4. Mārasaṃyuttaṃ

1. Paṭhamavaggo

1. Tapokammasuttavaṇṇanā

137. Uruvelāya samīpe gāmo uruvelagāmo, taṃ uruvelagāmaṃ abhimukhabhāvena sammadeva sabbadhamme bujjhatīti abhisambodhi, sabbaññutaññāṇaṃ, tena samannāgatattā ca bhagavā abhisambuddhoti vuccati. Tassa pañcacattālīsāya vassesu ādito pannarasa vassāni paṭhamabodhi, idha pana sattāhabbhantarameva adhippetanti āha ‘‘abhisambuddho hutvā antosattāhasmiṃ yevā’’ti. Asukhabhāvena aññehi kātuṃ asakkuṇeyyattā dukkaraṃ karotīti dukkarakāro, so eva itthiliṅgavasena dukkarakārikā. Tāya mutto vatamhīti cintesi. Yadi evaṃ kasmā taṃ lokanātho chabbassāni samanuyuñjati? Kammapīḷitavasena. Vuttañhetaṃ apadāne (apa. thera 1.39.92-94) –

‘‘Avacāhaṃ jotipālo, sugataṃ kassapaṃ tadā;

Kuto nu bodhi muṇḍassa, bodhi paramadullabhā.

‘‘Tena kammavipākena, acariṃ dukkaraṃ bahuṃ;

Chabbassānuruvelāyaṃ, tato bodhimapāpuṇiṃ.

‘‘Nāhaṃ etena maggena, pāpuṇiṃ bodhimuttamaṃ;

Kummaggena gavesissaṃ, pubbakammena vārito’’ti.

Māretīti vibādheti. Vipattiādisaṃyojanañhi sādhūnaṃ paramatthato maraṇaṃ saccapaṭivedhamāraṇattā, pāpatarattā pāpatamoti pāpimā. Sā cassa pāpatamatā pāpavuttitāyāti āha ‘‘pāpeniyutto’’ti. Adhipatīti kāmādhipati. Appahīnakāmarāge attano vase vattetīti vasavattī. Tesaṃyeva kusalakammānaṃ antaṃ karotīti antako. Vaṭṭadukkhato aparimuttapaccayattā namuci. Mattānaṃ pamattānaṃ bandhūti pamattabandhu.

Tapokammāti attakilamathānuyogato. Aparaddhoti virajjhasi. ‘‘Aparādho’’tipi atthi, soyeva attho. Kāyakilamathaṃ anuyuñjanto yebhuyyena amaratthāya anuyuñjati, so ca kammavādīhi anuyuñjiyamāno devatthāya siyāti āha ‘‘amarabhāvatthāyā’’ti. Sabbaṃ tapanti sabbaṃ attaparitāpanaṃ. Atthāvahaṃ na bhavati bodhiyā anupāyattā. Kiñcassāti kiñci siyāti attho. Phiyārittaṃva dhammanīti dhammaṃ vuccati vaṇṇu, so idha ‘‘dhamma’’nti vutto, dhammani vaṇṇupadeseti attho. Tenāha ‘‘araññe’’ti. Ubhosu passesu phiyāhi ākaḍḍheyya ceva arittehi uppīḷeyya ca.

Sammāvācākammantājīvā gahitā maggasīlassa adhippetattā. Samādhino hi gahaṇena sammāvāyāmasatisamādhayo gahitā upakārabhāvato. Paññāyāti etthāpi eseva nayo. Bujjhati etenāti bodho. Maggoti āha ‘‘bodhāyāti maggatthāyā’’ti. Kathaṃ pana maggaṃ maggatthāya bhāvetīti āha ‘‘yathā hī’’tiādi. Tena yathā yāgupacanārambho yāvadeva yāguattho, evaṃ maggabhāvanārambho maggādhigamatthāyāti dasseti. Ārambhoti ca ariyamaggabhāvanāya bandhāpanaṃ daṭṭhabbaṃ. Keci pana ‘‘magganti ariyamaggaṃ, bodhāyāti arahattasambodhāya, evañca katvā ‘pattosmi paramasuddhi’nti idampi vacanaṃ samatthita’’nti vadanti, apare pana ‘‘sabbaññutaññāṇasambodhāyāti. So hi sabbasmāpi bodhito uttaritaro’’ti. Nihato nibbisevanabhāvaṃ pāpito. Tenāha ‘‘parājito’’ti.

Tapokammasuttavaṇṇanā niṭṭhitā.

2. Hatthirājavaṇṇasuttavaṇṇanā

138.Andhabhāvakāraketi pacurajanassa cakkhuviññāṇuppattinivāraṇena andhabhāvakārake. Mahātameti mahati tamasi. Pāsāṇaphalake mahācīvaraṃ sīse ṭhapetvāti etena taṃ phalakaṃ apassāya nisinnoti dasseti . Padhānanti bhāvanaṃ. Pariggaṇhamānoti sabbaso gaṇhanto avissajjento, bhāvanaṃ anuyuñjanto anupubbasamāpattiyo phalasamāpattiñca manasikarontoti attho. Tenāha ‘‘nanu cā’’tiādi. Ariṭṭhakoti ariṭṭhakavaṇṇo. Tenāha ‘‘kāḷako’’ti.

Dīghamaddhānanti cirataraṃ kālaṃ. Saṃsaranti āsādanādhippāyena sañcaranto, alaṃ tuyhaṃ etena nippayojananti adhippāyo. Na hi tena mārassa kāci atthasiddhīti.

Hatthirājavaṇṇasuttavaṇṇanā niṭṭhitā.

3. Subhasuttavaṇṇanā

139.Susaṃvutāti maggasaṃvarena suṭṭhu saṃvutā. Supihitāti suṭṭhu pihitā. Vasānugāti kāyādidvāravasānugā vasavattino na honti. Baddhacarāti paṭibaddhacariyāti.

Subhasuttavaṇṇanā niṭṭhitā.

4. Paṭhamamārapāsasuttavaṇṇanā

140.Upāyamanasikārenāti aniccādīsu aniccādito manasikaraṇena. Upāyavīriyenāti anuppannākusalānaṃ anuppādanāya vidhinā pavattavīriyena. Kāraṇavīriyenāti anuppannānuppādanādiatthassa kāraṇabhūtena vīriyena. Anuppannapāpakānuppādanādiatthāni hi vīriyāni yadatthaṃ honti, taṃ atthaṃ sādhentiyevāti etassa atthassa dīpako sammā-saddo. Yonisosammāsaddena hi upāyakāraṇatthadīpakataṃ sandhāya ‘‘upāyavīriyena kāraṇavīriyenā’’ti vuttaṃ. Arahattaphalavimutti ukkaṭṭhaniddesena. Mārena ‘‘mayhaṃ kho, bhikkhave’’tiādikaṃ bhagavato vacanaṃ sutvā vuttaṃ ‘‘arahattaṃ patvāpi na tussatī’’tiādi.

