Mahāvaggavaṇṇanā

1. Mahākhandhakavaṇṇanā

Bodhikathāvaṇṇanā

Yaṃ khandhake līnapadādibheda-pakāsanaṃ dāni supattakālaṃ;

Tasmā apubbaṃ vinayatthameva, vakkhāmi saṅkhepagahaṇatthaṃ.

Tattha kenaṭṭhenāyaṃ khandhakoti? Khandhānaṃ samūhattā vibhaṅgo viya. Te pana kathanti? Khandhānaṃ pakāsanato dīpanato. Khandhāti cettha pabbajjādivinayakammasaṅkhātā, cārittavārittasikkhāpadasaṅkhātā ca paññattiyo adhippetā. Pabbajjādīni hi bhagavatā paññattattā ‘‘paññattiyo’’ti vuccanti. Paññattiyañca khandha-saddo dissati ‘‘dārukkhandho aggikkhandho udakakkhandho’’tiādīsu viya. Tesaṃ paññattisaṅkhātānaṃ khandhānaṃ pakāsanato vaṇṇanato pabbajjakkhandhakādayo vīsati ‘‘khandhakā’’ti vuttā, avasāne dve taṃsadisattā velāya sadisattā sīlassa velāti vacanaṃ viya. Apica bhāgarāsatthatāpettha yujjate tesaṃ paññattīnaṃ bhāgato ca rāsito ca vibhattattā. Kiṃ panetesaṃ khandhakānaṃ anupubbakāraṇanti? Nāyaṃ pucchā sambhavati, aññathā vuttesupi tappasaṅgānatikkamanato. Atha vā pabbajjupasampadāpubbaṅgamattā sāsanappavesanassa tadatthasaṅgahako mahākhandhako paṭhamaṃ vutto. Kenāti ce? Dhammasaṅgāhakattherehi. Bhagavatā pana tattha tattha uppannavatthuṃ paṭicca tathā tathā vuttāni, na iminā anukkamena. Therā pana taṃ taṃ payojanaṃ paṭicca samānajātike ekajjhaṃ katvā anukkamena sajjhāyiṃsu. Sesānaṃ payojanaṃ tattha tattheva āvi bhavissati.

Khandhakovidāti paññattibhāgarāsaṭṭhena nesaṃ khandhatthakovidā, niruttipaṭisambhidāpārappattāti attho. Tesaṃ anuttānatthānaṃ padānaṃ saṃvaṇṇanā. Kasmā panevaṃ visesitanti? Tato sesabhāgā yuttā. Mātikāṭṭhuppattiggahaṇampettha padabhājaniyaggahaṇeneva veditabbaṃ. Yehi atthā yesaṃ padavisesānaṃ aṭṭhakathāyaṃ pakāsitā, tesaṃ te padavisese puna idha vadeyyāma, vaṇṇanāya pariyosānaṃ kadā bhave te te attheti vuttaṃ, taṃ tassa niddesena yujjati. Uttānā ceva yā pāḷi, tassā saṃvaṇṇanāya kinti vattabbaṃ? Na hi atthā uttānāti sambhavati. Adhippāyānusandhīhītiādivacanehipi taṃ vacanaṃ sambhavatīti ce? Na, atthaggahaṇena cettha padavisesānaṃ gahitattā. Te hi atthato anapetatthena, abhidhānatthena vā atthopacārena vā atthāti veditabbā. Saṃvaṇṇanānayoti saṃvaṇṇanā nāma avuttesu uhāpohakkamanidassanato ‘‘nayo’’ti vutto.

1.Uruvelāti yathāvuttavālikarāsivasena laddhanāmako gāmo, tasmā samīpatthe etaṃ bhummaṃ. Tathābhāvadassanatthaṃ ‘‘najjā nerañjarāya tīre’’tiādi vuttaṃ. Aññathā tasmiṃ vālikarāsimhi viharatīti āpajjati, ‘‘uruvelaṃ piṇḍāya pāvisīti yena uruvelasenānigamo’’tiādivacanavirodho ca. Aṭṭhakathāyaṃ pana mūlakāraṇameva dassitaṃ. Tattha taṃ sandhāya vuttaṃ…pe… daṭṭhabboti nigamanavacanaṃ. Taṃ kimatthanti ce? Gāmaṃ sandhāya yathāvuttapadatthasambhavadassanatthaṃ. ‘‘So pana gāmo tadupacārena evaṃ nāmaṃ labhatī’’ti vacanaṃ pana avuttasiddhanti katvā na vuttanti veditabbaṃ, atha vā yassa ‘‘uruvelā’’ti yathāvuttavālikarāsissa, tassa samīpagāmassapi nāmaṃ. Tattha āyasmā upālitthero na idha gāmaṃ sandhāya ‘‘uruvelāyaṃ viharatī’’ti āha gocaragāmapayojanābhāvato. Na hi bhagavā taṃ gāmaṃ gocaraṃ katvā tadā tattha vihāsi, tasmā ettha vālikarāsissa samīpe bodhirukkhamūle vihāraṃ sandhāya so evamāhāti dassetukāmo aṭṭhakathācariyo evamāhāti veditabbaṃ, tasmā bhagavato gāmato dūratare araññe abhisambodhidīpanena dutiyuppattiṭṭhānaniyamaṃ tīhi padehi akāsi theroti veditabbaṃ, aññathā padattayavacanapayojanābhāvato. Tattha nadantā gacchatīti nadī. Nelañjalāyāti vattabbe la-kārassa ra-kāraṃ katvā ‘‘nerañjarāyā’’ti vuttaṃ, kaddamasevālavirahitattā niddosajalāyāti attho, nīlajalāyāti tassā nāmameva vā etaṃ.

Bodhirukkhamūleti ettha ca bodhi vuccati abhisambodho. So ca atthato bhagavato catutthamaggañāṇaṃ hoti ‘‘vimokkhantikametaṃ nāma’’nti (paṭi. ma. 1.162) paṭisambhidāvacanato. Kiñcāpi taṃ nāmakaraṇabhūtaṃ catutthaphalañāṇampi vattuṃ sambhavati, kattabbakiccānaṃ pana karaṇato taṃ catutthamaggañāṇameva ettha bodhīti veditabbaṃ. Teneva pāḷiyaṃ ‘‘tatiyavijjāya āsavānaṃ khayañāṇāyā’’ti tadeva dassitaṃ. Aṭṭhakathāyaṃ pana ‘‘bojjhaṅgā’’ti, ‘‘bodhipakkhiyā dhammā’’ti ca. Tattha yasmā catūsu maggesu ñāṇaṃ ‘‘bodhī’’ti vuccati, tasmā sāmaññato vattukāmatādhippāyavasena ‘‘bodhi vuccati catūsu maggesu ñāṇa’’nti (cūḷani. khaggavisāṇasuttaniddesa 121) vuttaṃ idhādhippetañāṇassapi tadantogadhattā. Atha vā pāḷiyaṃ bhagavato ādimaggattayavacanassa vuttaṭṭhānābhāvā catutthamaggañāṇameva bhagavato uppannaṃ, na bhagavā sotāpannādibhāvaṃ patvā buddho jātoti samayantarappasaṅganivāraṇatthaṃ ‘‘catūsū’’ti vuttaṃ ādittayassa catutthaupanissayasambhavena bodhipariyāyasiddhito. ‘‘Puggalopi senāsanampi upanissayapaccayena paccayo’’ti (paṭṭhā. 1.1.9 paccayaniddesa) vacanato phalahetuko phalajanako rukkho phalarukkhoti viya bodhiheturukkho bodhirukkhoti veditabbo. Ettha ‘‘yasmā kevalaṃ bodhīti rukkhassapi nāmaṃ, tasmā bodhī’’ti parato vuttaṃ. Nigrodhādirukkhato assa visesanavacanaṃ pana tadaññabodhimūlappasaṅganivāraṇatthaṃ. Maggañāṇañhi kusalamūlattā bodhi ca taṃ mūlañcāti saṅkhyaṃ labheyya. Paṭhamābhisambuddho nisīdatīti sambandho. Tena abhisambuddhadivasena saddhiṃ aṭṭhāhaṃ ekapallaṅkena nisinnabhāvaṃ dasseti. Ettha eka-saddo tassa nisajjāsaṅkhātassa pabbajjānuyogānurūpassa pallaṅkassa aññena iriyāpathena anantariyabhāvaṃ athassa akopitabhāvaṃ dasseti. Vimuttisukhanti ettha vimuttiyaṃ vā sukhanti na sambhavati. Pañcamajjhānikattā bhagavato phalasamāpattisaṅkhātā vimutti eva anujaṅghanaṭṭhena nibbānasukhanti vimuttisukhaṃ, taṃ samāpajjanena paṭisaṃvedī anubhavanto nisīdi. Veneyyakālānatikkamanato taṃ apekkhamāno nisīdi, na vimuttisukhasaṅgena.

Atha khoti adhikārantarārambhe nipātadvayaṃ. Tena vimuttisukhaṃ paṭisaṃvedayamāno na paṭiccasamuppādaṃ manasākāsi, kintu tato vuṭṭhāyāti dasseti . Paṭivedhavaseneva sumanasikatassa paṭiccasamuppādassa punappunaṃ manasikaraṇaṃ gambhīrattā assādajananato, na apubbanayadassanādhippāyato. Paccakkhabhūtasabbadhammattā bhagavato asammohato, paṭividdhassa visayato vā manasikaraṇaṃ pana vijitadesapaccavekkhaṇaṃ viya rañño apubbaṃ pītiṃ janeti. Vuttañhi ‘‘amānusī ratī hoti, sammā dhammaṃ vipassato’’ti (dha. pa. 373). Rattiyā paṭhamaṃ yāmanti accantasaṃyogavasena upayogavacanaṃ, tena tassa vikappanānattataṃ dasseti. Kiñcāpi ‘‘anulomapaṭilomaṃ manasākāsī’’ti ekatova vuttaṃ, tathāpi iminā anukkamenāti dassanatthaṃ ‘‘avijjāpaccayā’’tiādi. Tattha ca kiñcāpi pavattimattapaccavekkhaṇā adhippetā kathaṃ paññāyatīti? Paṭhamabhāvāya, paṭilomamanasikaraṇaṃ pana anulome paccayānaṃ, paccayuppannānañca tathābhāvasādhanatthaṃ. Yasmā avijjāya eva nirodhā saṅkhāranirodho, na aññathā, tasmā saṅkhārānaṃ avijjā paccayo, tassā ca saṅkhārā phalanti dīpanato. Tathā nibbānapaccavekkhaṇāya anulomamanasikaraṇaṃ kāraṇanirodhā phalanirodhasādhanatthaṃ. Ettha ca anubhāvato nibbānaṃ dassitaṃ. Na hi taṃ avijjādinirodhamattanti. Tattha ‘‘yato khayaṃ paccayānaṃ avedī’’ti vacanena anulomo nādhippetoti siddhaṃ. Maggapaccavekkhaṇāya vattabbaṃ natthi, ubhayatthapi kiccato, ārammaṇato ca tassa maggassa visayato ca tattha maggo dassito.

Tatthāha – ‘‘paṭiccasamuppādaṃ paṭilomaṃ manasākāsī’’ti na yujjati, na hi paṭilomāpadesena niddiṭṭhaṃ nibbānaṃ paṭiccasamuppādo bhavitumarahatīti? Vuccate – na, tadatthajānanato. Anulomapaṭilomanti hi bhāvanapuṃsakaṃ. Anulomato, paṭilomato ca taṃ paṭiccasamuppādaṃ manasākāsīti hi tattha attho. Aññathā nirodhassa paṭilomappasaṅgāpattiyevāpajjati. Paṭilome ca panetasmiṃ anukkamaniyamo anulome anukkamaniyamato siddhoti veditabbaṃ. Evaṃ sati paṭiccasamuppādassa paṭilomo nāma apaṭiccasamuppādoti siddhaṃ hoti. Tena vuttaṃ aṭṭhakathāyaṃ ‘‘nirodho hotīti anuppādo hotī’’tiādi. Evaṃ sante pubbāparavirodho hoti. Kathaṃ? Paṭiccāti hi iminā phalassa paccayapariggahena, paccayānañca paccayāyattupagamanena tassa uppādābhimukhabhāvadīpanato asamuppādo na sambhavati, tasmā apaṭiccasamuppādoti evaṃ ubhayapaṭikkhepena panassa paṭilomatā veditabbāti eke. Taṃ ayuttaṃ tassa anulomabhāvaniyamanato, atthātisayābhāvato, tasmā appaṭiccasamuppādo tassa paṭilomoti veditabbaṃ. Teneva bhagavatā pāḷiyaṃ paccayapaccayuppannanirodho vutto. Tattha hi ‘‘avijjāya tveva asesavirāganirodhā’’ti evaṃ paccayassa samucchinnapaccayabhāvavasena paccayanirodhaṃ, phalassa paccayapaṭiggahābhāvavasena paccayuppannanirodhañca dīpeti. Duvidho pāḷiyaṃ nirodho atthato anuppādo nāma hotīti katvā aṭṭhakathāyaṃ ‘‘nirodho hotīti anuppādo hotī’’ti vuttaṃ. Evaṃ sante nibbānaṃ paccayapaccayuppannānaṃ nirodhamattanti āpajjatīti ce? Na, tassānubhāvadīpanādhippāyato. Viditavelāyanti manasikatavelāyanti attho, aññathā tato pubbe aviditappasaṅgato.

Jhāyatoti ettha kāmaṃ lakkhaṇūpanijjhānena jhāyato bodhipakkhiyadhammā pātubhavanti, catuariyasaccadhammā vā pakāsanti, tathāpi pubbabhāge samathādiyānikavibhāgadassanatthaṃ ārammaṇūpanijjhānaggahaṇaṃ. Catusaccadhammaggahaṇaṃ kāmaṃ anulomapaṭiccasamuppādadassanādhikārena virujjhati, tathāpi ‘‘yo dukkhaṃ parijānāti, so samudayaṃ pajahatī’’ti laddhivasena katanti veditabbaṃ.

2.‘‘Paccayakkhayassā’’ti kiccapariyāyavasena vuttaṃ. Tena paccayanibbānaṃ, tadupanissayanibbānañcāti duvidhaṃ nibbānaṃ dassitaṃ hotīti. Kāmañca taṃ na kevalaṃ paccayakkhayamattaṃ karoti, atha kho paccayuppannakkhayampi karoti. Yato ubhinnampi nirodho dassito, tathāpi hetunirodhā phalanirodhoti katvā ‘‘paccayakkhayassā’’ti vuttaṃ. Vuttappakārā dhammāti ettha catusaccaggahaṇaṃ paṭhamagāthāyaṃ vuttanayavipallāsena katanti veditabbaṃ.

3.Samudayanirodhasaṅkhāto atthoti ettha samudayo kiccavasena, nirodho ārammaṇakiriyāya. Etena dvippakārā nirodhā dassitā honti tassa anubhāvassa vasenāti attho. Yasmā pallaṅkābhujitaṭṭhānañca ‘‘pallaṅko’’ti vuccati, tasmā phalādhigamaṭṭhānaṃ ‘‘pallaṅka’’nti vuttaṃ.

Ajapālakathāvaṇṇanā

4.Sammodīti hitakāmatāya bhagavā tena brāhmaṇena saddhiṃ sammodi. Vedehi antanti ettha nibbānaṃ anto nāma. Vedānaṃ vā antaṃ gatattāti ettha arahattaṃ. Tattha paṭhamena vedantagū yasmā, tasmā eva vusitabrahmacariyo. Dutiyena vedantagū yasmā, tasmā vusitabrahmacariyoti evaṃ yojanā kātabbā. Kiñcāpi brāhmaṇassa catusaccayuttaṃ atthato vuttaṃ, udānagāthāyaṃ vuttapaṭivedhābhāvaṃ sandhāya ‘‘dhammacakkappavattana’’nti vuccatīti parihāro.

Ajapālakathāvaṇṇanā niṭṭhitā.

Mucalindakathāvaṇṇanā

5. Mucalindavatthumhi etamatthanti idāni vattabbamatthaṃ sandhāya vuttaṃ. Taṃ vivekanti upadhivivekaṃ . ‘‘Abyāpajjaṃ sukhaṃ loke’’ti iminā paṭhamamaggaṃ dasseti tena sattesu māraṇavasena uppajjanakabyāpādappahānasiddhito. ‘‘Pāṇabhūtesu saṃyamo’’ti iminā dutiyamaggaṃ dasseti. Maggī hi puggalo avasiṭṭhabyāpādatanuttavasena pāṇabhūtesu saṃyato hoti vihiṃsādhippāyābhāvato. Evaṃ cattāro hi maggā anukkamenāpi gahitā honti.

Mucalindakathāvaṇṇanā niṭṭhitā.

Rājāyatanakathāvaṇṇanā

6.Rājāyatanaṃ pātali. ‘‘Catuddisā āgantvā’’ti pāṭhaseso. Mukhavaṭṭiyaṃ kirassa dinnānaṃ catunnampi lekhāparicchedo atthi, te vāṇijā devatāya gāravadassanena bhagavato rūpakāyadassanena pasannattā saraṇaṃ aggahesuṃ. Devatāya ‘‘bhagavā rājāyatanamūle paṭhamābhisambuddho’’ti vacanaṃ sutvā sāvakasaṅghābhāvaṃ, abhisambuddhadhammasabbhāvañca jāniṃsūti veditabbaṃ. Jānantīti buddhāti sambandho.

Rājāyatanakathāvaṇṇanā niṭṭhitā.

Brahmayācanakathāvaṇṇanā

7.Adhigatokho myāyantiādimhi dhammoti catusaccadhammo, gambhīrattā duddaso. Duddasattā duranubodho. Santoti nibbuto. Paṇītoti atappako. Idaṃ dvayaṃ lokuttarameva sandhāya vuttaṃ. Atakkāvacaroti takkena ākāraparivitakkena ogāhitabbo na hoti, ñāṇeneva avacaritabboti attho. Paṇḍitavedanīyoti sammāpaṭipadaṃ paṭipannehi paṇḍitehi vedanīyo. Sabbasaṅkhārasamathotiādi sabbaṃ nibbānameva. Tañhi phalūpacārena ekampi samānaṃ tathā tathā vuccati. Rāmāti pajā. Anu anu acchariyā anacchariyā. Tesaṃ bhagavato pubbabhāgapaṭipadaṃ sutapubbānaṃ, dhammassa vā gambhīrabhāvaṃ adhigatapubbānaṃ. Kiñcāpi bhagavato cattāropi maggā sukhappaṭipadā, tathāpi bodhisattapaṭipadaṃ sandhāya ‘‘kicchena me’’ti vuttaṃ. ‘‘Pakāsitaṃ pakāsitu’’nti ubhayathāpi pāṭho. Paretehi yuttehi. Rāgarattāti kāmarāgadiṭṭhirāgehi rattā. Attaniccādigāhakā na dakkhanti na passissanti.

8. Sahaṃpati kira ‘‘nassati vata bho loko’’ti imaṃ saddaṃ tathā nicchāreti, yathā dasasahassilokadhātubrahmāno sutvā sannipatiṃsu. Paññāmaye akkhimhi santānānusayitavasena appaṃ parittaṃ rāgādirajaṃ etesaṃ, evaṃsabhāvāti apparajakkhajātikā. Assavanatāti assavanatāya.

Samalehi satthārehi. Apāpuretanti vivara etaṃ. Amatassa dvāranti ariyamaggaṃ, catusaccadhammaṃ vā. Vijjattayacatumaggañāṇehi punappunaṃ buddhaṃ paṭividdhaṃ. Seleti silāmaye. Vigatarajattā sukhadassanayogge ito ca etto ca āgantvā yathā ṭhito cakkhumā puriso samantato janataṃ passeyya. Tvampi sumedha sundarapañña sabbaññutaññāṇādhigamāya samantacakkhu. Sabbakilesasaṅgāmānaṃ vijitattā vijitasaṅgāma. Jātikantārādinittharaṇatthaṃ veneyyajanasatthavāhanasamatthatāya satthavāha. Kāmacchandaiṇassa abhāvato aṇaṇa.

9.Buddhacakkhunā indriyaparopariyattañāṇena ca āsayānusayañāṇena ca. Imesañhi dvinnaṃ ñāṇānaṃ ‘‘buddhacakkhū’’ti nāmaṃ. Uppaliniyanti uppalavane. Evaṃ sesesupi . Anto nimuggaposīnīti yāni anto nimuggāneva posiyanti, tattha yāni udakaṃ accuggamma ṭhitāni, tāni sūriyaraṃsisamphassaṃ āgamayamānāni ṭhitāni ajja pupphanakāni. Yāni samodakaṃ ṭhitāni, tāni sve pupphanakāni. Yāni udakānuggatāni, tāni tatiyadivase pupphanakāni. Udakā pana anuggatāni aññānipi sarogauppalādīni nāma honti. Yāni neva pupphissanti macchakacchapabhakkhāneva bhavissanti, tāni pāḷināruḷhāni, āharitvā pana dīpetabbāni. Etehi ugghaṭitaññū vipañcitaññū neyyo padaparamoti cattāro puggalā yojetabbā. Paccabhāsīti pati abhāsi.

Apārutāti vivaṭā. Pacchimassa padadvayassa ayamattho. Ahañhi attano paguṇaṃ suppavattampi imaṃ paṇītaṃ uttamaṃ dhammaṃ kāyavācākilamathasaññī hutvā nābhāsi.

Brahmayācanakathāvaṇṇanā niṭṭhitā.

Pañcavaggiyakathāvaṇṇanā

10. Idāni pana sabbo jano saddhābhājanaṃ upanetu, pūressāmi nesaṃ saṅkappanti. Apparajakkhajātikoti samāpattiyā vikkhambhitakilesattā nikkilesajātiko. Ājānissatīti ce na niṭṭhānamakaṃsu dhammasaṅgāhakā te vinayakkamaññā, ahaṃ deseyyaṃ paṭivijjhissatīti adhippāyo, ‘‘muddhāpi tassa vipateyyā’’ti (a. ni. 8.11; pārā. 2) ettha viya abhūtaparikappo kireso. Loke tassa adhimuttabhāvadīpanatthañhi idaṃ vacanaṃ attano tadupadesena aviditabhāvadīpanatthaṃ. Tassa anantevāsikabhāvadīpanatthanti evamādīni panettha payojanāni. Bhagavatopi kho ñāṇanti sabbaññutaññāṇaṃ tassa maraṇārammaṇaṃ uppajji. Tena tato pubbe tassa sati dhammadesanāya khippaṃ jānanabhāvārammaṇanti dīpeti. Paropadesato ajānitvā paccakkhato maraṇasacchikiriyampi dasseti. Buddhānampi anekañāṇasamodhānābhāvato suvuttametaṃ. Cittapubbikā hi cittappavatti, aññathā navasattapātubhāvappasaṅgo. Sabbadhammānaṃ ekato gahaṇe viruddhakālānaṃ ekato jānanappasaṅgo. Tato ekañāṇassa vitathabhāvappattidoso, tasmā sabbassa vinānekañāṇasamodhānaṃ āpajjitadhammesu appaṭihatañāṇavantattā pana sabbaññū eva bhagavāti veditabbaṃ, na sabbakālaṃ ekato. Āḷārādīnaṃ maraṇājānanatoti ce? Na, tassa jānanena puthujjanassāpi sabbaññutāpattippasaṅgato. Yadābhāvena yadābhāvo tabbhāvena tassābhāvappasaṅgo loke siddhoti. ‘‘Bhagavatopi kho ñāṇaṃ udapādī’’ti vacanato tassa maraṇajānanaṃ siddhanti katvā bhavaṃ mateneva bhagavā sabbaññūti siddhaṃ na devatārocanato pubbe ajānanatoti ce? Na, visesaṃ pariggahetvā antarā pajānanato, devatāya sabbaññubhāvappattidosato ca. Na hi so kassaci vacanena aññāsīti.

Apica kimidaṃ tattha jānanaṃ nāma tadārammaṇañāṇuppattīti ce? Na, loke sabbaññuno accantābhāvappasaṅgato. Sādhikā hi mayā ekañāṇakkhaṇe sabbaṃ ñāṇaṃ, tadaññesañca tadaññāṇānuppatti. Apica sabbaññuno sabbadhammavisaye ñāṇapaccupaṭṭhānasiddhi tassa ñāṇassa attanāva attano avisayoti ce? Na, hetunidassanānuppattito. Apica ‘‘bhagavatopi kho ñāṇaṃ udapādī’’ti ettha visesavacanaṃ atthi. Yena devatārocanuttarakālameva bhagavato ñāṇaṃ udapādīti paññāyati. Na hi vacanapubbāpariyabhāvamattena tadatthapubbāpariyatā hoti, tasmā ayuttametaṃ. Abhidosakālaṃkatoti paṭhamayāme kālaṃkato. ‘‘Majjhimayāme’’tipi vadanti. Ubhayatthapi mahājāniyo. Sattadivasabbhantare, ekadivasabbhantare ca pattabbamaggaphalato parihīnattā mahatī jāni assāti mahājāni. Tesu hi dvīsu āḷāro ākiñcaññāyatanabhave nibbatto, udako bhavagge, tasmā nesaṃ dhammadesanāya akkhaṇe nibbattabhāvaṃ sandhāya bhagavā evaṃ cintesi, na ito manussalokato cutibhāvaṃ sandhāyāti veditabbaṃ. Abuddhaveneyyatañca sandhāyāti no takko, aññathā aniṭṭhappasaṅgoti ācariyo.

Bodhisattassa jātakāle supinapaṭiggāhakā ceva lakkhaṇapariggāhakā ca aṭṭha brāhmaṇā. Tesu tayo dvidhā byākariṃsu ‘‘imehi lakkhaṇehi samannāgato agāraṃ ajjhāvasanto rājā hoti cakkavatti, pabbajanto buddho’’ti. Pañca brāhmaṇā ‘‘agāre na tiṭṭhati, buddhova hotī’’ti ekaṃsabyākaraṇāva ahesuṃ. Tesu purimā tayo yathāmantapāraṃ gatā. Ime pana mantapāraṃ atikkamantā attanā laddhaṃ puññamahattaṃ vissajjetvā bodhisattaṃ uddissa puretarameva pabbajiṃsu. Ime sandhāya vuttaṃ ‘‘pañcavaggiyā’’ti. ‘‘Tesaṃ puttā’’tipi vadanti, taṃ aṭṭhakathāyaṃ paṭikkhittaṃ. Kasmā panettha bhagavā ‘‘bahūpakārā kho me’’ti cintesi. Kiṃ upakārakānaṃ eva esa dhammaṃ deseti, itaresaṃ na desetīti? No na deseti. Upakārānussaraṇamattakeneva vuttanti aṭṭhakathānayo. Attano kataññukatavedibhāvappakāsanatthaṃ, kataññutādipasaṃsanatthaṃ, paresañca kataññubhāvādiniyojanatthaṃ, khippajānanappasaṅganivāraṇatthaṃ.

11.Antarā ca gayaṃ antarā ca bodhinti gayāya ca bodhiyā ca majjhe tigāvutantare ṭhāne. Bodhimaṇḍato hi gayā tīṇi gāvutāni. Bārāṇasinagaraṃ aṭṭhārasa yojanāni. Upako pana bodhimaṇḍassa ca gayāya ca antare bhagavantaṃ addasa. Antarā-saddena pana yuttattā upayogavacanaṃ kataṃ. Īdisesu ca ṭhānesu akkharacintakā ekameva antarāsaddaṃ payujjanti, so dutiyapadepi yojetabbo. Ayojiyamāne pana upayogavacanaṃ na pāpuṇāti. Idha pana yojetvāva vuttoti.

Sabbābhibhūti sabbaṃ tebhūmakadhammaṃ abhibhavitvā ṭhito. Taṇhakkhayeti nibbāne. Vimuttoti ārammaṇato vimutto. Natthi me paṭipuggaloti mayhaṃ paṭipuggalo nāma natthi, asadisoti attho, mama sabbaññubhāve dosaṃ dassetvā loke ṭhātuṃ asamatthatāya mama paccatthikapuggalo vā natthīti attho. Āhañchaṃ amatadundubhinti dhammacakkhupaṭilābhāya amatabheriṃ paharissāmīti gacchāmi.

Arahasi anantajino bhavituṃ yutto tvanti attho. Idampi attano satthunāmaṃ. Hupeyyāsīti āvuso evampi nāma bhaveyya. Pakkāmīti vaṅkahārajanapadaṃ nāma agamāsi. Bhagavāpi ‘‘tattha tassa migaluddakassa dhītuyā cāpāya ukkaṇṭhitvā puna āgantvā anāgāmī ayaṃ bhavissatī’’ti upanissayasampattiṃ disvā tena saddhiṃ ālapi. So ca tathevāgantvā pabbajitvā anāgāmī hutvā anukkamena kālaṃ katvā avihesu uppajjitvā arahattaṃ pāpuṇi.

12.Saṇṭhapesunti katikaṃ akaṃsu. Padhānavibbhantoti padhānato bhaṭṭho parihīno. ‘‘Abhijānātha nu bhāsitameta’’nti, ‘‘vācaṃ bhāsitameva’’nti ca evarūpaṃ kañci vacanabhedaṃ akāsīti adhippāyo. Bhagavantaṃ sussūsiṃsūti bhagavato vacanaṃ sotukāmā ahesuṃ. Aññāti aññāya, jānitunti attho.

13. Atha kimatthaṃ āmantesīti? Tatopi suṭṭhutaraṃ paṭijānanatthaṃ, dhammassa abhibhāriyadullabhabhāvadīpanatthaṃ, akkharavikkhepanivāraṇatthañca. Tattha dvemeti antadvayavacanaṃ aññesampi tadantogadhabhāvato. Apica yojanāvasena. Taṇhāavijjāti hi saṃsārappavattiyā sīsabhūtā dve kilesā. Te ca samathavipassanānaṃ paṭipakkhabhūtattā antā nāma. Tesu taṇhāvasena kāmasukhallikānuyogaṃ bhajanto samathaṃ parihāpeti bālo, tathā avijjāvasena attakilamathānuyogaṃ bhajanto gacchanto vipassananti na sakkā ubho dve ante appahāya amataṃ adhigantunti evaṃ vuttā. Apica līnuddhaccapahānadassanametaṃ. Līno hi nikkhittavīriyārambho kāmasukhañca bhajati, itaro accāraddhavīriyo attakilamathaṃ. Ubhopi te vīriyasamatāya paṭipakkhattā antā nāma. Apica tisso sāsane paṭipadā vuttā āgāḷhā, nijjhāmā, majjhimā ca. Tattha āgāḷhā ‘‘pāṇātipātī hoti, natthi kāmesu doso’’ti evamādikā. Nijjhāmā ‘‘acelako hoti, muttācāro’’ti evamādikā, majjhimā ‘‘ayameva ariyo aṭṭhaṅgiko maggo’’ti evamādikā. Tattha kāmasukhallikānuyogo āgāḷhā nāma paṭipadā hoti sabbākusalamūlattā. Attakilamathānuyogo nijjhāmā nāma attajjhāpanato. Ubhopete majjhimāya paṭipadāya paṭipakkhabhūtattā antā nāma, tasmā imeva sandhāya dvemeti. Kimatthaṃ bhagavā ‘‘pabbajitena na sevitabbā’’ti pabbajite eva adhikaroti, na gahaṭṭheti? Pabbajitānaṃ tadadhimuttattā, sukhaparivajjanasamatthatāya, tadadhikatattā ca pabbajitā ettha adhikatā, na gahaṭṭhā. Yadi evaṃ kimatthaṃ kāmasukhallikānuyogamāha, nanu te pakatiyāpi kāmapariccāgaṃ katvā taṃ nissaraṇatthaṃ pabbajitāti? Na, tesaṃ antadvayanissitattā. Te hi idha loke kāmena visuddhimicchanti attakilamathānuyogamanuyuttā tasseva tapassa phalena pecca dibbe kāme āsīsamānā daḷhataraṃ kāmasukhallikānuyogamanuyuttāti veditabbā . Antattho pana idha kucchitaṭṭhena veditabbo ‘‘antamidaṃ, bhikkhave, jīvikānaṃ, yadidaṃ piṇḍolya’’ntiādīsu (itivu. 91; saṃ. ni. 3.80) viya.

