ pucchā vicetabbā. Yathā cettha pucchāvibhāgo, evaṃ vissajjanavibhāgopi vissajjanavicaye yathāsambhavaṃ vattabbo. Pucchāsabhāgena hi vissajjananti. Idha pana vimaticchedanaṃ sattādhiṭṭhānaṃ pucchaṃ udāharitvā tattha vicayanākāraṃ dassetuṃ ‘‘kenassu nivuto loko’’tiādimāha.

Tattha kenāti kattari karaṇavacanaṃ. ti nipātamattaṃ, ti vā saṃsaye nipāto, tenassa pañhassa vimaticchedanapucchābhāvaṃ dasseti. Nivutoti paṭicchādito. Lokoti sattaloko. Iccāyasmā ajitoti saṅgītikārakavacanaṃ. Nappakāsatīti na paññāyati. Kissābhilepanaṃ brūsīti kiṃ assa lokassa abhilepanaṃ vadasi. ‘‘Kiṃ svābhilepana’’ntipi pāṭho, tassa kiṃ su abhilepananti padavibhāgo.

Padānīti pajjati etehi atthoti padāni, vākyāni. Pucchitānīti pucchābhāvena vuttānīti attho. Eko pañhoti yadipi cattāri padāni pucchanavasena vuttāni, ñātuṃ icchito pana attho eko evāti ‘‘eko pañho’’ti vuttaṃ. Tattha kāraṇamāha ‘‘ekavatthupariggahā’’ti. Idaṃ vuttaṃ hoti – kiñcāpi nivāraṇaappakāsanaabhilepanamahābhayasaṅkhātā pucchāya gahitā cattāro ete atthā, te panekaṃ lokaṃ patiguṇabhūtā, loko padhānabhāvena gahitoti tabbasena ekovāyaṃ pañhoti. Tenevāha ‘‘lokādhiṭṭhāna’’ntiādi. Ko pana so lokoti? Āha ‘‘loko tividho’’tiādi.

Tattha rāgādikilesabahulatāya kāmāvacarasattā kilesaloko. Jhānābhiññāparibuddhiyā rūpāvacarasattā bhavaloko. Āneñjasamādhibahulatāya visadindriyattā arūpāvacarasattā indriyaloko. Atha vā kilissanaṃ kileso, vipākadukkhanti attho. Tasmā dukkhabahulatāya apāyesu sattā kilesaloko. Tadaññe sattā sampattibhavabhāvato bhavaloko. Tattha ye vimuttiparipācakehi indriyehi samannāgatā sattā, so indriyalokoti veditabbaṃ. Pariyāpannadhammavasena lokasamaññāti ariyapuggalā idha na saṅgayhanti.

Avijjāya nivuto lokoti caturaṅgasamannāgatena andhakārena viya rathaghaṭādidhammasabhāvappaṭicchādanalakkhaṇāya avijjāya nivuto paṭicchādito loko. Vivicchāti vicikicchāhetu. ‘‘Vivicchā macchariya’’nti saṅgahe vuttaṃ. Pamādāti pamādahetu. Jappābhilepananti jappā taṇhā assa lokassa makkaṭālepo viya makkaṭassa abhilepanaṃ silesoti brūmi. Dukkhanti jātiādikaṃ vaṭṭadukkhanti ayaṃ padattho. Sesaṃ pāḷiyā eva viññāyati. Imāni cattāri padāni pucchāgāthāyaṃ vuttāni ‘‘imehī’’ti vissajjanagāthāyaṃ vuttehi imehi catūhi padehi vissajjitāni. Kathanti āha ‘‘paṭhama’’ntiādiṃ. Tena yathākkamaṃ pucchāvissajjanāni veditabbānīti dasseti.

Idāni taṃ yathākkamaṃ pucchaṃ vissajjanañca sarūpato dassetuṃ gāthāya ca atthaṃ vivarituṃ ‘‘kenassū’’tiādi vuttaṃ. Tattha ‘‘nīvaraṇehī’’ti padena vuttamevatthaṃ pākaṭaṃ katvā dassetuṃ ‘‘avijjānīvaraṇā hi sabbe sattā’’tiādi vuttaṃ. Ettha ca ‘‘yathāhā’’tiādinā suttantaradassanena imasmiṃ pañhavissajjanavicaye anugītivicayaṃ dassetīti daṭṭhabbaṃ. Tattha pariyāyatoti kāraṇato. Nīvaraṇasaṅkhātānaṃ kāmacchandādīnampi kāraṇabhāvato paṭicchādanabhāvato ca ekaṃyeva nīvaraṇaṃ vadāmi, na pana aññesaṃ nīvaraṇasabhāvānaṃ abhāvāti attho. Yathā ca avijjāya sati nīvaraṇānaṃ bhāvo, evaṃ avijjāya asati na santi nīvaraṇānīti dassetuṃ ‘‘sabbaso’’tiādi vuttaṃ.

Tenāti ‘‘avijjāya nivuto loko’’ti padena. Paṭhamassa padassāti ‘‘kenassu nivuto loko’’ti padassa. Yuttāti yojitā, anurūpāti vā attho. Etena pucchānurūpatā vissajjanassa dassitāti pubbāparavicayo vuttoti veditabbaṃ. ‘‘Yo puggalo nīvaraṇehi nivuto’’tiādinā vivicchāpamādānaṃ avijjāya paccayabhāvaṃ dasseti. Nivuto eva hi nappakāsati. Vivicchāti vicikicchā. Tenevāha – ‘‘vivicchā nāma vuccati vicikicchā’’ti. Tatrāyaṃ padasiddhi – yathā micchādiṭṭhisammādiṭṭhiyo ‘‘niccaṃ anicca’’ntiādinā ekaṃsaggāhabhāvena pavattanti, na evamayaṃ. Ayaṃ pana anekaṃsaggāhabhāvato ‘‘niccaṃ nu kho aniccaṃ nu kho’’tiādinā vividhaṃ viruddhaṃ vā icchati esatīti vivicchāti . ‘‘So vicikicchanto’’tiādinā appakāsanassa vivicchāpamādānaṃ kāraṇabhāvaṃ vivarati. Sukke dhamme na uppādiyatīti na samādāya vattati. Nappakāsantīti te attano santāne anuppādiyamānā kusalā dhammā taṃ puggalaṃ pakāsaṃ loke abhiññātaṃ na karontīti attho. Abhilimpatīti makkaṭālepo viya makkaṭaṃ dārusilādīsu purisaṃ rūpādivisaye allīyāpetīti attho. Āsattibahulassāti āsaṅgabahulassa. Evaṃ abhijappāti karitvāti evaṃ pariyuṭṭhānaṭṭhāyinīti iminā kāraṇena. Tatthāti tāya taṇhāya. Loko abhilitto silesena makkhito viya hotīti attho.

Bhāyati etasmāti bhayaṃ. Mahantaṃ bhayaṃ mahabbhayaṃ. Tenevāha – ‘‘dukkhamassa mahabbhaya’’nti. Dukkhaṃ domanassanti dukkhameva vibhattanti sabbaṃ dukkhaṃ vibhajitvā dassetuṃ ‘‘tisso dukkhatā’’tiādi vuttaṃ. Odhasoti kadāci attūpakkamamūlāya kadāci parūpakkamamūlāyātiādinā vibhāgena dukkhadukkhatāya muccanakā visesena rūpāvacarā. Tathāti odhaso kadāci karahacīti evaṃ ākaḍḍhati. Vipariṇāmadukkhatāya muccanakā upekkhāsamāpattibahulā visesena arūpāvacarasattā. Appābādhāti padaṃ dukkhadukkhatāya muccanassa kāraṇavacanaṃ. Dīghāyukāti vipariṇāmadukkhatāya. Arūpadevā hi loke visesato dīghāyukāti. Idañca muccanamaccantikaṃ. Yasmā ca dukkhā vedanāpi saṅkhatattā aniccatādisaṅkhāradukkhasabhāvā eva, tasmā yato muccanamaccantikaṃ, taṃ anavasesapariyādānavasena saṅgaṇhitvā dassetuṃ ‘‘saṅkhāradukkhatāya panā’’tiādimāha.

Tattha upādiyatīti upādi, vipākakkhandhā kaṭattā ca rūpaṃ. Upādissa sesaṃ upādisesaṃ, taṃ natthi etissāti anupādisesā, nibbānadhātu, tāya anupādisesāya nibbānadhātuyā, itthambhūtalakkhaṇe cāyaṃ karaṇaniddeso. Nibbānadhātūti ca nibbāyanamattaṃ. Tasmāti yasmā sakalalokabyāpinī sabbasaṅgāhinī ca saṅkhāradukkhatā, tasmā. Lokassāti sambandhe sāmivacanaṃ. Tena ‘‘dukkhamassā’’ti padassa atthaṃ dasseti. Evamettha lokassa nīvaraṇādīni ajānantena, samayantaraparicayena vā tattha saṃsayapakkhandena ekaṃseneva byākātabbattā sattādhiṭṭhānā pucchā katā, sā ca ajānanassa, saṃsayassa vā nīvaraṇādivisayatāya catubbidhā. Pāḷiyaṃ pana nīvaraṇādīnaṃ loko ādhārabhāvena gāthāyaṃ vuttoti eko pañhoti dassitanti. Ayamettha pucchāvicayo. Vissajjanavicayopi adiṭṭhajotinī vissajjanā vimaticchedinī cātiādinā pucchāvicaye vuttanayānusārena veditabbo.

Evaṃ ekādhāraṃ pucchaṃ dassetvā idāni anekādhāraṃ dassetuṃ ‘‘savanti sabbadhī’’tiādi vuttaṃ. Tattha savantīti sandanti. Sabbadhīti sabbesu rūpādīsu āyatanesu. Sotāti taṇhādisotā. Kiṃ nivāraṇanti tesaṃ kiṃ āvaraṇaṃ kā rakkhā. Saṃvaraṃ brūhīti taṃ nesaṃ nīvaraṇasaṅkhātaṃ saṃvaraṃ kathehi. Kena sotā pidhīyareti kena dhammena taṇhādisotā pidhiyyanti pacchijjantīti ayamettha padattho. Sesaṃ pāḷivaseneva āvi bhavissati.

Te dve pañhāti yadipi imissā gāthāya pucchāvasena pavattāya cattāri padāni cattāri vākyāni. Ñātuṃ icchitassa pana atthassa duvidhattā te dve pañhā. Kasmāti ce? ‘‘Imehi bahvādhivacanena pucchitā’’ti āha. Tatthāyaṃ saṅkhepattho – ime etāya gāthāya gahitā atthā yasmā bahūni adhikicca pavattavacanena pucchitā, tasmā te dve pañhāti. Ekato upari bahūti hi sāsanavohāro, tameva pucchāya duvidhatthavisayataṃ vivarituṃ ‘‘eva’’ntiādi vuttaṃ. Tassattho – yāhi ñātibyasanādisaṅkhātāhi pāṇavadhādīhi eva vā duggatihetubhūtāhi āpadāhi samaṃ saha, sabbathā vā ayaṃ loko āpanno ajjhotthaṭo. Taṃnimittehi dasahi kilesavatthūhi saṃkiliṭṭho ca, tassa taṃ āpannākāraṃ saṃkiliṭṭhākārañca buddhiyaṃ katvā āha – ‘‘evaṃ samāpannassa evaṃ saṃkiliṭṭhassā’’ti. Vodāyati sujjhati etenāti vodānaṃ, samathavipassanā. Vuṭṭhāti etena nimittato pavattato cāti vuṭṭhānaṃ, ariyamaggo.

Asamāhitassāti nānārammaṇesu vikkhittacittassa. Savantīti pavattanti. Abhijjhātiādi asamādhānahetudassanaṃ. Tenevāha – ‘‘evaṃ asamāhitassā’’ti. ‘‘Yathāha bhagavā’’tiādinā idhāpi anugītivicayaṃ dasseti. Sotānaṃ savanaṃ yebhuyyena anurodhavasenevāti āha – ‘‘savati manāpikesu rūpesū’’ti. Ettha ca cakkhādayo sotānaṃ dvārabhāvena pavattamānā upacāravasena sayaṃ savantā viya vuttā. Itīti evaṃ. Sabbāti sabbasmā. Sabbathāti sabbappakārena. Idaṃ vodānanti idaṃ ‘‘pariyuṭṭhānavighāta’’nti vuttaṃ pariyuṭṭhānappahānaṃ vodānaṃ.

Vissajjanagāthāya sati tesaṃ nivāraṇanti vipassanāsampayuttā sati kusalākusalānaṃ dhammānaṃ gatiyo samanvesamānā tesaṃ sotānaṃ nivāraṇanti. Sotānaṃ saṃvaraṃ brūmīti tameva satiṃ sotānaṃ saṃvaraṃ brūmi. Paññāyete pidhīyareti rūpādīsu aniccatādipaṭivedhasādhikāya maggapaññāya ete sotā sabbaso pidhiyyanti, uppajjituṃ appadānavasena samucchijjantīti attho.

Nāviñchatīti abhijjhādippavattidvārabhāvena cittasantānaṃ, puggalaṃ vā nākaḍḍhati. Anusayappahānaṃ idha pidhānaṃ adhippetanti āha – ‘‘paññāya anusayā pahīyantī’’ti. Yasmā anusayanimittaṃ pariyuṭṭhānaṃ anusayābhāve na hotīti āha ‘‘anusayesū’’tiādi. Idāni tamevatthaṃ upamāya vibhāvento ‘‘taṃ yathā khandhavantassā’’tiādimāha. Etthāpi sotānaṃ nivāraṇasaṅkhātaṃ saṃvaraṃ pidhānañca ajānantena tattha vā saṃsayitena ekaṃsikattā dhammādhiṭṭhānā pucchā katāti idha pucchāvicayo vuttanayeneva vissajjanavicayo ca veditabbo.

Ettha ca yena adhippāyena ‘‘kenassu nivuto loko’’ti gāthāya (su. ni. 1038; cūḷani. ajitamāṇavapucchā 57, ajitamāṇavapucchāniddesa 1; netti. 45) satipi nivāraṇādīnaṃ catunnaṃ pucchitabbabhāve eko pañhoti vuttaṃ. Tena tāva sotānaṃyeva saṃvaro pidhānañca pucchitanti sote ekatthavasena gahetvā pucchāya ekādhiṭṭhānabhāvato eko pañhoti vattabbaṃ siyā. Sotānaṃ vā bahubhāvato bahūti yattakā sotā, tattakā pañhāti. Yena pana adhippāyena ‘‘savanti sabbadhi sotā’’ti gāthāyaṃ (su. ni. 1040; cūḷani. ajitamāṇavapucchā 59, ajitamāṇavapucchāniddesa 3; netti. 45) sote anāmasitvā saṃvarapidhānānaṃ vasena ‘‘dve pañhā’’ti vuttaṃ. Tena paṭhamagāthāyaṃ satipi nivāraṇādīnaṃ lokādhārabhāve lokaṃ anāmasitvā nivāraṇādīnaṃ vibhāgena cattāro pañhātipi vattabbanti ayaṃ nayo dassitoti daṭṭhabbaṃ.

Idāni yasmā pucchanto na kevalaṃ pubbe attanā racitaniyāmeneva pucchati, atha kho desanākāle vuttadhammassa anusandhiṃ gahetvāpi pucchati, tasmā tassa anusandhiṃ pucchāya vicetabbākāraṃ dassento ‘‘yāni sotānī’’ti gāthāya anantaraṃ ‘‘paññā ceva sati cā’’ti gāthamāha. Tassāyaṃ saṅkhepattho – yāyaṃ bhagavatā vuttā paññā, yā ca sati yañca tadavasesaṃ nāmarūpaṃ, etaṃ sabbampi kattha nirujjhati, etaṃ me puṭṭho pabrūhīti.

Vissajjanagāthāyaṃ panassa yasmā paññāsatiyo nāmeneva saṅgahaṃ gacchanti, tasmā tā visuṃ na vuttā. Ayañcettha saṅkhepattho – yaṃ maṃ tvaṃ, ajita, etaṃ pañhaṃ apucchi – ‘‘katthetaṃ uparujjhatī’’ti anantaragāthāyaṃ (su. ni. 1042; cūḷani. ajitamāṇavapucchā 61, ajitamāṇavapucchāniddesa 5; netti. 11, 45), yattha taṃ asesaṃ uparujjhati, taṃ te vadāmi. Tassa tassa hi viññāṇassa nirodhena saheva apubbaṃ acarimaṃ etthetaṃ uparujjhati, ettheva viññāṇassa nirodhena nirujjhati, etaṃ viññāṇanirodhaṃ tassa nirodho nātivattatīti vuttaṃ hotīti. Ayaṃ pañhe anusandhiṃ pucchatīti anantaragāthāyaṃ sotānaṃ pariyuṭṭhānānusayappahānakiccena saddhiṃ sati paññā ca vuttā, taṃ sutvā tappahāne paññāsatīsu tiṭṭhantīsu tāsaṃ sannissayena nāmarūpena bhavitabbaṃ, tathā ca sati vaṭṭati eva. Kattha nu kho imāsaṃ sanissayānaṃ paññāsatīnaṃ asesanirodhoti iminā adhippāyena ayaṃ pucchā katāti āha – ‘‘ayaṃ pañhe…pe… dhātu’’nti. Tattha anusandhīyati desanā etāyāti anusandhi.

Yāya paṭipadāya anupādisesaṃ nibbānadhātuṃ adhigacchanti, taṃ catusaccakammaṭṭhānabhāvanāsaṅkhātaṃ paṭipadaṃ saha visayena dassetuṃ ‘‘tīṇi ca saccānī’’tiādi vuttaṃ. Tattha saṅkhatānīti samecca sambhūya paccayehi katānīti saṅkhatāni. Nirodhadhammānīti nirujjhanasabhāvāni. Dukkhaṃ samudayo maggoti tesaṃ sarūpadassanaṃ. Nirodho pana kathanti āha ‘‘nirodho asaṅkhato’’ti. So hi kenaci paccayena na saṅkhatoti asaṅkhato. Saha visayena pahātabbapahāyakasabhāvesu ariyasaccesu pahāyakavibhāgamukhena pahātabbavibhāgaṃ dassetuṃ ‘‘tattha samudayo’’tiādi vuttaṃ.

Tattha avijjāvasesāti dassanamaggena pahīnāvasesā avijjāti attho. Ayañca sesa-saddo kāmacchando byāpādo māno uddhaccanti etthāpi yojetabbo. Yathā hi avijjā, evaṃ etepi dhammā apāyagamanīyasabhāvā paṭhamamaggena pahīyanti evāti. ‘‘Avijjāniravasesā’’tipi pāṭho, etthāpi yathāvuttesu kāmacchandādipadesupi niravasesa-saddo yojetabbo . Sāvasesañhi purimamaggadvayena kāmacchandādayo pahīyanti, itarehi pana niravasesanti. Tedhātuke imāni dasa saṃyojanānīti ettha tedhātuketi saṃyojanānaṃ visayadassanaṃ. Tattha hi tāni saṃyojanavasena pavattanti.

12.Anaññātaññassāmītindriyaṃ adhiṭṭhāyāti taṃ pahāyakaṃ patvā. Yaṃ panāti ettha yanti hetuatthe nipāto. Idaṃ khaye ñāṇanti yena ñāṇena hetubhūtena ‘‘khīṇā me jātī’’ti attano jātiyā khīṇabhāvaṃ jānāti, idaṃ evaṃ paccavekkhaṇassa nimittabhūtaṃ arahattaphalañāṇaṃ khaye ñāṇaṃ nāma. Nāparaṃ itthattāyāti pajānātīti etthāpi yanti ānetabbaṃ ‘‘yaṃ nāparaṃ itthattāyāti pajānātī’’ti. Idaṃ anuppāde ñāṇanti idhāpi pubbe vuttanayeneva arahattaphalañāṇavasena attho yojetabbo. Aṭṭhasāliniyaṃ (dha. sa. aṭṭha. cittuppādakkaṇḍa 135-142) pana ‘‘khaye ñāṇaṃ kilesakkhayakare ariyamagge ñāṇanti vuttaṃ. Anuppāde ñāṇaṃ paṭisandhivasena anuppādabhūte taṃtaṃmaggavajjhakilesānaṃ anuppādapariyosāne uppanne ariyaphale ñāṇa’’nti vuttaṃ. Idha pana ubhayampi arahattaphalañāṇavaseneva vibhattaṃ. Tenevāha – ‘‘imāni dve ñāṇāni aññātāvindriya’’nti, ‘‘ārammaṇasaṅketena dve nāmāni labbhantī’’ti ca.

Aññindriyaṃ heṭṭhimesu tīsu phalesu, uparimesu ca tīsu maggesu uppattiyā punappunaṃ uppajjamānampi anaññātaññassāmītindriyaṃ viya paṭhamaphaluppattiyā aggaphaluppattiyā anuppādanirodhena nirujjhatīti āha – ‘‘yañca anaññātaññassāmītindriya’’ntiādi. Etena pahātabbadhammā viya dassanabhāvanāhi aggaphaluppattiyā tadavasesaphaladhammāpi anuppādanirodhena nirujjhanti. Ko pana vādo tebhūmakadhammānanti dasseti, ekā paññā aññātāvindriyattā. Yadi ekā, kathaṃ dvidhā vuttāti āha ‘‘api cā’’tiādi. Ārammaṇasaṅketenāti khaye anuppādeti imāya ārammaṇasamaññāya. Sā pajānanaṭṭhena paññāti yā pubbe sotānaṃ pidhānakiccā vuttā paññā, sā pajānanasabhāvena paññā. Itarā pana yathādiṭṭhaṃ yathāgahitaṃ ārammaṇaṃ apilāpanaṭṭhena ogāhanaṭṭhena satīti.

13. Evaṃ ‘‘paññā ceva sati cā’’ti padassa atthaṃ vivaritvā idāni ‘‘nāmarūpa’’nti padassa atthaṃ vivaranto ‘‘tattha ye pañcupādānakkhandhā, idaṃ nāmarūpa’’nti āha. Nāmarūpañca vibhāgena dassento sukhaggahaṇatthaṃ pākaṭanāmarūpameva vibhāvetuṃ ‘‘tattha ye’’tiādimāha. Taggahaṇeneva hi sahacaraṇādinā tadaññe cittacetasikā rūpadhammā ca gahitā hontīti. Nāmaggahaṇena cettha khandhattayameva gahitanti ‘‘nāmarūpaṃ viññāṇasampayutta’’nti vuttaṃ. Taṃ pana rūpaṃ sampayuttanti? Nayidaṃ sampayuttapaccayavasena vuttaṃ. Pacurajanassa pana avibhāgena gahaṇīyasabhāvaṃ sandhāya vuttanti daṭṭhabbaṃ.

Gāthāya anupādisesā nibbānadhātu pucchitāti taṃ caturiddhipādamukhena ariyamaggādhigamena pattabbanti dassento iddhipādabhāvanāmūlabhūtāni indriyāni satipaññāhi niddhāretuṃ ‘‘tattha sati ca paññā ca cattāri indriyānī’’ti āha. Kusalākusalānaṃ dhammānaṃ gatiyo samanvesamānā sati sijjhantī ekantena samādhiṃ nipphādeti. Satiggahaṇena cettha pariyuṭṭhānappahānaṃ idhādhippetanti āha – ‘‘sati dve indriyāni, satindriyañca samādhindriyañcā’’ti. Tathā anusayasamugghātavidhāyinī paññā sijjhamānā na vinā catubbidhasammappadhānavīriyaṃ sijjhatīti vuttaṃ – ‘‘paññā dve indriyāni paññindriyañca vīriyindriyañcā’’ti.

Yā imesu catūsu indriyesūti imesu satiādīsu catūsu indriyesu nissayapaccayatāya adhiṭṭhānabhūtesu taṃsahajātā eva yā saddahanā. ‘‘Imehi catūhi indriyehī’’tipi pāḷi, tassā imehi catūhi indriyehi sampayuttāti vacanaseso, ārammaṇe abhippasādalakkhaṇā saddhā kattukāmatāsabhāvassa chandassa visesapaccayo hotīti āha – ‘‘yā saddhādhipateyyā cittekaggatā, ayaṃ chandasamādhī’’ti. Samāhite citteti vipassanāsamādhinā samāhite citte. Idaṃ pahānanti vikkhambhanappahānasādhako samādhi pahānanti vutto pajahati etenāti katvā. ‘‘Padhāna’’ntipi pāṭho, aggoti attho. Tathā hi ‘‘samādhi ekodī’’ti vuccati.

‘‘Assāsapassāsā’’tiādinā kāyavacīcittasaṅkhārasīsena taṃsamuṭṭhāpakā vīriyasaṅkhārāva gahitā. Te hi yāva bhāvanānipphatti tāva ekarasena saraṇato saṅkappetabbato ca sarasaṅkappā’’ti vuttā ‘‘evaṃ me bhāvanā hotū’’ti yathā icchitā, tathā pavattiyā hetubhāvato. Tadubhayanti chandasamādhisaṅkhātañca padhānasaṅkhārasaṅkhātañca vīriyanti taṃ ubhayaṃ. Ubhayameva hi upacāravasena aññaṃ viya katvā ‘‘chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipāda’’nti vuttaṃ. Abhinnampi hi upacāravasena bhinnaṃ viya katvā voharanti, yathā ‘‘silāputtakassa sarīra’’nti.

Tattha ijjhatīti iddhi, samijjhati nipphajjatīti attho. Ijjhanti vā tāya sattā iddhā vuddhā ukkaṃsagatā hontīti iddhi, pajjati etenāti pādo, paṭhamena atthena iddhi eva pādo iddhipādo, iddhikoṭṭhāsoti attho. Dutiyena atthena iddhiyā pādo patiṭṭhā adhigamūpāyoti iddhipādo. Tena hi uparūparivisesasaṅkhātaṃ iddhiṃ pajjanti pāpuṇanti. Vivekanissitanti tadaṅgavivekanissitaṃ samucchedavivekanissitaṃ nissaraṇavivekanissitañca iddhipādaṃ bhāvetīti attho. Tathā hi ayaṃ iddhipādabhāvanānuyutto yogī vipassanākkhaṇe kiccato tadaṅgavivekanissitaṃ ajjhāsayato nissaraṇavivekanissitaṃ. Maggakkhaṇe pana kiccato samucchedavivekanissitaṃ ārammaṇato nissaraṇavivekanissitaṃ iddhipādaṃ bhāvetīti. Esa nayo virāganissitantiādīsu.

Vivekattā eva hi virāgādayo, kevalañcettha vossaggo duvidho pariccāgavossaggo ca pakkhandanavossaggo cāti. Tattha pariccāgavossaggo vipassanākkhaṇe tadaṅgavasena, maggakkhaṇe samucchedavasena kilesappahānaṃ. Pakkhandanavossaggo vipassanākkhaṇe tanninnabhāvena, maggakkhaṇe ārammaṇakaraṇavasena nibbānapakkhandanaṃ. Tadubhayampi imasmiṃ lokiyalokuttaramissake atthasaṃvaṇṇanānaye yujjati. Tathā hi ayaṃ paṭhamiddhipādo yathāvuttena pakārena kilese pariccajati nibbānañca pakkhandati. Vossaggapariṇāminti iminā pana vacanena vossaggatthaṃ pariṇamantaṃ pariṇatañca paripaccantaṃ paripakkañcāti attho. Ayañhi iddhipādabhāvanānuyutto yogī yathā paṭhamo iddhipādo kilesapariccāgavossaggatthaṃ nibbānapakkhandanavossaggatthañca paripaccati, yathā ca paripakko hoti, tathā naṃ bhāvetīti. Sesiddhipādesupi eseva nayo. Ayaṃ pana viseso – yathā chandaṃ jeṭṭhakaṃ katvā pavattito samādhi chandasamādhi. Evaṃ vīriyaṃ cittaṃ vīmaṃsaṃ jeṭṭhakaṃ katvā pavattito samādhi vīmaṃsāsamādhīti.

14. Na kevalaṃ catutthaiddhipādo eva samādhiñāṇamūlako, atha kho sabbopīti dassetuṃ ‘‘sabbo samādhi ñāṇamūlako ñāṇapubbaṅgamo ñāṇānuparivattī’’ti vuttaṃ. Yadi evaṃ kasmā so eva vīmaṃsāsamādhīti vuttoti? Vīmaṃsaṃ jeṭṭhakaṃ katvā pavattitattāti vuttovāyamattho. Tattha pubbabhāgapaññāya ñāṇamūlako. Adhigamapaññāya ñāṇapubbaṅgamo. Paccavekkhaṇapaññāya ñāṇānuparivatti. Atha vā pubbabhāgapaññāya ñāṇamūlako. Upacārapaññāya ñāṇapubbaṅgamo. Appanāpaññāya ñāṇānuparivatti. Upacārapaññāya vā ñāṇamūlako. Appanāpaññāya ñāṇapubbaṅgamo. Abhiññāpaññāya ñāṇānuparivattīti veditabbaṃ.

Yathāpureti yathā samādhissa pubbenivāsānussatiñāṇānuparivattibhāvena pure pubbe atītāsu jātīsu asaṅkhyeyyesupi saṃvaṭṭavivaṭṭesu attano paresañca khandhaṃ khandhūpanibaddhañca duppaṭivijjhaṃ nāma natthi, tathā pacchā samādhissa anāgataṃsañāṇānuparivattibhāvena anāgatāsu jātīsu asaṅkhyeyyesupi saṃvaṭṭavivaṭṭesu attano paresañca khandhaṃ khandhūpanibaddhañca duppaṭivijjhaṃ nāma natthīti attho.

Yathā pacchāti yathā samādhissa cetopariyañāṇānuparivattibhāvena anāgatesu sattasu divasesu parasattānaṃ cittaṃ duppaṭivijjhaṃ nāma natthi, tathā pure atītesu sattasu divasesu parasattānaṃ cittaṃ duppaṭivijjhaṃ nāma natthīti attho. Yathā divāti yathā divasabhāge sūriyālokena andhakārassa vidhamitattā cakkhumantānaṃ sattānaṃ āpāthagataṃ cakkhuviññeyyaṃ rūpaṃ suviññeyyaṃ. Tathā rattinti tathā rattibhāge caturaṅgasamannāgatepi andhakāre vattamāne samādhissa dibbacakkhuñāṇānuparivattitāya duppaṭivijjhaṃ rūpāyatanaṃ natthi.

Yathā rattiṃ tathā divāti yathā ca rattiyaṃ tathā divāpi atisukhumaṃ kenaci tirohitaṃ yañca atidūre, taṃ sabbarūpaṃ duppaṭivijjhaṃ nāma natthi. Yathā ca rūpāyatane vuttaṃ, tathā samādhissa dibbasotañāṇānuparivattitāya saddāyatane ca netabbaṃ. Tenevāha ‘‘iti vivaṭena cetasā’’tiādi. Tattha apariyonaddhenāti abhiññāñāṇassa pāribandhakakilesehi anajjhotthaṭena, apariyonaddhattā eva sappabhāsaṃ cittaṃ. Eteneva samādhissa iddhividhañāṇānuparivattitāpi vuttā evāti daṭṭhabbaṃ. Pañcindriyānīti iddhipādasampayuttāni sekkhassa pañcindriyāni adhippetānīti āha ‘‘kusalānī’’ti. Cittasahabhūnītiādi tesaṃ viññāṇanirodhena nirodhadassanatthaṃ āraddhaṃ. Tathā ‘‘nāmarūpañcā’’tiādi. Tenetaṃ dasseti ‘‘na kevalaṃ pañcindriyāni eva, atha kho nāmarūpañca viññāṇahetukaṃ viññāṇassa nirodhā nirujjhatī’’ti.

Tassāti viññāṇassa. Hetūti taṇhāavijjādiko. Anāhāranti padassa atthavivaraṇaṃ. Anabhinanditanti abhinandanabhūtāya taṇhāya pahīnattā eva apatthitaṃ. Tato eva appaṭisandhikaṃ viññāṇaṃ taṃ nirujjhati. Yathā ca viññāṇaṃ, evaṃ nāmarūpampi viññāṇasaṅkhātassa hetuno paccayassa ca abhāvā tappaccayānaṃ saṅkhārādīnaṃ abhāvā ahetu appaccayaṃ. Sesaṃ pākaṭameva. Pucchāvissajjanavicayopi vuttanayānusārena veditabbo.

Evaṃ anusandhipucchampi dassetvā heṭṭhā sattādhiṭṭhānā dhammādhiṭṭhānā ca pucchā visuṃ visuṃ dassitāti idāni tā saha dassetuṃ ‘‘ye ca saṅkhātadhammāse’’tiādi āraddhaṃ. Tatthāyaṃ padattho – saṅkhātadhammāti aniccādivasena parivīmaṃsitadhammā, arahataṃ etaṃ adhivacanaṃ. Sekkhāti sīlādīni sikkhamānā avasesā ariyapuggalā. Puthūti bahū sattajanā. Tesaṃ me nipako iriyaṃ, puṭṭho pabrūhīti tesaṃ sekhāsekhānaṃ nipako paṇḍito tvaṃ bhagavā paṭipattiṃ puṭṭho me brūhīti. Sesaṃ pāḷivaseneva viññāyati.

15.Kissāti kissa hetu, kena kāraṇenāti attho. Sekhāsekhavipassanā pubbaṅgamappahānayogenāti sekhe asekhe vipassanāpubbaṅgamappahāne ca pucchanayogena, pucchāvidhināti attho.

Vissajjanagāthāyaṃ kāmesu nābhigijjheyyāti vatthukāmesu kilesakāmena na abhigijjheyya. Manasānāvilo siyāti byāpādavitakkādayo kāyaduccaritādayo ca manaso āvilabhāvakare dhamme pajahanto cittena anāvilo bhaveyya. Yasmā pana asekkho aniccatādivasena sabbadhammānaṃ paritulitattā kusalo sabbadhammesu kāyānupassanāsatiādīhi ca sato sabbakilesānaṃ bhinnattā uttamabhikkhubhāvaṃ patto ca hutvā sabbairiyāpathesu pavattati, tasmā ‘‘kusalo…pe… paribbaje’’ti āhāti ayaṃ saṅkhepattho.

Tattha yaṃ pucchāgāthāyaṃ ‘‘nipako’’ti padaṃ vuttaṃ, taṃ bhagavantaṃ sandhāya vuttaṃ, bhagavato ca nepakkaṃ ukkaṃsapāramippattaṃ anāvaraṇañāṇadassanena dīpetabbanti anāvaraṇañāṇaṃ tāva kammadvārabhedehi vibhajitvā sekhāsekhapaṭipadaṃ dassetuṃ ‘‘bhagavato sabbaṃ kāyakamma’’ntiādi vuttaṃ. Tena sabbattha appaṭihatañāṇadassanena tathāgatassa sekhāsekhapaṭipattidesanākosallameva vibhāveti. Tattha ko cāti kva ca, kasmiṃ visayeti attho. Taṃ visayaṃ dasseti ‘‘yaṃ anicce dukkhe anattani cā’’ti. Idaṃ vuttaṃ hoti – ñāṇadassanaṃ nāma uppajjamānaṃ ‘‘sabbaṃ saṅkhataṃ aniccaṃ dukkhaṃ sabbe dhammā anattā’’ti uppajjati, tassa pana tasmiṃ visaye yena appavatti, so paṭighātoti, etena lakkhaṇattayappaṭivedhassa durabhisambhavataṃ anaññasādhāraṇatañca dasseti. Lakkhaṇattayavibhāvanena hi bhagavato catusaccappaṭivedhaṃ sammāsambodhiñca paṇḍitā paṭijānanti.

Aññāṇaṃ adassananti taṃ paṭighātaṃ sarūpato dasseti. Chaḷārammaṇasabhāvappaṭicchādako hi sammoho ñāṇadassanassa paṭighātoti. Yasmiṃ visaye ñāṇadassanaṃ uppattirahaṃ, tattheva tassa paṭighātena bhavitabbanti āha – ‘‘yaṃ anicce dukkhe anattani cā’’ti. Yathā idha purisotiādi upamādassanaṃ. Tatridaṃ opammasaṃsandanaṃ – puriso viya sabbo loko, tārakarūpāni viya cha ārammaṇāni, tassa purisassa tārakarūpānaṃ dassanaṃ viya lokassa cakkhuviññāṇādīhi yathārahaṃ chaḷārammaṇajānanaṃ, tassa purisassa tārakarūpāni passantassāpi ‘‘ettakāni satāni, ettakāni sahassānī’’tiādinā gaṇanasaṅketena ajānanaṃ viya lokassa rūpādiārammaṇaṃ kathañci jānantassāpi aniccādilakkhaṇattayānavabodhoti. Sesaṃ pākaṭameva.

Idāni yehi padehi bhagavatā āyasmato ajitassa sekhāsekhapaṭipadā vuttā, tesaṃ padānaṃ atthaṃ vibhajituṃ ‘‘tattha sekhenā’’tiādimāha. Tattha tatthāti nipātamattaṃ, tasmiṃ vā vissajjane. Sekhenāti sikkhā etassa sīlanti sekho, tena sekhena. Dvīsu dhammesūti duvidhesu dhammesūti adhippāyo. Pariyuṭṭhānīyesūti dosena pariyuṭṭhitena yattha parivattitabbaṃ, tesu āghātavatthūsūti attho. ‘‘Paṭighaṭṭhānīyesū’’tipi pāṭho, soyevattho.

Ettha ca gedhapaṭisedhacodanāyaṃ gedhanimitto doso gedhe sati hotīti tatopi cittassa rakkhitabbatā niddhāretvā vuttā. Yasmā pana bhagavatā ‘‘kāmesu nābhigijjheyyā’’ti (su. ni. 1045; cūḷani. ajitamāṇavapucchā 64, ajitamāṇavapucchāniddesa 8; netti. 15-17) vuttaṃ, tasmā ‘‘tattha yā icchā’’tiādinā gedhavasena niddeso kato. Atha vā dosato cittassa rakkhitabbatā gāthāya dutiyapādena vuttāyevāti daṭṭhabbā. Dutiyapādena hi sesakilesavodānadhammā dassitā. Tathā hi uppannānuppannabhedato sammāvāyāmassa visayabhāvena sabbe saṃkilesavodānadhamme catudhā vibhajitvā sammappadhānamukhena sekhapaṭipadaṃ matthakaṃ pāpetvā dassetuṃ ‘‘sekho abhigijjhanto’’tiādi vuttaṃ. Tattha anāvilasaṅkappoti āvilānaṃ kāmasaṅkappādīnaṃ abhāvena anāvilasaṅkappo. Tato eva ca anabhigijjhanto vāyamati, vīriyaṃ pavatteti. Kathaṃ vāyamatīti āha – ‘‘so anuppannāna’’ntiādi.

Tattha soti uttarivisesatthāya paṭipajjamāno sekkho. Anuppannānanti anibbattānaṃ. Pāpakānanti lāmakānaṃ. Akusalānaṃ dhammānanti akosallasambhūtānaṃ dhammānaṃ. Anuppādāyāti na uppādanatthāya. Chandaṃ janetīti kattukamyatāsaṅkhātaṃ kusalacchandaṃ uppādeti. Vāyamatīti payogaparakkamaṃ karoti. Vīriyaṃ ārabhatīti kāyikacetasikavīriyaṃ karoti. Cittaṃ paggaṇhātīti teneva sahajātavīriyena cittaṃ ukkhipati. Padahatīti padhānavīriyaṃ karoti. Vāyamatītiādīni pana cattāri padāni āsevanābhāvanābahulīkammasātaccakiriyāhi yojetabbāni. Uppannānaṃ pāpakānanti anuppannāti avattabbataṃ āpannānaṃ pāpadhammānaṃ. Pahānāyāti pajahanatthāya. Anuppannānaṃ kusalānanti anibbattānaṃ kosallasambhūtānaṃ dhammānaṃ. Uppādāyāti uppādanatthāya. Uppannānanti nibbattānaṃ. Ṭhitiyāti ṭhitatthaṃ. Asammosāyāti anassanatthaṃ . Bhiyyobhāvāyāti punappunaṃ bhāvāya. Vepullāyāti vipulabhāvāya. Bhāvanāyāti vaḍḍhiyā. Pāripūriyāti paripūraṇatthāyāti ayaṃ tāva padattho.

16.‘‘Katame anuppannā’’tiādi akusaladhammā kusaladhammā ca yādisā anuppannā yādisā ca uppannā, te dassetuṃ āraddhaṃ. Tattha ime anuppannāti ime kāmavitakkādayo asamudācāravasena vā ananubhūtārammaṇavasena vā anuppannā nāma. Aññathā hi anamatagge saṃsāre anuppannā nāma akusalā dhammā natthi. Vitakkattayaggahaṇañcettha nidassanamattaṃ daṭṭhabbaṃ. Akusalamūlānīti anusayā eva sabbesaṃ akusalānaṃ mūlabhāvato evaṃ vuttā, na lobhādayo eva. Ime uppannā anusayā bhūmiladdhuppannā asamugghāṭituppannātiādiuppannapariyāyasabbhāvato nāmavasena uppannā nāma, na vattamānabhāvenāti attho. Ime anuppannā kusalā dhammāti ime sotāpannassa saddhādayo sotāpattiphalasacchikiriyāya paṭipannassa anuppannā kusalā dhammā nāma, ko pana vādo puthujjanānanti dasseti. Kusalasaddo cettha bāhitikasutte (ma. ni. 2.358 ādayo) viya anavajjapariyāyo daṭṭhabbo. Ime uppannā kusalā dhammāti ime paṭhamamagge saddhādayo sotāpattiphalasacchikiriyāya paṭipannassa uppannā kusalā dhammā nāma.

Satipaṭṭhānabhāvanāya suniggahito kāmavitakkoti āha – ‘‘yena kāmavitakkaṃ vāreti, idaṃ satindriya’’nti. Anavajjasukhapadaṭṭhānena avikkhepena cetodukkhasannissayo vikkhepapaccayo byāpādavitakko suniggahitoti vuttaṃ – ‘‘yena byāpādavitakkaṃ vāreti, idaṃ samādhindriya’’nti. Kusalesu dhammesu āraddhavīriyo parāparādhaṃ sukhena sahatīti vīriyena vihiṃsāvitakko suniggahitoti āha – ‘‘yena vihiṃsāvitakkaṃ vāreti, idaṃ vīriyindriya’’nti. Samādhiādīnampi yathāsakaṃpaṭipakkhappahānaṃ paññavantasseva ijjhatīti imamatthaṃ dassento āha – ‘‘yena uppannuppanne’’tiādi.

Etesaṃ yathāniddhāritānaṃ pañcannaṃ indriyānaṃ savisaye jeṭṭhakabhāvaṃ dassetuṃ ‘‘saddhindriyaṃ kattha daṭṭhabba’’ntiādi vuttaṃ. Taṃ suviññeyyameva. Imesañca saddhādīnaṃ sekhānaṃ indriyānaṃ nibbattiyā sabbepi sekhā dhammā matthakappattā hontīti dassento ‘‘evaṃ sekho’’tiādinā sekhapaṭipadaṃ nigameti.

17. Evaṃ sekhapaṭipadaṃ vibhajitvā idāni asekhapaṭipadaṃ vibhajituṃ ‘‘kusalo sabbadhammāna’’ntiādimāha . Tattha sabbadhammānanti iminā padena vuttadhamme tāva vibhajitvā tattha asekkhassa kosallaṃ dassetuṃ ‘‘loko nāmā’’tiādi vuttaṃ. Taṃ vuttatthameva. Kilesalokena bhavaloko samudāgacchatīti kāmāvacaradhammaṃ nissāya rūpārūpāvacaradhamme samudāgametīti attho. Soti so mahaggatadhammesu, parittamahaggatadhammesu vā ṭhito. Indriyāni nibbattetīti sīlasamādhayo nibbedhabhāgiye katvā vimuttiparipācanīyāni saddhādīni indriyāni uppādeti. Indriyesu bhāviyamānesūti yathāvuttaindriyesu vaḍḍhiyamānesu rūpārūpapariggahādivasena neyyassa pariññā bhavati.

Dassanapariññāti ñātapariññā. Bhāvanāpariññāti tīraṇapariññā pahānapariññā ca. ‘‘Sā duvidhenā’’tiādinā saṅkhepato vuttamatthaṃ ‘‘yadā hi sekho’’tiādinā vivarati. Tattha ‘‘nibbidāsahagatehi saññāmanasikārehī’’ti iminā balavavipassanaṃ dasseti. Yadā hi sekhoti cettha sikkhanasīlatāya kalyāṇaputhujjanopi sekhapadena saṅgahitoti katvā ‘‘dve dhammā kosallaṃ gacchanti dassanakosallañcā’’tiādi vuttaṃ. Ayamettha adhippāyo – yadā kalyāṇaputhujjano pubbabhāgasikkhaṃ sikkhanto nibbidāsahagatehi saññāmanasikārehi ñeyyaṃ parijānāti, tadā tassa te vipassanādhammā dassanakosallaṃ paṭhamamaggañāṇaṃ gacchanti sampāpuṇanti tena saddhiṃ ghaṭenti. Yadā pana sotāpannādisekho vuttanayena neyyaṃ parijānāti, tadā tassa te vipassanādhammā bhāvanākosallaṃ gacchantīti.

Taṃ ñāṇanti yā pubbe neyyassa pariññā vuttā, taṃ neyyaparijānanañāṇaṃ. Pañcavidhena veditabbanti visayabhedena tassa bhedaṃ dasseti. Dhammānaṃ salakkhaṇe ñāṇanti rūpārūpadhammānaṃ kakkhaḷaphusanādisalakkhaṇe ñāṇaṃ. Taṃ pana yasmā sabbaṃ neyyaṃ hetuhetuphalabhedato duvidhameva hoti, tasmā ‘‘dhammapaṭisambhidā ca atthapaṭisambhidā cā’’ti niddiṭṭhaṃ.

Pariññāti tīraṇapariññā adhippetā. Yasmā panassa rūpārūpadhamme salakkhaṇato paccayato ca abhijānitvā kusalādivibhāgehi te pariggahetvā aniccādivasena jānanā hoti, tasmā ‘‘evaṃ abhijānitvā yā parijānanā, idaṃ kusala’’ntiādi vuttaṃ. Tattha evaṃgahitāti evaṃ aniccādito kalāpasammasanādivasena gahitā sammasitā. Idaṃ phalaṃ nibbattentīti idaṃ udayabbayañāṇādikaṃ phalaṃ paṭipāṭiyā uppādenti , nimittassa kattubhāvena upacaraṇato yathā ariyabhāvakarāni saccāni ariyasaccānīti. Tesanti udayabbayañāṇādīnaṃ . Evaṃgahitānanti evaṃpavattitānaṃ. Ayaṃ atthoti ayaṃ saccānaṃ anubodhapaṭivedho attho. Yathā hi pariññāpaññā sammasitabbadhamme sammasanadhamme tattha sammasanākāraṃ parijānāti, evaṃ sammasanaphalampi parijānātīti katvā ayaṃ nayo dassito.

Ye akusalāti samudayasaccamāha. Sabbe hi akusalā samudayapakkhiyāti. Ye kusalāti maggadhammā sammādiṭṭhiādayo. Yadipi phaladhammāpi sacchikātabbā, catusaccappaṭivedhassa pana adhippetattā ‘‘katame dhammā sacchikātabbā, yaṃ asaṅkhata’’nti vuttaṃ. Atthakusaloti paccayuppannesu atthesu kusalo. Dhammakusaloti paccayadhammesu kusalo. Pāḷiatthapāḷidhammā vā atthadhammā. Kalyāṇatākusaloti yuttatākusalo, catunayakovidoti attho, desanāyuttikusalo vā. Phalatākusaloti khīṇāsavaphalakusalo. ‘‘Āyakusalo’’tiādīsu āyoti vaḍḍhi. Sā anatthahānito aṭṭhuppattito ca duvidhā. Apāyāti avaḍḍhi. Sāpi atthahānito anaṭṭhuppattito ca duvidhā. Upāyoti sattānaṃ accāyike kicce vā bhaye vā uppanne tassa tikicchanasamatthaṃ ṭhānuppattikāraṇaṃ, tattha kusaloti attho. Khīṇāsavo hi sabbaso avijjāya pahīnattā paññāvepullappatto etesu āyādīsu kusaloti. Evaṃ asekhassa kosallaṃ ekadesena vibhāvetvā puna anavasesato dassento ‘‘mahatā kosallena samannāgato’’ti āha.