Kilesapāsenāti kilesamārassa upāyabhūtena. Kilesamāro hi satte kāmaguṇapāsehi nibandhati, na pana sayameva. Tenāha ‘‘ye dibbā kāmaguṇasaṅkhātā’’tiādi. Mārabandhaneti kilesamārassa bandhanaṭṭhāne, bhavacāraketi attho. Na me samaṇa mokkhasīti idaṃ māro ‘‘anuttarā vimutti anuppattā, vimuttā sabbapāsehī’’ti ca bhagavato vacanaṃ asaddahanto vadati saddahantopi vā ‘‘evamayaṃ paresaṃ sattānaṃ mokkhāya ussāhaṃ na kareyyā’’ti attano kohaññe ṭhatvā vadati.

Paṭhamamārapāsasuttavaṇṇanā niṭṭhitā.

5. Dutiyamārapāsasuttavaṇṇanā

141.Anupubbagamanacārikanti gāmanigamarājadhānīsu anukkamena gamanasaṅkhātaṃ cārikaṃ. Evaṃ hi gatesūti evaṃ tumhesu bahūsu ekajjhaṃ gatesu.

Ādimhi kalyāṇaṃ etassāti ādikalyāṇaṃ, tathā sesesu. Sāsanassa ādi sīlaṃ mūlakattā. Tassa samathādayo majjhaṃ sāsanasampattiyā vemajjhabhāvato. Phalanibbānāni pariyosānaṃ tadadhigamato uttari karaṇīyābhāvato. Sāsane sammāpaṭipatti nāma paññāya hoti, tassā ca sīlaṃ samādhi ca mūlanti āha ‘‘sīlasamādhayo vā ādī’’ti. Yasmā paññā anubodhapaṭivedhavasena duvidhā, tasmā tadubhayaṃ gaṇhanto ‘‘vipassanāmaggā majjha’’nti āha. Paññānipphatti phalakiccaṃ, nibbānasacchikiriyā pana sammāpaṭipattiyā pariyosānaṃ tato paraṃ kattabbābhāvatoti āha ‘‘phalanibbānāni pariyosāna’’nti. Phalaggahaṇena hi saupādisesanibbānaṃ gayhati, itarena itaraṃ, tadubhayavasena paṭipattiyā osānanti āha ‘‘phalanibbānāni pariyosāna’’nti. ‘‘Tasmātiha tvaṃ, bhikkhu, ādimeva visodhehi kusalesu dhammesu. Ko cādi kusalānaṃ dhammānaṃ? Sīlañca suvisuddhaṃ, diṭṭhi ca ujukā’’ti (saṃ. ni. 5.369) vacanato sīladiṭṭhujukatāya matthakabhūtā vipassanā, tadadhiṭṭhānā sīlasamādhīti ime tassa sāsanassa mūlanti āha ‘‘sīlasamādhivipassanā vā ādī’’ti. Sesaṃ vuttanayameva.

Kiñcāpi avayavavinimutto samudāyo natthi, yesu pana avayavesu samudāyarūpena apekkhitesu gāthāti samaññā, taṃ tato bhinnaṃ viya katvā dassento ‘‘catuppadikagāthāya tāva paṭhamapādo’’tiādimāha. Pañcapadachappadānaṃ gāthānaṃ ādipariyosānaggahaṇena itare dutiyādayo tayo cattāro vā majjhanti avuttasiddhamevāti na vuttaṃ. Ekānusandhikasuttassāti idaṃ bahuvibhāgaṃ yathānusandhinā ekānusandhikaṃ suttaṃ sandhāya vuttaṃ, itarassa pana teyeva desetabbadhammavibhāgena ādimajjhapariyosānabhāgā labbhanti. Nidānanti kāladesakaparisādi-apadisanalakkhaṇādiko attho. Idamavocāti iti-saddo ādiattho. Tena tadavasesanigamanapāḷiṃ saṅgaṇhāti. Anekānusandhīkassa saha nidānena paṭhamo anusandhi ādi. Saha nigamanena pacchimo pariyosānaṃ, itarena majjhimantiādimajjhapariyosānāni veditabbāni.

Sātthakanti atthasampattiyā sātthakaṃ katvā. Sabyañjananti byañjanasampattiyā sabyañjanaṃ. Sampatti ca nāma paripuṇṇabyañjanatāti āha ‘‘byañjanehi…pe… desetā’’ti. Sakalaparipuṇṇanti sabbaso paripuṇṇaṃ sīlādipañcadhammakkhandhapāripūriyā. Nirupakkilesaṃ diṭṭhimānādiupakkilesābhāvato. Avisesato tisso sikkhā sakale sāsane bhavanti. Dhammoti pana brahmacariyaṃ vā sandhāya vuttaṃ ‘‘katamesānaṃ kho, bhante, buddhānaṃ bhagavantānaṃ brahmacariyaṃ ciraṭṭhitikaṃ ahosī’’tiādīsu (pārā. 18) viya. Dukūlasāṇiyā paṭicchannā viya, na tu pākāraselādipaṭicchannā viya. Tena dhammaniruttiyā sakalakilesānaṃ pahānānubhāvaṃ vadati. Alābhaparihāniyā, na laddhaparihāniyā. Aḍḍhuḍḍhānīti pañcasatādhikāni tīṇi pāṭihāriyasahassāni. Sātanti sukhaṃ.

Dutiyamārapāsasuttavaṇṇanā niṭṭhitā.

6. Sappasuttavaṇṇanā

142.Surākārakānanti piṭṭhasurāyojanakānaṃ. Kosalānaṃ issaroti kosalo, kosalarājassa ayanti kosalikā. Paribhogapātīti bhattaparibhojanatthāya pāti paribhogapāti. Kammāruddhanapaṇāḷiyāti kammāruddhanapaṇāḷimukhe. Dhamamānāyāti dhamiyamānāya. Taṃ pana yasmā bhastavātehi pūritaṃ nāma hoti, tasmā ‘‘bhastavātena pūriyamānāyā’’ti vuttaṃ. Niyāmabhūmiyanti bhagavato paṭisallānaṭṭhāne sañcarantaṃ māraṃ maṃsacakkhunāva disvā. Tenāha ‘‘vijjulatālokenā’’ti.