Yo cāyaṃ kāmesu kāmasukhallikānuyogoti ettha kāmesūti vatthukāmo adhippeto, dutiyo kilesakāmo . Taṃsampayuttasukhamettha kāmasukhaṃ nāma. Tena vipākasukhassa niravajjabhāvaṃ dīpetīti. Allīyanaṃ nāma tadabhinandanā. Anuyogo nāma bhavantare tadanuyogapatthanā. Hānabhāgiyakarattā kusalapakkhassa, hīnapuggalabhāvitattā, hīnadhātupabhavattā ca lāmakaṭṭhena hīno. Gāmanivāsisattadhammattā gammo. Puthujjanasādhāraṇattā pothujjaniko. Anariyoti ariyānaṃ anadhippetattā, ariyadhammapaṭipakkhattā, anariyakarattā, anariyadhammattā, anariyāciṇṇattā ca veditabbo. Anatthasaṅkhātasaṃsārabhayāvahattā, anatthaphalanibbattakattā ca anatthasaṃhito. Attano kevalaṃ khedūpagamo attakilamatho nāma. So diṭṭhigatapubbakattatapānukkamakiriyāvisesaṃ nissāya pavattati, tassa diṭṭhivasena anuyogo attakilamathānuyogo nāma. Attaviyogavittāparissamattā, anupāyapavattattā sampajjamāno migayonigoyonikukkurayonisūkarayonīsu pātāyati. Vipaccamāno narakaṃ netīti anatthasaṃhito. Ete tvāti ete tu. Tathāgatenāti attānaṃ avitathāgamanaṃ āvi karoti, tenetaṃ dasseti ‘‘na mayā parivitakkitamattena vitakkitā, kintu mayā tathāgateneva satā abhisambodhiñāṇena abhisambuddho’’ti. Cakkhukaraṇītiādīhi pana tameva paṭipadaṃ thometi. Bhesajjaṃ āturassa viya ‘‘cakkhukaraṇī’’ti iminā ñāṇacakkhuvisodhanaṃ vuttaṃ. Ñāṇakaraṇīti iminā andhakāravidhamanaṃ vuttaṃ. Upasamāyāti kilesapariḷāhapaṭippassaddhi vuttā. Abhiññāyāti saccapaṭivedhanaṃ vuttaṃ. Sambodhāyāti saccapaṭivijjhanaṃ vuttaṃ. Nibbānāyāti sopādisesanibbānadhātuyā anupādisesanibbānadhātuyāti evaṃ yathāsambhavaṃ yojetvā kathetabbaṃ.

14. Kasmā panettha bhagavā aññattha viya anupubbiṃ kathaṃ akathetvā paṭhamameva asevitabbamantadvayaṃ vatvā majjhimapaṭipadaṃ desesīti? Attādimicchābhimānanivāraṇatthaṃ, kummaggapaṭipattinivāraṇatthañca antadvayavajjanaṃ vatvā attano visesādhigamadīpananayena abāhullikādibhāvadassanatthaṃ, tesañca majjhimapaṭipadādīpanena tattha anuyojanatthaṃ pacchā sammāpaṭipadaṃ desesi, tato tassa majjhimapaṭipadāsaṅkhātassa ariyamaggassa visayadassanatthaṃ catusaccadhammaṃ saṅkhepavitthāravasena desetukāmo ‘‘idaṃ kho pana, bhikkhave, dukkha’’ntiādimāha, ayamettha anusandhi. ‘‘Idaṃ dukkhaṃ ariyasaccanti me, bhikkhave’’tiādi suttānusandhipakaāsanatthaṃ ayamanukkamo veditabbo. Yathāvuttaṃ paṭipadaṃ sutvā kira koṇḍañño āha ‘‘kathaṃ bhagavatā vuttapaṭipadāya uppatti siyā. Ayañhi paṭipadā kilesānaṃ anuppattiyā sati sambhavati, na aññathā. Kilesānañca yadi lobhato uppatti khuppipāsānaṃ viya, tadāsevanāya anuppatti siyā, tadavatthussa vā tesaṃ uppatti. Tadavatthuviparītakāyakilamathāsevanāya anuppatti siyā. Ubhopetā bhagavatā ‘antā’ti vuttā, tasmā kathaṃ panetissāya sammāpaṭipadāya uppatti sambhaveyyā’’ti. Bhagavā āha anupāyāsevanato. Kathanti ce? –

‘‘Saṃsāramūlato ñāṇaṃ, tañca ñāṇā pahiyyati;

Jīvite sati taṃ hoti, tañca jīvitasādhane.

‘‘Tasmā ñāṇāya medhāvī, rakkhe jīvitamattano;

Ñāṇasādhanabhūtañca, sīlañca paripālaye.

‘‘Jīvitañca yathā loke, bhinne kāye na vijjati;

Tatheva bhinnasīlassa, natthi ñāṇassa sambhavo.

‘‘Tasmā āyuñca sīlañca, ñāṇatthaṃ rakkhatā satā;

Sevitabbā na kāmāpi, nāpi kāyavināsanā.

‘‘Kāmesu gedhamupagamma hino gammañca,

Accuddhano kilamathaṃ gamupeti mūḷho;

Yo majjhimaṃ paṭipadaṃ paramaṃ upeti,

So khippameva labhate paramaṃ vimokkha’’nti.

Sutvā tadetaṃ sugatassa vākyaṃ,

Paññaṃ munī so sutajaṃ labhitvā;

Cintāmayaṃ ñāṇa pavesamāno,

Ucchindayaṃ pañhamimaṃ apucchi.

‘‘Nibbedhapadaṭṭhānaṃ pahāya ghoraṃ,

Tapaṃ kathamivāti so tvaṃ;

Brūhi tadeva hoti bhikkhu cara,

Virāgamupayāti ca dukkhasaccassa;

Dassaneneva dukkhānubhavanā,

Tamhi dosassa paccayo’’ti.

Sutvāva koṇḍañño munivacanaṃ,

Vuṭṭhāya haṭṭho sahasā avoca;

‘‘Udāhara tvaṃ bhagavā mametaṃ,

Bhikkhu yathā passati dukkhasacca’’nti.

Cintāmayissa paññāparipuṇṇā bhāvanāmayipaññāsampatti jānitabbā imehi iti bhagavā suttamidamāhāti kira. Kasmā bhagavā koṇḍaññassa purimameva saccadesanaṃ avaḍḍhetvā attano adhigatakkamamāhāti? Nāhaṃ kassaci āgamaṃ desemi, apica kho sayameva evamadhigatomhīti dassanatthaṃ. Tattha ‘‘pubbe ananussutesu dhammesū’’ti iminā idaṃ atthadvayaṃ dasseti, na mayā āḷārato, udakato vā ayaṃ dhammo suto, kintu pubbe ananussutesveva ñāṇaṃ me udapādīti majjhimāya paṭipadāya ānubhāvaṃ pakāseti. Apica yasmā evaṃ paṭipanno vināpi paropadesena ariyasaccāni passati, tasmā kathaṃ tumheva mamāpadesena na passathāti.

15.Cakkhuntiādīni pañca padāni ñāṇavevacanāneva. Ñāṇañhi saccānaṃ ālocanato cakkhubhūtatthajānanato ñāṇaṃ. Pakārehi jānanato paññā. Kilesavidāraṇato, vijjanato ca vijjā. Saccacchādakatamavināsanato, tesaṃ gatikoṭipakāsanato ālokoti veditabbaṃ. Tattha paṭhamena parivaṭṭena saccānaṃ aññamaññaṃ asaṅkarato ṭhapanapaññaṃ dasseti, dutiyena tesaṃ kattabbākāraparicchindanapaññaṃ, tatiyena saccesu ñāṇakiccasanniṭṭhānaṃ dasseti.

16.Yāvakīvañcāti dvīhi padehi yāvaicceva vuttaṃ hoti ‘‘iti cittamano’’tiādi viya. Rāgādīhi akuppatāya akuppā vimutti. Veyyākaraṇanti dhammadesanā. Sā hi dhammānaṃ byākaraṇato pakāsanato ‘‘veyyākaraṇa’’nti vuccati. Virajaṃ vītamalanti ettha virajaṃ visamahetuvādavigamato. Vītamalaṃ ahetukavādavigamato. Virajaṃ sassatadiṭṭhippahānato. Vītamalaṃ ucchedadiṭṭhippahānato. Virajaṃ pariyuṭṭhānappahānato. Vītamalaṃ anusayappahānato. Dhammacakkhunti dhammamattadassanaṃ, na tattha satto vā jīvo vā kārako vā vedako vāti, tenevāha ‘‘yaṃ kiñci samudayadhammaṃ, sabbantaṃ nirodhadhamma’’nti. Idañhi tassa dhammacakkhussa uppattiākāradassanatthaṃ vuttaṃ. Tañhi nirodhaṃ ārammaṇaṃ katvā kiccavasena eva saṅkhataṃ paṭivijjhantaṃ uppajjati.

17.Dhammacakkanti ettha desanāñāṇaṃ adhippetaṃ, paṭivedhañāṇañca labbhateva. Ettha kimatthaṃ devā saddamanussāvesunti? Nānādiṭṭhigatandhakāravidhamanato laddhālokattā, apāyabhayasamatikkamanato assāsaṃ pattattā, devakāyavimānadassanato pītipāmojjacalitattā cāti evamādīnettha kāraṇāni vadanti. Pathavikampanamahāsaddapātubhāvo ca dhammatāvaseneva hotīti eke. Devatānaṃ kīḷitukāmatāya pathavikampo. Bahuno devasaṅghassa sannipātato, bhagavato sarīrappabhājālavisajjanato cāti ekacce.

18. Pabbajjupasampadāvisesanti attho. Tattha iti-saddo tassa ehibhikkhūpasampadāpaṭilābhanimittavacanapariyosānadassano. Tadavasāno hi tassa bhikkhubhāvo. Svākkhātotiādi ‘‘ehī’’ti āmantanāya payojanadassanavacanaṃ. ‘‘Ehibhikkhū’’ti bhagavā avoca ‘‘svākkhāto dhammo cara…pe… kiriyāyā’’ti ca avocāti padasambandho. Tattha cara brahmacariyanti avasiṭṭhaṃ maggattayabrahmacariyaṃ samadhigaccha. Kimatthaṃ? Sammādukkhassantakiriyāyāti attho. ‘‘Ehibhikkhū’’ti iminā bhagavato vacanena nipphannattā kāraṇūpacārena ‘‘ehibhikkhūpasampadā’’ti vuttā. Sāva tassāyasmato yāvajīvaṃ upasampadā ahosīti attho. Tena tassā upasampadāya sikkhāpaccakkhātādinā vicchedā vā tadaññāya upasampadāya kiccaṃ vā natthīti idamatthadvayaṃ aṭṭhakathāyaṃ dasseti. Aṭṭhannampi upasampadānaṃ ehibhikkhuovādapaṭiggahaṇapañhabyākaraṇagarudhammapaṭiggahaṇūpasampadānaṃ catunnaṃ aññatarāya upasampannassa antarā vicchedo vā tadaññūpasampadāya kiccaṃ vā natthi, itarassatthīti. Nikāyantarikā panāhu ‘‘buddhapaccekabuddhānaṃ niyāmokkantisaṅkhātāya upasampadāya ñatticatutthakammupasampadañca dasavaggapañcavaggakaraṇīyavasena dvidhā bhinditvā dasavidhopasampadā’’ti. Kā panettha atthato upasampadā nāmāti? Tadadhigatakiriyāvasena nibbattiyā asekkhā tadadhivāsanacetanāya paribhāvitapañcakkhandhikā ajjhattasantati. Kā panettha paribhāvanā nāma? Tabbipakkhadhammajjhācāraviruddhabhāvo, tassa pattiyā tāya paribhāvanāya vasena katthaci ‘‘samannāgato’’ti vuccati. Yathāha ‘‘lobhena samannāgato, bhikkhave, abhabbo cattāri satipaṭṭhānāni bhāvetu’’ntiādi. Etthāhu nikāyantarikā ‘‘yathāvuttāya upasampadāya pattisaṅkhāto cittavippayutto saṅkhārakkhandhapariyāpanno dhammo atthi, tassa santativasena pubbāpariyaṃ uppajjamānassa yāva avicchedo, tāva upasampannoti, aññathā tato dhammantaruppattikkhaṇe tassa upasampannassa anupasampannabhāvappasaṅgo āpajjatī’’ti. Te vattabbā ‘‘suttaṃ āharathā’’ti. Te ce vadeyyuṃ ‘‘yo tesaṃ dasannaṃ asekkhānaṃ dhammānaṃ upādāya paṭilābhasamannāgamo ariyo hoti vippahīnoti evamādīni no suttānī’’ti. Evaṃ sati asantadhammehi, parasattehi ca samannāgamadosappasaṅgo nesaṃ pāpuṇāti. Kiṃkāraṇaṃ? Suttasambhavato. Yathāha – ‘‘rājā, bhikkhave, cakkavattī sattahi ratanehi samannāgato hotī’’ti (dī. ni. 3.199-200 atthato samānaṃ) vitthāro. Vasibhāvo tattha samannāgatasaddena vutto. Tassahitesu ratanesu vasibhāvo kāmacāro atthīti ce? Ettha vasibhāvo samannāgamasaddena vutto, aññattha pattisaṅkhāto, taṃ dhammantaranti. Kimettha visesakāraṇaṃ? Natthi ca, tasmā yathāvuttalakkhaṇāva upasampadā. Ayameva nayo pabbajjādīsupi netabbo.

19. Kiñcāpi vappattherassa pāṭipadadivase…pe… assajittherassa catutthiyanti evaṃ nānādivasesu pāṭekkaṃ dhammacakkhuṃ udapādi, tathāpi ovādasāmaññena vappabhaddiyānaṃ, mahānāmaassajīnañcettha ekato vuttanti veditabbaṃ.

20. ‘‘Rūpaṃ, bhikkhave, anattā’’ti kimatthaṃ āditova anattalakkhaṇaṃ dīpetīti? Tesaṃ puthujjanakālepi itaralakkhaṇadvayassa pākaṭattā. Te hi manāpānaṃ kāmānaṃ aniccatādassanena saṃviggā pabbajiṃsūti aniccalakkhaṇaṃ tāva nesaṃ ekadesena pākaṭaṃ, pabbajitānañca attakilamathānuyogato kāyikadukkhaṃ, tañca mānasassa paccayoti mānasikadukkhañca pākaṭaṃ, tasmā tadubhayaṃ vajjitvā anattalakkhaṇameva dīpetuṃ ārabhi. Tañca dīpento dukkhalakkhaṇeneva dīpetuṃ ‘‘rūpañca hidaṃ, bhikkhave, attā abhavissā’’tiādimāha. Kimatthanti? Aniccalakkhaṇatopi tesaṃ dukkhalakkhaṇassa suṭṭhutaraṃ pākaṭattā. Tesañhi attakilamathānuyogamanuyuttattā, tapparāyaṇabhāvato ca dukkhalakkhaṇaṃ suṭṭhu pākaṭaṃ, tasmā tena tāva suṭṭhu pākaṭena anattalakkhaṇaṃ dīpetvā puna tadeva tadubhayenāpi dīpetuṃ ‘‘taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā’’ti vakkhati. Kallaṃ nūti yuttaṃ nu. Etaṃ mamāti taṇhāggāho. Esohamasmīti mānaggāho. Eso me attāti diṭṭhiggāho. Taṇhāggāho cettha aṭṭhasatataṇhāvicaritavasena, mānaggāho navavidhamānavasena, diṭṭhiggāho dvāsaṭṭhidiṭṭhivasena veditabbo.

Pañcavaggiyakathāvaṇṇanā niṭṭhitā.

Pabbajjākathāvaṇṇanā

25. Yena samayena bhagavā pañcavaggiye pañcamiyaṃ arahatte patiṭṭhāpetvā sattamiyaṃ nāḷakattherassa nāḷakapaṭipadaṃ ācikkhitvā bhaddapadapuṇṇamāyaṃ yasassa indriyānaṃ paripakkabhāvaṃ ñatvā taṃ udikkhanto bārāṇasiyaṃ vihāsi, tena samayena yaso nāmāti sambandho. Tassa kira uppattito paṭṭhāya tassa kulassa kittisaddasaṅkhāto, parijanasaṅkhāto vā yaso visesato pavaḍḍhati. Tena tassa mātāpitaro evaṃ nāmamakaṃsu. ‘‘Sukhumālo’’tiādi kimatthaṃ āyasmatā upālittherena vuttanti? Pacchimajanassa nekkhamme samussāhanajananatthaṃ. Evaṃ uttamabhogasamappitānampi uttamesu bhogesu appamattakenāpi asubhanimittena vitajjetvā kālākālaṃ agaṇetvā vivekābhiratiyā mahantaṃ bhogakkhandhaṃ tiṇaṃ viya pahāya gehato nikkhamanā ahosi, kassa panaññassa na siyāti adhippāyo. Samaṅgībhūtassāti tehi ekattaṃ upagatassa, avivittassāti attho. Niddā okkamīti manāpesupi visayesu pavattiṃ nivāretvā tassa cittaṃ atikkamitvā abhibhavitvā attano vasaṃ upanesīti attho. Sabbarattiyo cāti tayopi yāme. Tena parijanassa vikāradassane kāraṇaṃ dasseti. Ratti-saddo panettha kāle sūriyābhāve, yāme ca pavattatīti viññeyyo. Yāmevidha viññeyyo ticīvaravippavāse ca. Kaccheti kacchapasse. Kaṇṭheti kaṇṭhassa heṭṭhā. Mudiṅgassa hi upari kaṇṭhaṃ ṭhapetvā sayantiyā kaṇṭhe mudiṅgaṃ addasāti attho. Āḷambaranti paṇavaṃ. Ubhatomukhassa tanukā dīghā. Vitthinnasamatalassa vāditassa etaṃ adhivacanaṃ. Vippalapantiyoti supinadassanādivasena asambandhapalāpaṃ vippalapantiyo. Susānaṃ maññeti susānaṃ viya addasa sakaṃ parijananti sambandho. Ādīnavoti asubhabhāvo. Nibbidāya cittaṃ saṇṭhātīti vimuccitukāmatāsaṅkhātāya ukkaṇṭhāya cittaṃ namīti attho. Udānaṃ udānesīti ‘‘ito paṭṭhāya imāhi itthīhi saha nāhaṃ bhavissāmī’’ti attamanavācaṃ nicchāresi. Dve kira ākārā tassa pamādasuttaparijanadassane pākaṭā jātā kilesānaṃ balavabhāvo, asubhākārassa atioḷārikabhāvo ca. Evaṃ sati oḷārikatare ca asubhākāre kilesavasenāyaṃ sabbopi loko ettha pīḷito mucchito. Aho kilesā balavatarāti hi passato passato tassa dvepi te ākārā pākaṭā jātā, yenevamavocāti.

‘‘Suvaṇṇapādukāyo ārohitvā’’ti etenassa nissaṅgatāya vissaṭṭhagamanaṃ dīpeti. So hi balavasaṃvegābhitunnahadayattā parijanassa pabodhe satipi attano gamananivāraṇasamatthabhāvaṃ asahamāno attānaṃ takkento vissaṭṭho agamāsi. Amanussāti devatā. Tā hi manussehi sugatipaṭivedhañāṇasaṇṭhānādiguṇasāmaññena ‘‘amanussā’’ti vuccanti. Na hi asamānajātikā tiracchānādayo ‘‘abrāhmaṇā’’ti vā ‘‘avasalā’’ti vā vuccanti, kintu jātisabhāgatāya eva vasalādayo ‘‘abrāhmaṇā’’ti vuccanti, evaṃ manussehi kenaci ākārena sabhāgatāya devatā ‘‘amanussā’’ti vuttā. Aññathā manussā na hontīti tiracchānagatāpi ‘‘amanussā’’ti vattabbā bhaveyyuṃ.

26. Vanagahanaṃ disvā ‘‘sumuttohaṃ nagarato’’ti pamuditattā bhagavato avidūre udānesi. Idaṃ kho yasāti bhagavā nibbānaṃ sandhāyāha. Tañhi taṇhādikilesehi anupaddutaṃ, anupasaṭṭhatañca dassanamattenāpi assādajananato. Dhammaṃ desessāmīti yena taṃ nibbānaṃ idha nisinnamattova tvaṃ adhigamissasīti adhippāyo. Kirāti assaddheyyaabyattiparihāsesu nipāto, idha abyattiyaṃ. Suvaṇṇapādukāyo orohitvāti ca suvaṇṇapādukāhi otaritvā. Nissakkatthe hi idaṃ paccattavacanaṃ. Tassa nisinnamattasseva aññaṃ sammodanīyaṃ kathaṃ akatvā anāmantetvā anupubbiṃ kathaṃ kathesi. Suparipakkindriyattā, paṭivedhakkhaṇānatikkamanatthaṃ anupaddutānupasaṭṭhatānaṃ pāpakadhammadesanābhimukhacittattā, seṭṭhissa gahapatino acirāgamanadassanato ca. Kimatthaṃ bhagavā tassa suṭṭhutaraṃ saṃviggahadayassa bhavato muccitukāmassa bhavābhavūpāyānisaṃsakathaṃ paṭhamameva kathesīti? Sabbabhavādīnavadassanatthaṃ. So hi manussalokasseva upaddutaupasaṭṭhabhāvaṃ addasa, na saggānanti kadāci saggalokaṃ sukhato maññeyya. Tattha sukhasaññena nibbānābhimukhaṃ cittaṃ peseyyāti saggānampi ādīnavaṃ dassetukāmatāya anupubbiṃ kathaṃ ārabhi. Ettha dānaṃ, dānānisaṃsaṃ, sīlānisaṃsañca kathento dānasīlakathaṃ katheti nāma. Saggavaṇṇaṃ kathento saggakathaṃ katheti nāma. Tattha vatthukāmakilesakāmānaṃ aniccataṃ, apasādataṃ, mahādīnavatañca kathento kāmānaṃ ādīnavaṃ, okāraṃ, saṃkilesañca pakāseti. Nekkhamme tadabhāvato ca taṃnissaraṇato ca tabbiparītaṃ ānisaṃsaṃ kathento nekkhamme ānisaṃsaṃ pakāseti nāma. Tattha okāranti avakāraṃ lāmakabhāvaṃ. Saṃkilesanti saṃkilissanaṃ bādhanaṃ upatāpanaṃ vāti attho. Kallacittaṃ paññindriyassa ānubhāvena, diṭṭhiyogavicikicchāyogānaṃ paññindriyena vihatattā. Muducittaṃ satindriyasamāyogena, vihiṃsāsārambhādikilesapavesaṃ nivāretvā cittamudutādikusaladhammappavesanaṃ karontaṃ sahajātaṃ cittaṃ muduṃ karoti. Samādhindriyassa ānubhāvena vinīvaraṇacittaṃ. Tañhi visesato nīvaraṇavipakkhabhūtanti. Vīriyindriyavasena udaggacittaṃ. Tañhi thinamiddhasaṅkhātalīnabhāvavipakkhanti. Saddhindriyassa ānubhāvena pasannacittaṃ tassa pasādalakkhaṇattā. Sāmukkaṃsikāti etaṃ visayavasena desanaṃ upālitthero pakāseti. Saccāni hi sāmukkaṃsikadesanāya visayāni. Aññathā dukkhādīni sāmukkaṃsikā dhammadesanāti āpajjati tassa vibhāvane saccānaṃ niddiṭṭhattā.

27.Catuddisāti catūsu disāsu. Abhisaṅkharesīti abhisaṅkhari. Kimatthanti ce? Ubhinnaṃ paṭilabhitabbavisesantarāyanisedhanatthaṃ. Yadi so puttaṃ passeyya, puttassapi dhammacakkhupaṭilābho arahattuppatti, seṭṭhissapi dhammacakkhupaṭilābho na siyā. Diṭṭhasaccopi ‘‘dehi te mātuyā jīvita’’nti vadanto kimaññaṃ na kareyya. Yasopi taṃ vacanaṃ sutvā arahāpi samāno sayaṃ appaṭikkhipitvā bhagavantaṃ ullokento kimaññāya saṇṭhaheyya.

28. Ubhohipi pattabbavisesakoṭiyā pattattā bhagavā puna taṃ paṭippassambhesi. Pubbe agārikabhūtoti tassa sotāpannakālaṃ sandhāyāha. Sotāpanno hi agāramajjhe vasanārahattā agāriyabhūto nāma hoti apabbajito. Sampati pabbajito samāno agāramajjhavasanassa abhabbattā ‘‘agāriko’’ti na vuccati, tasmā evamāha. Yassa diṭṭhoti sambandho, yena diṭṭhoti vuttaṃ hoti. ‘‘Seyyathāpi pubbe agārikabhūto’’ti vacanena laddhanayattā pacchā gahapati gihivesadhārimeva yasaṃ sandhāyāha ‘‘yasena kulaputtena pacchāsamaṇenā’’ti. Tattha cara brahmacariyanti ābhisamācārikasīlaṃ brahmacariyaṃ cara paripūrehi tāva, yāva sammādukkhassantakiriyā, yāva cuticittāti adhippāyo. Liṅgabrahmacariyaṃ sandhāyāti porāṇā, tañca yuttaṃ. Liṅgamattañhi sandhāya so āyasmā ‘‘labheyyāhaṃ, bhante, pabbajjaṃ upasampada’’nti āha.

Kimatthaṃ bhagavā yasassa mātu, pajāpatiyā ca bhattakiccaṃ akatvāva dhammaṃ desesīti? Yasassa pabbajjāya sokasallasamappitattā dānañca somanassikacittena na dadeyyuṃ, satthari ca domanassappattā hutvā maggapaṭivedhampi na labheyyunti bhagavā paṭhamaṃ tāva tā vigatasokasallahadayāyo katvā puna bhattakiccaṃ akāsi.

30.Seṭṭhānuseṭṭhīnanti anukkamaseṭṭhīnanti porāṇā. ‘‘Seṭṭhino cānuseṭṭhino ca yāni kulāni, tāni seṭṭhānuseṭṭhāni kulāni, tesaṃ seṭṭhānuseṭṭhīnaṃ kulāna’’nti likhitaṃ. Dhammavinayoti sāsanabrahmacariyaṃ pāvacananti idha atthato ekaṃ. Atha vā dhammena vinayo, na daṇḍasatthehīti dhammavinayo, dhammāya vinayo, na hiṃsatthanti vā dhammato vinayo, nādhammatoti vā dhammo vinayo, nādhammoti vā dhammānaṃ vinayo, na aññesanti vā dhammakāyattā, dhammasāmittā vā dhammo bhagavā, tassa dhammassa vinayo, na takkikānanti vā dhammavinayo. Samānādhikaraṇavasena vā dhammavinayo nīluppalaṃ viya, dhammo ca vinayo cāti dhammavinayo phalāphalaṃ viya napuṃsakamiti pulliṅgāpadesato assa liṅgabhāvo siddho, yassa vā dhammo vinayo, so dhammavinayo setapaṭo puriso viya, dhammena yutto vā vinayo dhammavinayo assaratho viyāti evamādinā nayena yojanā veditabbā.

34.‘‘Khaṇḍasīmaṃ netvā’’ti bhaṇḍukammārocanapaṭiharaṇatthaṃ vuttaṃ. Tena ‘‘sabhikkhuke vihāre aññampi etassa kese chindā’’ti vattuṃ na vaṭṭatīti. Pabbājetvāti imassa adhippāyapakāsanatthaṃ ‘‘kāsāyāni acchādetvā ehī’’ti vuttaṃ. Upajjhāyo ce kesamassuoropanādīni akatvā pabbajatthaṃ saraṇāni deti, na ruhati pabbajjā. Kammavācaṃ sāvetvā upasampādeti, ruhati upasampadā. Appattacīvarānaṃ upasampadāsiddhidassanato, kammavipattiyā abhāvato cetaṃ yujjatevāti eke. Hoti cettha –

‘‘Saliṅgasseva pabbajjā, viliṅgassāpi cetarā;

Apetapubbavesassa, taṃ dvayaṃ iti cāpare’’ti.

Bhikkhunā hi sahatthena vā āṇattiyā vā dinnameva kāsāvaṃ vaṭṭati, adinnaṃ na vaṭṭatīti pana santesveva kāsāvesu, nāsantesu asambhavatoti tesaṃ adhippāyo. Evañca pana, bhikkhave, pabbājetabbo upasampādetabbo. Paṭhamaṃ…pe…anujānāmi, bhikkhave, imehi tīhi saraṇagamanehi pabbajjaṃ upasampadanti ettha iminā anukkamena dinnehi tīhi saraṇagamanehi pabbajjaṃ upasampadaṃ anujānāmi kevalehīti adhippāyadassanato –

Ādinnapubbaliṅgassa, naggassāpi dvayaṃ bhave;

Netarassāti no khanti, sabbapāṭhānulomatoti. –

Ācariyo . Ācariyena adinnaṃ na vaṭṭatīti ettha ‘‘pabbajjā na ruhatīti vadantī’’ti likhitaṃ. Porāṇagaṇṭhipadepi tatheva likhitaṃ. Urādīni ṭhānāni nāma. Saṃvutādīni karaṇāni nāma. ‘‘Anunāsikantaṃ katvā ekasambandhaṃ katvā dānakāle antarā aṭṭhatvā vattabbaṃ. Vicchinditvā dānepi yathāvuttaṭṭhāne eva vicchedo, aññatra na vaṭṭatī’’ti likhitaṃ. Anunāsikante diyyamāne khalitvā ‘‘buddhaṃ saraṇaṃ gacchāmī’’ti makārena missībhūte khette otiṇṇattā vaṭṭatīti upatissatthero. Missaṃ katvā vattuṃ vaṭṭati, vacanakāle pana anunāsikaṭṭhāne vicchedaṃ akatvā vattabbanti dhammasiritthero. ‘‘Evaṃ kammavācāyampī’’ti vuttaṃ. Ubhatosuddhiyāva vaṭṭatīti ettha mahāthero patitadantādikāraṇatāya acaturassaṃ katvā vadati, byattasāmaṇero samīpe ṭhito pabbajjāpekkhaṃ byattaṃ vadāpeti. Mahātherena avuttaṃ vadāpetīti na vaṭṭati. Kammavācāya itaro bhikkhu ce vadati, vaṭṭatīti. Saṅgho hi kammaṃ karoti, na puggaloti. Na nānāsīmapavattakammavācāsāmaññanayena paṭikkhipitabbattā. Atha therena caturassaṃ vuttaṃ pabbajjāpekkhaṃ vattuṃ asakkontaṃ sāmaṇero sayaṃ vatvā vadāpeti, ubhatosuddhi eva hoti therena vuttasseva vuttattā. Buddhaṃ saraṇaṃ gacchanto asādhāraṇe buddhaguṇe, dhammaṃ saraṇaṃ gacchanto nibbānaṃ, saṅghaṃ saraṇaṃ gacchanto sekkhadhammaṃ, asekkhadhammañca saraṇaṃ gacchatīti aggahitaggahaṇavasena yojanā kātabbā. Aññathā saraṇattayasaṅkaradoso. Sabbamassa kappiyākappiyanti dasasikkhāpadavinimuttaṃ parāmāsāparāmāsādi. ‘‘Ābhisamācārikesu vinetabbo’’ti vacanato sekhiyaupajjhāyavattādiābhisamācārikasīlamanena pūretabbaṃ. Tattha cārittassa akaraṇe vārittassa karaṇe daṇḍakammāraho hotīti dīpeti.

Pabbajjākathāvaṇṇanā niṭṭhitā.

Dutiyamārakathāvaṇṇanā

35. ‘‘Tena hetunā’’ti vacanato pāḷiyaṃ ‘‘yonisomanasikārāsammappadhānā’’ti hetvatthe nissakkavacananti veditabbaṃ.

Dutiyamārakathāvaṇṇanā niṭṭhitā.

Uruvelapāṭihāriyakathāvaṇṇanā

37-8.Vaseyyāmāti ‘‘tvañca ahañca vaseyyāmā’’ti piyavacanena tassa saṅgaṇhanatthaṃ vuttaṃ kira. Tejasā tejanti ānubhāvena ānubhāvaṃ. Tejodhātuyā vā tejodhātuṃ. Ubhinnaṃ sajotibhūtānanti anādaratthe sāmivacanaṃ, bhāvasattamīatthe vā. Agyāgārameva ādittaṃ, na tattha vasanako sattajātiko. Acinteyyo hi iddhivisayo. Kasmā pana bhagavā agyāgārampi anādittaṃ nādhiṭṭhāsīti? Attano dukkhuppādābhāvassa anativimhādibhāvappasaṅgato. Kimatthaṃ parasantakaṃ mahāsambhārapavattaṃ taṃ vināsetīti? Puna yathāporāṇaṃ iddhānubhāvena kattukāmatādhippāyato. Pariyādinnoti khayaṃ nīto. Tejasā tejanti ānubhāvena ānubhāvaṃ. Agyāgārassa parittattā itaro attho na sambhavati. Ayamattho ‘‘makkhaṃ asahamāno’’ti iminā ativiya sameti. Iddhānubhāvamakkhanañhi tattha makkho nāma. Pattenāti padumapattenātipi porāṇā. Paduminisaṇḍe ṭhito hi bhagavā tattha ahosīti tesaṃ mati.