Pariniṭṭhitasikkhassa asekhassa satokāritāya aññaṃ payojanaṃ natthīti vuttaṃ ‘‘diṭṭhadhammasukhavihārattha’’nti. Idāni yathāniddiṭṭhaṃ sekhāsekhapaṭipadaṃ nigamento ‘‘imā dve cariyā’’tiādimāha. Tattha bojjhanti bujjhitabbaṃ. Taṃ catubbidhanti taṃ bojjhaṃ catubbidhaṃ, catusaccabhāvato. Evaṃ jānātīti evaṃ pariññābhisamayādivasena yo jānāti. Ayaṃ vuccatīti ayaṃ asekho sativepullappatto nippariyāyena ‘‘sato abhikkamatī’’tiādinā vuccatīti. Sesaṃ uttānatthameva. Idhāpi pucchāvissajjanavicayā pubbe vuttanayānusārena veditabbā.

Ettāvatā ca mahāthero vicayahāraṃ vibhajanto ajitasuttavasena (su. ni. 103 ādayo; cūḷani. ajitamāṇavapucchā 57 ādayo, ajitamāṇavapucchāniddesa 1 ādayo) pucchāvicayaṃ vissajjanavicayañca dassetvā idāni suttantaresupi pucchāvissajjanavicayānaṃ nayaṃ dassento ‘‘evaṃ pucchitabbaṃ, evaṃ vissajjitabba’’nti āha. Tattha evanti iminā nayena. Pucchitabbanti pucchā kātabbā, ācikkhitabbā vā, vivecetabbāti attho. Evaṃ vissajjitanti etthāpi eseva nayo. Suttassa cātiādi anugītivicayanidassanaṃ. Anugīti atthato ca byañjanato ca samānetabbāti suttantaradesanāsaṅkhātā anugīti atthato byañjanato ca saṃvaṇṇiyamānena suttena samānā sadisī kātabbā, tasmiṃ vā sutte sammā ānetabbā. Atthāpagatanti atthato apetaṃ, asambandhatthaṃ vā dasadāḷimādivacanaṃ viya. Tenevāha ‘‘samphappalāpaṃ bhavatī’’ti. Etena atthassa samānetabbatāya kāraṇamāha. Dunnikkhittassāti asammāvuttassa. Dunnayoti dukkhena netabbo, netuṃ vā asakkuṇeyyo. Byañjanupetanti sabhāvaniruttisamupetaṃ.

Evaṃ anugītivicayaṃ dassetvā niddesavāre ‘‘suttassa yo pavicayo’’ti saṃkhittena vuttamatthaṃ vibhajituṃ ‘‘suttañca pavicinitabba’’nti vatvā tassa vicinanākāraṃ dassento ‘‘kiṃ idaṃ suttaṃ āhaccavacana’’ntiādimāha. Tattha āhaccavacananti bhagavato ṭhānakaraṇāni āhacca abhihantvā pavattavacanaṃ, sammāsambuddhena sāmaṃ desitasuttanti attho. Anusandhivacananti sāvakabhāsitaṃ. Tañhi bhagavato vacanaṃ anusandhetvā pavattanato ‘‘anusandhivacana’’nti vuttanti. Nītatthanti yathārutavasena ñātabbatthaṃ. Neyyatthanti niddhāretvā gahetabbatthaṃ. Saṃkilesabhāgiyantiādīnaṃ padānaṃ attho paṭṭhānavāravaṇṇanāyaṃ āvi bhavissati. Yasmā pana bhagavato desanā soḷasavidhe sāsanapaṭṭhāne ekaṃ bhāgaṃ abhajantī nāma natthi, tasmā sopi nayo vicetabbabhāvena idha nikkhitto.

Kuhiṃ imassa suttassāti imassa suttassa kasmiṃ padese ādimajjhapariyosānesu. Sabbāni saccāni passitabbānīti dukkhasaccaṃ suttassa ‘‘kuhiṃ kasmiṃ padese kasmiṃ vā pade passitabbaṃ niddhāretvā vicetuṃ, samudayasaccaṃ nirodhasaccaṃ maggasaccaṃ kuhiṃ passitabbaṃ daṭṭhabbaṃ niddhāretvā vicetu’’nti evaṃ sabbāni saccāni uddharitvā vicetabbānīti adhippāyo. Ādimajjhapariyosāneti evaṃ suttaṃ pavicetabbanti ādito majjhato pariyosānato ca evaṃ iminā pucchāvicayādinayena suttaṃ pavicitabbanti attho. Ettha ca pucchāvissajjanapubbāparānugītivicayā pāḷiyaṃ sarūpeneva dassitā. Assādādivicayo pana saccaniddhāraṇamukhena nayato dassito, so niddesavāre vuttanayeneva veditabbo. Tabbicayeneva ca padavicayo siddhoti.

Vicayahāravibhaṅgavaṇṇanā niṭṭhitā.

3. Yuttihāravibhaṅgavaṇṇanā

18.Tatthakatamo yuttihārotiādi yuttihāravibhaṅgo. Tattha kiṃ yojayatīti yuttihārassa visayaṃ pucchati. Ko panetassa visayo? Atathākārena gayhamānā suttatthā visayo, te hi tena sātisayaṃ yāthāvato yuttiniddhāraṇena yojetabbā. Itaresupi ayaṃ hāro icchito eva. Taṃ pana bhūtakathanamattaṃ hoti. Yasmā panāyaṃ yuttigavesanā nāma na mahāpadesena vinā, tasmā yuttihāraṃ vibhajanto tassa lakkhaṇaṃ tāva upadisituṃ ‘‘cattāro mahāpadesā’’tiādimāha.

Tattha mahāpadesāti mahāapadesā, buddhādayo mahante apadisitvā vuttāni mahākāraṇānīti attho. Atha vā mahāpadesāti mahāokāsā, mahantāni dhammassa patiṭṭhānānīti vuttaṃ hoti. Tatrāyaṃ vacanattho – apadissatīti apadeso, buddho apadeso etassāti buddhāpadeso. Esa nayo sesesupi. ‘‘Sammukhā metaṃ bhagavato suta’’ntiādinā kenaci ābhatassa ganthassa dhammoti vā adhammoti vā vinicchayane kāraṇaṃ. Kiṃ pana tanti? Tassa tathā ābhatassa suttotaraṇādi eva. Yadi evaṃ kathaṃ cattāroti? Apadisitappabhedato. Dhammassa hi dve sampadāyo bhagavā sāvakā ca. Tesu sāvakā saṅghagaṇapuggalavasena tividhā. ‘‘Evamamumhā mayāyaṃ dhammo paṭiggahito’’ti apadisitabbānaṃ bhedena cattāro. Tenāha – ‘‘buddhāpadeso…pe… ekattherāpadeso’’ti. Tāni padabyañjanānīti kenaci ābhatasuttassa padāni byañjanāni ca, atthapadāni ceva byañjanapadāni cāti attho. Saṃvaṇṇakena vā saṃvaṇṇanāvasena āhariyamānāni padabyañjanāni. Sutte otārayitabbānīti sutte anuppavesitabbāni. Sandassayitabbānīti saṃsandetabbāni. Upanikkhipitabbānīti pakkhipitabbāni.

Suttādīni dassetuṃ ‘‘katamasmi’’ntiādi vuttaṃ. Tattha yasmā bhagavato vacanaṃ ekagāthāmattampi saccavinimuttaṃ natthi, tasmā sutteti padassa atthaṃ dassetuṃ ‘‘catūsu ariyasaccesū’’ti vuttaṃ. Aṭṭhakathāyaṃ pana tīṇi piṭakāni suttanti vuttaṃ, taṃ iminā nettivacanena aññadatthu saṃsandati ceva sameti cāti daṭṭhabbaṃ. Yāvadeva anupādāparinibbānatthā bhagavato desanā, sā ekantena rāgādikilesavūpasamaṃ vadatīti vinayetipadassa atthaṃ dassento ‘‘rāgavinaye’’tiādimāha. Vinayoti hi kāraṇaṃ rāgādivūpasamanimittaṃ idhādhippetaṃ. Yathāha –

‘‘Ye kho tvaṃ, gotami, dhamme jāneyyāsi, ime dhammā sarāgāya saṃvattanti no virāgāya, saññogāya saṃvattanti no visaññogāya, ācayāya saṃvattanti no apacayāya, mahicchatāya saṃvattanti no appicchatāya, asantuṭṭhiyā saṃvattanti no santuṭṭhiyā, saṅgaṇikāya saṃvattanti no pavivekāya, kosajjāya saṃvattanti no vīriyārambhāya, dubbharatāya saṃvattanti no subharatāya, ekaṃsena gotami dhāreyyāsi ‘neso dhammo, neso vinayo, netaṃ satthusāsana’nti. Ye ca kho tvaṃ, gotami, dhamme jāneyyāsi ime dhammā virāgāya saṃvattanti no sarāgāya, visaññogāya saṃvattanti no saññogāya, apacayāya saṃvattanti no ācayāya, appicchatāya saṃvattanti no mahicchatāya, santuṭṭhiyā saṃvattanti no asantuṭṭhiyā pavivekāya saṃvattanti no saṅgaṇikāya, vīriyārambhāya saṃvattanti no kosajjāya, subharatāya saṃvattanti no dubbharatāya, ekaṃsena gotami dhāreyyāsi ‘eso dhammo, eso vinayo, etaṃ satthusāsana’’’nti (cūḷava. 406).

Dhammatāyantipadassa atthaṃ dassetuṃ ‘‘paṭiccasamuppāde’’ti vuttaṃ. Paṭiccasamuppādo hi ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatāti (a. ni. 3.137) vutto. ‘‘Dhammatāyaṃ upanikkhipitabbānī’’ti idaṃ pāḷiyaṃ natthi, atthadassanavasena pana idha vuttanti daṭṭhabbaṃ. Ettha ca pavattiṃ nivattiṃ tadupāyañca bādhakādibhāve niyataṃ paridīpento sutte otarati nāma. Ekantena rāgādikilesavinayaṃ vadanto vinaye sandissati nāma. Tathā sassataṃ ucchedañca vajjetvā ekattanayādiparidīpanena sabhāvadhammānaṃ paccayapaccayuppannabhāvaṃ vibhāvento dhammataṃ na vilometi nāma.

Evaṃvidho ca kāmāsavādikaṃ āsavaṃ na uppādetīti imamatthaṃ dassento ‘‘yadi catūsu ariyasaccesū’’tiādimāha. Nanu ca anulomato paṭiccasamuppādo pavatti, paṭilomato nivattīti so cattāri ariyasaccāni anupaviṭṭho kasmā idha visuṃ gahitoti? Saccametaṃ. Idha pana visuṃ gahaṇaṃ dhammānaṃ paccayāyattavuttidassanena aniccapaccayalakkhaṇaṃ asamatthapaccayalakkhaṇaṃ nirīhapaccayalakkhaṇañca vibhāvetvā tesaṃ udayavantatā tato eva vayavantatā tadubhayena aniccatā udayabbayapaṭipīḷanena dukkhatā anattatāti tilakkhaṇasamāyogaparidīpanī sabbadiṭṭhigatakumatividdhaṃsanī anaññasādhāraṇā sāsanasampatti pakāsitā hotīti dassanatthaṃ.

Ettha ca suttaṃ suttānulomaṃ ācariyavādo attanomatīti idaṃ catukkaṃ veditabbaṃ – tattha suttaṃ nāma tisso saṅgītiyo āruḷhāni tīṇi piṭakāni. Suttānulomaṃ nāma mahāpadesā, yaṃ ‘‘anulomakappiya’’nti vuccati. Ācariyavādo nāma aṭṭhakathā. Attanomati nāma nayaggāhena anubuddhiyā attano paṭibhānaṃ. Tattha suttaṃ appaṭibāhiyaṃ, taṃ paṭibāhantena satthāva paṭibāhito hoti. Anulomakappiyaṃ pana suttena samentameva gahetabbaṃ, na itaraṃ. Ācariyavādopi suttena samento eva gahetabbo, na itaro. Tathā attanomati, sā pana sabbadubbalāti.

Idāni yadatthaṃ idha cattāro mahāpadesā ābhatā, taṃ dassetuṃ ‘‘catūhi mahāpadesehī’’tiādi vuttaṃ. Tattha yaṃ yanti yaṃ yaṃ atthajātañca dhammajātañca. Yujjatīti yathāvuttehi catūhi mahāpadesehi yujjati. Yena yenāti yena yena kāraṇena. Yathā yathāti yena yena pakārena. Taṃ taṃ gahetabbanti saṃvaṇṇiyamāne sutte ābhatena kāraṇena pasaṅgena pakārena ca suttato uddharitvā saṃvaṇṇanāvasena gahetabbanti attho. Tena catumahāpadesāviruddhāya yuttiyā suttato atthe niddhāretvā yuttihārayojanā kātabbāti dasseti.

19. Idāni taṃ yuttiniddhāraṇaṃ dassetuṃ ‘‘pañhaṃ pucchitenā’’tiādi āraddhaṃ. Tattha kati padānīti kittakāni padāni. Pariyogāhitabbanti padassa atthaṃ dassetuṃ ‘‘vicetabba’’nti vuttaṃ. Yattakāni padāni yathādhippetaṃ atthaṃ abhivadanti, tattakāni padāni tadatthassekassa ñātuṃ icchitattā ‘‘eko pañho’’ti vuccati, tāni pana ekagāthāyaṃ yadi vā sabbāni padāni yāva yadi vā ekaṃ padaṃ ekaṃ atthaṃ abhivadati, ekoyeva so pañhoti imamatthaṃ dasseti ‘‘yadi sabbānī’’tiādinā. Tanti taṃ pañhaṃ. Aññātabbanti ājānitabbaṃ. Kiṃ ime dhammātiādi ājānanākāradassanaṃ. Tattha dhammāti pariyattidhammā. Nānatthāti nānā atthā.

Pucchāgāthāyaṃ ayaṃ padattho – kenassubbhāhato lokoti ayaṃ sattaloko coro viya coraghātakena kena abhihato vadhīyatīti attho. Kenassu parivāritoti māluvalatāya viya nissitarukkho kena loko ajjhotthaṭo. Kena sallena otiṇṇoti kena visapītakhurappena viya sarīrabbhantaranimuggena sallena anupaviṭṭho. Kissa dhūpāyitoti kissa kena kāraṇena dhūpāyito santāpito loko. Sadāti padaṃ sabbattha yojetabbaṃ. Teti cattāri padāni. Pañhasaddāpekkhāya pulliṅganiddeso. ‘‘Vissajjetī’’ti etena vissajjanato tayo pañhāti ñāyatīti dasseti.

20.Tatthāti vissajjanagāthāyaṃ dutiyapāde vuttā jarā ca paṭhamapāde vuttaṃ maraṇañcāti imāni dve saṅkhatassa pañcakkhandhassa ‘‘saṅkhato’’ti lakkhīyati etehīti saṅkhatalakkhaṇāni. Vuttañhetaṃ bhagavatā – ‘‘tīṇimāni, bhikkhave, saṅkhatassa saṅkhatalakkhaṇāni. Katamāni tīṇi? Uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyatī’’ti (a. ni. 3.47; kathā. 214). Tena vuttaṃ – ‘‘jarāyaṃ ṭhitassa aññathattaṃ, maraṇaṃ vayo’’ti. Ettha ca ‘‘ṭhitassa aññathatta’’nti etena khandhappabandhassa pubbāparaviseso idha jarā, na khaṇaṭṭhitīti dasseti. ‘‘Maraṇaṃ vayo’’ti iminā ca ‘‘tisso mato, phusso mato’’ti evaṃ loke vuttaṃ sammutimaraṇaṃ dasseti, na khaṇikamaraṇaṃ, samucchedamaraṇaṃ vā.

Idāni ‘‘te tayo pañhā’’ti vuttamatthaṃ yuttivasena dassetuṃ ‘‘jarāya cā’’tiādi vuttaṃ. Tattha yebhuyyena jiṇṇassa maraṇadassanato jarāmaraṇānaṃ nānattaṃ asampaṭicchamānaṃ pati tesaṃ nānattadassanatthaṃ ‘‘gabbhagatāpi hi mīyantī’’ti vuttaṃ. Idaṃ vuttaṃ hoti – yathādhippetajarāvirahitassa maraṇassa dassanato aññā jarā aññaṃ maraṇanti. Tenevāha – ‘‘na ca te jiṇṇā bhavantī’’ti. Kiñca bhiyyo? Kevalassa maraṇassa diṭṭhattā aññāva jarā aññaṃ maraṇaṃ, yathā taṃ devānanti imamatthaṃ dasseti ‘‘atthi ca devāna’’ntiādinā. Anuttarimanussadhammena ca tikicchanena sakkā jarāya paṭikāraṃ kātuṃ, na tathā maraṇassāti evampi jarāmaraṇānaṃ atthato nānattaṃ sampaṭicchitabbanti dassetuṃ ‘‘sakkatevā’’tiādi vuttaṃ. Tattha sakkateti sakyate, sakkāti attho. Paṭikammanti paṭikaraṇaṃ. Nanu ca maraṇassāpi paṭikāraṃ kātuṃ sakkā iddhipādabhāvanāya vasibhāve satīti codanaṃ manasi katvā āha – ‘‘aññatreva iddhimantānaṃ iddhivisayā’’ti. Vuttañhetaṃ bhagavatā –

‘‘Yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā’’ti (dī. ni. 2.166, 182; saṃ. ni. 5.822; kathā. 623; udā. 51).

Ko panettha kappo, ko vā kappāvasesoti? Kappoti āyukappo, yasmiṃ tasmiñhi kāle yaṃ manussānaṃ āyuppamāṇaṃ, taṃ paripuṇṇaṃ karonto kappaṃ tiṭṭhati nāma. ‘‘Appaṃ vā bhiyyo’’ti (dī. ni. 2.7; a. ni. 7.74) vuttaṃ pana vassasatādito atirekaṃ tiṭṭhanto kappāvasesaṃ tiṭṭhati nāma. Yadi evaṃ kasmā iddhimanto cetovasippattā khīṇāsavā lokahitatthaṃ tathā na tiṭṭhantīti? Khandhasaṅkhātassa dukkhabhārassa pariññātattā anussukkatāya ca. Paṭippassaddhasabbussukkā hi te uttamapurisāti. Vuttañhetaṃ dhammasenāpatinā –

‘‘Nābhinandāmi maraṇaṃ, nābhikaṅkhāmi jīvitaṃ;

Kālañca paṭikaṅkhāmi, vetanaṃ bhatako yathā’’ti. (theragā. 654; mi. pa. 2.2.4);

Yathā jarāmaraṇānaṃ aññamaññaṃ atthato nānattaṃ, evaṃ tehi taṇhāya ca nānatte dassite ‘‘tayo pañhā’’ti idaṃ sijjhatīti taṃ dassetuṃ ‘‘yaṃ panā’’tiādimāha.

Tattha yasmā taṇhāya abhāvepi sati jarāmaraṇaṃ labbhati khīṇāsavasantāne, tasmā aññaṃ jarāmaraṇaṃ aññā taṇhāti imamatthamāha ‘‘dissanti vītarāgā jīrantāpi mīyantāpī’’ti. Nanu ca taṇhāpi jīraṇabhijjanasabhāvāti? Saccaṃ, na idaṃ jarāmaraṇaṃ idhādhippetanti vuttovāyamattho. ‘‘Yadi cā’’tiādinā jarāmaraṇato taṇhāya anaññatte dosaṃ dasseti. Yobbanaṭṭhāpi vigatataṇhā siyuṃ, na idaṃ yuttanti adhippāyo. Jarāmaraṇampi siyā dukkhassa samudayo taṇhāya anaññatte satīti adhippāyo. Na ca siyā taṇhā dukkhassa samudayo jarāmaraṇato anaññatte satīti bhāvo. Na hi jarāmaraṇaṃ dukkhassa samudayo, taṇhā dukkhassa samudayo, tasmā veditabbaṃ etesamatthato nānattanti adhippāyo. Yathā ca taṇhā maggavajjhā, evaṃ jarāmaraṇampi siyā maggavajjhaṃ taṇhāya anaññatte sati. Yathā ca jarāmaraṇaṃ na maggavajjhaṃ, tathā taṇhāpi siyāti ayampi nayo vutto evāti daṭṭhabbaṃ. Imāya yuttiyāti imāya yathāvuttāya upapattiyā. Aññamaññehīti aññāhi aññāhi kāraṇūpapattīhi atthato ce aññattaṃ, tadaññampi byañjanato gavesitabbanti attho.

Imesaṃ dhammānaṃ atthato ekattanti imamevatthaṃ ‘‘na hi yujjatī’’tiādinā vivarati. Taṇhāya adhippāye aparipūramāneti icchitālābhamāha. Tena icchātaṇhānaṃ atthato ekattaṃ vuttaṃ hotīti. Etena na hi yujjati icchāya ca taṇhāya ca atthato aññattanti. Yathā idaṃ vacanaṃ samatthanaṃ hoti, evaṃ icchāvipariyāye āghātavatthūsu kodho ca upanāho ca uppajjatīti idampi samatthanaṃ hoti, na tathā jarāmaraṇavipariyāyeti jarāmaraṇataṇhānaṃ atthato aññattampi samatthitaṃ hotīti etamatthaṃ dasseti ‘‘imāya yuttiyā’’tiādinā.

Yadi icchātaṇhānaṃ atthato anaññattaṃ, atha kasmā bhagavatā imissā gāthāya dvidhā vuttāti? Tattha parihāramāha ‘‘yaṃ panida’’ntiādinā. Tattha yanti kiriyāparāmasanaṃ. Abhilapitanti vuttaṃ yaṃ idaṃ abhilapanaṃ , idaṃ bāhirānaṃ rūpādīnaṃ vatthūnaṃ ārammaṇavasena, ārammaṇakaraṇavasena vā yojetabbaṃ. Dvīhi dhammehīti dvīhi pakatīhi. Kā pana tā pakatiyoti? Appattassa visayassa esanavasena icchā, pattassa appattassa vā pātukāmatāvasena taṇhā, ayametāsaṃ viseso. Yadipi evaṃ, tathāpi sabbā taṇhā rūpādivisayaṃ gilitvā pariniṭṭhapetvā gahaṇena ekasabhāvā evāti dassento ‘‘sabbā hi taṇhā ajjhosānalakkhaṇena ekalakkhaṇā’’ti āha. Idāni tamatthaṃ upamāya pakāsento ‘‘sabbo aggī’’tiādimāha, taṃ suviññeyyameva.

Ayaṃ pana na kevalaṃ taṇhā ārammaṇe pavattivisesena dvīhi eva nāmehi vuttā, atha kho anekehipi pariyāyehīti dassanatthaṃ ‘‘icchāitipī’’tiādi vuttaṃ.

Tattha icchanti tāya ārammaṇānīti icchā. Taṇhāyanaṭṭhena taṇhā. Pīḷājananato duruddhāraṇato ca visapītaṃ sallaṃ viyāti sallaṃ. Santāpanaṭṭhena dhūpāyanā. Ākaḍḍhanaṭṭhena sīghasotā saritā viyāti saritā, allaṭṭhena vā saritā, ‘‘saritāni sinehitāni ca, somanassāni bhavanti jantuno’’ti (dha. pa. 341) hi vuttaṃ. Allāni ceva siniddhāni cāti ayamettha attho. Visattikāti visatāti visattikā. Visaṭāti visattikā. Visamāti visattikā. Visālāti visattikā. Visakkatīti visattikā. Visaṃvādikāti visattikā . Visaṃharatīti visattikā. Visamūlāti visattikā. Visaphalāti visattikā. Visaparibhogāti visattikā. Visatā vā pana sā taṇhā rūpe sadde gandhe rase phoṭṭhabbe dhamme kule gaṇe visatā vitthatāti visattikā.

Sinehanavasena sineho. Nānāgatīsu kilamathuppādanena kilamatho. Paliveṭhanaṭṭhena latā viyāti latā. ‘‘Latā uppajja tiṭṭhatī’’ti (dha. pa. 340) hi vuttaṃ. Mamanti maññanavasena maññanā. Dūragatampi ākaḍḍhitvā bandhanaṭṭhena bandho. Āsīsanaṭṭhena āsā. Ārammaṇarasaṃ pātukāmatāvasena pipāsā. Abhinandanaṭṭhena abhinandanā. Itīti evaṃ ārammaṇe pavattivisesena anekehi nāmehi gayhamānāpi sabbā taṇhā ajjhosānalakkhaṇena ekalakkhaṇāti yathāvuttamatthaṃ nigameti.

Puna taṇhāya anekehi nāmehi gahitabhāvameva ‘‘yathā cā’’tiādinā upacayena dasseti. Tattha vevacaneti vevacanahāravibhaṅge. ‘‘Āsā ca pihā’’ti gāthāya (netti. 37; peṭako. 11) atthaṃ tattheva vaṇṇayissāma. Avigatarāgassātiādīsu rañjanaṭṭhena rāgo, chandanaṭṭhena chando, piyāyanaṭṭhena pemaṃ, paridahanaṭṭhena paridāhoti taṇhāva vuttā. Tenevāha – ‘‘taṇhāyetaṃ vevacana’’nti. Evaṃ yujjatīti evaṃ icchātaṇhānaṃ atthato anaññattā ‘‘tayo pañhā’’ti yaṃ vuttaṃ, taṃ yujjati yuttiyā saṅgacchatīti attho.

21. Evaṃ ‘‘kenassubbhāhato loko’’ti (saṃ. ni. 1.66) gāthāya ‘‘tayo pañhā’’ti pañhattayabhāve yuttiṃ dassetvā idāni aññehi pakārehi yuttigavesanaṃ dassento ‘‘sabbo dukkhūpacāro’’tiādimāha. Tattha dukkhūpacāroti dukkhappavatti. Kāmataṇhāsaṅkhāramūlakoti kāmataṇhāpaccayasaṅkhārahetukoti yujjatīti adhippāyo. Nibbidūpacāroti nibbidāpavatti kāmānaṃ vipariṇāmaññathābhāvā uppajjamānā anabhirati ñāṇanibbidā ca. Kāmataṇhāparikkhāramūlakoti kāmataṇhāya parikkhārabhūtavatthukāmahetuko. Tattha anabhiratisaṅkhātā nibbidā kāmataṇhāparikkhāramūlikā, na ñāṇanibbidāti sabbo nibbidūpacāro kāmataṇhāparikkhāramūlakoti na pana yujjatīti vuttaṃ. Imāya yuttiyāti nayaṃ dasseti. Idaṃ vuttaṃ hoti – yathā pañhattayabhāve yutti vuttā, yathā ca dukkhūpacāranibbidūpacāresu, evaṃ imāya yuttiyā iminā yogena nayena aññamaññehi kāraṇehi taṃtaṃpāḷippadese anurūpehi aññathā aññehi hetūhi yutti gavesitabbāti.

Idāni taṃ nayadassanaṃ saṃkhittanti vitthārato vibhajitvā dassetuṃ ‘‘yathā hi bhagavā’’tiādi āraddhaṃ. Tatthāyaṃ saṅkhepattho – rāgadosamohacaritānaṃ yathākkamaṃ asubhamettāpaccayākārakathā rāgādivinayanato sappāyāti ayaṃ sāsanayutti. Evamavaṭṭhite yadi rāgacaritassa mettācetovimuttiṃ deseyya, sā desanā na yujjati asappāyabhāvato. Tathā sukhāpaṭipadādayoti. Nanu ca sukhāpaṭipadādayo paṭipattiyā sambhavanti, na desanāyāti? Saccametaṃ, idha pana rāgacaritoti tibbakileso rāgacaritoti adhippeto. Tassa dukkhāya paṭipadāya bhāvanā samijjhati. Yassa ca dukkhāya paṭipadāya bhāvanā samijjhati, tassa garutarā asubhadesanā sappāyā, yassa garutarā asubhadesanā sappāyā, na tassa mandakilesassa viya lahukatarāti imamatthaṃ dassento āha – ‘‘sukhaṃ vā paṭipadaṃ…pe… deseyya na yujjati desanā’’ti. Iminā nayena sesapadesupi yathāsambhavaṃ attho vattabbo. Ettha ca ayuttaparihārena yuttisamadhigamoti yuttivicāraṇāya ayuttipi gavesitabbāti vuttaṃ – ‘‘yadi hi…pe… na yujjati desanā’’ti. Sesesupi eseva nayo. Evaṃ yaṃ kiñcītiādi yuttihārayojanāya nayadassanameva.

Tattha evanti iminā nayena. Yaṃ kiñcīti aññampi yaṃ kiñci. Anulomappahānanti pahānassa anurūpaṃ, pahānasamatthanti attho. Sutte anavasesānaṃ padatthānaṃ anupadavicāraṇā vicayo hāro, vicayahārasaṃvaṇṇanāya niddhāritesu atthesu yuttigavesanaṃ sukaranti āha – ‘‘sabbaṃ taṃ vicayena hārena vicinitvā yuttihārena yojetabba’’nti. Yāvatikā ñāṇassa bhūmīti saṃvaṇṇentassa ācariyassa yaṃ ñāṇaṃ yaṃ paṭibhānaṃ, tassa yattako visayo, tattako yuttihāravicāroti attho. Taṃ kissa hetu? Anantanayo samantabhaddako vimaddakkhamo vicittadesano ca saddhammoti.

Evaṃ nayadassanavaseneva yuttihārayojanā dassitāti taṃ brahmavihāraphalasamāpattinavānupubbasamāpattivasibhāvehi vibhajitvā dassetuṃ ‘‘mettāvihārissa sato’’tiādi āraddhaṃ. Tattha mettāvihārissāti mettāvihāralābhino. Satoti samānassa, tathābhūtassāti attho. Byāpādoti padoso. Cittaṃ pariyādāya ṭhassatīti cittaṃ abhibhavissati. Yasmā pana kusalākusalānaṃ dhammānaṃ apubbaṃ acarimaṃ pavatti nāma natthi, tasmā samāpattito vuṭṭhānassa aparabhāgeti dassanatthaṃ ‘‘ṭhassatī’’ti vuttaṃ. Na yujjati desanāti byāpādapaṭipakkhattā mettāya tādisī kathā na yuttāti attho. Byāpādo pahānaṃ abbhatthaṃ gacchatīti yujjati desanāti yathāvuttakāraṇato eva ayaṃ kathā yuttāti. Sesavāresupi imināva nayena attho veditabbo. Anuttānaṃ eva vaṇṇayissāma.

Animittavihārissāti aniccānupassanāmukhena paṭiladdhaphalasamāpattivihārassa. Nimittānusārīti saṅkhāranimittānusārī. Tena tenevāti niccādīsu yaṃ yaṃ pahīnaṃ, tena teneva nimittena. Asmīti vigatanti pañcasu upādānakkhandhesu diṭṭhimānavasena yaṃ asmīti maññitaṃ, taṃ vigataṃ. Tamevatthaṃ vivarati ‘‘ayamahamasmīti na samanupassāmī’’ti. Vicikicchākathaṃkathāsallanti vinayakukkuccassāpi kathaṃ kathanti pavattisabbhāvato vicikicchāpadena visesitaṃ. Na yujjati desanāti vicikicchāya pahānekaṭṭhabhāvato na yuttāyaṃ kathā.

Paṭhamaṃ jhānaṃ samāpannassāti paṭhamajjhānasamaṅgino. Kāmarāgabyāpādā visesāya saṃvattantīti na yujjatīti yasmā nīvaraṇesu appahīnesu paṭhamajjhānassa upacārampi na sampajjati, pageva jhānaṃ, tasmā kāmarāgabyāpādā visesāya dutiyajjhānāya saṃvattantīti na yuttāyaṃ kathā. Yathāladdhassa pana paṭhamajjhānassa kāmarāgabyāpādā pariyuṭṭhānappattā hānāya saṃvattantīti yujjati desanā yuttā kathāti, evaṃ sabbattha yojetabbaṃ. Avitakkasahagatā saññāmanasikārā nāma saha upacārena dutiyajjhānadhammā, ārammaṇakaraṇattho hettha sahagata-saddo. Hānāyāti paṭhamajjhānato parihānāya. Visesāyāti dutiyajjhānāya. Iminā nayena tattha tattha hānanti, visesoti ca vuttadhammā veditabbā. Vitakkavicārasahagatāti paṭhamajjhānadhammā, kāmāvacaradhammā eva vā. Upekkhāsukhasahagatāti upacārena saddhiṃ dutiyajjhānadhammā, tatramajjhattupekkhā hi idha upekkhāti adhippetā. Pītisukhasahagatāti saha upacārena tatiyajjhānadhammā. Upekkhāsatipārisuddhisahagatāti catutthajjhānadhammā.

Saññūpacārāti paṭusaññākiccaṃ karontā eva ye keci cittuppādā, ‘‘ākiñcaññāyatanadhammā’’tipi vadanti. Saññāvedayitanirodhasahagatāti ‘‘saññāvedayitanirodhaṃ upasampajja viharissāmī’’ti tassa parikammavasena pavattadhammā. Te pana yasmā nevasaññānāsaññāyatanasamāpattiyaṃ ṭhiteneva sakkā saññāvedayitanirodhaṃ upasampajja viharituṃ, na tato parihīnena, tasmā nevasaññānāsaññāyatanasamāpattiyā hānāya saṃvattantīti na yuttā kathā. Visesāya saṃvattantīti pana yuttā kathāti āha – ‘‘hānāya…pe… desanā’’ti. Kallatāparicitanti samatthabhāvena paricitaṃ, yathāvuttasamāpattīsu vasibhāvena paricitanti attho. Tenevāha – ‘‘abhinīhāraṃ khamatī’’ti. Sesaṃ sabbaṃ uttānameva.

Api cettha appaṭikkūlasaññāmukhena kāmacchando vañcetīti yujjati. Paṭikkūlasaññāpatirūpatāya byāpādo vañcetīti yujjati. Samādhimukhena thinamiddhaṃ vañcetīti yujjati. Vīriyārambhamukhena uddhaccaṃ vañcetīti yujjati. Sikkhākāmatāmukhena kukkuccaṃ vañcetīti yujjati. Ubhayapakkhasantīraṇamukhena vicikicchā vañcetīti yujjati. Iṭṭhāniṭṭhasamupekkhanamukhena sammoho vañcetīti yujjati. Attaññutāmukhena attani aparibhavane māno vañcetīti yujjati. Vīmaṃsāmukhena hetupatirūpakapariggahena micchādiṭṭhi vañcetīti yujjati. Virattatāpatirūpakena sattesu adayāpannatā vañcetīti yujjati. Anuññātapaṭisevanapatirūpatāya kāmasukhallikānuyogo vañcetīti yujjati. Ājīvapārisuddhipatirūpatāya asaṃvibhāgasīlatā vañcetīti yujjati. Saṃvibhāgasīlatāpatirūpatāya micchājīvo vañcetīti yujjati. Asaṃsaggavihāritāpatirūpatāya asaṅgahasīlatā vañcetīti yujjati. Saṅgahasīlatāpatirūpatāya ananulomikasaṃsaggo vañcetīti yujjati. Saccavāditāpatirūpatāya pisuṇavācā vañcetīti yujjati. Apisuṇavāditāpatirūpatāya anatthakāmatā vañcetīti yujjati. Piyavāditāpatirūpatāya cāṭukamyatā vañcetīti yujjati. Mitabhāṇitāpatirūpatāya asammodanasīlatā vañcetīti yujjati. Sammodanasīlatāpatirūpatāya māyā sāṭheyyañca vañcetīti yujjati. Niggayhavāditāpatirūpatāya pharusavācatā vañcetīti yujjati. Pāpagarahitāpatirūpatāya paravajjānupassitā vañcetīti yujjati. Kulānuddhayatāpatirūpatāya kulamacchariyaṃ vañcetīti yujjati. Āvāsaciraṭṭhitikāmatāmukhena āvāsamacchariyaṃ vañcetīti yujjati. Dhammaparibandhapariharaṇamukhena dhammamacchariyaṃ vañcetīti yujjati. Dhammadesanābhiratimukhena bhassārāmatā vañcetīti yujjati. Apharusavācatāgaṇānuggahakaraṇamukhena saṅgaṇikārāmatā vañcetīti yujjati. Puññakāmatāpatirūpatāya kammārāmatā vañcetīti yujjati. Saṃvegapatirūpena cittasantāpo vañcetīti yujjati. Saddhālutāpatirūpatāya aparikkhatā vañcetīti yujjati. Vīmaṃsanāpatirūpena assaddhiyaṃ vañcetīti yujjati. Attādhipateyyapatirūpena garūnaṃ anusāsaniyā appadakkhiṇaggāhitā vañcetīti yujjati. Dhammādhipateyyapatirūpena sabrahmacārīsu agāravaṃ vañcetīti yujjati. Lokādhipateyyapatirūpena attani dhamme ca paribhavo vañcetīti yujjati. Mettāyanāmukhena rāgo vañcetīti yujjati. Karuṇāyanāpatirūpena soko vañcetīti yujjati. Muditāvihārapatirūpena pahāso vañcetīti yujjati. Upekkhāvihārapatirūpena kusalesu dhammesu nikkhittachandatā vañcetīti yujjati. Evaṃ āgamapatirūpakaadhigamapatirūpakādīnampi tathā tathā vañcanasabhāvo yuttito veditabbo. Evaṃ āgamānusārena yuttigavesanā kātabbāti.

Yuttihāravibhaṅgavaṇṇanā niṭṭhitā.

4. Padaṭṭhānahāravibhaṅgavaṇṇanā

22.Tattha katamo padaṭṭhāno hārotiādi padaṭṭhānahāravibhaṅgo. Tattha yasmā ‘‘idaṃ imassa padaṭṭhānaṃ, idaṃ imassa padaṭṭhāna’’nti tesaṃ tesaṃ dhammānaṃ padaṭṭhānabhūtadhammavibhāvanalakkhaṇo padaṭṭhāno hāro, tasmā pavattiyā mūlabhūtaṃ avijjaṃ ādiṃ katvā sabhāvadhammānaṃ padaṭṭhānaṃ āsannakāraṇaṃ niddhārento avijjāya sabhāvaṃ niddisati ‘‘sabbadhammayāthāvaasampaṭivedhalakkhaṇā avijjā’’ti. Tassattho – sabbesaṃ dhammānaṃ aviparītasabhāvo na sampaṭivijjhīyati etenāti sabbadhammayāthāvaasampaṭivedho. So lakkhaṇaṃ etissāti sā tathā vuttā. Etena dhammasabhāvappaṭicchādanalakkhaṇā avijjāti vuttaṃ hoti. Atha vā sammā paṭivedho sampaṭivedho. Tassa paṭipakkho asampaṭivedho. Kattha pana so sampaṭivedhassa paṭipakkhoti āha – ‘‘sabba…pe… lakkhaṇā’’ti. Yasmā pana asubhe subhantiādivipallāse sati tattha sammoho uparūpari jāyatiyeva na hāyati, tasmā ‘‘tassā vipallāsā padaṭṭhāna’’nti vuttaṃ.

Piyarūpaṃ sātarūpanti piyāyitabbajātiyaṃ iṭṭhajātiyañca padaṭṭhānaṃ. ‘‘Yaṃ loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjatī’’ti (dī. ni. 2.400; ma. ni. 1.133; vibha. 203) hi vuttaṃ. Adinnādānanti adinnādānacetanā. Sā hi ekavāraṃ uppannāpi anādīnavadassitāya lobhassa uppattikāraṇaṃ hotīti tassa padaṭṭhānaṃ vuttaṃ. Dosassa pāṇātipāto padaṭṭhānaṃ, mohassa micchāpaṭipadā padaṭṭhānanti etthāpi imināva nayena attho veditabbo. Vaṇṇasaṇṭhānabyañjanaggahaṇalakkhaṇāti nimittānubyañjanaggahaṇalakkhaṇā. Sukhasaññāya phassassa upagamanalakkhaṇatā phassapaccayatāva vuttā. ‘‘Phuṭṭho sañjānātī’’ti (saṃ. ni. 4.93) hi vuttaṃ . Assādoti taṇhā. Saṅkhatalakkhaṇāni uppādavayaññathattāni. Yebhuyyena niccaggahaṇaṃ viññāṇādhīnanti niccasaññāya viññāṇapadaṭṭhānatā vuttā. Tathā hi so bhikkhu taṃyeva viññāṇaṃ sandhāvati saṃsaratīti viññāṇavisayameva attano niccaggāhaṃ pavedesi. Pañcannaṃ khandhānaṃ yadi aniccatā dukkhatā ca sudiṭṭhā, attasaññā sukhasaññā anavakāsāti āha – ‘‘aniccasaññādukkhasaññāasamanupassanalakkhaṇā attasaññā’’ti. ‘‘Yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā’’ti (saṃ. ni. 3.15) hi vuttaṃ.

Yebhuyyena attābhiniveso arūpadhammesūti āha – ‘‘tassā nāmakāyo padaṭṭhāna’’nti. Sabbaṃ neyyanti cattāri saccāni catusaccavinimuttassa ñeyyassa abhāvato. Cittavikkhepapaṭisaṃharaṇaṃ uddhaccavikkhambhanaṃ. Asubhāti asubhānupassanā, paṭibhāganimittabhūtā asubhā eva vā, taṇhāpaṭipakkhattā samathassa asubhā padaṭṭhānanti vuttaṃ. Abhijjhāya tanukaraṇato adinnādānāveramaṇī alobhassa padaṭṭhānanti vuttā. Tathā byāpādassa tanukaraṇato pāṇātipātāveramaṇī adosassa padaṭṭhānanti vuttā. Vatthuavippaṭipatti visayasabhāvapaṭivedho, sammāpaṭipatti sīlasamādhisampadānaṃ nibbidāñāṇena anabhiratiñāṇameva vā tathā pavattaṃ. Sabbāpi vedanā dukkhadukkhatādibhāvato dukkhanti katvā vuttaṃ – ‘‘dukkhasaññāya vedanā padaṭṭhāna’’nti. Dhammasaññāti dhammamattanti saññā.

Sattānaṃ kāye avītarāgatā pañcannaṃ ajjhattikāyatanānaṃ vasena hotīti āha – ‘‘pañcindriyāni rūpīni rūparāgassa padaṭṭhāna’’nti. Kāyo hi idha rūpanti adhippeto. Visesato jhānanissayabhūte manāyatane ca nikanti hotīti āha – ‘‘chaṭṭhāyatanaṃ bhavarāgassa padaṭṭhāna’’nti. Edisaṃ mā rūpaṃ nibbattatu, mā edisī vedanāti evaṃ pavattā rūpādiabhinandanā nibbattabhavānupassitā. Ñāṇadassanassāti kammassakataññāṇadassanassa. Yonisomanasikāravato hi pubbenivāsānussati kammassakataññāṇassa kāraṇaṃ hoti, na ayoniso ummujjantassa. Imassa ca atthassa vibhāvanatthaṃ mahānāradakassapajātakaṃ (jā. 2.22.1153 ādayo), brahmajāle (dī. ni. 1.38 ādayo) ekaccasassatavādo ca udāharitabbo. ‘‘Okappanalakkhaṇā’’tiādinā saddhāpasādānaṃ visesaṃ dasseti. So pana saddhāyayeva avatthāviseso daṭṭhabbo. Tattha okappanaṃ saddahanavasena ārammaṇassa ogāhaṇaṃ nicchayo. Anāvilatā assaddhiyāpagamena cittassa akālussiyatā. Abhipatthiyanā saddahanameva. Aveccapasādo paññāsahito āyatanagato abhippasādo. Apilāpanaṃ asammoso nimujjitvā viya ārammaṇassa ogāhaṇaṃ vā, ettha ca saddhādīnaṃ pasādasaddhāsammappadhānasatipaṭṭhānajhānaṅgāni yathākkamaṃ padaṭṭhānanti vadantena avatthāvisesavasena padaṭṭhānabhāvo vuttoti daṭṭhabbaṃ. Satisamādhīnaṃ vā kāyādayo satipaṭṭhānāti. Vitakkādayo ca jhānānīti padaṭṭhānabhāvena vuttā.

Assādamanasikāro saṃyojanīyesu dhammesu assādānupassitā. Punabbhavavirohaṇāti punabbhavāya virohaṇā, punabbhavanibbattanārahatā vipākadhammatāti attho. Opapaccayikanibbattilakkhaṇanti upapattibhavabhāvena nibbattanasabhāvaṃ. Nāmakāyarūpakāyasaṅghātalakkhaṇanti arūparūpakāyānaṃ samūhiyabhāvaṃ. Indriyavavatthānanti cakkhādīnaṃ channaṃ indriyānaṃ vavatthitabhāvo. Opapaccayikanti upapattikkhandhanibbattakaṃ. Upadhīti attabhāvo. Attano piyassa maraṇaṃ cintentassa bālassa yebhuyyena soko uppajjatīti maraṇaṃ sokassa padaṭṭhānanti vuttaṃ. Ussukkaṃ cetaso santāpo. Odahananti avadahanaṃ. Attano nissayassa santapanameva bhavassāti vuttaṃ bhavaṃ dassetuṃ ‘‘imānī’’tiādi vuttaṃ. Tattha bhavassa aṅgāni bhavasaṅkhātāni ca aṅgāni bhavaṅgāni. Tesu kilesā bhavassa aṅgāni. Kammavipākavaṭṭaṃ bhavasaṅkhātāni aṅgāni. Samaggānīti sabbāni. Khandhāyatanādīnaṃ aparāparuppattisaṃsaraṇaṃ saṃsāro. Tassa purimapurimajātinipphannaṃ kilesādivaṭṭaṃ kāraṇanti āha – ‘‘bhavo saṃsārassa padaṭṭhāna’’nti. Sampāpakahetubhāvaṃ sandhāya ‘‘maggo nirodhassa padaṭṭhāna’’nti vuttaṃ.

Kammaṭṭhānogāhakassa otaraṇaṭṭhānatāya bahussuto titthaṃ nāma, tassa sammāpayirupāsanā titthaññutā. Dhammūpasañhitaṃ pāmojjaṃ pītaṃ nāma, sappāyadhammassavanena taṃ uppādetvā kammaṭṭhānassa brūhanā pītaññutā, bhāvanāya thokampi layāpattiyā uddhaṃpattiyā ca jānanā pattaññutā. Attano pañcahi padhāniyaṅgehi samannāgatassa jānanā attaññutā, tesu purimānaṃ purimānaṃ pacchimassa pacchimassa padaṭṭhānabhāvo suviññeyyo eva. Katapuññasseva patirūpadesavāso sambhavati , na itarassāti ‘‘pubbekatapuññatā patirūpadesavāsassa padaṭṭhāna’’nti vuttaṃ. Yathābhūtañāṇadassanaṃ saha adhiṭṭhānena taruṇavipassanā. Nibbidāti balavavipassanā. Virāgoti maggo. Vimuttīti phalaṃ. Evanti yadidaṃ ‘‘tassā vipallāsā padaṭṭhāna’’ntiādinā avijjādīnaṃ padaṭṭhānaṃ dassitaṃ, iminā nayena athāpi yo koci upanissayo balavapaccayoti yo koci avasesapaccayo, sabbo so padaṭṭhānaṃ kāraṇanti veditabbaṃ. ‘‘Evaṃ yā kāci upanisā yogato ca paccayato cā’’tipi paṭhanti. Tattha upanisāti kāraṇaṃ, yogatoti yuttito, paccayatoti paccayabhāvamattatoti attho veditabbo. Yaṃ panettha atthato na vibhattaṃ, taṃ suviññeyyameva.

Padaṭṭhānahāravibhaṅgavaṇṇanā niṭṭhitā.

5. Lakkhaṇahāravibhaṅgavaṇṇanā

23.Tatthakatamo lakkhaṇo hārotiādi lakkhaṇahāravibhaṅgo. Tattha kiṃ lakkhayatīti lakkhaṇahārassa visayaṃ pucchati. ‘‘Ye dhammā’’tiādinā lakkhaṇahāraṃ saṅkhepato dassetvā taṃ udāharaṇehi vibhajituṃ ‘‘cakkhu’’ntiādi āraddhaṃ. Tattha ‘‘vadhakaṭṭhena ekalakkhaṇānī’’ti iminā anavaṭṭhitabhāvādināpi ekalakkhaṇatā vuttā evāti daṭṭhabbaṃ.