Seyyatthāyāti seyyānisaṃsāya. Tenāha ‘‘ṭhassāmī’’tiādi. Attasaññatoti attabhāvena saṃyato. Tenāha ‘‘saṃyatattabhāvo’’ti. Taṃsaṇṭhitassāti tasmiṃ hatthapādakukkuccarahite buddhamunismiṃ avaṭṭhitassa. Vossajja careyya tattha soti iminā bhagavā taṃ byākaramāno vibhiṃsitā buddhānaṃ kiṃ karissati bhayābhāvato? Kevalaṃ pana anaṭṭhavalikaṃ uppīḷento viya tvameva āyāsaṃ āpajjissasīti māraṃ santajjeti.

Bheravāti avītarāgānaṃ bhayajanakā. Tatthāti taṃnimittaṃ. Phaleyyāti bhijjeyya. Sattisallanti sattisaṅkhātaṃ puthusallaṃ. Urasmiṃ cārayeyyunti phāsuṃ vijjhituṃ ṭhapeyyuṃ uggireyyuṃ. Khandhupadhīsūti khandhasaṅkhātesu upadhīsu. Tāṇaṃ karonti nāmāti tato bhayanimittato attano tāṇaṃ karonti nāma.

Sappasuttavaṇṇanā niṭṭhitā.

7. Supatisuttavaṇṇanā

143.Utugāhāpanatthaṃdhovitvā, na rajojallavikkhālanatthaṃ. Tenāha ‘‘buddhānaṃ panā’’tiādi. Dhotapādake geheti dhotapādehi akkamitabbake. Vattabhedo nāma natthi dhammassāmibhāvato. Vattasīseṭhatvā dhovanti aññesaṃ diṭṭhānugatiāpajjanatthaṃ. Soppapariggāhakenāti ettha soppaṃ nāma niddāya antarantarā pavattakiriyamayacittappavattirahitā nirantarabhavaṅgasantatīti taṃ sabhāvato payojanato kālaparicchedato pariggāhakaṃ upariniddesasatisampajaññaṃ sandhāya vuttaṃ ‘‘soppapariggāhakena satisampajaññenā’’ti. Keci pana ‘‘niddāsoppanā’’ti vadanti, taṃ bhagavato soppaṃ hīḷento vadati.

Kiṃ nūti etthaṃ kinti hetunissakke paccattavacananti āha ‘‘kasmā nu supasī’’ti? Dubbhago vuccati nissiriko bhinnabhago, so pana matasadiso visaññisadiso ca hotīti āha ‘‘mato viya visaññī viya cā’’ti.

Ādināti ādi-saddena ‘‘bāhirassa upādāya aṭṭhārasā’’tiādinā (vibha. 842) āgataṃ taṇhākoṭṭhāsaṃ saṅgaṇhāti. Tattha tattha visattatāyāti tammiṃ tasmiṃ ārammaṇe visesato āsattabhāvena. Visassa dukkhanibbattakakammassa hetubhāvato visamūlatā visaṃ vā dukkhadukkhādibhūtavedanā mūlaṃ etassāti visamūlā, taṇhā. Tassa rūpādikassa dukkhassa paribhogo, na amatassāti visaparibhogatā. Katthaci netunti katthaci bhave sabbathā netuṃ? Parikkhayāti sabbaso khīṇattā. Tuyhaṃ kiṃ etthāti sabbupadhiparikkhayā suddhassa mama paṭipattiyaṃ tuyhaṃ kiṃ ujjhāyanaṃ? Kevalaṃ vighātoyeva teti dasseti.

Supatisuttavaṇṇanā niṭṭhitā.

8. Nandatisuttavaṇṇanā

144. Aṭṭhamaṃ uttānatthameva.

Nandatisuttavaṇṇanā niṭṭhitā.

9. Paṭhamaāyusuttavaṇṇanā

145.Paṇṇāsaṃvā vassāni jīvati vassasatato upari seyyathāpi thero anuruddho. Saṭṭhi vā vassāni seyyathāpi thero bākulo. Paṭiharitvā paccanīkabhāve sātaṃ sukhaṃ etassāti paccanīkasāto, tabbhāvo paccanīkasātatā, tāya. Abhibhavitvā abhāsi paṭivacanaṃ jānamānova.

Na hīḷeyya na jiguccheyya. Evanti so dārako viya kiñci acintento sappuriso careyya, evaṃ hissa cittadukkhaṃ na hotīti adhippāyo. Pajjalitasīso viya careyyāti yathā pajjalitasīso puriso aññaṃ kiñci akatvā tasseva vūpasamāya vāyameyya, evaṃ sappuriso āyuṃ parittanti ñatvā teneva nayena sabbasaṅkhāragataṃ aniccaṃ, aniccattā eva dukkhaṃ, anattāti vipassanampi otaritvā taṃ ussukkāpentopi saṅkhāravigamāya careyya paṭipajjeyya.

Paṭhamaāyusuttavaṇṇanā niṭṭhitā.

10. Dutiyaāyusuttavaṇṇanā

146.Nemīvāti nemisīsena cakkaṃ vadati. Kubbaraṃ anupariyāyatīti kubbaraṃ anuparivattati. Tathābhūto pana so taṃ ajahantovāti āha ‘‘na vijahatī’’ti. Āyu anupariyāyatīti maccānaṃ āyu gatampi paccāgacchatīti bhagavato paṭāṇi hutvā vadati, bhagavā pana taṃ abhibhavitvā ‘‘accayanti ahorattā’’tiādinā āyuno accayagamanamaraṇataṃyeva pavedesi.

Dutiyaāyusuttavaṇṇanā niṭṭhitā.

Paṭhamavaggavaṇṇanā niṭṭhitā.

2. Dutiyavaggo

1. Pāsāṇasuttavaṇṇanā

147.Pavijjhīti pabbataṃ sabbato pavattento tato tato nissajji. Sakalanti sabbabhāgavantaṃ, nissesanti attho.

Pāsāṇasuttavaṇṇanā niṭṭhitā.

2. Kiṃnusīhasuttavaṇṇanā

148.Vicakkhukammāyāti vicakkhubhāvakāmatāya. Yathā sā bhagavato desiyamānaṃ dhammaṃ attano paññācakkhunā na passituṃ sakkoti, evaṃ kātuṃ kāmatāya. Tenāha ‘‘parisāyā’’tiādi. Vināsetuṃ na sakkoti bheravārammaṇe bhāyanasseva abhāvato. Dasabalappattāti dasahi balehi samannāgatā.

Kiṃnusīhasuttavaṇṇanā niṭṭhitā.