39.Dinnanti anumatinti attho. Abhīto nibbhayo. Kasmā? Yato so maggena bhayamatīto. ‘‘Sumanamanasoti sundaracittasaṅkhātamano. Sumano eva vā’’ti likhitaṃ. Tejovāti aggi viya. Dhātukusaloti tejodhātumhi kusalo. ‘‘Byavahitā ce’’ti saddalakkhaṇattā ca upasaggo. Tejodhātusamāpattīsu kusalo iccevattho. Udicchareti ullokesuṃ. ‘‘Saṃparivāresu’’nti ca likhitaṃ. Iti evaṃ bhaṇantīti attho. Hatāti samāti attho, kāḷakāva hontīti kirettha adhippāyo. Īsakampi byāpāraṃ akatvā upasamānurūpaṃ tiṭṭhanti. Ye ca anekavaṇṇā acciyo hontīti taṃ dassetuṃ ‘‘nīlā atha lohitikā’’tiādimāha.

40.Catuddisāti catūsu disāsu.

44.Paṃsukūlaṃ uppannanti pariyesamānassa paṭilābhavasena uppannaṃ hoti. Cittavicittapāṭihīradassanatthāya ca sā pariyesanā. Sā ayaṃ sāyaṃ. Tā imā tayimā. Dve ekato gahetvā vadati. Āyāmi ahaṃ āyamahaṃ. Etanti etassa. Yathā mayanti yasmā mayaṃ.

50-51.Udakavāhakoti udakogho. Udakasototi porāṇā. ‘‘Yāya tva’’nti pubbabhāgavipassanāpaṭipadaṃ sandhāya vuttaṃ. Cirapaṭikāti cirapabhuti, nāgadamanato paṭṭhāya cirapaṭikā. ‘‘Cirapaṭisaṅkhā’’tipi vadanti. Kesamissantiādimhi abbokiṇṇaṃ visuṃ visuṃ bandhitvā pakkhittattā kesādayova kesamissāti porāṇā. Khārikājamissanti ettha khārī vuccati tāpasaparikkhāro. Jaṭile pāhesīti dve tayo tāpase pāhesi. ‘‘Soḷasātirekaaḍḍhauḍḍhāni pāṭihāriyasahassānī’’ti vuttaṃ.

54. Aggihutte kataparicayattā bhagavā tesaṃ ādittapariyāya-mabhāsi (saṃ. ni. 4.28). Tattha ekaccaṃ ārammaṇavasena ādittaṃ cakkhādi rāgagginā, ekaccaṃ sampayogavasena cakkhusamphassapaccayā vedayitādikeneva, ekaccaṃ abhibhūtatthena cakkhādi eva jātiādinā , ekaccaṃ paccayatthena, tadeva sokādināti yathāsambhavamettha ādittatā veditabbā. Ettha kiñcāpi dukkhalakkhaṇamevekaṃ pākaṭaṃ, tadanusārena pana itaraṃ lakkhaṇadvayampi tehi diṭṭhanti veditabbaṃ dukkhākārassa itarākāradīpanato. Santasukhataṇhābhiniviṭṭhattā panesaṃ dukkhalakkhaṇapubbaṅgamā desanā katāti veditabbā.

Uruvelapāṭihāriyakathāvaṇṇanā niṭṭhitā.

Bimbisārasamāgamakathāvaṇṇanā

55-7. Vatthukāmabhūtā itthiyo kāmitthiyo. Dutiyādayo assāsakā. Yasmā anuppanne eva bhagavati buddhakolāhalaṃ loke paṭhamameva vassasahassaṃ uppajjati. Brahmāno ca brāhmaṇavaṇṇaṃ abhinimminitvā vedesu sahassattayamattaṃ buddhapaṭisaṃyuttaṃ pariyattiṃ pakkhipitvā vācenti, bhagavato jātito paṭṭhāya ca buddhakathā lakkhaṇaññūhi brāhmaṇehi uppāditā, patthaṭā loke, tasmā yujjanti, na aññathā. ‘‘Tamaddasa bimbisāro, pāsādasmiṃ patiṭṭhito’’tiādigāthāhi bodhisattakāle eva abhisittatā bimbisārassa siddhā.

58. Idhāvuso khīṇāsavo bhikkhu pañcaṅgavippahīno hoti chaḷaṅgasamannāgato ekārakkho caturāpasseno paṇunnapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṅkhāro suvimuttacitto suvimuttapaññoti (dī. ni. 3.348, 360; a. ni. 10.19) dasa ariyavāsā nāma. Rūpārūpasamāpattiyo aṭṭha nirodhasamāpatti mahākaruṇāsamāpattītipi porāṇā. Tattha nīvaraṇā pañcaṅgā ca. Chaḷaṅgupekkhā chaḷaṅgā. Satārakkhena ekārakkhā. Saṅkhāya ekaṃ paṭisevati, adhivāseti, parivajjeti, saṅkhāya ekaṃ vinodetīti ayaṃ caturāpasseno. Puthusamaṇabrāhmaṇānaṃ puthupaccekasaccāni cattāri pahīnāni, evaṃ paṇunnapaccekasacco. Kāmesanā bhavesanā pahīnā hoti, brahmacariyesanā paṭippassaddhā, evaṃ samavayasaṭṭhesano. Kāmabyāpādavihiṃsāsaṅkappo pahīno hoti, evaṃ anāvilasaṅkappo, sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati evaṃ suvimuttacitto hoti. Rāgo pahīno ucchinnamūlo…pe… anuppādadhammoti pajānāti, doso, moho anuppādadhammoti pajānāti, evaṃ suvimuttapaññoti.

‘‘Ṭhānāṭhānaṃ vipākañca, ñāṇaṃ sabbatthagāminiṃ;

Anekadhātuyo lokaṃ, adhimuttiñca pāṇinaṃ.

‘‘Jānāti indriyānañca, paropariyataṃ muni;

Jhānādisaṃkilesādi-ñāṇaṃ vijjattayaṃ tathā’’ti. –

Imāni dasa balāni. Asekkhaṅgāni nāma asekkhā sammādiṭṭhi…pe… asekkhavimutti asekkhavimuttiñāṇadassananti. Tattha dasamaṃ asekkhaṃ. Etehi dasahi cupeto pāramīhīti porāṇā.

Bimbisārasamāgamakathāvaṇṇanā niṭṭhitā.

Sāriputtamoggallānapabbajjākathāvaṇṇanā

60.Kiṃ kāhasīti kiṃ kāhati. ‘‘Kiṃ karoti, kiṃ karosī’’ti vā byañjanaṃ bahuṃ vatvāti attho. Paṭipādentoti nigamento. ‘‘Paccabyathā , paccabyatha’’ntipi paṭhanti. Kappanahutehīti ettha dasakānaṃ sataṃ sahassaṃ, sahassānaṃ sataṃ satasahassaṃ, satasahassānaṃ sataṃ koṭi, koṭisatasahassānaṃ sataṃ pakoṭi, pakoṭisatasahassānaṃ sataṃ koṭipakoṭi, koṭipakoṭisatasahassānaṃ sataṃ nahutanti veditabbaṃ. Kappanahutehīti evamanusārato abbhatītaṃ nāmāti khandhakabhāṇakānaṃ pāṭhoti.

63. ‘‘Kulacchedāyā’’ti pāṭho, kulupacchedāyāti attho. Manussā ‘‘dhammena kira samaṇā sakyaputtiyā nayanti, nādhammenā’’ti na puna codesunti evaṃ pāṭhasesena sambandho kātabbo.

Ettāvatā thero nidānaṃ niṭṭhapesīti veditabbaṃ. Honti cettha –

‘‘Yaṃ dhammasenāpati ettha mūla-

Ganthassa siddhikkamadassanena;

Nidānaniṭṭhānamakaṃsu dhamma-

Saṅgāhakā te vinayakkamaññū.

‘‘Nidānalīnatthapadānameva,

Nidāniṭṭhānamidaṃ viditvā;

Ito paraṃ ce vinayatthayutta-

Padāni vīmaṃsanameva ñeyya’’nti.

Sāriputtamoggallānapabbajjākathāvaṇṇanā niṭṭhitā.

Upajjhāyavattakathāvaṇṇanā

64. Buddhupajjhāyakānaṃ itaresaṃ ehibhikkhūnaṃ nivāsanapārupanakappato nesaṃ visuṃ visuṃ sadisattā ‘‘dunnivatthā duppārutā anākappasampannā’’ti vuttā. Na kevalañca itthambhūtā piṇḍāya caranti, apica manussānaṃ bhuñjamānānaṃ uparītiādi. Manussā ujjhāyanti pipāsāsahanato, itaresaṃ ākappasampattiyā pasannattā ca.

65. Kena ko upajjhāyo gahetabboti? ‘‘Tadā so yassa santike pabbājito, etarahi yassa santike upasampadāpekkho hoti. Upajjhāyena ca sādhūti sampaṭicchanaṃ sandhāyā’’ti kehici likhitaṃ. Taṃ te evaṃ jānanti ‘‘upajjhāyena ‘sāhū’tiādinā sampaṭicchite saddhivihārikassa ‘sādhu suṭṭhu sampaṭicchāmī’ti vacanaṃ kevalaṃ bhikkhūhi āciṇṇameva, na katthaci dissati, tasmā vināpi tena upajjhāyo gahitova hotī’’ti. Tattha sāhūti sādhūti vuttaṃ hoti. Lahūti lahu, tvaṃ mama na bhāriyosīti vuttaṃ hoti. Opāyikanti upāyapaṭisaṃyuttaṃ, iminā upāyena tvaṃ me ito paṭṭhāya bhāro jātosīti attho. Patirūpanti anurūpaṃ te upajjhāyaggahaṇanti attho.

66.Tādisameva mukhadhovanodakaṃ utumhi ekasabhāgeti. Ito paṭṭhāyāti ‘‘na upajjhāyassa bhaṇamānassā’’ti ettha vuttana-kārato paṭṭhāya. Tena ‘‘nātidūre gantabbaṃ, nāccāsanne gantabba’’nti ettha vuttana-kārena anāpattīti dīpetīti eke. Sacittakā ayaṃ āpatti, udāhu acittakāti? Anādariyapaccayattā sacittakā. Anādariyapaccayatā kathaṃ paññāyatīti ce? Anādariyapaccayehi saṅgahitanti. Pātimokkhuddese sekhiyānaṃ gaṇaparicchedākaraṇañhi khandhakapariyāpannāpattiyā saṅgaṇhanatthaṃ. Idaṃ pana lakkhaṇaṃ cāritteyeva veditabbaṃ, na vāritte akappiyamaṃsakhādanādiāpattīnaṃ acittakattā. Khandhakavārittānaṃ tehi saṅgaho, sekhiyavāritteyeva acittakehi sūpodanaviññattipaccayādīhīti ācariyo. Yattha yattha na-kārena paṭisedho karīyati, kiṃ sabbattha dukkaṭāpattīti? Āma. Yattha aṭṭhakathāya nayo na dassito, tattha sabbattha. Parato hi aṭṭhakathāyaṃ ‘‘sace pana kāḷavaṇṇakatā vā sudhābaddhā vā hoti nirajamattikā, tathārūpāya bhūmiyā ṭhapetuṃ vaṭṭatī’’tiādinā nayena nayo dassito.

Etthāha – yasmā pāḷiyaṃyeva ‘‘sace upajjhāyassa anabhirati uppannā hoti, diṭṭhigataṃ uppannaṃ hotī’’ti (mahāva. 66) bhagavato vacanavasena aṭṭhakathāyaṃ vuttanayo yuttoti dassetuṃ ‘‘nātidūre nāccāsanne’’ti ettha ko bhagavato vacanalesoti? Vuccate – ‘‘paṭhamataraṃ āgantvā āsanaṃ paññāpetabba’’ntiādīni vadanti desaniyamanato. Upajjhāyena anumataṃyeva paṭhamagamananti ce? Na, asiddhattā, siddhepi yathāvuttanayasiddhito ca . Na hi vārittassa anumati anāpattikarā hoti, evaṃ santepi vicāretvā gahetabbaṃ. Koṭṭhakanti dvārakoṭṭhakaṃ. Na nissajjitabbaṃ, na nidahitabbaṃ vā.

Upajjhāyavattakathāvaṇṇanā niṭṭhitā.

Nasammāvattanādikathāvaṇṇanā

68.Adhimattaṃ gehassitapemaṃ na hotīti ettha gehassitapemaṃ na akusalamicceva daṭṭhabbaṃ khīṇāsavānampi sādhāraṇattā imassa lakkhaṇassa. Na khīṇāsavānaṃ asammāvattanābhāvatoti ce? Na, tesaṃ na paṇāmetabbaṃ taṃsamannāgamanasiddhito, tasmā ‘‘mamesa bhāro’’ti mamattakaraṇaṃ tattha pemanti veditabbaṃ. ‘‘Eko vattasampanno…pe… tesaṃ anāpattī’ti ettha viya sace eko vattasampanno bhikkhu ‘bhante, tumhe appossukkā hotha, ahaṃ tumhākaṃ saddhivihārikaṃ, antevāsikaṃ vā gilānaṃ vā upaṭṭhahissāmi, ovaditabbaṃ ovadissāmi, iti karaṇīyesu ussukkaṃ āpajjissāmī’ti vadati, te evāsaddhivihārikādayo ‘bhante, tumheva kevalaṃ appossukkā hothā’ti vadanti, vattaṃ vā na sādiyanti, tato paṭṭhāya ācariyupajjhāyānaṃ anāpattī’’ti vuttaṃ.

Nasammāvattanādikathāvaṇṇanā niṭṭhitā.

Rādhabrāhmaṇavatthukathāvaṇṇanā

73.‘‘Pūtimuttanti muttaṃ pūtikāyo viyā’’ti vatvāpi ‘‘pūtibhāvena muttaṃ paṭinissaṭṭhaṃ bhesajjaṃ pūtimuttabhesajja’’nti likhitaṃ. Sabbattha itthannāmoti ekova na-kāro hoti.

Rādhabrāhmaṇavatthukathāvaṇṇanā niṭṭhitā.

Ācariyavattakathāvaṇṇanā

76. ‘‘Āyasmato nissāya vacchāmī’’ti vuttaṃ. ‘‘Āyasmato ovādaṃ nissāya vasāmī’’ti pāṭhasesavasena veditabbā. Nissāyāti vā nissayā, nissayenāti vuttaṃ hoti. Āyasmatoti vā upayogatthe sāmivacanaṃ.

Ācariyavattakathāvaṇṇanā niṭṭhitā.

Nissayapaṭippassaddhikathāvaṇṇanā

83.Disaṃ gatoti tattha dhuranikkhittavāso hutvā tirogāmaṃ gato. Yattha nissayo labbhati, tattha gantabbanti etthāpi upajjhāye vuttanayeneva ‘‘katipāhena gamissāmī’’ti gamane cesa ussāho rakkhati. Mā idha paṭikkamīti mā idha gaccha. Sabhāgā nāma upajjhāyassa sissā. Tattha nissayaṃ gahetvā. Yadi evaṃ ko visesoti ce? Tena idaṃ vuccati ‘‘appeva nāma khameyyā’’ti. Vasituṃ vaṭṭatīti upajjhāyena pariccattattā upajjhāyasamodhānaṃ niratthakanti attho. Sace upajjhāyo cirena anuggahetukāmo hoti, tato paṭṭhāya upajjhāyova nissayo. Upajjhāyo ce alajjī hoti, saddhivihārikena anekakkhattuṃ vāretvā aviramantaṃ upajjhāyaṃ pahāya vināpi nissayapaṇāmanena aññassa santike nissayaṃ gahetvā vasitabbaṃ. Upajjhāyassa ce liṅgaṃ parivattati, ekadivasampi na rakkhati. Pakkhapaṇḍako ce hoti, nissayajātiko ce ‘‘upajjhāyassa sukkapakkhaṃ āgamehī’’ti vadati, sayameva vā āgameti, vaṭṭati. Upajjhāyo ce ukkhepaniyakammakato hoti, nānāsaṃvāsakabhūmiyaṃ ṭhitattā nissayo paṭippassambhati. Sammāvattantaṃ pana passitvā kammapaṭippassaddhiṃ āgametuṃ labhati. Mānattācārī ce hoti, abbhānaṃ āgametabbaṃ. Dīghaṃ ce parivāsaṃ carati, aññassa santike nissayo gahetabbo, upajjhāyasamodhānaṃ appamāṇaṃ. Parivāsamānattacārinā hi na nissayo dātabbo. Yaṃ pana pārivāsikakkhandhakaṭṭhakathāyaṃ vuttaṃ ‘‘saddhivihārikānampi sādiyantassa dukkaṭamevā’’tiādi (cūḷava. aṭṭha. 75), taṃ yathāvuttamatthaṃ sādheti eva. Yaṃ pana vuttaṃ ‘‘sace saddhāpabbajitā kulaputtā ‘tumhe, bhante, vinayakammamattaṃ karothā’’ti vatvā vattaṃ karontiyeva, gāmappavesanaṃ āpucchantiyeva, taṃ vāritakālato paṭṭhāya anāpattī’’ti. Taṃ vattasādiyanapaccayā dukkaṭābhāvamattadīpanatthaṃ, saddhivihārikānaṃ sāpekkhataṃ vā sandhāya vuttanti veditabbaṃ. Tasmā te ce upajjhāyena vāritānurūpameva paṭipajjanti, nissayo tesaṃ paṭippassaddhoti siddhaṃ hoti.

Dve leḍḍupāte atikkamitvā nivattatīti ‘‘ettāvatā disāpakkanto nāma hoti, tasmā antevāsike anikkhittadhurepi nissayo paṭippassambhati. Ācariyupajjhāyā dve leḍḍupāte anatikkamma leḍḍupātadvayabbhantare tirovihārepi parikkhitte, aparikkhitte vā vasituṃ vaṭṭatī’’ti likhitaṃ. Aparikkhitteyevāti no takkoti ācariyo, ettha pana aparikkhittassa parikkhepārahaṭṭhānato vimutte aññasmiṃ vihāre vasantīti adhippāyo. Vihāroti cettha ‘‘tādisassa vihārassa ante ṭhitā ekā kuṭikā adhippetāti upatissatthero’’ti vuttaṃ. Tattha ‘‘sace ubhopi ācariyantevāsikā kenaci…pe… nissayo na paṭippassambhatī’’ti iminā sāmaññato vuttena aṭṭhakathāvacanena dhammasirittheravādo sameti. Aparikkhitte vāti dvinnaṃ leḍḍupātānaṃ anto parikkhitto vā hoti aparikkhitto vā. ‘‘Bahisīma’’nti ca vuttattā antovihārasīmāyaṃ dve leḍḍupāte atikkamitvāpi vasituṃ vaṭṭatīti siddhattā pana upatissattheravādo na sameti. Ekāvāse hi parikkhitte vā aparikkhitte vā antamaso antotiyojanepi vasato nissayo na paṭippassambhati. So ca upacārasīmāya paricchinno, sā ca upacārasīmā parikkhittassa vihārassa parikkhepena aparikkhittassa parikkhepārahaṭṭhānena paricchinno ekāvāso.

Uposathakkhandhake ekāvāsavimatiyaṃ sīmāya anuññātattāti ce? Na, cīvarakkhandhakaṭṭhakathāya vicāritattā. Yathāha ‘‘sīmaṭṭhakasaṅgho bhājetvā gaṇhātū’’ti (mahāva. aṭṭha. 379). Katarasīmāya bhājetabbaṃ? Mahāsivatthero kirāha ‘‘avippavāsasīmāyā’’ti. Tato naṃ āhaṃsu ‘‘avippavāsasīmā nāma tiyojanāpi hoti, evaṃ sante tiyojane ṭhitā lābhaṃ gaṇhissanti, tiyojane ṭhatvā āgantukavattaṃ pūretvā ārāmaṃ pavisitabbaṃ bhavissati, gamiko tiyojanaṃ gantvā senāsanaṃ āpucchissati, nissayapaṭippannassa tiyojanātikkame nissayo paṭippassambhissati, pārivāsikena tiyojanaṃ atikkamitvā aruṇaṃ uṭṭhāpetabbaṃ bhavissati, bhikkhuniyā tiyojane ṭhatvā ārāmappavesanā āpucchitabbā bhavissati, sabbametaṃ upacārasīmāparicchedavasena kātuṃ vaṭṭatīti. Tasmā antoupacārasīmāya leḍḍupātadvayaṃ atikkamitvāpi vasato nissayo tiyojanātikkame nissayo na paṭippassambhatīti siddhaṃ. Kāmañcettha upacārasīmāya tiyojanappamāṇāya, atirekāya vā yathāvuttadosappasaṅgo siyāti. Sā hi āvāsesu vaḍḍhantesu vaḍḍhati, parihāyantesu parihāyatīti vuttattā, tasmā tādisassa vihārassa ante ṭhitā ekā kuṭi vihāroti idhādhippetā. Sāpi tasseva vihārassa kuṭikāva hotīti katvā so āvāso hoti. Nānāvāso eva ce adhippeto, ‘‘ante ṭhitā kuṭikā’’ti na vattabbaṃ. Dvinnaṃ leḍḍupātānaṃ abbhantare pana aparikkhitte nānāvāse nissayo na paṭippassambhatīti yvāyaṃ ‘‘no takko’’ti vutto, so tādise nānāvāse senāsanaggāhassa appaṭippassaddhinayena vutto. Senāsanaggāho hi ‘‘gahaṇena gahaṇaṃ ālayo paṭippassambhatī’’ti lakkhaṇattā itarattha paṭippassambhati. Tatrāyaṃ pāḷi ‘‘tena kho pana samayena āyasmā upanando sakyaputto eko dvīsu āvāsesu vassaṃ vasi…pe… detha, bhikkhave, moghapurisassa ekādhippāya’’nti (mahāva. 364). Aṭṭhakathāyañcassa evaṃ vuttaṃ ‘‘idañca nānālābhehi nānūpacārehi ekasīmavihārehi kathitaṃ, nānāsīmavihāre pana senāsanaggāho paṭippassambhatī’’ti (mahāva. aṭṭha. 364). Aparikkhittā nānāvāsā ekūpacārasaṅkhyaṃ gacchanti. Parikkhittañca ekūpacāraṃ aparikkhittasaṅkhyaṃ gacchati. Ettāvatā leḍḍupātadvayabbhantare aparikkhitte aññasmiṃ vihāre vasato nissayo pana na paṭippassambhati, parikkhitte paṭippassambhati evāti ayamattho sādhitoti. Etthāha – dve leḍḍupāte atikkamitvāva satopi nissayo na paṭippassambhati. Vuttañhi nissaggiyaṭṭhakathāyaṃ ‘‘sace gacchantānaṃyeva asampattesu daharesu aruṇaṃ uggacchati, cīvaraṃ nissaggiyaṃ hoti, nissayo pana na paṭippassambhatī’’ti (pārā. aṭṭha. 2.495)? Vuccate – taṃ upajjhāyena samāgame saussāhatāya vuttaṃ. Idha dhuvavāsaṃ sandhāya, tasmā aññamaññaṃ na vilomenti . Keci pana ‘‘dve leḍḍupātaṃ atikkammāti idaṃ devasikaṃ ārocetvā vasanavasena vutta’’nti vadanti, taṃ tesaṃ matimattamevāti mama takko. Devasikaṃ ārocetvā vatthabbanti hi neva pāḷiyaṃ na aṭṭhakathāyaṃ dissati, tañca pana apakataññūhi āciṇṇanti veditabbaṃ.

Nissayapaṭippassaddhikathāvaṇṇanā niṭṭhitā.

Upasampādetabbapañcakakathāvaṇṇanā

84.Naasekkhena sīlakkhandhenātiādi ‘‘attānameva paṭhamaṃ, patirūpe nivesaye’’ti (dha. pa. 158) vacanavasena vuttaṃ, na āpattiaṅgavasena. Nīlasamāyogato nīlaṃ viya vuttaṃ ‘‘asekkhena vimuttiñāṇadassanakkhandhenā’’ti. Adhisīle sīlavipanno nāma āpajjitvā avuṭṭhito.

Upasampādetabbapañcakakathāvaṇṇanā niṭṭhitā.

Aññatitthiyapubbavatthukathāvaṇṇanā

86.Yo so aññatitthiyapubboti ettha dve atthavikappā – tassa pasūrassa bhikkhubhāvaṃ sandhāya aññatitthiyapubbo, so bhikkhu taṃyeva titthāyatanaṃ saṅkamīti ayameko attho. Evaṃ titthiyapakkantako puna gihivesena āgato aññatitthiyapubbo, so āgato na upasampādetabboti ayameko attho. Taṃ aññatitthiyapakkantakaṃ ṭhapetvā ‘‘yo so, bhikkhave, aññatitthiyapubbo’’ti ettha na gihivesadhāraṇova pubbasaddena vutto, kintu tasmiṃ attano yathāsamādinnatitthiyavese ṭhitopi. Diṭṭhivasena atitthiyabhūtattā atitthiyapubbo, so panāgato vibbhanto āgacchati, tassa parivāsadānakiccaṃ natthi. Kiṃ imassa aññatitthiyapubbassa bhikkhuvesaṃ gahetvā saraṇagamanena sāmaṇerapabbajjā jātā, na jātāti? Kiñcettha yadi jātā, ‘‘yo so, bhikkhave, aññopi aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ, ākaṅkhati upasampadaṃ, tassa cattāro māse parivāso dātabbo’’ti (mahāva. 86) vacanaṃ virujjhati. Atha na jātā, parivāsakammavācāya pabbajjāya aparāmasanaṃ virujjhatīti. Tattha mahāvihāravāsino ‘‘sāmaṇerasseva sato parivāso dātabbo’’ti vadanti. Itare tathā na vadanti. Te hi ‘‘evaṃ ārādhako kho bhikkhave aññatitthiyapubbo āgato upasampādetabbo’ti (mahāva. 87) suttapadaṃ pariharitabbaṃ, pure ca pacchā ca ‘aññatitthiyapubbo’ti vacanasāmaññato na sāmaṇero jātoti ce, yadi evaṃ apabbājetvāva upasampādetabboti āpajjati. Tato ca sabbapaṭhamaṃ vuttasuttaṃ virujjhati. ‘Titthāyatanaṃ saṅkanto’ti pāṭhopi na sundaraṃ. Pāṇātipātādīsu aññataraṃ sace bhindati, cattāro māse paripuṇṇepi puna paripūretabbaṃ viya dissati. Vuttampi tassa saṃvaraṃ bhikkhukaraṇatthāya anuññātattā sīle vattabbaṃ natthī’’ti vadanti, vicāretvā gahetabbaṃ. Saraṇāni sace bhijjanti sāmaṇerasseva.

Aññatitthiyapubbavatthukathāvaṇṇanā niṭṭhitā.

Pañcābādhavatthukathāvaṇṇanā

88.Nakhapiṭṭhīti cūḷaṅgulinakhapiṭṭhi adhippetā. ‘‘Paṭicchanne nakhapiṭṭhito mahantampi vaṭṭati, evaṃ sesesupī’’ti keci vadanti, taṃ aṭṭhakathāya na sameti viya. Padumakaṇṇikāpi āruḷhe rattapadumavaṇṇacitraṃ.

Pañcābādhavatthukathāvaṇṇanā niṭṭhitā.

Coravatthukathāvaṇṇanā

91-2.Dhammasāmīti yasmā sayaṃ dhammasāmī, tasmā bhikkhūhi apabbājetabbakampi coraṃ aṅgulimālaṃ pabbājetvā āyatiṃ evamāhāti attho. Pāḷipotthakesu ‘‘kharabhedako’’tipi likhitaṃ. Sannisinnāsūti vūpasantāsu.

Coravatthukathāvaṇṇanā niṭṭhitā.

Iṇāyikadāsavatthukathāvaṇṇanā

96. Passa me pattacīvaramattaṃ, ahaṃ idaṃ dassāmīti sāmīci, yato natthi āpatti. Upaḍḍhupaḍḍhanti thokaṃ thokaṃ.

97.Desacārittanti sāvanapaṇṇāropanādi taṃ taṃ desacārittaṃ. ‘‘Devadāsiputte vaṭṭatī’’ti likhitaṃ. ‘‘Ārāmikaṃ ce pabbājetukāmo, aññamekaṃ datvā pabbājetabba’’nti vuttaṃ. Mahāpaccarivādassa ayamidha adhippāyo. ‘‘Bhikkhusaṅghassa ārāmike demā’’ti dinnattā na te tesaṃ dāsā. ‘‘Ārāmiko ca neva dāso na bhujissoti vattabbato na dāso’’ti likhitaṃ. Takkāsiñcanaṃ sīhaḷadīpe cārittaṃ. Te ca pabbājetabbā saṅghassārāmikattā. Nissāmikaṃ dāsaṃ attanāpi bhujissaṃ kātuṃ labhati. ‘‘Dāsassa pabbajitvā attano sāmike disvā palāyantassa āpatti natthīti vadantī’’ti ca likhitaṃ. Attano vā dāso assa bhikkhunoti attho. Nissāmikassa dāsassa rājā sāmi, tasmā rājānaṃ vā tasmiṃ gāme manusse vā āpucchitvā pabbājetabboti eke. ‘‘Bhujissaṃ katvā’’ti likhitaṃ. Tassa parihāraṃ bhaṇanti ‘‘yathā bhujisso hoti, tathā kattabbo’’ti. Evaṃ saṅkappena vatvā ‘‘payojanaṃ natthī’’ti kehici likhitaṃ. Bhujissaṃ kātumeva vaṭṭatīti ‘‘sace passanti, anubandhissantī’’ti vuttaṃ. Āpatti natthi. ‘‘Asuddhā kira metipi taṃ sandhāyeva vutta’’nti vadanti.

Iṇāyikadāsavatthukathāvaṇṇanā niṭṭhitā.

Kammārabhaṇḍuvatthādikathāvaṇṇanā

98.Kammārabhaṇḍūti ettha dārako cūḷāmattaṃ ṭhapetvā āgacchati, tasmā āpucchituṃ labhati. Tañce so vā añño vā avaharati, doso natthi. ‘‘Kesamassuorohanaṃ akatvā asatiyā saraṇāni datvā pabbājeti, ruhatevā’’ti vadanti.

101-3.Ettha kule. ‘‘Ubhayāni kho panassa…pe… anubyañjanasoti sabbopāyaṃ pabhedo mātikāṭṭhakathāyaṃ ñāto hotī’’ti ca ‘‘āpattiṃ jānātīti pāṭhe avattamānepi idaṃ nāma katvā idaṃ āpajjatīti jānāti ce, vaṭṭatī’’ti ca likhitaṃ. ‘‘Tañca kho tato pubbe pāṭhe paguṇe kateti gahetabbaṃ, ācariyupajjhāyānampi eseva nayo’’ti vuttaṃ.

Kammārabhaṇḍuvatthādikathāvaṇṇanā niṭṭhitā.

Rāhulavatthukathāvaṇṇanā

105. ‘‘Aṅgārino dāni dumā bhadante’’tiādīhi (theragā. 527) saṭṭhimattāhi. Dassehi iti maṃ āṇāpesi. Ettha iti-saddo āharitabbo. Pokkharavassanti pokkharapattavaṇṇaṃ udakaṃ, tamhi vassante temitukāmāva tementi. Uṇhīsato paṭṭhāyāti muddhato paṭṭhāya.

‘‘Siniddhanīlamudukuñcitakeso ,

Sūriyanimmalatalābhinalāṭo;

Yuttatuṅgamudukāyatanāso,

Raṃsijālavitato narasīho’’ti. (apa. aṭṭha. 1.santikenidānakathā; jā. aṭṭha. 1.santikenidānakathā) –

Ādigāthāhi. Atha vā –

‘‘Cakkavaraṅkitarattasupādo,

Lakkhaṇamaṇḍitaāyatapaṇhi;

Cāmarachattavibhūsitapādo,

Esa hi tuyha pitā narasīho.

‘‘Sakyakumāravaro sukhumālo,

Lakkhaṇacittikapuṇṇasarīro;

Lokahitāya gato naravīro,

Esa hi tuyha pitā narasīho.

‘‘Puṇṇasasaṅkanibho mukhavaṇṇo,

Devanarāna piyo naranāgo;

Mattagajindavilāsitagāmī,

Esa hi tuyha pitā narasīho.

‘‘Khattiyasambhavaaggakulīno ,

Devamanussanamassitapādo;

Sīlasamādhipatiṭṭhitacitto,

Esa hi tuyha pitā narasīho.