Evaṃ āyatanavasena ekalakkhaṇataṃ dassetvā idāni khandhādivasena dassetuṃ ‘‘atīte, rādha, rūpe anapekkho hotī’’tiādi suttaṃ ābhataṃ. Yamakovādasutte (saṃ. ni. 3.85) vadhakaṭṭhena ekalakkhaṇā vuttāti tasmiṃ sutte ‘‘vadhakaṃ rūpaṃ vadhakaṃ rūpanti yathābhūtaṃ nappajānātī’’tiādinā āgatattā vuttaṃ. Itīti evaṃ, imissaṃ gāthāyaṃ kāyagatāya satiyā vuttāya sati vedanāgatā sati cittagatā sati dhammagatā ca sati vuttā bhavati satipaṭṭhānabhāvena ekalakkhaṇattāti adhippāyo. Diṭṭhantiādīnaṃ atthaṃ parato vaṇṇayissāma.

Kāyekāyānupassī viharāhīti ettha kāyeti rūpakāye. Rūpakāyo hi idha aṅgapaccaṅgānaṃ kesādīnañca samūhaṭṭhena kāyoti adhippeto. Yathā ca samūhaṭṭhena, evaṃ kucchitānaṃ āyaṭṭhena. Kucchitānañhi paramajegucchānaṃ so āyotipi kāyo, āyoti uppattideso. Tatrāyaṃ vacanattho – āyanti tatoti āyo. Ke āyanti? Kucchitā kesādayo, iti kucchitānaṃ āyoti kāyo.

Kāyānupassīti kāyaṃ anupassanasīlo, kāyaṃ vā anupassamāno. ‘‘Kāye’’ti ca vatvā puna ‘‘kāyānupassī’’ti dutiyaṃ kāyaggahaṇaṃ asammissato vavatthānaghanavinibbhogādidassanatthaṃ. Tena na kāye vedanānupassī cittadhammānupassī vā, atha kho kāyānupassī evāti kāyasaṅkhāte vatthusmiṃ kāyānupassanākārasseva dassanena asammissato vavatthānaṃ dassitaṃ hoti. Tathā na kāye aṅgapaccaṅgavinimuttaekadhammānupassī, nāpi kesalomādivinimuttaitthipurisānupassī.

Yopi cettha kesalomādiko bhūtupādāyasamūhasaṅkhāto kāyo, tatthapi na bhūtupādāyavinimuttaekadhammānupassī , atha kho rathasambhārānupassako viya aṅgapaccaṅgasamūhānupassī, nagarāvayavānupassako viya kesalomādisamūhānupassī, kadalikkhandhapattavaṭṭivinibbhujjako viya rittamuṭṭhiviniveṭhako viya ca bhūtupādāyasamūhānupassī evāti nānappakārato samūhavaseneva kāyasaṅkhātassa vatthuno dassanena ghanavinibbhogo dassito hoti. Na hettha yathāvuttasamūhavinimutto kāyo vā añño vā koci dhammo dissati, yathāvuttadhammasamūhamatte eva pana tathā tathā sattā micchābhinivesaṃ karonti. Tenāhu porāṇā –

‘‘Yaṃ passati na taṃ diṭṭhaṃ, yaṃ diṭṭhaṃ taṃ na passati;

Apassaṃ bajjhate mūḷho, bajjhamāno na muccatī’’ti. (dī. ni. aṭṭha. 2.373; ma. ni. aṭṭha. 1.106; paṭi. ma. aṭṭha. 1.1.36; mahāni. aṭṭha. 3);

Ghanavinibbhogādidassanatthanti ādisaddena ayamattho veditabbo. Ayañhi etasmiṃ kāye kāyānupassīyeva, na aññadhammānupassī.

Idaṃ vuttaṃ hoti – yathā anudakabhūtāyapi marīciyā udakānupassino honti, na evaṃ aniccadukkhānattaasubhabhūte eva imasmiṃ kāye niccasukhaattasubhabhāvānupassī , atha kho kāyānupassī aniccadukkhaanattaasubhākārasamūhānupassīti attho. Atha vā yvāyaṃ mahāsatipaṭṭhāne (dī. ni. 2.374 ādayo) assāsapassāsādicuṇṇikajātaaṭṭhikapariyosāno kāyo vutto, yo ca ‘‘idhekacco pathavīkāyaṃ aniccato anupassati, āpokāyaṃ tejokāyaṃ vāyokāyaṃ kesakāyaṃ…pe… aṭṭhimiñjakāya’’nti paṭisambhidāyaṃ (paṭi. ma. 3.34 ādayo) kāyo vutto, tassa sabbassa imasmiṃyeva kāye anupassanato kāye kāyānupassīti evampettha attho daṭṭhabbo.

Atha vā kāye ahanti vā mamanti vā gahetabbassa kassaci ananupassanato, tassa pana kesalomādikassa nānādhammasamūhassa anupassanato kāye kesādidhammasamūhasaṅkhāte kāyānupassīti attho daṭṭhabbo. Api ca ‘‘imasmiṃ kāye aniccato anupassati no niccato’’tiādinā anukkamena paṭisambhidāyaṃ (paṭi. ma. 3.34 ādayo) āgatanayassa sabbasseva aniccalakkhaṇādikassa ākārasamūhasaṅkhātassa kāyassa anupassanato kāye kāyānupassīti attho.

Viharāhīti vattāhi. Ātāpīti tīsu bhavesu kilese ātāpetīti ātāpo, so assa atthīti ātāpī. Sampajānoti sampajaññasaṅkhātena ñāṇena samannāgato. Satimāti kāyapariggāhikāya satiyā samannāgato. Ayaṃ pana yasmā satiyā ārammaṇaṃ pariggahetvā paññāya anupassati, na hi sativirahitā anupassanā atthi, tenevāha – ‘‘satiñca khvāhaṃ, bhikkhave, sabbatthikaṃ vadāmī’’ti (saṃ. ni. 5.234). Anātāpino ca anto saṅkoco antarāyakaro hoti, kammaṭṭhānaṃ na sampajjati. Tasmā yesaṃ dhammānaṃ ānubhāvena taṃ sampajjati, taṃ dassanatthaṃ ‘‘ātāpī’’tiādi vuttaṃ.

Tattha vineyyāti tadaṅgavinayena vā vikkhambhanavinayena vā vinayitvā. Loketi tasmiṃyeva kāye. Kāyo hi idha lujjanapalujjanaṭṭhena lokoti adhippeto. Abhijjhāggahaṇena cettha kāmacchando, domanassaggahaṇena byāpādo gahitoti nīvaraṇesu balavadhammadvayappahānadassanena nīvaraṇappahānaṃ vuttanti kāyānupassanāsatipaṭṭhānassa pahānaṅgaṃ dassitaṃ. ‘‘Ātāpī’’tiādinā pana sampayogaṅgaṃ dassitanti imamatthaṃ dassetuṃ ‘‘ātāpī’’tiādi vuttaṃ. Tattha abhijjhādomanassānaṃ samatho ujupaṭipakkhoti abhijjhādomanassavinayo vuccamāno samādhindriyaṃ dīpetīti āha – ‘‘vineyya loke abhijjhādomanassanti samādhindriya’’nti (saṃ. ni. aṭṭha. 3.5.367). Ekalakkhaṇattā catunnaṃ indriyānanti yathā vīriyapaññāsamādhindriyehi kāyānupassanāsatipaṭṭhānaṃ ijjhati, evaṃ vedanācittadhammānupassanāsatipaṭṭhānānipi tehi ijjhantīti catusatipaṭṭhānasādhane imesaṃ indriyānaṃ sabhāvabhedābhāvato samānalakkhaṇattā itarāni satipaṭṭhānānipi vuttāni eva hontīti attho.

24. Idāni satipaṭṭhānesu gahitesu sabbesaṃ bodhipakkhiyadhammānaṃ gahitabhāvaṃ dassetuṃ ‘‘catūsu satipaṭṭhānesū’’tiādi vuttaṃ. Tattha bodhaṅgamāti bodhaṃ ariyamaggañāṇaṃ gacchantīti bodhaṅgamā. Yathāvuttassa bodhassa pakkhe bhavāti bodhipakkhiyā. Neyyānikalakkhaṇenāti ettha nimittato pavattato ca vuṭṭhānaṃ niyyānaṃ, niyyāne niyuttāti neyyānikā, yathā dovārikoti. Niyyānasaṅkhātaṃ vā phalaṃ arahantīti neyyānikā. Niyyānaṃ payojanaṃ etesanti vā neyyānikā. ‘‘Niyyānikā’’tipi pāṭho, tattha niyyānaṃ etesaṃ atthīti niyyānikāti attho. ‘‘Niyyāniyā’’tipi pāṭho, tassa niyyantīti niyyāniyāti attho daṭṭhabbo. Niyyānikalakkhaṇenāti niyyānikasabhāvena.

Evaṃ akusalāpi dhammāti yathā kusalā dhammā ekalakkhaṇabhāvena niddhāritā, evaṃ akusalāpi dhammā ekalakkhaṇaṭṭhena niddhāretabbā. Kathaṃ? Pahānekaṭṭhatāvasenāti dassento ‘‘pahānaṃ abbhatthaṃ gacchantī’’ti āha. Idāni taṃ pahānaṃ dassetuṃ ‘‘catūsu satipaṭṭhānesū’’tiādi vuttaṃ. Tattha kāyānupassanādīsu catūsu satipaṭṭhānesu bhāviyamānesu asubhe subhantiādayo cattāro vipallāsā pahīyanti, kabaḷīkārāhārādayo cattāro āhārā cassa pariññaṃ gacchanti, tesaṃ parijānanassa paribandhino kāmarāgādayo byantīkatā hontīti attho, kasmā? Tehi pahātabbabhāvena ekalakkhaṇattāti. Evaṃ sabbattha attho yojetabbo. Tenevāha – ‘‘evaṃ akusalāpi dhammā ekalakkhaṇattā pahānaṃ abbhatthaṃ gacchantī’’ti.

Idāni aññenapi pariyāyena lakkhaṇahārassa udāharaṇāni dassetuṃ ‘‘yattha vā panā’’tiādi vuttaṃ. Tattha yatthāti yassaṃ desanāyaṃ. -saddo vikappattho. Panāti padapūraṇo. Rūpindriyanti ruppanasabhāvaṃ aṭṭhavidhaṃ indriyaṃ. Tatthāti tassaṃ desanāyaṃ. Rūpadhātūti ruppanasabhāvā dasa dhātuyo. Rūpāyatananti ruppanasabhāvaṃ dasāyatanaṃ, rūpīni dasāyatanānīti attho. Ruppanalakkhaṇena ekalakkhaṇattā imāni desitānīti adhippāyo. Desitaṃ tattha sukhindriyaṃ somanassindriyaṃ sukhavedanābhāvena ekalakkhaṇattāti adhippāyo.

Dukkhasamudayo ca ariyasaccanti idaṃ akusalassa somanassassa vasena vuttaṃ, sāsavakusalassāpi vasena yujjati eva. Sabbo ca paṭiccasamuppādo desitoti sambandho. Avijjānusayitattā adukkhamasukhāya vedanāya. Vuttañhetaṃ – ‘‘adukkhamasukhāya vedanāya avijjānusayo anusetī’’ti (ma. ni. 1.465). Tathā ca vuttaṃ ‘‘adukkhamasukhāya hi vedanāya avijjā anusetī’’ti. Etena adukkhamasukhāvedanāggahaṇena avijjā gahitāti dasseti. Sati ca avijjāggahaṇe sabbo paṭiccasamuppādo desitoti dassetuṃ ‘‘avijjāpaccayā saṅkhārā’’tiādi vuttaṃ. So cāti ettha ca-saddo byatirekattho, tena so paṭiccasamuppādo anulomapaṭilomavasena duvidhoti imaṃ vakkhamānavisesaṃ joteti. Tesu anulomato paṭiccasamuppādo yathādassito sarāgasadosasamohasaṃkilesapakkhena hātabboti vutto, paṭilomato pana paṭiccasamuppādo yo ‘‘avijjāyatveva asesavirāganirodhā’’tiādinā pāḷiyaṃ (ma. ni. 3.126; mahāva. 1) vutto, taṃ sandhāya ‘‘vītarāgavītadosavītamohaariyadhammehi hātabbo’’ti vuttaṃ.

Idāni ekalakkhaṇatāvibhāvanena lakkhaṇahārayojanāya nayaṃ dassetuṃ ‘‘evaṃ ye dhammā’’tiādi vuttaṃ. Tattha kiccatoti pathavīādīnaṃ phassādīnañca rūpārūpadhammānaṃ sandhāraṇasaṅghaṭṭanādikiccato, tesaṃ tesaṃ vā paccayadhammānaṃ taṃtaṃpaccayuppannadhammassa paccayabhāvasaṅkhātakiccato. Lakkhaṇatoti kakkhaḷaphusanādisabhāvato. Sāmaññatoti ruppananamanādito aniccatādito khandhāyatanādito ca. Cutūpapātatoti saṅkhatadhammānaṃ bhaṅgato uppādato ca, samānanirodhato samānuppādato cāti attho. Ettha ca sahacaraṇaṃ samānahetutā samānaphalatā samānabhūmitā samānavisayatā samānārammaṇatāti evamādayopi ca-saddena saṅgahitāti daṭṭhabbaṃ. Sesaṃ uttānatthameva.

Lakkhaṇahāravibhaṅgavaṇṇanā niṭṭhitā.

6. Catubyūhahāravibhaṅgavaṇṇanā

25.Tattha katamo catubyūho hāroti catubyūhahāravibhaṅgo. Tattha byañjanena suttassa neruttañca adhippāyo ca nidānañca pubbāparasandhi ca gavesitabboti saṅkhepena tāva catubyūhaṃ dasseti. ‘‘Byañjanenā’’ti iminā hārānaṃ suttassa byañjanavicayabhāvato byañjanamukheneva ete catubyūhahārapadatthā niddhāretabbāti dasseti. Neruttanti niruttaṃ nibbacananti attho. Niruttameva neruttaṃ. Tenevāha – ‘‘yā niruttipadasaṃhitā’’ti. Tassattho – yā nirutti, idaṃ neruttaṃ. Kā pana sā nirutti? Padasaṃhitāti padesu saṃhitā yuttā, liṅgavacanakālasādhanapurisādivisesayogena yo yo attho yathā yathā vattabbo, tathā tathā pavattasabhāvaniruttīti attho. Tathā hi vuttaṃ ‘‘yaṃ dhammānaṃ nāmaso ñāṇa’’nti.

Tattha yanti hetuatthe nipāto, yāya kāraṇabhūtāyāti attho. Dhammānanti ñeyyadhammānaṃ. Nāmasoti pathavī phasso khandhā dhātu tisso phussoti evamādināmavisesena ñāṇaṃ pavattati, ayaṃ sabhāvanirutti nāma. Pathavīti hi evamādikaṃ saddaṃ gahetvā tato paraṃ saṅketadvārena tadatthapaṭipatti taṃtaṃaniyatanāmapaññattiggahaṇavaseneva hotīti. Atha vā padasaṃhitāti padena saṃhitā . Padato hi padatthāvabodho. So panassa atthe pavattinimittabhūtāya paññattiyā gahitāya eva hotīti sā pana paññatti niruttisaṅkhātapadena saṃhitā padatthaṃ bodhetīti padasaṃhitāti vuttā. ‘‘Yadā hi bhikkhū’’tiādinā ‘‘dhammānaṃ nāmaso ñāṇa’’nti padassa atthaṃ vivarati.

Tattha atthassāti saddābhidheyyassa atthassa. Nāmaṃ jānātīti nāmapaññattivasena ayaṃ nāmāti nāmaṃ jānāti. Dhammassāti sabhāvadhammassa. Tathātathā naṃ abhiniropetīti yo yo attho dhammo ca yathā yathā ca voharitabbo, tathā tathā naṃ nāmaṃ vohāraṃ abhiniropeti desetīti attho. Ettāvatā ca ayaṃ bhikkhu atthakusalo yāva anekādhivacanakusaloti vuccatīti sambandhitabbaṃ.

Tattha atthakusaloti pāḷiatthe kusalo. Dhammakusaloti pāḷiyaṃ kusalo. Byañjanakusaloti akkharesu ca vākyesu ca kusalo. Niruttikusaloti nibbacane kusalo. Pubbāparakusaloti desanāya pubbāparakusalo. Desanākusaloti dhammassa desanāya kusalo. Atītādhivacanakusaloti atītapaññattikusalo. Esa nayo sesesupi. Evaṃ sabbāni kātabbāni, janapadaniruttānīti yattakāni sattavohārapadāni, tāni sabbāni yathāsambhavaṃ sutte nibbacanavasena kātabbāni vattabbānīti attho. Sabbā ca janapadaniruttiyoti sabbā ca lokasamaññāyo yathārahaṃ kātabbā. ‘‘Samaññaṃ nātidhāveyyā’’ti hi vuttaṃ. Tathā hi sammutisaccamukheneva paramatthasaccādhigamo hotīti.

26.

Adhippāyakaṇḍe anuttānaṃ nāma natthi.

27. Nidānakaṇḍe iminā vatthunāti iminā puttagavādikittanasaṅkhātena kāraṇena. Kāraṇañhettha vatthu nidānanti ca vuttaṃ. Iminā nayena sabbattha nidānaniddhāraṇaṃ veditabbaṃ.

Kāmandhāti kilesakāmena andhā. Jālasañchannāti taṇhājālapaliguṇṭhitā. Taṇhāchadanachāditāti taṇhāsaṅkhātena andhakārena pihitā. Bandhanābaddhāti kāmaguṇasaṅkhātena bandhanena baddhā. ‘‘Pamattabandhanā’’tipi pāṭho, pamādenāti attho. Pubbāparenāti pubbena vā aparena vā desanantarenāti adhippāyo. Yujjatīti yogaṃ upeti, sametīti attho. Imehi padehipariyuṭṭhānehīti imehi yathāvuttehi gāthāpadehi taṇhāpariyuṭṭhānadīpakehi. Sāyeva taṇhāti yā purimagāthāya vuttā, sāyeva taṇhā. ‘‘Yañcāhā’’tiādinā dvinnampi gāthānaṃ atthasaṃsandanena pubbāparaṃ vibhāveti. Payogenāti samudācārena. Tasmāti yattha sayaṃ uppannā, taṃ santānaṃ nissarituṃ adentī nānārammaṇehi palobhayamānā kilesehi cittaṃ pariyādāya tiṭṭhati. Tasmā kilesavasena ca pariyuṭṭhānavasena ca taṇhābandhanaṃ vuttā.

Papañcenti saṃsāre ciraṃ ṭhapentīti papañcā. Tiṭṭhanti etāhīti ṭhitī. Bandhanaṭṭhena sandānaṃ viyāti sandānaṃ. Nibbānanagarappavesassa paṭisedhanato palighaṃ viyāti palighaṃ. Anavasesataṇhāpahānena nittaṇho. Attahitaparahitānaṃ idhalokaparalokānañca munanato munīti evaṃ gāthāya padattho veditabbo. Papañcādiatthā pana pāḷiyaṃ vibhattā evāti. Tattha yassete papañcādayo abbhatthaṃ gatā, tassa taṇhāya lesopi na bhavati. Tena vuttaṃ – ‘‘yo etaṃ sabbaṃ samatikkanto, ayaṃ vuccati nittaṇho’’ti.

28.Pariyuṭṭhānanti ‘‘taṇhāya pariyuṭṭhāna’’nti vuttāni taṇhāvicaritāni. Saṅkhārāti ‘‘tadabhisaṅkhatā saṅkhārā’’ti vuttā taṇhādiṭṭhimānahetukā saṅkhārā. Te pana yasmā sattasu javanacetanāsu paṭhamacetanā sati paccayasamavāye imasmiṃyeva attabhāve phalaṃ deti. Pacchimacetanā anantare attabhāve. Ubhinnaṃ vemajjhacetanā yattha katthaci phalaṃ deti, tasmā vipaccanokāsavasena vibhajitvā dassetuṃ ‘‘diṭṭhadhammavedanīyā vā’’tiādi vuttaṃ. Yasmā pana taṃtaṃcetanāsampayuttā taṇhāpi cetanā viya diṭṭhadhammavedanīyādivasena tidhā hoti, tasmā vuttaṃ – ‘‘evaṃ taṇhā tividhaṃ phalaṃ detī’’ti. Pubbāparena yujjatīti yaṃ pubbaṃ purimaṃ saṅkhārānaṃ diṭṭhadhammavedanīyatādivacanaṃ vuttaṃ, taṃ iminā aparena kammassa diṭṭhadhammavedanīyatādivacanena yujjati gaṅgodakaṃ viya yamunodakena saṃsandati sametīti attho.

Saṅkhārā dassanabalenāti catūsu diṭṭhigatasampayuttesu vicikicchāsampayutte cāti pañcasu cittuppādesu saṅkhārā paṭhamamaggapaññābalena. Chattiṃsa taṇhāvicaritāni bhāvanābalenāti paṭhamamaggena pahīnāvasesavasena vuttaṃ, na sabbesaṃ vasena.

Anubandhoti taṇhādīnaṃ anuppabandhena pavatti. Yo cāpi papañcotiādinā ‘‘papañcetī’’tiādinā vuttaṃ rādhasuttañcasaṃsandati. Tenevāha – ‘‘idaṃ ekattha’’nti. Yadipi atthato ekaṃ, desanāya pana viseso vijjatīti dassetuṃ ‘‘api cā’’tiādi vuttaṃ. Evanti iminā vuttappakārena. Suttenāti saṃvaṇṇiyamānena suttena. Suttanti suttantaraṃ. Saṃsandayitvāti vimissitvā atthato abhinnaṃ katvā. Pubbāparena saddhiṃ yojayitvāti pubbena vā aparena vā suttena saddhiṃ atthato sambandhaṃ yojetvā. Vuttamevatthaṃ pākaṭaṃ karoti tena suttassa attho niddiṭṭho hoti vitthārito suttantaradassanena.

Na kevalaṃ suttantarasaṃsandanameva pubbāparasandhi, atha kho aññopi atthīti dassetuṃ ‘‘so cāya’’ntiādi vuttaṃ. Tattha atthasandhīti kiriyākārakādivasena atthassa sambandho. So pana yasmā saṅkāsanādīnaṃ channaṃ atthapadānaṃyeva hoti, sabbassāpi padatthassa tadavarodhato.

Sambandho ca nāma na koci attho. Tasmā ‘‘atthasandhi chappadānī’’tiādi vuttaṃ. Byañjanasandhīti padassa padantarena sambandho. Yasmā pana sabbampi nāmādipadaṃ chahi byañjanapadehi asaṅgahitaṃ nāma natthi, tasmā ‘‘byañjanasandhi chappadānī’’tiādi vuttaṃ.

Desanāsandhīti yathāvuttadesanantarena desanāya saṃsandanaṃ. Na ca pathaviṃ nissāyāti pathaviṃ visayasaṅkhātaṃ nissayaṃ katvā, pathaviṃ ālambitvāti attho. Jhāyīti phalasamāpattijhānena jhāyī. So hi sabbasaṅkhāranissaṭaṃ nibbānaṃ ālambitvā samāpajjanavasena jhāyati, na pathaviṃ nissāya jhāyatīti vutto. Sesapadesupi eseva nayo. Ettha ca catūhi mahābhūtehi rūpappaṭibaddhavuttitāya sabbo kāmabhavo rūpabhavo ca gahitā. Arūpabhavo pana sarūpeneva gahitoti sabbaṃ lokaṃ pariyādiyitvā puna aññenapi pariyāyena taṃ dassetuṃ ‘‘na ca imaṃ loka’’ntiādimāha. Sabbo hi loko idhaloko paraloko cāti dveva koṭṭhāsā honti. Yasmā pana ‘‘idhaloko’’ti visesato diṭṭhadhammabhūto sattasantāno vuccati. ‘‘Paraloko’’ti bhavantarasaṅkhepagato sattasantāno tadubhayavinimutto anindriyabaddho rūpasantāno. Tasmā taṃ sandhāya ‘‘yamidaṃ ubhayamantarenā’’tiādi vuttaṃ.

Ye pana ‘‘ubhayamantarenā’’ti vacanaṃ gahetvā antarābhavaṃ icchanti, tesaṃ taṃ micchā. Antarābhavo hi abhidhamme paṭikkhittoti. Diṭṭhanti rūpāyatanaṃ . Sutanti saddāyatanaṃ. Mutanti patvā gahetabbato gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanañca. Viññātanti avasiṭṭhaṃ dhammārammaṇapariyāpannarūpaṃ. Pattanti pariyesitvā vā apariyesitvā vā pattaṃ. Pariyesitanti pattaṃ vā appattaṃ vā pariyesitaṃ. Vitakkitaṃ vicāritanti vitakkanavasena anumajjanavasena ca ālambitaṃ. Manasānucintitanti cittena anu anu cintitaṃ. Ayaṃ sadevake…pe… anissitena cittena na ñāyati jhāyantoti ayaṃ khīṇāsavo phalasamāpattijhānena jhāyanto pubbeva taṇhādiṭṭhinissayānaṃ suṭṭhu pahīnattā sadevake loke…pe… manussāya yattha katthacipi anissitena cittena jhāyati nāma. Tato eva loke kenacipi na ñāyati ‘‘ayaṃ idaṃ nāma nissāya jhāyatī’’ti. Vuttañhetaṃ –

‘‘Namo te purisājañña, namo te purisuttama;

Yassa te nābhijānāma, kiṃ tvaṃ nissāya jhāyasī’’ti. (netti. 104);

Idāni khīṇāsavacittassa katthacipi anissitabhāvaṃ godhikasuttena (saṃ. ni. 1.159) vakkalisuttena (saṃ. ni. 3.87) ca vibhāvetuṃ ‘‘yathā māro’’tiādi vuttaṃ. Viññāṇaṃ samanvesantoti parinibbānato uddhaṃ viññāṇaṃ pariyesanto. ‘‘Papañcātīto’’tiādinā adassanassa kāraṇamāha. Anissitacittā na ñāyanti jhāyamānāti na kevalaṃ anupādisesāya nibbānadhātuyā khīṇāsavassa cittagatiṃ mārādayo na jānanti, api ca kho saupādisesāyapi nibbānadhātuyā tassa taṃ na jānantīti attho. Ayaṃ desanāsandhīti godhikasuttavakkalisuttānaṃ viya suttantānaṃ aññamaññaatthasaṃsandanā desanāsandhi nāma.

Niddesasandhīti niddesassa sandhi niddesasandhi, niddesena vā sandhi niddesasandhi. Purimena suttassa niddesena tasseva pacchimassa niddesassa, pacchimena vā purimassa sambandhananti attho. Taṃ dassetuṃ yasmā bhagavā yebhuyyena paṭhamaṃ vaṭṭaṃ dassetvā pacchā vivaṭṭaṃ dasseti, tasmā ‘‘nissitacittā’’tiādi vuttaṃ. Tattha nissitaṃ cittaṃ etesanti nissitacittā, puggalā, niddisitabbā puggalādhiṭṭhānāya desanāyāti adhippāyo. Dhammādhiṭṭhānāya pana nissitaṃ cittaṃ etthāti nissitacittā, nissitacittavanto taṇhādiṭṭhinissayavasena pavattā suttapadesā. Sesamettha sabbaṃ pākaṭameva.

Catubyūhahāravibhaṅgavaṇṇanā niṭṭhitā.

7. Āvaṭṭahāravibhaṅgavaṇṇanā

29.Tatthakatamo āvaṭṭo hāroti āvaṭṭahāravibhaṅgo. Tattha ārambhathāti ārambhadhātusaṅkhātaṃ vīriyaṃ karotha. Nikkamathāti kosajjapakkhato nikkhantattā nikkamadhātusaṅkhātaṃ taduttarivīriyaṃ karotha. Yuñjatha buddhasāsaneti yasmā sīlasaṃvaro indriyesu guttadvāratā bhojane mattaññutā satisampajaññanti imesu dhammesu patiṭṭhitānaṃ jāgariyānuyogavasena ārambhanikkamadhātuyo sampajjanti, tasmā tathābhūtasamathavipassanāsaṅkhāte bhagavato sāsane yuttappayuttā hotha. Dhunātha maccuno senaṃ, naḷāgāraṃva kuñjaroti evaṃ paṭipajjantā ca tedhātuissarassa maccurājassa vasaṃ satte netīti tassa senāsaṅkhātaṃ abalaṃ dubbalaṃ yathā nāma balūpapanno kuñjaro naḷehi kataṃ agāraṃ khaṇeneva viddhaṃseti, evameva kilesagaṇaṃ dhunātha vidhamatha viddhaṃsethāti attho (saṃ. ni. aṭṭha. 1.1.185).

Idāni yadatthaṃ ayaṃ gāthā nikkhittā, taṃ yojetvā dassetuṃ ‘‘ārambhatha nikkamathāti vīriyassa padaṭṭhāna’’ntiādi vuttaṃ. Tattha ārambhatha nikkamathāti idaṃ vacanaṃ vīriyassa padaṭṭhānaṃ vīriyapayogassa kāraṇaṃ vīriyārambhe niyojanato, ‘‘yogā ve jāyatī bhūrī’’ti (dha. pa. 282) vacanato yogo bhāvanā. Tattha vipassanābhāvanāya vakkhamānattā samādhibhāvanā idhādhippetāti vuttaṃ – ‘‘yuñjatha buddhasāsaneti samādhissa padaṭṭhāna’’nti. ‘‘Maccuno sena’’nti vuttāya kilesasenāya sammā dhunanaṃ ñāṇeneva hotīti āha – ‘‘dhunātha…pe… padaṭṭhāna’’nti. Puna yathāvuttavīriyasamādhipaññāsampayuttesu ādhipaccakiccatāya papañcappahānasamatthā vaṭṭamūlaṃ chinditvā vivaṭṭaṃ pāpenti cāti dassanatthaṃ ‘‘ārambhatha nikkamathāti vīriyindriyassa padaṭṭhāna’’ntiādi vuttaṃ. Imāni padaṭṭhānāni desanāti ‘‘yānimāni vīriyassa padaṭṭhāna’’ntiādinā vīriyādīnaṃ padaṭṭhānāni vuttāni, sā ārambhatha nikkamathāti ādidesanā, na vīriyārambhavatthuādīnīti attho. Tathā ceva saṃvaṇṇitaṃ.

Evaṃ yathānikkhittāya desanāya padaṭṭhānavasena atthaṃ niddhāretvā idāni taṃ sabhāgavisabhāgadhammavasena āvaṭṭetukāmo tassa bhūmiṃ dassetuṃ ‘‘ayuñjantānaṃ vā sattānaṃ yoge yuñjantānaṃ vā ārambho’’tiādimāha. Tassattho – yoge bhāvanāyaṃ taṃ ayuñjantānaṃ vā sattānaṃ aparipakkañāṇānaṃ vāsanābhāgena āyatiṃ vijānanatthaṃ ayaṃ desanārambho yuñjantānaṃ vā paripakkañāṇānanti.

So pamādo duvidhoti yena pamādena bhāvanaṃ nānuyuñjanti, so pamādo attano kāraṇabhedena duvidho. Aññāṇenāti pañcannaṃ khandhānaṃ salakkhaṇasāmaññalakkhaṇapaṭicchādakena sammohena. Nivutoti chādito. Ñeyyaṭṭhānanti ñeyyañca taṃ ‘‘iti rūpaṃ, iti rūpassa samudayo’’tiādinā ñāṇassa pavattanaṭṭhānañcāti ñeyyaṭṭhānaṃ. Anekabhedattā pāpadhammānaṃ tabbasena anekabhedopi pamādo mūlabhūtāya avijjāya vasena eko evāti āha – ‘‘ekavidho avijjāyā’’ti. Lābhavinicchayapariggahamacchariyāni pariyesanāārakkhāparibhogesu antogadhāni. Chandarāgajjhosānā taṇhā evāti taṇhāmūlakepi dhamme ettheva pakkhipitvā ‘‘tividho taṇhāyā’’ti vuttaṃ.

Rūpīsu bhavesūti rūpadhammesu. Ajjhosānanti taṇhābhiniveso. Etena ‘‘taṇhāya rūpakāyo padaṭṭhāna’’nti padassa atthaṃ vivarati. Anādimati hi saṃsāre itthipurisā aññamaññarūpābhirāmā, ayañcattho cittapariyādānasuttena (a. ni. 1.1-10) dīpetabbo. Arūpīsu sammohoti phassādīnaṃ atisukhumasabhāvattā santatisamūhakiccārammaṇaghanavinibbhogassa dukkarattā ca arūpadhammesu sammoho, sattānaṃ patiṭṭhitoti vacanaseso. Evaṃ niddhārite rūpakāyanāmakāyasaṅkhāte upādānakkhandhapañcake ārammaṇakaraṇavasena pavattaṃ taṇhañca avijjañca avisesena vuttaṃ catupādānānaṃ vasena vibhajitvā tesaṃ khandhānaṃ upādānānañca dukkhasamudayabhāvena sahapariññeyyapahātabbabhāvaṃ dasseti ‘‘tattha rūpakāyo’’tiādinā.

30. Evaṃ pamādamukhena purimasaccadvayaṃ niddhāretvā pamādamukheneva aparampi saccadvayaṃ niddhāretuṃ ‘‘tattha yo’’tiādi vuttaṃ. Tattha tassāti tassa pamādassa. Sampaṭivedhenāti sammā parijānanena assādādīnaṃ jānanena. Rakkhaṇā paṭisaṃharaṇāti attano cittassa rakkhaṇasaṅkhātā pamādassa paṭisaṃharaṇā, tappaṭipakkhena saṅkocanā appamādānuyogena yā khepanā. Ayaṃ samathoti kiccena samādhiṃ dasseti. Ayaṃ vodānapakkhavisabhāgadhammavasena āvaṭṭanā. ‘‘Yadā jānāti kāmānaṃ…pe… ānisaṃsa’’nti iminā samathādhigamassa upāyaṃ dasseti.

Tattha kāmānanti vatthukāmānañca kilesakāmānañca. Assādañca assādatoti kāme paṭicca uppajjamānaṃ sukhasomanassasaṅkhātaṃ assādaṃ assādatāya assādamattato. Ādīnavanti ‘‘appassādā kāmā bahudukkhā’’tiādinā (ma. ni. 1.236) vuttaṃ ādīnavaṃ dosaṃ. Nissaraṇanti paṭhamajjhānaṃ. Vuttañhetaṃ – ‘‘kāmānametaṃ nissaraṇaṃ yadidaṃ nekkhamma’’nti (itivu. 72). Okāranti lāmakabhāvaṃ. Saṃkilesanti saṃkilissanaṃ. Kāmahetu hi sattā saṃkilissanti. Vodānanti visujjhanaṃ. Nekkhamme ca ānisaṃsanti nīvaraṇappahānādiguṇavisesayogaṃ. Tatthāti tasmiṃ yathāvutte samathe sati. Yā vīmaṃsāti yā paññā. ‘‘Samāhito, bhikkhave, bhikkhu yathābhūtaṃ pajānātī’’ti (saṃ. ni. 5.1071) hi vuttaṃ. Yathā taṇhāsahitāva avijjā saṅkhārānaṃ paccayo, evaṃ avijjāsahitāva taṇhā upādānānaṃ paccayo. Tāsu niruddhāsu upādānādīnaṃ abhāvo evāti taṇhāavijjāpahānena sakalavaṭṭadukkhanirodhaṃ dassento ‘‘imesu dvīsu dhammesu pahīnesū’’tiādimāha. Imāni cattāri saccāni visabhāgasabhāgadhammāvaṭṭanavasena niddhāritānīti adhippāyo.

Evaṃ vodānapakkhaṃ nikkhipitvā tassa visabhāgadhammavasena sabhāgadhammavasena ca āvaṭṭanaṃ dassetvā idāni saṃkilesapakkhaṃ nikkhipitvā tassa visabhāgadhammavasena sabhāgadhammavasena ca āvaṭṭanaṃ dassetuṃ ‘‘yathāpi mūle’’ti gāthamāha. Tassattho – yathā nāma patiṭṭhāhetubhāvena mūlanti laddhavohāre bhūmigate rukkhassa avayave pharasuchedādiantarāyābhāvena anupaddave tato eva daḷhe thire sati khandhe chinnepi assatthādirukkho ruhati, evameva taṇhānusayasaṅkhāte attabhāvarukkhassa mūle maggañāṇapharasunā anupacchinne tayidaṃ dukkhaṃ punappunaṃ aparāparabhāvena nibbattati na nirujjhatīti. Kāmataṇhādinivattanatthaṃ ‘‘bhavataṇhāyā’’ti vuttaṃ. Etassa dhammassa paccayoti etassa bhavataṇhāsaṅkhātassa dhammassa bhavesu ādīnavappaṭicchādanādivasena assādaggahaṇassa paccayo. Vuttañhetaṃ – ‘‘saṃyojanīyesu, bhikkhave, dhammesu assādānupassino taṇhā pavaḍḍhatī’’ti (saṃ. ni. 2.57). Tenevāha – ‘‘avijjāpaccayā hi bhavataṇhā’’ti. Idha samatho vipassanā ca maggasamādhi maggapaññā ca adhippetāti āha – ‘‘yena taṇhānusayaṃ samūhanatī’’tiādi. Imāni cattāri saccānīti visabhāgasabhāgadhammāvaṭṭanavasena niddhāritānīti. Sesaṃ vuttanayameva.

Idāni na kevalaṃ niddhāriteheva visabhāgasabhāgadhammehi āvaṭṭanaṃ, atha kho pāḷiāgatehipi tehi āvaṭṭanaṃ āvaṭṭahāroti dassanatthaṃ ‘‘sabbapāpassa akaraṇa’’nti gāthamāha . Tattha sabbapāpassāti sabbākusalassa. Akaraṇanti anuppādanaṃ. Kusalassāti catubhūmakakusalassa. Upasampadāti paṭilābho. Sacittapariyodāpananti attano cittavodānaṃ, taṃ pana arahattena hoti. Iti sīlasaṃvarena sabbapāpaṃ pahāya samathavipassanāhi kusalaṃ sampādetvā arahattaphalena cittaṃ pariyodapetabbanti etaṃ buddhāna sāsanaṃ ovādo anusiṭṭhīti ayaṃ saṅkhepattho, vitthārato pana attho pāḷito eva viññāyati.

Tattha ‘‘sabbapāpaṃ nāmā’’tiādīsu dosasamuṭṭhānanti doso samuṭṭhānameva etassāti dosasamuṭṭhānaṃ, na doso eva samuṭṭhānanti. Lobhasamuṭṭhānāyapi pisuṇavācāya sambhavato. Kāyaduccaritanti padaṃ apekkhitvā ‘‘dosasamuṭṭhāna’’nti napuṃsakaniddeso. Lobhasamuṭṭhānaṃ mohasamuṭṭhānanti etthāpi eseva nayo. Samphappalāpo uddhaccacittena pavattayatīti adhippāyena tassa mohasamuṭṭhānatā vuttā.

Evaṃ duccaritaakusalakammapathakammavibhāgena ‘‘sabbapāpa’’nti ettha vuttapāpaṃ vibhajitvā idānissa akusalamūlavasena agatigamanavibhāgampi dassetuṃ ‘‘akusalamūla’’ntiādi vuttaṃ. Tattha akusalamūlaṃ payogaṃ gacchantanti lobhādiakusalāni kāyavacīpayogaṃ gacchantāni, kāyavacīpayogaṃ samuṭṭhāpentānīti attho. Chandāti chandahetu. Yaṃ chandā agatiṃ gacchati, idaṃ lobhasamuṭṭhānanti chandā agatiṃ gacchatīti yadetaṃ agatigamanaṃ, idaṃ lobhasamuṭṭhānanti. Evaṃ sesesupi attho daṭṭhabbo. Ettāvatā ‘‘sabbapāpassa akaraṇa’’nti ettha pāpaṃ dassetvā idāni tassa akaraṇaṃ dassento ‘‘lobho…pe… paññāyā’’ti tīhi kusalamūlehi tiṇṇaṃ akusalamūlānaṃ pahānavasena sabbapāpassa akaraṇaṃ anuppādanamāha. Tathā lobho upekkhāyātiādinā brahmavihārehi. Tattha aratiṃ vūpasamentī muditā tassā mūlabhūtaṃ mohaṃ pajahatīti katvā vuttaṃ – ‘‘moho muditāya pahānaṃ abbhatthaṃ gacchatī’’ti.

31. Idāni aññenapi pariyāyena pāpaṃ tassa akaraṇañca dassetvā sesapadānañca atthavibhāvanamukhena sabhāgavisabhāgadhammāvaṭṭanaṃ dassetuṃ ‘‘sabbapāpaṃ nāma aṭṭha micchattānī’’tiādi vuttaṃ. Akiriyā akaraṇaṃ anajjhācāroti tīhipi padehi micchattānaṃ anuppādanameva vadati. Tathā kiriyā karaṇaṃ ajjhācāroti tīhipi padehi uppādanameva vadati. Ajjhācāroti adhiṭṭhahitvā ācaraṇaṃ. Atītassāti cirakālappavattivasena purāṇassa. Maggassāti ariyamaggassa. Vuttañhetaṃ – ‘‘purāṇamaggaṃ purāṇaṃ añjasanti kho ariyassetaṃ aṭṭhaṅgikassa maggassa adhivacana’’nti (saṃ. ni. 2.65 atthato samānaṃ). Atītena vā vipassinā bhagavatā yathādhigataṃ desitabhāvaṃ sandhāya ‘‘atītassa maggassā’’ti vuttaṃ. Vipassino hi ayaṃ bhagavato sammāsambuddhassa pātimokkhuddesagāthāti.

Yaṃ paṭivedhenāti yassa pariññābhisamayena. Yaṃ pariyodāpitaṃ, ayaṃ nirodhoti yadipi asaṅkhatā dhātu kenaci saṃkilesena na saṃkilissati, adhigacchantassa pana puggalassa vasena evaṃ vuttaṃ. Tassa hi yāva saṃkilesā na vigacchanti, tāva asaṅkhatā dhātu apariyodapitāti vuccati. Yathā nibbānādhigamena ye khandhā vūpasametabbā, tesaṃ sesabhāvena asesabhāvena ca ‘‘saupādisesā’’ti ca, ‘‘anupādisesā’’ti ca vuccati, evaṃsampadamidaṃ daṭṭhabbaṃ.

Imāni pāḷiāgatadhammānaṃ sabhāgavisabhāgadhammāvaṭṭanavasena niddhāritāni cattāri saccāni punapi pāḷiāgatadhammānaṃ sabhāgavisabhāgadhammāvaṭṭanena āvaṭṭahāraṃ dassetuṃ ‘‘dhammo have rakkhatī’’ti gāthamāha. Tassā padattho pubbe vutto eva. Dhammoti puññadhammo idhādhippeto. Taṃ vibhajitvā dassento ‘‘dhammo nāma duvidho indriyasaṃvaro maggo cā’’ti āha. Indriyasaṃvarasīsena cettha sabbampi sīlaṃ gahitanti daṭṭhabbaṃ . Sabbā upapattiyo duggati dukkhadukkhatādiyogena dukkhā gatiyoti katvā. Yathāvutte duvidhe dhamme paṭhamo dhammo yathā suciṇṇo hoti, yato ca so rakkhati, yattha ca patiṭṭhāpeti, taṃ sabbaṃ dassetuṃ ‘‘tattha yā saṃvarasīle akhaṇḍakāritā’’tiādi vuttaṃ. Idāni tassa dhammassa apāyato rakkhaṇe ekantikabhāvaṃ vibhāvetuṃ gāmaṇisaṃyutte (saṃ. ni. 4.358) asibandhakaputtasuttaṃ ābhataṃ.

Tattha evanti pakārena. Ca-saddo sampiṇḍane, imināpi pakārena ayamattho veditabboti adhippāyo. Asibandhakaputtoti asibandhakassa nāma putto. Gāme jeṭṭhakatāya gāmaṇī. Pacchābhūmakāti pacchābhūmivāsino. Kāmaṇḍalukāti sakamaṇḍaluno. Sevālamālikāti pātova udakato sevālañceva uppalādīni ca gahetvā udakasuddhibhāvajānanatthaṃ mālaṃ katvā piḷandhanakā. Udakorohakāti sāyaṃ pātaṃ udakaṃ orohaṇakā. Uyyāpentīti upariyāpenti. Saññāpentīti sammā yāpenti. Saggaṃ nāma okkāmentīti parivāretvā ṭhitāva ‘‘gaccha, bho, brahmalokaṃ, gaccha, bho, brahmaloka’’nti vadantā saggaṃ pavesenti.

Anuparisakkeyyāti anuparigaccheyya. Ummujjāti uṭṭhaha. Uplavāti jalassa upariplava. Thalamuplavāti thalaṃ abhiruha. Tatra yāssāti tatra yaṃ assa, yaṃ bhaveyya. Sakkharakaṭhalanti sakkharā vā kaṭhalā vā. Sā adhogāmī assāti sā adho gaccheyya, heṭṭhāgāmī bhaveyya. Adho gaccheyyāti heṭṭhā gaccheyya. Maggassāti ariyamaggassa. Tikkhatāti tikhiṇatā. Sā ca kho na satthakassa viya nisitakaraṇatā, atha kho indriyānaṃ paṭubhāvoti dassetuṃ ‘‘adhimattatā’’ti āha. Nanu ca ariyamaggo attanā pahātabbakilese anavasesaṃ samucchindatīti atikhiṇo nāma natthīti? Saccametaṃ, tathāpi no ca kho ‘‘yathā diṭṭhippattassā’’ti vacanato saddhāvimuttadiṭṭhippattānaṃ kilesappahānaṃ pati atthi kāci visesamattāti sakkā vattuṃ. Ayaṃ pana viseso na idhādhippeto, sabbupapattisamatikkamanassa adhippetattā. Yasmā pana ariyamaggena odhiso kilesā pahīyanti, tañca nesaṃ tathāpahānaṃ maggadhammesu indriyānaṃ apāṭavapāṭavatarapāṭavatamabhāvena hotīti yo vajirūpamadhammesu matthakappattānaṃ aggamaggadhammānaṃ paṭutamabhāvo. Ayaṃ idha maggassa tikkhatāti adhippetā. Tenevāha – ‘‘ayaṃ dhammo suciṇṇo sabbāhi upapattīhi rakkhatī’’ti. ‘‘Tasmā rakkhitacittassā’’tiādinā suttantarena (udā. 32) sugatisaññitānampi upapattīnaṃ duggatibhāvaṃ sādheti.

32. Idāni yathāvuttassa dhammassa visabhāgadhammānaṃ taṇhāvijjādīnaṃ sabhāgadhammānañca samathavipassanādīnaṃ niddhāraṇavasena āvaṭṭahāraṃ yojetvā dassetuṃ ‘‘tattha duggatīnaṃ hetu taṇhā ca avijjā cā’’tiādimāha. Taṃ pubbe vuttanayattā suviññeyyameva. Idaṃ vuccati brahmacariyanti idaṃ ariyaṃ samathavipassanāsaṅkhātaṃ maggabrahmacariyanti vuccati. Yaṃ rakkhatīti sabbāhi duggatīhi rakkhantassa ariyamaggassa ārammaṇabhūto nirodho rakkhanto viya vutto, nimittassa kattubhāvena upacaritattā. Imāni cattāri saccāni visabhāgasabhāgadhammāvaṭṭanavasena niddhāritānīti adhippāyo.

Āvaṭṭahāravibhaṅgavaṇṇanā niṭṭhitā.

8. Vibhattihāravibhaṅgavaṇṇanā

33.Tatthakatamo vibhattihāroti vibhattihāravibhaṅgo. Tattha dhammavibhattibhūmivibhattipadaṭṭhānavibhattīti tividhā vibhatti. Tāsu yasmā dhammesu vibhāgato niddiṭṭhesu tattha labbhamāno bhūmivibhāgo padaṭṭhānavibhāgo ca niddisiyamāno suviññeyyo hoti, tasmā dhammavibhattiṃ tāva niddisanto soḷasavidhe paṭṭhāne yesaṃ suttānaṃ vasena visesato vibhajitabbā, tāni suttāni dassetuṃ ‘‘dve suttāni vāsanābhāgiyañca nibbedhabhāgiyañcā’’ti vuttaṃ. Tattha vāsanā puññabhāvanā, tassā bhāgo koṭṭhāso vāsanābhāgo, tassa hitanti vāsanābhāgiyaṃ, suttaṃ. Nibbijjhanaṃ lobhakkhandhādīnaṃ padālanaṃ nibbedho, tassa bhāgoti sesaṃ purimasadisameva. Yasmiṃ sutte tīṇi puññakiriyavatthūni desitāni, taṃ suttaṃ vāsanābhāgiyaṃ. Yasmiṃ pana sekkhāsekkhā desitā, taṃ nibbedhabhāgiyaṃ. Ayañca attho pāḷiyaṃyeva āgamissati.