3. Sakalikasuttavaṇṇanā

149.Mandabhāvenāti jaḷabhāvena momūhabhāvenāti mahāmūḷhatāya. Kabbakaraṇena mattoti kabbakiriyāpasutatādivasena matto kabbaṃ katvā. Kimidaṃ soppasevāti idaṃ tava soppaṃ kimatthaṃ, purisena nāma purisattakarena bhavitabbaṃ, na soppatiyeva. Atthaṃ samāgantvāti paramatthaṃ nibbānaṃ sammā āgantvā adhigantvā. Asaṅga…pe… natthi sabbaso siddhatthabhāvato. Jaggantoti jāgaranto puriso viya, na bhāyāmi bhayahetūnaṃ abhāvā. Nānutapanti sabbattha sabbadāpi vissaṭṭhabhāvato, māmanti mamaṃ. Gāthāsukhatthañhi dīghaṃ katvā vuttaṃ. Ṭhitattāti uddesaparipucchāya paricchijjattā. Hāninti kassaci jāniṃ.

Sakalikasuttavaṇṇanā niṭṭhitā.

4. Patirūpasuttavaṇṇanā

150. Anurujjhati etenāti anurodho, rāgo. Virujjhati etenāti virodho, paṭigho. Tesu anurodhavirodhesu tannimittaṃ sajjati nāma saṅgaṃ karoti nāma, anurodhavirodhuppādanameva cettha sajjanaṃ. Yadaññamanusāsatīti yaṃ aññesaṃ anusāsanaṃ, taṃ tesaṃ hitesanaṃ anukampanaṃ, tasmā anukampake hitesake sammāsambuddhe anurodhavirodhe āropetvā vikampanatthaṃ micchā vadasīti.

Patirūpasuttavaṇṇanā niṭṭhitā.

5. Mānasasuttavaṇṇanā

151.Ākāse caranteti pañcābhiññe sandhāya vadati. Antalikkhe carantepi kiccasādhanato antalikkhacaro. Manasi jātoti mānaso. Taṃ pana manasantānasampayuttatāyāti āha ‘‘manasampayutto’’ti.

Mānasasuttavaṇṇanā niṭṭhitā.

6. Pattasuttavaṇṇanā

152. Pañcannaṃ upādānakkhandhānaṃ lakkhaṇādīni ceva samudayañca assādādīnavanissaraṇāni ca gahetvā sammā tesaṃ lakkhaṇādīnaṃ gahaṇaṃ hotīti āha ‘‘pañca upādānakkhandhe ādiyitvā’’ti. Ruppanavediyanasañjānanaabhisaṅkharaṇavijānanāni khandhānaṃ sabhāvalakkhaṇāni. Ādi-saddena rasapaccupaṭṭhānapadaṭṭhānāni ceva samudayādīni ca saṅgaṇhāti. Dassetīti paccakkhato dasseti, hatthāmalakaṃ viya pākaṭe vibhūte katvā vibhāveti. Gaṇhāpetīti te dhamme manasā anupekkhite diṭṭhiyā suppaṭividdhe karonto uggaṇhāpeti. Samādānamhīti tattha atthassa sammadeva ādiyane khandhānañca sammasanavasena aññadhammavasena samādiyane. Paṭividdhaguṇenāti tāya desanāya, taṃ nissāya paccattapurisakārena ca tesaṃ paṭividdhaguṇena . Jotāpetīti tesaṃ cittasantānaṃ assaddhiyādikilesamalavidhamanena pabhassaraṃ karoti. Aṭṭhiṃ katvāti tāya desanāya pāpetabbaṃ atthaṃ payojanaṃ daḷhaṃ katvā. Tenāha ‘‘ayaṃ no’’tiādi. Kammakārakacittaṃ nāma otaraṇacittaṃ. ‘‘Yonisomanasikārapubbakaṃ vipassanācitta’’nti keci. Ohitasotāti anaññavihitatāya dhammassavanāya appitasotā, tato eva tadatthaṃ ṭhapitasotā.

Ete rūpādayo khandhe yañca saṅkhataṃ samiddhapaccayehi kataṃ, tañca ‘‘eso ahaṃ na homi, etaṃ mayhaṃ na hotī’’ti passantoti yojanā. Khemo attāti khemattā, taṃ khemattaṃ. Tenāha ‘‘khemibhūtaṃ attabhāva’’nti. Pariyesamānā mārasenā.

Pattasuttavaṇṇanā niṭṭhitā.

7. Chaphassāyatanasuttavaṇṇanā

153. Sañjāyati etasmāti sañjāti, so eva sampayuttadhammo samosarati etthāti samosaraṇaṃ, so eva attho, tena sañjātisamosaraṇaṭṭhena. Bhayabheravaṃ saddanti bhāyati etasmāti bhayaṃ, tadeva yassa kassaci bheravāvahattā bheravaṃ, devādisaddanti attho. Vigatavalāhake deve uppātavasena uppajjanakasaddo devadundubhi. Asanipātādisaddo asanipātasaddo. Undrīyatīti viparivattati. Loko adhimucchitoti atithaddhakāyo viya mucchaṃ āpanno. Mārassāti kilesamārassa. Ṭhānabhūtanti pavattiṭṭhānabhūtaṃ.

Chaphassāyatanasuttavaṇṇanā niṭṭhitā.

8. Piṇḍasuttavaṇṇanā

154.Tattha tatthāti tasmiṃ tasmiṃ ñātimittakule. Pāhunakānīti pahitabbapaṇṇākārāni. Āgantukapaṇṇākārānīti āgantukānaṃ upagatānaṃ dātabbapaṇṇākārāni. Sayaṃcaradivaseti kumārakānañca kumārikānañca sayaṃ attanā caritabbachaṇadivase. Idāni tamatthaṃ vitthārato dassento ‘‘samavayajātigottā’’tiādimāha. Samavayasamajātikasamagottāti paccekaṃ sama-saddo yojetabbo. Gottasamatā ca āvāhavivāhayogyatāvasena daṭṭhabbā, na ekagottatāvasena. Tato tato gāmato. Aññasmiṃ dātabbe asati. Chaṇavasena pahiṇituṃ sampāditaṃ pūvaṃ chaṇapūvaṃ. Tāsaṃ sampattiyāti tāsaṃ dānaṃ dhammassavanañcāti tassā duvidhāyapi sampattiyā.

Ñāṇaṃ nāma āvajjanapubbakaṃ, tasmā ajānanassa ‘‘anāvajjanatāyā’’ti kāraṇaṃ vatvā sesakāraṇaṃ vadanto ‘‘buddhāna’’ntiādimāha. Upacārabhedanti buddhaṃ disvā manussehi kātabbaupacārassa bhindanaṃ. Bhinditunti vidhamituṃ.

Bhagavā panāti panasaddo visesatthajotako. Tena na kevalaṃ bhagavā uppaṇḍanaṃ pariharanto taṃ gāmaṃ na puna pāvisi, atha kho māraṃ anukampantoti idaṃ visesaṃ joteti.