‘‘Āyatayuttasusaṇṭhitanāso,

Gopakhumo abhinīlasunetto;

Indadhanū abhinīlabhamūko,

Esa hi tuyha pitā narasīho.

‘‘Vaṭṭasuvaṭṭasusaṇṭhitagīvo,

Sīhahanū migarājasarīro;

Kañcanasucchaviuttamavaṇṇo,

Esa hi tuyha pitā narasīho.

‘‘Suddhasugambhīramañjusaghoso,

Hiṅgulabaddhasurattasujivho;

Vīsati vīsati setasudanto,

Esa hi tuyha pitā narasīho.

‘‘Añjanavaṇṇasunīlasukeso,

Kañcanapaṭṭavisuddhanalāṭo;

Osadhipaṇḍarasuddhasuuṇṇo,

Esa hi tuyha pitā narasīho.

‘‘Gacchatinīlapathe viya cando,

Tāragaṇāpariveṭhitarūpo;

Sāvakamajjhagato samaṇindo,

Esa hi tuyha pitā narasīho’’ti. (jā. aṭṭha. 1.santikenidānakathā) –

Imāhi.

Uddiṭṭheti evaṃ caritabbanti attano, ‘‘uttiṭṭhe’’ti dhammapadapāṭho. Dhammanti sapadānacārikavattaṃ. Anesanaṃ vajjetvā sucaritaṃ care.

Kesavissajjananti pañcasikhākāraṃ vajjetvā ekasikhākāraṃ. Paṭṭabandhoti ettha paṭṭoti tasmiṃ kule āciṇṇo alaṅkāraviseso. Gharamaṅgalanti gharamaho. Chattamaṅgalanti yuvarājachattapaṭṭi. Vaṭṭānugatanti kilesavaṭṭānugataṃ. Vighātapaccayattā savighātakaṃ. Thero rādhaṃ brāhmaṇaṃ pubbe pabbajitvā kasmā idāni ‘‘kathāhaṃ, bhante, rāhulaṃ pabbājemī’’ti āhāti ce? Tattha upasampadāpaṭikkhepo adhippeto, tasmā ‘‘bhagavā upasampadameva paṭikkhipi, idāni anāgate saṃsayāpanayanādhippāyo bhagavā’’ti ñatvā āha. Cittasamuṭṭhānarūpavasena ‘‘aṭṭhimiñjaṃ āhaccā’’ti vuttaṃ kira. Buddhānaṃ, cakkavattīnañca byattādivasena nānattaṃ veditabbaṃ, aññathā nandādayopi pabbajitvā buddhā siyuṃ ‘‘sace pabbajati, buddho hotī’’ti vacanato.

Pesetvā dassetuṃ vaṭṭati, āpucchissāmāti pabbājetuṃ vaṭṭatīti ca idaṃ yasmā videsappatto nāma lokasaṅketenāpi mātāpituvāsato mutto serivihārīti vuccati, tasmāssa te asantapakkhe ṭhitā viya hontīti katvā ‘‘na tassa pabbajjācariye vā appasādaṃ karontī’’ti evaṃ vuttaṃ naṭṭhameva. Pabbajitā samagatikāti lokavohāro. Teneva cettha dukkhappattādinā desantaragamanañca samagatikaṃ kataṃ. Videsaṃ gantvāti cettha videso nāma mātāpituvāsato añño deso, na uppattidesato. Byañjanattho eva ce pamāṇaṃ, na yutti. Matamātāpitikopi na pabbājetabboti āpajjati, tasmā anuppattabbaṭṭhāne ṭhitehiyeva mātāpitūhi ananuññāto putto na pabbājetabboti evamidhādhippāyo veditabbo, aññathā pāḷiyā virujjheyya, āpattiṭṭhānassa ca sithilakaraṇaṃ aṭṭhakathāya na yujjati. Idaṃ tāva evaṃ hotu, ‘‘vihāraṃ vā jhāpemī’’tiādinayo kathaṃ na virujjhatīti ce? Attaparūpaddavappasaṅgabhayena avasena pabbajitattā, puttarakkhaṇatthaṃ pabbajitattā ca. Evañhi sati sayameva so attanā pabbajito hoti, na kenaci upalāpetvā pabbajito. ‘‘Puttapemaṃ vā puttarakkhe piyo hotī’’ti nidānānulomato na virujjhati.

Rāhulavatthukathāvaṇṇanā niṭṭhitā.

Sikkhāpadadaṇḍakammavatthukathāvaṇṇanā

107.Attanopariveṇañcāti puggalikaṃ. Mukhadvārikanti mukhadvārena bhuñjitabbaṃ. Tattha niyojitabbakaṃ, tassa āvaraṇaṃ nivāraṇaṃ karonti. Atha vā ‘‘anujānāmi, bhikkhave, āvaraṇaṃ kātu’’nti yaṃ āvaraṇaṃ anuññātaṃ, taṃ āvaraṇaṃ mukhadvārikaṃ āhāraṃ karontīti adhippāyo.

Sikkhāpadadaṇḍakammavatthukathāvaṇṇanā niṭṭhitā.

Anāpucchāvaraṇavatthuādikathāvaṇṇanā

108. Parassa dussīlabhikkhussapīti attho. Keci ‘‘dussīlabhikkhūpī’’ti likhanti, taṃ na sundaraṃ. Porāṇā pana ‘‘yāvatatiyaṃ vuccamāno ce na oramati, saṅghaṃ apaloketvā nāsetabbo, puna pabbajjaṃ yācamānopi apaloketvā pabbājetabbo’’ti vadanti. Bhikkhūnaṃ upasampadakammavācāsadisanti ettha ‘‘yathā upasampanno sikkhaṃ paccakkhāya yathānivatthapārutova hutvā pacchā upasampanno pubbe attano navakatarassa samānavassikassa puna vandanādīni karoti, evaṃ sāmaṇeropi puna gahitasaraṇo tato pubbe attano navakatarassa samānavassikassa sāmaṇerassa puna vandanādīni karoti. Liṅgaṃ panettha vuḍḍhatarabhāvaṃ na sādhetīti vuttaṃ hotī’’ti vuttaṃ. Vikālabhojanaṃ sāmaṇerānaṃ vītikkamevāti eke. ‘‘Accayo maṃ, bhante, accāgamā’’tiādinā nayena accayaṃ desāpetabbo. ‘‘Diṭṭhiyā anissajjanena ‘tvaṃ, sāmaṇera, gacchā’ti vutteyeva pārājiko hotī’’ti vuttaṃ, ‘‘yāvatatiyanti vuttattā buddhādīnaṃ avaṇṇabhāsitamattena ca diṭṭhiggahitamattena ca saraṇāni na bhijjantīti vuttaṃ hotī’’ti vadanti. Evaṃ sante pāṇātipātādiṃ karontassāpi taṃ sambhotīti mama takko. ‘‘Nissīlassa puna nāsanā vuttā’’ti ca keci vadanti, taṃ yuttaṃ viya. Na hi bhagavā sīlavantassa liṅganāsanaṃ anujānātīti vicāretabbaṃ, bhikkhunidūsakāpadesena bhabbābhabbe saṅgaṇhātīti porāṇā. ‘‘Pabbajjampi na labhatīti yathā cettha ayamattho dassito, tathā ‘paṇḍako, bhikkhave, anupasampanno na upasampādetabbo, upasampanno nāsetabbo’ti (mahāva. 109) ādinā nayena vuttānampi pabbajjaṃ natthīti dīpitaṃ hoti. Na hi idaṃ ṭhānaṃ ṭhapetvā tesaṃ pabbajjāya vāritaṭṭhānaṃ atthi. ‘Bhikkhunidūsako, bhikkhave, anupasampanno na upasampādetabbo, upasampanno nāsetabbo’ti (mahāva. 114) vuttenapi samānattā tassa pabbajjā viya tesampi pabbajjā vāritāva hotītipi dassetuṃ puna bhikkhunidūsakoti gahitanti apare’’ti vuttaṃ. Kiṃ iminā? Nanu aṭṭhakathāyaṃ vuttaṃ ‘‘yassa cettha pabbajjā vāritā, taṃ sandhāya idaṃ vuttaṃ anupasampanno na upasampādetabbo, upasampanno nāsetabbo’’ti.

Anāpucchāvaraṇavatthuādikathāvaṇṇanā niṭṭhitā.

Paṇḍakavatthukathāvaṇṇanā

109. Opakkamikapaṇḍakassa hīnaṅgattā apabbajitassa pabbajjā vāritā, pabbajitassa upasampadā na kātabbā. Pubbe upasampannassa ce upacaraṇaṃ atthi, na nāsanā kātabbāti no takkoti ācariyo. Chinnaṅgajāto na paṇḍako. Pañcasu napuṃsakapaṇḍakova abhāvako. Itare cattāro sabhāvakāti veditabbā. Bhāvo pana tesaṃ paṇḍako hoti. Ete cattāropi kira purisāvāti eke. Itthīpi pakkhapaṇḍakī hotīti eke. Upakkame kate paṇḍakabhāvo avassaṃ hoti, tasmā pabbajjaṃ na labhati. ‘‘Yadi pana kassaci na hoti, pabbajjā na vāritāti vinicchayaṃ vadantī’’ti vuttaṃ.

‘‘Pabbajjā vāritāti apaṇḍakapakkhe pabbājetvā paṇḍakapakkhe nāsetabboti adhippāyo’’ti likhitaṃ. Porāṇagaṇṭhipade pana māsapaṇḍakalekhapaṇḍakehi saha satta paṇḍakā vuttā. Tattha lekhapaṇḍako nāma kira mantavasena upahatabījo. Tattha ‘‘opakkamikalekhapaṇḍakā pabbajitā na nāsetabbā. Yo pabbājeti, tassa dukkaṭa’’nti ca vuttaṃ.

Paṇḍakavatthukathāvaṇṇanā niṭṭhitā.

Theyyasaṃvāsakavatthukathāvaṇṇanā

110.Theyyasaṃvāsakoti ettha kiñcāpi byañjanatthavasena saṃvāsatthenakova theyyasaṃvāsakoti paññāyati, atha kho tayo theyyasaṃvāsakā. Saṃvāsoti cettha na ekakammādiko saṃvāso, kintu bhikkhuvassagaṇanādiko kiriyabhedo idha saṃvāso nāma. Imañhi sakkā theyyāya kātuṃ, netaranti aṭṭhakathāya adhippāyo. Videsaṃ gantvā pabbajitehi pucchite ‘‘dasavasso’’tiādiṃ bhaṇantassa doso. Gihīnaṃ vutte doso natthīti keci. Rājabhayādīhi gahitaliṅgānaṃ ‘‘gihī maṃ samaṇoti jānātū’’ti vañcanacitte satipi bhikkhūnaṃ vañcetukāmatāya, tehi saṃvasitukāmatāya ca abhāvā doso na jāto. ‘‘Sabbapāsaṇḍiyabhattānīti vihāraṃ āgantvā saṅghikaṃ gaṇhantassa saṃvāsaṃ pariharituṃ dukkaraṃ, tasmā vutta’’nti ca likhitaṃ. ‘‘Sūpasampanno’’ti vuttattā gahaṭṭhampi sace upasampādenti, sūpasampannoti āpannaṃ, ‘‘anupasampannakāleyevā’’ti iminā sace upasampannakāle suṇāti, sūpasampanno eva anārocentopīti dasseti. Andhakaṭṭhakathāyaṃ, porāṇagaṇṭhipadesu ca dussīlabhikkhu ‘‘theyyasaṃvāsako’’ti vutto ‘‘theyyāya vo, bhikkhave, raṭṭhapiṇḍo bhutto’’ti (pārā. 195) iminā kira pariyāyenāti veditabbaṃ. Tenevāha ‘‘taṃ na gahetabba’’nti. ‘‘Mahāpeḷādīsū’’ti etena gihisantakaṃ dassitaṃ.

Sayaṃ sāmaṇerova kūṭavassāni gaṇetvā gaṇhanto pārājiko hoti, theyyasaṃvāsako pana na hoti, tathā bhikkhupi, so pana bhaṇḍagghena kāretabboti iminā adhippāyena ‘‘sayaṃ sāmaṇerovā’’tiādi vuttaṃ. Ayaṃ pana theyyasaṃvāsako nāma yasmā pabbajitova hoti, nāpabbajito, tasmā ‘‘theyyasaṃvāsako, bhikkhave, apabbajito na pabbājetabbo, pabbajito nāsetabbo’’ti vattuṃ na sakkāti katvā imassa vasena paṇḍakato paṭṭhāya ‘‘anupasampanno na upasampādetabbo’’tiādinā pāḷi ṭhapitā, na upasampadāmattasseva abhabbattā ekādasannampi nesaṃ pabbajjārahabhāvappasaṅgato. Apica aniṭṭhadosappasaṅgato tathā eva pāḷi ṭhapitā. Yasmā titthiyapakkamanaṃ, saṅghabhedanañca upasampannasseva hoti, nānupasampannassa, so duvidhopi pabbajitova hoti, nāpabbajito, tasmā ‘‘titthiyapakkantako, bhikkhave, apabbajito na pabbājetabbo’’tiādipāḷiyā sati te ubhopi apabbājetabbā hontīti aniṭṭhappasaṅgo āpajjatīti. Tīsu pana theyyasaṃvāsakesu sāmaṇerālayaṃ karonto liṅgatthenako, upasampannālayaṃ karonto saṃvāsatthenako, ubhayatthenako ca. Na hi sāmaṇerasaṃvāso idha saṃvāso nāma, teneva aṭṭhakathāyaṃ ‘‘bhikkhuvassagaṇanādiko hi sabbopi kiriyabhedo imasmiṃ atthe saṃvāso’’ti vuttanti eke. Yathāvuḍḍhaṃ vandanasādiyanāsanapaṭibāhanānaṃ sāmaṇerasaṃvāsasāmaññato nevāti ācariyo.

Theyyasaṃvāsakavatthukathāvaṇṇanā niṭṭhitā.

Titthiyapakkantakakathāvaṇṇanā

Titthiyapakkantako, bhikkhavetiādi attano nidānabhūte pasūravatthusmiṃ eva vattabbaṃ samānampi tattha vāritaadhikārābhāvā abhabbā. Idheva theyyasaṃvāsakena vinā sambhavato vutto. Tattha ‘‘atha kho na pabbājetabbopī’’ti idheva vacanaṃ pasūrassa upasampadāya eva yācanicchāya dassanena, ‘‘so āgato na upasampādetabbo’’ti bhagavato upasampadāmattapaṭisedhanena ca pabbajjānumatidosappasaṅgabhayāti veditabbaṃ. Tesaṃ liṅge ādinnamatte laddhiyā gahitāyapi aggahitāyapi titthiyapakkantako hoti, avandanīyasseva naggaliṅgassa seṭṭhabhāvaṃ vā upagacchati, na muccati, ettha ‘‘padavāre dukkaṭaṃ, ājīvako bhavissanti visamacittavasena gatattā naggo hutvā na gamanenā’’ti vadanti. Ubhinnampi vasena yuttanti mama takko. Tāva naṃ laddhi rakkhati asampaṭicchitattā. Upasampannabhikkhunā kathitoti kathaṃ paññāyati? Aṭṭhakathāvacanappamāṇatovāti eke. Nidānavasenāti eke. Pasūrassa upasampannattā upasampannānaṃ eva titthiyapakkantatāvacanatoti eke. Yathāha ‘‘upajjhāyo pakkantovā hoti, vibbhanto vā, kālaṃkato vā, pakkhasaṅkanto vā’’ti ācariyo. Pakkhasaṅkanto vāti sāmaṇeranāsanāvatthūsu abhāvatoti eke. Aññatitthiyapubbassa upasampannassa sato pakkhasaṅkantabhayā anupasampannakāle upasampadatthaṃ parivāsapaññāpanenāti eke . Pabbajjatthampīti ce? Na, pubbe vicāritattā, apabbajitassa adhisīlābhāvato ca. Pātimokkhasīlañhi adhisīlaṃ nāma, tañca apabbajitassa natthi. Imassa ca parivāsavatte adhisīlaṃ vuttaṃ. Yathāha ‘‘puna caparaṃ, bhikkhave, aññatitthiyapubbo tibbacchando hoti uddese paripucchāya adhisīle’’ti (mahāva. 87). Apica ‘‘sace, bhikkhave, jātiyā sākiyo aññatitthiyapubbo āgacchati, so āgato upasampādetabbo’’ti (mahāva. 87) ettha upasampadāmattaparidīpanato. Upasampadāmattaparidīpanañhettha tasseva parivāsadānasiddhito. Parivāsadānattanidassanatthe hesā pāḷi.

Titthiyapakkantakakathāvaṇṇanā niṭṭhitā.

Tiracchānagatavatthukathāvaṇṇanā

111.Nāgayoniyāti nāgayonito, attano nāgajātihetūti adhippāyo. Kiṃkāraṇā? Abhikkhaṇaṃ sakajātiyā methunapaṭisevane, vissaṭṭhaniddokkamane ca sabbesampi.

Tiracchānagatavatthukathāvaṇṇanā niṭṭhitā.

Mātughātakādivatthukathāvaṇṇanā

112-5.Apavāhananti pakkhalanaṃ, kāsāyavatthanivāsanaṃ icchamānanti attho. Duṭṭhacittena. Kīdisena? Vadhakacittenāti adhippāyo. Lohituppādanavasena duṭṭhacittanti keci, taṃ na sundaraṃ.

Mātughātakādivatthukathāvaṇṇanā niṭṭhitā.

Ubhatobyañjanakavatthukathāvaṇṇanā

116. ‘‘Yadi paṭisandhiyaṃ uppannaliṅgena etaṃ nāmaṃ labhantīti adhippāyo’’ti likhitaṃ.

Ubhatobyañjanakavatthukathāvaṇṇanā niṭṭhitā.

Anupajjhāyakādivatthukathāvaṇṇanā

117. ‘‘Keci ‘kuppatī’ti vadanti, taṃ ‘na gahetabba’’nti yaṃ vuttaṃ, taṃ ‘‘pañcavaggakaraṇīyañce, bhikkhave, kammaṃ bhikkhunipañcamo kammaṃ kareyya, akammaṃ na ca karaṇīya’’ntiādinā (mahāva. 390) nayena vuttattā paṇḍakādīnaṃ gaṇapūraṇabhāve eva kammaṃ kuppati, na sabbanti katvā suvuttaṃ, itarathā ‘‘paṇḍakupajjhāyena kammaṃ kareyya, akammaṃ na ca karaṇīya’’ntiādikāya pāḷiyā bhavitabbaṃ siyā. Yathā aparipuṇṇapattacīvarassa upasampādanakāle kammavācāyaṃ ‘‘paripuṇṇassa pattacīvara’’nti asantaṃ vatthuṃ kittetvā upasampadāya katāya tasmiṃ asantepi upasampadā ruhati, evaṃ ‘‘ayaṃ buddharakkhito āyasmato dhammarakkhitassa upasampadāpekkho’’ti avatthuṃ paṇḍakupajjhāyādiṃ, asantaṃ vā, vatthuṃ kittetvā katāyapi gaṇapūrakānamatthitāya upasampadā ruhateva. ‘‘Na, bhikkhave, paṇḍakupajjhāyena upasampādetabbo, yo upasampādeyya, āpatti dukkaṭassa, so ca puggalo anupasampanno’’tiādivacanassābhāvā ayamattho siddhova hoti. Na hi buddhā vattabbayuttaṃ na vadanti, tena vuttaṃ ‘‘yo pana, bhikkhu, jānaṃ ūnavīsativassaṃ…pe… so ca puggalo anupasampanno’’tiādi (pāci. 403). Tathā ‘‘byattena bhikkhunā paṭibalena saṅgho ñāpetabbo’ti (mahāva. 71) vacanato theyyasaṃvāsakādiācariyehi anussāvanāya katāya upasampadā na ruhati tesaṃ abhikkhuttā’’ti vacanampi na gahetabbaṃ. Kiñca bhiyyo ‘‘imāni cattāri kammāni pañcahākārehi vipajjantī’’tiādinā (pari. 482) nayena kammānaṃ sampattivipattiyā kathiyamānāya ‘‘sattahi ākārehi kammāni vipajjanti vatthuto vā ñattito vā anussāvanato vā sīmato vā parisato vā upajjhāyato vā ācariyato vā’’ti akathitattā na gahetabbaṃ. ‘‘Parisato vā’’ti vacanena ācariyaupajjhāyānaṃ vā saṅgaho katoti ce? Na, ‘‘dvādasahākārehi parisato kammāni vipajjantī’’ti etassa vibhaṅge tesamanāmaṭṭhattā. Ayamattho ‘‘yasmā tattha tattha sarūpena vuttapāḷivaseneva sakkā jānituṃ, tasmā nayamukhaṃ dassetvā saṃkhittoti ayamassa yuttigavesanā’’ti vuttaṃ. Tatridaṃ vicāretabbaṃ – anupajjhāyakaṃ upasampādentā te bhikkhū yathāvuttanayena abhūtaṃ taṃ vatthuṃ kittayiṃsu, udāhu musāvādabhayā tāneva padāni na sāvesunti. Kiñcettha yadi tāva upajjhāyābhāvata na sāvesuṃ, ‘‘puggalaṃ na parāmasatī’’ti vuttavipattippasaṅgo hoti, atha sāvesuṃ, musāvādo nesaṃ bhavatīti? Vuccate – sāvesuṃyeva yathāvuttavipattippasaṅgabhayā, ‘‘kammaṃ pana na kuppatī’’ti aṭṭhakathāya vuttattā ca, na musāvādassa asambhavato, musāvādenāpi kammasambhavato ca. Na hi sakkā musāvādena kammavipattisampattiṃ kātunti. Tasmā ‘‘anupajjhāyakaṃ upasampādentī’’ti vacanassa ubhayadosavinimutto attho pariyesitabbo.

Ayañcettha yutti – ‘‘yathā pubbe pabbajjupasampadupajjhāyesu vijjamānesupi upajjhāyaggahaṇakkamena aggahitattā ‘tena kho pana samayena bhikkhū anupajjhāyaka’ntiādi vuttaṃ, tathā idhāpi upajjhāyassa vijjamānasseva sato aggahitattā ‘anupajjhāyakaṃ upasampādentī’ti vuttaṃ. Kammavācācariyena pana gahito tena upajjhāyoti saññāya upajjhāyaṃ kittetvā kammavācaṃ sāvetabbaṃ, kenaci vā kāraṇena kāyasāmaggiṃ adentassa upajjhāyassa chandaṃ gahetvā kammavācaṃ sāveti, upajjhāyo vā upasampadāpekkhassa upajjhaṃ datvā pacchā upasampanne tasmiṃ tādise vatthusmiṃ samanuyuñjiyamāno vā asamanuyuñjiyamāno vā upajjhāyadānato pubbe eva sāmaṇero paṭijānāti, sikkhāpaccakkhātako vā antimavatthuajjhāpannako vā paṭijānāti, chandahārakādayo viya upajjhāyo vā aññasīmāgato hoti, ‘kammavācā ruhatī’ti vatvā ‘anujānāmi, bhikkhave, paccantimesu janapadesu vinayadharapañcamena gaṇena upasampada’nti (mahāva. 259) vuttattā keci ‘vinayadharapañcamena upajjhāyena sannihiteneva bhavitabba’nti vadantī’’ti porāṇagaṇṭhipade vuttaṃ. So ce pāṭho pamāṇo majjhimesu janapadesu tassa vacanassābhāvato. Asannihitepi upajjhāye kammavācā ruhatīti āpajjatīti ce? Na, kasmā? Kammasampattiyaṃ ‘‘puggalaṃ parāmasatī’’ti vuttapāṭhova no pamāṇaṃ. Na hi tattha asannihito upajjhāyasaṅkhāto puggalo parāmasanaṃ arahati, tasmā tattha saṅghaparāmasanaṃ viya puggalaparāmasanaṃ veditabbaṃ. Saṅghena gaṇena upajjhāyena upasampādenti tesaṃ atthato puggalattā. Paṇḍakādiupajjhāyena upasampādenti upasampādanakāle aviditattāti porāṇā.

Apattakādivatthukathāvaṇṇanā

118.Apattacīvaraṃupasampādentīti kammavācācariyo ‘‘paripuṇṇassa pattacīvara’’nti saññāya , kevalaṃ atthasampattiṃ anapekkhitvā santapadanihārena vā ‘‘paripuṇṇassa pattacīvara’’nti kammavācaṃ sāveti. Yathā etarahi matavippavutthamātāpitikopi ‘‘anuññātosi mātāpitūhī’’ti puṭṭho ‘‘āma bhante’’ti vadati. Kiṃ bahunā, ayaṃ panettha sāro – ‘‘tasmiṃ samaye cattāri kammāni pañcahākārehi vipajjantī’’ti lakkhaṇassa na tāva paññattattā anupajjhāyakādiṃ upasampādenti, vajjanīyapuggalānaṃ avuttattā paṇḍakupajjhāyādiṃ upasampādenti. Terasantarāyapucchāya adassanattā apattacīvarakaṃ upasampādenti. ‘‘Anujānāmi, bhikkhave, ñatticatutthena kammena upasampādetu’’nti (mahāva. 69) evaṃ sabbapaṭhamaṃ anuññātakammavācāya ‘‘paripuṇṇassa pattacīvara’’nti avacanamettha sādhakanti veditabbaṃ. Tañhi vacanaṃ anukkamenānuññātanti.

Hatthacchinnādivatthukathāvaṇṇanā

119. Idaṃ tāva sabbathā hotu, ‘‘mūgaṃ pabbājenti, badhiraṃ pabbājentī’’ti idaṃ kathaṃ sambhavitumarahati ādito paṭṭhāya ‘‘anujānāmi, bhikkhave, imehi tīhi saraṇagamanehi pabbajja’’ntiādinā (mahāva. 34) anuññātattāti? Vuccate – ‘‘evañca pana, bhikkhave, pabbājetabboti. Evaṃ vadehīti vattabbo…pe… tatiyampi saṅghaṃ saraṇaṃ gacchāmī’’ti ettha ‘‘evaṃ vadehīti vattabbo’’ti imassa vacanassa micchā atthaṃ gahetvā mūgaṃ pabbājesuṃ. ‘‘Evaṃ vadehī’’ti taṃ pabbajjāpekkhaṃ āṇāpetvā sayaṃ upajjhāyena vattabbo ‘‘tatiyaṃ saṅghaṃ saraṇaṃ gacchāmī’’ti, so pabbajjāpekkho tathā āṇatto upajjhāyavacanassa anu anu vadatu vā, mā vā, tattha tattha bhagavā ‘‘kāyena viññāpeti, vācāya viññāpeti, kāyena vācāya viññāpeti, gahito hoti upajjhāyo. Dinno hoti chando. Dinnā hoti pārisuddhi. Dinnā hoti pavāraṇā’’ti vadati. Tadanumānena vā kāyena tena pabbajjāpekkhena viññattaṃ hoti saraṇagamananti vā lokepi kāyena viññāpento ‘‘evaṃ vadatī’’ti vuccati, taṃ pariyāyaṃ gahetvā mūgaṃ pabbājentīti veditabbaṃ. Porāṇagaṇṭhipade ‘‘mūgaṃ kathaṃ pabbājentī’ti pucchaṃ katvā tassa kāyappasādasambhavato kāyena pahāraṃ datvā hatthamuddāya viññāpetvā pabbājesu’’nti vuttaṃ. Kiṃ bahunā, ayaṃ panettha sāro – yathā pubbe pabbajjādhikāre vattamāne pabbajjābhilāpaṃ upacchinditvā ‘‘paṇḍako, bhikkhave, anupasampanno na upasampādetabbo’’tiādinā nayena upasampadavaseneva abhilāpo kato. Theyyasaṃvāsakapade asambhavato kiñcāpi so na kato pabbajjāva tattha katā, sabbattha pana upasampadābhilāpena adhippetā tadanubhāvato. Upasampadāya pabbajjāya vāritāya upasampadā vāritā hotīti katvā. Tathā idha upasampadādhikāre vattamāne upasampadābhilāpaṃ upacchinditvā upasampadameva sandhāya pabbajjābhilāpo katoti veditabbo. Kāmaṃ so na kattabbo, mūgapade asambhavato tassa vasena ādito paṭṭhāya upasampadābhilāpova kattabbo viya dissati, tathāpi tasseva mūgapadassa vasena ādito paṭṭhāya pabbajjābhilāpova kato micchāgahaṇanivāraṇatthaṃ. Kathaṃ? ‘‘Mūgo, bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito’’ti (mahāva. 396) vacanato mūgo upasampanno hotīti siddhaṃ. So ‘‘kevalaṃ upasampannova hoti, na pana pabbajito tassa pabbajjāya asambhavato’’ti micchāgāho hoti. Taṃ pariccajāpetvā yo upasampanno, so pabbajitova hoti. Pabbajito pana atthi koci upasampanno, atthi koci anupasampanno. Imaṃ sammāgāhaṃ uppādeti bhagavāti veditabbaṃ.

Apica tesaṃ hatthacchinnādīnaṃ pabbajitānaṃ supabbajitabhāvadīpanatthaṃ, pabbajjābhāvāsaṅkānivāraṇatthañcettha pabbajjābhilāpo kato. Kathaṃ? ‘‘Na, bhikkhave, hatthacchinno pabbājetabbo’’tiādinā paṭikkhepena, ‘‘pabbajitā supabbajitā’’ti vuttaṭṭhānābhāvena ca tesaṃ pabbajjābhāvappasaṅkā bhaveyya. Yathā pasaṅkābhave, tathā pasaṅkaṃ ṭhapeyya. Khandhake upasampadaṃ sandhāya ‘‘hatthacchinno, bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito’’tiādinā nayena bhagavā nivāreti. Teneva pana nayena pabbajitā te sabbepi supabbajitā evāti dīpeti, aññathā sabbepete upasampannāva honti, na pabbajitāti ayamaniṭṭhappasaṅgo āpajjati. Kathaṃ? ‘‘Hatthacchinno, bhikkhave, na pabbājetabbo, pabbajito nāsetabbo’’ti vā ‘‘na, bhikkhave, hatthacchinno pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassa, so ca apabbajito’’ti vā tantiyā ṭhapitāya campeyyakkhandhake ‘‘sosārito’’ti vuttattā kevalaṃ ‘‘ime hatthacchinnādayo upasampannāva honti, na pabbajitā’’ti vā ‘‘upasampannāpi ce pabbajitā, nāsetabbā’’ti vā aniṭṭhakoṭṭhāso āpajjatīti adhippāyo.

Idaṃ panettha vicāretabbaṃ – ‘‘so ca apabbajito’’ti vacanābhāvato mūgassa pabbajjasiddhippasaṅgato pabbajjāpi ekatosuddhiyā hotīti ayamaniṭṭhakoṭṭhāso kathaṃ nāpajjatīti? Pabbajjābhilāpena upasampadā idhādhippetāti sammāgāhena nāpajjati, aññathā yathābyañjanaṃ atthe gahite yathāpaññattadukkaṭābhāvasaṅkhāto aparopi aniṭṭhakoṭṭhāso āpajjati. Kathaṃ? ‘‘Na, bhikkhave, mūgo pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassā’’ti vuttadukkaṭaṃ pabbajjapariyosāne hoti, na tassāvippakatāya. Pubbapayogadukkaṭameva hi paṭhamaṃ āpajjati , tasmā mūgassa pabbajjapariyosānasseva abhāvato imassa dukkaṭassa okāso ca sabbakālaṃ na sambhaveyya. Upasampadāvasena pana atthe gahite sambhavati kammanipphattito. Teneva pāḷiyaṃ ‘‘na, bhikkhave, paṇḍako upasampādetabbo, yo upasampādeyya, āpatti dukkaṭassā’’ti dukkaṭaṃ na paññattaṃ. Apaññattattā pubbapayogadukkaṭameva cettha sambhavati, netaraṃ, ettāvatā siddhametaṃ ‘‘pabbajjābhilāpena upasampadā ca tattha adhippetā, na pabbajjā’’ti.

Etthāha – sāmaṇerapabbajjā na kāyapayogato hotīti kathaṃ paññāyatīti? Vuccate – kāyena viññāpetītiādittikādassanato. Hoti cettha –

‘‘Appeva sasako koci, patiṭṭheyya mahaṇṇave;

Na tveva catugambhīre, duggāho vinayaṇṇave’’ti.