Puññabhāgiyāti puññabhāge bhavā. Tathā phalabhāgiyā veditabbā. Phalanti pana sāmaññaphalaṃ. Saṃvarasīlanti pātimokkhasaṃvaro, satisaṃvaro, ñāṇasaṃvaro, khantisaṃvaro, vīriyasaṃvaroti pañca saṃvarā saṃvarasīlaṃ. Pahānasīlanti tadaṅgappahānaṃ, vikkhambhanappahānaṃ, samucchedappahānaṃ, paṭippassaddhippahānaṃ, nissaraṇappahānanti pañcappahānāni. Tesu nissaraṇappahānavajjānaṃ pahānānaṃ vasena pahānasīlaṃ veditabbaṃ. Soti yo vāsanābhāgiyasuttasampaṭiggāhako, so. Tena brahmacariyenāti tena saṃvarasīlasaṅkhātena seṭṭhacariyena kāraṇabhūtena brahmacārī bhavati. Ettha ca aṭṭhasamāpattibrahmacariyassa na paṭikkhepo, keci pana ‘‘teneva brahmacariyenā’’ti paṭhanti, tesaṃ matena siyā tassa paṭikkhepo.

Pahānasīle ṭhitoti samucchedapaṭippassaddhippahānānaṃ vasena pahānasīle ṭhito. Tena brahmacariyenāti tena pahānasīlena visesabhūtena maggabrahmacariyena. Ye pana ‘‘teneva brahmacariyenā’’ti paṭhanti, tesaṃ ayaṃ pāṭho ‘‘vāsanābhāgiyaṃ nāma suttaṃ dānakathā, sīlakathā, saggakathā, puññavipākakathā’’ti. Ye pana ‘‘tena brahmacariyenā’’ti paṭhanti, tesaṃ ayaṃ pāṭho – ‘‘vāsanābhāgiyaṃ nāma suttaṃ dānakathā, sīlakathā, saggakathā kāmānaṃ ādīnavo nekkhamme ānisaṃso’’ti. Tattha katamo pāṭho yuttataroti? Pacchimo pāṭhoti niṭṭhaṃ gantabbaṃ. Yasmā ‘‘nibbedhabhāgiyaṃ nāma suttaṃ yā catusaccappakāsanā’’ti vakkhati, na hi mahāthero sāvasesaṃ katvā dhammaṃ desesīti.

‘‘Natthi pajānanā’’tiādinā ubhinnaṃ suttānaṃ sātisayaṃ asaṅkarakāraṇaṃ dasseti. Tattha pajānanāti ariyamaggassa padaṭṭhānabhūtā vuṭṭhānagāminī vipassanāpaññā. Imāni cattāri suttānīti imesaṃ suttānaṃ vāsanābhāgiyanibbedhabhāgiyānaṃ vakkhamānānañca saṃkilesabhāgiyaasekkhabhāgiyānaṃ vasena cattāri suttāni. Desanāyāti desanānayena. Sabbato vicayena hārena vicinitvāti sabbatobhāgena ekādasasu ṭhānesu pakkhipitvā vicayena hārena vicinitvā. ‘‘Yuttihārena yojetabbānī’’ti etena vicayahārayuttihārā vibhattihārassa parikammaṭṭhānanti dasseti. ‘‘Yāvatikā ñāṇassa bhūmī’’ti iminā vibhattihārassa mahāvisayataṃ dasseti.

34. Evaṃ vāsanābhāgiyanibbedhabhāgiyabhāvehi dhamme ekadesena vibhajitvā idāni tesaṃ kilesabhāgiyaasekkhabhāgiyabhāvehi sādhāraṇāsādhāraṇabhāvehi vibhajituṃ ‘‘tattha katame dhammā sādhāraṇā’’tiādi āraddhaṃ. Tattha katame dhammāti katame sabhāvadhammā. Sādhāraṇāti avisiṭṭhā, samānāti attho. Dve dhammāti duve pakatiyo. Pakatiattho hi ayaṃ dhamma-saddo ‘‘jātidhammānaṃ sattāna’’ntiādīsu (paṭi. ma. 1.33) viya. Nāmasādhāraṇāti nāmena sādhāraṇā, kusalākusalāti samānanāmāti attho. Vatthusādhāraṇāti vatthunā nissayena sādhāraṇā, ekasantatipatitatāya samānavatthukāti attho. Visesato saṃkilesapakkhe pahānekaṭṭhā nāmasādhāraṇā, sahajekaṭṭhā vatthusādhāraṇā. Aññampi evaṃ jātiyanti kiccapaccayapaṭipakkhādīhi samānaṃ saṅgaṇhāti. Micchattaniyatānaṃ aniyatānanti idaṃ puthujjanānaṃ upalakkhaṇaṃ. Tasmā sassatavādā ucchedavādāti ādiko sabbo puthujjanabhedo āharitvā vattabbo. Dasanappahātabbā kilesā sādhāraṇā micchattaniyatānaṃ aniyatānaṃ eva ca sambhavato sammattaniyatānaṃ asambhavato ca. Iminā nayena sesapadesupi attho veditabbo.

Ariyasāvakoti sekkhaṃ sandhāya vadati. Sabbā sā avītarāgehi sādhāraṇāti lokiyasamāpatti rūpāvacarā arūpāvacarā dibbavihāro brahmavihāro paṭhamajjhānasamāpattīti evamādīhi pariyāyehi sādhāraṇā. Kusalasamāpatti pana iminā pariyāyena siyā asādhāraṇā , imaṃ pana dosaṃ passantā keci ‘‘yaṃ kiñci…pe… sabbā sā avītarāgehi sādhāraṇā’’ti paṭhanti. Kathaṃ te odhiso gahitā, atha odhiso gahetabbā, kathaṃ sādhāraṇāti? Anuyogaṃ manasikatvā taṃ visodhento āha – ‘‘sādhāraṇā hi dhammā evaṃ aññamañña’’ntiādi. Tassattho – yathā micchattaniyatānaṃ aniyatānañca sādhāraṇāti vuttaṃ, evaṃ sādhāraṇā dhammā na sabbasattānaṃ sādhāraṇatāya sādhāraṇā, kasmā? Yasmā aññamaññaṃ paraṃ paraṃ sakaṃ sakaṃ visayaṃ nātivattanti. Paṭiniyatañhi tesaṃ pavattiṭṭhānaṃ, itarathā tathā vohāro eva na siyāti adhippāyo. Yasmā ca ete eva dhammā evaṃ niyatā visayā, tasmā ‘‘yopi imehi dhammehi samannāgato na so taṃ dhammaṃ upātivattatī’’ti āha. Na hi micchattaniyatānaṃ aniyatānañca dassanena pahātabbā kilesā na santi, aññesaṃ vā santīti evaṃ sesepi vattabbaṃ.

Asādhāraṇo nāma dhammo tassa tassa puggalassa paccattaniyato ariyesu sekkhāsekkhadhammavasena anariyesu sabbābhabbapahātabbavasena gavesitabbo, itarassa tathā niddisitabbabhāvābhāvato. So ca kho sādhāraṇāvidhuratāya taṃ taṃ upādāya tathāvuttadesanānusārenāti imamatthaṃ dasseti ‘‘katame dhammā asādhāraṇā yāva desanaṃ upādāya gavesitabbā sekkhāsekkhā bhabbābhabbā’’ti iminā. Aṭṭhamakassāti sotāpattiphalasacchikiriyāya paṭipannassa. Dhammatāti dhammasabhāvo paṭhamassa maggaṭṭhatā dutiyassa phalaṭṭhatā. Paṭhamassa vā pahīyamānakilesatā. Dutiyassa pahīnakilesatā. Puna aṭṭhamakassāti anāgāmimaggaṭṭhassa. Nāmanti sekkhāti nāmaṃ. Dhammatāti taṃtaṃmaggaṭṭhatā heṭṭhimaphalaṭṭhatā ca. Paṭipannakānanti maggasamaṅgīnaṃ. Nāmanti paṭipannakāti nāmaṃ. Evaṃ ‘‘aṭṭhamakassā’’tiādinā ariyapuggalesu asādhāraṇadhammaṃ dassetvā itaresu nayadassanatthaṃ ‘‘evaṃ visesānupassinā’’tiādi vuttaṃ. Lokiyadhammesu eva hi hīnādibhāvo. Tattha visesānupassināti asādhāraṇadhammānupassinā. Micchattaniyatānaṃ aniyatā dhammā sādhāraṇā micchattaniyatā dhammā asādhāraṇā. Micchattaniyatesupi niyatamicchādiṭṭhikānaṃ aniyatā dhammā sādhāraṇā. Niyatamicchādiṭṭhi asādhāraṇāti iminā nayena visesānupassinā veditabbā.

Evaṃ nānānayehi dhammavibhattiṃ dassetvā idāni bhūmivibhattiṃ padaṭṭhānavibhattiñca vibhajitvā dassetuṃ ‘‘dassanabhūmī’’tiādimāha. Tattha dassanabhūmīti paṭhamamaggo. Yasmā pana paṭhamamaggakkhaṇe ariyasāvako sammattaniyāmaṃ okkamanto nāma hoti, tato paraṃ okkanto , tasmā ‘‘dassanabhūmi niyāmāvakkantiyā padaṭṭhāna’’nti vuttaṃ. Kiñcāpi heṭṭhimo heṭṭhimo maggo upariuparimaggādhigamassa kāraṇaṃ hoti, sakkāyadiṭṭhiādīni appahāya kāmarāgabyāpādādippahānassa asakkuṇeyyattā. Tathāpi ariyamaggo attano phalassa visesakāraṇaṃ āsannakāraṇañcāti dassetuṃ ‘‘bhāvanābhūmiuttarikānaṃ phalānaṃ pattiyā padaṭṭhāna’’nti vuttaṃ. Sukhā paṭipadā khippābhiññā ñāṇuttarassa tathāvidhapaccayasamāyoge ca hotīti sā vipassanāya padaṭṭhānanti vuttā. Itarā pana tissopi paṭipadā samathaṃ āvahanti eva. Tāsu sabbamudutāya dassitāya sesāpi dassitā evāti āha – ‘‘dukkhā paṭipadā dandhābhiññā samathassa padaṭṭhāna’’nti.

Dānamayaṃ puññakiriyavatthūti dānameva dānamayaṃ, pujjaphalanibbattanaṭṭhena puññaṃ, tadeva kattabbato kiriyā, payogasampattiyādīnaṃ adhiṭṭhānabhāvato vatthu cāti dānamayapuññakiriyavatthu. Paratoghosassāti dhammassavanassa. Sādhāraṇanti na bījaṃ viya aṅkurassa, dassanabhūmiādayo viya vā niyāmāvakkantiādīnaṃ āveṇikaṃ, atha kho sādhāraṇaṃ, tadaññakāraṇehipi paratoghosassa pavattanatoti adhippāyo. Tattha keci dāyakassa dānānumodanaṃ āciṇṇanti dānaṃ paratoghosassa kāraṇanti vadanti. Dāyako pana dakkhiṇāvisuddhiṃ ākaṅkhanto dānasīlādiguṇavisesānaṃ savane yuttappayutto hotīti dānaṃ dhammassavanassa kāraṇaṃ vuttaṃ.

Sīlasampanno vippaṭisārābhāvena samāhito dhammacintāsamattho hotīti sīlaṃ cintāmayañāṇassa kāraṇanti āha ‘‘sīlamaya’’ntiādi. Bhāvanāmayanti samathasaṅkhātaṃ bhāvanāmayaṃ. Bhāvanāmayiyāti uparijhānasaṅkhātāya vipassanāsaṅkhātāya ca bhāvanāmayiyā. Purimaṃ purimañhi pacchimassa pacchimassa padaṭṭhānaṃ. Idāni yasmā dānaṃ sīlaṃ lokiyabhāvanā ca na kevalaṃ yathāvuttaparatoghosādīnaṃyeva, atha kho yathākkamaṃ pariyattibāhusaccakammaṭṭhānānuyogamaggasammādiṭṭhīnampi paccayā honti, tasmā tampi nayaṃ dassetuṃ puna ‘‘dānamaya’’ntiādinā desanaṃ vaḍḍhesi. Tathā patirūpadesavāsādayo kāyavivekacittavivekādīnaṃ kāraṇaṃ hotīti imaṃ nayaṃ dassetuṃ ‘‘patirūpadesavāso’’tiādimāha. Tattha kusalavīmaṃsāyāti paṭisaṅkhānupassanāya. Akusalapariccāgoti iminā pahānapariññā vuttāti. Samādhindriyassāti maggasamādhindriyassa. Sesaṃ suviññeyyameva.

Vibhattihāravibhaṅgavaṇṇanā niṭṭhitā.

9. Parivattanahāravibhaṅgavaṇṇanā

35.Tatthakatamo parivattano hāroti parivattanahāravibhaṅgo. Tattha yasmā saṃvaṇṇiyamāne sutte yathāniddiṭṭhānaṃ kusalākusaladhammānaṃ paṭipakkhabhūte akusalakusaladhamme pahātabbabhāvādivasena niddhāraṇaṃ paṭipakkhato parivattanaṃ, tasmā ‘‘sammādiṭṭhissa purisapuggalassa micchādiṭṭhi nijjiṇṇā bhavatī’’tiādi āraddhaṃ. Tattha sammā pasatthā, sundarā diṭṭhi etassāti sammādiṭṭhi, tassa. Sā panassa sammādiṭṭhitā pubbabhāgasammādiṭṭhiyā vā lokuttarasammādiṭṭhiyā vā veditabbā. Micchādiṭṭhi nijjiṇṇā bhavatīti purimanaye vipassanāsammādiṭṭhiyā pahīnā hoti, vikkhambhitāti attho. Pacchimanaye paṭhamamaggasammādiṭṭhiyā pahīnā samucchinnāti attho.

Ye cassa micchādiṭṭhipaccayāti micchābhinivesahetu ye ariyānaṃ adassanakāmatādayo lobhādayo pāṇātipātādayo ca aneke lāmakaṭṭhena pāpakā akosallasambhūtaṭṭhena akusalā dhammā uppajjeyyuṃ. Imassa āraddhavipassakassa ariyassa ca. Dhammāti samathavipassanādhammā, sattattiṃsabodhipakkhiyadhammā vā anuppannā vā sambhavanti uppannā, bhāvanāpāripūriṃ gacchanti. Sammāsaṅkappassātiādīnampi imināva nayena attho veditabbo. Ayaṃ pana viseso – sammāvimuttiādīnaṃ micchāvimutti avimuttāva samānā ‘‘vimuttā maya’’nti evaṃsaññino avimuttiyaṃ vā vimuttisaññino. Tatrāyaṃ vacanattho – micchā pāpikā vimutti vimokkho etassāti micchāvimutti. Aṭṭhaṅgā ca micchāvimutti yathāvuttenākārena micchābhinivesavasena ca pavattā antadvayalakkhaṇā. Sammāvimutti pana phaladhammā, micchādiṭṭhike samāsevato micchāvimokkho vā micchāvimutti. Micchāvimuttiñāṇadassanaṃ pana micchāvimokkhe micchādiṭṭhiyā ca sāranti gahaṇavasena pavatto akusalacittuppādo antamaso pāpaṃ katvā ‘‘sukataṃ mayā’’ti paccavekkhato uppannamoho ca. Sammāvimuttiñāṇadassanassāti ettha sekkhānaṃ paccavekkhaṇañāṇaṃ sammāvimuttiñāṇadassananti adhippetaṃ. Tañhi uttaribhāvanāpāripūriyā saṃvattati.

36. Evaṃ sammādiṭṭhiādimukhena micchādiṭṭhiādiṃ dassetvā puna pāṇātipātaadinnādānakāmesumicchācārādito veramaṇiyādīhi pāṇātipātādīnaṃ parivattanaṃ dassetuṃ ‘‘yassā’’tiādi āraddhaṃ. Tattha kālavādissāti lakkhaṇavacanaṃ. Kālena sāpadesaṃ pariyantavatiṃ atthasañhitanti so samphappalāpassa pahānāya paṭipanno hotīti vuttaṃ.

Puna ‘‘ye ca kho kecī’’tiādinā sammādiṭṭhiādimukheneva micchādiṭṭhiādīhi eva parivattanaṃ pakārantarena dasseti. Tattha sandiṭṭhikāti paccakkhā. Sahadhammikāti sakāraṇā. Gārayhāti garahitabbayuttā. Vādānuvādāti vādā ceva anuvādā ca. ‘‘Vādānupātā’’tipi pāṭho, vādānupavattiyoti attho. Pujjāti pūjanīyā. Pāsaṃsāti pasaṃsitabbā.

Puna ‘‘ye ca kho kecī’’tiādinā majjhimāya paṭipattiyā antadvayaparivattanaṃ dasseti. Tattha bhuñjitabbātiādīni cattāri padāni vatthukāmavasena yojetabbāni. Bhāvayitabbā bahulīkātabbāti padadvayaṃ kilesakāmavasena. Tesaṃ adhammoti bhāvetabbo nāma dhammo siyā, kāmā ca tesaṃ bhāvetabbā icchitā, kāmehi ca veramaṇī kāmānaṃ paṭipakkho, iti sā tesaṃ adhammo āpajjatīti adhippāyo.

Niyyāniko dhammoti saha vipassanāya ariyamaggo. Dukkhoti pāpaṃ nijjarāpessāmāti pavattitaṃ sarīratāpanaṃ vadati. Sukhoti anavajjapaccayaparibhogasukhaṃ. Etesupi vāresu vuttanayeneva adhammabhāvāpatti vattabbā. Idāni asubhasaññādimukhena subhasaññādiparivattanaṃ dassetuṃ ‘‘yathā vā panā’’tiādi vuttaṃ. Āraddhavipassakassa kilesāsucipaggharaṇavasena tebhūmakasaṅkhārā asubhato upaṭṭhahantīti katvā vuttaṃ ‘‘sabbasaṅkhāresu asubhānupassino viharato’’ti. ‘‘Yaṃ yaṃ vā panā’’tiādinā paṭipakkhassa lakkhaṇaṃ vibhāveti. Tattha ajjhāpannoti adhiāpanno, abhiupagato pariññātoti attho.

Parivattanahāravibhaṅgavaṇṇanā niṭṭhitā.

10. Vevacanahāravibhaṅgavaṇṇanā

37.Tatthakatamo vevacano hāroti vevacanahāravibhaṅgo. Tattha yathā vevacananiddeso hoti, taṃ dassetuṃ ‘‘ekaṃ bhagavā dhammaṃ aññamaññehi vevacanehi niddisatī’’ti vuttaṃ. Vevacanehīti pariyāyasaddehīti attho. Padattho pubbe vutto eva. Kasmā pana bhagavā ekaṃ dhammaṃ anekapariyāyehi niddisatīti? Vuccate – desanākāle āyatiñca kassaci kathañci tadatthapaṭibodho siyāti pariyāyavacanaṃ, tasmiṃ khaṇe vikkhittacittānaṃ aññavihitānaṃ aññena pariyāyena tadatthāvabodhanatthaṃ pariyāyavacanaṃ. Teneva padena puna vacane tadaññesaṃ tattha adhigatatā siyāti mandabuddhīnaṃ punappunaṃ tadatthasallakkhaṇe asammosanatthaṃ pariyāyavacanaṃ. Anekepi atthā samānabyañjanā hontīti yā atthantaraparikappanā siyā, tassā parivajjanatthampi pariyāyavacanaṃ anaññassa vacane anekāhi tāhi tāhi saññāhi tesaṃ tesaṃ atthānaṃ ñāpanatthampi pariyāyavacanaṃ seyyathāpi nighaṇṭusatthe. Dhammakathikānaṃ tantiatthupanibandhanaparāvabodhanānaṃ sukhasiddhiyāpi pariyāyavacanaṃ. Attano dhammaniruttipaṭisambhidāppattiyā vibhāvanatthaṃ, veneyyānaṃ tattha bījāvāpanatthaṃ vā pariyāyavacanaṃ bhagavā niddisati.

Kiṃ bahunā yassā dhammadhātuyā suppaṭividdhattā sammāsambuddhā yathā sabbasmiṃ atthe appaṭihatañāṇācārā, tathā sabbasmiṃ saddavohāreti ekampi atthaṃ anekehi pariyāyehi bodheti, na tattha dandhāyitattaṃ vitthāyitattaṃ atthassa. Nāpi dhammadesanāhāni, āveṇikovāyaṃ buddhadhammoti pariyāyadesanaṃ dassento ‘‘āsā’’tiādimāha. Tattha atthaṃ dassento ‘‘āsā nāma vuccati yā bhavissassa atthassā’’tiādimāha. Tattha bhavissassa atthassāti anāgatassa icchitabbassa atthassa. ‘‘Avassaṃ āgamissatī’’tiādinā tassā pavattiyākāraṃ dasseti. Anāgatatthavisayā taṇhā āsā. Anāgatapaccuppannatthavisayā taṇhā pihāti ayametāsaṃ viseso.

Atthanipphattipaṭipālanāti yāya icchitassa atthassa nipphattiṃ paṭipāleti āgameti, yāya vā nipphannaṃ atthaṃ paṭipāleti rakkhati. Ayaṃ abhinandanā nāma, yathāladdhassa atthassa kelāyanā nāmāti attho. Taṃ atthanipphattiṃ sattasaṅkhāravasena vibhajitvā dassento ‘‘piyaṃ vā ñāti’’ntiādimāha . Tattha dhammanti rūpādiārammaṇadhammaṃ, atiiṭṭhārammaṇaṃ abhinandati, aniṭṭhārammaṇehipi taṃ dassetuṃ ‘‘appaṭikkūlato vā abhinandatī’’ti vuttaṃ. Paṭikkūlepi hi vipallāsavasena sattaṃ, saṅkhāraṃ vā appaṭikkūlato abhinandati.

Yāsu anekadhātūsu pavattiyā taṇhā ‘‘anekadhātūsu sarā’’ti vuttā, tā dhātuyo vibhāgena dassetuṃ ‘‘cakkhudhātū’’tiādi vuttaṃ. Kiñcāpi dhātuvibhaṅgādīsu (vibha. 172 ādayo) kāmadhātuādayo aññāpi anekadhātuyo āgatā, tāsampi ettheva samavarodhoti dassanatthaṃ aṭṭhārasevettha dassitā. Keci rūpādhimuttātiādi tāsu dhātūsu taṇhāya pavattidassanaṃ. Tattha yasmā pañca ajjhattikā dhātuyo satta ca viññāṇadhātuyo dhammadhātu ca dhammārammaṇeneva saṅgahitā, tasmā aṭṭhārasa dhātuyo uddisitvā chaḷeva taṇhāya pavattiṭṭhānāni vibhattānīti daṭṭhabbaṃ. Taṇhāpakkhā nekkhammassitāpi domanassupavicārā tassa anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati ‘‘pihapaccayā domanassa’’nti vacanato, ko pana vādo gehassitesu domanassupavicāresūti imāni catuvīsati padāni ‘‘taṇhāpakkho’’ti vuttaṃ. Gehassitā pana upekkhā aññāṇupekkhatāya yathābhinivesassa paccayo hotīti ‘‘yā cha upekkhā gehassitā, ayaṃ diṭṭhipakkho’’ti vuttaṃ.

38. Idāni tesaṃ upavicārānaṃ taṇhāpariyāyaṃ dassento ‘‘sāyeva patthanākārena dhammanandī’’tiādimāha. Puna cittaṃ paññā bhagavā dhammo saṅgho sīlaṃ cāgoti imesaṃ pariyāyavacananiddhāraṇena vevacanahāraṃ vibhajitvā dassetuṃ ‘‘cittaṃ mano viññāṇa’’ntiādi āraddhaṃ. Tattha ‘‘aññampi evaṃ jātiya’’nti iminā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amohoti (mahāni. 149) evamādīnampi paññāya pariyāyasaddānaṃ saṅgaho daṭṭhabbo.

Pañcindriyānilokuttarānīti khaye ñāṇantiādīni pañcindriyāni lokuttarāni, lokuttarapaññāya vevacanānīti attho. Sabbā paññāti itarehi vevacanehi vuttā sabbā paññā lokiyalokuttaramissikāti attho. ‘‘Api cā’’tiādinā imināpi pariyāyena vevacanaṃ vattabbanti dasseti. Ādhipateyyaṭṭhenāti adhimokkhalakkhaṇe ādhipateyyaṭṭhena. Yathā ca buddhānussatiyaṃvuttanti yathā buddhānussatiniddese (visuddhi. 1.123) ‘‘itipi so bhagavā’’tiādinā pāḷiyā so bhagavā itipi arahaṃ…pe… itipi bhagavāti anekehi vevacanehi bhagavā anussaritabboti vuttaṃ. Imināva nayena balanipphattigato vesārajjappatto yāva dhammobhāsapajjotakaroti, etehi pariyāyehi buddhassa bhagavato vevacanaṃ buddhānussatiyaṃ vattabbanti padaṃ āharitvā sambandho veditabbo. Etānipi katipayāni eva bhagavato vevacanāni. Asaṅkhyeyyā hi buddhaguṇā guṇanemittakāni ca bhagavato nāmāni. Vuttañhetaṃ dhammasenāpatinā –

‘‘Asaṅkhyeyyāni nāmāni, saguṇena mahesino;

Guṇena nāmamuddheyyaṃ, api nāma sahassato’’ti. (udā. aṭṭha. 53);

Dhammānussatiyaṃ ‘‘asaṅkhata’’ntiādīsu na kenaci paccayena saṅkhatanti asaṅkhataṃ. Natthi etassa anto vināsoti anantaṃ. Āsavānaṃ anārammaṇato anāsavaṃ. Aviparītasabhāvattā saccaṃ. Saṃsārassa paratīrabhāvato pāraṃ. Nipuṇañāṇavisayattā sukhumasabhāvattā ca nipuṇa. Anupacitañāṇasambhārehi daṭṭhuṃ na sakkāti sududdasaṃ. Uppādajarāhi anabbhāhatattā ajajjaraṃ. Thirabhāvena dhuvaṃ. Jarāmaraṇehi apalujjanato apalokitaṃ. Maṃsacakkhunā dibbacakkhunā ca apassitabbattā anidassanaṃ. Rāgādipapañcābhāvena nippapañcaṃ. Kilesābhisaṅkhārānaṃ vūpasamahetutāya santaṃ.

Amatahetutāya bhaṅgābhāvato ca amataṃ. Uttamaṭṭhena atappakaṭṭhena ca paṇītaṃ. Asivānaṃ kammakilesavipākavaṭṭānaṃ abhāvena sivaṃ. Catūhi yogehi anupaddavabhāvena khemaṃ. Taṇhā khīyati etthāti taṇhakkhayo. Katapuññehipi kadācideva passitabbattā acchariyaṃ. Abhūtapubbattā abbhutaṃ. Anantarāyattā anītikaṃ. Anantarāyabhāvahetuto anītikadhammaṃ (saṃ. ni. aṭṭha. 3.5.377-409).

Anibbattisabhāvattā ajātaṃ. Tato eva abhūtaṃ. Ubhayenāpi uppādarahitanti vuttaṃ hoti. Kenaci anupaddutattā anupaddavaṃ. Na kenaci paccayena katanti akataṃ. Natthi ettha sokoti asokaṃ. Sokahetuvigamena visokaṃ. Kenaci anupasajjitabbattā anupasaggaṃ. Anupasaggabhāvahetuto anupasaggadhammaṃ.

Gambhīrañāṇagocarato gambhīraṃ. Sammāpaṭipattiṃ vinā passituṃ pattuṃ asakkuṇeyyattā duppassaṃ. Sabbalokaṃ uttaritvā ṭhitanti uttaraṃ. Natthi etassa uttaranti anuttaraṃ. Samassa sadisassa abhāvena asamaṃ. Paṭibhāgābhāvena appaṭisamaṃ. Uttamaṭṭhena jeṭṭhaṃ, pāsaṃsatamattā vā jeṭṭhaṃ. Saṃsāradukkhaṭṭitehi letabbato leṇaṃ. Tato rakkhaṇato tāṇaṃ. Raṇābhāvena araṇaṃ. Aṅgaṇābhāvena anaṅgaṇaṃ. Niddosatāya akācaṃ. Rāgādimalāpagamena vimalaṃ. Catūhi oghehi anajjhottharaṇīyato dīpo. Saṃsāravūpasamasukhatāya sukhaṃ. Pamāṇakaradhammābhāvato appamāṇaṃ, gaṇetuṃ etassa na sakkāti ca appamāṇaṃ. Saṃsārasamudde anosīdanaṭṭhānatāya patiṭṭhā. Rāgādikiñcanābhāvena pariggahābhāvena ca akiñcananti evamattho daṭṭhabbo.

Saṅghānussatiyaṃ sattānaṃ sāroti sīlasārādisāraguṇayogato sattesu sārabhūto. Sattānaṃ maṇḍoti gorasesu sappimaṇḍo viya sattesu maṇḍabhūto. Sāraguṇavaseneva sattesu uddharitabbato sattānaṃ uddhāro. Niccalaguṇatāya sattānaṃ esikā. Guṇasobhāsurabhibhāvena sattānaṃ pasūnaṃ surabhi kusumanti attho.

Guṇesu uttamaṅgaṃ paññā tassā upasobhāhetutāya sīlaṃ uttamaṅgopasobhanaṃ vuttaṃ. Sīlesu paripūrakārino anijjhantā nāma guṇā natthīti ‘‘nidhānañca sīlaṃ sabbadobhaggasamatikkamanaṭṭhenā’’ti vuttaṃ. Ayañca attho ākaṅkheyyasuttena (ma. ni. 1.64 ādayo) dīpetabbo. Aparampi vuttaṃ – ‘‘ijjhati, bhikkhave, sīlavato cetopaṇidhi visuddhattā’’ti (dī. ni. 3.337; saṃ. ni. 4.352; a. ni. 8.35). Sippanti dhanusippaṃ. Dhaññanti dhanāyitabbaṃ. Dhammavolokanatāyāti samathavipassanādidhammassa volokanabhāvena . Volokanaṭṭhenāti sattabhūmakādipāsāde viya sīle ṭhatvā abhiññācakkhunā lokassa voloketuṃ sakkāti vuttaṃ. Sabbabhūmānuparivatti ca sīlaṃ catubhūmakakusalassāpi tadanuvattanato. Sesaṃ uttānamevāti.

Vevacanahāravibhaṅgavaṇṇanā niṭṭhitā.

11. Paññattihāravibhaṅgavaṇṇanā

39.Tatthakatamo paññattihāroti paññattihāravibhaṅgo. Tattha kā panāyaṃ paññattīti? Āha ‘‘yā pakatikathāya desanā’’ti. Idaṃ vuttaṃ hoti – yā desanāhārādayo viya assādādipadatthavisesaniddhāraṇaṃ akatvā bhagavato sābhāvikadhammakathāya desanā. Yā tassā paññāpanā, ayaṃ paññattihāro. Yasmā pana sā bhagavato tathā tathā veneyyasantāne yathādhippetamatthaṃ nikkhipatīti nikkhepo. Tassa cāyaṃ hāro dukkhādisaṅkhāte bhāge pakārehi ñāpeti, asaṅkarato vā ṭhapeti, tasmā ‘‘nikkhepapaññattī’’ti vutto. Iti pakatikathāya desanāti saṅkhepena vuttamatthaṃ vitthārena vibhajituṃ ‘‘kā ca pakatikathāya desanā’’ti pucchitvā ‘‘cattāri saccānī’’tiādimāha.

Tattha idaṃ dukkhanti ayaṃ paññattīti kakkhaḷaphusanādisabhāve rūpārūpadhamme atītādivasena anekabhedabhinne abhinditvā pīḷanasaṅkhatasantāpavipariṇāmaṭṭhatāsāmaññena yā kucchitabhāvādimukhena ekajjhaṃ gahaṇassa kāraṇabhūtā paññatti, kā pana sāti? Nāmapaññattinibandhanā tajjāpaññatti. ‘‘Viññattivikārasahito saddo evā’’ti apare. Iminā nayena tattha tattha paññattiattho veditabbo. ‘‘Pañcannaṃ khandhāna’’ntiādinā tassā paññattiyā upādānaṃ dasseti. Dasannaṃ indriyānanti aṭṭha rūpindriyāni manindriyaṃ vedanindriyanti evaṃ dasannaṃ. Anubhavanasāmaññena hi vedanā ekamindriyaṃ katā, tathā saddhādayo ca maggapakkhiyāti.

Kabaḷaṃ karīyatīti kabaḷīkāroti vatthuvasena ayaṃ niddeso. Yāya ojāya sattā yāpenti, tassāyetaṃ adhivacanaṃ. Sā hi ojaṭṭhamakassa rūpassa āharaṇato āhāro. Atthīti maggena asamucchinnatāya vijjati. Rāgoti rañjanaṭṭhena rāgo. Nandanaṭṭhena nandī. Taṇhāyanaṭṭhena taṇhā. Sabbānetāni lobhasseva nāmāni. Patiṭṭhitaṃ tattha viññāṇaṃ viruḷhanti kammaṃ javāpetvā paṭisandhiākaḍḍhanasamatthatāya patiṭṭhitañceva viññāṇaṃ viruḷhañca. Yatthāti tebhūmakavaṭṭe bhummaṃ, sabbattha vā purimapurimapade etaṃ bhummaṃ. Atthi tattha saṅkhārānaṃ vuddhīti ye imasmiṃ vipākavaṭṭe ṭhitassa āyatiṃ vaḍḍhanahetukā saṅkhārā, te sandhāya vuttaṃ – ‘‘yattha atthi āyatiṃ punabbhavābhinibbattī’’ti yasmiṃ ṭhāne āyatiṃ punabbhavābhinibbatti atthi. Atthi tattha āyatiṃjātijarāmaraṇanti yattha paṭisandhiggahaṇaṃ, tattha khandhānaṃ abhinibbattilakkhaṇā jāti, paripākalakkhaṇā jarā, bhedanalakkhaṇaṃ maraṇañca atthi. Ayaṃ pabhāvapaññatti dukkhassa ca samudayassa cāti ayaṃ yathāvuttā desanā dukkhasaccassa samudayasaccassa ca samuṭṭhānapaññatti, vipākavaṭṭassa saṅkhārānañca taṇhāpaccayaniddesatoti adhippāyo.

Natthi rāgoti aggamaggabhāvanāya samucchinnattā natthi ce rāgo. Appatiṭṭhitaṃ tattha viññāṇaṃ aviruḷhanti kammaṃ javāpetvā paṭisandhiākaḍḍhanasamatthatāyābhāvena appatiṭṭhitañceva aviruḷhañcāti vuttapaṭipakkhanayena attho veditabbo.

‘‘Ayaṃ pariññāpaññattī’’tiādinā ekābhisamayavaseneva maggasammādiṭṭhi catūsu ariyasaccesu pavattatīti dasseti. Ayaṃ bhāvanāpaññattīti ayaṃ dvārārammaṇehi chadvārappavattanadhammānaṃ aniccānupassanā maggassa bhāvanāpaññatti. Nirodhapaññatti nirodhassāti rodhasaṅkhātāya taṇhāya maggena anavasesanirodhapaññatti. Uppādapaññattīti uppannassa paññāpanā. Okāsapaññattīti ṭhānassa paññāpanā. Āhaṭanāpaññattīti nīharaṇapaññatti. Āsāṭikānanti gunnaṃ vaṇesu nīlamakkhikāhi ṭhapitaaṇḍakā āsāṭikā nāma. Ettha yassa uppannā, tassa sattassa anayabyasanahetutāya āsāṭikā viyāti āsāṭikā, kilesā, tesaṃ āsāṭikānaṃ. Abhinighātapaññattīti samugghātapaññatti.

41. Evaṃ vaṭṭavivaṭṭamukhena sammasanaupādānakkhandhamukheneva saccesu paññattivibhāgaṃ dassetvā idāni teparivaṭṭavasena dassetuṃ ‘‘idaṃ ‘dukkha’nti me, bhikkhave’’tiādi āraddhaṃ. Tattha dassanaṭṭhena cakkhu. Yathāsabhāvato jānanaṭṭhena ñāṇaṃ. Paṭivijjhanaṭṭhena paññā. Viditakaraṇaṭṭhena vijjā. Obhāsanaṭṭhena āloko. Sabbaṃ paññāvevacanameva. Ayaṃ vevacanapaññatti. Sacchikiriyāpaññattīti paccakkhakaraṇapaññatti.

Tulamatulañcāti gāthāya pacurajanānaṃ paccakkhabhāvato tulitaṃ paricchinnanti tulaṃ, kāmāvacaraṃ. Na tulanti atulaṃ, tulaṃ vā sadisamassa aññaṃ lokiyakammaṃ natthīti atulaṃ, mahaggatakammaṃ. Kāmāvacararūpāvacarakammaṃ vā tulaṃ, arūpāvacaraṃ atulaṃ, appavipākaṃ vā tulaṃ. Bahuvipākaṃ atulaṃ. Sambhavati etenāti sambhavaṃ, sambhavahetubhūtaṃ. Bhavasaṅkhāraṃ punabbhavasaṅkharaṇakaṃ. Avassajīti vissajjesi. Munīti buddhamuni. Ajjhattaratoti niyakajjhattarato . Samāhitoti upacārappanāsamādhivasena samāhito. Abhindi kavacamivāti kavacaṃ viya bhindi. Attasambhavanti attani sañjātaṃ kilesaṃ. Idaṃ vuttaṃ hoti – savipākaṭṭhena sambhavaṃ bhavābhisaṅkharaṇaṭṭhena bhavasaṅkhāranti ca laddhanāmaṃ tulātulasaṅkhātaṃ lokiyakammañca ossaji, saṅgāmasīse mahāyodho kavacaṃ viya attasambhavaṃ kilesañca ajjhattarato samāhito hutvā abhindīti.

Atha vā tulanti tulayanto tīrento. Atulañca sambhavanti nibbānañceva sambhavañca. Bhavasaṅkhāranti bhavagāmikammaṃ. Avassaji munīti ‘‘pañcakkhandhā aniccā, tesaṃ nirodho nibbānaṃ nicca’’ntiādinā (paṭi. ma. 3.38 atthato samānaṃ) nayena tulayanto buddhamuni bhave ādīnavaṃ nibbāne ānisaṃsañca disvā taṃ khandhānaṃ mūlabhūtaṃ bhavasaṅkhāraṃ kammakkhayakarena ariyamaggena avassaji. Kathaṃ? Ajjhattarato. So hi vipassanāvasena ajjhattarato samathavasena samāhito kavacamiva attabhāvaṃ pariyonandhitvā ṭhitaṃ attani sambhavattā ‘‘attasambhava’’nti laddhanāmaṃ sabbaṃ kilesajātaṃ abhindi, kilesābhāve kammaṃ appaṭisandhikattā avassaṭṭhaṃ nāma hoti, kilesābhāvena kammaṃ jahīti attho (dī. ni. aṭṭha. 2.169; udā. aṭṭha. 51).

Saṅkhatāsaṅkhatadhātuvinimuttassa abhiññeyyassa abhāvato vuttaṃ ‘‘tula…pe… dhammāna’’nti. Tena dhammapaṭisambhidā vuttā hotīti āha – ‘‘nikkhepapaññatti dhammapaṭisambhidāyā’’ti. Bhavasaṅkhāre samudayapakkhiyaṃ sandhāyāha ‘‘pariccāgapaññattī’’ti. Dukkhasaccapakkhiyavasena ‘‘pariññāpaññattī’’ti. Samādhānavisiṭṭhassa ajjhattaratabhāvassa vasena ‘‘bhāvanāpaññatti kāyagatāya satiyā’’ti vuttaṃ. Ajjhattaratatāvisiṭṭhassa pana samādhānassa vasena ‘‘ṭhitipaññatti cittekaggatāyā’’ti vuttanti daṭṭhabbaṃ. Abhinibbidāpaññatti cittassāti āyusaṅkhārossajjanavasena cittassa abhinīharaṇapaññatti. Upādānapaññattīti gahaṇapaññatti. Sabbaññutāyāti sammāsambuddhabhāvassa. Etena asammāsambuddhassa āyusaṅkhārossajjanaṃ natthīti dasseti. Kilesābhāvena bhagavā kammaṃ jahatīti dassento ‘‘padālanāpaññatti avijjaṇḍakosāna’’nti āha.

Yo dukkhamaddakkhi yatonidānanti yo āraddhavipassako sabbaṃ tebhūmakaṃ dukkhaṃ adakkhi passi, tañca yatonidānaṃ yaṃ hetukaṃ, tampissa kāraṇabhāvena taṇhaṃ passi. Kāmesu so jantu kathaṃnameyyāti so evaṃ paṭipanno puriso savatthukāmesu kilesakāmesu yena pakārena nameyya abhinameyya, so pakāro natthi. Kasmā? Kāmā hi loke saṅgoti ñatvā. Yasmā imasmiṃ loke kāmasadisaṃ bandhanaṃ natthi. Vuttañcetaṃ bhagavatā ‘‘na taṃ daḷhaṃ bandhanamāhu dhīrā’’tiādi (dha. pa. 345; saṃ. ni. 1.121; netti. 106; peṭako 15), tasmā saṅkhāre āsajjanaṭṭhena saṅgoti viditvā. Tesaṃ satīmā vinayāya sikkheti kāyagatāsatiyogena satimā tesaṃ kāmānaṃ vūpasamāya tīsupi sikkhāsu appamatto sikkheyyāti attho.

Vevacanapaññattīti khandhādīnaṃ vevacanapaññatti. Adakkhīti pana padena sambandhattā vuttaṃ – ‘‘dukkhassa pariññāpaññatti cā’’ti. Paccatthikato dassanapaññattīti anatthajananato paccatthikato dassanapaññatti. Pāvakakappāti jalitaaggikkhandhasadisā. Papātauragopamāti papātūpamāuragopamā ca.

Mohasambandhano lokoti ayaṃ loko avijjāhetukehi saṃyojanehi bandho. Bhabbarūpova dissatīti vipannajjhāsayopi māyāya sāṭheyyena ca paṭicchāditasabhāvo bhabbajātikaṃ viya attānaṃ dasseti. Upadhibandhano bālo, tamasā parivāritoti tassa pana bālassa tathā dassane sammohatamasā parivāritattā kāmaguṇesu anādīnavadassitāya kilesābhisaṅkhārehi bandhattā. Tathā bhūto cāyaṃ bālo paṇḍitānaṃ assirī viya khāyati alakkhiko eva hutvā upaṭṭhāti. Tayidaṃ sabbaṃ bālassa sato rāgādikiñcanato. Paṇḍitassa pana paññācakkhunā passato natthi kiñcananti ayaṃ saṅkhepattho. Mohasīsena vipallāsā gahitāti āha – ‘‘desanāpaññatti vipallāsāna’’nti. Viparītapaññattīti viparītākārena upaṭṭhahamānassa paññāpanā.

Atthi nibbānanti samaṇabrāhmaṇānaṃ vācāvatthumattameva. Natthi nibbānanti paramatthato alabbhamānasabhāvattāti vippaṭipannānaṃ micchāvādaṃ bhañjituṃ bhagavatā vuttaṃ – ‘‘atthi, bhikkhave, ajātaṃ abhūtaṃ akataṃ asaṅkhata’’nti. Tattha hetuṃ dassetuṃ ‘‘no cetaṃ, bhikkhave’’tiādi vuttaṃ. Tassattho – bhikkhave, yadi asaṅkhatā dhātu na abhavissa, na idha sabbassa saṅkhatassa nissaraṇaṃ siyā. Nibbānañhi ārammaṇaṃ katvā pavattamānā sammādiṭṭhiādayo maggadhammā anavasesakilese samucchindanti, tato tividhassapi vaṭṭassa appavattīti.

Tatthāyamadhippāyo – yathā pariññeyyatāya sauttarānaṃ kāmānaṃ rūpānañca paṭipakkhabhūtaṃ tabbidhurasabhāvaṃ nissaraṇaṃ paññāyati, evaṃ taṃsabhāvānaṃ saṅkhabhadhammānaṃ paṭipakkhabhūtena tabbidhuratāsabhāvena nissaraṇena bhavitabbaṃ, yañca taṃ nissaraṇaṃ. Sā asaṅkhatā dhātu. Kiñca bhiyyo? Saṅkhatadhammārammaṇaṃ vipassanāñāṇaṃ. Api ca anulomañāṇaṃ kilese na samucchedavasena pajahituṃ sakkoti. Sammutisaccārammaṇampi paṭhamajjhānādīsu ñāṇaṃ vikkhambhanamattameva karoti, kilesānaṃ na samucchedaṃ, samucchedappahānakarañca ariyamaggañāṇaṃ, tassa saṅkhatadhammasammutisaccaviparītena ārammaṇena bhavitabbaṃ, sā asaṅkhatā dhātu. Tathā nibbāna-saddo katthaci visaye aviparītattho veditabbo, upacāravuttisabbhāvato, yathā taṃ ‘‘sīhasaddo’’ti.

Atha vā ‘‘atthi, bhikkhave, ajātaṃ abhūtaṃ akataṃ asaṅkhata’’nti (udā. 73) vacanaṃ aviparītatthaṃ, bhagavatā bhāsitattā. Yañhi bhagavatā bhāsitaṃ, taṃ aviparītatthaṃ. Yathā taṃ ‘‘sabbe saṅkhārā aniccā, sabbe saṅkhārā dukkhā, sabbe dhammā anattā’’ti (ma. ni. 1.353, 356; kathā. 753; cūḷani. ajitamāṇavapucchāniddesa 4; paṭi. ma. 1.31; netti. 5; dha. pa. 277-279), evampi yuttivasena asaṅkhatāya dhātuyā paramatthato sabbhāvo veditabbo. Kiṃ vā etāya yutticintāya? Yasmā bhagavatā ‘‘atthi, bhikkhave, ajātaṃ abhūtaṃ akataṃ asaṅkhatanti (udā. 73), appaccayā dhammā asaṅkhatā dhammāti (dha. sa. dukamātikā 7-8) ca, asaṅkhatañca vo, bhikkhave, dhammaṃ desessāmi asaṅkhatagāminiñca paṭipada’’ntiādinā (saṃ. ni. 4.366-367, 377) ca anekehi suttapadehi nibbānadhātuyā paramatthato sabbhāvo desitoti. Tattha upanayanapaññattīti paṭipakkhato hetuupanayanassa paññāpanā. Jotanāpaññattīti paṭiññātassa atthassa siddhiyā pakāsanāpaññatti. Sesaṃ sabbaṃ suviññeyyameva.

Paññattihāravibhaṅgavaṇṇanā niṭṭhitā.

12. Otaraṇahāravibhaṅgavaṇṇanā

42.Tattha katamo otaraṇo hāroti otaraṇahāravibhaṅgo. Tattha asekkhā vimuttīti ayaṃ tedhātuke vītarāgatā asekkhā phalavimutti. Tāniyevāti tāni asekkhāyaṃ vimuttiyaṃ saddhādīni . Ayaṃ indriyehi otaraṇāti asekkhāya vimuttiyā niddhāritehi saddhādīhi indriyehi saṃvaṇṇanāya otaraṇā.

Pañcindriyāni vijjāti sammāsaṅkappo viya sammādiṭṭhiyā upakārakattā paññākkhandhe saddhādīni cattāri indriyāni vijjāya upakārakattā saṅgaṇhanavasena vuttāni. Saṅkhārapariyāpannānīti pañcasu khandhesu saṅkhārakkhandhe antogadhāni. Ye saṅkhārā anāsavāti taṃ saṅkhārakkhandhaṃ viseseti, aggaphalassa adhippetattā. Tato eva ca no bhavaṅgā. Dhammadhātusaṅgahitāti aṭṭhārasadhātūsu dhammadhātusaṅgahitā. Yadipi pubbe vītarāgatā asekkhā vimutti dassitā, tassā pana paṭipattidassanatthaṃ ‘‘ayaṃ ahamasmīti anānupassī’’ti dassanamaggo idha vuttoti imamatthaṃ dassetuṃ ‘‘ayaṃ ahamasmīti anānupassī’’tiādi vuttaṃ. Sabbaṃ vuttanayameva.