Janesīti apuññaṃ janesi, janento ca yathā tato āyatiṃ thirataraṃ mahantaṃ dukkhaṃ nipphajjissati, evaṃ nipphādesi. Āsajjananti ettha nanti nipātamattaṃ. Kiñcati maddati abhibhavatīti kiñcananti āha ‘‘maddituṃ samattha’’nti.

Piṇḍasuttavaṇṇanā niṭṭhitā.

9. Kassakasuttavaṇṇanā

155.Nibbānaṃ apadisitvāti nibbānaṃ nissāya nibbānaguṇe ārabbhāti attho. Haṭahaṭakesoti ito cito ca vikiṇṇattā ākulākulakeso. Cakkhusamphassaviññāṇāyatananti ettha yathā cakkhuggahaṇena phasso visesito, tena eva viññāṇāyatanaṃ. Tathā sati cakkhuviññāṇassa ca gahaṇaṃ āpajjeyyāti. Nanu cettha cakkhuggahaṇena visesitattā cakkhudvārikānaṃ sabbesaṃ viññāṇānaṃ gahaṇanti? Saccametaṃ, tañca kho paṭhamena cakkhuggahaṇenāti nāyaṃ doso. Bhavaṅgacittanti āvajjanāya anantarapaccayabhūtameva adhippetanti niyametvā dassetuṃ ‘‘sāvajjanaka’’nti vuttaṃ, tasmā tadārammaṇampīti javanacittena saha tadārammaṇacittampi. ‘‘Viññāṇāyatana’’nti ca vutte nimmalameva.

‘‘Cakkhū’’ti avisesato vuttattā pana mārassa ayampi attho āpannoti dassetuṃ ‘‘yaṃ loke’’tiādi vuttaṃ. Upakkavipakkanti cakkhupākarogena upari heṭṭhā ca sabbaso pakkaṃ kuthitaṃ. Eseva nayoti iminā yaṃ loke kuṭṭhakilāsagaṇḍakacchuādīhi upaddutaṃ vaṇapīḷakādivasena paggharantaṃ asuciṃ antamaso paramajeguccharūpampi, sabbaṃ taṃ taveva hotūti evamādiṃ apadisati.

Yaṃ bhaṇḍakanti hiraññasuvaṇṇādikhettavatthādiupakaraṇaṃ gahaṭṭhā, pabbajitā ca yaṃ pattacīvarādiṃ ‘‘mama ida’’nti abhinivisantāva vadanti, etesu pariggahatthesu ca tesaṃ pariggāhakapuggalesu ca te cittaṃ yadi atthi, tāni ārabbha tava cittaṃ yadi bhavati, evaṃ tvaṃ tattha baddho eva hosīti attho. Tenāha ‘‘na me samaṇa mokkhasī’’ti.

Yaṃ bhaṇḍakaṃ vadantīti yathāvuttaṃ upakaraṇaṃ loke bahujanā ‘‘mama ida’’nti vadanti. Na taṃ mayhanti taṃ mayhaṃ na hoti, na tattha mama taṇhāvasena mamanti natthi. Na te ahanti ye puggalā ettha baddhā, tepi ahaṃ na homi, tattha me diṭṭhibaddho natthi. Na me maggampi dakkhasīti evaṃ sabbaso baddhābhāvena muttassa me gatamaggampi māra tvaṃ na dakkhasi na passissasi, ye bhavādayo tuyhaṃ visayā, tesu bhavayonigatiādīsu mayhaṃ gatamaggaṃ na passissasi bhavanissaṭṭhattāti.

Kassakasuttavaṇṇanā niṭṭhitā.

10. Rajjasuttavaṇṇanā

156.Ahananti karaṇe paccattavacananti āha ‘‘ahanantenā’’ti, paccatte eva vā paccattavacanaṃ, ‘‘ahananto hutvā’’ti vacanasesena bhavitabbanti adhippāyo. Sesapadesupi eseva nayo. Ajinanti antogadhahetuatthaṃ vadatīti āha ‘‘parassa dhanajāniṃ akarontenā’’ti. Akārāpentenāti parassa dhanajāniṃ akārentena. Asocantenāti bhogabyasanādivasena paraṃ asocantena. Kasmā bhagavā evaṃ cintesīti tattha kāraṇamāha ‘‘itī’’tiādinā. Rajje vijite daṇḍakarapīḷiteti dhanadaṇḍādidaṇḍena ceva balinā ca bādhite.

Ijjhanakakoṭṭhāsāti cetovasibhāvādikassa sādhanakakoṭṭhāsā. Vaḍḍhitāti bhāvanāpāripūrivasena anubrūhitā. Punappunaṃ katāti bhāvanāya bahulīkaraṇena aparāparaṃ pavattitā. Yuttayānanti yathā yuttānaṃ ājaññarathānaṃ sārathinā adhiṭṭhitaṃ yathāruci pavattati, evaṃ yathārucipavattitaṃ gamitā. Patiṭṭhaṭṭhenāti adhiṭṭhānaṭṭhena. Vatthukatāti sabbaso upakkilesasodhanena iddhivisayatāya patiṭṭhānabhāvato suvisodhitaparissayavatthu viya katā. Avijahitāti paṭipakkhadūrībhāvato subhāvitabhāvena taṃtaṃadhiṭṭhānayogyatāya na jahāpitā. Niccānubaddhāti tato eva niccaṃ anubaddhā viya katā. Suparicitāti suṭṭhu sabbabhāgena bhāvanānupacayaṃ gamitā. Avirādhitavedhihattho viyāti avirajjhanabhāvena virajjhanahattho viya. Suṭṭhu samāraddhāti bhāvanāuppattiyā sammadeva sampāditā. Cinteyyāti atthuddhāravasena cinteyya.

Pabbatassāti pabbato assa. Pabbato assāti pabbato bhaveyya kīdisassāti āha ‘‘suvaṇṇassā’’tiādi. Jātarūpassāti ātaparūpasampannassa. Dvikkhattumpi tāva mahantoti yattako so pabbato hoti, dvikkhattuṃ tattako. Ekassāti ekassapi puggalassa nālaṃ na pariyatto taṇhāya duppūraṇabhāvā. Evaṃ jānantoti evaṃ taṇhāya duppūraṇabhāvādīnavataṃ jānanto. Samaṃ careyyāti paravatthuparāmāsādiṃ vihāya kāyādīhi samameva paṭipajjeyya.