Brahmujugattoti ettha ‘‘niddosatthe, seṭṭhatthe ca brahma-saddaṃ gahetvā niddosaṃ hutvā uju gattaṃ yassa so brahmujugatto’’ti likhitaṃ. Atha vā kāmabhogittā devindādayo upamāvasena aggahetvā brahmā viya ujugatto brahmujugatto. Mahākucchito ghaṭo mahākucchighaṭo. Tena samāno vuccati ‘‘mahākucchighaṭasadiso’’ti. Galagaṇḍīti desanāmattamevetanti kathaṃ paññāyatīti? ‘‘Na, bhikkhave, pañcahi ābādhehi phuṭṭho pabbājetabbo’’ti vacanato. Kilāsopi idhādhippetoti na kevalaṃ so eveko, kintu pañcahi ābādhehi phuṭṭho, pāḷiyaṃ āgatā rājabhaṭādayo dāsapariyosānā, rāhulavatthumhi āgatā ananuññātamātāpitaro cāti dasapi janā idhādhippetā. Tadatthadīpanatthameva likhitakakasāhatalakkhaṇāhate pubbe vuttepi ānetvā upālitthero idha hatthacchinnapāḷiyaṃ āha. Teneva campeyyakkhandhake ‘‘atthi, bhikkhave, puggalo appatto osāraṇaṃ, tañce saṅgho osāreti, ekacco sosārito, ekacco dosārito’’ti (mahāva. 396) imassa vibhaṅge ‘‘pañcahi ābādhehi phuṭṭhā, rājabhaṭā, corakārabhedakaiṇāyikadāsā, ananuññātamātāpitaro cā’’ti satta janā na gahitā, na ca labbhanti, aññathā imepi tassa vibhaṅge vattabbā siyuṃ. Na vattabbā tattha abhabbattāti ce? Evaṃ sante ‘‘saṅgho osāreti, ekacco dosārito’’ti imassa vibhaṅge vattabbā paṇḍakādayo viya, na ca vuttā. Ubhayattha avuttattā na cime anubhayā bhavitumarahanti, tasmā avuttānameva dasannaṃ yathāvuttānaṃ saṅgaṇhanatthaṃ puna likhitakādayo vuttāti. Atha kimatthaṃ te idha uppaṭipāṭiyā vuttāti? Iṇāyikadāsānaṃ sosāritabhāvepi iṇāyikadāsā sāmikānaṃ dātabbāti tadadhīnabhāvadassanatthaṃ. Teneva tattha vuttaṃ ‘‘palātopi ānetvā dātabbo’’tiādi. Yo panettha coro katakammo pabbajati, rājabhaṭo vā sace katadoso, iṇāyikaggahaṇeneva gahitoti veditabbo. Atha vā yathāvuttalakkhaṇo sabbopi iṇāyikadāsānaṃ ‘‘sosārito’’ti vattabbāraho na hotīti katvā tesaṃ parivajjanatthaṃ uppaṭipāṭiyā desanā upari ārohati, na heṭṭhāti dīpanato. Likhitako ‘‘sosārito’’ti vuttattā desantaraṃ netabbo. Tathākārabhedakādayopīti veditabbaṃ.

Ettāvatā bhagavatā attano desanākusalatāya pubbe gahitaggahaṇena yathāvuttānaṃ dasannampi pabbajjupasampadākammanipphatti, uppaṭipāṭivacanena puggalavemattatañca desanāya kovidānaṃ dīpitaṃ hotīti veditabbaṃ. Hoti cettha –

‘‘Vattabbayuttaṃ vacanena vatvā, ayuttamiṭṭhaṃ nayadesanāya;

Sandīpayantaṃ sugatassa vākyaṃ, cittaṃ vicittaṃva karotipī’’ti.

Etthāha – campeyyakkhandhake ūnavīsativasso ubhayattha avuttattā anubhayo siyāti? Na siyā avuttattā eva. Yadi hi tatiyāya koṭiyā bhavitabbaṃ, sā avassaṃ bhagavatā vattabbāva hoti, na ca vuttā, tasmā na so anubhayo hoti. Atha kataraṃ pakkhaṃ bhajatīti? Dosāritapakkhaṃ bhajati. Atha kasmā na vuttoti? Sikkhāpadena paṭisiddhattā. Upanāhaṃ bandhitvāti puna bandhanaṃ katvā. ‘‘Nānāvidhehi osadhehi pādaṃ bandhitvā āvāṭake pavesetvā kattabbavidhānassetaṃ adhivacana’’nti likhitaṃ. Kappasīso vā hatthī viya. Gobhattanāḷikā nāma gunnaṃ bhattapānatthaṃ katanāḷikā. Upakkamukho nāma kudhitamukho vuccati, vātaṇḍiko nāma aṇḍakesu vuḍḍhirogena samannāgato. Vikaṭo nāma tiriyaṃ gamanakapādehi samannāgato. ‘‘Guṇi kuṇī’’ti duvidho kira pāṭho. Yesañca pabbajjā paṭikkhittā, upasampadāpi tesaṃ paṭikkhittāvātiādi yasmā hatthacchinnādayo upasampadāvaseneva vuttā, tasmā te eva hatthacchinnādayo sandhāyāha.

Hatthacchinnādivatthukathāvaṇṇanā niṭṭhitā.

Alajjīnissayavatthukathāvaṇṇanā

120. ‘‘Na , bhikkhave, alajjīnaṃ nissayo dātabbo’’ti iminā alajjīhi bhikkhūhi, sāmaṇerehi vā saddhiṃ dvepi dhammāmisaparibhogā paṭikkhittā honti nissayabhāve bhāvato tesaṃ. Yathāha ‘‘ācariyena, bhikkhave, antevāsiko saṅgahetabbo anuggahetabbo uddesena paripucchāya ovādena anusāsaniyā’’tiādi (mahāva. 79) upajjhāyassapi nissayappaṇāmanasambhavato, sopi saddhivihārikassa nissayoti veditabbaṃ, tasmā upajjhāyo ce alajjī hoti, na taṃ nissāya vasitabbanti siddhaṃ hoti. Bhikkhūnaṃ sammāpaṭipattiyā samānabhāgo bhikkhu sabhāgo. Tassabhāvo bhikkhusabhāgatā. Taṃ bhikkhusabhāgataṃ. Yāva jānāmīti adhippāyena vasituṃ vaṭṭati. Bhikkhūhi sabhāgataṃ. Kiṃ taṃ? Lajjibhāvaṃ. ‘‘Sattāhaṃ…pe… gahetabbo’’ti ettha ‘‘sattāhamattaṃ vasissāmi, kiṃ bhikkhusabhāgatājānanenāti jānane dhuraṃ nikkhipitvā vasituṃ na labhatīti attho’’ti likhitaṃ. ‘‘Bhikkhusabhāgataṃ pana jānanto sveva gamissāmi, kiṃ me nissayārocanenā’’ti aruṇaṃ uṭṭhapetuṃ na labhati. ‘‘Pure aruṇaṃ uṭṭhahitvā gamissāmī’’ti ābhogena sayantassa ce aruṇo uggacchati, vaṭṭati.

Gamikādinissayavatthukathāvaṇṇanā

121.‘‘Addhānamaggappaṭipannena bhikkhunā nissayaṃ alabhamānena anissitena vatthunti avassakāleyeva vassakāle addhānagamanassa pāḷiyaṃyeva paṭikkhittattā’’ti vuttaṃ, taṃ appamāṇaṃ sattāhaṃ vassacchedādivasena addhānagamanasambhavato, gacchantasseva vassakālagamanasambhavato ca. Antarāmagge…pe… anāpattīti nissayadāyakābhāveyeva. ‘‘Tassa nissāyā’’ti pāṭhānurūpaṃ vuttaṃ, taṃ nissāyāti attho. ‘‘Yadā patirūpo nissayadāyako āgacchissatī’’ti vacanena ayaṃ vidhi avassakāle evāti siddhaṃ. ‘‘Antovasse pana kassaci āgamanābhāvā’’ti vuttaṃ. Sace so jalapaṭṭane vā thalapaṭṭane vā vasanto vassūpanāyikāya āsannāya gantukāmo suṇāti ‘‘asuko mahāthero āgamissatī’’ti, taṃ ce āgameti, vaṭṭati. Āgamentasseva ce vassūpanāyikadivaso hoti, hotu, gantabbaṃ tattha, yattha nissayadāyakaṃ labhatīti. Pātimokkhuddesakābhāvena ce gantuṃ vaṭṭati, pageva nissayadāyakābhāvena. Sace so gacchanto jīvitantarāyaṃ, brahmacariyantarāyaṃ vā passati, tattheva vasitabbanti eke.

122. ‘‘Nāhaṃ ussahāmi therassa nāmaṃ gahetu’’nti itthannāmo itthannāmassa āyasmatoti lakkhaṇato āha. ‘‘Gottenāpī’ti vacanato yena vohārena vohariyanti, tena vaṭṭatīti siddhaṃ, tasmā ‘ko nāmo te upajjhāyo’ti puṭṭhenāpi gottameva nāmaṃ katvā vattabbanti siddhaṃ hoti, tasmā catubbidhesu nāmesu yena kenaci nāmena anussāvanā kātabbā’’ti vadanti. Ekassa bahūni nāmāni honti, tattha ekaṃ nāmaṃ ñattiyā, ekaṃ anussāvanāya kātuṃ na vaṭṭati, atthato, byañjanato ca abhinnāhi anussāvanāhi bhavitabbanti. Katthaci ‘‘āyasmato buddharakkhitattherassā’’ti vatvā katthaci kevalaṃ ‘‘buddharakkhitassā’’ti sāveti, ‘‘sāvanaṃ hāpetī’’ti na vuccati nāmassa ahāpitattāti eke. Sace katthaci ‘‘āyasmato buddharakkhitassā’’ti vatvā katthaci ‘‘buddharakkhitassāyasmato’’ti sāveti, pāṭhānurūpattā khettameva otiṇṇantipi eke. Byañjanabhedappasaṅgato anussāvane taṃ na vaṭṭatīti eke. Sace pana sabbaṭṭhānepi tatheva vadati, vaṭṭati bhagavatā dinnalakkhaṇānurūpattā. Lakkhaṇavirodhato aññathā na vaṭṭatīti ce? Na, payogānurūpattā. Tattha tathā, idha aññathā payogoti ce? Na, vipattilakkhaṇānaṃ virodhato. Na sabbena sabbaṃ, sāvanāhāpanā eva hi pāḷiyaṃ tadatthavibhāvane āgatāti aññapadesu sāvanesu parihāro na sambhavati āciṇṇakappavirodhato. Sopi kiṃpamāṇanti ce? Pamāṇaṃ ācariyuggahassa pamāṇattā.

123.Dve ekānussāvaneti ettha gaṇṭhipade tāva evaṃ likhitaṃ ‘‘ekato pavattaanussāvane’’. Idaṃ sandhāyāti nānupajjhāyaṃ ekācariyaṃ anussāvanakiriyaṃ sandhāya, tañca anussāvanakiriyaṃ ekenupajjhāyena nānācariyehi anujānāmīti attho. Nānupajjhāyehi ekenācariyena na tveva anujānāmīti atthoti. Porāṇagaṇṭhipadepi tatheva vatvā ‘‘tiṇṇaṃ uddhaṃ na kenaci ākārena ekato vaṭṭatī’’ti vuttaṃ, taṃ yuttaṃ, na hi saṅgho saṅghassa kammaṃ karotīti ācariyo. Idaṃ panettha cintetabbaṃ. Kathaṃ? Cattāro vā atirekā vā upasampadāpekkhā saṅghavohāraṃ na labhanti bhikkhubhāvaṃ appattattā. Kevalaṃ bhagavatā paricchinditvā ‘‘tayo’’ti vuttattā tato uddhaṃ na vaṭṭatīti no takkoti ācariyo. Anugaṇṭhipadepi ayamevattho bahudhā vicāretvā vutto. Tathā andhakaṭṭhakathāyampi. Na sabbattha imasmiṃ atthavikappe matibhedo atthi. Yā panesā ubho paripuṇṇavīsativassā, ubhinnamekupajjhāyo, ekācariyo, ekā kammavācā, eko upasampanno, eko anupasampannoti parivārakathā, taṃ dassetvā eko ce ācariyo dvinnaṃ, tiṇṇaṃ vā upasampadāpekkhānaṃ ekaṃ kammavācaṃ ekenupajjhāyena sāveti, vaṭṭatīti eke. Taṃ ayuttaṃ, na hi sakkā sithiladhanitādibyañjanalakkhaṇasampannaṃ tasmiṃ khaṇe kammavācaṃ dassetuṃ vimuttadosādīsu patanato . Visuṃ visuṃ karaṇaṃ sandhāya idaṃ vuttanti dīpanatthaṃ ‘‘tayo paripuṇṇavīsativassā , tiṇṇamekupajjhāyo, ekācariyo, ekā kammavācā, dve upasampannā, eko anupasampanno’’ti na vutto. Evañhi vutte sakkā tīsu ākāsaṭṭhamapanetvā sīmaṭṭhānaṃ dvinnamanurūpaṃ kammavācaṃ dassetuṃ, tamaniṭṭhappasaṅgaṃ nivāretuṃ ‘‘ubho’’ti vuttaṃ. ‘‘Tattha paripuṇṇavīsativassavacanena vatthusampatti, parisāya padhānattā, ācariyupajjhāyavacanena parisasampatti, kammavācāya anussāvanasampatti dassitā, sīmasampatti evekā na dassitā. Tato vipatti jātā kammavācānaṃ nānākkhaṇikattā. Ekakkhaṇabhāve sati ubhinnaṃ sampatti vā siyā vipatti vā, na ekasseva sampatti ekassa vipattīti sambhavati vimuttādibyañjanadosappasaṅgato’’ti vuttaṃ, taṃ vacanaṃ ubhopi cete sīmagatāva honti, ubhinnaṃ ekato kammasampattidīpanato dvinnaṃ ekato anussāvanaṃ ekena upajjhāyena ekenācariyena vaṭṭatīti sādheti. Dvinnaṃ, tiṇṇañca ekato sasamanubhāsanā ca pāḷiyaṃyeva dassitā, tañca anulometi. Aṭṭhakathācariyehi nānuññātaṃ, na paṭikkhittaṃ, vicāretvā gahetabbanti ācariyo, taṃ dhammatāya virujjhati.

Ayañhi buddhānaṃ dhammatā – yadidaṃ yattha yattha vacananānattamatthi, tattha tattha garukesu ṭhānesu vattabbayuttaṃ vadanti. Dūtena upasampadādayo cettha nidassanaṃ. Yasmā cettha pubbe anuññātakammavācāya nānattaṃ natthi, tasmā ‘‘anujānāmi, bhikkhave, dve tayo ekānussāvane kātu’’nti vatvā ‘‘evañca pana, bhikkhave, kātabbo’’ti na vuttaṃ. Nānatte satipi tattha tattha dvinnaṃ, bahūnaṃ vā vasena vuttakammavācānusārena gahetabbato avuttanti ce? Na hi lahukesu ṭhānesu vatvā garukesu avacanaṃ dhammatāti ācariyo. Aññatarasmiṃ pana gaṇṭhipade evaṃ papañcitaṃ dve ekānussāvaneti dve ekato anussāvane. ‘‘Ekena’’ iti pāṭho, ekena ācariyenāti attho. Purimanayenevāti ‘‘ekena vā dvīhi vā ācariyehī’’ti vuttanayena eva, tasmā ekenācariyena dve vā tayo vā anussāvetabbā. ‘‘Dvīhi vā tīhi vā’’ti pāṭho. Nānācariyā nānupajjhāyāti ettha ‘‘tañca kho ekena upajjhāyena, na tveva nānupajjhāyenā’’ti vuttattā na vaṭṭatīti ce? Vaṭṭati. Kathaṃ? Ekena anussāvane ekānussāvaneti viggahassa pākaṭattā līnameva dassetuṃ ‘‘ekato anussāvane’’ti viggahova vutto, tasmā ujukattameva sandhāya tañca kho ekena anussāvanaṃ ekānussāvanaṃ, ekena upajjhāyena anujānāmi, na tveva nānupajjhāyenāti attho. Idaṃ sandhāya hi dvidhā viggaho, tasmā ‘‘nānācariyehi nānupajjhāyā na vaṭṭantīti siddhamevā’’ti aññathāpi vadanti. Tañca kho ekena upajjhāyena ekassa upajjhāyassa vā vattabbaṃ anussāvanaṃ, na tveva nānupajjhāyena anujānāmīti attho. Kiṃ vuttaṃ hoti? ‘‘Eko ācariyo, dve vā tayo vā upasampadāpekkhā dvinnaṃ tiṇṇaṃ vā upajjhāyānaṃ na tveva anujānāmī’’ti kira vuttanti. Aparasmiṃ pana gaṇṭhipade ‘‘ekena anussāvaneti viggahassa pākaṭattā taṃ pakāsetuṃ ‘ekenā’ti vuttaṃ. Evaṃ vutte avassaṃ paṇḍitā jānanti. Taṃpākaṭattā ce jānanti, ekenāti iminā kinti ce? Kiñcāpi jānanti, vivādo pana hoti aladdhalesattā, jānituñca na sakkā, ‘ekenā’ti vutte pana taṃ sabbaṃ na hotīti vutta’’nti likhitaṃ. Evaṃ ettha aneke ācariyā ca takkikā ca anekadhā papañcenti, taṃ sabbaṃ suṭṭhu upaparikkhitvā garukulaṃ payirupāsitvā vaṃsānugatova attho gahetabbo. ‘‘Na sabbattha imasmiṃ atthavikappe matibhedo atthī’’ti vuttameva.

Upasampadāvidhikathāvaṇṇanā

125.Kuṭṭhaṃ gaṇḍoti ettha kuṭṭhādiggahaṇena hatthacchinnādayopi gahitāva hontīti porāṇā, tasmā ‘‘manussosi purisosī’’ti etehi bhabbābhabbapuggalaparivajjanaṃ karoti. ‘‘Bhujissosi aṇaṇosī’’tiādīhi pubbe hatthacchinnādhikāre vuttaatthavikappesu dutiyaṃ vikappaṃ upathambheti. Tattha ‘‘aṇaṇosi bhujissosī’’ti anukkamena avatvā uppaṭipāṭiyā vacanena bhujisso hoti, na ca rañño bhattavetanavasena bhaṭo. Rājādhīnattā pana so rājabhaṭapakkhaṃ bhajatīti tabbipakkhabhāvapucchanatthaṃ ‘‘nasi rājabhaṭo’’ti vuttaṃ. Aññathā pañcahi ābādhehi phuṭṭhānaṃ gahaṇeneva sabbesaṃ gahaṇe siddhe itare na vattabbā. Atha vattabbā, sabbepi vattabbā siyuṃ.

Cattāronissayādikathāvaṇṇanā

128-9.‘‘Tāvadeva chāyā metabbā’’tiādi ‘‘bhikkhūnaṃ pāde vandāpetvā’’ti vacanato therātherabhāvajānanatthaṃ vuttaṃ. ‘‘Cirena agamāsī’’ti kira porāṇapāṭho, ciraṃ akāsīti catthi.

130.Anāpattisambhoge saṃvāseti ukkhittakena saddhiṃ sambhogasaṃvāsapaccayā pācittiyāpatti paññattā, tato anāpattīti attho. Kathaṃ paññāyatīti? Saṃvāsaggahaṇe. Alajjinā saddhiṃ sambhogapaccayā āpajjitabbaṃ dukkaṭaṃ pana āpajjati eva, na saṃvāsapaccayā. Na hi alajjinā saddhiṃ saṃvāso paṭikkhitto. Saṃvāso panettha sahaseyyappahonake āvāse sahavāso, na ‘‘pārājiko hoti asaṃvāso’’ti ettha vuttasaṃvāso. Ayaṃ saṃvāso ukkhittakena saddhiṃ na vaṭṭati. Alajjinā saddhiṃ ekacco vaṭṭati. Dhammasambhogavinimuttovetaro . Idaṃ pana ‘‘ukkhittako vibbhamī’’tiādisuttaṃ imasmiṃ upasampādetabbānupasampādetabbadīpanasāmaññato vuttaṃ. Kiñca bhiyyo paṭipattikkamatova āpattito suddhi hoti, na vibbhamena, tasmā upasampanno bhikkhu antamaso dubbhāsitampi āpajjitvā aparabhāge vibbhamitvā āgato upasampajjati, taṃ āpattiṃ desetvāva sujjhati, na aññathāti upasampannassa suddhikkamadassanatthaṃ. Asādhāraṇāpattiyā adassanapaccayā ukkhittakassa liṅgaparivattanena āpattito vuṭṭhitassa puna ce pakatiliṅgamevuppajjati, nānāsaṃvāsakatāva, vibbhamitvā āgatepi yathāvuttanayeneva upasampādetvā na vuṭṭhitattāti ce? Na liṅgantarapātubhāvā. Na vibbhamena kammāsujjhanato. Na kammāsujjhane puna upasampadākammavipattippasaṅgato. Na ca kammavipatti, na ca kammapaṭippassaddhi. Vibbhamena ca anupasampanno nānāsaṃvāsakabhāvena kammaṃ kopeti dhammissarena āhacca bhāsitattā. Teneva ‘‘passissasī’’ti anāgatavacanaṃ kataṃ. Tādiso pana gahaṭṭho nikkhittavattapārivāsiko viya pakatattabhūmiyaṃ vibbhamādinā anupasampannapakatiyaṃyeva tiṭṭhatīti imassa sabbassapi atthavikappassa dassanatthamidaṃ vuttanti veditabbaṃ. Pubbe vuttappakāro pana parivattitaliṅgo hutvā puna pakatiliṅge ṭhitaukkhittako puna pucchitabbo ‘‘passasī’’ti. ‘‘Āma passāmī’’ti vadanto osāretabbo. ‘‘Desehī’’ti na vattabbo liṅgaparivattanena vuṭṭhitattā. Tappaṭikammo ukkhittako pucchitabbo ‘‘paṭikammaṃ kiṃ te kata’’nti, ‘‘āma kata’’nti vadanto osāretabbo. ‘‘Kattabbaṃ me paṭikammaṃ na hotī’’ti vadanto na osāretabboti eke. Asādhāraṇāpattimhi idaṃ vidhānaṃ, na sādhāraṇāya. Tattha ukkhittako liṅgaparivattaneneva paṭippassaddhakammoti eke. Vicāretvā yuttataraṃ gahetabbanti ācariyo. Anugaṇṭhipade pana ‘‘alajjiparibhogo sahatthadānādivasena paricchinditabbo, ‘sāraṇīyadhammapūrakādayo dassetvā alajjissa sahatthā dātuṃ vaṭṭatī’ti vadantānaṃ vādo paṭisedhetabbo. Kathaṃ? Ukkhittakassa sahatthā dātuṃ na vaṭṭatīti vinicchayānusārena. Dāpetuṃ pana vaṭṭatevāti ca. Kiñcāpi alajjiparibhogavasena dukkaṭaṃ, atha kho ayaṃ alajjī na hoti, tasmā sabbākārena nirāpattitaṃ sandhāya ‘anāpatti sambhoge saṃvāse’ti vuttaṃ. Kathaṃ paññāyatīti? Viññeyyo atthato ucchurasakasaṭānaṃ sattāhakālikayāvajīvikattā ‘vaṭṭati vikāle ucchuṃ khāditu’nti saññaṃ uppādetvā taṃ khāditvā tappaccayā pācittiyaṃ na passati, vaṭṭatīti tathāsaññitāya. Yo vā pana āpattiṃ āpannabhāvaṃ paṭijānitvā ‘na paṭikaromī’ti abhinivisati, ime dve –

‘Sañcicca āpattiṃ āpajjati, āpattiṃ parigūhati;

Agatigamanañca gacchati, ediso vuccati alajjīpuggalo’ti. (pari. 359) –

Vuttalakkhaṇe apatanato alajjino na honti, tasmā ‘yo āpattidesanapaṭikammāni na karoti, tena saddhiṃ sambhogādikaraṇe anāpattī’ti visesetvā vuttavacanena, itarenapi saddhiṃ kiñcāpi rūpiyasaṃvohāro na hoti, atha kho kayavikkayena āpatti hotiyevāti nayo dinno hoti, pañcahi saddhiṃ sabbathāpi anāpattīti nayo ca. Evaṃ sāpattiṭṭhānesu visesetvā ca vacanato idha tathā avuttattā tena saha alajjiparibhogo natthi. Bhajāpiyamāno pana alajjipakkhaṃ bhajatīti imināpi upāyena sabbattha taṃ taṃ saṃsanditvā attho pariyesitabboti apare. Ācariyā pana evaṃ na vadantī’’ti vuttaṃ. ‘‘Sacāhaṃ na passissāmīti vadati, na pabbājetabbo’’ti vuttattā pubbe āpannāpattiyo uppabbajitassāpi na paṭippassambhantīti siddhaṃ, teneva ācariyā āpattiṃ desāpetvāva sikkhāpaccakkhānaṃ kārāpentīti ca anāpatti sambhoge saṃvāseti idaṃ pubbe āpannaṃ santiṃ eva āpattiṃ na passatīti āsaṅkitabbo. Sā paṭippassaddhāti ñāpanatthaṃ vuttanti ca eke. ‘‘Passissasī’’ti gahaṭṭhattā desetuṃ na vaṭṭatīti anāgatavasena vuttaṃ. ‘‘Upasampādetvā passissasī’’ti parivāsādinā kattabbassa atthibhāvena ‘‘passasī’’ti avatvā anāgatavasena vuttaṃ, osāretvāti abbhānavasena. Tattha puna kātabbassa abhāvā ‘‘passasī’’ti vuttaṃ. Idaṃ sabbaṃ sabbattha paṭijānanaṃ sandhāya vuttaṃ. Ekatrāpi puna na paṭijānāti, etena saha tassā āpattiyā anurūpena saṃvāso na kātabbo, alajjibhāvenāti vuttaṃ hoti. Diṭṭhiyātiādīsu osāraṇaṃ nāma samānakammādinā karaṇanti attho. Anāpatti sambhogeti ukkhittakena sambhoge anāpatti. Kasmā? Ukkhittakakammassa gahaṭṭhabhāvena paṭippassaddhattā, teneva ‘‘alabbhamānāya sāmaggiyā’’ti vuttaṃ. Idāni bhikkhubhāve kattabbatoti keci. Dvīsupi vāresu kammapaṭippassaddhividhānaṃ teyeva jānanti, tasmā sabbavāresu yuttamayuttañca suṭṭhu sallakkhetvā kathetabbaṃ.

Yo khandhakaṃ pabbajjanāmadheyyaṃ,

Nānānayaṃ sāsanamūlabhūtaṃ;

Ñatvā pakāseti parassa sammā,

Tassādhipaccaṃ munisāsanasminti.

Mahākhandhakavaṇṇanā niṭṭhitā.

2. Uposathakkhandhakavaṇṇanā

Sannipātānujānanādikathāvaṇṇanā

132-3.Tenasamayenāti attano ovādapātimokkhuddese dhuraṃ nikkhipitvā bhikkhūnaṃyeva visuṃ uposathakaraṇaṃ anujānitvā ṭhitasamayena. Ko pana soti? Majjhimabodhiyaṃ pātimokkhuddesappahonakasikkhāpadānaṃ pariniṭṭhānakālo. Tenevāha ‘‘tāni nesaṃ pātimokkhuddesaṃ anujāneyya’’nti. ‘‘Evañca pana, bhikkhave, uddisitabba’’nti nidānuddesaṃ paññāpetukāmatāya ca sikkhāpadānaṃ uddesaparicchedanidassanatthañca vuttaṃ. Aññathā ‘‘evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyathā’’ti sabbasikkhāpadānaṃ uddisitabbakkamassa dassitattā idāni ‘‘evañca pana, bhikkhave, uddisitabba’’nti idaṃ niratthakaṃ āpajjati, idañca sabbasaṅghuposathaṃ sandhāya vuttaṃ.

134. ‘‘Yaṃnūna ayyāpi…pe… sannipateyyu’’nti bahūnaṃ adhikārappavatti. Tatrāpi vinayaṃ āgamma vutto bhikkhu sāmi, na kevalaṃ saṅghattheroti dassanatthaṃ, saṅghassa gāravayuttavacanārahatādassanatthañca ‘‘suṇātu me, bhante’’ti āha. Tattha sayaṃ ce thero, bhikkhuṃ sandhāya ‘‘āvuso’’ti vattuṃ yujjati. Kathaṃ paññāyati? Buddhakāle saṅghatthero abyatto nāma dullabho. Sabbakammavācāya payoganidassane ca ‘‘suṇātu me, bhante, saṅgho’’ icceva bhagavā dassetīti ce? Evametaṃ tathā dassanato. Saṅghaṃ upādāya saṅghattherenāpi ‘‘suṇātu me, bhante, saṅgho’’ti vattabbaṃ, bhikkhuṃ upādāya ‘‘āvuso’’ti mahākassapassa kammavācāya payogadassanato, pārisuddhiuposathe ca therena bhikkhunā ‘‘parisuddho ahaṃ, āvuso’’ti payogadassanato ca. ‘‘Yadi saṅghassa pattakalla’’nti parato paññāpetabbe uposathakaraṇantarāye sandhāyāha. Uposathassa bahuvidhattā sarūpato vattuṃ ‘‘pātimokkhaṃ uddiseyyā’’ti āha. Ettāvatā ñattiṃ niṭṭhapesi. Ñattidutiyakammato eva hi uposathakammaṃ. Na, tatiyānussāvanasambhavatoti ce? Na, aññehi ñatticatutthakammehi asadisattā. Na hi ettha catukkhattuṃ ‘‘suṇātu me’’ti ārabhīyatīti. Aññehi ñattidutiyehi asadisattā ñattidutiyampi māhotūti ce? Na, ñattidutiyakammassa aññathāpi kattabbato. Tathā hi ñattidutiyakammaṃ ekaccaṃ apalokanavasenapi kātuṃ vaṭṭati, na aññaṃ aññathā kātuṃ vaṭṭati. Kathaṃ paññāyatīti? Idameva uposathakammaṃ ñāpakaṃ.

‘‘Kiṃ saṅghassa pubbakicca’’nti idaṃ na ñatti niṭṭhapetvā vattabbaṃ, tañhi ñattito puretarameva karīyatīti. Tasmā ‘‘suṇātu me, bhante, saṅgho, kiṃ saṅghassa pubbakiccaṃ, yadi saṅghassā’’ti vattabbaṃ siyāti? Tathāpi na vattabbaṃ, na hi taṃ ñattiyā antokarīyatīti. Yadi evaṃ sabbattha na vattabbaṃ payojanābhāvāti ce? Na, yathāgataṭṭhāneyeva vattabbato, parapadāpekkhatāyāti vuttaṃ hoti. Idaṃ pubbakiccaṃ akatvā uposathaṃ karonto saṅgho, puggalo vā ṭhapanakkhettātikkame āpajjati. Na hi tasmiṃ khette atikkante sammajjanāsanodakapadīpakaraṇe āpattimokkho hoti. Uposathakammato pubbe kattabbakiccākaraṇapaccayattā tassā āpattiyā, na sā kammapariyosānāpekkhā etthāgatasampajānamusāvādāpatti viya, tasmā pātimokkhuddesako bhikkhu ‘‘pārisuddhiṃ āyasmanto ārocethā’’ti vattukāmo paṭhamaṃyeva parisuddhāparisuddhapaccayaṃ pubbakiccaṃ sarāpeti. Tañhi kataṃ parisuddhapaccayo hoti, akataṃ aparisuddhapaccayo, teneva ubhayāpekkhādhippāyena ‘‘kataṃ na kata’’nti avatvā ‘‘kiṃ saṅghassa pubbakicca’’ miccevāha. Tattha akatapakkhe tāva pārisuddhiārocanakkamanidassanatthaṃ parato ‘‘yassa siyā āpatti, so āvi kareyyā’’ti ca, katapakkhe ‘‘asantiyā āpattiyā tuṇhī bhavitabba’’nti ca vakkhati.