43.Nissitassa calitanti taṇhādiṭṭhivasena kammaṃ anavaṭṭhānaṃ. Cutūpapātoti aparāparaṃ cavanaṃ upapatanañca. Nissitapade labbhamānaṃ nissayanaṃ uddharanto āha – ‘‘nissayo nāmā’’ti. Taṇhānissayoti taṇhābhiniveso. So hi taṇhācaritassa patiṭṭhābhāvena tathā vutto. Evaṃ diṭṭhinissayopi daṭṭhabbo. Rattassa cetanāti cetanāpadhānattā saṅkhārakkhandhadhammānaṃ cetanāsīsena taṇhaṃ eva vadati. Tenevāha – ‘‘ayaṃ taṇhānissayo’’ti. Yasmā pana viparītābhiniveso mohassa balavabhāve eva hoti, tasmā ‘‘yā mūḷhassa cetanā, ayaṃ diṭṭhinissayo’’ti vuttaṃ.

Evaṃ cetanāsīsena taṇhādiṭṭhiyo vatvā idāni tattha nippariyāyena cetanaṃyeva gaṇhanto ‘‘cetanā pana saṅkhārā’’ti āha. Yā rattassa vedanā, ayaṃ sukhā vedanāti sukhāya vedanāya rāgo anusetīti katvā vuttaṃ. Tathā adukkhamasukhāya vedanāya avijjā anusetīti āha – ‘‘yā sammūḷhassa vedanā, ayaṃ adukkhamasukhā vedanā’’ti. Idha vedanāsīsena cetanā vuttā. Taṇhāyāti taṇhaṃ. Diṭṭhiyāti diṭṭhiṃ. Yathā vā sesadhammānaṃ taṇhāya nissayabhāve puggalo taṇhāya nissitoti vuccati. Evaṃ taṇhāya sesadhammānaṃ paccayabhāve puggalo taṇhāya nissitoti vuccatīti āha – ‘‘taṇhāya anissito’’ti.

Passaddhīti darathapaṭippassambhanā. Kāyikāti karajakāyasannissitā. Cetasikāti cittasannissitā. Yasmā pana sā darathapaṭippassaddhi kāyacittānaṃ sukhe sati pākaṭā hoti, tasmā ‘‘yaṃ kāyikaṃ sukha’’ntiādinā phalūpacārena vuttāya passaddhiyā natiabhāvassa kāraṇabhāvaṃ dassetuṃ ‘‘passaddhakāyo’’tiādi vuttaṃ. Soti evaṃ vimuttacitto khīṇāsavo. Rūpasaṅkhaye vimuttoti rūpānaṃ saṅkhayasaṅkhāte nibbāne vimutto. Atthītipi na upetīti sassato attā ca loko cātipi taṇhādiṭṭhiupayena na upeti na gaṇhāti. Natthīti asassatoti. Atthi natthīti ekaccaṃ sassataṃ ekaccaṃ asassatanti. Nevatthi no natthīti amarāvikkhepavasena. Gambhīroti uttānabhāvahetūnaṃ kilesānaṃ abhāvena gambhīro. Nibbutoti atthītiādinā upagamanakilesānaṃ vūpasamena parinibbuto sītibhūto.

Idhāgatīti paralokato idha āgati. Gatīti idhalokato paralokagamanaṃ. Taṃ pana punabbhavoti āha ‘‘peccabhavo’’ti. Idha huranti dvārārammaṇadhammā dassitāti ‘‘ubhayamantarenā’’ti padena dvārappavattadhamme dassento ‘‘phassasamuditesu dhammesū’’ti āha. Tassattho – phassena saddhiṃ phassena kāraṇabhūtena ca samuditesu sambhūtesu viññāṇavedanāsaññācetanāvitakkavicārādidhammesu. Attānaṃ na passatīti tesaṃ dhammānaṃ anattabhāveneva tattha attānaṃ na passati. Virajjati virāgā vimuccatīti padehi lokuttaradhammānaṃ paṭiccasamuppādabhāvaṃ dassento tadatthatāya sīlādīnampi pariyāyena tabbhāvamāha ‘‘lokuttaro’’tiādinā.

44.Nāmasampayuttoti nāmena missito. Saupādisesā nibbānadhātūti arahattaphalaṃ adhippetaṃ. Tañca paññāpadhānanti āha – ‘‘saupādisesā nibbānadhātu vijjāti. Sesaṃ sabbaṃ uttānameva.

Otaraṇahāravibhaṅgavaṇṇanā niṭṭhitā.

13. Sodhanahāravibhaṅgavaṇṇanā

45.Tattha katamo sodhano hāroti sodhanahāravibhaṅgo. Tattha bhagavā padaṃ sodhetīti ‘‘avijjāya nivuto loko’’ti (su. ni. 1039; cūḷani. ajitamāṇavapucchā 58, ajitamāṇavapucchāniddesa 2) vadanto bhagavā – ‘‘kenassu nivuto loko’’ti (su. ni. 1038; cūḷani. ajitamāṇavapucchā 57, ajitamāṇavapucchāniddesa 1) āyasmatā ajitena pucchāvasena vuttaṃ padaṃ sodheti nāma, tadatthassa vissajjanato. No ca ārambhanti na tāva ārambhaṃ sodheti, ñātuṃ icchitassa atthassa apariyositattā. Suddho ārambhoti ñātuṃ icchitassa atthassa pabodhitattā sodhito ārambhoti attho. Aññāṇapakkhandānaṃ dveḷhakajātānaṃ vā pucchanakāle pucchitānaṃ pucchāvisayo avijaṭaṃ mahāgahanaṃ viya mahāduggaṃ viya ca andhakāraṃ avibhūtaṃ hoti. Yadā ca bhagavatā paṇḍitehi vā bhagavato sāvakehi apade padaṃ dassentehi nijjaṭaṃ nigumbaṃ katvā pañhe vissajjite mahatā gandhahatthinā abhibhavitvā obhaggapadālito gahanappadeso viya vigatandhakāro vibhūto upaṭṭhahamāno visodhito nāma hoti.

Sodhanahāravibhaṅgavaṇṇanā niṭṭhitā.

14. Adhiṭṭhānahāravibhaṅgavaṇṇanā

46.Tatthakatamo adhiṭṭhāno hāroti adhiṭṭhānahāravibhaṅgo. Tattha tathā dhārayitabbāti ekattavemattatāsaṅkhātasāmaññavisesamattato dhārayitabbā, na pana tattha kiñci vikappetabbāti adhippāyo. Avikappetabbatāya kāraṇaṃ niddesavāravaṇṇanāyaṃ vuttameva. Taṃ taṃ phalaṃ maggati gavesatīti maggo, tadatthikehi maggīyati gavesīyatīti vā maggo. Niratiyaṭṭhena nirassādaṭṭhena ca nirayo. Uddhaṃ anugantvā tiriyaṃ añcitāti tiracchānā. Tiracchānāva tiracchānayoni. Petatāya petti, ito pecca gatabhāvoti attho. Petti eva pettivisayo. Na suranti na bhāsanti na dibbantīti asurā. Asurā eva asurayoni. Dibbehi rūpādīhi suṭṭhu aggāti saggā. Manassa ussannatāya manussā. Vānaṃ vuccati taṇhā, taṃ tattha natthīti nibbānaṃ. Nirayaṃ gacchatīti nirayagāmī. Sesapadesupi eseva nayo. Asurayoniyoti asurayoniyā hito, asurajātinibbattanakoti attho. Saggaṃ gametīti saggagāmiyo. Manussagāmīti manussalokagāmī. Paṭisaṅkhānirodhoti paṭisaṅkhāya paṭipakkhabhāvanāya nirodho, paṭipakkhe vā tathā appavatte uppajjanārahassa paṭipakkhavuttiyā anuppādo. Appaṭisaṅkhānirodhoti saṅkhatadhammānaṃ sarasanirodho, khaṇikanirodhoti attho.

47. Rūpanti ekattatā. Bhūtānaṃ upādāyāti vemattatā. Upādārūpanti ekattatā. Cakkhāyatanaṃ…pe… kabaḷīkāro āhāroti vemattatā. Tathā bhūtarūpanti ekattatā. Pathavīdhātu …pe… vāyodhātūti vemattatā. Pathavīdhātūti ekattatā. Vīsati ākārā vemattatā. Āpodhātūti ekattatā. Dvādasa ākārā vemattatā. Tejodhātūti ekattatā. Cattāro ākārā vemattatā. Vāyodhātūti ekattatā. Cha ākārā vemattatāti imamatthaṃ dassento ‘‘dvīhi ākārehi dhātuyo pariggaṇhātī’’tiādimāha.

Tattha kesāti kesā nāma upādinnakasarīraṭṭhakā kakkhaḷalakkhaṇā imasmiṃ sarīre pāṭiyekko pathavīdhātukoṭṭhāso. Lomā nāma…pe… matthaluṅgaṃ nāma sarīraṭṭhakaṃ kakkhaḷalakkhaṇaṃ imasmiṃ sarīre pāṭiyekko koṭṭhāsoti ayaṃ vemattatā. Āpodhātūtiādikoṭṭhāsesu pittādīsu eseva nayo. Ayaṃ pana viseso – yena cāti yena tejodhātunā kupitena. Santappatīti ayaṃ kāyo santappati ekāhikajarādibhāvena usumajāto hoti. Yena ca jīrīyatīti yena ayaṃ kāyo jarīyati. Indriyavekallataṃ balakkhayaṃ valittacapalitādiñca pāpuṇāti. Yena ca pariḍayhatīti yena kupitena ayaṃ kāyo ḍayhati, so ca puggalo ‘‘ḍayhāmi ḍayhāmī’’ti kandanto satadhotasappigosītacandanādilepanaṃ tālavaṇṭavātañca paccāsīsati. Yena ca asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchatīti asitaṃ vā odanādi, pītaṃ vā pānakādi, khāyitaṃ vā piṭṭhakhajjakādi, sāyitaṃ vā ambapakkamadhuphāṇitādi sammā paripākaṃ gacchati, rasādibhāvena vivekaṃ gacchatīti attho. Ettha ca purimā tayo tejodhātū catusamuṭṭhānā. Pacchimo kammasamuṭṭhānova.

Uddhaṅgamā vātāti uggārahikkārādipavattakā uddhaṃ ārohanavātā. Adhogamā vātāti uccārapassāvādinīharaṇakā adho orohanavātā. Kucchisayā vātāti antānaṃ bahivātā. Koṭṭhāsayā vātāti antānaṃ antovātā. Aṅgamaṅgānusārino vātāti dhamanijālānusārena sakalasarīre aṅgamaṅgāni anusaṭā samiñjanapasāraṇādinibbattakā vātā. Assāsoti antopavisananāsikavāto. Passāsoti bahinikkhamananāsikavāto. Ettha ca purimā sabbe catusamuṭṭhānā. Assāsapassāsā cittasamuṭṭhānā eva. Evaṃ vemattatādassanavasena vibhāgena udāhaṭā catasso dhātuyo paṭikkūlamanasikāravasena upasaṃharanto ‘‘imehi dvācattālīsāya ākārehī’’tiādimāha. Tattha na gayhūpaganti na gahaṇayoggaṃ. Sabhāvabhāvatoti sabhāvalakkhaṇato.

Evaṃ paṭikkūlamanasikāraṃ dassetvā puna tattha sammasanacāraṃ pāḷivaseneva dassetuṃ ‘‘tenāha bhagavā yā ceva kho panā’’tiādimāha. Taṃ sabbaṃ suviññeyyaṃ.

48. Evaṃ saccamaggarūpadhammavasena adhiṭṭhānahāraṃ dassetvā idāni avijjāvijjādīnampi vasena taṃ dassetuṃ ‘‘avijjāti ekattatā’’tiādi vuttaṃ. Tattha ‘‘dukkhe aññāṇa’’ntiādīsu yasmā avijjā dukkhasaccassa yāthāvasarasalakkhaṇaṃ jānituṃ paṭivijjhituṃ na deti chādetvā pariyonandhitvā tiṭṭhati, tasmā ‘‘dukkhe aññāṇa’’nti vuccati. Tathā yasmā dukkhasamudayassa dukkhanirodhassa dukkhanirodhagāminiyā paṭipadāya yāthāvasarasalakkhaṇaṃ jānituṃ paṭivijjhituṃ na deti chādetvā pariyonandhitvā tiṭṭhati, tasmā ‘‘dukkhanirodhagāminiyā paṭipadāya aññāṇa’’nti vuccati. Pubbanto atītaddhabhūtā khandhāyatanadhātuyo. Aparanto anāgataddhabhūtā. Pubbantāparanto tadubhayaṃ. Idappaccayatā saṅkhārādīnaṃ kāraṇāni avijjādīni. Paṭiccasamuppannā dhammā avijjādīhi nibbattā saṅkhārādidhammā.

Tatthāyaṃ avijjā yasmā atītānaṃ khandhādīnaṃ yāva paṭiccasamuppannānaṃ dhammānaṃ yāthāvasarasalakkhaṇaṃ jānituṃ paṭivijjhituṃ na deti chādetvā pariyonandhitvā tiṭṭhati, tasmā ‘‘pubbante aññāṇaṃ yāva paṭiccasamuppannesu dhammesu aññāṇa’’nti vuccati, evāyaṃ avijjā kiccato jātitopi kathitā. Ayañhi imāni aṭṭha ṭhānāni jānituṃ paṭivijjhituṃ na detīti kiccato kathitā. Uppajjamānāpi imesu aṭṭhasu ṭhānesu uppajjatīti jātito kathitā. Evaṃ kiccato jātito ca kathitāpi lakkhaṇato kathite eva sukathitā hotīti lakkhaṇato dassetuṃ ‘‘aññāṇa’’ntiādi vuttaṃ.

Tattha ñāṇaṃ atthānatthaṃ kāraṇākāraṇaṃ catusaccadhammaṃ viditaṃ pākaṭaṃ karoti. Ayaṃ pana avijjā uppajjitvā taṃ viditaṃ pākaṭaṃ kātuṃ na detīti ñāṇapaccanīkato aññāṇaṃ. Dassanantipi paññā, sā hi taṃ ākāraṃ passati. Avijjā pana uppajjitvā passituṃ na detīti adassanaṃ. Abhisamayotipi paññā, sā taṃ ākāraṃ abhisameti. Avijjā pana uppajjitvā taṃ abhisametuṃ na detīti anabhisamayo. Anubodho sambodho paṭivedhotipi paññā, sā taṃ ākāraṃ anubujjhati sambujjhati paṭivijjhati. Avijjā pana uppajjitvā taṃ anubujjhituṃ sambujjhituṃ paṭivijjhituṃ na detīti ananubodho asambodho appaṭivedho. Tathā sallakkhaṇaṃ upalakkhaṇaṃ paccupalakkhaṇaṃ samapekkhaṇantipi paññā, sā taṃ ākāraṃ sallakkhati upalakkhati paccupalakkhati samaṃ sammā ca apekkhati. Avijjā pana uppajjitvā tassa tathā kātuṃ na detīti asallakkhaṇaṃ anupalakkhaṇaṃ apaccupalakkhaṇaṃ asamapekkhaṇanti ca vuccati.

Nāssa kiñci paccakkhakammaṃ atthi, sayañca appaccavekkhitvā katakammanti appaccakkhakammaṃ. Dummedhānaṃ bhāvo dummejjhaṃ. Bālānaṃ bhāvo bālyaṃ. Sampajaññanti paññā, sā atthānatthaṃ kāraṇākāraṇaṃ catusaccadhammaṃ sampajānāti. Avijjā pana uppajjitvā taṃ kāraṇaṃ pajānituṃ na detīti asampajaññaṃ. Mohanavasena moho. Pamohanavasena pamoho. Sammohanavasena sammoho. Avindiyaṃ vindati, vindiyaṃ na vindatīti avijjā. Vaṭṭasmiṃ ohanati otaratīti avijjogho. Vaṭṭasmiṃ yojetīti avijjāyogo. Appahīnaṭṭhena ceva punappunaṃ uppajjanato ca avijjānusayo. Magge pariyuṭṭhitacorā viya addhike kusalacittaṃ pariyuṭṭhāti viluppatīti avijjāpariyuṭṭhānaṃ. Yathā nagaradvāre palighasaṅkhātāya laṅgiyā patitāya manussānaṃ nagarappaveso pacchijjati, evameva yassa sakkāyanagare ayaṃ patitā, tassa nibbānasampāpakaṃ ñāṇagamanaṃ pacchijjatīti avijjālaṅgī nāma hoti. Akusalañca taṃ mūlañca, akusalānaṃ vā mūlanti akusalamūlaṃ. Taṃ pana na aññaṃ, idhādhippeto mohoti moho akusalamūlanti ayaṃ ekapadiko avijjāya atthuddhāro. Ayaṃ vemattatāti ayaṃ avijjāya vemattatā.

Vijjāti vindiyaṃ vindatīti vijjā, vijjhanaṭṭhena vijjā, viditakaraṇaṭṭhena vijjā. ‘‘Dukkhe ñāṇa’’ntiādīsu dukkhasaccassa yāthāvasarasalakkhaṇaṃ jānāti passati paṭivijjhatīti dukkhe ariyasacce visayabhūte ñāṇaṃ ‘‘dukkhe ñāṇa’’nti vuttaṃ. Esa nayo sesesupi. Paññāti tassa tassa atthassa pākaṭakaraṇasaṅkhātena paññāpanaṭṭhena paññā, tena tena vā aniccādinā pakārena dhamme jānātīti paññā. Pajānanākāro pajānanā. Aniccādīni vicinatīti vicayo. Pakārehi vicinatīti pavicayo. Catusaccadhamme vicinatīti dhammavicayo. Aniccādīnaṃ sallakkhaṇavasena sallakkhaṇā. Tesaṃyeva pati pati upalakkhaṇavasena paccupalakkhaṇā. Paṇḍitabhāvo paṇḍiccaṃ. Kusalabhāvo kosallaṃ. Nipuṇabhāvo nepuññaṃ. Aniccādīnaṃ vibhāvanavasena vebhabyā. Tesaṃyeva cintanavasena cintā. Aniccādīni upaparikkhatīti upaparikkhā. Bhūrīti pathaviyā nāmaṃ, ayampi saṇhaṭṭhena vitthataṭṭhena ca bhūrī viyāti bhūrī. Tena vuttaṃ – ‘‘bhūrī vuccati pathavī, tāya pathavisamāya vitthatāya paññāya samannāgatoti bhūripañño’’ti (mahāni. 27). Api ca bhūrīti paññāyevetaṃ adhivacanaṃ. Bhūte atthe ramatīti bhūrī.

Kilese medhati hiṃsatīti medhā, khippaṃ gahaṇadhāraṇaṭṭhena vā medhā. Yassuppajjati, taṃ sattaṃ hitapaṭipattiyaṃ sampayuttaṃ vā yāthāvalakkhaṇapaṭivedhe pariṇetīti pariṇāyikā. Aniccādivasena dhamme vipassatīti vipassanā. Sammā pakārehi aniccādīni jānātīti sampajaññaṃ. Uppathapaṭipanne sindhave vīthiāropanatthaṃ patodo viya uppathe dhāvanakūṭacittaṃ vīthiāropanatthaṃ vijjhatīti patodo viyāti patodo. Dassanalakkhaṇe indaṭṭhaṃ kāretīti indriyaṃ, paññāsaṅkhātaṃ indriyaṃ paññindriyaṃ. Avijjāya na kampatīti paññābalaṃ. Kilesacchedanaṭṭhena paññāva satthaṃ paññāsatthaṃ. Accuggataṭṭhena paññāva pāsādo paññāpāsādo. Ālokanaṭṭhena paññāva āloko paññāāloko.

Obhāsanaṭṭhena paññāva obhāso paññāobhāso. Pajjotanaṭṭhena paññāva pajjoto paññāpajjoto. Ratikaraṇaṭṭhena ratidāyakaṭṭhena ratijanakaṭṭhena cittīkataṭṭhena dullabhapātubhāvaṭṭhena atulaṭṭhena anomasattaparibhogaṭṭhena ca paññāva ratanaṃ paññāratanaṃ. Na tena sattā muyhanti, sayaṃ vā ārammaṇe na muyhatīti amoho. Dhammavicayapadaṃ vuttatthameva. Kasmā panetaṃ puna vuttanti? Amohassa mohapaṭipakkhabhāvadīpanatthaṃ. Tenetaṃ dīpeti – yvāyaṃ amoho, so na kevalaṃ mohato añño dhammo, mohassa paṭipakkho dhammavicayasaṅkhāto amohova idhādhippetoti. Sammādiṭṭhīti yāthāvaniyyānikakusaladiṭṭhi. Dhammavicayasaṅkhāto pasattho sundaro vā bojjhaṅgoti dhammavicayasambojjhaṅgo. Maggaṅganti ariyamaggassa aṅgaṃ kāraṇanti maggaṅgaṃ. Ariyamaggassa antogadhattā maggapariyāpannanti.

Asaññāsamāpattīti saññāvirāgabhāvanāvasena pavattitā asaññabhavūpapattinibbattanasamāpatti. Anuppanne hi buddhe ekacce titthāyatane pabbajitvā vāyokasiṇe parikammaṃ katvā catutthajjhānaṃ nibbattetvā jhānā vuṭṭhāya saññāya dosaṃ passanti, saññāya sati hatthacchedādidukkhañceva sabbabhayāni ca honti, ‘‘alaṃ imāya saññāya, saññābhāvo santo’’ti evaṃ saññāya dosaṃ passitvā saññāvirāgavasena catutthajjhānaṃ nibbattetvā aparihīnajjhānā kālaṃ katvā asaññīsu nibbattanti. Cittaṃ nesaṃ cuticittanirodheneva idha nivattati, rūpakkhandhamattameva tattha nibbattati.

Te yathā nāma jiyāvegukkhitto saro yattako jiyāvego, tattakameva ākāse gacchati, evamevaṃ jhānavegukkhittā upapajjitvā yattako jhānavego, tattakameva kālaṃ tiṭṭhanti. Jhānavege pana parikkhīṇe tattha rūpakkhandho antaradhāyati, idha paṭisandhisaññā uppajjati, taṃ sandhāya vuttaṃ – ‘‘asaññabhavūpapattinibbattanasamāpattī’’ti. Vibhūtasaññāsamāpattīti viññāṇañcāyatanasamāpatti. Sā hi paṭhamāruppaviññāṇassa paṭhamāruppasaññāyapi vibhāvanato ‘‘vibhūtasaññā’’ti vuccati. Keci ‘‘vibhūtarūpasaññā’’ti paṭhanti, tesaṃ matena vibhūtarūpasamāpatti nāma sesāruppasamāpattiyo. Sesā samāpattiyo suviññeyyāva.

Nevasekkhanāsekkho jhāyīti jhānalābhī puthujjano. Ājāniyo jhāyīti arahā, sabbepi vā ariyapuggalā. Assakhaluṅko jhāyīti khaluṅkassasadiso jhāyī. Tathā hi khaluṅko asso damathaṃ na upeti ito cito ca yathāruci dhāvati, evamevaṃ yo puthujjano abhiññālābhī, so abhiññā assādetvā ‘‘alamettāvatā, katamettāvatā’’ti uttaridamathāya aparisakkanto abhiññācittavasena ito cito ca dhāvati pavattati, so ‘‘assakhaluṅko jhāyī’’ti vutto. Diṭṭhuttaro jhāyīti jhānalābhī diṭṭhigatiko. Paññuttaro jhāyīti lakkhaṇūpanijjhānena jhāyī, sabbo eva vā paññādhiko jhāyī.

Saraṇo samādhīti akusalacittekaggatā, sabbopi vā sāsavo samādhi. Araṇo samādhīti sabbo kusalābyākato samādhi, lokuttaro eva vā. Savero samādhīti paṭighacittesu ekaggatā. Avero samādhīti mettācetovimutti. Anantaradukepi eseva nayo. Sāmiso samādhīti lokiyasamādhi. So hi anatikkantavaṭṭāmisalokāmisatāya sāmiso. Nirāmiso samādhīti lokuttaro samādhi. Sasaṅkhāro samādhīti dukkhāpaṭipado dandhābhiñño sukhāpaṭipado ca dandhābhiñño. So hi sasaṅkhārena sappayogena cittena paccanīkadhamme kicchena kasirena niggahetvā adhigantabbo. Itaro asaṅkhāro samādhi. Ekaṃsabhāvito samādhīti sukkhavipassakassa samādhi. Ubhayaṃsabhāvito samādhīti samathayānikassa samādhi. Ubhayato bhāvitabhāvano samādhīti kāyasakkhino ubhatobhāgavimuttassa ca samādhi. So hi ubhayato bhāgehi ubhayato bhāvitabhāvano.

Āgāḷhapaṭipadāti kāmānaṃ orohanapaṭipatti, kāmasukhānuyogoti attho. Nijjhāmapaṭipadāti kāmassa nijjhāpanavasena khedanavasena pavattā paṭipatti, attakilamathānuyogoti attho. Akkhamā paṭipadātiādīsu padhānakaraṇakāle sītādīni asahantassa paṭipadā, tāni nakkhamatīti akkhamā. Sahantassa pana tāni khamatīti khamā. ‘‘Uppannaṃ kāmavitakkaṃ nādhivāsetī’’tiādinā (ma. ni. 1.26; a. ni. 4.14; 6.58) nayena micchāvitakke sametīti samā. Manacchaṭṭhāni indriyāni dametīti damā paṭipadā.

Evanti iminā vuttanayena. Yo dhammoti yo koci jātiādidhammo. Yassa dhammassāti tato aññassa jarādidhammassa. Samānabhāvoti dukkhādibhāvena samānabhāvo. Ekattatāyāti samānatāya dukkhādibhāvānaṃ ekībhāvena. Ekī bhavatīti anekopi ‘‘dukkha’’ntiādinā ekasaddābhidheyyatāya ekī bhavati. Etena ekattatāya lakkhaṇamāha. Yena yena vā pana vilakkhaṇoti yo dhammo yassa dhammassa yena yena bhāvena visadiso. Tena tena vemattaṃ gacchatīti tena tena bhāvena so dhammo tassa dhammassa vemattataṃ visadisattaṃ gacchati, dukkhabhāvena samānopi jātiādiko abhinibbattiādibhāvena jarādikassa visiṭṭhataṃ gacchatīti attho. Iminā vemattatāya lakkhaṇamāha.

Idāni tāva ekattavemattatāvisaye niyojetvā dassetuṃ ‘‘sutte vā veyyākaraṇe vā’’tiādi vuttaṃ. Tattha pucchitanti pucchāvasena desitasuttavasena vuttaṃ, na pana adhiṭṭhānahārassa pucchāvisayatāya. Sesaṃ uttānameva.

Adhiṭṭhānahāravibhaṅgavaṇṇanā niṭṭhitā.

15. Parikkhārahāravibhaṅgavaṇṇanā

49.Tatthakatamo parikkhāro hāroti parikkhārahāravibhaṅgo. Tattha yo dhammo yaṃ dhammaṃ janayati, tassa so parikkhāroti saṅkhepato parikkhāralakkhaṇaṃ vatvā taṃ vibhāgena dassetuṃ ‘‘kiṃlakkhaṇo’’tiādi vuttaṃ. Tattha hinoti attano phalaṃ paṭikāraṇabhāvaṃ gacchatīti hetu. Paṭicca etasmā phalaṃ etīti paccayo. Kiñcāpi hetupaccayasaddehi kāraṇameva vuccati, tathāpi tattha visesaṃ vibhāgena dassetuṃ ‘‘asādhāraṇalakkhaṇo’’tiādi vuttaṃ. Sabhāvo hetūti samānabhāvo bījaṃ hetu. Nanu ca bījaṃ aṅkurādisadisaṃ na hotīti? No na hoti, aññato hi tādisassa anuppajjanato.

‘‘Yathā vā panā’’tiādināpi udāharaṇantaradassanena hetupaccayānaṃ visesameva vibhāveti. Tattha duddhanti khīraṃ. Dadhi bhavatīti ekattanayena abhedopacārena vā vuttaṃ, na aññathā. Na hi khīraṃ dadhi hoti. Tenevāha – ‘‘na catthi ekakālasamavadhānaṃ duddhassa ca dadhissa cā’’ti. Atha vā ghaṭe duddhaṃ pakkhittaṃ dadhi bhavati, dadhi tattha kālantare jāyati paccayantarasamāyogena, tasmā na catthi ekakālasamavadhānaṃ duddhassa ca dadhissa ca rasakhīravipākādīhi bhinnasabhāvattā. Evamevanti yathā hetubhūtassa khīrassa phalabhūtena dadhinā na ekakālasamavadhānaṃ, evamaññassāpi hetussa phalena na ekakālasamavadhānaṃ, na tathā paccayassa, na hi paccayo ekantena phalena bhinnakālo evāti. Evampi hetupaccayānaṃ viseso veditabboti adhippāyo.

Evaṃ bāhiraṃ hetupaccayavibhāgaṃ dassetvā idāni ajjhattikaṃ dassetuṃ ‘‘ayañhi saṃsāro’’tiādi vuttaṃ. Tattha ‘‘avijjā avijjāya hetū’’ti vutte kiṃ ekasmiṃ cittuppāde anekā avijjā vijjantīti? Āha ‘‘purimikā avijjā pacchimikāya avijjāya hetū’’ti. Tena ekasmiṃ kāle hetuphalānaṃ samavadhānaṃ natthīti etamevatthaṃ samattheti. Tattha ‘‘purimikā avijjā’’tiādinā hetuphalabhūtānaṃ avijjānaṃ vibhāgaṃ dasseti. ‘‘Bījaṅkuro viyā’’tiādinā imamatthaṃ dasseti – yathā bījaṃ aṅkurassa hetu hontaṃ samanantarahetutāya hetu hoti. Yaṃ pana bījato phalaṃ nibbattati, tassa bījaṃ paramparahetutāya hetu hoti. Evaṃ avijjāyapi hetubhāve daṭṭhabbanti.

Puna ‘‘yathā vā panā’’tiādināpi hetupaccayavibhāgameva dasseti. Tattha thālakanti dīpakapallikā. Anaggikanti aggiṃ vinā. Dīpetunti jāletuṃ. Iti sabhāvo hetūti evaṃ padīpujjālanādīsu aggiādipadīpasadisaṃ kāraṇaṃ sabhāvo hetu. Parabhāvo paccayoti tattheva kapallikāvaṭṭitelādisadiso aggito añño sabhāvo paccayo. Ajjhattikoti niyakajjhattiko niyakajjhatte bhavo. Bāhiroti tato bahibhūto. Janakoti nibbattako. Pariggāhakoti upatthambhako. Asādhāraṇoti āveṇiko. Sādhāraṇoti aññesampi paccayuppannānaṃ samāno.

Idāni yasmā kāraṇaṃ ‘‘parikkhāro’’ti vuttaṃ, kāraṇabhāvo ca phalāpekkhāya, tasmā kāraṇassa yo kāraṇabhāvo yathā ca so hoti, yañca phalaṃ yo ca tassa viseso, yo ca kāraṇaphalānaṃ sambandho, taṃ sabbaṃ vibhāvetuṃ ‘‘avupacchedattho’’tiādi vuttaṃ. Tattha kāraṇaphalabhāvena sambandhatā santati. Ko ca tattha sambandho, ko kāraṇaphalabhāvo ca? So eva avupacchedattho. Yo phalabhūto aññassa akāraṇaṃ hutvā nirujjhati, so vupacchinno nāma hoti, yathā taṃ arahato cuticittaṃ. Yo pana attano anurūpassa phalassa hetu hutvā nirujjhati, so anupacchinno eva nāma hoti, hetuphalasambandhassa vijjamānattāti āha – ‘‘avupacchedattho santatiattho’’ti.

Yasmā ca kāraṇato nibbattaṃ phalaṃ nāma, na anibbattaṃ, tasmā ‘‘nibbattiattho phalattho’’ti vuttaṃ. Yasmā pana purimabhavena anantarabhavapaṭisandhānavasena pavattā upapattikkhandhā punabbhavo, tasmā vuttaṃ – ‘‘paṭisandhiattho punabbhavattho’’ti. Tathā yassa puggalassa kilesā uppajjanti, taṃ palibundhenti sammā paṭipajjituṃ na denti. Yāva ca maggena asamugghātitā, tāva anusenti nāma, tena vuttaṃ – ‘‘palibodhattho pariyuṭṭhānattho, asamugghātattho anusayattho’’ti. Pariññābhisamayavasena pariññāte na kadāci taṃ nāmarūpaṅkurassa kāraṇaṃ hessatīti āha – ‘‘apariññātattho viññāṇassa bījattho’’ti. Yattha avupacchedo tattha santatīti yattha rūpārūpappavattiyaṃ yathāvutto avupacchedo, tattha santativohāro . Yattha santati tattha nibbattītiādi paccayaparamparadassanaṃ hetuphalasambandhavibhāvanameva.

‘‘Yathā vā pana cakkhuñca paṭiccā’’tiādinā ‘‘sabhāvo hetū’’ti vuttamevatthaṃ vibhāgena dasseti. Tattha sannissayatāyāti upanissayapaccayatāya. Manasikāroti kiriyāmanodhātu. Sā hi cakkhuviññāṇassa viññāṇabhāvena samānajātitāya sabhāvo hetu. Saṅkhārā viññāṇassa paccayo sabhāvo hetūti puññādiabhisaṅkhārā paṭisandhiviññāṇassa paccayo, tattha yo sabhāvo, so hetūti. Saṅkhārāti cettha sabbo lokiyo kusalākusalacittuppādo adhippeto. Iminā nayena sesapadesupi attho veditabbo. Evaṃ yo koci upanissayo sabbo so parikkhāroti yathāvuttappabhedo yo koci paccayo, so sabbo attano phalassa parikkharaṇato abhisaṅkharaṇato parikkhāro. Tassa niddhāretvā kathanaṃ parikkhāro hāroti.

Parikkhārahāravibhaṅgavaṇṇanā niṭṭhitā.

16. Samāropanahāravibhaṅgavaṇṇanā

50.Tatthakatamo samāropano hāroti samāropanahāravibhaṅgo. Tattha ekasmiṃ padaṭṭhāneti yasmiṃ kismiñci ekasmiṃ kāraṇabhūte dhamme suttena gahite. Yattakāni padaṭṭhānāni otarantīti yattakāni aññesaṃ kāraṇabhūtāni tasmiṃ dhamme samosaranti. Sabbāni tāni samāropayitabbānīti sabbāni tāni padaṭṭhānāni padaṭṭhānabhūtā dhammā sammā niddhāraṇavasena ānetvā desanāya āropetabbā, desanāruḷhe viya katvā kathetabbāti attho. Yathā āvaṭṭe hāre ‘‘ekamhi padaṭṭhāne, pariyesati sesakaṃ padaṭṭhāna’’nti (netti. 4 niddesavāra) vacanato anekesaṃ padaṭṭhānānaṃ pariyesanā vuttā, evamidhāpi bahūnaṃ padaṭṭhānānaṃ samāropanā kātabbāti dassento ‘‘yathā āvaṭṭe hāre’’ti āha. Na kevalaṃ padaṭṭhānavaseneva samāropanā, atha kho vevacanabhāvanāpahānavasenapi samāropanā kātabbāti dassento ‘‘tattha samāropanā catubbidhā’’tiādimāha.

Kasmā panettha padaṭṭhānavevacanāni gahitāni, nanu padaṭṭhānavevacanahāre eva ayamattho vibhāvitoti? Saccametaṃ, idha pana padaṭṭhānavevacanaggahaṇaṃ bhāvanāpahānānaṃ adhiṭṭhānavisayadassanatthañceva tesaṃ adhivacanavibhāgadassanatthañca. Evañhi bhāvanāpahānāni suviññeyyāni honti sukarāni ca paññāpetuṃ. Idaṃ padaṭṭhānanti idaṃ tividhaṃ sucaritaṃ buddhānaṃ sāsanassa ovādassa visayādhiṭṭhānabhāvato padaṭṭhānaṃ. Tattha ‘‘kāyika’’ntiādinā tīhi sucaritehi sīlādayo tayo khandhe samathavipassanā tatiyacatutthaphalāni ca niddhāretvā dasseti, taṃ suviññeyyameva. Vanīyatīti vanaṃ, vanati, vanute iti vā vanaṃ. Tattha yasmā pañca kāmaguṇā kāmataṇhāya, nimittaggāho anubyañjanaggāhassa, ajjhattikabāhirāni āyatanāni tappaṭibandhachandarāgādīnaṃ, anusayā ca pariyuṭṭhānānaṃ kāraṇāni honti, tasmā tamatthaṃ dassetuṃ ‘‘pañca kāmaguṇā’’tiādi vuttaṃ.

51.Ayaṃ vevacanena samāropanāti yo ‘‘rāgavirāgā cetovimutti sekkhaphalaṃ, anāgāmiphalaṃ, kāmadhātusamatikkamana’’nti etehi pariyāyavacanehi tatiyaphalassa niddeso, tathā yo ‘‘avijjāvirāgā paññāvimutti asekkhaphalaṃ, aggaphalaṃ arahattaṃ, tedhātukasamatikkamana’’nti etehi pariyāyavacanehi catutthaphalassa niddeso, yo ca ‘‘paññindriya’’ntiādīhi pariyāyavacanehi paññāya niddeso, ayaṃ vevacanehi ca samāropanā.

Tasmātiha tvaṃ, bhikkhu, kāye kāyānupassī viharāhītiādi lakkhaṇahāravibhaṅgavaṇṇanāyaṃ vuttanayena veditabbaṃ. Kevalaṃ tattha ekalakkhaṇattā avuttānampi vuttabhāvadassanavaseneva āgataṃ, idha bhāvanāsamāropanavasenāti ayameva viseso. Kāyānupassanā visesato asubhānupassanā eva kāmarāgatadekaṭṭhakilesānaṃ ekantapaṭipakkhāti asubhasaññā kabaḷīkārāhārapariññāya paribandhakilesā kāmupādānaṃ kāmayogo abhijjhākāyagantho kāmāsavo kāmogho rāgasallaṃ rūpadhammapariññāya paṭipakkhakilesā rūpadhammesu rāgo chandāgatigamananti etesaṃ pāpadhammānaṃ pahānāya saṃvattatīti imamatthaṃ dasseti ‘‘kāye kāyānupassī viharanto’’tiādinā.

Tathā vedanānupassanā visesato dukkhānupassanāti, sā –

‘‘Yo sukhaṃ dukkhato adda, dukkhamaddakkhi sallato;

Adukkhamasukhaṃ santaṃ, adakkhi naṃ aniccato’’ti. (saṃ. ni. 4.253; itivu. 53) –

Ādivacanato sabbaṃ vedanaṃ ‘‘dukkha’’nti passantī sukhasaññāya vedanāhetupariññāya paribandhakilesānaṃ gosīlādīhi bhavasuddhi hotīti vedanāssādena pavattassa bhavupādānasaṅkhātassa sīlabbatupādānassa vedanāvasena ‘‘anatthaṃ me acarī’’tiādinayappavattassa (dī. ni. 3.340; a. ni. 9.29; 10.79; dha. sa. 1237; vibha. 909, 960) byāpādakāyaganthassa dosasallassa vedanāssādavaseneva pavattassa bhavayogabhavābhavabhavoghasaṅkhātassa bhavarāgassa bhavapariññāya paribandhakakilesānaṃ vedanāvisayassa rāgassa dosāgatigamanassa ca pahānāya saṃvattatīti etamatthaṃ dasseti ‘‘vedanāsu vedanānupassī’’tiādinā.

Tathā cittānupassanā visesato aniccānupassanāti, sā cittaṃ ‘‘anicca’’nti passantī tattha yebhuyyena sattā niccasaññinoti niccasaññāya viññāṇāhārapariññāya paribandhakilesānaṃ niccābhinivesapaṭipakkhato eva diṭṭhupādānaṃ diṭṭhiyogasīlabbataparāmāsakāyaganthadiṭṭhāsavadiṭṭhoghasaṅkhātāya diṭṭhiyā niccasaññānimittassa ‘‘seyyohamasmī’’tiādinayappavattassa (dha. sa. 1239; vibha. 832, 866, 962) mānasallassa saññāpariññāya paṭipakkhakilesānaṃ saññāya rāgassa diṭṭhābhinivesassa appahīnattā uppajjanakassa bhayāgatigamanassa ca pahānāya saṃvattatīti imamatthaṃ dasseti ‘‘citte cittānupassī’’tiādinā.

Tathā dhammānupassanā visesato anattasaññāti, sā saṅkhāresu attasaññāya manosañcetanāhārapariññāya paṭipakkhakilesānaṃ sakkāyadiṭṭhiyā ‘‘idameva sacca’’nti (ma. ni. 2.187, 202-203; 3.27) pavattassa micchābhinivesassa micchābhinivesahetukāya avijjāyogaavijjāsavaavijjoghamohasallasaṅkhātāya avijjāya saṅkhārapariññāya paribandhakilesānaṃ saṅkhāresu rāgassa mohāgatigamanassa ca pahānāya saṃvattatīti imamatthaṃ dasseti ‘‘dhammesu dhammānupassī viharanto’’tiādinā. Sesaṃ uttānameva.

Samāropanahāravibhaṅgavaṇṇanā niṭṭhitā.

Niṭṭhitā ca hāravibhaṅgavaṇṇanā.

1. Desanāhārasampātavaṇṇanā

Evaṃ suparikammakatāya bhūmiyā nānāvaṇṇāni muttapupphāni pakiranto viya susikkhitasippācariyavicāritesu surattasuvaṇṇālaṅkāresu nānāvidharaṃsijālasamujjalāni vividhāni maṇiratanāni bandhanto viya mahāpathaviṃ parivattetvā pappaṭakojaṃ khādāpento viya yojanikamadhugaṇḍaṃ pīḷetvā sumadhurasaṃ pāyento viya ca āyasmā mahākaccāno nānāsuttapadese udāharanto soḷasa hāre vibhajitvā idāni te ekasmiṃyeva sutte yojetvā dassento hārasampātavāraṃ ārabhi. Ārabhanto ca yāyaṃ niddesavāre –

52.

‘‘Soḷasa hārā paṭhamaṃ, disalocanato disā viloketvā.

Saṅkhipiya aṅkusena hi, nayehi tīhi niddise sutta’’nti. –

Gāthā vuttā. Yasmā taṃ hāravibhaṅgavāro nappayojeti, vippakiṇṇavisayattā, nayavicārassa ca antaritattā . Anekehi suttapadesehi hārānaṃ vibhāgadassanameva hi hāravibhaṅgavāro. Hārasampātavāro pana taṃ payojeti, ekasmiṃyeva suttapadese soḷasa hāre yojetvāva tadanantaraṃ nayasamuṭṭhānassa kathitattā. Tasmā ‘‘soḷasa hārā paṭhama’’nti gāthaṃ paccāmasitvā ‘‘tassā niddeso kuhiṃ daṭṭhabbo, hārasampāte’’ti āha. Tassattho – ‘‘tassā gāthāya niddeso kattha daṭṭhabbo’’ti. Etena suttesu hārānaṃ yojanānayadassanaṃ hārasampātavāroti dasseti. Hārasampātapadassa attho vutto eva.

Arakkhitenacittenāti cakkhudvārādīsu satiārakkhābhāvena aguttena cittena. Micchādiṭṭhihatenāti sassatādimicchābhinivesadūsitena. Thinamiddhābhibhūtenāti cittassa kāyassa ca akalyatālakkhaṇehi thinamiddhehi ajjhotthaṭena. Vasaṃ mārassa gacchatīti kilesamārādīnaṃ yathākāmaṃ karaṇīyo hotīti ayaṃ tāva gāthāya padattho.

Pamādanti ‘‘arakkhitena cittenā’’ti idaṃ padaṃ chasu dvāresu sativosaggalakkhaṇaṃ pamādaṃ katheti. Taṃ maccuno padanti taṃ pamajjanaṃ guṇamāraṇato maccusaṅkhātassa mārassa vasavattanaṭṭhānaṃ, tena ‘‘arakkhitena cittena, vasaṃ mārassa gacchatī’’ti paṭhamapādaṃ catutthapādena sambandhitvā dasseti. So vipallāsoti yaṃ aniccassa khandhapañcakassa ‘‘nicca’’nti dassanaṃ, so vipallāso vipariyesaggāho. Tenevāha – ‘‘viparītaggāhalakkhaṇo vipallāso’’ti. Sabbaṃ vipallāsasāmaññena gahetvā tassa adhiṭṭhānaṃ pucchati ‘‘kiṃ vipallāsayatī’’ti. Sāmaññassa ca viseso adhiṭṭhānabhāvena voharīyatīti āha – ‘‘saññaṃ cittaṃ diṭṭhimitī’’ti. Taṃ ‘‘vipallāsayatī’’ti padena sambandhitabbaṃ. Tesu saññāvipallāso sabbamuduko, aniccādikassa visayassa micchāvasena upaṭṭhitākāraggahaṇamattaṃ migapotakānaṃ tiṇapurisakesu purisoti uppannasaññā viya. Cittavipallāso tato balavataro, amaṇiādike visaye maṇiādiākārena upaṭṭhahante tathā sanniṭṭhānaṃ viya niccādito sanniṭṭhānamattaṃ. Diṭṭhivipallāso pana sabbabalavataro yaṃ yaṃ ārammaṇaṃ yathā yathā upaṭṭhāti, tathā tathā naṃ sassatādivasena ‘‘idameva saccaṃ moghamañña’’nti abhinivisanto pavattati. Tattha saññāvipallāso cittavipallāsassa kāraṇaṃ, cittavipallāso diṭṭhivipallāsassa kāraṇaṃ hoti.

Idāni vipallāsānaṃ pavattiṭṭhānaṃ visayaṃ dassetuṃ ‘‘so kuhiṃ vipallāsayati, catūsu attabhāvavatthūsū’’ti āha. Tattha attabhāvavatthūsūti pañcasu upādānakkhandhesu. Te hi āhito ahaṃ māno etthāti attā, ‘‘attā’’ti bhavati ettha buddhi vohāro cāti attabhāvo, so eva subhādīnaṃ vipallāsassa ca adhiṭṭhānabhāvato vatthu cāti ‘‘attabhāvavatthū’’ti vuccati. ‘‘Rūpaṃ attato samanupassatī’’tiādinā tesaṃ sabbavipallāsamūlabhūtāya sakkāyadiṭṭhiyā pavattiṭṭhānabhāvena attabhāvavatthutaṃ dassetvā puna vipallāsānaṃ pavattiākārena saddhiṃ visayaṃ vibhajitvā dassetuṃ ‘‘rūpaṃ paṭhamaṃ vipallāsavatthu asubhe subha’’nti vuttaṃ. Taṃ sabbaṃ suviññeyyaṃ. Puna mūlakāraṇavasena vipallāse vibhajitvā dassetuṃ ‘‘dve dhammā cittassa saṃkilesā’’tiādimāha. Tattha kiñcāpi avijjārahitā taṇhā natthi, avijjā ca subhasukhasaññānampi paccayo eva, tathāpi taṇhā etāsaṃ sātisayaṃ paccayoti dassetuṃ ‘‘taṇhānivutaṃ…pe… dukkhe sukha’’nti vuttaṃ. Diṭṭhinivutanti diṭṭhisīsena avijjā vuttāti avijjānivutanti attho. Kāmañcettha taṇhārahitā diṭṭhi natthi, taṇhāpi diṭṭhiyā paccayo eva. Taṇhāpi ‘‘niccaṃ attā’’ti ayoniso ummujjantānaṃ tathāpavattamicchābhinivesassa moho visesapaccayoti dassetuṃ ‘‘diṭṭhinivutaṃ…pe… attā’’ti vuttaṃ.