Dukkhaṃ taṇhānidānaṃ, taṇhā kāmaguṇanidānā, tasmā dukkhassa taṇhāpaccayakāmaguṇanidānattaṃ vuttaṃ. Tanti dukkhaṃ. Yatonidānaṃ hotīti yaṃnidānaṃ yaṃkāraṇaṃ taṃ pavattati. Evaṃ yo adakkhīti yo pariññātavatthuko evaṃ dukkhaṃ tassa nidānabhūte kāmaguṇe ca tathato paññācakkhunā passi. Kena kāraṇena nameyya? Taṃ kāraṇaṃ natthīti attho. Kāmaguṇaupadhinti kāmaguṇasaṅkhātaṃ upadhiṃ. Sajjati etthāti saṅgo eso, lagganametanti evaṃviditvā. Tameva kāmābhibhūto nappaṭiseveyya na laggeyyāti evaṃ vinayāya vūpasamāya sikkheyyāti.

Rajjasuttavaṇṇanā niṭṭhitā.

Dutiyavaggavaṇṇanā niṭṭhitā.

3. Tatiyavaggo

1. Sambahulasuttavaṇṇanā

157.Jaṭācumbaṭakenāti sīse paṭimukkena jaṭākalāpena. Apariggahabrāhmaṇapabbajitā hi jaṭāya uñchācariyaṃ caranti. Udumbaradaṇḍañhi attaguttatthāya gahitaṃ tesaṃ appicchabhāvappakāsanaṃ. Tenāha ‘‘appicchabhāvappakāsanattha’’nti. Sīsaṃ okampetvāti ettha ativiya sīsassa okampitabhāvaṃ dassetuṃ ‘‘hanukena uraṃ paharanto adhonataṃ katvā’’ti vuttaṃ. Jivhaṃ nīharitvāti lambanacālanavasena mukhato nikkhāmetvā. Tenāha ‘‘uddha’’ntiādi. Tisākhanti tibhaṅgabhakuṭi viya nalāṭe jātattā nalāṭikaṃ. Tenāha ‘‘nalāṭe uṭṭhitaṃ valittaya’’nti, tibhaṅgavalikaṃ nalāṭe katvāti attho. Attanova teleti attanova pāpakammanibbattake tele, pacitabbaṭṭhānageheti adhippāyo.

Sambahulasuttavaṇṇanā niṭṭhitā.

2. Samiddhisuttavaṇṇanā

158.Mayhaṃlābhāti evarūpassa nāma sammāsambuddhassa satthussa paṭilābho, evarūpassa ca nāma niyyānikassa saddhammassa paṭilābho, evarūpānañca suppaṭipannānaṃ sabrahmacārīnaṃ paṭilābho, ete mayhaṃ suladdhalābhā. Mayhaṃ suladdhanti yañcetaṃ mama niyyānikasāsane pabbajjā upasampadā, tasmiñca abhiratīti sabbañcetaṃ mayā suladdhaṃ. Yathā panassa evaṃ cetaso parivitakko uppanno, taṃ dassetuṃ ‘‘so kirā’’tiādi vuttaṃ. Caritānurūpavasena gahitaṃ mūlakammaṭṭhānaṃ. Pāsādikanti pasādāvahaṃ. Evamahosīti ‘‘lābhā vata me’’tiādinā evaṃ parivitakko ahosi. Nisinnasadisoti nisinno viya. Tasmiṃyeva ṭhāneti yasmiṃ ṭhāne nisinnaṃ māro upasaṅkami, tasmiṃyeva ṭhāne. Tassāti samiddhittherassa. Kammaṭṭhānaṃ sappāyanti kammaṭṭhānabhāvanāya anuyuñjanaṃ sappāyaṃ upakārāvahaṃ bhavissati.

Mayhanti mayā. Sati ca paññā ca satipaññā, tā ariyamaggena jānanasamatthanabhāvena avabuddhā. Thero kira tadā vipassanaṃ ussukkāpesi. Kāmanti yathāruci. Keci ‘‘kāmaṃ karassūti āyasmato ‘kāmā’ti mārassa ālapana’’nti vadanti. Vibhiṃsakārahānīti bhayānakārahāni. Rūpānīti vippakārāni. Vippakāratthopi hi rūpasaddo ‘‘rūpaṃ dasseti anappaka’’ntiādīsu viya. Na kampessasīti samaṇadhammakaraṇato na calissasi.

Samiddhisuttavaṇṇanā niṭṭhitā.

3. Godhikasuttavaṇṇanā

159.Pabbatassa passeti pabbatapāde upaccakāyaṃ. Samaye samaye laddhattā sāmayikaṃ. Tenāha ‘‘appitappitakkhaṇe paccanīkadhammehi vimuccatī’’ti. Lokiyavimutti hi anaccantapahāyitāya samayavimutti nāma, lokuttaravimutti accantapahāyitāya asamayavimutti. Tāhi samannāgatā ‘‘samayavimuttā, asamayavimuttā’’ti ca vuccanti. Yāva paṭhamajjhānanibbattanaṃ, tāva kasmā parihāyīti attho? Sābādhattāti sarogattā. Vātapittasemhavasenāti kadāci vātapittavasena, kadāci vātasemhavasena, ubhinnampi sannipātavasena. Anusāyikoti kāyaṃ anugantvā sayito, yāpyāmayabhāvena ṭhitoti attho. Samādhissāti samādhibhāvanāya. Upakārakadhamme utubhojanādike. Pūretunti samodhānetuṃ. Parihāyīti sarīrassa akallabhāvato.

Āhareyyanti jīvitaharaṇatthāya upaneyyaṃ. Nibaddhā gati hoti kevalaṃ brahmalokūpapattito, na sotāpannādīnaṃ viya paricchinnabhāvena. Tenāha ‘‘brahmaloke nibbattatī’’ti.

Jalamānāti samuṭṭhitaniyataiddhiyā anaññasādhāraṇaparivārasampattiyā ca sadevake loke jalamānā. Maṃsacakkhu dibbacakkhu dhammacakkhu paññācakkhu samantacakkhūti pañcahi cakkhūhi cakkhumā. Ānubhāvadharāti acinteyyāparimeyyabuddhānubhāvasampannā. Ānubhāvapariyāyopi hi juti-saddo hoti ‘‘iddhijutibalavīriyūpapattī’’tiādīsu (jā. 2.22.1589, 1595) viya. Anavasesato mānaṃ siyati samucchindatīti aggamaggo mānasaṃ. Tannibbattanā pana arahattassa mānasatā daṭṭhabbā. Sīlādīnīti anuttarasīlādīni. Sikkhamānoti sikkhāni bhāvento attano santāne uppādento. Na cittabhāvanā. Tenāha ‘‘sakaraṇīyo’’ti. Janeti sattassa kāye, sadevake loketi attho. Vissutāti anaññasādhāraṇehi sīlādiguṇehi vissutā.