Pārisuddhiṃ āyasmanto ārocetha. Kiṃkāraṇā? Yasmā pātimokkhaṃ uddisissāmi. Ettha ca ‘‘uddisāmī’’ti vattamānakālaṃ aparāmasitvā ‘‘uddisissāmī’’ti anāgatakālaparāmasanena yvāyaṃ ‘‘dāni nesaṃ pātimokkhuddesaṃ anujāneyya’’nti (mahāva. 150) ettha vuttapātimokkhuddeso, taṃ sandhāya ‘‘pātimokkhaṃ uddisissāmī’’ti vuttanti eke. Yasmā ‘‘pañcime, bhikkhave, pātimokkhuddesā’’ti vuttaṃ, tasmā vattamānassa nidānuddesasaṅkhātassa pātimokkhassa yadetaṃ ante ‘‘kaccittha parisuddhā’’tiādikaṃ yāvatatiyānussāvanaṃ, tasseva āpattikhettattā, avayavepi avayavīvohārasambhavato ca idha āpattikhettameva sandhāya ‘‘pātimokkhaṃ uddisissāmī’’ti vuttaṃ. Evañhi vutte yasmā parato āpattikhettaṃ āgamissati, tasmā āpattibhīrukā tumhe sabbeva paṭhamameva pārisuddhiṃ ārocethāti ayamattho sambhavati. Vattamānakālavasena vutte ‘‘pārisuddhiṃ āyasmanto ārocethā’’ti vacanameva na sambhavati tadārocanassa paṭhamaṃ icchitabbattā, pageva tassa karaṇābhāvena ‘‘pātimokkhaṃ uddisissāmī’’ti vacanaṃ. Ayaṃ nayo santiyā āpattiyā ārocane yujjati, na tuṇhībhāve, akammapariyosānā tuṇhībhāvappattito, evaṃ santepi tasmiṃ yujjateva. Pātimokkhuddesako hi aññamaññaṃ āpattiāvikaraṇaṃ akatvā tuṇhībhūte bhikkhū passitvā teneva tuṇhībhāvena ārocitapārisuddhiko hutvā ‘‘suṇātu me, bhante’’ti pātimokkhuddesaṃ ārabhi.

Etthāha – paṭhamaṃ ‘‘saṅgho uposathaṃ kareyya, pātimokkhaṃ uddiseyyā’’ti vuttattā idhāpi ‘‘saṅgho uposathaṃ karissati, pātimokkhaṃ uddisissatī’’ti vattabbaṃ, atha ‘‘puggalassa uddesā’’ti lakkhaṇattā yathārutameva vattabbaṃ, tathāpi ‘‘uposathaṃ karissāmi, pātimokkhaṃ uddisissāmī’’ti vattabbanti? Na vattabbaṃ lakkhaṇavirodhato, aniṭṭhappasaṅgato ca. Puggalassa uddesā eva hi saṅghassa uposatho kato hoti, na puggalassa uposathakaraṇena. Tañca sova karissati, na saṅghoti aniṭṭhappasaṅgova āpajjati. ‘‘Suṇāthā’’ti vutte acittasāmaggippasaṅgabhayā ‘‘suṇomā’’ti vuttaṃ. ‘‘Suṇissāmā’’ti vattabbaṃ ‘‘uddisissāmī’’ti vuttattāti ce? Na vattabbaṃ, āpattikhettadassanādhippāyanirapekkhatāya ‘‘suṇoma’’ icceva vattabbaṃ. Ekapadeneva hissa tadadhippāyo atikkantoti. Yadi evaṃ kimatthaṃ taṃ sabbeheva āraddhanti ce? ‘‘Uddisissāmī’’ti iminā asādhāraṇavacanena āpannassa acittasāmaggippasaṅganivāraṇatthaṃ. Saramānenāti iminā cassa sampajānamusāvādassa sacittakataṃ dasseti. Antarāyiko dhammo vutto bhagavatāti evaṃ akiriyasamuṭṭhānassāpi evaṃ parittakassa imassa musāvādassa mahādīnavataṃ dasseti. Visuddhāpekkhenāti sāvasesaṃ āpattiṃ upādāya anāpattibhāvasaṅkhātaṃ anavasesañca upādāya gihibhāvasaṅkhātaṃ visuddhiṃ icchantena kasmā āvi kātabbā? Antarāyabhāvānupagamanena phāsuvihārapaccayattā. Idha ‘‘ajjuposatho pannaraso’’ti na vuttaṃ parato divasaniyamassa kattukāmatādhippāyena avuttattā. Evaṃ pana te bhikkhū sabbadivasesu uddisiṃsu.

135.‘‘Ādimeta’’nti sīlapātimokkhameva vuttaṃ, kiñcāpi ganthapātimokkho adhippeto. ‘‘Pañcannaṃ vā’’ti mātikāyaṃ vuttānaṃ vasena vuttaṃ. Anajjhāpanno vāti puggalādhiṭṭhānadesanā. Porāṇagaṇṭhipade pana ‘‘‘uposathaṃ kareyyā’ti ettāvatā ñatti hoti. Yāvatatiyānussāvanā nāma ‘yassa siyā āpattī’tiādivacanattayaṃ, ante ‘dutiyampi tatiyampi pucchāmī’ti idañcāti duvidhaṃ. Tattha paṭhamaṃ āpattiṃ saritvā nisinnassa, dutiyaṃ asarantassa sāraṇattha’’nti vuttaṃ. ‘‘Vacīdvāre’’ti pākaṭavasena ujukameva vuttaṃ. Kiñcāpi kāyaviññattiyāpi karīyati, kāyakammābhāvā pana vacīviññattiyāyeva āvi kātabbā. ‘‘Saṅghamajjhe vā’’tiādi lakkhaṇavacanaṃ kira. Saṅghuposathakaraṇatthaṃ saṅghamajjhe ce nisinno, tasmiṃ saṅghamajjhe. Gaṇuposathakaraṇatthañce gaṇamajjhe nisinno, tasmiṃ gaṇamajjhe. Ekasseva santike ce pārisuddhiuposathaṃ kattukāmo, tasmiṃ ekapuggale āvi kātabbāti, ‘‘etena na kevalaṃ saṅghamajjhe evāyaṃ musāvādo sambhavati, atha kho ettha vuttalakkhaṇena asatipi ‘pārisuddhiṃ āyasmanto ārocethā’tiādividhāne gaṇuposathepi sāpattiko hutvā uposathaṃ kattukāmo anārocetvā tuṇhībhūtova karoti ce, sampajānamusāvādāpattiṃ āpajjatīti imassatthassa āvikaraṇato lakkhaṇavacanaṃ kireta’’nti vadanti takkikā. Aññathā ‘‘gaṇamajjhevā’’ti na vuttanti tesaṃ adhippāyo. Ārocanādhippāyavasena vuttanti no takkoti ācariyo. Ārocento hi saṅghassa ārocemīti adhippāyena āvi karonto saṅghamajjhe āvi karoti nāma. Attano ubhatopasse nisinnānaṃ ārocento gaṇamajjhe. Ekassevārocessāmi sabhāgassāti adhippāyena ārocento ekapuggale āroceti nāma. Pubbe vibhattapadassa puna vibhajanaṃ atthavisesābhāvadīpanatthanti veditabbaṃ.

136-7.‘‘Na, bhikkhave, devasikaṃ…pe… dukkaṭassā’’ti vatvā ‘‘anujānāmi, bhikkhave, uposathe pātimokkhaṃ uddisitu’’nti idaṃ anuposathe eva taṃ dukkaṭaṃ , uposathe pana devasikampi vaṭṭatīti dīpeti, tasmā te bhikkhū cātuddasiyaṃ uddisitvāpi pannarasiyaṃ uddisiṃsu, tenāha ‘‘sakiṃ pakkhassā’’ti. Tattha purimena sāmaggīdivaso uposathadivaso evāti dīpeti. Ubhayena aṭṭhamiṃ paṭikkhipitvā devasikaṃ paṭikkhepassa atippasaṅgaṃ nivāreti. Kiṃ vuttaṃ hoti? Bhinno ce saṅgho pāṭipadadivase samaggo hoti, tasmiṃ divase sāmaggīuposathaṃ karonto ubhayampi dukkaṭaṃ āpajjanto ubhayena ekībhūtena nivārito hotīti vuttaṃ hoti. Aññathā sāmaggīuposatho na devasiko. Ce, ahorattaṃ kātabbo. Tasmiñca pakkhe pakatiuposatho na devasiko. Ce, ahorattaṃ kātabbo. Tasmiñca pakkhe pakatiuposatho anuddiṭṭho. Ce hoti, sāmaggīuposatho kātabboti āpajjati. Na apavādanayena gahetabbattāti ce? Na, aniṭṭhappasaṅgato. Kiṃ vuttaṃ hoti? Sāmaggīdivase sāmaggīuposathaṃ katvā puna tasmiṃ pakkhe pakatiuposathadivase sampatte pakatiuposatho na kātabboti. Apavādoti. Apavāditabbaṭṭhānato aññattha ussaggavidhānaṃ nivāreti.

Kittāvatānu kho sāmaggīti etthāyamadhippāyo – sāmaggī nāmesā sabhāgānaṃ sannipāto. Sabhāgā ca nāma yattakā sahadhammikā, te sabbepi honti, udāhu āvāsasabhāgatāya sabhāgā nāma hontīti. Tattha yadi sahadhammikānaṃ sāmaggī sāmaggī nāma, sabbesaṃ puthuvibhattānaṃ sāmaggī icchitabbā. Athāvasathavasena, ekāvāsasabhāgānanti vuttaṃ hoti. Aññathā ekāvāse sāmaggīti āpajjati. Mā no agamāsīti agato mā hoti.

Sīmānujānanakathāvaṇṇanā

138. Ekāvāsagatānaṃ vasena sāmaggiṃ paṭikkhipitvā ekasīmagatānaṃ vasena anujānitukāmo bhagavā ‘‘anujānāmi, bhikkhave, sīmaṃ sammannitu’’nti āha. Atha āvāsaparicchedaṃ vattukāmo bhaveyya. Ettāvatā ekāvāso yāvatā ekāsīmā. ‘‘Anujānāmi, bhikkhave, sīmaṃ sammannitu’’nti vadeyya. Tasmā na idha anuññātabaddhasīmāvasena ekāvāsaparicchedo hoti, upacārasīmāvaseneva hotīti veditabbaṃ. Kathaṃ jānitabbanti ce? Pāḷitova, yathāha ‘‘tena kho pana samayena āyasmā upanando sakyaputto eko dvīsu āvāsesu vassaṃ vasi…pe… ekādhippāya’’nti (mahāva. 364). Aññathā vassacchedoti aniṭṭhappasaṅgova, kathaṃ? Ekāvāsavaseneva ce sāmaggī, bahuāvāsaanāvāsesu na sambhaveyya. Tato so taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti. ‘‘Na, bhikkhave, tadahuposathe sabhikkhuko anāvāso gantabbo’’tiādi (mahāva. 181)-pāḷivirodho satipi saṅghe anāvāse uposathassa akattabbato. Anāvāsepi ce sāmaggī labbhati, ‘‘ettāvatā sāmaggī, yāvatā ekāvāso’’ti na vattabbaṃ, tasmā sabbathā purimanayo pacchimeneva paṭikkhittoti katvā nānāvāsavasenapi sāmaggīti veditabbaṃ. ‘‘Taṃ kammaṃ karomāti vatvā na akaṃsū’tiādīsu viya anāgatampi apekkhati, tasmā ‘karomā’ti vutte na vaṭṭatī’’ti vadanti. ‘‘Sīmaṃ asodhetvāpi nimittaṃ kittetuṃ vaṭṭatī’’ti likhitaṃ. Heṭṭhimakoṭiyā aḍḍhaṭṭhamaratanubbedho hatthippamāṇo. Sace eko baddho hoti, na kātabboti ettha ‘‘catūsu disāsu catunnaṃ pabbatakūṭānaṃ heṭṭhā piṭṭhipāsāṇasadise pāsāṇe ṭhitattā ekābaddhabhāve satipi pathavito uddhaṃ tesaṃ sambandhe asati heṭṭhā pathavigatasambandhamatte abbohārikaṃ katvā kittetuṃ vaṭṭati. Teneva ‘piṭṭhipāsāṇo atimahantopi pāsāṇasaṅkhyameva gacchatī’ti vuttaṃ. Pathavito heṭṭhā tassa mahantabhāve gayhamāne pabbatameva hotī’’ti anugaṇṭhipade vuttaṃ. ‘‘Cinitvā katapaṃsupuñje tiṇagumbarukkhā ce jāyanti, pabbato hotīti dhammasiritthero. Nevāti upatissatthero’’ti vuttaṃ.

Pāsāṇoti ‘‘sudhāmayapāsāṇopi vaṭṭatī’’ti vadanti. Vīmaṃsitabbaṃ iṭṭhakāya paṭikkhittattā. Dvattiṃsapalaguḷapiṇḍappamāṇo tulatāya, na tulagaṇanāya. Sopīti khāṇuko viya uṭṭhitapāsāṇo.

Catupañcarukkhanimittamattampīti ekaccesu nimittasaddo natthi. Ettha tayo ce sārarukkhā honti, dve asārarukkhā, sārarukkhānaṃ bahuttaṃ icchitabbaṃ. ‘‘Susānampi idha ‘vanamevā’ti saṅkhyaṃ gacchati sayaṃjātattā’’ti vuttaṃ. Keci pana ‘‘catūsu dve antosārā ce, vaṭṭati. Antosārā adhikā, samā vā, vaṭṭati. Tasmā bahūsupi dve ce antosārā atthi, vaṭṭatī’’ti vadanti.

Parabhāgeti ettha ‘‘etehi baddhaṭṭhānato gatattā vaṭṭati. Tathā dīghamaggepi gahitaṭṭhānato gataṭṭhānassa aññattā’’ti vadanti.

Anvaddhamāsanti ettha ‘‘anubaddho addhamāso, addhamāsassa vā anū’’ti likhitaṃ. ‘‘Antaravāsako temiyatī’’ti vuttattā tattakappamāṇaudakeyeva kātuṃ vaṭṭatīti keci. Temiyatīti iminā heṭṭhimakoṭiyā nadilakkhaṇaṃ vuttaṃ. Evarūpāya nadiyā yasmiṃ ṭhāne cattāro māse appaṃ vā bahuṃ vā udakaṃ ajjhottharitvā pavattati, tasmiṃ ṭhāne appodakepi ṭhatvā kātuṃ vaṭṭatīti eke. ‘‘Pavattanaṭṭhāne nadinimitta’nti vuttattā setuto parato tattakaṃ udakaṃ yadi pavattati, nadī evā’’ti vadanti.

Jātassarādīsu ṭhitodakaṃ jātassarādipadesena anantarikampi nimittaṃ kātuṃ vaṭṭati nadipārasīmāya nimittaṃ viya. Sace so padeso kālantarena gāmakhettabhāvaṃ pāpuṇāti, tattha aññaṃ sīmaṃ sammannituṃ vaṭṭati. Ukkhepimanti uddharitvā gahetabbakaṃ.

Abaddhasīmavihārānaṃ sīmāya upacāraṃ ṭhapetvāti ‘‘āyatiṃ sammannitabbāya okāsaṃ ṭhapetvā’’ti likhitaṃ. Antonimittagatehi panāti ‘‘ekassa upaḍḍhaṃ antokattukāmatāya sati sabbesaṃ āgamane payojanaṃ natthīti katvā ‘antonimittagatehī’ti vuttaṃ, tañca sāmīcivasenā’’ti vadanti. Anāgamanampi vaṭṭatīti ‘‘sīmāya abaddhattā vaggaṃ nāma na hotī’’ti likhitaṃ. ‘‘Aññasmiṃ gāmakhette ṭhatvā nimittakittanakāle, samānasaṃvāsakasīmāya sammannanakāle ca āgamanapayojanaṃ natthī’’ti vuttaṃ. Bherisaññaṃ vāti ‘‘sammannanapariyosānaṃ karomāti vatvā’’ti likhitaṃ, tena tādise kāle taṃ kappatīti siddhaṃ hoti. Kiṃ iminā? Sukhakaraṇatthanti mahājanasannipātanaparissamaṃ akatvā appatarehi sukhakaraṇatthaṃ. Yadi mahāsīmābandhanakāle antarāyo hoti, tattakenapi sukhavihāroti dassanatthaṃ ‘‘paṭhama’’nti vuttanti eke. Tato oraṃ na vaṭṭatīti kathaṃ paññāyatīti? Vīsativaggakaraṇīyaparamattā saṅghakammassa. Kammārahena saddhiṃ ekavīsati bhikkhū ce gaṇhāti, vaṭṭati. Tattakappamāṇaṃ sukhanisajjavasena veditabbaṃ. Tameva nimittaṃ aññepi kittetvā sace bandhanti, vaṭṭatīti eke.

‘‘Evaṃbaddhāsu pana…pe… sīmantarikā hi gāmakhettaṃ bhajatī’’ti na āvāsavasena sāmaggīparicchedo, kintu sīmāvasenevāti dassanatthaṃ vuttaṃ. ‘‘Nimittupagapāsāṇe ṭhapetvā’’ti sañcārimanimittassa tapparato vuttaṃ. Ito paṭṭhāya gaṇṭhipadakkamo hoti – na sakkhissantīti te avippavāsaṃ asallakkhetvā ‘‘samānasaṃvāsakameva samūhanissāmā’’ti vāyāmantā samūhanituṃ na sakkhissanti. ‘‘Ekaratanappamāṇā’’ti suviññeyyantarā hotīti katvā vuttaṃ. Ekaṅgulamattampi vaṭṭateva. Khaṇḍasīmato paṭṭhāya bandhanaṃ āciṇṇaṃ. Āciṇṇakaraṇena vigatasammoho hotīti. Kuṭigeheti kuṭighare bhūmighare. Udukkhalaṃvāti bhūmiudukkhalaṃ viya khuddakāvāṭaṃ. ‘‘Pamukhe’’ti bhūmikuṭiṃ sandhāya vuttanti eke. Heṭṭhā na otaratīti bhittito oraṃ nimittāni ṭhapetvā kittitattā heṭṭhā ākāse na otarati, upari kate pāsādeti attho. Bhittilaggeti bhittinissitake. Ime kira bhittilaggāpi ‘‘ekābaddhā’’ti na vuccanti. Sabbo pāsādo sīmaṭṭho hotīti ekābaddho vā hotu, mā vā. Tālamūlakapabbato nāma anupubbena tanuko. Ākāsapabbhāranti aparikkhepapabbhāraṃ. Susirapāsāṇo nāma leṇaṃ hoti. Antoleṇanti pabbatassa antoleṇaṃ. Dvāraṃ pana sandhāya parato ‘‘orato’’ti vuttaṃ, sabbathāpi sīmato bahileṇena otaratīti adhippāyo.

Mahāsīmaṃ sodhetvāti sīmaṭṭhaṃ dūragatampi sīmagataṃ sīmasambandhaṃva, tasmā taṃ anāmasitvā ṭhātabbanti adhippāyo. Yadi evaṃ ‘‘tannissitakaṃ apanetvā kammaṃ kātuṃ vaṭṭatī’’ti vattabbaṃ. Mahāaṭṭhakathāyampi ‘‘sīmaṃ sodhetvā kātabba’’nti ettakameva vuttaṃ. Mahātherāpi ‘‘sodhetabba’’micceva vadantīti eke. ‘‘Mahāsīmaṃ sodhetvā vā kammaṃ kātabba’’nti ca pāṭho atthi. ‘‘Vuttanayenevā’’ti ca parato vakkhati, tasmā sādhāraṇapāṭhova sundaroti eke. Purimanayepīti khaṇḍasīmāya uṭṭhahitvā mahāsīmāya onatepīti attho. Ukkhipāpetvā kātuṃ na vaṭṭati. Kasmā? Anto ṭhitattā. Rukkhassa heṭṭhā pathavigataṃ mūlaṃ khaṇḍasīmāva hoti, abbohārikaṃ vāti apare. ‘‘Majjhe pana chinne mahāsīmāya ṭhitamūlaṃ mahāsīmameva bhajati, khaṇḍasīmāya ṭhitaṃ khaṇḍasīmameva bhajati tadāyattapathavirasādīhi anuggahitattā’’ti vuttaṃ. ‘‘Sīmāya pacchā uṭṭhitarukkhe nisīditvā kammaṃ kātuṃ vaṭṭati pacchāsīmāyaṃ katagehe viyā’’ti vatvā ‘‘bandhanakāle ṭhitarukkhe nisīditvā kātuṃ na vaṭṭati uparisīmāya agamanato’’ti kāraṇaṃ vadanti. Evaṃ sati bandhanakāle puna ārohaṇaṃ nāma natthi, bandhitakāle eva āruhatīti āpajjati. Pacchā uṭṭhitarukkho pana tappaṭibaddhattā sīmasaṅkhyameva gato, evaṃ pubbe uṭṭhitarukkhopīti gahetabbaṃ. ‘‘Yaṃ kiñcipī’’ti vacanato tiṇādipi saṅgahitaṃ. Mahātherāpi tiṇaṃ sodhetvāva karontīti.

140. Yasmā majjhato koṇaṃ hoti, tasmā ‘‘koṇato koṇa’’nti vuttaṃ. ‘‘Āpattiñca āpajjati acittakattā’’ti vadanti. Pārayatīti ajjhottharati. Kā sā? Sīmā. ‘‘Yā sabbantimena…pe… vahatī’’ti tato heṭṭhimā nāvāsaṅkhyaṃ na gacchatīti katvā vuttanti eke, taṃ na yuttaṃ dutiyapārājike nāvaṭṭhabhaṇḍādhikāre tassāpi adhippetattā. Majjhimapurisassa bhārappamāṇena vuttanti eke. Bhikkhunīnampi nadīpārasīmāsambhavato tāsaṃ ‘‘ekā vā nadīpāraṃ gaccheyyā’’ti vuttadosapariharaṇatthanti ācariyassa takko. Ubhayatthāpi dhuva-saddo gahito. Tena uposathantarāya pariharaṇatthaṃ uposathadivaso niyamatova vutto. Ettha ca nāvā nāma pamāṇayuttā sabbasādhāraṇā thambhanāvā adhippetā, na kullanāvāti no takkoti ācariyo. Rukkhaṃ chinditvā katoti attho. Sace ekaṃ gāmakhettaṃ, sabbanimittānaṃ anto ṭhite bhikkhū hatthapāsagate katvā sammannitabbā. Nānāgāmakhettaṃ ce, anāgamanampi vaṭṭati. Ubhayatīre nimittakittanamattena dīpako saṅgahito na hoti, tasmā dīpake nimittāni kittetabbāneva. ‘‘Nadiyā heṭṭhā nisinnabhikkhu kammaṃ kopeti. Upariyeva hi nadī hotī’’ti vadanti.

Sīmānujānanakathāvaṇṇanā niṭṭhitā.

Uposathāgārādikathāvaṇṇanā

141. ‘‘Yaṃ saṅgho ākaṅkhati vihāraṃ vā…pe… guhaṃ vā’’ti vacanato na kevalaṃ pathaviyaṃyeva, vihārādīnaṃ uparipi sīmā anuññātā hoti uposathakammapadhānattāti siddhaṃ. Tappadhānā sīmāti kathaṃ paññāyatīti ce? Tadadhikārānuññātattā, sammutiyaṃ ‘‘samānasaṃvāsā’’ti ettāvatā siddhe visuṃ ‘‘ekūposathā’’ti vacanato ca. ‘‘Uposathaṃ ṭhapetvā sesakammāni samānasaṃvāsā nāmā’’ti likhitaṃ. ‘‘Ekaṃ samūhanitvā’’ti pāḷipāṭho.

142.Katovassāti ekasīmāya samagge sandhāya vuttaṃ. Aññathā nānāsīmāyaṃ ṭhitānaṃ savanaṃ pamāṇaṃ, ekasīmāyapi hatthapāsaṃ muñcitvā ṭhitānaṃ vā savanameva pamāṇanti aniṭṭhaṃ āpajjati. Tattha sammatāya vā asammatāya vāti uposathāgārasammutiyā, na sīmāsammutiyā. Kathaṃ paññāyatīti? Adhikārato, parato chandadānapaññattito, pārisuddhidānapaññattito ca. Tattha purimaṃ kāraṇaṃ purimaṃ aniṭṭhaṃ nivāreti, pacchimaṃ pacchimanti veditabbaṃ. Uposathamukhanti uposathaṭṭhānaṃ. ‘‘Uposathamukhassāti uposathāgāraṭṭhānassā’’ti likhitaṃ. Yāni kānici nimittāni kittetuṃ vaṭṭetīti idaṃ kathaṃ paññāyatīti? ‘‘Paṭhamaṃ nimittā kittetabbā nimitte kittetvā’’ti ettakameva vuttattā. Paṭhamaṃ vuttattā na vuccantīti ce? Taṃ pana akāraṇaṃ, na hi buddhānaṃ desanāya ālasiyaṃ atthi. Sīmāsamūhananakāle uposathāgāraṃ samūhanitvāva sīmāsamūhananaṃ ijjhatīti eke. Taṃ ayuttaṃ abaddhāya sīmāya uposathāgārasammutisiddhitoti no takkoti ācariyo. Uposathamukhanti uposathāgārassa mukhanti ācariyā. Uposathamukhassa nimittakittanā sīmāya vuttanayena kātabbā. Ekenāpi kittetuṃ vaṭṭatīti eke. ‘‘Pāsādo vā hotu, maṇḍapādīsu vā aññataro. Kammavācāya pana ‘uposathamukha’micceva vattabba’’nti vadanti. ‘‘Porāṇako āvāso nāma mūlāvāso’’ti likhitaṃ. Vadati ghaṭamattā iti hi lakkhaṇaṃ.

Avippavāsasīmānujānanakathāvaṇṇanā

143-4. ‘‘Manamhi vūḷho’’ti vā pāṭho. Tattha manamhi vūḷhoti manaṃ vūḷho amhīti attho. Ṭhapetvā gāmañca gāmūpacārañcāti antaragharasaṅkhātaṃ gāmañca gāmūpacārañca ṭhapetvā. Keci ‘‘parikkhittaṃ gāmaṃ sandhāya ‘gāma’nti vuttaṃ, aparikkhittaṃ sandhāya ‘gāmūpacāra’’nti vadanti, taṃ pana aṭṭhakathāya virujjhati. Tasmā nivesanaracchādayo sandhāya gāmaṃ, parikkhepārahaṭṭhānāni sandhāya ‘‘gāmūpacāra’’nti ca vuttaṃ. Ettha pana anekadhā paṭhanti. Kiṃ tena, pāḷiñca aṭṭhakathañca suṭṭhu upaparikkhitvā yathā samenti, tathā gahetabbaṃ. Bhikkhūnaṃ purimakammavācā na vaṭṭatīti gāmagāmūpacāre antokatvā samānasaṃvāsakasīmāya sammatāya upari avippavāsasīmāsammutiyaṃ yujjati. Yattha pana kevalaṃ araññaṃyeva sammataṃ, tattha kathaṃ na vaṭṭatīti. Tattha ‘‘ṭhapetvā gāmañca gāmūpacārañcā’’ti vacanaṃ na sātthakanti ce? Vuccate – evametaṃ, kintu anussāvanahānippasaṅgato taṃ vacanaṃ vattabbamevāti imināva adhippāyena ‘‘purimakammavācā na vaṭṭatī’’ti vuttaṃ siyā. Ekasmiṃ vā atthe kammavācādvayaābhāvatoti vuttaṃ. ‘‘Na hi te aññamaññassa kamme gaṇapūrakā hontī’’ti vuttattā ubhinnaṃ nānāsaṃvāsakasaṅghānampi ayameva vidhi āpajjeyyāti ce? Nāpajjati paṭiggahasannidhīnaṃ anuññātattā, omasanādipaccayā avisesato, kammapaṭippassaddhimattāpekkhatāya ca. Tassāti bhikkhunisaṅghassa. Na kammavācaṃ vaggaṃ karontīti kammaṃ na kopentīti attho. Etthāti ṭhapetvā gāmanti ettha. ‘‘Yadi bhikkhūnaṃ avippavāsasīmā gāmañca gāmūpacārañca na otarati, atha kasmā gāme sīmābandhanakāle avippavāsaṃ sammannantīti ce? Āciṇṇakappena, na tato aññaṃ kañci atthaṃ apekkhitvā’’ti likhitaṃ. ‘‘Atthato hi sā bahiddhāpi abaddhā eva hotī’’ti vuttaṃ. Antaragāme baddhā samānasaṃvāsasīmā yasmā gāmasaṅkhyaṃ na gacchati, tasmāti eke. Sopi sīmāsaṅkhyameva gacchatīti avippavāsasīmāsaṅkhyaṃ gacchatīti attho. Idaṃ panettha vicāretabbaṃ – gāmaṃ antokatvā baddhāya sīmāya puna avippavāsasammutiyaṃ araññapadese ṭhatvā avippavāsakammavācā kātabbā, udāhu gāme ṭhatvāti? Gāme ṭhatvā katāyapi kappiyabhūmiyā pharatīti. Bahisīme ṭhitasammatadosānulomattā akappiyabhūmiyaṃ ṭhatvā na kātabbāti no takko, esa nayo samūhananepīti ācariyo. Khaṇḍasīmāyaṃ ṭhatvā avippavāsasīmātiādīsu mahāsīmā kira ‘‘avippavāsasīmā’’ti vuttā.

146. ‘‘Yassāyasmato khamati etissā sīmāya samānasaṃvāsāya ekūposathāya samugghāto, so tuṇhassā’’ti andhakapotthake, sīhaḷapotthakesu ca kesuci pāṭho atthi. Kesuci ‘‘samugghāto etissā sīmāyā’’ti paṭhamaṃ likhanti, kesuci ‘‘etissā sīmāya samugghāto’’ti ca.

Gāmasīmādikathāvaṇṇanā

147.Sācāti sā paricchinditvā dinnagāmasīmā ca itarā ca. Sā katamāti ce? ‘‘Pakatigāmā’’tiādimāha. Baddhasīmāsadisāyeva hontīti sā ca hoti itarā ca hotīti adhippāyo, tasmāyeva ‘‘ticīvaravippavāsaparihāraṃ labhatī’’ti ekavacanaṃ kataṃ, taṃ na yuttaṃ ubhinnampi gāmattāti eke. ‘‘Honti, na labhantī’’ti ca bahuvacanampi karontīti. ‘‘Sā ca itarā cā’’ti vuttā ‘‘majjhe bhinditvā dinnagāmasīmā pakatigāmādayo abhinnā’’ti ca vadanti. ‘‘Bhikkhuvasatī’’ti pāṭho, ‘‘vasantī’’ti ca likhitaṃ. ‘‘Athassa ṭhitokāsato’’ti vuttattā ekavacanameva yuttaṃ. Sabbā, bhikkhave, nadī asīmāti kataraṃ sīmaṃ paṭikkhipati? Baddhasīmaṃ, ekādasavipattisīmaññatarappasaṅgatoti ācariyā. Sace paṭhamaṃ sīmāya baddhāya pacchā nadiādayo honti, paṭikkhepoti pasaṅgo āpajjati, tasmā abaddhasīmameva paṭikkhipati. Yathā sabbo gāmo gāmasīmā, tathā sabbā nadī asīmā. Kintu tassa tassa bhikkhuno udakukkhepasīmāti sīmānānattaṃ dassetīti no takkoti ācariyo. Yaṃ majjhimassa purisassa samantā udakukkhepāti pana ekissā nadiyā catuvaggādīnaṃ saṅghānaṃ visuṃ catuvaggakaraṇīyādikammakaraṇakāle sīmāparicchedadassanatthaṃ vuttaṃ. Ticīvarena vippavāsāvippavāsaparicchedadassanatthampi sattabbhantarasīmāya paricchedadassanaṃ viyāti ācariyā, tasmā udakukkhepaparicchedābhāvepi antonadiyaṃ kammaṃ kātuṃ vaṭṭatīti siddhaṃ.

Ayaṃ pana viseso – tattha nāvāgato ce, nāvāyaṃ vuttanayena. Satthagato ce, satthe vuttanayena. So ce atirekacātumāsaniviṭṭho, gāme vuttanayena ticīvarāvippavāso veditabbo. Tatthāpi ayaṃ viseso – sace sattho udakukkhepassa anto hoti, udakukkhepasīmāpamāṇanti eke. Satthova pamāṇanti ācariyā. Sace panettha bahū bhikkhūtiādimhi keci adhiṭṭhānuposathaṃ, keci gaṇuposathaṃ, keci saṅghuposathanti vattukāmatāya ‘‘bahū saṅghā’’ti avatvā ‘‘bhikkhū’’ti vuttaṃ. Ūnakaṃ pana na vaṭṭatīti ettha sīmāsambhedasambhavatoti upatissatthero. Ṭhapente hi ūnakaṃ na ṭhapetabbaṃ. ‘‘Aṭhapetumpi vaṭṭati evā’’ti vuttaṃ. Gacchantiyā panāti ettha ‘‘udakukkhepamanatikkamitvā parivattamānāya kātuṃ vaṭṭatī’’ti likhitaṃ. Aññissā sīmāya ñattītiādi kiṃ sīmato kammavipattibhayā vuttaṃ , udāhu parisatoti? Ekakammassa nānāsīmāya asambhavato sīmatoti. Ekakammassa nānāsīmaṭṭhasaṅghena asambhavato parisatotipi eke. ‘‘Savanaṃ hāpetī’’ti vuttadosappasaṅgatoti no takko. Ekissā hi sīmāya ekaṃ kammaṃ aniṭṭhapento hāpetīti ācariyo.