Yo diṭṭhivipallāsoti ‘‘anicce niccaṃ, anattani attā’’ti pavattampi vipallāsadvayaṃ sandhāyāha – ‘‘so atītaṃ rūpaṃ…pe… atītaṃ viññāṇaṃ attato samanupassatī’’ti. Etena aṭṭhārasavidhopi pubbantānukappikavādo pacchimānaṃ dvinnaṃ vipallāsānaṃ vasena hotīti dasseti. Taṇhāvipallāsoti taṇhāmūlako vipallāso. ‘‘Asubhe subhaṃ, dukkhe sukha’’nti etaṃ vipallāsadvayaṃ sandhāya vadati. Anāgataṃ rūpaṃ abhinandatīti anāgataṃ rūpaṃ diṭṭhābhinandanavasena abhinandati. Anāgataṃ vedanaṃ, saññaṃ, saṅkhāre, viññāṇaṃ abhinandatīti etthāpi eseva nayo. Etena catucattālīsavidhopi aparantānukappikavādo yebhuyyena purimānaṃ dvinnaṃ vipallāsānaṃ vasena hotīti dasseti. Dve dhammā cittassa upakkilesāti evaṃ paramasāvajjassa vipallāsassa mūlakāraṇanti visesato dve dhammā cittassa upakkilesā taṇhā ca avijjā cāti te sarūpato dasseti. Tāhi visujjhantaṃ cittaṃ visujjhatīti paṭipakkhavasenapi tāsaṃ upakkilesabhāvaṃyeva vibhāveti, na hi taṇhāavijjāsu pahīnāsu koci saṃkilesadhammo na pahīyatīti. Yathā ca vipallāsānaṃ mūlakāraṇaṃ taṇhāvijjā, evaṃ sakalassāpi vaṭṭassa mūlakāraṇanti yathānusandhināva gāthaṃ niṭṭhapetuṃ ‘‘tesa’’ntiādi vuttaṃ. Tattha tesanti yesaṃ arakkhitaṃ cittaṃ micchādiṭṭhihatañca, tesaṃ. ‘‘Avijjānīvaraṇāna’’ntiādinā mārassa vasagamanena anādimatisaṃsāre saṃsaraṇanti dasseti.

Thinamiddhābhibhūtenāti ettha ‘‘thinaṃ nāmā’’tiādinā thinamiddhānaṃ sarūpaṃ dasseti. Tehi cittassa abhibhūtatā suviññeyyāvāti taṃ anāmasitvā kilesamāraggahaṇeneva taṃnimittā abhisaṅkhāramārakhandhamāramaccumārā gahitā evāti ‘‘kilesamārassa ca sattamārassa cā’’ti ca-saddena vā tesampi gahaṇaṃ katanti daṭṭhabbaṃ. So hi nivuto saṃsārābhimukhoti so māravasaṃ gato, tato eva nivuto kilesehi yāva na mārabandhanaṃ chijjati, tāva saṃsārābhimukhova hoti, na visaṅkhārābhimukhoti adhippāyo. Imāni bhagavatā dve saccāni desitāni. Kathaṃ desitāni?

Tattha duvidhā kathā abhidhammanissitā ca suttantanissitā ca. Tāsu abhidhammanissitā nāma arakkhitena cittenāti rattampi cittaṃ arakkhitaṃ, duṭṭhampi cittaṃ arakkhitaṃ, mūḷhampi cittaṃ arakkhitaṃ. Tattha rattaṃ cittaṃ aṭṭhannaṃ lobhasahagatacittuppādānaṃ vasena veditabbaṃ, duṭṭhaṃ cittaṃ dvinnaṃ paṭighacittuppādānaṃ vasena veditabbaṃ, mūḷhaṃ cittaṃ dvinnaṃ momūhacittuppādānaṃ vasena veditabbaṃ. Yāva imesaṃ cittuppādānaṃ vasena indriyānaṃ agutti agopāyanā apālanā anārakkhā sativosaggo pamādo cittassa asaṃvaro, evaṃ arakkhitaṃ cittaṃ hoti. Micchādiṭṭhihataṃ nāma cittaṃ catunnaṃ diṭṭhisampayuttacittuppādānaṃ vasena veditabbaṃ, thinamiddhābhibhūtaṃ nāma cittaṃ pañcannaṃ sasaṅkhārikākusalacittuppādānaṃ vasena veditabbaṃ. Evaṃ sabbepi aggahitaggahaṇena dvādasa akusalacittuppādā honti. Te ‘‘katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hotī’’tiādinā cittuppādakaṇḍe (dha. sa. 365) akusalacittuppādadesanāvasena vitthārato vattabbā. Mārassāti ettha pañca mārā. Tesu kilesamārassa catunnaṃ āsavānaṃ catunnaṃ oghānaṃ catunnaṃ yogānaṃ catunnaṃ ganthānaṃ catunnaṃ upādānānaṃ aṭṭhannaṃ nīvaraṇānaṃ dasannaṃ kilesavatthūnaṃ vasena āsavagocchakādīsu (dha. sa. dukamātikā 14-19, 1102) vuttanayena, tathā ‘‘jātimado gottamado ārogyamado’’tiādinā khuddakavatthuvibhaṅge (vibha. 832) āgatānaṃ sattannaṃ kilesānañca vasena vibhāgo vattabbo. Ayaṃ tāvettha abhidhammanissitā kathā.

Suttantanissitā (ma. ni. 1.347; a. ni. 11.17) pana arakkhitena cittenāti cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati. Sotena …pe… ghānena… jivhāya… kāyena… manasā…pe… manindriyena saṃvaraṃ āpajjati (ma. ni. 1.347, 411, 421; 2.419; 3.15, 75). Evaṃ arakkhitaṃ cittaṃ hoti. Micchādiṭṭhihatena cāti micchādiṭṭhihataṃ nāma cittaṃ pubbantakappanavasena vā aparantakappanavasena vā pubbantāparantakappanavasena vā micchābhinivisantassa ayoniso ummujjantassa ‘‘sassato lokoti vā…pe… neva hoti na na hoti tathāgato paraṃ maraṇā’’ti (vibha. 937; paṭi. ma. 1.140) vā yā diṭṭhi, tāya hataṃ upahataṃ. Yā ca kho ‘‘imā cattāro sassatavādā…pe… pañca paramadiṭṭhadhammanibbānavādā’’ti brahmajāle (dī. ni. 1.30 ādayo) pañcattaye (ma. ni. 3.21 ādayo) ca āgatā dvāsaṭṭhi diṭṭhiyo, tāsaṃ vasena cittassa micchādiṭṭhihatabhāvo kathetabbo.

Thinamiddhābhibhūtenāti thinaṃ nāma cittassa akammaññatā. Middhaṃ nāma vedanādikkhandhattayassa akammaññatā. Tathā thinaṃ anussāhasaṃhananaṃ. Middhaṃ asattivighāto. Iti thinena middhena ca cittaṃ abhibhūtaṃ ajjhotthaṭaṃ upaddutaṃ saṅkocanappattaṃ layāpannaṃ. Vasaṃ mārassa gacchatīti vaso nāma icchā lobho adhippāyo ruci ākaṅkhā āṇā āṇatti. Māroti pañca mārā – khandhamāro abhisaṅkhāramāro maccumāro devaputtamāro kilesamāroti. Gacchatīti tesaṃ vasaṃ icchaṃ…pe… āṇattiṃ gacchati upagacchati upeti vattati anuvattati nātikkamatīti. Tena vuccati – ‘‘vasaṃ mārassa gacchatī’’ti.

Tattha yathāvuttā akusalā dhammā, taṇhāvijjā eva vā samudayasaccaṃ. Yo so ‘‘vasaṃ mārassa gacchatī’’ti vutto, so ye pañcupādānakkhandhe upādāya paññatto, te pañcakkhandhā dukkhasaccaṃ. Evaṃ bhagavatā idha dve saccāni desitāni. Tenevāha – ‘‘dukkhaṃ samudayo cā’’ti. Tesaṃ bhagavā pariññāya ca pahānāya ca dhammaṃ desetīti vuttamevatthaṃ pākaṭataraṃ kātuṃ ‘‘dukkhassa pariññāya samudayassa pahānāyā’’ti vuttaṃ. Kathaṃ desetīti ce –

‘‘Tasmā rakkhitacittassa, sammāsaṅkappagocaro;

Sammādiṭṭhiṃ purakkhatvā, ñatvāna udayabbayaṃ;

Thinamiddhābhibhū bhikkhu, sabbā duggatiyo jahe’’ti. (udā. 32) –

Gāthāya . Tassattho – yasmā arakkhitena cittena vasaṃ mārassa gacchati, tasmā satisaṃvarena manacchaṭṭhānaṃ indriyānaṃ rakkhaṇena rakkhitacitto assa. Sammāsaṅkappagocaroti yasmā kāmasaṅkappādimicchāsaṅkappagocaro tathā tathā ayoniso vikappetvā nānāvidhāni micchādassanāni gaṇhāti. Tato eva ca micchādiṭṭhihatena cittena vasaṃ mārassa gacchati, tasmā yonisomanasikārena kammaṃ karonto nekkhammasaṅkappādisammāsaṅkappagocaro assa. Sammādiṭṭhiṃ purakkhatvāti sammāsaṅkappagocaratāya vidhutamicchādassano kammassakatālakkhaṇaṃ yathābhūtañāṇalakkhaṇañca sammādiṭṭhiṃ pubbaṅgamaṃ katvā sīlasamādhīsu yuttappayutto. Tato eva ca ñatvāna udayabbayaṃ pañcasu upādānakkhandhesu samapaññāsāya ākārehi uppādaṃ nirodhañca ñatvā vipassanaṃ ussukkāpetvā anukkamena ariyamagge gaṇhanto aggamaggena thinamiddhābhibhū bhikkhu sabbā duggatiyo jaheti evaṃ sabbaso bhinnakilesattā bhikkhu khīṇāsavo yathāsambhavaṃ tividhadukkhatāyogena duggatisaṅkhātā sabbāpi gatiyo jaheyya, tāsaṃ parabhāge nibbāne tiṭṭheyyāti attho.

Yaṃ taṇhāya avijjāya ca pahānaṃ, ayaṃ nirodhoti pahānassa nirodhassa paccayabhāvato asaṅkhatadhātu pahānaṃ nirodhoti ca vuttā. Imāni cattāri saccānīti purimagāthāya purimāni dve, pacchimagāthāya pacchimāni dveti dvīhi gāthāhi bhāsitāni imāni cattāri ariyasaccāni. Tesu samudayena assādo, dukkhena ādīnavo, magganirodhehi nissaraṇaṃ, sabbagatijahanaṃ phalaṃ, rakkhitacittatādiko upāyo, arakkhitacittatādinisedhanamukhena rakkhitacittatādīsu niyojanaṃ bhagavato āṇattīti. Evaṃ desanāhārapadatthā assādādayo niddhāretabbā. Tenevāha – ‘‘niyutto desanāhārasampāto’’ti.

Desanāhārasampātavaṇṇanā niṭṭhitā.

2. Vicayahārasampātavaṇṇanā

53. Evaṃ desanāhārasampātaṃ dassetvā idāni vicayahārasampātaṃ dassento yasmā desanāhārapadatthavicayo vicayahāro, tasmā desanāhāre vipallāsahetubhāvena niddhāritāya taṇhāya kusalādivibhāgapavicayamukhena vicayahārasampātaṃ dassetuṃ ‘‘tattha taṇhā duvidhā’’tiādi āraddhaṃ. Tattha kusalāti kusaladhammārammaṇā. Kusala-saddo cettha bāhitikasutte (ma. ni. 2.358 ādayo) viya anavajjatthe daṭṭhabbo. Kasmā panettha taṇhā kusalapariyāyena uddhaṭā? Heṭṭhā desanāhāre vipallāsahetubhāvena taṇhaṃ uddharitvā tassā vasena saṃkilesapakkho dassito. Vicittapaṭibhānatāya pana idhāpi taṇhāmukheneva vodānapakkhaṃ dassetuṃ kusalapariyāyena taṇhā uddhaṭā. Tattha saṃsāraṃ gametīti saṃsāragāminī, saṃsāranāyikāti attho. Apacayaṃ nibbānaṃ gametīti apacayagāminī. Kathaṃ pana taṇhā apacayagāminīti? Āha ‘‘pahānataṇhā’’ti. Tadaṅgādippahānassa hetubhūtā taṇhā. Kathaṃ pana ekantasāvajjāya taṇhāya kusalabhāvoti? Sevitabbabhāvato. Yathā taṇhā, evaṃ mānopi duvidho kusalopi akusalopi, na taṇhā evāti taṇhāya nidassanabhāvena māno vutto.

Tattha mānassa yathādhippetaṃ kusalādibhāvaṃ dassetuṃ ‘‘yaṃ mānaṃ nissāyā’’tiādimāha. Vuttañhetaṃ bhagavatā – ‘‘mānamahaṃ, devānaminda, duvidhena vadāmi sevitabbampi asevitabbampī’’tiādi. Yaṃ nekkhammassitaṃ domanassantiādi ‘‘kusalā’’ti vuttataṇhāya sarūpadassanatthaṃ vuttaṃ. Tattha nekkhammassitaṃ domanassaṃ nāma –

‘‘Tattha katamāni cha nekkhammassitāni domanassāni? Rūpānaṃtveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ ‘pubbe ceva rūpā etarahi ca, sabbete rūpā aniccā dukkhā vipariṇāmadhammā’ti evametaṃ yathābhūtaṃ sammappaññāya disvā anuttaresu vimokkhesu pihaṃ upaṭṭhāpeti ‘kudāssu nāmāhaṃ tadāyatanaṃ upasampajja viharissāmi, yadariyā etarahi āyatanaṃ upasampajja viharantī’ti. Iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati pihā, pihāpaccayā domanassaṃ. Yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati nekkhammassitaṃ domanassa’’nti (ma. ni. 3.307) –

Evaṃ chasu dvāresu iṭṭhārammaṇe āpāthagate anuttaravimokkhasaṅkhātaariyaphaladhammesu pihaṃ upaṭṭhāpetvā tadadhigamāya aniccādivasena vipassanaṃ upaṭṭhāpetvā ussukkāpetuṃ asakkontassa ‘‘imampi pakkhaṃ imampi māsaṃ, imampi saṃvaccharaṃ, vipassanaṃ ussukkāpetvā ariyabhūmiṃ sampāpuṇituṃ nāsakkhi’’nti anusocato uppannaṃ domanassaṃ nekkhammavasena vipassanāvasena anussativasena paṭhamajjhānādivasena paṭipattiyā hetubhāvena uppajjanato nekkhammassitaṃ domanassaṃ nāma. Ayaṃ taṇhā kusalāti ayaṃ ‘‘pihā’’ti vuttā taṇhā kusalā. Kathaṃ? Rāgavirāgā cetovimutti, tadārammaṇā kusalāti. Idaṃ vuttaṃ hoti – rāgavirāgā cetovimutti, na sabhāvena kusalā, anavajjaṭṭhena kusalā. Taṃ uddissa pavattiyā tadārammaṇā pana taṇhā kusalārammaṇatāya kusalāti. Avijjāvirāgā paññāvimutti anavajjaṭṭhena kusalā. Tassāti paññāvimuttiyā . Yāya vasena ‘‘tasmā rakkhitacittassā’’ti gāthāyaṃ ‘‘sabbā duggatiyo jahe’’ti vuttaṃ.

Iti cirataraṃ vipassanāparivāsaṃ parivasitvā dukkhāpaṭipadādandhābhiññāya adhigatāya paññāvimuttiyā vasena vicayahārasampātaṃ dassetuṃ ‘‘tassā ko pavicayo’’tiādi āraddhaṃ. Tattha yasmā paññāvimutti ariyamaggamūlikā, tasmā catutthajjhānapādake ariyamaggadhamme uddisitvā tesaṃ āgamanapaṭipadaṃ dassetuṃ ‘‘kattha daṭṭhabbo, catutthe jhāne’’tiādi vuttaṃ. Tattha pāramitāyāti ukkaṃsagatāya catutthajjhānabhāvanāya. Yehi aṭṭhahi aṅgehi samannāgataṃ catutthajjhānacittaṃ vuttaṃ, tāni aṅgāni dassetuṃ ‘‘parisuddha’’ntiādi vuttaṃ.

Tattha upekkhāsatipārisuddhibhāvena parisuddhaṃ. Parisuddhattā eva pariyodātaṃ, pabhassaranti vuttaṃ hoti. Sukhādīnaṃ paccayaghātena vītarāgādiaṅgaṇattā anaṅgaṇaṃ. Anaṅgaṇattā eva vigatūpakkilesaṃ, aṅgaṇena hi cittaṃ upakkilissati, subhāvitattā mudubhūtaṃ vasibhāvappattanti attho. Vase vattamānañhi cittaṃ ‘‘mudū’’ti vuccati. Muduttā eva ca kammaniyaṃ, kammakkhamaṃ kammayogganti attho. Muduñhi cittaṃ kammaniyaṃ hoti , evaṃ bhāvitaṃ muduñca hoti kammaniyañca, yathayidaṃ, bhikkhave, citta’’nti (a. ni. 1.22). Etesu parisuddhabhāvādīsu ṭhitattā ṭhitaṃ. Ṭhitattāyeva āneñjappattaṃ, acalaṃ niriñjananti attho. Mudukammaññabhāvena vā attano vase ṭhitattā ṭhitaṃ. Saddhādīhi pariggahitattā āneñjappattaṃ. Saddhāpariggahitañhi cittaṃ assaddhiyena na iñjati, vīriyapariggahitaṃ kosajjena na iñjati, satipariggahitaṃ pamādena na iñjati, samādhipariggahitaṃ uddhaccena na iñjati, paññāpariggahitaṃ avijjāya na iñjati, obhāsagataṃ kilesandhakārena na iñjati. Imehi chahi dhammehi pariggahitaṃ āneñjappattaṃ hoti. Evaṃ aṭṭhaṅgasamannāgataṃ cittaṃ abhinīhārakkhamaṃ hoti. Abhiññāsacchikaraṇīyānaṃ dhammānaṃ abhiññāsacchikiriyāya.

Aparo nayo – catutthajjhānasamādhinā samāhitaṃ cittaṃ nīvaraṇadūrībhāvena parisuddhaṃ. Vitakkādisamatikkamena pariyodātaṃ. Jhānapaṭilābhapaccanīkānaṃ pāpakānaṃ icchāvacarānaṃ abhāvena anaṅgaṇaṃ. Icchāvacarānanti icchāya avacarānaṃ icchāvasena otiṇṇānaṃ pavattānaṃ nānappakārānaṃ kopaapaccayānanti attho. Abhijjhādīnaṃ cittupakkilesānaṃ vigamena vigatūpakkilesaṃ. Ubhayampi cetaṃ anaṅgaṇasuttavatthasuttānaṃ (ma. ni. 1.57 ādayo; 70 ādayo) vasena veditabbaṃ. Vasippattiyā mudubhūtaṃ. Iddhipādabhāvūpagamena kammaniyaṃ. Bhāvanāpāripūriyā paṇītabhāvūpagamena ṭhitaṃ āneñjappattaṃ. Yathā āneñjabhāvappattaṃ āneñjappattaṃ hoti, evaṃ ṭhitanti attho. Evampi aṭṭhaṅgasamannāgataṃ cittaṃ abhinīhārakkhamaṃ hoti. Abhiññāsacchikaraṇīyānaṃ dhammānaṃ abhiññāsacchikiriyāya pādakaṃ padaṭṭhānabhūtaṃ. Tenevāha – ‘‘so tattha aṭṭhavidhaṃ adhigacchati cha abhiññā dve ca visese’’ti.

Tattha soti adhigatacatutthajjhāno yogī. Tatthāti tasmiṃ catutthajjhāne adhiṭṭhānabhūte. Aṭṭhavidhaṃ adhigacchatīti aṭṭhavidhaṃ guṇaṃ adhigacchati. Ko pana so aṭṭhavidho guṇoti? Āha ‘‘cha abhiññā dve ca visese’’ti. Manomayiddhi vipassanāñāṇañca. Taṃ cittanti catutthajjhānacittaṃ. ‘‘Yato parisuddhaṃ, tato pariyodāta’’ntiādinā purimaṃ purimaṃ pacchimassa pacchimassa kāraṇavacananti dasseti. Tadubhayanti yesaṃ rāgādiaṅgaṇānaṃ abhijjhādiupakkilesānañca abhāvena ‘‘anaṅgaṇaṃ vigatūpakkilesa’’nti ca vuttaṃ. Tāni aṅgaṇāni upakkilesā cāti taṃ ubhayaṃ. Tadubhayaṃ taṇhāsabhāvattā taṇhāya anulomanato ca taṇhāpakkho. Yā ca iñjanāti yā ca cittassa asamādānena phandanā. Aṭṭhitīti anavaṭṭhānaṃ. Ayaṃ diṭṭhipakkhoti yā iñjanā aṭṭhiti ca, ayaṃ micchābhinivesahetutāya diṭṭhipakkho.

‘‘Cattāri indriyānī’’tiādinā vedanātopi catutthajjhānaṃ vibhāveti. Evaṃ aṭṭhaṅgasamannāgataṃ catutthajjhānacittaṃ upari abhiññādhigamāya abhinīhārakkhamaṃ hoti. Sā ca abhinīhārakkhamatā cuddasahi ākārehi ciṇṇavasibhāvasseva hoti. So ca vasibhāvo aṭṭhasamāpattilābhino, na rūpāvacarajjhānamattalābhinoti āruppasamāpattiyā manasikāravidhiṃ dassento ‘‘so uparimaṃ samāpattiṃ santato manasikarotī’’tiādimāha. Tattha uparimaṃ samāpattinti ākāsānañcāyatanasamāpattiṃ. Santato manasikarotīti aṅgasantatāyapi ārammaṇasantatāyapi ‘‘santā’’ti manasikaroti. Yato yato hi āruppasamāpattiṃ santato manasikaroti, tato tato rūpāvacarajjhānaṃ avūpasantaṃ hutvā upaṭṭhāti. Tenevāha – ‘‘tassa uparimaṃ…pe… saṇṭhahatī’’ti. Ukkaṇṭhā ca paṭighasaññāti paṭighasaññāsaṅkhātāsu pañcaviññāṇasaññāsu anabhirati saṇṭhahati. ‘‘So sabbaso’’tiādinā ekadesena āruppasamāpattiṃ dasseti. Abhiññābhinīhāro rūpasaññāti rūpāvacarasaññā nāmetā yāvadeva abhiññatthābhinīhāramattaṃ, na pana arūpāvacarasamāpattiyo viya santāti adhippāyo. Vokāro nānattasaññāti nānattasaññā nāmetā nānārammaṇesu vokāro, tattha cittassa ākulappavattīti attho. Samatikkamatīti evaṃ tattha ādīnavadassī hutvā tā samatikkamati. Paṭighasaññā cassa abbhatthaṃ gacchatīti assa ākāsānañcāyatanasamāpattiṃ adhigacchantassa yogino dasapi paṭighasaññā vigacchanti. Iminā paṭhamāruppasamāpattimāha.

Evaṃ samāhitassāti evaṃ iminā vuttanayena rūpāvacarajjhāne cittekaggatāyapi samatikkamena samāhitassa. Samāhitassāti āruppasamādhinā santavuttinā samāhitassa. Obhāsoti yo pure rūpāvacarajjhānobhāso. Antaradhāyatīti so rūpāvacarajjhānobhāso arūpāvacarajjhānasamāpajjanakāle vigacchati. Dassanañcāti rūpāvacarajjhānacakkhunā dassanañca antaradhāyati. So samādhīti so yathāvutto rūpārūpasamādhi. Chaḷaṅgasamannāgatoti upakārakaparikkhārasabhāvabhūtehi chahi aṅgehi samannāgato. Paccavekkhitabboti pati avekkhitabbo, punappunaṃ cintetabboti attho. Paccavekkhaṇākāraṃ saha visayena dassetuṃ ‘‘anabhijjhāsahagata’’ntiādi vuttaṃ. Tattha sabbaloketi sabbasmiṃ piyarūpe sātarūpe sattaloke saṅkhāraloke ca. Tena kāmacchandassa pahānamāha. Tathā ‘‘abyāpanna’’ntiādinā byāpādakosajjasārambhasāṭheyyavikkhepasammosānaṃ pahānaṃ. Puna tāni cha aṅgāni samathavipassanāvasena vibhajitvā dassetuṃ ‘‘yañca anabhijjhāsahagata’’ntiādi vuttaṃ. Taṃ sabbaṃ suviññeyyaṃ.

54. Ettāvatā ‘‘paññāvimuttī’’ti vuttassa arahattaphalassa samādhimukhena pubbabhāgapaṭipadaṃ dassetvā idāni arahattaphalasamādhiṃ dassetuṃ ‘‘so samādhī’’tiādi vuttaṃ. Tattha so samādhīti yo so sammāsamādhi. Pubbe vuttassa ariyamaggasamādhissa phalabhūto samādhi pañcavidhena veditabbo idāni vuccamānehi pañcahi paccavekkhaṇañāṇehi attano paccavekkhitabbākārasaṅkhātena pañcavidhena veditabbo. ‘‘Ayaṃ samādhi paccuppannasukho’’tiādīsu arahattaphalasamādhi appitappitakkhaṇe sukhattā paccuppannasukho. Purimo purimo pacchimassa pacchimassa samādhisukhassa paccayattā āyatiṃ sukhavipāko. Kilesehi ārakattā ariyo. Kāmāmisavaṭṭāmisalokāmisānaṃ abhāvā nirāmiso. Buddhādīhi mahāpurisehi sevitattā akāpurisasevito. Aṅgasantatāya sabbakilesadarathasantatāya ca santo. Atittikaraṭṭhena paṇīto. Kilesapaṭippassaddhiyā laddhattā, kilesapaṭippassaddhibhāvena vā laddhattā paṭippassaddhiladdho. Passaddhaṃ passaddhīti hi idaṃ atthato ekaṃ. Paṭippassaddhikilesena vā arahatā laddhattāpi paṭippassaddhiladdho. Ekodibhāvena adhigatattā, ekodibhāvameva vā adhigatattā ekodibhāvādhigato. Appaguṇasāsavasamādhi viya sasaṅkhārena sappayogena paccanīkadhamme niggayha kilese vāretvā anadhigatattā nasasaṅkhāraniggayhavāritagatoti.

Yato yato bhāgato tañca samādhiṃ samāpajjanto, tato vā vuṭṭhahanto sativepullappatto satova samāpajjati satova vuṭṭhahati, yathāparicchinnakālavasena vā sato samāpajjati sato vuṭṭhahati. Tasmā yadettha ‘‘ayaṃ samādhi paccuppannasukho ceva āyatiñca sukhavipāko’’ti evaṃ paccavekkhantassa paccattameva aparappaccayañāṇaṃ uppajjati, ayameko ākāro. Esa nayo sesesupi. Evametesaṃ pañcannaṃ paccavekkhitabbākārānaṃ vasena samādhi pañcavidhena veditabbo.

Puna ‘‘yo ca samādhī’’tiādinā arahattaphale samathavipassanāvibhāgaṃ dasseti. Tattha samādhisukhassa ‘‘sukha’’nti adhippetattā ‘‘yo ca samādhi paccuppannasukho, yo ca samādhi āyatiṃ sukhavipāko, ayaṃ samatho’’ti vuttaṃ. Ariyanirāmisādibhāvo pana paññānubhāvena nipphajjatīti āha – ‘‘yo ca samādhi ariyo…pe… ayaṃ vipassanā’’ti.

Evaṃ arahattaphalasamādhiṃ vibhāgena dassetvā idāni tassa pubbabhāgapaṭipadaṃ samādhivibhāgena dassetuṃ ‘‘so samādhī’’ti vuttaṃ. Tattha so samādhīti yo so arahattaphalasamādhissa pubbabhāgapaṭipadāyaṃ vutto rūpāvacaracatutthajjhānasamādhi, so samādhi. Pañcavidhenāti vakkhamānena pañcappakārena veditabbo. ‘‘Pītipharaṇatā’’tiādīsu pītiṃ pharamānā uppajjatīti dvīsu jhānesu paññā pītipharaṇatā nāma. Sukhaṃ pharamānā uppajjatīti tīsu jhānesu paññā sukhapharaṇatā nāma. Paresaṃ ceto pharamānā uppajjatīti cetopariyapaññā cetopharaṇatā nāma. Ālokapharaṇe uppajjatīti dibbacakkhupaññā ālokapharaṇatā nāma. Paccavekkhaṇañāṇaṃ paccavekkhaṇānimittaṃ nāma. Vuttampi cetaṃ ‘‘dvīsu jhānesu paññā pītipharaṇatā, tīsu jhānesu paññā sukhapharaṇatā, paracitte ñāṇaṃ cetopharaṇatā, dibbacakkhu ālokapharaṇatā, tamhā tamhā samādhimhā vuṭṭhitassa paccavekkhaṇañāṇaṃ paccavekkhaṇanimitta’’nti (vibha. 804).

Idha samathavipassanāvibhāgaṃ dassetuṃ ‘‘yo ca pītipharaṇo’’tiādi vuttaṃ. Ettha ca paññāsīsena desanā katāti paññāvasena saṃvaṇṇanā katā. Paññā pītipharaṇatātiādīsu samādhisahagatā evāti tattha samādhivasena samatho uddhaṭo. Tasmā pītisukhacetopharaṇatā visesato samādhivipphāravasena ijjhantīti tā ‘‘samatho’’ti vuttā. Itarāni ñāṇavipphāravasenāti tāni ‘‘vipassanā’’ti vuttāni.

55. Idāni taṃ samādhiṃ ārammaṇavasena vibhajitvā dassetuṃ ‘‘dasa kasiṇāyatanānī’’tiādi vuttaṃ. Tattha kasiṇajjhānasaṅkhātāni kasiṇāni ca tāni yogino sukhavisesānaṃ adhiṭṭhānabhāvato, manāyatanadhammāyatanabhāvato ca āyatanāni cāti kasiṇāyatanāni. Pathavīkasiṇanti kataparikammaṃ pathavīmaṇḍalampi, tattha pavattaṃ uggahapaṭibhāganimittampi, tasmiṃ nimitte uppannajjhānampi vuccati. Tesu jhānaṃ idhādhippetaṃ. Ākāsakasiṇanti kasiṇugghāṭimākāse pavattapaṭhamāruppajjhānaṃ. Viññāṇakasiṇanti paṭhamāruppaviññāṇārammaṇaṃ dutiyāruppajjhānaṃ. Pathavīkasiṇādike suddhasamathabhāvanāvasena pavattite sandhāya ‘‘imāni aṭṭha kasiṇāni samatho’’ti vuttaṃ. Sesakasiṇadvayaṃ vipassanādhiṭṭhānabhāvena pavattaṃ ‘‘vipassanā’’ti vuttaṃ.

Evanti iminā nayena. Sabbo ariyamaggoti sammādiṭṭhiādibhāvena abhinnopi ariyamaggo satipaṭṭhānādipubbabhāgapaṭipadābhedena anekabhedabhinno niravaseso ariyamaggo. Yena yena ākārenāti anabhijjhādīsu, paccuppannasukhatādīsu ca ākāresu yena yena ākārena vutto. Tena tenāti tesu tesu ākāresu ye ye samathavasena, ye ca ye ca vipassanāvasena yojetuṃ sambhavanti, tena tena ākārena samathavipassanāhi ariyamaggo vicinitvā yojetabbo. Teti samathādhiṭṭhānavipassanādhammā. Tīhi dhammehi saṅgahitāti tīhi anupassanādhammehi saṅgahitā, gaṇanaṃ gatāti attho. Katamehi tīhīti? Āha ‘‘aniccatāya dukkhatāya anattatāyā’’ti. Aniccatāya sahacaraṇato vipassanā ‘‘aniccatā’’ti vuttā. Esa nayo sesesupi.

So samathavipassanaṃ bhāvayamāno tīṇi vimokkhamukhāni bhāvayatīti so ariyamaggādhigamāya yuttappayutto yogī kālena samathaṃ samāpajjanavasena kālena vipassanaṃ sammasanavasena vaḍḍhayamāno animittavimokkhamukhādisaṅkhātā tisso anupassanā brūheti. Tayo khandhe bhāvayatīti tisso anupassanā uparūparivisesaṃ pāpento sīlakkhandho samādhikkhandho paññākkhandhoti ete tayo khandhe vaḍḍheti. Yasmā pana tīhi khandhehi ariyo aṭṭhaṅgiko maggo saṅgahito, tasmā ‘‘tayo khandhe bhāvayanto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayatī’’ti vuttaṃ.

Idāni yesaṃ puggalānaṃ yattha sikkhantānaṃ visesato niyyānamukhāni yesañca kilesānaṃ paṭipakkhabhūtāni tīṇi vimokkhamukhāni, tehi saddhiṃ tāni dassetuṃ ‘‘rāgacarito’’tiādi vuttaṃ. Tattha animittena vimokkhamukhenāti aniccānupassanāya. Sā hi niccanimittādisamugghāṭanena animitto, rāgādīnaṃ samucchedavimuttiyā vimokkhoti laddhanāmassa ariyamaggassa mukhabhāvato dvārabhāvato ‘‘animittavimokkhamukha’’nti vuccati. Adhicittasikkhāyāti samādhismiṃ. Sukhavedanīyaṃ phassaṃ anupagacchantoti sukhavedanāya hitaṃ sukhavedanākāraṇato phassaṃ taṇhāya anupagacchanto. Sukhaṃ vedanaṃ parijānantoti ‘‘ayaṃ sukhā vedanā vipariṇāmādinā dukkhā’’ti parijānanto, savisayaṃ rāgaṃ samatikkanto. ‘‘Rāgamalaṃ pavāhento’’tiādinā tehi pariyāyehi rāgasseva pahānamāha. ‘‘Dosacarito puggalo’’tiādīsupi vuttanayānusārena attho veditabbo.

Paññādhikassa santatisamūhakiccārammaṇādighanavinibbhogena saṅkhāresu attasuññatā pākaṭā hotīti visesato anattānupassanā paññāpadhānāti āha – ‘‘suññatavimokkhamukhaṃ paññākkhandho’’ti. Tathā saṅkhārānaṃ sarasapabhaṅgutāya ittarakhaṇattā uppannānaṃ tattha tattheva bhijjanaṃ sammā samāhitasseva pākaṭaṃ hotīti visesato aniccānupassanā samādhippadhānāti āha – ‘‘animittavimokkhamukhaṃ samādhikkhandho’’ti. Tathā sīlesu paripūrakārino khantibahulassa uppannaṃ dukkhaṃ aratiñca abhibhuyya viharato saṅkhārānaṃ dukkhatā vibhūtā hotīti dukkhānupassanā sīlappadhānāti āha – ‘‘appaṇihitavimokkhamukhaṃ sīlakkhandho’’ti. Iti tīhi vimokkhamukhehi tiṇṇaṃ khandhānaṃ saṅgahitattā vuttaṃ – ‘‘so tīṇi vimokkhamukhāni bhāvayanto tayo khandhe bhāvayatī’’ti. Yasmā ca tīhi ca khandhehi ariyassa aṭṭhaṅgikassa maggassa saṅgahitattā tayo khandhe bhāvayanto ‘‘ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayatī’’ti vuttaṃ. Tasmā tehi tassa saṅgahaṃ dassento ‘‘yā ca sammāvācā’’tiādimāha.

Puna tiṇṇaṃ khandhānaṃ samathavipassanābhāvaṃ dassetuṃ ‘‘sīlakkhandho’’tiādi vuttaṃ. Tattha sīlakkhandhassa khantipadhānattā, samādhissa bahūpakārattā ca samathapakkhabhajanaṃ daṭṭhabbaṃ. Bhavaṅgānīti upapattibhavassa aṅgāni. Dve padānīti dve pādā. Yebhuyyena hi pañcadasa caraṇadhammā sīlasamādhisaṅgahitāti. Bhāvitakāyoti ābhisamācārikasīlassa pāripūriyā bhāvitakāyo. Ādibrahmacariyakasīlassa pāripūriyā bhāvitasīlo. Atha vā bhāvitakāyoti indriyasaṃvarena bhāvitapañcadvārakāyo. Bhāvitasīloti avasiṭṭhasīlavasena bhāvitasīlo. Sammā kāyabhāvanāya sati accantaṃ kāyaduccaritappahānaṃ anavajjañca uṭṭhānaṃ sampajjati. Tathā anuttare sīle sijjhamāne anavasesato micchāvācāya micchājīvassa ca pahānaṃ sampajjati. Cittapaññāsu ca bhāvitāsu sammāsatisammāsamādhisammādiṭṭhisammāsaṅkappā bhāvanāpāripūriṃ gatā eva honti taṃsabhāvattā tadubhayakāraṇattā cāti imamatthaṃ dasseti ‘‘kāye bhāviyamāne’’tiādinā.

Pañcavidhaṃ adhigamaṃ gacchatīti ariyamaggādhigamameva avatthāvisesavasena pañcadhā vibhajitvā dasseti. Ariyamaggo hi khippaṃ sakiṃ ekacittakkhaṇeneva catūsu saccesu attanā adhigantabbaṃ adhigacchatīti na tassa lokiyasamāpattiyā viya vasibhāvanākiccaṃ atthīti khippādhigamo ca hoti. Pajahitabbānaṃ accantavimuttivasena pajahanato vimuttādhigamo ca. Lokiyehi mahantānaṃ sīlakkhandhādīnaṃ adhigamanabhāvato mahādhigamo ca. Tesaṃyeva vipulaphalānaṃ adhigamanato vipulādhigamo ca. Attanā kattabbassa kassaci anavasesato anavasesādhigamo ca hotīti. Ke panete adhigamā? Keci samathānubhāvena, keci vipassanānubhāvenāti imaṃ vibhāgaṃ dassetuṃ ‘‘tattha samathenā’’tiādi vuttaṃ.

56. Iti mahāthero ‘‘tasmā rakkhitacittassā’’ti gāthāya vasena arahattaphalavimuttimukhena vicayahārasampātaṃ niddisanto desanākusalatāya anekehi suttappadesehi tassā pubbabhāgapaṭipadāya bhāvanāvisesānaṃ bhāvanānisaṃsānañca vibhajanavasena nānappakārato vicayahāraṃ dassetvā idāni dasannaṃ tathāgatabalānampi vasena taṃ dassetuṃ ‘‘tattha yo desayatī’’tiādimāha. Ovādena sāvake na visaṃvādayatīti attano anusiṭṭhiyā dhammassa savanato ‘‘sāvakā’’ti laddhanāme veneyye na vippalambheti na vañceti, visaṃvādanahetūnaṃ pāpadhammānaṃ ariyamaggena bodhimūle eva suppahīnattā. Tividhanti tippakāraṃ, tīhi ākārehīti attho. Idaṃ karothāti imaṃ saraṇagamanaṃ sīlādiñca upasampajja viharatha. Iminā upāyena karothāti anenapi vidhinā saraṇāni sodhentā sīlādīni paripūrentā sampādetha. Idaṃ vo kurumānānanti idaṃ saraṇagamanaṃ sīlādiñca tumhākaṃ anutiṭṭhantānaṃ diṭṭhadhammasamparāyanibbānānaṃ vasena hitāya sukhāya ca bhavissati, tāni sampādethāti attho.

Evaṃ ovadanākāraṃ dassetvā yaṃ vuttaṃ – ‘‘ovādena sāvake na visaṃvādayatī’’ti, taṃ tathāgatabalehi vibhajitvā dassetuṃ ‘‘so tathā ovadito’’tiādimāha. Tattha tathāti tena pakārena ‘‘idaṃ karotha, iminā upāyena karothā’’tiādinā vuttappakārena. Ovaditoti dhammadesanāya sāsito. Anusiṭṭhoti tasseva vevacanaṃ. Tathā karontoti yathānusiṭṭhaṃ tathā karonto. Taṃ bhūminti yassā bhūmiyā adhigamatthāya ovadito, taṃ dassanabhūmiñca bhāvanābhūmiñca. Netaṃ ṭhānaṃ vijjatīti etaṃ kāraṇaṃ na vijjati. Kāraṇañhi tiṭṭhati ettha phalaṃ tadāyattavuttitāyāti ‘‘ṭhāna’’nti vuccati. Dutiyavāre bhūminti sīlakkhandhena pattabbaṃ sampattibhavasaṅkhātaṃ bhūmiṃ.

Idāni yasmā bhagavato catuvesārajjānipi aviparītasabhāvatāya paṭhamaphalañāṇassa visayaviseso hoti, tasmā tānipi tassa visayabhāvena dassetuṃ ‘‘sammāsambuddhassa te sato’’tiādi vuttaṃ. Tattha sammāsambuddhassa te satoti ahaṃ sammāsambuddho, mayā sabbe dhammā abhisambuddhāti paṭijānanena sammāsambuddhassa te sato. Ime dhammā anabhisambuddhāti netaṃ ṭhānaṃ vijjatīti ‘‘ime nāma tayā dhammā anabhisambuddhā’’ti koci sahadhammena sahetunā sakāraṇena vacanena, sunakkhatto (dī. ni. 3.1 ādayo; ma. ni. 1.146 ādayo) viya vippalapantā pana appamāṇaṃ. Tasmā sahadhammena paṭicodessatīti etaṃ kāraṇaṃ na vijjati. Esa nayo sesapadesupi. Yassa te atthāya dhammo desitoti rāgādīsu yassa yassa pahānatthāya asubhabhāvanādidhammo kathito. Takkarassāti tathā paṭipannassa. Visesādhigamanti abhiññāpaṭisambhidādivisesādhigamaṃ.

Antarāyikāti antarāyakaraṇaṃ antarāyo, so sīlaṃ etesanti antarāyikā. Antarāye niyuttā, antarāyaṃ vā phalaṃ arahanti, antarāyappayojanāti vā antarāyikā. Te pana kammakilesādibhedena pañcavidhā. Aniyyānikāti ariyamaggavajjā sabbe dhammā.

Diṭṭhisampannoti maggadiṭṭhiyā sampanno sotāpanno ariyasāvako. Suhatanti ativadhitaṃ. Idampi ekadesakathanameva. Matakapetādidānampi so na karoti eva. Puthujjanoti puthūnaṃ kilesābhisaṅkhārādīnaṃ jananādīhi kāraṇehi puthujjano. Vuttañhetaṃ –

‘‘Puthūnaṃ jananādīhi, kāraṇehi puthujjano;

Puthujjanantogadhattā, puthuvāyaṃ jano itī’’ti. (dī. ni. aṭṭha. 1.7; ma. ni. aṭṭha. 1.2; a. ni. aṭṭha. 1.1.51; dha. sa. aṭṭha. 1007; paṭi. ma. aṭṭha. 2.1.130);

‘‘Mātara’’ntiādīsu janikā mātā. Janako ca pitā. Manussabhūto khīṇāsavo arahāti adhippeto. Kiṃ pana ariyasāvako aññe jīvitā voropeyyāti? Etampi aṭṭhānaṃ. Sacepi bhavantaragataṃ ariyasāvakaṃ attano ariyasāvakabhāvaṃ ajānantampi koci evaṃ vadeyya ‘‘idaṃ kunthakipillikaṃ jīvitā voropetvā sakalacakkavāḷagabbhe cakkavattirajjaṃ paṭipajjāhī’’ti, neva so naṃ jīvitā voropeyya. Athāpi evaṃ vadeyyuṃ – ‘‘sace imaṃ na ghātessasi, sīsaṃ te chindissāmā’’ti, sīsamevassa chindeyyuṃ, neva so taṃ ghāteyya. Puthujjanabhāvassa pana mahāsāvajjabhāvadassanatthaṃ ariyabhāvassa ca baladīpanatthaṃ evaṃ vuttaṃ. Ayañhettha adhippāyo – sāvajjo vata puthujjanabhāvo. Yatra hi nāma mātughākādīnipi ānantariyāni karissati, mahābalova ca ariyabhāvo, yo etāni kammāni na karotīti.

Saṅghaṃ bhindeyyāti samānasaṃvāsakaṃ samānasīmāyaṃ ṭhitaṃ pañcahi kāraṇehi saṅghaṃ bhindeyya. Vuttañhetaṃ – ‘‘pañcahupāli, ākārehi saṅgho bhijjati kammena uddesena voharanto anussāvanena salākaggāhenā’’ti (pari. 458).

Tattha kammenāti apalokanādīsu catūsu kammesu aññatarakammena. Uddesenāti pañcasu pātimokkhuddesesu aññatarena uddesena. Voharantoti kathayanto, tāhi tāhi upapattīhi ‘‘adhammaṃ dhammo’’tiādīni aṭṭhārasabhedakaravatthūni dīpayanto. Anussāvanenāti ‘‘nanu tumhe jānātha mayhaṃ uccakulā pabbajitabhāvaṃ bahussutabhāvañca, mādiso nāma uddhammaṃ ubbinayaṃ satthusāsanaṃ gāheyyāti kiṃ tumhākaṃ cittampi uppādetuṃ yuttaṃ, kimahaṃ apāyato na bhāyāmī’’tiādinā nayena kaṇṇamūle vacībhedaṃ katvā anussāvanena. Salākaggāhenāti evaṃ anussāvetvā tesaṃ cittaṃ upatthambhetvā anivattidhammaṃ katvā ‘‘gaṇhatha imaṃ salāka’’nti salākaggāhena.

Ettha ca kammameva uddeso vā pamāṇaṃ, vohārānussāvanasalākaggāhāpanaṃ pana pubbabhāgo . Aṭṭhārasavatthudīpanavasena hi voharantena tattha rucijananatthaṃ anussāvetvā salākāya gāhitāyapi abhinno eva hoti saṅgho. Yadā pana evaṃ cattāro vā atirekā vā salākaṃ gāhetvā āveṇikaṃ kammaṃ vā uddesaṃ vā karonti, tadā saṅgho bhinno nāma hoti. Evaṃ diṭṭhisampanno puggalo saṅghaṃ bhindeyya saṅgharājiṃ vā janeyyāti netaṃ ṭhānaṃ vijjatīti.

Duṭṭhacittoti vadhakacittena paduṭṭhacitto. Lohitaṃ uppādeyyāti jīvamānakasarīre khuddakamakkhikāya pivanamattampi lohitaṃ uppādeyya. Ettāvatā hi mātughātādīni pañcānantariyakammāni dassitāni honti. Yāni puthujjano karoti, na ariyasāvako. Duṭṭhacittoti vināsacittena paduṭṭhacitto. Thūpanti cetiyaṃ. Bhindeyyāti nāseyya.

Aññaṃ satthāranti ‘‘ayaṃ me satthā satthu kiccaṃ kātuṃ samattho’’ti bhavantarepi aññaṃ titthakaraṃ. Apadiseyyāti ‘‘ayaṃ me satthā’’ti evaṃ gaṇheyyāti netaṃ ṭhānaṃ vijjati. Ito bahiddhā aññaṃ dakkhiṇeyyaṃ pariyeseyyāti sāsanato bahiddhā aññaṃ bāhirakaṃ samaṇaṃ vā brāhmaṇaṃ vā ‘‘ayaṃ dakkhiṇāraho, imasmiṃ katā kārā mahapphalā bhavissantī’’ti adhippāyena tasmiṃ paṭipajjeyyāti attho. Kutūhalamaṅgalena suddhiṃ pacceyyāti ‘‘iminā idaṃ bhavissatī’’ti evaṃ pavattattā kutūhalasaṅkhātena diṭṭhasutamutamaṅgalena attano suddhiṃ vodānaṃ saddaheyya.

57.Itthī rājā cakkavattī siyāti netaṃ ṭhānaṃ vijjatīti yasmā itthiyā kosohitavatthaguyhādīnaṃ abhāvena lakkhaṇāni na paripūranti, itthiratanābhāvena ca sattaratanasamaṅgitā na sampajjati. Sabbamanussānampi ca na adhiko attabhāvo hoti, tasmā ‘‘itthī…pe… vijjatī’’ti vuttaṃ. Yasmā sakkattādīni tīṇi ṭhānāni uttamāni, itthiliṅgañca hīnaṃ, tasmā tassā sakkattādīnipi paṭisiddhānīti. Nanu ca yathā itthiliṅgaṃ, evaṃ purisaliṅgampi brahmaloke natthi, tasmā puriso mahābrahmā siyāti na vattabbanti? No na vattabbaṃ. Kasmā? Idha purisassa tattha nibbattanato. Itthiyo hi idha jhānaṃ bhāvetvā kālaṃ katvā brahmapārisajjānaṃ sahabyataṃ upapajjanti, na mahābrahmānaṃ. Puriso pana katthaci na uppajjatīti na vattabbo. Samānepi tattha ubhayaliṅgābhāve purisasaṇṭhānāva tattha brahmāno, na itthisaṇṭhānā, tasmā suvuttametaṃ. Itthī tathāgatoti ettha tiṭṭhatu tāva sabbaññuguṇe nibbattetvā lokānaṃ tāraṇasamattho buddhabhāvo, paṇidhānamattampi itthiyā na sampajjati.