Vedanaṃ vikkhambhetvāti uppannaṃ dukkhavedanaṃ paṭicca uppannaattakilamathaṃ anuppādanavasena vikkhambhetvā taṃyeva vedanaṃ pariggahetvā pavattavipassanā vīthimeva otaratīti katvā mūlakammaṭṭhānanti vuttaṃ. ‘‘Samasīsī hutvā parinibbāyī’’ti vatvā tassa pabhedaṃ vibhajitvā idhādhippetaṃ dassetuṃ ‘‘samasīsī nāma tividho hotī’’tiādimāha. Iriyāpathavasena samasīsī iriyāpathasamasīsī. Esa nayo sesadvayepi.

Iriyāpathakopanañcāti iriyāpathehi asamāyogo. Ekappahārenevāti ekavelāyameva. Parinibbānavasenāti anupādisesaparinibbānavasena, na kilesakkhayamattena. Etthāti etesu dvīsu nayesu. Evaṃ sati teneva iriyāpathena vipassanaṃ paṭṭhapetvā teneva iriyāpathena, ekasmiṃ antorogeyeva vipassanaṃ paṭṭhapetvā arahattaṃ patvā teneva rogena parinibbāyantā khīṇāsavā bahavopi samasīsino eva sambhaveyyuṃ. Tasmā vuttanayeneva attho veditabbo.

Sīsañcettha terasa – palibodhasīsaṃ taṇhā, bandhanasīsaṃ māno, parāmāsasīsaṃ diṭṭhi, vikkhepasīsaṃ uddhaccaṃ, kilesasīsaṃ avijjā, adhimokkhasīsaṃ saddhā, paggahasīsaṃ vīriyaṃ, upaṭṭhānasīsaṃ sati, avikkhepasīsaṃ samādhi, dassanasīsaṃ paññā, pavattisīsaṃ jīvitindriyaṃ, gocarasīsaṃ vimokkho, saṅkhārasīsaṃ nirodhoti. Imesu terasasu sīsesu palibodhasīsādīni pavattisīsañca pariyādiyitabbāni, adhimokkhasīsādīni pariyādāyakāni, pariyādāyakaphalaṃ gocarasīsaṃ. Tañhi visayajjhattaṃ phalaṃ vimokkho, pariyādāyakassa maggassa phalassa ca ārammaṇaṃ saṅkhārasīsaṃ saṅkhāravivekabhūto nirodhoti pariyādiyitabbānaṃ pariyādāyakaphalārammaṇānaṃ saha viya saṃsiddhaṃ dassanena samasīsibhāvaṃ dassetuṃ paṭisambhidāyaṃ terasa sīsāni vuttāni. Idha pana ‘‘apubbaṃ acarimaṃ āsavapariyādānañca hoti jīvitapariyādānañcā’’ti (pu. pa. 16) vacanato tesu kilesapavattasīsānameva vasena yojanaṃ karonto ‘‘ettha ca pavattisīsa’’ntiādimāha.

Tattha pavattisīsaṃ pavattato vuṭṭhahanto maggo cutito uddhaṃ appavattikaraṇavasena yadipi pariyādīyati, yāva pana cuti, tāva pavattisabbhāvato ‘‘pavattisīsaṃ jīvitindriyaṃ cuticittaṃ khepetī’’ti āha. Kilesapariyādānena pana maggacittena attano anantaraṃ viya nipphādetabbā paccavekkhaṇavārā ca kilesapariyādānasseva vārāti vattabbataṃ arahanti. ‘‘Vimuttasmiṃ vimuttamiti ñāṇaṃ hotī’’ti (ma. ni. 1.78; saṃ. ni. 3.12) vacanato paccavekkhaṇaparisamāpanena kilesapariyādānaṃ samāpitaṃ nāma hoti, taṃ pana parisamāpanaṃ yadi cuticittena hoti, teneva jīvitaparisamāpanañca hotīti imāya vāracutisamatāya kilesapariyādānajīvitapariyādānānaṃ apubbācarimatā veditabbāti dassento ‘‘dvinnaṃ cittānaṃ ekato uppādo natthī’’tiādimāha. Dvinnaṃ cittānanti cuticittamaggacittānaṃ. Tanti paccavekkhaṇaṃ paripuṇṇajavanacittānaṃ sattakkhattuṃ pavattiyā, aparipuṇṇānaṃ vā pañcakkhattuṃ pavattiyā. Kiñcāpi ‘‘eko vā dve vā’’ti vuttaṃ yathā ‘‘ekaṃ vā dve vā tadārammaṇacittānī’’ti, heṭṭhimantena pana dve pavattanti.

Uppāṭetvāti uddharitvāti attho. Anupādisesenāti anupādisesanibbānena.

Dhūmāyitattanti dhūmassa viya ayitabhāvaṃ pavattiākāraṃ. Dhūmasadisā valāhakā dhūmavalāhakā, timiravalāhakā, ye mahikā ‘‘timira’’nti vuccanti. Appatiṭṭhitenāti patiṭṭhaṃ alabhantena. Itthambhūtalakkhaṇe etaṃ karaṇavacanaṃ, anuppattidhammenāti attho. Sati hi uppāde patiṭṭhitaṃ nāma siyā, aṭṭhakathāyaṃ pana yadeva tassa viññāṇassa appatiṭṭhānakāraṇaṃ, tadeva parinibbānakāraṇanti vuttaṃ ‘‘appatiṭṭhitakāraṇā’’ti.

Sokena phuṭṭhassāti ‘‘aphalo vata me vāyāmo jāto’’ti sokena abhibhūtassa. Abhassathāti balavasokābhitunnassa satisammosā sithilaṃ gahitā bhassi patitā sā kacchā.

Godhikasuttavaṇṇanā niṭṭhitā.

4. Sattavassānubandhasuttavaṇṇanā

160. Yasmā kapilavatthuto nikkhantakālato paṭṭhāya māro otārāpekkho lokanāthaṃ anubandhituṃ āraddho, tasmā vuttaṃ ‘‘pure bodhiyā chabbassānī’’ti. Atigahetvāti anugantvā tassa yathāruci paṭipattiṃ anuvatto viya hutvā.

Avajjhāyantoti pajjhāyanto. Jito vittaparājito asi nu. Pamāṇātikkantanti garutaraṃ.

Khanitvā ummūletvā. Kāmāsavādīni pajahanto anāsavo.

Pehīti apehi. Pāragāminoti pāraṅgamanasīlā. Tekāliko ayaṃ gāmi-saddoti āha ‘‘yepī’’tiādi.

Māravisūkānīti mārakaṇṭakāni kaṇṭakasadisāni mārassa durācārāni. Viruddhasevitāni virodhavasena tāsaṃyeva vevacanāni. Tāni sarūpato dassetuṃ ‘‘appamāyū’’tiādi vuttaṃ. Nibbejanīyāti nibbedadāyikā. Ukkaṇṭhanīyāti ukkaṇṭhavahā.