Bahinaditīre jātarukkhassa antonadiyaṃ paviṭṭhasākhāya vāti ettha ca naditīre khāṇukaṃ koṭṭetvāti ettha ca sace pana setu vā setupādā vā bahitīre patiṭṭhitāti ettha ca sīmāsodhanaṃ nāma gāmasīmaṭṭhe hatthapāsānayanaṃ. Khaṇḍasīmāya uṭṭhitarukkhato viyojetvā kātuṃ vaṭṭati. Kasmā? Tīraṭṭhe rukkhe baddhanāvāya gāmo ādhāroti. ‘‘Ubhatobhāgena gāmasīmaṃ phusitvā ṭhitasetu khaṇḍasīmāmahāsīmāyo phusitvā ṭhitarukkhena upametabbo’’ti ca likhitaṃ. Tattha purimanaye tāva idaṃ vicāretabbaṃ – tādise ṭhāne katakammaṃ kiṃ nadiyaṃ katasaṅkhyaṃ gacchati, udāhu gāmasīmāyaṃ, atha ubhayatthāti? Kiñcettha taṃ ce nadiyaṃ katasaṅkhyaṃ gacchati, udakukkhepasīmāva sodhetabbā, na itarā. Atha gāmasīmāyaṃ katasaṅkhyaṃ gacchati, udakukkhepasīmā na sodhetabbā. Yadi ubhayattha katasaṅkhyaṃ gacchati, dvīsu sīmāsu ekakammaṃ kātuṃ vaṭṭatīti aniṭṭhappasaṅgo āpajjati. Tato ‘‘aññissā sīmāya ñatti, aññissā anussāvanā hotī’’ti idañca ‘‘khaṇḍasīmāmahāsīmaṭṭhānaṃ kāyasāmaggiyā kammaṃ kātuṃ vaṭṭatī’’ti idañcāniṭṭhaṃ āpajjatīti? Ettha vuccate – yathāvuttaṃ kammaṃ ubhayattha katasaṅkhyaṃ gacchati, na ca yathāvuttaṃ aniṭṭhaṃ āpajjati. Kasmā? ‘‘Ñattianussāvanānaṃ ekekasīmāyaṃ pavattattā, kārakabhikkhūnaṃ vā ekekasīmāyaṃ ṭhitattā’’ti vadanti. Ubhayatthāpi ṭhātuṃ sakkuṇeyyatāya pana taṃ akāraṇaṃ. Ekībhāvaṃ upagatasīmaṭṭhāne katattāti idaṃ acalakāraṇaṃ. Ekībhāvaṃ upagatāsu hi dvīsu nadīgāmasīmāsu kammaṃ kātuṃ vaṭṭatīti ca. Sattabbhantarasīmāyaṃ ce nadī hoti, samuddo vā, jātassaro vā. Tesu ṭhitabhikkhu sattabbhantarasīmāyaṃ ṭhitasaṅkhyaṃ na gacchati. Tattha ce nadiādilakkhaṇaṃ appatto dīpako, pāsāṇo, rukkho vā hoti, sattabbhantarasaṅkhyaṃ gacchati. Manussehi vaḷañjanaṭṭhānaṃ ce taṃ hoti, gāmakhettasaṅkhyaṃ gacchati. Kataragāmakhettaṃ? Yato manussā sañcaranti, sabbe ce sañcaranti, visuṃ gāmakhettasaṅkhyaṃ gacchatīti ca ācariyā.

Pacchimanaye sace setu nadīlakkhaṇaṭṭhānaṃ aphusitvā ṭhito, gāmasīmāsaṅkhyaṃ gacchati. Tattha eko ce gāmo, taṃ sodhetvā, dvīsu tīresu sace dve, dvepi gāme sodhetvā kammaṃ kātabbaṃ. Evañhi kataṃ ubhayatra kataṃ hoti. Iminā nayena dvīsu nadīsu, jātassaresu ca ekakammapasiddhi veditabbā. Ayaṃ pana nayo khaṇḍasīmāmahāsīmānampi labbhateva. Sace setu nadīlakkhaṇaṭṭhānaṃ phusitvā ṭhito, udakukkhepasīmāpi sodhetabbā.

Sīmānameva cekattaṃ, vehāsaṭṭhaṃ vinā gato;

Viditvā ekakammassa, sīmato idamādise.

Ekasīmaṃ dvisīmaṃ vā, tisīmaṃ catusīmakaṃ;

Ekakammaṃ siyā tassa, kopo parisato siyāti.

Ayaṃ panettha viseso – nadiyaṃ karontānaṃ udakukkhepato bahi rukkhādisambandho appamāṇaṃ. Gāme karontānaṃ nadiyaṃ sambandharukkhassa udakukkhepato bahi ṭhitabhikkhu appamāṇaṃ, tato oraṃ pamāṇaṃ. Baddhasīmāya sambandharukkhassa baddhasīmāya ṭhitabhikkhu pamāṇanti veditabbaṃ, teneva vuttaṃ ‘‘sīmaṃ sodhetvā kammaṃ kātabba’’nti. ‘‘Sace pana setu vā setupādā vā bahitīre patiṭṭhitā kammaṃ kātuṃ na vaṭṭatī’’ti vacanampi pārohādīsu viya sakalasīmāsodhanameva kātabbanti sādheti, vīmaṃsitabbaṃ. Ativuṭṭhikāle panāti ettha ativuṭṭhi nāma yathā cātumāsikāyāti veditabbā, tasmā catumāsaṃ ativuṭṭhiyeva sace hoti, sabbopi oghena otthaṭokāso nadī eva. Atha ekissāpi ativuṭṭhiyā ogho catumāsaṃ tiṭṭhati, sandati vā, bahitīre patiṭṭhitaoghena otthaṭokāso sabbopi nadī eva. Nadiṃ ottharitvā sandanaṭṭhānato paṭṭhāyāti tameva vā nadiṃ aññaṃ vā apubbaṃ vā padesaṃ attano pavattavasena nadilakkhaṇappattaṃ ottharitvā sandanaṭṭhānato paṭṭhāya vaṭṭati. Gāmanigamasīmaṃ ottharitvāti catumāsappavattiṃ sandhāya vuttaṃ. ‘‘Agamanapatheti tadahu gatapaccāgataṃ kātuṃ asakkuṇeyyake’’ti likhitaṃ. Yaṃ pana andhakaṭṭhakathāyaṃ vuttaṃ, taṃ na gahetabbaṃ. Kasmā? Nadiyampi taṃdosappasaṅgato. Tipusakādīti ettha ādi-saddena kamaluppalādīnipi saṅgahaṃ gacchanti . Sabbopi ajātassaro hoti, gāmasīmāsaṅkhyameva gacchatīti yehi kataṃ, tesaṃ gāmasīmāsaṅkhyaṃ vā, samantato tīraṭṭhagāmehi ce kataṃ, sabbagāmasaṅkhyaṃ vā, aññehi gāmakhettehi asambandhaṭṭhānaṃ ce, visuṃgāmasīmāsaṅkhyaṃ vā gacchatīti attho.

148.Saṃsaṭṭhaviṭapāti iminā āsannattaṃ dīpeti, tena padesasambhindanā idha sambhedoti dīpeti. So pana vaḍḍhanto sīmāsaṅkaraṃ karotīti baddhasīmaṭṭhānappavesanavasena ‘‘ekadesabaddhasīmā’’ti vattabbato saṅkaradoso hoti. Na, bhikkhave, sīmāya sīmā sambhinditabbāti ettha ‘‘paṭhamaṃ baddhasīmāya pacchā attanā bandhitabbasīmā na sambhinditabbā’’ti eke adhippāyaṃ saṃvaṇṇayanti. Paṭhamaṃ sammatasīmāyaṃ sambhedābhāvato svādhippāyo ajjhottharaṇena yujjati, tasmā pacchā bandhitabbasīmāya paṭhamaṃ baddhasīmā na sambhinditabbā. Sakalaṃ vā ekadesato vā nimittānaṃ antokaraṇena paṭhamaṃ baddhasīmāya sīmantarike akittetvā sammannanato hi sambhindati nāma, paresaṃ baddhasīmaṃ sakalaṃ vā ekadesato vā nimittānaṃ antokaraṇena ajjhottharati nāma, tenevāha ‘‘sīmaṃ sammannantena sīmantarikaṃ ṭhapetvā’’tiādi. Tassattho – paṭhamaṃ baddhasīmāya sīmantarikaṃ pacchā bandhitabbasīmāya nimittabhūtaṃ ṭhapetvā pacchā sīmaṃ sammannitunti. Imā dvepi vipattiyo bhikkhubhikkhunīsīmānaṃ aññamaññaṃ na sambhavanti. So pana vaḍḍhanto sīmāsaṅkaraṃ karotīti ettha kevalaṃ sīmāsaṅkarameva karoti. Tasmiṃ katakammāni na kuppantīti keci, taṃ nayuttaṃ sākhāpārohachedanasīmāsodhanānaṃ vuttattā. Idaṃ sabbaṃ suṭṭhu vicāretvā garukule payirupāsitvā gahetabbayuttakaṃ gahetabbaṃ, itaraṃ chaḍḍetabbaṃ.

Uposathabhedādikathāvaṇṇanā

149. ‘‘Dveme , bhikkhave, uposathā’’ti tadā sāmaggīuposathassa ananuññātattā vuttaṃ. Sāmaggīuposathassa pubbakicce ‘‘ajjuposatho sāmaggī’’ti vattabbaṃ, na ca kammavācāya bhagavatā payogo dassito, pāḷinayato aṭṭhakathācariyehi uddisitabbakkamo dassito. Tathā pañcannaṃ pātimokkhuddesānaṃ uddesakkamo siddhoti veditabbaṃ. Tayo vā dve vā pātimokkhaṃ uddisanti, adhammena samaggaṃ nāma hotīti ettha kāmaṃ saṅghassa sāmaggī nāma hoti vaggakathāya yathākammaṃ sāmaggīvavatthānato. Tathāpi vaggapaṭipakkhabhāvena samaggaṃ, samaggapaṭipakkhabhāvena ca vaggaṃ nāma kataṃ. Āveṇikato vā gaṇakammādisambhavato, tassa ca samaggavaggabhāvasambhavato vuttanti veditabbaṃ. Dhammena vagganti ettha pārisuddhikaraṇaṃ dhammikaṃ, saṅghasseva chandāgamanaṃ, na gaṇassāti katvā vaggaṃ nāma hoti. ‘‘Ekavāraṃ kataṃ sukataṃ, āpattiṃ pana āpajjati, puna kātuṃ na labhantī’’ti vadanti. ‘‘Pañcasu ekassa chandaṃ āharitvā catūhi pātimokkhaṃ uddisituṃ vaṭṭatī’’ti vadanti, taṃ yuttaṃ, chandahārake bhikkhūnaṃ santikaṃ patte tena saṅgho pahoti, tasmā chando saṅghappatto hotīti katvā vuttaṃ.

Pātimokkhuddesakathāvaṇṇanā

150.Mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) ‘‘suṇātu me, bhante, saṅgho…pe… āvikatā hissa phāsu hoti, tatthāyasmante pucchāmi…pe… tasmā tuṇhī. Evametaṃ dhārayāmī’ti vatvā ‘uddiṭṭhaṃ kho āyasmanto nidāna’ntiādinā nayena avasese sutena sāvite uddiṭṭho hotī’’ti vuttattā ‘‘evametaṃ dhārayāmīti sutā kho panāyasmantehī’’ti ettha ‘‘dhārayāmī’’ti vatvā ‘‘uddiṭṭhaṃ kho āyasmanto nidāna’’nti vacanaṃ saṃkhittanti gahetabbaṃ, teneva khuddakapeyyālavasena likhitaṃ. Evaṃ mātikāṭṭhakathāyampi ‘‘āvikatā hissa phāsu hoti, tatthāyasmante’’ti etthāpi ‘‘uddiṭṭhaṃ kho āyasmanto nidāna’’nti vacanaṃ saṃkhittanti gahetabbanti eke. Keci ‘‘avivadamānehi sikkhitabba’nti vutte nidānuddeso niṭṭhito nāma hoti, tasmā anāvikaronto āpattiṃ āpajjatī’’ti vadanti, taṃ na yuttaṃ. Kasmā? ‘‘Nidānaṃ uddisitvā’’ti niṭṭhānavacanena hi nidānassa niṭṭhitabhāvo vutto, nidānāvasāne ca āpatti vuttāti. ‘‘Sarabhaññaṃ nāma sarena bhaṇana’’nti likhitaṃ. Sajjhāyaṃ adhiṭṭhahitvāti ‘‘sajjhāyaṃ karomī’’ti cittaṃ uppādetvā. ‘‘Āpucchāmīti vuttamattena kathetuṃ vaṭṭatī’’ti vadanti. Taṃ tuṇhībhāve yujjati. ‘‘Athāpi lābhādinā abhibhūto vāreti, taṃ na pamāṇa’’nti vadanti. Eseva nayoti kathento yadi vicchindati, puna āpucchitabbanti.

Adhammakammapaṭikkosanādikathāvaṇṇanā

154.‘‘Tesaṃanupaddavatthāyā’’ti saṅgho saṅghassa kammaṃ na karoti, aññopi upaddavo bahūnaṃ hoti, tasmā vuttaṃ.

Pātimokkhuddesakaajjhesanādikathāvaṇṇanā

155. ‘‘Therādhikaṃ pātimokkha’’nti vatvāpi pacchā avisesena ‘‘yo tattha byatto paṭibalo, tassādheyya’’nti vuttattā ‘‘bhante’’ti vacanaṃ therassāpi atthīti siddhaṃ hoti. ‘‘Gacchāvuso saṃkhittena vā vitthārena vā’’ti vacanato asatipi antarāye thāmaṃ pamāṇanti siddhaṃ hoti.

Disaṃgamikādivatthukathāvaṇṇanā

163. ‘‘Sacassa saddhiṃcarā bhikkhuupaṭṭhākā atthī’’ti pāṭho. ‘‘Utuvasseti utusaṃvacchare hemantagimhesū’’ti likhitaṃ.

Pārisuddhidānakathāvaṇṇanā

164.Pārisuddhiṃ dammīti ‘‘sāpattiko therānaṃ deti, sampajānamusāvāde dukkaṭaṃ sambhavatī’’ti ācariyena likhitaṃ. Kiṃ nu kho kāraṇaṃ? Sampajānamusāvādena dukkaṭāpatti nāma kevalaṃ bhagavatā vuttattā akiriyasamuṭṭhānā hotīti. ‘‘Pārisuddhiṃ dammī’’ti ettha pana kiriyā paññāyati, tasmā sampajānamusāvāde pācittiyaṃ viya dissati, suṭṭhu upaparikkhitabbaṃ. Mahantā hi te ācariyā nāma. Tattha ‘‘dammī’’ti attano uposathakammanibbattinimittaṃ vuttaṃ. ‘‘Harā’’ti ca ‘‘ārocehī’’ti ca hārakassa anārocanapaccayā dukkaṭamocanatthaṃ vuttaṃ. Eseva nayo chandadānepi. Tattha ‘‘dammī’’ti attano cittasāmaggidīpanavacanaṃ, sesaṃ vuttanayameva, evaṃ upatissatthero vaṇṇeti. Atha vā paṭhamaṃ samaggabhāvaṃ sandhāya, dutiyaṃ pacchā vidhātabbabhāvaṃ, tatiyaṃ chandahārakassa dukkaṭamocanatthaṃ vuttaṃ. Ubhayatthāpi ‘‘saṅghappatto pakkamatī’’tiādivacanato saṅghe samagge eva chandapārisuddhidānaṃ ruhati, nāsamaggeti siddhaṃ. ‘‘Saṅghappatto ukkhittako paṭijānāti, āhaṭā hoti pārisuddhī’’tiādivacanato ukkhittakādīnampi chandapārisuddhidānaṃ ruhatīti siddhaṃ, tañca kho pakatattasaññāya, no aññathāti takko. Jānitvā sāmaṇerassa dinne na yāti, āpatti ca, ajānitvā dinne yāti ca, anāpattīti eke. Biḷālasaṅkhalikā nāma pārisuddhīti ettha saṅkhalikā nāma anantarena sambajjhati, aññena ca saṅkhalikenāti kevalaṃ saṅkhalikā pārisuddhi nāma hotīti upatissatthero. Evaṃ sante visesanaṃ niratthakaṃ hoti. Biḷālasaṅkhalikā baddhāva hoti antogehe eva sampayojanattā. Yathā sā na katthaci gacchati, tathā sāpi na katthaci gacchatīti kira adhippāyo.

Chandadānādikathāvaṇṇanā

165-7. ‘‘Chandaṃ datvā khaṇḍasīmaṃ vā sīmantarikaṃ vā bahisīmaṃ vā gantvā āgato bhikkhu kammaṃ na kopeti, tasmā gamikabhikkhūnaṃ chandaṃ gaṇhitvā khaṇḍasīmaṃ bandhitvā puna vihārasīmaṃ bandhituṃ tesaṃ chandaṃ na gaṇhantī’’ti vadanti. ‘‘Muhuttaṃ ekamantaṃ hothā’’tiādivacanato yaṃ kiñci bhikkhukammaṃ gahaṭṭhādīsu hatthapāsagatesu na vaṭṭatīti siddhaṃ. Nissīmanti bahisīmaṃ. Tassa sammutidānakiccaṃ natthīti tasmiṃ satipi vaṭṭatīti attho. Āsanena saha udakanti attho. Pannarasopīti api-saddo cātuddasiṃ sampiṇḍeti, tena vuttaṃ mahāaṭṭhakathāyaṃ ‘‘yadi no eta’’nti. ‘‘Ajja me uposatho pannaraso’’ti adhiṭṭhānaṃ sadā na kiñci, na aññathāti eke.

Āpattipaṭikammavidhikathādivaṇṇanā

169-170.Paṭidesemīti yāya kāyaci bhāsāya vutte desanā ca paṭiggaho ca hotiyeva diṭṭhāvikammena visuddhiyā vuttattāti keci. Vematikena ‘‘ahaṃ, bhante, ekissā thullaccayāpattiyā vematiko, yadā nibbematiko bhavissāmi, tadā taṃ āpattiṃ paṭikarissāmī’’ti vattabbaṃ. Evaṃ kate yāva nibbematiko na hoti, tāva sabhāgāpattiṃ paṭiggahetuṃ na labhati, aññesañca kammānaṃ parisuddho nāma hoti. Puna nibbematiko hutvā desetabbaṃ. Na cāti neva pāḷiyaṃ na aṭṭhakathāyaṃ atthi, desite pana doso natthīti. Tathā itovuṭṭhahitvā taṃ āpattiṃ paṭikarissāmīti ettha ca sakalasaṅghe sabhāgāpattiṃ āpanne, vematike ca. Tathā ca ‘‘sabbo saṅgho sabhāgāpattiṃ āpajjitvā yadā suddhaṃ passissatī’’ti, ‘‘tadā tassa santike taṃ āpattiṃ paṭikarissatī’ti vatvā ‘uposathaṃ kātuṃ labhatī’’ti ca likhitaṃ.

Anāpattipannarasakādikathāvaṇṇanā

172-3. ‘‘Atthaññe’’ti pubbavāre, ‘‘athaññe’’ti pacchāvāre pāṭho. Sīmaṃ okkante vā okkamante vā passanti. Dhammasaññino pana aññāṇena honti. ‘‘Vematikapannarasakaṃ uttānamevā’’ti pāṭho.

Sīmokkantikapeyyālakathāvaṇṇanā

178. ‘‘Na akāmā dātabbā’’tivacanato icchāya sati dātabbāti siddhaṃ.

Liṅgādidassanakathāvaṇṇanā

180.Nābhivitarantīti ettha laddhinānāsaṃvāsakā kira te. Kammanānāsaṃvāsakañhi diṭṭhiṃ paṭinissajjāpetvā tassa osāraṇakammaṃ kātabbaṃ. Evañhi kate tena saddhiṃ uposathaṃ kātuṃ vaṭṭati. Itarena laddhinissajjanamattena kātunti vuttaṃ. Āpattiyā adassane appaṭikamme ukkhittakañca diṭṭhiyā appaṭinissagge ukkhittakañca jānitvā tena saddhiṃ karontassa pācittiyaṃ, tasmā ime ukkhittānuvattakāti veditabbāti eke.

Nagantabbagantabbavārakathāvaṇṇanā

181.Na gantabboti kiṃ sandhāya? ‘‘Aññatra saṅghenā’’ti vacanato yasmiṃ vihāre sataṃ bhikkhū viharanti, te sabbe kenacideva karaṇīyena dasa dasa hutvā visuṃ visuṃ nānāudakukkhepasīmādīsu ṭhatvā uposathaṃ kātuṃ labhanti. Navakammasālādikā nānāsīmākoṭi uposathādhiṭṭhānatthaṃ sīmāpi nadīpi na gantabbā. Garukaṃ pātimokkhuddesaṃ vissajjitvā lahukassa akattabbattā ‘‘aññatra saṅghenā’’ti vacanaṃ sādheti. Tattha ‘‘yasmiṃ āvāse uposathakārakā …pe… akatvā na gantabbo’’ti vacanato vissaṭṭhauposathāpi āvāsā gantuṃ vaṭṭatīti siddhaṃ. ‘‘Tato pārisuddhiuposathakaraṇatthaṃ vissaṭṭhauposathā gantuṃ vaṭṭati, khaṇḍasīmaṃ vā pavisitunti apare vadantī’’ti vuttaṃ. Iminā neva uposathantarāyoti ‘‘attano uposathantarāyo’’ti likhitaṃ.

Vajjanīyapuggalasandassanakathāvaṇṇanā

183. ‘‘Antimavatthuṃ ajjhāpannassa nisinnaparisāya kalahādibhayena nāhaṃ karissāmī’’ti cittaṃ uppādetvā nisīdituṃ vaṭṭati. Aññakamme tassa nisinnaparisāya āpatti natthīti eke. ‘‘Na ca, bhikkhave, anuposathe uposatho kātabbo aññatra saṅghasāmaggiyā’’ti (mahāva. 183) vacanato sāmaggīdivaso anuposathadivasoti atthato vuttaṃ viya dissati. ‘‘Dveme, bhikkhave, uposathā’’ti vuttavacanavasenetaṃ vuttaṃ, aññathā parivārapāḷiyā virujjhatīti ācariyā. Cātuddasiyaṃ, pannarasiyaṃ vā ce saṅgho samaggo hoti, ‘‘ajjuposatho sāmaggī’’ti avatvā pakatinīhāreneva kattabbanti dassanatthaṃ yathādesanā katāti no takko. Aññathā yathāvuttadvaye ce sāmaggī hoti, tattha uposathaṃ akatvā anuposathadivase eva sāmaggīuposatho kātabboti āpajjati. Aññathā pubbe paṭisiddhattā idāni paṭisedhanakiccaṃ natthi. ‘‘Na, bhikkhave, devasikaṃ pātimokkhaṃ uddisitabba’’nti (mahāva. 136) pubbe hi vuttaṃ. Atha vā ‘‘anujānāmi, bhikkhave, uposathe pātimokkhaṃ uddisitu’’nti pubbe vuttattā ‘‘sakiṃ pakkhassa cātuddase vā pannarase vā’’ti ca ‘‘dveme, bhikkhave, uposathā’’ti (mahāva. 149) ca pacchā vuttattā tato aññasmiṃ divase uposatho na kātabboti atthato āpannaṃ aniṭṭhaṃ, sati saṅghasāmaggiyā añño divaso pakativasena anuposathopi uposathadivaso nāma hotīti dassanavasena nivāretumpi evaṃdesanā katāti veditabbā.

Uposathakkhandhakavaṇṇanā niṭṭhitā.

3. Vassūpanāyikakkhandhakavaṇṇanā

Vassūpanāyikānujānanakathāvaṇṇanā

184.Mahāaṭṭhakathāyampi ‘‘saṅkāsayissantī’’ti pāṭho, dīpavāsino ‘‘saṅkāpayissantī’’ti paṭhanti kira. ‘‘Kati nu kho vassūpanāyikā’’ti cintāyaṃ ‘‘kiṃ nimitta’’nti vutte ‘‘anujānāmi, bhikkhave, vassaṃ upagantu’’nti yaṃ vassūpagamanaṃ vuttaṃ, taṃ ‘‘imaṃ temāsaṃ vassaṃ upemī’’ti vatvā upagantabbaṃ. Vassānamāsā ca cattāro. Tattha paṭhamaṃ temāsaṃ, pacchimaṃ temāsanti duvidhaṃ temāsaṃ. Tenāyaṃ tesaṃ bhikkhūnaṃ cintā ahosi.

Vassānecārikāpaṭikkhepādikathāvaṇṇanā

185.Anapekkhagamanena vā aññattha aruṇaṃ uṭṭhāpanena vā āpatti veditabbāti ettha paṭhamaṃ tāva so sattāhaṃ anāgatāya pavāraṇāya sakaraṇīyo pakkamati. ‘‘Āgaccheyya vā so, bhikkhave, bhikkhu taṃ āvāsaṃ na vā āgaccheyya, tassa, bhikkhave, bhikkhuno purimikā ca paññāyati, paṭissave ca anāpattī’’ti vacanato oraṃ sandhāya vuttanti veditabbaṃ. Tathā hi ‘‘so tadaheva akaraṇīyo pakkamati, sakaraṇīyo pakkamati, tassa, bhikkhave, bhikkhuno purimikā ca na paññāyati, paṭissave ca āpatti dukkaṭassā’’ti (mahāva. 207) vuttaṃ.

Sattāhakaraṇīyānujānanakathāvaṇṇanā

187-8. Dutiyaṃ pana ‘‘so taṃ sattāhaṃ bahiddhā vītināmeti, tassa, bhikkhave, bhikkhuno purimikā ca na paññāyati, paṭissave ca āpatti dukkaṭassā’’ti vacanato sattāhato paraṃ veditabbaṃ. Tathā hi ‘‘so taṃ sattāhaṃ anto sannivattaṃ karoti, tassa, bhikkhave, bhikkhuno purimikā ca paññāyati, paṭissave ca anāpattī’’ti (mahāva. 207) vuttaṃ. Satipi kāraṇadvaye vassacchedakāraṇābhāve āpatti veditabbā, tasmā tīṇipi etāni vacanāni yathāsambhavaṃ yojitāni viggahāni honti. Tīṇi parihīnānīti tāsaṃ natthitāya.

Pahiteyevaanujānanakathāvaṇṇanā

199. ‘‘Anujānāmi bhikkhave, saṅghakaraṇīyena gantuṃ, sattāhaṃ sannivatto kātabbo’’ti vacanato antovasse saṃhārikabhāvena gantuṃ vaṭṭati. Tattha dhammachandavasenapi āgate saṅghassa āyamukhaṃ vinassati. Tato ‘‘senāsanāni katvā’’ti ca vuttaṃ. Āgatanti āgamanaṃ. Bhāvettha tapaccayoyaṃ. Saṅghakaraṇīyena gantunti ettha ‘‘senāsanapaṭisaṃyuttesu eva saṅghakaraṇīyesu, na aññesū’’ti dhammasiritthero vadati kira. Aṭṭhakathāyampi taṃ padaṃ uddharitvā ‘‘yaṃ kiñci uposathāgārādīsu senāsanesū’’tiādinā senāsanameva dassitaṃ, tasmā upaparikkhitabbaṃ.

Animantitena gantuṃ na vaṭṭatīti tassa ratticchedo ca dukkaṭāpatti ca hoti, taṃ ‘‘vassacchedo’’ti ca vadanti. Nimantitoyeva nāma hotīti ettha upāsakehi ‘‘imasmiṃ nāma divase dānādīni karoma, sabbe sannipatantū’’ti katāyapi katikāya gantuṃ vaṭṭati. Pavāraṇāya navamito paṭṭhāya paṃsukūlikacīvaraṃ pariyesituṃ kāvīrapaṭṭane viya sabbesaṃ gantuṃ vaṭṭati anusaṃvaccharaṃ niyamato upāsakehi sajjitvā ṭhapanato. Vuttampi cetaṃ andhakaṭṭhakathāyaṃ ‘‘bhikkhusaṅghena vā katikā katā ‘samantā bhikkhū gacchantū’ti, ghosanaṃ vā kataṃ upāsakehi, tattha gacchantassa ratticchedo natthīti tathā ‘anusaṃvaccharaṃ āgacchantū’ti sakiṃ nimantitepi vaṭṭatī’’ti ca ‘‘cīvarakālato paṭṭhāya niyamaṃ katvā samantato āgatānaṃ sajjetvā dānato kāvīrapaṭṭane ghosetvā karaṇākāro paññāyatīti apare’’ti ca. Ācariyā pana evaṃ na vadanti.

Antarāyeanāpattivassacchedakathāvaṇṇanā

201. ‘‘Sace dūraṃ gato hoti, sattāhavārena aruṇo uṭṭhāpetabbo’’ti vacanato ‘yasmiṃ antarāye sati vassacchedaṃ kātuṃ vaṭṭati, tasmiṃ antarāyeva vassacchedamakatvā sattāhakaraṇīyena vītināmetuṃ vaṭṭatīti dīpitanti apare’’ti vuttaṃ. Vinayadharā pana na icchanti, tasmā ‘‘sattāhavārena aruṇo uṭṭhāpetabbo’’ti idaṃ tatruppādādinimittaṃ vuttanti veditabbaṃ. Taṃ sandhāya ‘‘ācariyā pana evaṃ na vadantī’’ti vuttaṃ. Gāvuṃvāti balibaddhaṃ vā. Bahisīmāya ṭhitānanti tehi khaṇḍasīmāya ṭhitehipīti upatissatthero. Vassacchede assa vassacchedassa. Vihārā aññattha vuṭṭhāpentehi tattheva sannipatitvā ‘‘iminā ca iminā ca kāraṇena imasmiṃ nāma padese imaṃ vihāraṃ netvā vuṭṭhāpemā’’ti anussāvetvāva kātabbanti.

Vajādīsuvassūpagamanakathāvaṇṇanā

203.Vajena saddhiṃ gatassa vassacchede anāpattīti vassacchedo na hotīti kira adhippāyo. Satthassa avihārattā ‘‘imasmiṃ vihāre’’ti avatvā ‘‘idha vassaṃ upemī’’ti ettakaṃ vattabbaṃ. ‘‘Satthe pana vassaṃ upagantuṃ na vaṭṭatīti ‘imasmiṃ vihāre imaṃ temāsa’nti vā ‘idha vassaṃ upemī’ti vā na vaṭṭati, ālayakaraṇamatteneva vaṭṭatīti adhippāyo’’ti likhitaṃ. Taṃ pana aṭṭhakathāya virujjhati. ‘‘Idha vassaṃ upemīti tikkhattuṃ vattabba’’nti hi vuttaṃ. Aṭṭhakathāvacanampi pubbāparaṃ virujjhatīti ce? Na, adhippāyājānanato. Sattho duvidho ṭhito, sañcāroti. Tattha ṭhite kuṭikāya ‘‘idha vassaṃ upemī’’ti vatvā vasitabbaṃ. Idañhi sandhāya ‘‘anujānāmi, bhikkhave, satthe vassaṃ upagantu’’nti vuttaṃ, sañcārimhi pana satthe kuṭikāya abhāvato vassaṃ upagantuṃ na vaṭṭati. Sati sivikāya vā sakaṭakuṭikāya vā vaṭṭati, tathā vajepi. Tīsu ṭhānesu bhikkhuno natthi vassacchede āpatti.