‘‘Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;

Pabbajjā guṇasampatti, adhikāro ca chandatā;

Aṭṭhadhammasamodhānā, abhinīhāro samijjhatī’’ti. (bu. vaṃ. 2.59) –

Imāni hi paṇidhānasampattikāraṇāni. Iti paṇidhānamattampi sampādetuṃ asamatthāya itthiyā kuto buddhabhāvoti ‘‘itthī tathāgato arahaṃ sammāsambuddho siyāti netaṃ ṭhānaṃ vijjatī’’ti vuttaṃ. Sabbākāraparipūro puññussayo sabbākāraparipūrameva attabhāvaṃ nibbattetīti purisova arahaṃ hoti sammāsambuddho.

Ekissā lokadhātuyāti dasasahassilokadhātuyā, yā jātikhettanti vuccati. Sā hi tathāgatassa gabbhokkantikālādīsu kampati. Āṇākhettaṃ pana koṭisatasahassacakkavāḷaṃ. Yā ekato saṃvaṭṭati ca vivaṭṭati ca, yattha ca āṭānāṭiyaparittādīnaṃ (dī. ni. 3.277 ādayo) āṇā pavattati. Visayakhettassa parimāṇaṃ natthi. Buddhānañhi ‘‘yāvatakaṃ ñāṇaṃ tāvatakaṃ neyyaṃ, yāvatakaṃ neyyaṃ tāvatakaṃ ñāṇaṃ, neyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ neyya’’nti (mahāni. 69; cūḷani. mogharājamāṇavapucchāniddesa 85; paṭi. ma. 3.5) vacanato avisayo nāma natthi. Iti imesu tīsu khettesu tisso saṅgītiyo āruḷhe tepiṭake buddhavacane ‘‘ṭhapetvā imaṃ cakkavāḷaṃ aññasmiṃ cakkavāḷe buddhā uppajjantī’’ti suttaṃ natthi, na uppajjantīti pana atthi.

Apubbaṃacarimanti apure apacchā ekato na uppajjanti, pure vā pacchā vā uppajjantīti vuttaṃ hoti. Tattha gabbhokkantito pubbe pureti veditabbaṃ. Tato paṭṭhāya hi dasasahassicakkavāḷakampanena khettapariggaho kato nāma hoti, aññassa buddhassa uppatti natthi. Dhātuparinibbānato paraṃ pana pacchā, tato heṭṭhāpi aññassa buddhassa uppatti natthi, uddhaṃ na vāritā.

Kasmā pana apubbaṃ acarimaṃ na uppajjantīti? Anacchariyattā. Acchariyamanussā hi buddhā bhagavanto. Yathāha – ‘‘ekapuggalo, bhikkhave, loke uppajjamāno uppajjati acchariyamanusso’’tiādi (a. ni. 1.171). Yadi ca aneke buddhā ekato uppajjeyyuṃ, anacchariyā bhaveyyuṃ. Desanāya ca visesābhāvato. Yañhi satipaṭṭhānādibhedaṃ dhammaṃ eko deseti, aññenapi so eva desetabbo siyā, vivādabhāvato ca. Bahūsu hi buddhesu ekato uppannesu bahūnaṃ ācariyānaṃ antevāsikā viya ‘‘amhākaṃ buddho pāsādiko’’tiādinā tesaṃ sāvakā vivadeyyuṃ. Kiṃ vā etena kāraṇagavesanena, dhammatāvesā yaṃ ekissā lokadhātuyā dve tathāgatā ekato na uppajjantīti (mi. pa. 5.1.1).

Yathā nimbabījakosātakibījādīni madhuraṃ phalaṃ na nibbattenti, asātaṃ amadhurameva phalaṃ nibbattenti, evaṃ kāyaduccaritādīni madhuravipākaṃ na nibbattenti amadhurameva nibbattenti. Yathā ca ucchubījasālibījādīni madhuraṃ sādurasameva phalaṃ nibbattenti na asātaṃ kaṭukaṃ. Evaṃ kāyasucaritādīni madhurameva vipākaṃ nibbattenti na amadhuraṃ. Vuttampi cetaṃ –

‘‘Yādisaṃ vapate bījaṃ, tādisaṃ harate phalaṃ;

Kalyāṇakārī kalyāṇaṃ, pāpakārī ca pāpaka’’nti. (saṃ. ni. 1.256; netti. 122);

Tasmā ‘‘tiṇṇaṃ duccaritāna’’ntiādi vuttaṃ.

Aññataro samaṇo vā brāhmaṇo vāti yo koci pabbajjāmattena samaṇo vā jātimattena brāhmaṇo vā. Pāpiccho sambhāvanādhippāyena vimhāpanato kuhako. Paccayasannissitāya payuttavācāya vasena lapako. Paccayanibbattakanimittāvacarato nemittako. Kuhanalapananemittakattaṃ pubbaṅgamaṃ katvāti kuhanādibhāvameva purakkhatvā santindriyo santamānaso viya caranto. Pañca nīvaraṇeti kāmacchandādike pañca nīvaraṇe. Appahāya asamucchinditvā, cetaso upakkileseti nīvaraṇe. Nīvaraṇā hi cittaṃ upakkilesenti kiliṭṭhaṃ karonti vibādhenti upatāpenti ca. Tasmā ‘‘cetaso upakkilesā’’ti vuccanti. Paññāya dubbalīkaraṇeti nīvaraṇe. Nīvaraṇā hi uppajjamānā anuppannāya paññāya uppajjituṃ na denti. Tasmā ‘‘paññāya dubbalīkaraṇā’’ti vuccanti. Anupaṭṭhitassatīti catūsu satipaṭṭhānesu na upaṭṭhitassati. Abhāvayitvāti avaḍḍhayitvā. Anuttaraṃ sammāsambodhinti arahattapadaṭṭhānaṃ sabbaññutaññāṇaṃ.

Pacchimavāre aññataro samaṇo vā brāhmaṇo vāti sabbaññubodhisattaṃ sandhāya vadati. Tattha sabbadosāpagatoti sabbehi pāramitāpaṭipakkhabhūtehi dosehi apagato. Etena paripūritapāramibhāvaṃ dasseti. Satipaṭṭhānāni vipassanā, bojjhaṅgo maggo, anuttarā sammāsambodhi arahattaṃ. Satipaṭṭhānāni vā vipassanā, bojjhaṅgā missakā, sammāsambodhi arahattameva. Sesaṃ anantaravāre vuttapaṭipakkhato veditabbaṃ. Yaṃ ettha ñāṇanti yaṃ etasmiṃ yathāvutte ṭhāne ca ṭhānaṃ, aṭṭhāne ca aṭṭhānanti pavattaṃ ñāṇaṃ. Hetusoti tassa ṭhānassa aṭṭhānassa ca hetuto. Ṭhānasoti taṅkhaṇe eva āvajjanasamanantaraṃ. Anodhisoti odhiabhāvena, kiñci anavasesetvāti attho.

Iti ṭhānāṭṭhānagatātiādīsu evaṃ ṭhānāṭṭhānabhāvaṃ gatā. Sabbeti khayavayavirajjananirujjhanasabhāvā saṅkhatadhammā, te eva ca sattapaññattiyā upādānabhūtā keci saggūpagā ye dhammacārino, keci apāyūpagā ye adhammacārino, keci nibbānūpagā ye kammakkhayakaraṃ ariyamaggaṃ paṭipannā.

58. Idāni yathāvuttamatthaṃ vivaranto ‘‘sabbe sattā marissantī’’ti gāthādvayamāha. Tassa atthaṃ ‘‘sabbe sattāti ariyā ca anariyā cā’’tiādinā sayameva niddisati. Tattha jīvitapariyanto maraṇapariyantoti jīvitassa pariyanto nāma maraṇasaṅkhāto anto. Yathākammaṃ gamissantīti ettha yadetaṃ sattānaṃ yathākammaṃ gamanaṃ, ayaṃ kammassakatāti attho . Kammānaṃ phaladassāvitā ca avippavāso cāti ‘‘puññapāpaphalūpagā’’ti iminā vacanena kammānaṃ phalassa paccakkhakāritā, katūpacitānaṃ kammānaṃ attano phalassa appadānābhāvo ca dassitoti attho.

Kammameva kammantaṃ, pāpaṃ kammantaṃ etesanti pāpakammantā, tassa atthaṃ dassetuṃ ‘‘apuññasaṅkhārā’’ti vuttaṃ. Apuñño saṅkhāro etesanti apuññasaṅkhārā. Pāpakammantāti vā nissakkavacanaṃ, pāpakammantahetūti attho. Tathā puññasaṅkhārātiādīsupi. Puna ‘‘nirayaṃ pāpakammantā’’tiādinā antadvayena saddhiṃ majjhimapaṭipadaṃ dasseti. Tathā ‘‘ayaṃ saṃkileso’’tiādinā vaṭṭavivaṭṭavasena ādīnavassādanissaraṇavasena hetuphalavasena ca gāthāyaṃ tayo atthavikappā dassitā. Puna ‘‘nirayaṃ pāpakammantāti ayaṃ saṃkileso’’tiādinā vodānavasena gāthāya atthaṃ dasseti.

59.Tenatenāti tena tena ajjhositavatthunā rūpabhavaarūpabhavādinā. Chattiṃsāti kāmataṇhā tāva rūpādivisayabhedena cha, tathā bhavataṇhā vibhavataṇhā cāti aṭṭhārasa. Tā eva ajjhattikesu rūpādīsu aṭṭhārasa, bāhiresu rūpādīsu aṭṭhārasāti evaṃ chattiṃsa. Yena yenāti ‘‘subhaṃ sukha’’ntiādinā.

Vodānaṃ tividhaṃ khandhattayavasenāti taṃ dassetuṃ ‘‘taṇhāsaṃkileso’’tiādi vuttaṃ. Puna ‘‘sabbe sattā marissantī’’tiādi paṭipadāvibhāgena gāthānamatthaṃ dassetuṃ vuttaṃ. Tattha tattha gāminīti tattha tattheva nibbāne gāminī, nibbānassa gamanasīlāti attho.

Puna tatthatatthagāminīsabbatthagāminīnaṃ paṭipadānaṃ vibhāgaṃ dassetuṃ ‘‘tayo rāsī’’tiādi vuttaṃ. Yanti yaṃ nirayādi. Taṃ taṃ ṭhānaṃ yathārahaṃ gametīti sabbatthagāminī. Paṭipadāsaṅkhāte apuññakamme puññakamme ca kammakkhayakaraṇakamme ca vibhāgaso bhagavato pavattanañāṇaṃ. Idaṃ sabbatthagāminī paṭipadāñāṇaṃ nāma tathāgatabalaṃ. Iminā hi ñāṇena bhagavā sabbampi paṭipadaṃ yathābhūtaṃ pajānāti.

Kathaṃ? Sakalagāmavāsikesupi ekaṃ sūkaraṃ vā migaṃ vā mārentesu sabbesaṃ cetanā parassa jīvitindriyārammaṇāva hoti, taṃ pana kammaṃ tesaṃ āyūhanakkhaṇeyeva nānā hoti. Tesu hi eko ādarena karoti, eko ‘‘tvampi karohī’’ti parehi nippīḷito karoti , eko samānacchando viya hutvā appaṭibāhamāno vicarati. Tesu eko teneva kammena niraye nibbattati, eko tiracchānayoniyaṃ, eko pettivisaye, taṃ tathāgato āyūhanakkhaṇe eva ‘‘iminā nīhārena āyūhitattā esa niraye nibbattissati, esa tiracchānayoniyaṃ, esa pettivisaye’’ti jānāti. Niraye nibbattanakampi ‘‘esa aṭṭhasu mahānirayesu nibbattissati, esa soḷasasu ussadesū’’ti jānāti. Tiracchānayoniyaṃ nibbattanakampi ‘‘esa apādako bhavissati, esa dvipādako, esa catuppādako, esa bahuppādako’’ti jānāti. Pettivisaye nibbattanakampi ‘‘esa nijjhāmataṇhiko bhavissati, esa khuppipāsiko, esa paradattūpajīvī’’ti jānāti.

‘‘Tesu ca kammesu idaṃ kammaṃ paṭisandhiṃ ākaḍḍhissati, idaṃ nākaḍḍhissati dubbalaṃ dinnāya paṭisandhiyā upadhivepakkamattaṃ bhavissatī’’ti jānāti. Tathā sakalagāmavāsikesu ekato dānaṃ dadamānesu sabbesampi cetanā deyyadhammārammaṇāva hoti, taṃ pana kammaṃ tesaṃ āyūhanakkhaṇe eva nānaṃ hoti. Tesu hi keci devaloke nibbattanti, keci manussaloke, taṃ tathāgato āyūhanakkhaṇe eva ‘‘iminā nīhārena āyūhitattā esa manussaloke nibbattissati, esa devaloke’’ti jānāti. Tatthapi ‘‘esa paranimmitavasavattīsu nibbattissati, esa bhummadevesu nibbattissati, esa jeṭṭhakadevarājā hutvā, esa tassa dutiyaṃ tatiyaṃ vā ṭhānantaraṃ karonto paricārako hutvā nibbattissatī’’ti jānāti.

‘‘Tesu ca kammesu idaṃ paṭisandhiṃ ākaḍḍhituṃ sakkhissati, idaṃ na sakkhissati dubbalaṃ dinnāya paṭisandhiyā upadhivepakkamattaṃ bhavissatī’’ti jānāti. Tathā ‘‘vipassanaṃ paṭṭhapentesu ca esa iminā nīhārena vipassanāya āraddhattā arahā bhavissati, esa anāgāmī, esa sakadāgāmī, esa sotāpanno, ekabījī kolaṃkolo sattakkhattuparamo, esa maggaṃ pattuṃ na sakkhissati lakkhaṇārammaṇikavipassanāyameva ṭhassati, esa paccayapariggahe, esa nāmarūpapariggahe, arūpapariggahe ca ṭhassati, esa mahābhūtamattameva vavatthapessati, esa kiñci sallakkhetuṃ na sakkhissatī’’ti jānāti. ‘‘Kasiṇaparikammaṃ karontesupi esa parikammamatte eva ṭhassati, esa nimittaṃ uppādetuṃ sakkhissati, na appanaṃ. Esa appanampi uppādessati, esa jhānaṃ adhigamissati, na uparivisesaṃ. Esa uparivisesampi adhigamissatī’’ti jānāti.

Anekadhātūti anekā cakkhādayo pathavādayo ca dhātuyo etassāti anekadhātu, bahudhātūti attho. Lokoti khandhāyatanādiloko. Cakkhudhātūtiādi yāhi dhātūhi ‘‘anekadhātū’’ti loko vutto, tāsaṃ sarūpato dassanaṃ. Tattha sabhāvaṭṭhena nissattaṭṭhena ca dhātu. Cakkhu eva dhātu cakkhudhātu. Sesapadesupi eseva nayo. Kāmadhātūti ettha dve kāmā kilesakāmo ca vatthukāmo ca. Kilesakāmapakkhe kāmapaṭisaṃyutto dhātu kāmadhātu, kāmavitakkassetaṃ nāmaṃ. Vatthukāmapakkhe pana kāmāvacaradhammā kāmo uttarapadalopena, kāmo ca so dhātu cāti kāmadhātu. Byāpādapaṭisaṃyutto dhātu byāpādadhātu, byāpādavitakkassetaṃ nāmaṃ. Byāpādova dhātu byāpādadhātu, dasaāghātavatthuvisayassa paṭighassetaṃ nāmaṃ. Vihiṃsāpaṭisaṃyutto dhātu vihiṃsādhātu, vihiṃsāvitakko. Vihiṃsā eva vā dhātu vihiṃsādhātu, parasattavihesanassetaṃ nāmaṃ. Nekkhammaabyāpādaavihiṃsādhātuyo nekkhammavitakkādayo sabbakusaladhammā mettākaruṇā cāti veditabbaṃ. Rūpadhātūti rūpabhavo, sabbe vā rūpadhammā. Arūpadhātūti arūpabhavo, arūpadhammā vā. Nirodhadhātūti nirodhataṇhā. Saṅkhāradhātūti sabbe saṅkhatadhammā. Sesaṃ suviññeyyaṃ.

Aññamaññavilakkhaṇattā nānappakārā dhātuyo etasminti nānādhātu, loko. Tenevāha – ‘‘aññā cakkhudhātu yāva aññā nibbānadhātū’’ti, yathā ca idaṃ ñāṇaṃ cakkhudhātuādibhedena upādinnakasaṅkhāralokassa vasena anekadhātunānādhātulokaṃ pajānāti, evaṃ anupādinnakasaṅkhāralokassapi vasena taṃ pajānāti. Paccekabuddhā hi dve ca aggasāvakā upādinnakasaṅkhāralokasseva nānattaṃ jānanti, tampi ekadeseneva, na nippadesato. Anupādinnakasaṅkhāralokassa pana nānattaṃ na jānanti. Bhagavā pana ‘‘imāya nāma dhātuyā ussannāya imassa rukkhassa khandho seto hoti, imassa kāḷo, imassa maṭṭho, imassa pharuso, imassa bahalo, imassa tanuttaco. Imāya nāma dhātuyā ussannāya imassa rukkhassa pattaṃ vaṇṇasaṇṭhānādivasena evarūpaṃ nāma hoti, imāya nāma dhātuyā ussannattā imassa rukkhassa pupphaṃ nīlaṃ hoti pītakaṃ lohitakaṃ odātaṃ sugandhaṃ duggandhaṃ, imāya nāma dhātuyā ussannāya phalaṃ khuddakaṃ mahantaṃ dīghaṃ vaṭṭaṃ susaṇṭhānaṃ dussaṇṭhānaṃ maṭṭhaṃ pharusaṃ sugandhaṃ duggandhaṃ tittaṃ madhuraṃ kaṭukaṃ ambilaṃ kasāvaṃ hoti, imāya nāma dhātuyā ussannāya imassa rukkhassa kaṇṭako tikhiṇo hoti, atikhiṇo ujuko kuṭilo kaṇho nīlo odāto hotī’’ti evaṃ anupādinnasaṅkhāralokassāpi vasena anekadhātunānādhātubhāvaṃ jānāti. Sabbaññubuddhānaṃ eva hi etaṃ balaṃ, na aññesaṃ.

60.Yaṃ yadeva dhātunti yaṃ kiñci hīnādisabhāvaṃ. Yasmā adhimutti nāma ajjhāsayadhātu, tasmā adhimuccanaṃ ajjhāsayassa hīnādisabhāvena pavattanaṃ. Taṃ pana tassa taṃ taṃ adhiṭṭhahanaṃ abhinivisanañca hotīti āha – ‘‘adhimuccanti, taṃ tadeva adhiṭṭhahanti abhinivisantī’’ti. Adhimuccanassa visayaṃ vibhāgena dassetuṃ ‘‘keci rūpādhimuttā’’tiādi vuttaṃ. Taṃ suviññeyyameva. Nānādhimuttikatāñāṇanti hīnādivasena nānādhimuttikatāya ñāṇaṃ.

Te yathādhimuttā ca bhavantīti te hīnādhimuttikā paṇītādhimuttikā sattā yathā yathā adhimuttā honti. Taṃ taṃ kammasamādānaṃ samādiyantīti adhimuttianurūpaṃ taṃ taṃ attanā samādiyitabbaṃ kattabbaṃ kammaṃ karonti, tāni kammasamādānāni samuṭṭhānavasena vibhajanto ‘‘te chabbidhaṃ kamma’’ntiādimāha. Tattha keci lobhavasena kammaṃ samādiyantīti sambandhitabbaṃ. Esa nayo sesesupi. Taṃ vibhajjamānanti taṃ samuṭṭhānavasena chabbidhaṃ puna pavattinivattivasena vibhajjamānaṃ duvidhaṃ.

Yaṃ lobhavasena dosavasena mohavasena ca kammaṃ karotīti dasaakusalakammapathakammaṃ sandhāya vadati. Tañhi saṃkiliṭṭhatāya kāḷakanti kaṇhaṃ. Apāyesu nibbattāpanato kāḷakavipākanti kaṇhavipākaṃ. Yaṃ saddhāvasena kammaṃ karotīti dasakusalakammapathakammaṃ. Tañhi asaṃkiliṭṭhattā paṇḍaranti sukkaṃ. Sagge nibbattāpanato paṇḍaravipākattā sukkavipākaṃ. Yaṃ lobhavasena dosavasena mohavasena saddhāvasena ca kammaṃ karoti, idaṃ kaṇhasukkanti vomissakakammaṃ. Kaṇhasukkavipākanti sukhadukkhavipākaṃ. Missakakammañhi katvā akusalavalena tiracchānayoniyaṃ maṅgalahatthibhāvaṃ upapanno kusalena pavatte sukhaṃ anubhavati, kusalena rājakule nibbattopi akusalena dukkhaṃ vedayati. Yaṃ vīriyavasena paññāvasena ca kammaṃ karoti, idaṃ kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākanti kammakkhayakarā catumaggacetanā. Tañhi yadi kaṇhaṃ bhaveyya, kaṇhavipākaṃ dadeyya. Yadi sukkaṃ bhaveyya, sukkaupapattipariyāpannaṃ vipākaṃ dadeyya. Ubhayavipākassa pana appadānato akaṇhaasukkavipākanti ayamettha attho.

Kammasamādāne paṭhamaṃ acelakapaṭipadā kāmesu pātabyatā, dutiyaṃ tibbakilesassa assumukhassāpi rudato parisuddhabrahmacariyacaraṇaṃ, tatiyaṃ kāmesu apātabyatā acelakapaṭipadā, catutthaṃ paccaye alabhamānassāpi jhānavipassanāsukhasamaṅgino sāsanabrahmacariyacaraṇaṃ. Yaṃ evaṃ jātiyaṃ kammasamādānanti yaṃ aññampi evaṃpakāraṃ kammaṃ. Iminā puggalenātiādi tasmiṃ kammavipāke bhagavato ñāṇassa pavattanākāradassanaṃ. Tattha upacitanti yathā kataṃ kammaṃ phaladānasamatthaṃ hoti, tathā kataṃ upacitaṃ. Avipakkanti na vipakkavipākaṃ. Vipākāya paccupaṭṭhitanti vipākadānāya katokāsaṃ. Na ca bhabbo abhinibbidhā gantunti kilesābhisaṅkhārānaṃ abhinibbijjhanato abhinibbidhāsaṅkhātaṃ ariyamaggaṃ adhigantuṃ na ca bhabbo. Taṃ bhagavā na ovadatīti taṃ vipākāvaraṇena nivutaṃ puggalaṃ bhagavā saccapaṭivedhaṃ purakkhatvā na ovadati, vāsanatthaṃ pana tādisānampi dhammaṃ deseti eva, ajātasattuādīnaṃ viya.

Upacitanti kātuṃ āraddhaṃ. Tenevāha – ‘‘na ca tāva pāripūriṃ gata’’nti. Tena micchattaniyāmassa asamatthataṃ dasseti. Purā pāripūriṃ gacchatīti pāripūriṃ phalanipphādanasamatthataṃ gacchati purā adhigaccheyya. Micchattaniyatatāya sajjukaṃ phaladhammassa abhājanabhāvaṃ nibbattayati purā. Tenevāha – ‘‘purā veneyyattaṃ samatikkamatī’’ti. ‘‘Purā aniyataṃ samatikkamatī’’tipi pāṭho, so evattho. Asamatteti kamme asampuṇṇe, te asampuṇṇe vā.

61. Evaṃ kilesantarāyamissakaṃ kammantarāyaṃ dassetvā idāni amissakaṃ kammantarāyaṃ dassetuṃ ‘‘imassa ca puggalassā’’tiādi vuttaṃ. Taṃ vuttanayameva.

Sabbesanti imasmiṃ balaniddese vuttānaṃ sabbesaṃ kammānaṃ. Mudumajjhādhimattatāti mudumajjhatibbabhāvo. Kammānañhi muduādibhāvena taṃvipākānaṃ mudumajjhatikkhabhāvo viññāyatīti adhippāyo. Diṭṭhadhammavedanīyantiādīsu diṭṭhadhamme imasmiṃ attabhāve veditabbaṃ phalaṃ diṭṭhadhammavedanīyaṃ. Upapajje anantare attabhāve veditabbaṃ phalaṃ upapajjavedanīyaṃ. Aparasmiṃ attabhāve ito aññasmiṃ yasmiṃ kasmiñci attabhāve veditabbaṃ phalaṃ aparāpariyavedanīyaṃ. Ekajavanavārasmiñhi sattasu cetanāsu paṭhamacetanā diṭṭhadhammavedanīyaṃ nāma. Pariyosānacetanā upapajjavedanīyaṃ nāma. Majjhe pañca cetanā aparāpariyavedanīyaṃ nāma. Vipākavemattatāñāṇanti vipākavemattatāya vipākavisese ñāṇaṃ. Imassa pana kammavipākassa gatisampatti gativipatti, upadhisampatti upadhivipatti, kālasampatti kālavipatti, payogasampatti payogavipattiyo kāraṇaṃ. So ca nesaṃ kāraṇabhāvo ‘‘atthekaccāni pāpakāni kammasamādānāni gatisampattipaṭibāḷhāni na vipaccantī’’tiādipāḷivasena (vibha. 810) veditabbo.

62. Anantarabalaniddese vuttakammasamādānapadeneva jhānādīni saṅgahetvā dassetuṃ ‘‘tathā samādinnānaṃ kammāna’’ntiādi vuttaṃ. Sekkhaputhujjanasantānesu pavattāni jhānādīni kammaṃ honti. Tattha tathā samādinnānanti ‘‘sukkaṃ sukkavipākaṃ paccuppannasukhaṃ, āyatiṃ sukhavipāka’’nti evamādippakārehi samādinnesu kammesu. Saṃkilesoti paṭipakkhadhammavasena kiliṭṭhabhāvo. Vodānaṃ paṭipakkhadhammehi visujjhanaṃ. Vuṭṭhānaṃ paguṇavodānaṃ bhavaṅgavuṭṭhānañca. Evaṃ saṃkilissatītiādīsu ayamevattho – iminā ākārena jhānādi saṃkilissati vodāyati vuṭṭhahatīti jānanañāṇaṃ bhagavato anāvaraṇañāṇaṃ, na tassa āvaraṇaṃ atthīti.

Kati jhānānītiādi jhānādayo vibhāgena dassetuṃ āraddhaṃ. Cattāri jhānānīti catukkanayavasena rūpāvacarajjhānāni sandhāyāha. Ekādasāti ‘‘rūpī rūpāni passatī’’tiādinā (dī. ni. 2.129, 174; 3.339, 358; ma. ni. 2.248; 3.312) aṭṭhannaṃ tiṇṇañca suññatavimokkhādīnaṃ vasena vuttaṃ. Aṭṭhāti tesu ṭhapetvā lokuttare vimokkhe aṭṭha. Sattāti tesu eva nirodhasamāpattiṃ ṭhapetvā satta. Tayoti suttantapariyāyena suññatavimokkhādayo tayo. Dveti abhidhammapariyāyena animittavimokkhassāsambhavato avasesā dve. Ettha ca paṭipāṭiyā satta appitappitakkhaṇe vikkhambhanavasena paccanīkadhammehi vimuccanato , ārammaṇe adhimuccanato ca vimokkhā. Nirodhasamāpatti pana sabbaso saññāvedayitehi vimuttattā apagamavimokkho nāma. Lokuttarā ca taṃtaṃmaggavajjhakilesehi samucchedavasena vimuttattā vimokkhoti ayaṃ viseso veditabbo.

Samādhīsu catukkanayapañcakanayesu paṭhamajjhānasamādhi savitakko savicāro samādhi nāma. Pañcakanaye dutiyajjhānasamādhi avitakko vicāramatto samādhi nāma. Catukkanaye pañcakanayepi sesajhānesu samādhi avitakko avicāro samādhi nāma.

Samāpattīsu paṭipāṭiyā aṭṭhannaṃ samāpattīnaṃ ‘‘samādhī’’tipi nāmaṃ ‘‘samāpattī’’tipi. Kasmā? Cittekaggatāsabbhāvato. Nirodhasamāpattiyā tadabhāvato na ‘‘samādhī’’ti nāmaṃ. Saññāsamāpattiādi heṭṭhā vuttameva.

Hānabhāgiyo samādhīti appaguṇehi paṭhamajjhānādīhi vuṭṭhitassa saññāmanasikārānaṃ kāmādianupakkhandanaṃ paṭhamajjhānādisamādhissa hānabhāgiyatā. ‘‘Paṭhamajjhānassa kāmarāgabyāpādā saṃkileso’’ti vuttattā dutiyajjhānādivasena yojetabbaṃ. Kukkuṭaṃ vuccati ajaññājigucchanamukhena tapparamatā. Kukkuṭajhāyīti puggalādhiṭṭhānena jhānāni vuttāni, dve paṭhamadutiyajjhānānīti vuttaṃ hoti. Yo paṭhamaṃ dutiyaṃ vā jhānaṃ nibbattetvā ‘‘alamettāvatā’’ti saṅkocaṃ āpajjati, uttari na vāyamati, tassa tāni jhānāni cattāripi ‘‘kukkuṭajhānānī’’ti vuccanti, taṃsamaṅgino ca kukkuṭajhāyī. Tesu purimāni dve āsannabalavapaccatthikattā visesabhāgiyatābhāvato ca saṃkilesabhāvena vuttāni. Itarāni pana visesabhāgiyatābhāvepi mandapaccatthikattā vodānabhāvena vuttānīti daṭṭhabbaṃ.

Visesabhāgiyo samādhīti paguṇehi paṭhamajjhānādīhi vuṭṭhitassa saññāmanasikārānaṃ dutiyajjhānādipakkhandanaṃ, paguṇavodānaṃ bhavaṅgavuṭṭhānañca ‘‘vuṭṭhāna’’nti vuttaṃ. Heṭṭhimaṃ heṭṭhimañhi paguṇajjhānaṃ uparimassa uparimassa padaṭṭhānaṃ hoti. Tasmā vodānampi ‘‘vuṭṭhāna’’nti vuttaṃ. Bhavaṅgavasena sabbajhānehi vuṭṭhānaṃ hotīti bhavaṅgañca vodānaṃ vuṭṭhānaṃ. Yasmā pana vuṭṭhānavasibhāvena yathāparicchinnakālaṃ samāpattito vuṭṭhānaṃ hoti, tasmā samāpattivuṭṭhānakosallaṃ idha ‘‘vuṭṭhāna’’nti vuttaṃ.

63.Tassevasamādhissāti tassa anantarabalaniddese jhānādipariyāyehi vuttasamādhissa. Parivārāti parikkhārā. Indriyānīti saddhāsatipaññindriyāni. Balānīti hirottappehi saddhiṃ tāniyeva. Vīriyassa visuṃ gahaṇaṃ balānaṃ bahūpakāradassanatthaṃ. Vīriyupatthambhena hi saddhādayo paṭipakkhena akampanīyā honti. Tenevāha – ‘‘vīriyavasena balāni bhavantī’’ti. Tesanti indriyānaṃ. Mudumajjhādhimattatāti avisadaṃ mudu. Nātivisadaṃ majjhaṃ. Ativisadaṃ adhimattaṃ balavaṃ ‘‘tikkha’’nti vuccati.

Veneyyānaṃ indriyānurūpaṃ bhagavato desanāpavattīti dassetuṃ ‘‘tattha bhagavā’’tiādi vuttaṃ. Tattha saṃkhittavitthārenāti saṃkhittassa vitthārena. Atha vā saṃkhittenāti uddiṭṭhamattena. Saṃkhittavitthārenāti uddesena niddesena ca. Vitthārenāti uddesaniddesapaṭiniddesehi. Mudukanti lahukaṃ apāyabhayavaṭṭabhayādīhi santajjanavasena bhāriyaṃ akatvā. Mudutikkhanti nātitikkhaṃ. Saṃvegavatthūhi saṃvegajananādivasena bhāriyaṃ katvā. Samathaṃ upadisatīti samathaṃ adhikaṃ katvā upadisati, na tathā vipassananti adhippāyo. Na hi kevalena samathena saccappaṭivedho sambhavati. Samathavipassananti samadhuraṃ samathavipassanaṃ. Vipassananti sātisayaṃ vipassanaṃ upadisati. Yasmā cettha tikkhindriyādayo ugghaṭitaññuādayova, tasmā ‘‘tikkhindriyassa nissaraṇaṃ upadisatī’’tiādi vuttaṃ. Tattha adhipaññāsikkhāyāti adhipaññāsikkhaṃ.

Yaṃ ettha ñāṇanti ettha indriyānaṃ mudumajjhādhimattatāya yaṃ ñāṇaṃ, idaṃ vuccati parasattānaṃ parapuggalānaṃ indriyaparopariyattavemattatāñāṇanti sambandhitabbaṃ. Tassa ñāṇassa pavattanākāraṃ dassetuṃ ‘‘ayaṃ imaṃ bhūmi’’ntiādi vuttaṃ. Tattha ayaṃ imaṃ bhūmiṃ bhāvanañca gatoti ayaṃ puggalo evamimaṃ saṃkilesavāsanaṃ vodānaṃ bhavaṅgañca gato gacchati gamissati ca, kālavacanicchāya abhāvato, yathā duddhanti. Imāya velāya imasmiṃ samaye imāya mudumajjhatikkhabhedāya anusāsaniyā. Evaṃdhātukoti hīnādivasena evaṃajjhāsayo evaṃadhimuttiko. Ayañcassa āsayoti imassa puggalassa ayaṃ sassatucchedappakāro, yathābhūtañāṇānulomakhantippakāro vā āsayo. Idañhi catubbidhaṃ āsayanti ettha sattā vasantīti āsayoti vuccati. Imaṃ pana bhagavā sattānaṃ āsayaṃ jānanto tesaṃ diṭṭhigatānaṃ vipassanāñāṇakammassakataññāṇānañca appavattikkhaṇepi jānāti eva. Vuttampi cetaṃ – ‘‘kāmaṃ sevantaññeva jānāti ‘ayaṃ puggalo kāmagaruko kāmāsayo kāmādhimutto’ti. Kāmaṃ sevantaññeva jānāti ‘ayaṃ puggalo nekkhammagaruko nekkhammāsayo nekkhammādhimutto’ti. Nekkhammaṃ sevantaññeva jānāti… byāpādaṃ… abyāpādaṃ… thinamiddhaṃ… ālokasaññaṃ sevantaññeva jānāti ‘ayaṃ puggalo thinamiddhagaruko thinamiddhāsayo thinamiddhādhimutto’’’ti (paṭi. ma. 1.113).

Ayaṃ anusayoti ayaṃ imassa puggalassa kāmarāgādiko appahīnoyeva anusayitakileso. Appahīnoyeva hi thāmagato kileso anusayo. Parasattānanti padhānasattānaṃ. Parapuggalānanti tato paresaṃ sattānaṃ, hīnasattānanti attho. Ekatthameva vā etaṃ padadvayaṃ veneyyavasena dvidhā vuttaṃ. Indriyaparopariyattavemattatāñāṇanti parabhāvo ca aparabhāvo ca paropariyattaṃ a-kārassa okāraṃ katvā, tassa vemattatā paropariyattavemattatā. Saddhādīnaṃ indriyānaṃ paropariyattavemattatāya ñāṇaṃ indriyaparopariyattavemattatāñāṇanti padavibhāgo veditabbo.

Tattha yanti yaṃ anekavihitassa pubbenivāsassa anussaraṇavasena bhagavato ñāṇaṃ, idaṃ aṭṭhamaṃ tathāgatabalanti sambandho. Anekavihitanti anekavidhaṃ, anekehi vā pakārehi pavattitaṃ. Pubbenivāsanti anussarituṃ icchitaṃ attano paresañca samanantarātītaṃ bhavaṃ ādiṃ katvā tattha tattha nivutthasantānaṃ. Anussaratīti ‘‘ekampi jātiṃ dvepi jātiyo’’ti evaṃ jātipaṭipāṭiyā anugantvā sarati, anudeva vā sarati, citte abhininnāmitamatte eva saratīti attho. Bhagavato hi parikammakiccaṃ natthi, āvajjanamatteneva sarati. Seyyathidanti āraddhappakāranidassanatthe nipāto. Ekampi jātinti ekampi paṭisandhimūlaṃ cutipariyosānaṃ ekabhavapariyāpannaṃ khandhasantānaṃ. Esa nayo dvepi jātiyotiādīsupi.

Anekepi saṃvaṭṭakappetiādīsu pana parihāyamāno kappo saṃvaṭṭakappo, vaḍḍhamāno vivaṭṭakappoti veditabbo. Tattha saṃvaṭṭena saṃvaṭṭaṭṭhāyī gahito taṃmūlattā, vivaṭṭena ca vivaṭṭaṭṭhāyī. Evañhi sati yāni ‘‘cattārimāni, bhikkhave, kappassa asaṅkhyeyyāni. Katamāni cattāri? Saṃvaṭṭo saṃvaṭṭaṭṭhāyī vivaṭṭo vivaṭṭaṭṭhāyī’’ti (a. ni. 4.156) vuttāni , tāni sabbāni pariggahitāni honti. Amutrāsintiādi saraṇākāradassanaṃ. Tattha amutrāsinti amumhi saṃvaṭṭakappe, amumhi bhave vā yoniyaṃ vā gatiyaṃ vā viññāṇaṭṭhitiyaṃ vā sattāvāse vā sattanikāye vā. Evaṃnāmoti tisso vā phusso vā. Evaṃgottoti bhaggavo vā gotamo vā. Evaṃvaṇṇoti odāto vā sāmo vā. Evamāhāroti sālimaṃsodanāhāro vā pavattaphalabhojano vā. Evaṃsukhadukkhappaṭisaṃvedīti anekappakārena kāyikacetasikānaṃ sāmisanirāmisappabhedānaṃ vā sukhadukkhānaṃ paṭisaṃvedī. Evamāyupariyantoti evaṃ vassasataparamāyupariyanto vā caturāsītikappasahassaparamāyupariyanto vā. So tato cuto amutra udapādinti so tato bhavato, sattanikāyato vā cuto puna amukasmiṃ nāma sattanikāye udapādiṃ. Atha vā tatrāpi bhave vā sattanikāye vā ahosiṃ. Evaṃnāmotiādi vuttatthameva.

64.Dibbenātiādīsu dibbasadisattā dibbaṃ. Devatānañhi sucaritakammanibbattampi pittasemharuhirādīhi apalibuddhaṃ upakkilesavimuttattā dūrepi ārammaṇaggahaṇasamatthaṃ dibbaṃ pasādacakkhu hoti. Idampi vīriyabhāvanābalanibbattaṃ ñāṇacakkhu tādisamevāti dibbasadisattā dibbaṃ, dibbavihāravasena vā paṭiladdhattā, attanā ca dibbavihārasannissitattāpi dibbaṃ, ālokapariggahena mahājutikattāpi dibbaṃ, tirokuṭṭādigatarūpadassanena mahāgatikattāpi dibbaṃ. Taṃ sabbaṃ saddasatthānusārena veditabbaṃ. Dassanaṭṭhena cakkhu. Cakkhukiccakaraṇena cakkhumivātipi cakkhu. Cutūpapātadassanena diṭṭhivisuddhihetuttā visuddhaṃ. Yo hi cutimattameva passati, na upapātaṃ, so ucchedadiṭṭhiṃ gaṇhāti. Yo upapātamattameva passati na cutiṃ, so navasattapātubhāvadiṭṭhiṃ gaṇhāti. Yo pana tadubhayaṃ passati, so yasmā duvidhampi taṃ diṭṭhigataṃ ativattati. Tasmāssa taṃ dassanaṃ diṭṭhivisuddhihetu hoti. Tadubhayañca bhagavā passati. Tena vuttaṃ – ‘‘cutūpapātadassanena diṭṭhivisuddhihetuttā visuddha’’nti.

Ekādasaupakkilesavirahato vā visuddhaṃ. Yathāha –

‘‘So kho ahaṃ anuruddhā ‘vicikicchā cittassa upakkileso’ti iti viditvā vicikicchaṃ cittassa upakkilesaṃ pajahiṃ. ‘Amanasikāro cittassa upakkileso… thinamiddhaṃ… chambhitattaṃ… uppilaṃ… duṭṭhullaṃ… accāraddhavīriyaṃ… atilīnavīriyaṃ… abhijappā… nānattasaññā… atinijjhāyitattaṃ rūpānaṃ cittassa upakkileso’ti iti viditvā atinijjhāyitattaṃ rūpānaṃ cittassa upakkilesaṃ pajahi’’nti (ma. ni. 3.242) evamādi.

Tadevaṃ ekādasaupakkilesavirahato vā visuddhaṃ. Manussūpacāraṃ atikkamitvā rūpadassanena atikkantamānusakaṃ, maṃsacakkhuṃ atikkantattā vā atikkantamānusakaṃ. Tena dibbena cakkhunā visuddhena atikkantamānusakena.

Satte passatīti manusso manussaṃ maṃsacakkhunā viya satte passati oloketi. Cavamāne upapajjamāneti ettha cutikkhaṇe upapattikkhaṇe vā dibbacakkhunāpi daṭṭhuṃ na sakkā. Ye pana āsannacutikā idāni cavissanti, ye ca gahitapaṭisandhikā sampati nibbattā, te ‘‘cavamānā upapajjamānā’’ti adhippetā. Te evarūpe cavamāne upapajjamāne. Hīneti mohanissandayuttattā hīnajātikulabhogādivasena hīḷite paribhūte. Paṇīteti amohanissandayuttattā tabbiparīte. Suvaṇṇeti adosanissandayuttattā iṭṭhakantamanāpavaṇṇayutte. Dubbaṇṇeti dosanissandayuttattā aniṭṭhākantāmanāpavaṇṇayutte abhirūpe virūpe vāti attho. Sugateti sugatigate, alobhanissandayuttattā vā aḍḍhe mahaddhane. Duggateti duggatigate, lobhanissandayuttattā vā dalidde appannapānabhojane. Yathākammūpageti yaṃ yaṃ kammaṃ upacitaṃ, tena tena upagate. Tattha purimehi ‘‘cavamāne’’tiādīhi dibbacakkhukiccaṃ vuttaṃ. Iminā pana padena yathākammūpagañāṇakiccaṃ. Yathākammūpagañāṇaanāgataṃsañāṇāni ca dibbacakkhupādakāneva dibbacakkhunā saheva ijjhanti.

Kāyaduccaritenātiādīsu duṭṭhu caritaṃ, duṭṭhaṃ vā caritaṃ kilesapūtikattā duccaritaṃ. Kāyena duccaritaṃ, kāyato vā pavattaṃ duccaritaṃ kāyaduccaritaṃ. Evaṃ vacīmanoduccaritānipi daṭṭhabbāni. Samannāgatāti samaṅgībhūtā. Ariyānaṃupavādakāti buddhādīnaṃ ariyānaṃ, antamaso gihisotāpannānampi antimavatthunā vā guṇaparidhaṃsanena vā upavādakā akkosakā garahakā. Micchādiṭṭhikāti viparītadassanā. Micchādiṭṭhikammasamādānāti micchādiṭṭhihetubhūtasamādinnanānāvidhakammā. Ye ca micchādiṭṭhimūlakesu kāyakammādīsu aññepi samādapenti. Tattha vacīmanoduccaritaggahaṇena ariyūpavādamicchādiṭṭhīsu gahitāsupi tesaṃ puna vacanaṃ mahāsāvajjabhāvadassanatthaṃ. Mahāsāvajjo hi ariyūpavādo ānantariyasadiso. Yathāha –

‘‘Seyyathāpi , sāriputta, bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme aññaṃ ārādheyya, evaṃsampadamidaṃ, sāriputta, vadāmi taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye’’ti (ma. ni. 1.149).

Micchādiṭṭhito ca mahāsāvajjataraṃ nāma aññaṃ natthi. Yathāha –

‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi evaṃ mahāsāvajjataraṃ, yathayidaṃ, bhikkhave, micchādiṭṭhi. Micchādiṭṭhiparamāni, bhikkhave, vajjānī’’ti (a. ni. 1.310).

Kāyassa bhedāti upādinnakkhandhapariccāgā. Paraṃ maraṇāti tadanantaraṃ abhinibbattakkhandhaggahaṇe. Atha vā kāyassa bhedāti jīvitindriyassa upacchedā. Paraṃ maraṇāti cutito uddhaṃ. Apāyantiādi sabbaṃ nirayavevacanaṃ. Nirayo hi saggamokkhahetubhūtā puññasammatā ayā apetattā, sukhānaṃ vā āyassa abhāvā apāyo. Dukkhassa gati paṭisaraṇanti duggati, dosabahulatāya vā duṭṭhena kammunā nibbattā gati duggati. Vivasā nipatanti tattha dukkaṭakārinoti vinipāto. Natthi ettha assādasaññito ayoti nirayo.

Atha vā apāyaggahaṇena tiracchānayoniṃ dīpeti, tiracchānayoni hi apāyo, sugatito apetattā. Na duggati, mahesakkhānaṃ nāgarājādīnaṃ sambhavato. Duggatiggahaṇena pettivisayaṃ dīpeti, so hi apāyo ceva duggati ca sugatito apetattā, dukkhassa ca gatibhūtattā. Na tu vinipāto asurasadisaṃ avinipatitattā. Petamahiddhikānañhi vimānānipi nibbattanti. Vinipātaggahaṇena asurakāyaṃ dīpeti, so hi yathāvuttenatthena apāyo ceva duggati ca sukhasamussayehi vinipātattā vinipātoti vuccati. Nirayaggahaṇena avīciādianekappakāraṃ nirayameva dīpeti. Upapannāti upagatā, tattha abhinibbattāti adhippāyo. Vuttavipariyāyena sukkapakkho veditabbo.

Ayaṃ pana viseso – ettha sugatiggahaṇena manussagatimpi saṅgaṇhāti. Saggaggahaṇena devagatiṃ eva. Tattha sundarā gatīti sugati. Rūpādīhi visayehi suṭṭhu aggoti saggo. So sabbopi lujjanapalujjanaṭṭhena lokoti ayaṃ vacanattho. Amukāya kappakoṭiyaṃ upacitaṃ tenāyaṃ etarahi, anāgate vā saggūpago apāyūpago cāti aṭṭhamanavamabalañāṇakiccaṃ ekajjhaṃ katvā dassitaṃ. Tathā kappasatasahassevātiādīsupi. Tenevāha – ‘‘imāni bhagavato dve ñāṇānī’’ti.

Nihato māro bodhimūleti nihato samucchinno kilesamāro bodhirukkhamūle. Idaṃ bhagavato dasamaṃ balanti idaṃ kilesamārassa hananaṃ samucchindanaṃ bhagavato dasamaṃ balaṃ. Tenevāha – ‘‘sabbāsavaparikkhayaṃ ñāṇa’’nti. Yasmā pana yadā arahattamaggena savāsanā sabbe āsavā khepitā, tadā bhagavatā sabbaññutaññāṇaṃ adhigataṃ nāma, tasmā ‘‘yaṃ sabbaññutā pattā’’tiādi vuttaṃ.

Ayaṃ tāvettha ācariyānaṃ samānatthakathā. Paravādī panāha – ‘‘dasabalañāṇaṃ nāma pāṭiekkaṃ natthi, yasmā ‘sabbaññutā pattā viditā sabbadhammā’ti vuttaṃ, tasmā sabbaññutaññāṇassevāyaṃ pabhedo’’ti, taṃ na tathā daṭṭhabbaṃ. Aññameva hi dasabalañāṇaṃ, aññaṃ sabbaññutaññāṇaṃ. Dasabalañāṇañhi sakasakakiccameva jānāti, sabbaññutaññāṇaṃ tampi tato avasesampi jānāti. Dasabalañāṇesu hi paṭhamaṃ kāraṇākāraṇameva jānāti. Dutiyaṃ kammaparicchedameva, tatiyaṃ dhātunānattakāraṇameva, catutthaṃ ajjhāsayādhimuttimeva, pañcamaṃ kammavipākantarameva, chaṭṭhaṃ jhānādīhi saddhiṃ tesaṃ saṃkilesādimeva, sattamaṃ indriyānaṃ tikkhamudubhāvameva, aṭṭhamaṃ pubbenivutthakkhandhasantatimeva, navamaṃ sattānaṃ cutūpapātameva, dasamaṃ saccaparicchedameva. Sabbaññutaññāṇaṃ pana etehi jānitabbañca tato uttariñca pajānāti. Etesaṃ pana kiccaṃ sabbaṃ na karoti . Tañhi jhānaṃ hutvā appetuṃ na sakkoti, iddhi hutvā vikubbituṃ na sakkoti, maggo hutvā kilese khepetuṃ na sakkoti.