Vikappavasenaveditabbo opammaparikappavisayattā tassa kiriyāpadassa. Tenāha ‘‘anuparigaccheyyā’’ti. Etthāti etasmiṃ medavaṇṇavatthusmiṃ. Mudunti mudumadhurasaṃ vindeyyāma paṭilabheyyāma. Assādoti assādetabbo.

Sattavassānubandhasuttavaṇṇanā niṭṭhitā.

5. Māradhītusuttavaṇṇanā

161.Cintesīti sokavasiko hutvā cintayi. Gaṇikārahatthiniyoti dīpakakareṇuyo. Ekasataṃ ekasatanti ekasataṃ ekasataṃ paccekaṃ sataṃ satanti attho. Tenāha ‘‘ekekaṃ sataṃ sataṃ katvā’’ti. Kumārivaṇṇasatanti kumāritthīnaṃ attabhāvānaṃ sataṃ. Tā kira paṭhamaṃ kaññārūpena attānaṃ dassesuṃ. Anupagatapupphānañhi samaññā kaññāti. Puna yathāvuttakumārirūpena upagatapupphā hi kumārī. Puna vadhukārūpena. Taṃ sandhāya vuttaṃ ‘‘avijātavaṇṇasata’’nti . Tatiyavāre yuvatirūpena. Vijātā hi itthī anatikkantamajjhimavayā yuvatī. Ettāvatā bālā taruṇī porīti tividhāsu itthīsu purimā dve dassitā, pariyosānavāresu manussajātikānaṃ manussitthiyova ruccantīti tena manussarūpena tā attānaṃ dassesuṃ.

Atthassa pattinti ekantato hitānuppattiṃ. Hadayassa santinti paramacittupasamaṃ. Kilesasenanti kāmaguṇasaṅkhātaṃ paṭhamaṃ kilesasenaṃ. Sā hi kilesasenā accharāsaṅghātasabhāvāpi paṭipatthayamānā piyāyitabbaicchitabbarūpabhāvato piyarūpasātarūpā nāma attano kiccavasena. Eko ahaṃ jhāyantoti gaṇasaṅgaṇikāya kilesasaṅgaṇikāya ca abhāvato eko asahāyo ahaṃ lakkhaṇūpanijjhānena nijjhāyanto. Anubujjhinti anukkamena maggapaṭipāṭiyā bujjhiṃ paṭibujjhiṃ. Tasmāti yathāvuttavivekasukhasamadhigamanimittaṃ. Akaraṇenāti mittasanthavassa akaraṇena. Sakkhīti sakkhibhāvo.

Katamenavihārenāti jhānasamāpattīnaṃ katamena vihārena. Idha dutiyapadassa attho vissajjanagāthāvaṇṇanāyameva āvi bhavissati. Anāmantena ‘‘taṃ puggala’’nti sammukhā ṭhitampi bhagavantaṃ asammukhā viya katvā vadati, kathaṃ tvanti attho.

‘‘Avitakkajhāyī’’ti vakkhamānattā ayamevettha kāyapassaddhi veditabbāti āha ‘‘catutthajjhānena assāsapassāsakāyassa passaddhattā passaddhakāyo’’ti. Puññābhisaṅkhārādike kammābhisaṅkhāre. Kāmālayādīnaṃ abhāvato anālayo. Na saratīti na savati. Rāgavasena hi sattā saṃsāramanusavanti. Na thinoti na thinamiddhacitto. Mohavasena hi sattā thinamiddhaṃ āpajjantīti. Diyaḍḍhakilesasahassanti khuddakavatthuvibhaṅge (vibha. 842, 976) āgatesu aṭṭhasu kilesasatesu aṭṭhasataṃ taṇhāvicaritāni apanetvā sesā paññāsādhikaṃ sataṃ kilesā, te brahmajāle (dī. ni. 1.31) āgatāhi dvāsaṭṭhiyā diṭṭhīhi saha pañcapaññāsādhikaṃ sattasataṃ hoti; tā ca uppannānuppannabhāvena diguṇitā diyaḍḍhakilesasahassaṃ dasādhikaṃ hoti; taṃ appakaṃ pana ūnamadhikaṃ vā gaṇanupagaṃ na hotīti ‘‘diyaḍḍhakilesasahassa’’nti vuttaṃ. Itaresaṃ atītādibhāvāmasanato aggahaṇaṃ pahānassa adhippetattā. Ayamettha saṅkhepo, vitthāro pana abhidhammaṭīkāyaṃ (dha. sa. anuṭī. nidānakathāvaṇṇanā) vuttanayena veditabbo. Paṭhamapadenāti ‘‘na kuppatī’’ti iminā padena. Dutiyenāti ‘‘na saratī’’ti padena. Tatiyenāti ‘‘na thino’’ti padena. Nīvaraṇappahānena khīṇāsavataṃ dasseti, anavasesato nīvaraṇānaṃ accantappahānaṃ adhippetaṃ.

Pañcadvārikakilesoghaṃ tiṇṇoti channaṃ dvārānaṃ vasena pavattanakilesoghaṃ taritvā ṭhito. Kāmoghadiṭṭhoghabhavoghaṭṭhakilesabhāvato ‘‘pañcoghaggahaṇena vā pañcorambhāgiyāni saṃyojanāni veditabbānī’’ti āha. Rūparāgādayo visesato na pañcadvārikāti vuttaṃ ‘‘chaṭṭhaggahaṇena pañcuddhambhāgiyāni veditabbānī’’ti.

Maccurājassāti sambandhe sāmivacananti dassento ‘‘maccurājassa hatthato’’ti āha. Nayamānānanti anādare sāmivacananti katvā vuttaṃ ‘‘nayamānesū’’ti.

Ūhaccāti buddhaṃ nissāya. ‘‘Idamavocā’’ti desanaṃ niṭṭhāpetvāti etena saṃyuttesu ayaṃ nigamanapāḷi, heṭṭhā anāgatanayattā pana kesuci potthakesu na likhīyatīti dasseti. Daddallamānāti jajjakārassa hi daddakāraṃ katvā niddeso. Tenāha ‘‘ativiya jalamānā’’ti. Nīharīti tāsaṃ kāyavacīvikāraṃ na manasikaronto tiṇāyapi amaññamānova anapekkheneva nīhari. Phalato bhaṭṭhanti phalasipāṭikato bhaṭṭhaṃ. Kuṇḍatiṇādigacchatūlaṃ poṭakitūlaṃ.

Māradhītusuttavaṇṇanā niṭṭhitā.

Tatiyavaggavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Mārasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app