Apica paravādī evaṃ pucchitabbo ‘‘dasabalañāṇaṃ nāmetaṃ savitakkasavicāraṃ avitakkavicāramattaṃ avitakkaavicāraṃ kāmāvacaraṃ rūpāvacaraṃ arūpāvacaraṃ lokiyaṃ lokuttara’’nti. Jānanto ‘‘paṭipāṭiyā satta savitakkasavicārānī’’ti vakkhati, tato parāni dve avitakkaavicārānīti, āsavakkhayañāṇaṃ siyā savitakkasavicāraṃ, siyā avitakkavicāramattaṃ, siyā avitakkaavicāranti. Tathā paṭipāṭiyā satta kāmāvacarāni, tato dve rūpāvacarāni, avasāne ekaṃ lokuttaranti vakkhati. Sabbaññutaññāṇaṃ pana savitakkasavicārameva kāmāvacarameva lokiyamevāti niṭṭhamettha gantabbaṃ.

Vicayahārasampātavaṇṇanā niṭṭhitā.

3. Yuttihārasampātavaṇṇanā

65. Evaṃ nānānayehi vicayahārasampātaṃ vitthāretvā idāni yuttihārasampātādīni dassetuṃ ‘‘tattha katamo yuttihārasampāto’’tiādi āraddhaṃ. Tattha ‘‘tasmā rakkhitacittassā’’ti gāthāya padattho vitthāritoyeva. Rakkhitacittassa sammāsaṅkappagocaro bhavissatīti yujjatīti manacchaṭṭhāni dvārāni satikavāṭena pidahitvā viharantassa kāmavitakkādīnaṃ micchāsaṅkappānaṃ avasaro eva natthīti nekkhammavitakkādiko sammāsaṅkappo eva tassa gocaro pavattiṭṭhānaṃ bhavissatīti ayamattho yujjati. Yuttiyā ghaṭeti saṃsandati sametīti attho. Sammāsaṅkappagocaro sammādiṭṭhi bhavissatīti vuttanayena sammāsaṅkappagocaro puggalo aviparītameva vitakkato sammādiṭṭhi bhavissati. Sammādiṭṭhisaṅkhātaṃ vipassanāñāṇaṃ purakkhatvā viharanto maggañāṇena pañcannaṃ khandhānaṃ udayabbayaṃ asammohato paṭivijjhissati. Tathā paṭivijjhanto ca dukkhasabhāvattā duggatisaṅkhātā sabbā bhavagatiyo jahissati, tato eva sabbaṃ vinipātabhayaṃ saṃsārabhayañca samatikkamissatīti sabbopi cāyamattho yutto evāti.

Yuttihārasampātavaṇṇanā niṭṭhitā.

4. Padaṭṭhānahārasampātavaṇṇanā

66. Sakasampattiyā viya susaṃvihitasaṅkappo bhavati. Indriyesu guttadvāratā sucaritapāripūriyā āsannakāraṇanti āha – ‘‘rakkhitacittassāti tiṇṇaṃ sucaritānaṃ padaṭṭhāna’’nti. Tassattho – ‘‘rakkhitacittassā’’ti idaṃ tiṇṇaṃ sucaritānaṃ padaṭṭhānavacananti. Nekkhammasaṅkappādibahulassa kāmacchandādinīvaraṇappahānaṃ sukaranti nekkhammasaṅkappādayo samathassa āsannakāraṇanti āha – ‘‘sammāsaṅkappagocaroti samathassa padaṭṭhāna’’nti. Kammassakatāsammādiṭṭhiyaṃ sappaccayanāmarūpadassanasammādiṭṭhiyañca ṭhito attādhīnaṃ saṃsāradukkhaṃ passanto tadatikkamanupāyaṃ vipassanaṃ ārabhatīti sammādiṭṭhivipassanāya visesakāraṇanti āha – ‘‘sammādiṭṭhipurekkhāroti vipassanāya padaṭṭhāna’’nti. Udayabbayadassanaṃ ussukkāpento sammattaniyāmaṃ okkamatīti taṃ paṭhamamaggādhigamassa kāraṇanti āha – ‘‘ñatvāna udayabbayanti dassanabhūmiyā padaṭṭhāna’’nti. Ālokasaññāmanasikārādīhi thinamiddhassa abhibhavanaṃ vīriyassa āsannakāraṇanti āha – ‘‘thinamiddhābhibhū bhikkhūti vīriyassa padaṭṭhāna’’nti. Yadipi ariyamaggakkhaṇe pahānabhāvanā samānakālā ekābhisamayassa icchitattā, tathāpi pahātabbassa pahānābhāve bhāvanāpāripūrī natthīti pahānanimittā viya katvā bhāvanā vuttā ‘‘sabbā duggatiyo jaheti bhāvanāya padaṭṭhāna’’nti. Atha vā ‘‘sabbā duggatiyo jahe’’ti idaṃ bhagavato vacanaṃ yogīnaṃ ussāhajananatthaṃ ānisaṃsakittanaṃ hotīti bhāvanāya visesakāraṇanti vuttaṃ ‘‘sabbā…pe… padaṭṭhāna’’nti.

Padaṭṭhānahārasampātavaṇṇanā niṭṭhitā.

5. Lakkhaṇahārasampātavaṇṇanā

67. Indriyesu guttadvāratā satisaṃvaro, satibalena ca nekkhammavitakkādibahulo hotīti vuttaṃ – ‘‘tasmā rakkhitacittassa sammāsaṅkappagocaroti idaṃ satindriya’’nti. Tassattho – ‘‘tasmā rakkhitacittassa sammāsaṅkappagocaro’’ti ettha rakkhitacittatāya ca sammāsaṅkappagocaratā kāraṇūpacārena idaṃ satindriyaṃ, gahitāni bhavanti pañcindriyāni indriyalakkhaṇena vimuttiparipācanabhāvena vā ekalakkhaṇattāti adhippāyo. Gahito bhavatīti ettha maggalakkhaṇena gahaṇaṃ suviññeyyanti taṃ ṭhapetvā kāraṇato gahaṇaṃ dassetuṃ ‘‘sammādiṭṭhito hi sammāsaṅkappo pabhavatī’’tiādi vuttaṃ. Tato eva gahito bhavati ariyo aṭṭhaṅgiko maggoti vatvā vimuttivimuttiñāṇadassanānipi vuttāni.

Lakkhaṇahārasampātavaṇṇanā niṭṭhitā.

6. Catubyūhahārasampātavaṇṇanā

68. Rakkhīyatīti rakkhitaṃ. Idaṃ padavasena nibbacanaṃ. Yasmā pana atthavasena nibbacane vutte padavasena nibbacanaṃ vuttameva hoti, tasmā ‘‘rakkhitaṃ paripālīyatīti esā niruttī’’ti vuttaṃ. Tattha iti-saddo ādyattho, pakāre vā. Tena evamādikā evaṃpakārā vā esā niruttīti vuttaṃ hoti. Tasmā cintetīti cittaṃ. Attano santānaṃ cinotīti cittaṃ, paccayehi citanti cittaṃ, cittavicittaṭṭhena cittaṃ, cittakaraṇaṭṭhena cittaṃ. Sammā saṅkappetīti sammāsaṅkappotiādinā nirutti veditabbā.

Ayaṃ ettha bhagavato adhippāyoti ‘‘rakkhitacitto assā’’tiādinā indriyasaṃvarādayo duggatipahānañca vadato bhagavato ettha gāthāyaṃ adhippāyo. Kokāliko hītiādi nidānaniddeso. Tattha hi-saddo kāraṇe. Idaṃ vuttaṃ hoti – yasmā kokāliko (saṃ. ni. 1.181; a. ni. 10.89; su. ni. kokālikasutta) arakkhitacittatāya aggasāvakesu cittaṃ padosetvā padumanirayaṃ upapanno, tasmā duggatiyo jahitukāmo rakkhitacitto assāti bhagavā satiārakkhena cetasā samannāgato sabbā duggatiyo jahatīti attho. Suttamhi vuttaṃ ‘‘satiyā cittaṃ rakkhitabba’’nti desanānusandhidassanaṃ.

Catubyūhahārasampātavaṇṇanā niṭṭhitā.

7. Āvaṭṭahārasampātavaṇṇanā

69. Nekkhammasaṅkappabahulo kasiṇavasena mettādivasena vā laddhāya cittekaggatāsaṅkhātāya cittamañjūsāya cittaṃ ṭhapetvā samādhiṃyeva vā yathāladdhaṃ saṃkilesato rakkhitacitto nāma hotīti vuttaṃ – ‘‘tasmā rakkhitacittassa sammāsaṅkappagocaroti ayaṃ samatho’’ti. Paññāpadhānā vipassanāti āha – ‘‘sammādiṭṭhipurekkhāroti ayaṃ vipassanā’’ti. Ariyamaggena dukkhasacce pariññāte udayabbayadassanaṃ matthakappattaṃ nāma hotīti vuttaṃ – ‘‘ñatvāna udayabbayanti dukkhapariññā’’ti. ‘‘Yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’nti hi maggañāṇassa pavattidassanāti. Imāni cattāri saccānīti catusaccadhammavasena āvaṭṭanaṃ niṭṭhapeti. Tattha purimena saccadvayaṭṭhapanena visabhāgadhammavasena, pacchimena sabhāgadhammavasena āvaṭṭananti daṭṭhabbaṃ.

Āvaṭṭahārasampātavaṇṇanā niṭṭhitā.

8. Vibhattihārasampātavaṇṇanā

70.Kusalapakkhokusalapakkhena niddisitabboti rakkhitacittassāti satisaṃvaro, so chabbidho dvāravasena cakkhudvārasaṃvaro yāva manodvārasaṃvaroti. Sammāsaṅkappo tividho – nekkhammasaṅkappo, abyāpādasaṅkappo, avihiṃsāsaṅkappoti. Sammādiṭṭhi aṭṭhavidhā dukkhe ñāṇaṃ…pe… idappaccayatāpaṭiccasamuppannesu dhammesu ñāṇanti. Udayabbayañāṇaṃ paññāsavidhaṃ avijjāsamudayā rūpasamudayo…pe… vipariṇāmalakkhaṇaṃ passantopi viññāṇakkhandhassa vayaṃ passati. Thinamiddhābhibhavanaṃ catubbidhaṃ catumaggavasena. Tattha satisaṃvaro lokiyalokuttaravasena duvidho. Tesu lokiyo kāmāvacarova, lokuttaro dassanabhāvanābhedato duvidho. Ekameko cettha catusatipaṭṭhānabhedato catubbidho. Esa nayo sammāsaṅkappādīsupi.

Ayaṃ pana viseso – sammāsaṅkappo paṭhamajjhānavasena rūpāvacarotipi nīharitabbo. Padaṭṭhānavibhāgo padaṭṭhānahārasampāte vuttanayena vattabbo . Akusalapakkhe asaṃvaro cakkhuasaṃvaro…pe… kāyaasaṃvaro, copanakāyaasaṃvaro, vācāasaṃvaro, manoasaṃvaroti aṭṭhavidho. Micchāsaṅkappo kāmavitakkādivasena tividho. Aññāṇaṃ ‘‘dukkhe aññāṇa’’ntiādinā aṭṭhavidhā vibhattaṃ. Sammādiṭṭhipaṭipakkhato micchādiṭṭhi dvāsaṭṭhividhena veditabbā. Thinamiddhaṃ uppattibhūmito pañcavidhanti evaṃ akusalapakkhe vibhatti veditabbā.

Vibhattihārasampātavaṇṇanā niṭṭhitā.

9. Parivattanahārasampātavaṇṇanā

71. Parivattanahāre āvaṭṭahāre vuttanayena samathavipassanāniddhāraṇaṃ akatvā ‘‘samathavipassanāya bhāvitāyā’’ti āha. Lokiyā cettha samathavipassanā daṭṭhabbā. Paṭipakkhenāti ‘‘arakkhitena cittenā’’ti gāthāya paṭipakkhenāti adhippāyo. Atha vā vibhattihāre niddiṭṭhassa akusalapakkhassa paṭipakkhenāti attho.

Parivattanahārasampātavaṇṇanā niṭṭhitā.

10. Vevacanahārasampātavaṇṇanā

72. ‘‘Mānasaṃ hadayaṃ paṇḍaraṃ viññāṇaṃ viññāṇakkhandho manoviññāṇadhātū’’ti (dha. sa. 6) ca cittassa vevacanaṃ. ‘‘Takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā’’ti ca sammāsaṅkappassa. ‘‘Paññā pajānanā vicayo pavicayo’’tiādinā (dha. sa. 16) sammādiṭṭhiyā. ‘‘Thinaṃ thiyanā thiyitattaṃ cittassa akallatā akammaññatā onāho parināho antosaṅkoco’’ti thinassa. ‘‘Akallatā akammaññatā kāyālasiyaṃ supyaṃ supyanā supitatta’’nti (dha. sa. 1163) middhassa. ‘‘Bhikkhako bhikkhū’’tiādinā (pārā. 45) bhikkhupadassa. ‘‘Duggati apāyo vinipāto vaṭṭadukkhaṃ saṃsāro’’tiādinā duggatiyā vevacanaṃ veditabbaṃ.

Vevacanahārasampātavaṇṇanā niṭṭhitā.

11. Paññattihārasampātavaṇṇanā

73. Adhiṭṭhahitvā rakkhantiyā satiyā rakkhiyamānaṃ cittaṃ tassā adhiṭṭhānaṃ viya hotīti katvā vuttaṃ – ‘‘rakkhitacittassāti padaṭṭhānapaññatti satiyā’’ti. Sesaṃ imasmiṃ paññattihārasampāte ito paresu otaraṇasodhanahārasampātesupi apubbaṃ natthi. Heṭṭhā vuttanayameva.

Paññattihārasampātavaṇṇanā niṭṭhitā.

14. Adhiṭṭhānahārasampātavaṇṇanā

76. Adhiṭṭhānahārasampāte sammādiṭṭhi nāma yaṃ dukkhe ñāṇantiādinā catusaccahetuhetusamuppannapaccayapaccayuppannasaṅkhātassa visayassa vasena vemattataṃ dassetvā puna yaṃ tattha tattha yathābhūtaṃ ñāṇadassananti pāḷipāḷiatthānaṃ avasiṭṭhavisayavaseneva vemattataṃ dīpeti. Tattha yaṃ saccāgamananti yaṃ saccato aviparītato visayassa āgamanaṃ, adhigamoti attho. ‘‘Yaṃ paccāgamana’’ntipi pāṭho, tassa yaṃ paṭipāṭivisayassa āgamanaṃ, taṃtaṃvisayādhigamoti attho . Sesamettha parikkhārasamāropanahārasampātesu yaṃ vattabbaṃ, taṃ pubbe vuttanayattā uttānameva.

Adhiṭṭhānahārasampātavaṇṇanā niṭṭhitā.

Missakahārasampātavaṇṇanā

Api cettha hārasampātaniddeso imināpi nayena veditabbo –

‘‘Manopubbaṅgamā dhammā, manoseṭṭhā manomayā;

Manasā ce pasannena, bhāsati vā karoti vā;

Tato naṃ sukhamanveti, chāyāva anapāyinī’’ti. (dha. pa. 2);

Tattha katamo desanāhārasampāto? Manopubbaṅgamā dhammāti manoti khandhavavatthānena viññāṇakkhandhaṃ deseti. Āyatanavavatthānena manāyatanaṃ , dhātuvavatthānena viññāṇadhātuṃ, indriyavavatthānena manindriyaṃ. Katame dhammā pubbaṅgamā? Cha dhammā pubbaṅgamā, kusalānaṃ kusalamūlāni, akusalānaṃ akusalamūlāni, sādhipatikānaṃ adhipati, sabbacittuppādānaṃ indriyāni. Api ca imasmiṃ sutte mano adhippeto. Yathā balaggassa rājā pubbaṅgamo, evamevaṃ dhammānaṃ mano pubbaṅgamo. Tattha tividhena mano pubbaṅgamo nekkhammachandena abyāpādachandena avihiṃsāchandena. Tattha alobhassa nekkhammachandena manopubbaṅgamaṃ, adosassa abyāpādachandena manopubbaṅgamaṃ, amohassa avihiṃsāchandena manopubbaṅgamaṃ.

Manoseṭṭhāti mano tesaṃ dhammānaṃ seṭṭhaṃ visiṭṭhaṃ uttamaṃ pavaraṃ mūlaṃ pamukhaṃ pāmokkhaṃ, tena vuccati ‘‘manoseṭṭhā’’ti. Manomayāti manena katā, manena nimmitā, manena nibbattā, mano tesaṃ paccayo, tena vuccati ‘‘manomayā’’ti. Te pana dhammā chandasamudānitā anāvilasaṅkappasamuṭṭhānā phassasamodhānā vedanākkhandho saññākkhandho saṅkhārakkhandho. Manasā ce pasannenāti yā saddhā saddahanā okappanā abhippasādo. Iti iminā pasādena upeto samupeto upagato samupagato sampanno samannāgato, tena vuccati ‘‘pasannenā’’ti idaṃ manokammaṃ . Bhāsati vāti vacīkammaṃ. Karoti vāti kāyakammaṃ. Iti dasakusalakammapathā dassitā.

Tatoti dasavidhassa kusalakammassa katattā upacitattā. Nanti yo so katapuñño katakusalo katabhīruttāṇo, taṃ puggalaṃ. Sukhanti duvidhaṃ sukhaṃ kāyikaṃ cetasikañca. Anvetīti anugacchati.

Idhassu puriso appahīnānusayo saṃyojaniyesu dhammesu assādaṃ anupassati, so saṃyojaniyesu dhammesu assādaṃ anupassanto yathādiṭṭhaṃ yathāsutaṃ sampattibhavaṃ pattheti. Iccassa avijjā ca bhavataṇhā ca anubaddhā honti, so yathādiṭṭhaṃ yathāsutaṃ sampattibhavaṃ patthento pasādanīyavatthusmiṃ cittaṃ pasādeti saddahati okappeti. So pasannacitto tividhaṃ puññakiriyavatthuṃ anutiṭṭhati dānamayaṃ sīlamayaṃ bhāvanāmayaṃ kāyena vācāya manasā. So tassa vipākaṃ paccanubhoti diṭṭheva dhamme upapajje vā aparāpare vā pariyāye. Iti kho panassa avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā sukhavedanīyo phasso, phassapaccayā vedanāti evaṃ santaṃ taṃ sukhamanveti. Tassevaṃ vedanāya aparāparaṃ parivattamānāya uppajjati taṇhā. Taṇhāpaccayā upādānaṃ…pe… samudayo hotīti.

Tattha yaṃ mano, ye ca manopubbaṅgamā dhammā, yañca sukhaṃ, ime vuccanti pañcakkhandhā, te dukkhasaccaṃ. Tesaṃ purimakāraṇabhūtā avijjā bhavataṇhā ca samudayasaccaṃ. Tesaṃ pariññāya pahānāya bhagavā dhammaṃ deseti, dukkhassa pariññāya samudayassa pahānāya. Yena parijānāti, yena pajahati, ayaṃ maggo. Yattha ca maggo pavattati, ayaṃ nirodho. Imāni cattāri saccāni evaṃ āyatanadhātuindriyamukhenāpi niddhāretabbāni. Tattha samudayena assādo, dukkhena ādīnavo, magganirodhehi nissaraṇaṃ, sukhassa anvayo phalaṃ, manasā pasannena kāyavacīsamīhā upāyo, manopubbaṅgamattā dhammānaṃ attano sukhakāmena pasannena manasā vacīkammaṃ kāyakammañca pavattetabbanti ayaṃ bhagavato āṇatti. Ayaṃ desanāhārasampāto.

Tattha katamo vicayahārasampāto? Mananato ārammaṇavijānanato mano. Mananalakkhaṇe sampayuttesu ādhipaccakaraṇato pubbaṅgamo īhābhāvato nissattanijjīvaṭṭhena dhammā. Gāmesu gāmaṇi viya padhānaṭṭhena mano seṭṭho etesanti manoseṭṭhā. Sahajātādipaccayabhūtena manasā nibbattāti manomayā. Akālussiyato, ārammaṇassa okappanato ca pasannena vacīviññattivipphārato tathā sādiyanato ca bhāsati. Copanakāyavipphārato tathā sādiyanato ca karoti. Tathā pasutattā anaññattā ca ‘‘tato’’ti vuttaṃ. Sukhanato sātabhāvato iṭṭhabhāvato ca ‘‘sukha’’nti vuttaṃ. Katūpacitattā avipakkavipākattā ca ‘‘anvetī’’ti vuttaṃ. Kāraṇāyattavuttito asaṅkantito ca ‘‘chāyāva anapāyinī’’ti vuttaṃ. Ayaṃ anupadavicayato vicayahārasampāto.

Tattha katamo yuttihārasampāto? Manassa dhammānaṃ ādhipaccayogato pubbaṅgamatā yujjati. Tato eva tesaṃ manassa anuvattanato dhammānaṃ manoseṭṭhatā yujjati. Sahajātādipaccayavasena manasā nibbattattā dhammānaṃ manomayatā yujjati. Manasā pasannena samuṭṭhānānaṃ kāyavacīkammānaṃ kusalabhāvo yujjati. Yena kusalakammaṃ upacitaṃ, taṃ chāyā viya sukhaṃ anvetīti yujjati. Ayaṃ yuttihārasampāto.

Tattha katamo padaṭṭhāno hārasampāto? Mano manopavicārānaṃ padaṭṭhānaṃ. Manopubbaṅgamā dhammā sabbassa kusalapakkhassa padaṭṭhānaṃ. ‘‘Bhāsatī’’ti sammāvācā, ‘‘karotī’’ti sammākammanto, te sammāājīvassa padaṭṭhānaṃ. Sammāājīvo sammāvāyāmassa padaṭṭhānaṃ. Sammāvāyāmo sammāsatiyā padaṭṭhānaṃ. Sammāsati sammāsamādhissa padaṭṭhānaṃ. ‘‘Manasā pasannenā’’ti ettha pasādo saddhindriyaṃ, taṃ sīlassa padaṭṭhānaṃ. Sīlaṃ samādhissa padaṭṭhānaṃ. Samādhi paññāyāti yāva vimuttiñāṇadassanā yojetabbaṃ. Ayaṃ padaṭṭhānahārasampāto.

Tattha katamo lakkhaṇo hārasampāto? ‘‘Manopubbaṅgamā dhammā’’ti manopubbaṅgamatāvacanena dhammānaṃ chandapubbaṅgamatāpi vīriyapubbaṅgamatāpi vīmaṃsāpubbaṅgamatāpi vuttā hoti ādhipateyyalakkhaṇena chandādīnaṃ manasā ekalakkhaṇattā. Tathā nesaṃ saddhādipubbaṅgamatāpi vuttā hoti indriyalakkhaṇena saddhādīnaṃ manasā ekalakkhaṇattā. ‘‘Manasā ce pasannenā’’ti yathā manassa pasādasamannāgamo taṃsamuṭṭhānānaṃ kāyavacīkammānaṃ anavajjabhāvalakkhaṇaṃ. Evaṃ cittassa satiādisamannāgamopi nesaṃ anavajjabhāvalakkhaṇaṃ yonisomanasikārasamuṭṭhānabhāvena ekalakkhaṇattā. ‘‘Sukhamanvetī’’ti sukhānugamanavacanena sukhassa paccayabhūtānaṃ manāpiyarūpādīnaṃ anugamo vutto hoti tesampi kammapaccayatāya ekalakkhaṇattāti. Ayaṃ lakkhaṇahārasampāto.

Tattha katamo catubyūho hārasampāto? ‘‘Manopubbaṅgamā’’tiādīsu ‘‘mano’’tiādīnaṃ padānaṃ nibbacanaṃ niruttaṃ, taṃ padatthaniddesavasena veditabbaṃ. Padattho ca vuttanayena suviññeyyova. Ye sukhena atthikā, tehi pasannena manasā kāyavacīmanokammāni pavattetabbānīti ayamettha bhagavato adhippāyo. Puññakiriyāya aññesampi pubbaṅgamā hutvā tattha tesaṃ sammā upanetāro imissā desanāya nidānaṃ. ‘‘Chadvārādhipatī rājā (dha. pa. aṭṭha. 2.181 erakapattanāgarājavatthu), cittānuparivattino dhammā (dha. sa. dukamātikā 62; 1205-1206), cittassa ekadhammassa, sabbeva vasamanvagū’’ti (saṃ. ni. 1.62) evamādisamānayanena imissā desanāya saṃsandanā desanānusandhi. Padānusandhiyo pana suviññeyyāvāti. Ayaṃ catubyūho hārasampāto.

Tattha katamo āvaṭṭo hārasampāto? ‘‘Manopubbaṅgamā dhammā’’ti tattha yāni tīṇi kusalamūlāni, tāni aṭṭhannaṃ sammattānaṃ hetu. Ye sammattā, ayaṃ aṭṭhaṅgiko maggo. Yaṃ manosahajanāmarūpaṃ, idaṃ dukkhaṃ. Asamucchinnā purimanipphannā avijjā bhavataṇhā, ayaṃ samudayo. Yattha tesaṃ pahānaṃ, ayaṃ nirodhoti imāni cattāri saccāni. Ayaṃ āvaṭṭo hārasampāto.

Tattha katamo vibhattihārasampāto? ‘‘Manopubbaṅgamā dhammā, manasā ce pasannena, tato naṃ sukhamanvetī’’ti nayidaṃ yathārutavasena gahetabbaṃ. Yo hi samaṇo vā brāhmaṇo vā pāṇātipātimhi micchādiṭṭhike micchāpaṭipanne sakaṃ cittaṃ pasādeti, pasannena ca cittena abhūtaguṇābhitthavanavasena bhāsati vā nipaccakāraṃ vāssa yaṃ karoti, na tato naṃ sukhamanveti. Dukkhameva pana taṃ tato cakkaṃva vahato padamanveti. Iti hi idaṃ vibhajjabyākaraṇīyaṃ. Yaṃ manasā ce pasannena bhāsati vā karoti vā, tañce vacīkammaṃ kāyakammañca sukhavedanīyanti. Taṃ kissa hetu? Sammattagatehi sukhavedanīyaṃ micchāgatehi dukkhavedanīyanti. Kathaṃ panāyaṃ pasādo daṭṭhabbo? Nāyaṃ pasādo, pasādapatirūpako pana micchādhimokkhoti vadāmi. Ayaṃ vibhattihārasampāto.

Tattha katamo parivattano hārasampāto? Manopubbaṅgamātiādi. Yaṃ manasā paduṭṭhena bhāsati vā karoti vā dukkhassānugāmī. Idañhi suttaṃ etassa ujupaṭipakkho. Ayaṃ parivattano hārasampāto.

Tattha katamo vevacano hārasampāto? ‘‘Manopubbaṅgamā’’ti mano cittaṃ manāyatanaṃ manindriyaṃ manoviññāṇaṃ manoviññāṇadhātūti pariyāyavacanaṃ. Pubbaṅgamā purecārino puregāminoti pariyāyavacanaṃ. Dhammā attā sabhāvāti pariyāyavacanaṃ. Seṭṭhaṃ padhānaṃ pavaranti pariyāyavacanaṃ. Manomayā manonibbattā manosambhūtāti pariyāyavacanaṃ. Pasannena saddahantena okappentenāti pariyāyavacanaṃ. Sukhaṃ sātaṃ vedayitanti pariyāyavacanaṃ. Anveti anugacchati anubandhatīti pariyāyavacanaṃ. Ayaṃ vevacano hārasampāto.

Tattha katamo paññattihārasampāto? Manopubbaṅgamāti ayaṃ manaso kiccapaññatti. Dhammāti sabhāvapaññatti, kusalakammapathapaññatti. Manoseṭṭhāti padhānapaññatti. Manomayāti sahajātapaññatti. Pasannenāti saddhindriyena samannāgatapaññatti, assaddhiyassa paṭikkhepapaññatti. Bhāsati vā karoti vāti sammāvācāsammākammantānaṃ nikkhepapaññatti. Tato naṃ sukhamanvetīti kammassa phalānubandhapaññatti, kammassa avināsapaññattīti. Ayaṃ paññattihārasampāto.

Tattha katamo otaraṇo hārasampāto? Manoti viññāṇakkhandho. Dhammāti vedanāsaññāsaṅkhārakkhandhā. Bhāsati vā karoti vāti kāyavacīviññattiyo. Tāsaṃ nissayā cattāro mahābhūtāti rūpakkhandhoti ayaṃ khandhehi otaraṇo. Manoti abhisaṅkhāraviññāṇanti manoggahaṇena avijjāpaccayā saṅkhārā gahitāti. Saṅkhārapaccayā viññāṇaṃ…pe… samudayo hotīti ayaṃ paṭiccasamuppādena otaraṇoti. Ayaṃ otaraṇo hārasampāto.

Tattha katamo sodhano hārasampāto? Manoti ārambho neva padasuddhi, na ārambhasuddhi. Manopubbaṅgamāti padasuddhi, na ārambhasuddhi. Tathā dhammāti yāva sukhanti padasuddhi, na ārambhasuddhi. Sukhamanvetīti pana padasuddhi ceva ārambhasuddhi cāti. Ayaṃ sodhano hārasampāto.

Tattha katamo adhiṭṭhāno hārasampāto? Manopubbaṅgamā dhammā, manoseṭṭhā manomayāti ekattatā. Manasā ce pasannenāti vemattatā, tathā manasā ce pasannenāti ekattatā. Bhāsati vā karoti vāti vemattatā, tathā manasā ce pasannenāti ekattatā. So pasādo duvidho ajjhattañca byāpādavikkhambhanato, bahiddhā ca okappanato. Tathā sampattibhavahetubhūtopi vaḍḍhihetubhūtovāti ayaṃ vemattatā. Tayidaṃ suttaṃ dvīhi ākārehi adhiṭṭhātabbaṃ hetunā ca yo pasannamānaso, vipākena ca yo sukhavedanīyoti. Ayaṃ adhiṭṭhāno hārasampāto.

Tattha katamo parikkhāro hārasampāto? Manopubbaṅgamāti ettha manoti kusalaviññāṇaṃ. Tassa ca ñāṇasampayuttassa alobho adoso amohoti tayo sampayuttā hetū, ñāṇavippayuttassa alobho adosoti dve sampayuttā hetū. Sabbesaṃ avisesena yonisomanasikāro hetu, cattāri sampatticakkāni paccayo. Tathā saddhammassavanaṃ, tassa ca dānādivasena pavattamānassa deyyadhammādayo paccayo. Dhammāti cettha vedanādīnaṃ iṭṭhārammaṇādayo. Tathā tayo viññāṇassa, vedanādayo pasādassa, saddheyyavatthukusalābhisaṅkhāro vipākasukhassa paccayoti. Ayaṃ parikkhāro hārasampāto.

Tattha katamo samāropano hārasampāto? Manopubbaṅgamā dhammāti manoti puññacittaṃ, taṃ tividhaṃ – dānamayaṃ, sīlamayaṃ, bhāvanāmayanti. Tattha dānamayassa alobho padaṭṭhānaṃ, sīlamayassa adoso padaṭṭhānaṃ, bhāvanāmayassa amoho padaṭṭhānaṃ. Sabbesaṃ abhippasādo padaṭṭhānaṃ, ‘‘saddhājāto upasaṅkamati, upasaṅkamanto payirupāsatī’’ti (ma. ni. 2.183) suttaṃ vitthāretabbaṃ. Kusalacittaṃ sukhassa iṭṭhavipākassa padaṭṭhānaṃ. Yonisomanasikāro kusalacittassa padaṭṭhānaṃ. Yoniso hi manasi karonto kusalacittaṃ adhiṭṭhāti kusalacittaṃ bhāveti, so anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti, uppannānaṃ kusalānaṃ dhammānaṃ…pe… padahati. Tassevaṃ catūsu sammappadhānesu bhāviyamānesu cattāro satipaṭṭhānā yāva ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchatīti ayaṃ bhāvanāya samāropanā. Sati ca bhāvanāya pahānañca siddhamevāti. Ayaṃ samāropano hārasampāto.

Tathā –

‘‘Dadato puññaṃ pavaḍḍhati, saṃyamato veraṃ na cīyati;

Kusalo ca jahāti pāpakaṃ, rāgadosamohakkhayā sa nibbuto’’ti. (dī. ni. 2.197; udā. 75; peṭako. 16);

Tattha dadato puññaṃ pavaḍḍhatīti dānamayaṃ puññakiriyavatthu vuttaṃ. Saṃyamato veraṃ na cīyatīti sīlamayaṃ puññakiriyavatthu vuttaṃ. Kusalo ca jahāti pāpakanti lobhassa ca dosassa ca mohassa ca pahānamāha. Tena bhāvanāmayaṃ puññakiriyavatthu vuttaṃ. Rāgadosamohakkhayā sa nibbutoti anupādāparinibbānamāha.

Dadato puññaṃ pavaḍḍhatīti alobho kusalamūlaṃ. Saṃyamato veraṃ na cīyatīti adoso kusalamūlaṃ. Kusalo ca jahāti pāpakanti amoho kusalamūlaṃ. Rāgadosamohakkhayā sa nibbutoti tesaṃ nissaraṇaṃ vuttaṃ.

Dadato puññaṃ pavaḍḍhatīti sīlakkhandhassa padaṭṭhānaṃ. Saṃyamato veraṃ na cīyatīti samādhikkhandhassa padaṭṭhānaṃ. Kusalo ca jahāti pāpakanti paññākkhandhassa vimuttikkhandhassa padaṭṭhānaṃ. Dānena oḷārikānaṃ kilesānaṃ pahānaṃ, sīlena majjhimānaṃ, paññāya sukhumānaṃ. Rāgadosamohakkhayā sa nibbutoti katāvībhūmiṃ dasseti.

Dadato puññaṃ…pe… jahāti pāpakanti sekkhabhūmi dassitā. Rāgadosamohakkhayā sa nibbutoti aggaphalaṃ vuttaṃ.

Tathā dadato puññaṃ…pe… na cīyatīti lokiyakusalamūlaṃ vuttaṃ. Kusalo ca jahāti pāpakanti lokuttarakusalamūlaṃ vuttaṃ. Rāgadosamohakkhayā sa nibbutoti lokuttarassa kusalamūlassa phalaṃ vuttaṃ.

Dadato…pe… na cīyatīti puthujjanabhūmi dassitā. Kusalo ca jahāti pāpakanti sekkhabhūmi dassitā. Rāgadosamohakkhayā sa nibbutoti asekkhabhūmi dassitā.

Dadato …pe… na cīyatīti saggagāminī paṭipadā vuttā. Kusalo ca jahāti pāpakanti sekkhavimutti. Rāgadosamohakkhayā sa nibbutoti asekkhavimutti vuttā.

Dadato…pe… na cīyatīti dānakathaṃ sīlakathaṃ saggakathaṃ lokiyānaṃ dhammānaṃ desanamāha. Kusalo ca jahāti pāpakanti loke ādīnavānupassanāya saddhiṃ sāmukkaṃsikaṃ dhammadesanamāha. Rāgadosamohakkhayā sa nibbutoti tassā desanāya phalamāha.

Dadato puññaṃ pavaḍḍhatīti dhammadānaṃ āmisadānañca vadati. Saṃyamato veraṃ na cīyatīti pāṇātipātā veramaṇiyā sattānaṃ abhayadānaṃ vadati. Evaṃ sabbānipi sikkhāpadāni vitthāretabbāni. Tena ca sīlasaṃyamena sīle patiṭṭhito cittaṃ saṃyameti, tassa samatho pāripūriṃ gacchati. Evaṃ so samathe ṭhito vipassanākosallayogato kusalo ca jahāti pāpakaṃ rāgaṃ jahāti, dosaṃ jahāti, mohaṃ jahāti, ariyamaggena sabbepi pāpake akusale dhamme jahāti. Evaṃ paṭipanno ca rāgadosamohakkhayā sa nibbutoti rāgādīnaṃ parikkhayā dvepi vimuttiyo adhigacchatīti ayaṃ suttaniddeso.

Tattha katamo desanāhārasampāto? Imasmiṃ sutte kiṃ desitaṃ? Dve sugatiyo devā ca manussā ca, dibbā ca pañca kāmaguṇā, mānusakā ca pañca kāmaguṇā, dibbā ca pañcupādānakkhandhā, mānusakā ca pañcupādānakkhandhā. Idaṃ vuccati dukkhaṃ ariyasaccaṃ. Tassa kāraṇabhāvena purimapurimanipphannā taṇhā samudayo ariyasaccaṃ. Tayidaṃ vuccati assādo ca ādīnavo ca. Sabbassa purimehi dvīhi padehi niddeso ‘‘dadato…pe… na cīyatī’’ti. Kusalo ca jahāti pāpakanti maggo vutto. Rāgadosamohakkhayā sa nibbutoti dve nibbānadhātuyo saupādisesā ca anupādisesā ca. Idaṃ nissaraṇaṃ. Phalādīni pana yathārahaṃ veditabbānīti. Ayaṃ desanāhārasampāto.

Vicayoti ‘‘dadato puññaṃ pavaḍḍhatī’’ti iminā paṭhamena padena tividhampi dānamayaṃ sīlamayaṃ bhāvanāmayaṃ puññakiriyavatthu vuttaṃ. Dasavidhassapi deyyadhammassa pariccāgo vutto. Tathā chabbidhassapi rūpādiārammaṇassa. ‘‘Saṃyamato veraṃ na cīyatī’’ti dutiyena padena averā asapattā abyāpādā ca paṭipadā vuttā. ‘‘Kusalo ca jahāti pāpaka’’nti tatiyena padena ñāṇuppādo aññāṇanirodho sabbopi ariyo aṭṭhaṅgiko maggo sabbepi bodhipakkhiyā dhammā vuttā . ‘‘Rāgadosamohakkhayā sa nibbuto’’ti rāgakkhayena rāgavirāgā cetovimutti, mohakkhayena avijjāvirāgā paññāvimutti vuttāti. Ayaṃ vicayo hārasampāto.

Yuttīti dāne ṭhito ubhayaṃ paripūreti macchariyappahānañca puññābhisandañcāti atthesā yutti. Sīlasaṃyame ṭhito ubhayaṃ paripūreti upacārasamādhiṃ appanāsamādhiñcāti atthesā yutti. Pāpake dhamme pajahanto dukkhaṃ parijānāti, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti atthesā yutti. Rāgadosamohesu sabbaso parikkhīṇesu anupādisesāya nibbānadhātuyā parinibbāyatīti atthesā yuttīti. Ayaṃ yuttihārasampāto.

Padaṭṭhānanti dadato puññaṃ pavaḍḍhatīti cāgādhiṭṭhānassa padaṭṭhānaṃ. Saṃyamato veraṃ na cīyatīti saccādhiṭṭhānassa padaṭṭhānaṃ. Kusalo ca jahāti pāpakanti paññādhiṭṭhānassa padaṭṭhānaṃ. Rāgadosamohakkhayā sa nibbutoti upasamādhiṭṭhānassa padaṭṭhānanti. Ayaṃ padaṭṭhāno hārasampāto.

Lakkhaṇoti ‘‘dadato’’ti etena peyyavajjaṃ atthacariyaṃ samānattatā ca dassitāti veditabbā saṅgahavatthubhāvena ekalakkhaṇattā. ‘‘Saṃyamato’’ti etena khantimettāavihiṃsāanuddayādayo dassitāti veditabbā verānuppādanalakkhaṇena ekalakkhaṇattā. ‘‘Veraṃ na cīyatī’’ti etena hirīottappaappicchatāsantuṭṭhitādayo dassitā verāvaḍḍhanena ekalakkhaṇattā. Tathā ahirīkānottappādayo acetabbabhāvena ekalakkhaṇattā. ‘‘Kusalo’’ti etena kosalladīpanena sammāsaṅkappādayo dassitā maggaṅgādibhāvena ekalakkhaṇattā. ‘‘Jahāti pāpaka’’nti etena pariññābhisamayādayopi dassitā abhisamayalakkhaṇena ekalakkhaṇattā. ‘‘Rāgadosamohakkhayā’’ti etena avasiṭṭhakilesādīnampi khayā dassitā khepetabbabhāvena ekalakkhaṇattāti ayaṃ lakkhaṇo.

Catubyūhoti dadatoti gāthāyaṃ bhagavato ko adhippāyo? Ye mahābhogataṃ patthayissanti, te dānaṃ dassanti dāliddiyappahānāya. Ye averataṃ icchanti, te pañca verāni pajahissanti. Ye kusaladhammehi chandakāmā, te aṭṭhaṅgikaṃ maggaṃ bhāvessanti. Ye nibbāyitukāmā, te rāgadosamohaṃ pajahissantīti ayamettha bhagavato adhippāyo. Evaṃ nibbacananidānasandhayo vattabbāti. Ayaṃ catubyūho.

Āvaṭṭoti yañca adadato macchariyaṃ, yañca asaṃyamato veraṃ, yañca akusalassa pāpassa appahānaṃ, ayaṃ paṭipakkhaniddesena samudayo. Tassa alobhena ca adosena ca amohena ca dānādīhi pahānaṃ, imāni tīṇi kusalamūlāni. Tesaṃ paccayo aṭṭha sammattāni, ayaṃ maggo. Yo rāgadosamohānaṃ khayo, ayaṃ nirodhoti. Ayaṃ āvaṭṭo.

Vibhattīti dadato puññaṃ pavaḍḍhatīti ekaṃsena yo bhayahetu deti, rāgahetu deti, āmisakiñcikkhahetu deti, na tassa puññaṃ vaḍḍhati. Yañca daṇḍadānaṃ satthadānaṃ paraviheṭhanatthaṃ apuññaṃ assa pavaḍḍhati. Yaṃ pana kusalena cittena anukampanto vā apacāyamāno vā annaṃ deti, pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathaṃ padīpeyyaṃ deti, sabbasattānaṃ vā abhayadānaṃ deti, mettacitto hitajjhāsayo nissaraṇasaññī dhammaṃ deseti. Saṃyamato veraṃ na cīyatīti ekaṃsena abhayūparatassa cīyati, kiṃkāraṇaṃ? Yaṃ asamattho, bhayūparato diṭṭhadhammikassa bhāyati ‘‘mā maṃ rājāno gahetvā hatthaṃ vā chindeyyuṃ…pe… jīvantampi sūle uttāseyyu’’nti, tena saṃyamena averaṃ cīyati. Yo pana evaṃ samāno veraṃ na cīyati. Yo pana evaṃ samādiyati, pāṇātipātassa pāpako vipāko diṭṭhe ceva dhamme abhisamparāye ca, evaṃ sabbassa akusalassa, so tato āramati, iminā saṃyamena veraṃ na cīyati. Saṃyamo nāma sīlaṃ. Taṃ catubbidhaṃ cetanā sīlaṃ, cetasikaṃ sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlanti. Kusalo ca jahāti pāpakanti pāpapahāyakā sattattiṃsa bodhipakkhiyā dhammā vattabbāti. Ayaṃ vibhatti.

Parivattanoti dadato puññaṃ pavaḍḍhati, adadatopi puññaṃ pavaḍḍhati, na dānamayikaṃ. Saṃyamato veraṃ na cīyati asaṃyamatopi veraṃ na cīyati, yaṃ dānena paṭisaṅkhānabalena bhāvanābalena. Kusalo ca jahāti pāpakaṃ, akusalo pana na jahāti. Rāgadosamohakkhayā sa nibbuto, tesaṃ aparikkhayā natthi nibbutīti. Ayaṃ parivattano.

Vevacanoti dadato puññaṃ pavaḍḍhati. Pariccāgato kusalaṃ upacīyati. Anumodatopi puññaṃ pavaḍḍhati cittappasādatopi veyyāvaccakiriyāyapi. Saṃyamatoti sīlasaṃvarato soraccato. Veraṃ na cīyatīti pāpaṃ na vaḍḍhati, akusalaṃ na vaḍḍhati. Kusaloti paṇḍito nipuṇo medhāvī parikkhako. Jahātīti samucchindati samugghāṭeti. Ayaṃ vevacano.

Paññattīti dadato puññaṃ pavaḍḍhatīti lobhassa paṭinissaggapaññatti, alobhassa nikkhepapaññatti. Saṃyamato veraṃ na cīyatīti dosassa vikkhambhanapaññatti, adosassa nikkhepapaññatti. Kusalo ca jahāti pāpakanti mohassa samugghātapaññatti, amohassa bhāvanāpaññatti. Rāgadosamohassa pahānapaññatti, alobhādosāmohassa bhāvanāpaññatti. Rāgadosamohakkhayā sa nibbutoti kilesānaṃ paṭippassaddhipaññatti, nibbānassa sacchikiriyapaññattīti. Ayaṃ paññatti.

Otaraṇoti dadato puññaṃ pavaḍḍhatīti dānaṃ nāma saddhādīhi indriyehi hotīti ayaṃ indriyehi otaraṇo. Saṃyamato veraṃ na cīyatīti saṃyamo nāma sīlakkhandhoti ayaṃ khandhehi otaraṇo. Kusalo ca jahāti pāpakanti pāpappahānaṃ nāma tīhi vimokkhehi hoti. Tesaṃ upāyabhūtāni tīṇi vimokkhamukhānīti ayaṃ vimokkhamukhehi otaraṇo. Rāgadosamohakkhayā sa nibbutoti vimuttikkhandho. So ca dhammadhātu dhammāyatanañcāti ayaṃ dhātūhi ca āyatanehi ca otaraṇoti. Ayaṃ otaraṇo.

Sodhanoti dadatotiādikā padasuddhi, no ārambhasuddhi. Rāgadosamohakkhayā sa nibbutoti ayaṃ padasuddhi ca ārambhasuddhi cāti. Ayaṃ sodhano.

Adhiṭṭhānoti dadatoti ayaṃ ekattatā, cāgo pariccāgo dhammadānaṃ āmisadānaṃ abhayadānaṃ, aṭṭha dānāni vitthāretabbāni. Ayaṃ vemattatā. Saṃyamoti ayaṃ ekattatā. Pātimokkhasaṃvaro satisaṃvaroti ayaṃ vemattatā. Kusalo ca jahāti pāpakanti ayaṃ ekattatā. Sakkāyadiṭṭhiṃ pajahati vicikicchaṃ pajahatītiādikā ayaṃ vemattatā. Rāgadosamohakkhayā sa nibbutoti ayaṃ ekattatā. Saupādisesā nibbānadhātu anupādisesā nibbānadhātūti ayaṃ vemattatāti. Ayaṃ adhiṭṭhāno.

Parikkhāroti dānassa pāmojjaṃ paccayo. Alobho hetu, saṃyamassa hirottappādayo paccayo. Yonisomanasikāro adoso ca hetu, pāpappahānassa samādhi yathābhūtañāṇadassanañca paccayo. Tisso anupassanā hetu, nibbutiyā maggasammādiṭṭhi hetu, sammāsaṅkappādayo paccayoti. Ayaṃ parikkhāro.

Samāropanohārasampātoti dadato puññaṃ pavaḍḍhatīti dānamayaṃ puññakiriyavatthu, taṃ sīlassa padaṭṭhānaṃ. Saṃyamato veraṃ na cīyatīti sīlamayaṃ puññakiriyavatthu, taṃ samādhissa padaṭṭhānaṃ. Sīlena hi jhānenapi rāgādikilesā na cīyanti. Yepissa tappaccayā uppajjeyyuṃ āsavā vighātapariḷāhā, tepissa na honti. Kusalo ca jahāti pāpakanti pahānapariññā, taṃ bhāvanāmayaṃ puññakiriyavatthu. Rāgadosamohakkhayā sa nibbutoti rāgassapi khayā dosassapi khayā mohassapi khayā. Tattha rāgoti yo rāgo sārāgo cetaso sārajjanā lobho lubbhanā lubbhitattaṃ abhijjhā lobho akusalamūlaṃ. Dosoti yo doso dussanā dussitattaṃ byāpādo cetaso byāpajjanā doso akusalamūlaṃ. Mohoti yaṃ aññāṇaṃ adassanaṃ anabhisamayo asambodho appaṭivedho dummejjhaṃ bālyaṃ asampajaññaṃ moho akusalamūlaṃ. Iti imesaṃ rāgādīnaṃ khayo nirodho paṭinissaggo nibbuti nibbāyanā parinibbānaṃ saupādisesā nibbānadhātu anupādisesā nibbānadhātūti. Ayaṃ samāropano hārasampāto.

Missakahārasampātavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app