Pavāretuñca labhatīti etthāyaṃ vicāraṇā – ‘‘anujānāmi, bhikkhave, yena vajo, tena gantu’’nti idaṃ kiṃ vassarakkhaṇatthaṃ vuttaṃ, udāhu vassacchedāpattirakkhaṇatthanti? Kiñcettha yadi vassarakkhaṇatthaṃ, ‘‘na, bhikkhave, asenāsanikena vassaṃ upagantabba’’nti idaṃ virujjhati. Atha vassacchedāpattirakkhaṇatthaṃ vuttanti siddhaṃ na so pavāretuṃ labhatīti, kā panettha yutti? Yato ayameva tividho pavāretuṃ labhati, netaro. Vāḷehi ubbāḷhādiko hi upagataṭṭhānāpariccāgā labhati. Pariccāgā na labhatīti ayamettha yutti. Yena gāmo, tattha gatopi pavāretuṃ labhatīti ekenāti ācariyo. Yo hi pubbe ‘‘idha vassaṃ upemī’’ti na upagato, ‘‘imasmiṃ vihāre’’ti upagato, so ca pariccatto. Aññathā vinā vihārena kevalaṃ gāmaṃ sandhāya ‘‘idha vassaṃ upemī’’ti upagantuṃ vaṭṭatīti. Āpajjatūti ce? Na, ‘‘anujānāmi, bhikkhave, vaje satthe nāvāya vassaṃ upagantu’’nti vacanaṃ viya ‘‘gāme upagantu’’nti vacanābhāvato. Yasmā ‘‘tīsu ṭhānesu bhikkhuno natthi vassacchede āpattī’’ti vacanaṃ tattha vassūpagamanaṃ atthīti dīpeti tadabhāve chedābhāvā, tasmā ‘‘satthe pana vassaṃ upagantuṃ na vaṭṭatī’’ti kuṭiyā abhāvakālaṃ sandhāya vuttanti siddhaṃ. Tīsu ṭhānesu bhikkhuno natthi vassacchede āpattīti ‘‘tehi saddhiṃ gacchantasseva natthi, virujjhitvā gamane āpatti ca, pavāretuñca na labhatī’’ti likhitaṃ, tasmā yaṃ vuttaṃ aṭṭhakathāyaṃ ‘‘atha sattho antovasseyeva bhikkhunā patthitaṭṭhānaṃ patvā atikkamati…pe… antarā ekasmiṃ gāme tiṭṭhati vā vippakirati vā’’tiādi, taṃ ettāvatā virujjhitvā gatānampi virujjhitvā gamanaṃ na hoti, tasmā pavāretabbanti dassanatthanti veditabbaṃ.

Tattha ‘‘padaracchadanaṃ kuṭiṃ katvā upagantabba’’nti vacanato senāsanatthāya rukkhaṃ āruhituṃ vaṭṭatīti siddhaṃ hoti, na pāḷivirodhatoti ce? Na, tappaṭikkhepeneva siddhattā, imassa idha punapi paṭikkhepanato. ‘‘Na, bhikkhave, asenāsanikena vassaṃ upagantabba’’nti iminā paṭikkhepena siddhe ‘‘na, bhikkhave, ajjhokāse vassaṃ upagantabba’’nti paṭikkhepo viya siyāti ce? Na, ajjhokāsassa asenāsanabhāvānumatippasaṅgato. Ajjhokāso hi ‘‘ajjhokāse palālapuñje’’ti vacanato senāsananti siddhaṃ. Catusālaajjhokāse vasantopi ‘‘catusālāya vasatī’’ti vuccati, tasmā tattha vaṭṭatīti āpajjati, tasmā idha asenāsaniko nāma attanā vā parena vā attano nibaddhavāsatthaṃ apāpitasenāsanikoti veditabbaṃ. Aññathā dvinnaṃ paṭikkhepānaṃ aññatarātirekatā ca rukkhamūlepi nibbakosepi vassaṃ upagantuṃ vaṭṭatīti ca, apāpitasenāsanikenāpi gabbhe vasituṃ vaṭṭatīti ca āpajjati, sadvārabandhameva senāsanaṃ idha adhippetanti kathaṃ paññāyatīti ce? Nidānato. Ayañhi asenāsanikavassūpagamanāpatti ‘‘tena kho pana samayena bhikkhū asenāsanikā vassaṃ upagacchanti, sītenapi uṇhenapi kilamantī’’ti imasmiṃ nidāne paññattā, tasmā sītādipaṭikkhepameva idha senāsananti adhippetabbanti siddhaṃ. Evaṃ sante siddhaṃ pubbapakkhanidassananti ce? Na, pubbe aparatthapavattisūcanato. Dutiyajjhānaniddese ‘‘vitakkavicārānaṃ vūpasamā avitakkaṃ avicāra’’nti (dī. ni. 1.228; ma. ni. 1.271) vacanāni nidassanaṃ. Ajjhokāsapaṭikkhepanidānena bahiajjhokāsova paṭikkhitto, na catusālādimajjhagato ajjhokāsoti āpajjati, tasmā na nidānaṃ pamāṇanti ce? Na, niyamato. Kiñci hi sikkhāpadaṃ nidānāpekkhaṃ hotīti sādhitametaṃ. Idaṃ sāpekkhaṃ, idaṃ anapekkhanti kathaṃ paññāyati, na hi ettha ubhatovibhaṅge viya sikkhāpadānaṃ padabhājanaṃ, anāpattivāro vā atthīti? Idhāpi desanāvidhānato paññāyati. ‘‘Deve vassante rukkhamūlampi nibbakosampi upadhāvantī’’ti hi imehi dvīhi nidānavacanehi bahi vā anto vā sabbaṃ ovassakaṭṭhānaṃ idha ajjhokāso nāma. Anovassakaṭṭhānampi anibbakosameva idha icchitabbanti siddhaṃ hoti. Tena na upagantabbanti na ālayakaraṇapaṭikkhepo, ‘‘idha vassaṃ upemī’’ti vacanapaṭikkhepo. Chavasarīraṃ dahitvā chārikāya, aṭṭhikānañca atthāya kuṭikā karīyatīti andhakaṭṭhakathāvacanaṃ. ‘‘Ṭaṅkitamañcoti kasikuṭikāpāsāṇaghara’’nti likhitaṃ. ‘‘Akavāṭabaddhasenāsane attano pāpite sabhāgaṭṭhāne sakavāṭabaddhe vasati ce, vaṭṭatī’’ti vuttaṃ. Payogopi atthi, ‘‘asenāsanikena vassaṃ na upagantabba’’nti pāḷi ca aṭṭhakathā ca, tasmā upaparikkhitabbaṃ.

Adhammikakatikādikathāvaṇṇanā

205.Mahāvibhaṅge vuttanti ettha ayaṃ andhakaṭṭhakathāvacanaṃ ūnapannarasavassena sāmaṇerena idha vihāre na vatthabbā, na paṃsukūlaṃ āhiṇḍitabbaṃ, na coḷabhikkhā gahetabbā, na aññavihāre bhuñjitabbaṃ, na aññassa bhikkhussa vā bhikkhuniyā vā santakaṃ bhuñjitabbaṃ, aññamaññaṃ neva ālapeyyāma na sallapeyyāma, na sajjhāyitabbaṃ, mattikāpattena vaṭṭati, na aparipuṇṇaparikkhārassa vāsoti.

206.Musāvādoti visaṃvādo adhippeto. Keci ‘‘visaṃvādanavasena paṭissuṇitvāti vutta’’nti ca, ‘‘rañño vuttavacanānurūpato musāvādoti gahaṭṭhā gaṇhantīti vutta’’nti ca vadanti.

207.‘‘Purimikāca na paññāyati. Kasmā? ‘Dutiye vasāmī’ti citte uppanne paṭhamasenāsanaggāho paṭippassambhati. Puna ‘paṭhame eva vasāmī’ti citte uppanne dutiyo paṭippassambhati. Ubhayāvāse vidhānaṃ natthī’’ti likhitaṃ. Porāṇagaṇṭhipade pana ‘‘paṭhamaṃ gahitaṭṭhāne avasitvā aññasmiṃ vihāre senāsanaṃ gahetvā dvīhatīhaṃ vasati, tato paṭhamaggāho paṭippassambhatīti purimikā ca na paññāyati. Pacchimaggāho na paṭippassambhati. Idañhi divasavasena paṭippassambhanaṃ nāma hoti. Atha pacchimaṃ temāsaṃ aññasmiṃ vasati, purimikā ca na paññāyati, idaṃ senāsanaggāhānaṃ vasena paṭippassambhanaṃ nāmā’’ti vuttaṃ. Ubhopete atthavikappā idha nādhippetā. Yatthāyaṃ paṭissuto, tattha purimikā ca na paññāyati, paṭissave ca āpatti dukkaṭassa. Kattha pana purimikā paññāyatīti? Antarāmagge dvīsu āvāsesu yattha tadaheva pacchimaggāho, tattha paṭhamaṃ gahitaṭṭhāne sattāhakaraṇīyena gacchato na vassacchedo, so tadaheva akaraṇīyo pakkamatītiādimhi ‘‘karaṇīyaṃ nāma sattāhakaraṇīya’’nti likhitaṃ.

Pāḷimuttakaratticchedavinicchaye ‘‘dhammassavanādī’’ti vuttaṃ. Ādimhi catūsu vāresu nirapekkhapakkamanassādhippetattā ‘‘sattāhakaraṇīyenā’’ti na vuttaṃ tasmiṃ sati nirapekkhagamanābhāvato. Tattha purimā dve vārā vassaṃ anupagatassa vasena vuttā, tasmā upagatassa tadaheva sattāhakaraṇīyena gantvā antosattāhaṃ āgacchato na vassacchedoti siddhaṃ. Pacchimā dve vārā upagatassa nirapekkhagamanavasena vuttā, ‘‘sattāhaṃ anāgatāya pavāraṇāya sakaraṇīyo pakkamatī’’ti tato bahiddhā sattāhaṃ vītināmentassa vassacchedoti dassanatthaṃ vuttaṃ. Tattha ‘‘akaraṇīyo pakkamatī’’ti vacanābhāvā vinā ratticchedakāraṇena gantuṃ na vaṭṭatīti siddhaṃ. Pavāretvā pana gantuṃ vaṭṭati pavāraṇāya taṃdivasasannissitattā. Tattha na vā āgaccheyyāti antarāyena. Ācariyo pana ‘‘na puna idhāgacchāmī’ti nirapekkhopi sakaraṇīyova gantuṃ labhatīti dassanatthaṃ akaraṇīyo’ti na vutta’’nti vadati. ‘‘Sīhaḷadīpe kira cūḷapavāraṇā nāma atthi, taṃ pavāraṇaṃ katvā yathāsukhaṃ sakaraṇīyā gacchanti, payogañca dassentī’’ti vuttaṃ. ‘‘Tattha cha aruṇā antovasse honti , eko bahi, tasmā so temāsaṃ vuttho hotīti apare’’ti ca, ‘‘ācariyo evaṃ na vadatī’’ti ca vuttaṃ. Sabbattha vihāraṃ upetīti attano vassaggena pattagabbhaṃ upetīti porāṇā. Asatiyā pana vassaṃ na upetīti ettha ‘‘imasmiṃ vihāre imaṃ temāsa’’nti avacanena. ‘‘Aṭṭhakathāyaṃ vuttaratticchedakāraṇaṃ vinā tirovihāre vasitvā āgacchissāmīti gacchatopi vassaccheda’’nti likhitaṃ.

208.Paṭissuto hoti pacchimikāyāti antarā pabbajitabhikkhunā, chinnavassena vā paṭissuto, aññena pana purimaṃ anupagantvā pacchimikāyaṃ paṭissavo na kātabbo. Ratticchede sabbattha vassacchedoti sanniṭṭhānaṃ katvā vadanti. Keci pana na icchanti. Taṃ sādhetuṃ anekadhā papañcenti. Kiṃ tena.

Vassūpanāyikakkhandhakavaṇṇanā niṭṭhitā.

4. Pavāraṇākkhandhakavaṇṇanā

Aphāsukavihārakathāvaṇṇanā

210. ‘‘Saṅghaṃ āvuso pavāremī’’ti vuttattā pacchāpi ‘‘vadatu maṃ saṅgho’’ti vattabbaṃ viya dissati. Ayaṃ panettha adhippāyo – yasmā ahaṃ saṅghaṃ pavāremi, tasmā tattha pariyāpannā therā, majjhimā, navā vā avisesenāyasmanto sabbepi maṃ vadantūti.

Pavāraṇābhedavaṇṇanā

212.Dvemā, bhikkhave, pavāraṇāti ettha tādise kicce sati yattha katthaci pavāretuṃ vaṭṭati. Teneva mahāvihāre bhikkhū cātuddasiyaṃ pavāretvā pannarasiyaṃ kāyasāmaggiṃ idānipi denti. Cetiyagiri mahādassanatthampi aṭṭhamiyaṃ gacchanti, tampi cātuddasiyaṃ pavāretukāmānaṃyeva hoti. ‘‘Sattāhaṃ anāgatāya pavāraṇāya sakaraṇīyo pakkamati, anāpattīti vacanato idaṃ āciṇṇa’’nti likhitaṃ. ‘‘No ce adhiṭṭhaheyya, āpatti dukkaṭassā’’ti ekassa vuttadukkaṭaṃ, tasseva vuttaṃ pubbakiccañca saṅghagaṇānampi netabbaṃ.

Pavāraṇādānānujānanakathāvaṇṇanā

213.Tena ca bhikkhunāti pavāraṇādāyakena.

Anāpattipannarasakādikathāvaṇṇanā

‘‘Tassā ca pavāraṇāya ārocitāya saṅghena ca pavārite sabbesaṃ suppavāritaṃ hotīti vacanato kevalaṃ pavāraṇāya pavāraṇādāyakopi pavāritova hotī’’ti vadantīti.

222.Avuṭṭhitāya parisāyāti pavāretvā pacchā aññamaññaṃ kathentiyā. Ekaccāya vuṭṭhitāyāti ekaccesu yathānisinnesu ekaccesu sakasakaṭṭhānaṃ gatesu. Puna pavāretabbanti punapi sabbehi samāgantvā pavāretabbaṃ. Āgacchanti samasamā, tesaṃ santike pavāretabbanti ‘‘gate anānetvā nisinnānaṃyeva santike pavāretabbaṃ, uposathakkhandhakepi eseva nayo’’ti likhitaṃ. Sabbāya vuṭṭhitāya parisāya āgacchanti samasamā, tesaṃ santike pavāretabbanti ‘‘yadi sabbe vuṭṭhahitvā gatā, sannipātetuñca na sakkā, ekacce sannipātāpetvā pavāretuṃ vaṭṭatī’’ti vadanti. Kasmā? Ñattiṃ ṭhapetvā kattabbasaṅghakammābhāvā vaggaṃ na hoti kira. Ettha pana ekaccesu gatesupi sabbesu gatesupi sabbe sannipātāpetvā ñattiṃ aṭṭhapetvā kevalaṃ pavāretabbaṃ. Ekacce sannipātāpetvā pavāretuṃ na vaṭṭati ‘‘saṅghaṃ, bhante, pavāremī’’ti vacanato. Sabbepi hi sannipatitā pacchā diṭṭhaṃ vā sutaṃ vā parisaṅkitaṃ vā vattāro honti. Anāgatānaṃ atthibhāvaṃ ñatvāpi ekaccānaṃ santike pavāraṇāvacanaṃ viya hoti. Sammukhībhūte cattāro sannipātāpetvā nissaggiyaṃ āpannacīvarādinissajjanaṃ viya pavāraṇā na hoti sabbāyattattā. ‘‘Samaggānaṃ pavāraṇā paññattā’’ti vacanañcettha sādhakaṃ. ‘‘Ito aññathā na vaṭṭati aṭṭhakathāyaṃ ananuññātattā’’ti upatissatthero vadati. ‘‘Thokatarehi tesaṃ santike pavāretabbaṃ ñattiṃ aṭṭhapetvāvā’’ti vuttaṃ. Āgantukā nāma navamito paṭṭhāyāgatā vā vajasatthanāvāsu vutthavassā vā honti.

237. ‘‘Dasavatthukā micchādiṭṭhi hoti tathāgatotiādī’’ti likhitaṃ. ‘‘Natthi dinnantiādī’’ti vuttaṃ.

239. ‘‘Upaparikkhitvā jānissāmāti tena saha pavāretabba’’nti likhitaṃ.

Pavāraṇākkhandhakavaṇṇanā niṭṭhitā.

5. Cammakkhandhakavaṇṇanā

Soṇakoḷivisavatthukathāvaṇṇanā

242.Asītiyā…pe… kāretīti ‘‘asīti gāmikasahassāni sannipātāpetvā’’ti imassa kāraṇavacanaṃ. Tattha ‘‘gāmānaṃ asītiyā sahassesū’’ti vattabbe ‘‘asītiyā gāmasahassesū’’ti vuttaṃ. Gāmappamukhā gāmikā, tesaṃ sahassāni. ‘‘Kammacittīkatānī’’ti upacārena vuttaṃ. Kammapaccayautusamuṭṭhāne hi tesaṃ añjanavaṇṇabhāvo. ‘‘Kenacideva karaṇīyenā’’ti vattabbe ‘‘kenacidevā’’ti vuttaṃ. Ettha evaṃ-saddo opamme pavattati. Evamupamānopadesapucchāvadhāraṇapaṭiññātaopamme. Purato pekkhamānānanti anādaratthe sāmivacanaṃ. Tato pana bhagavato gandhakuṭiyā kavāṭaṃ subaddhaṃ passitvā icchitākārakusalatāya iddhiyā gantvā kuṭiṃ pavisitvā ārocesi. Vihārapacchāyāyanti vihārassa vaḍḍhamānacchāyāyaṃ. ‘‘Aho nūnāti aho mahanto’’ti likhitaṃ. Bhagavato sambahulehi saddhiṃ āhiṇḍanaṃ āyasmato soṇassa vīriyārambhanidassanena anāraddhavīriyānaṃ uttejanatthaṃ, evaṃ sukhumālānaṃ pādarakkhaṇatthaṃ upāhanā anuññātāti dassanatthañca.

Soṇassapabbajjākathāvaṇṇanā

243.Tattha ca nimittaṃ gaṇhāhīti tesaṃ indriyānaṃ ākāraṃ upalakkhehi.

244.Adhimutto hotīti paṭivijjhitvā paccakkhaṃ katvā ṭhito hoti. Nekkhammādhimuttotiādīhi nibbānaṃ, arahattañca vuttaṃ. ‘‘Tañhi sabbakilesehi nikkhantattā ‘nekkhamma’nti ca gehato pavivittattā ‘paviveko’ti ca byāpajjābhāvato ‘abyāpajja’nti ca arahattaṃ upādānassa khayante uppannattā ‘upādānakkhayo’ti ca taṇhāya khayante uppannattā ‘taṇhakkhayo’ti ca sammohābhāvato ‘asammoho’ti ca vuccatī’’ti vuttaṃ. Sabbehi arahattaṃ vuttanti keci. Siyā kho evamassāti kadāci evamassa, assa vā āyasmato evaṃ siyā. Paccāgacchanto jānanto. Karaṇīyamattānanti attano. So eva vā pāṭho. Nekkhammādhimuttoti imasmiṃyeva arahattaṃ kathitaṃ. Sesesu nibbānanti keci. Asammohādhimuttoti ettheva nibbānaṃ. Sesesu arahattanti keci. ‘‘Sabbesvevetesu ubhayampī’’ti vadanti. Pavivekañca cetaso, adhimuttassa, upādānakkhayassa cāti upayogatthe sāmivacanaṃ. Āyatanānaṃ uppādañca vayañca disvā.

Sabbanīlikādipaṭikkhepakathāvaṇṇanā

246. ‘‘Rañjanacoḷakena puñchitvā’’ti pāṭho. ‘‘Khallakādīni apanetvā’ti vuttattā dve tīṇi chiddāni katvā vaḷañjetuṃ vaṭṭatī’’ti vadantānaṃ vādo na gahetabbo.

Yānādipaṭikkhepakathāvaṇṇanā

254. ‘‘Caturaṅgulādhikānī’’ti vuttattā caturaṅgulato heṭṭhā vaṭṭatīti eke. Ubhatolohitakūpadhānanti ettha ‘‘kāsāvaṃ pana vaṭṭati, kusumbhādirattameva na vaṭṭatī’’ti likhitaṃ.

Sabbacammapaṭikkhepādikathāvaṇṇanā

255.Kissa tyāyanti kissa te ayaṃ.

256.Gihivikatanti gihīnaṃ atthāya kataṃ. ‘‘Yattha katthaci nisīdituṃ anujānāmīti attho’’ti likhitaṃ. Kiñcāpi dīghanikāyaṭṭhakathāyaṃ ‘‘ṭhapetvā tūlikaṃ sabbāneva gonakādīni ratanaparisibbitāni vaṭṭantī’’ti vuttaṃ, atha kho vinayapariyāyaṃ patvā garuke ṭhātabbato idha vuttanayenevettha attho gahetabbo. ‘‘Tattha pana suttantikadesanāya gahaṭṭhādīnampi vasena vuttattā tesaṃ saṅgaṇhanatthaṃ ṭhapetvā ‘tūlikaṃ…pe… vaṭṭantī’ti vuttaṃ viya khāyatīti apare’’ti vuttaṃ.

259.Migamātukoti tassa nāmaṃ. Vātamigoti ca tassa nāmaṃ. ‘‘Kāḷasīho kāḷamukho kapī’’ti likhitaṃ. Cammaṃ na vaṭṭatīti yena pariyāyena cammaṃ vaṭṭissati, so parato āvi bhavissati. ‘‘Attano puggalikavasena parihāro paṭikkhitto’’ti vuttaṃ. ‘‘Na, bhikkhave, kiñci cammaṃ dhāretabba’’nti ettāvatā siddhe ‘‘na, bhikkhave, gocamma’’nti idaṃ parato ‘‘anujānāmi, bhikkhave, sabbapaccantimesu janapadesu cammāni attharaṇānī’’ti ettha anumatippasaṅgabhayā vuttanti veditabbaṃ.

Cammakkhandhakavaṇṇanā niṭṭhitā.

6. Bhesajjakkhandhakavaṇṇanā

Pañcabhesajjādikathāvaṇṇanā

260.‘‘Yaṃbhesajjañceva assā’’ti parato ‘‘tadubhayena bhiyyoso mattāya kissā hontī’’tiādinā virodhadassanato nidānānapekkhaṃ yathālābhavasena vuttanti veditabbaṃ. Yathānidānaṃ kasmā na vuttanti ce? Tadaññāpekkhādhippāyato. Sabbabuddhakālepi hi sappiādīnaṃ sattāhakālikabhāvāpekkhāti tathā vacanena bhagavato adhippāyo, teneva ‘‘āhāratthañca phareyya, na ca oḷāriko āhāro paññāyeyyā’’ti vuttaṃ. Tathā hi kāle paṭiggahetvā kāle paribhuñjitunti ettha ca kālaparicchedo na kato. Kutoyeva pana labbhā tadaññāpekkhādhippāyo bhagavato mūlabhesajjādīni tāni paṭiggahetvā yāvajīvanti kālaparicchedo. Yaṃ pana ‘‘anujānāmi, bhikkhave, tāni pañca bhesajjāni kāle paṭiggahetvā kāle paribhuñjitu’’nti vacanaṃ, taṃ ‘‘sannidhiṃ katvā aparāparasmiṃ divase kāle eva paribhuñjituṃ anujānāmī’’ti adhippāyato vuttanti veditabbaṃ. Aññathā atisayattābhāvato ‘‘yaṃ bhesajjañceva assā’’tiādi vitakkuppādo na sambhavati. Paṇītabhojanānumatiyā pasiddhattā ābādhānurūpasappāyāpekkhāya vuttānīti ce? Tañca na, bhiyyoso mattāya kisādibhāvāpattidassanato. Yathā ‘‘ucchurasaṃ upādāya phāṇita’’nti vuttaṃ, tathā ‘‘navanītaṃ upādāya sappi’’nti vattabbato navanītaṃ visuṃ na vattabbanti ce? Na, visesadassanādhippāyato. Yathā phāṇitaggahaṇena siddhepi parato ucchuraso visuṃ anuññāto ucchusāmaññato guḷodakaṭṭhāne ṭhapanādhippāyato. Tathā navanīte visesavidhidassanādhippāyato navanītaṃ visuṃ anuññātanti veditabbaṃ. Visesavidhi panassa bhesajjasikkhāpadaṭṭhakathāvasena veditabbaṃ. Vuttañhi tattha ‘‘pacitvā sappiṃ katvā paribhuñjitukāmena adhotampi pacituṃ vaṭṭatī’’ti (pārā. aṭṭha. 2.622). Tattha sappi pakkāva hoti, nāpakkā. Tathā phāṇitampi. Navanītaṃ apakkameva.

Etthāha – navanītaṃ viya ucchurasopi sattāhakālikapāḷiyaṃ eva vattabboti? Na vattabbo. Kasmā? Sattāhakālikapāḷiyaṃ vutte ucchuraso guḷāpadesena yathā agilānassa phāṇitaṃ paṭisiddhaṃ, tathā ucchurasopīti āpajjati, avutte pana guḷaṃ viya so phāṇitasaṅkhyaṃ na gacchati. Idha avatvā pacchā vacanena guḷodakaṭṭhāneva ṭhapito hoti. Tadatthameva pacchābhattaṃ vaṭṭanakapānakādhikāre vutto, tasmā eva yāmakālikoti ce? Na, aṭṭhakathāvirodhato. Na upādāyatthassa nissayatthattāti ce? Kiṃ vuttaṃ hoti – ‘‘ucchurasaṃ upādāya ucchuvikati phāṇitanti veditabbā’’ti (pārā. aṭṭha. 2.623) yadetaṃ nissaggiyaṭṭhakathāvacanaṃ, tattha ‘‘upādāyā’’ti imassa nissāya paccayaṃ katvāti atthoti. Na, parato aparakiriyāya adassanato. Yathā ‘‘cakkhuñca paṭicca rūpe cā’’tiādīsu (ma. ni. 1.204, 400; 3.421, 425; saṃ. ni. 2.43) ‘‘paṭiccā’’ti imassa ussukkavacanassa ‘‘uppajjatī’’ti aparakiriyā dissati, na tathā ‘‘ucchurasaṃ upādāyā’’ti ettha aparakiriyā dissatīti. Ayuttametaṃ tattha tadabhāvepi siddhattā. Yathā ‘‘cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpa’’nti (dha. sa. 584) ettha aparakiriyāya abhāvepi ussukkavacanaṃ siddhaṃ, tathā etthāpi siyāti? Na, tattha pāṭhasesāpekkhattā. Yathā cattāro mahābhūtā upādāya vuttaṃ, pavattakaṃ vā rūpanti imaṃ pāṭhasesaṃ sā pāḷi apekkhati, na tathā idaṃ aṭṭhakathāvacanaṃ kañci pāṭhaṃ apekkhati. Paripuṇṇavādino hi aṭṭhakathācariyā. Saññākaraṇamattaṃ vā tassa rūpassa. ‘‘Atthi rūpaṃ upādāyā’’tiādīsu (dha. sa. 584) hi saññākaraṇamattaṃ, evamidhāpīti veditabbaṃ. Idha pana ‘‘ucchurasaṃ upādāyā’’ti ucchurasaṃ ādiṃ katvā, tato paṭṭhāyāti attho, tasmā ‘‘ucchurasena saṃsaṭṭhaṃ bhattaṃ agilāno bhikkhu viññāpetvā bhuñjanto paṇītabhojanasikkhāpadena kāretabbo, bhikkhunī pāṭidesaniyenā’’ti vuttaṃ, taṃ ayuttanti eke. Te visesahetuno abhāvaṃ dassetvā paññāpetabbā.

Ettāvatā ‘‘ucchurasaṃ upādāyāti ucchurasaṃ ādiṃ katvā’’tiādīnaṃ padānaṃ atthaṃ micchā gahetvā yadi ‘‘ucchurasaṃ upādāyā’’ti vacanena ucchuraso phāṇitaṃ siyā, ‘‘apakkā vā’’ti vacanaṃ niratthakaṃ apakkavacanena ucchurasassa gahitattā. Atha ‘‘pakkā vā’’ti vacanena ucchuraso phāṇitanti siddhaṃ, ‘‘ucchurasaṃ upādāyā’’ti vacanaṃ niratthakanti uttaraṃ vuttaṃ, taṃ anuttaranti sādhitaṃ hoti. So cetehi apakkā vāti sāmaṃ bhikkhunā apakkā vā. Avatthukapakkā vāti bhikkhunāva sāmaṃ vinā vatthunā pakkā vāti attho. Tasmā aññathā ‘‘savatthukapakkā vā’’ti ca vattabbanti attho dassito, so duṭṭhu dassito. Kasmā? Mahāaṭṭhakathāyaṃ ‘‘jhāmaucchuphāṇitaṃ vā koṭṭitaucchuphāṇitaṃ vā purebhattameva vaṭṭatī’’ti vuttattā, ‘‘savatthukapakkā vā’’ti vacanassa ca laddhivirodhato avuttattā. ‘‘Mahāpaccariyaṃ pana ‘etaṃ savatthukapakkaṃ vaṭṭati no vaṭṭatī’ti pucchaṃ katvā ‘ucchuphāṇitaṃ pacchābhattaṃ no vaṭṭanakaṃ nāma natthī’ti vuttaṃ, taṃ yutta’’nti (pārā. aṭṭha. 2.623) vuttattā ca savatthukapakkā vāti attho ca vuttoyeva hoti, tasmā duddassitoti siddhaṃ. Āhāratthanti āhārapayojanaṃ. Āhārakiccaṃ yāpananti atthoti ca.

262.Telaparibhogenāti sattāhakālikaparibhogena.

263.Sati paccayeti ettha satipaccayatā gilānāgilānavasena dvidhā veditabbā. Vikālabhojanasikkhāpadassa hi anāpattivāre yāmakālikādīnaṃ tiṇṇampi avisesena satipaccayatā vuttā. Imasmiṃ khandhake ‘‘anujānāmi, bhikkhave, gilānassa guḷaṃ, agilānassa guḷodakaṃ, anujānāmi, bhikkhave, gilānassa loṇasovīrakaṃ, agilānassa udakasambhinna’’nti vuttaṃ. Tasmā siddhaṃ satipaccayatā gilānāgilānavasena duvidhāti. Aññathā asati paccaye guḷodakādīsu āpajjati. Tato ca pāḷivirodho.

Piṭṭhehīti pisitatelehi. Koṭṭhaphalanti koṭṭharukkhassa phalaṃ. ‘‘Madanaphalaṃ vā’’ti ca likhitaṃ. Hiṅgujatu nāma hiṅgurukkhassa daṇḍapallavapavāḷapākanipphannā. Hiṅgusipāṭikā nāma tassa mūlasākhapākanipphannā. Takaṃ nāma tassa rukkhassa tacapākodakaṃ. Takapattīti tassa pattapākodakaṃ. Takapaṇṇīti tassa phalapākodakaṃ. Atha vā ‘‘takaṃ nāma lākhā. Takapattīti kittimalomalākhā. Takapaṇṇīti pakkalākhā’’ti likhitaṃ. Ubbhidaṃ nāma ūsapaṃsumayaṃ.

264.Chakaṇaṃ gomayaṃ. Pākatikacuṇṇaṃ nāma apakkakasāvacuṇṇaṃ, tena ‘‘ṭhapetvā gandhacuṇṇaṃ sabbaṃ vaṭṭatī’’ti vadanti. Cālitehīti parissāvitehi.

265.Nānāsambhārehi katanti nānosadhehi.

Guḷādianujānanakathāvaṇṇanā

274. Sāmaṃ pakkaṃ samapakkanti duvidhaṃ viya dīpeti, tasmā khīrādīsu uṇhamattameva pāko. Tena uttaṇḍulādisamānā honti.

276-8. ‘‘Buddhappamukha’nti āgataṭṭhāne ‘bhikkhusaṅgho’ti avatvā ‘saṅgho’ti vuccati bhagavantampi saṅgahetu’’nti vadanti. Nāgoti hatthī.

279.Sambādheti vaccamagge bhikkhussa bhikkhuniyā ca passāvamaggepi anulomato. Dahanaṃ paṭikkhepābhāvā vaṭṭati. Satthavattikammānulomato na vaṭṭatīti ce? Na, paṭikkhittapaṭikkhepā, paṭikkhipitabbassa tapparamatādīpanato, kiṃ vuttaṃ hoti? Pubbe paṭikkhittampi satthakammaṃ sampiṇḍetvā pacchā ‘‘na, bhikkhave…pe… thullaccayassā’’ti dvikkhattuṃ satthakammassa paṭikkhepo kato. Tena sambādhassa sāmantā dvaṅgulaṃ paṭikkhipitabbaṃ nāma. Satthavattikammato uddhaṃ natthīti dīpeti. Kiñca bhiyyo pubbe sambādheyeva satthakammaṃ paṭikkhittaṃ, pacchā sambādhassa sāmantā dvaṅgulampi paṭikkhittaṃ, tasmā tasseva paṭikkhepo, netarassāti siddhaṃ. Ettha ‘‘satthaṃ nāma satthahārakaṃ vāssa pariyeseyyā’’tiādīsu viya yena chindati, taṃ sabbaṃ. Tena vuttaṃ ‘‘kaṇṭakena vā’’tiādi. Khāradānaṃ panettha bhikkhunivibhaṅge pasākhe lepamukhena anuññātanti veditabbaṃ. Eke pana ‘‘satthakammaṃ vā’’ti pāṭhaṃ vikappetvā vatthikammaṃ karonti. ‘‘Vatthī’’ti kira agghikā vuccati. Tāya chindanaṃ vatthikammaṃ nāmāti ca atthaṃ vaṇṇayanti, te ‘‘satthahārakaṃ vāssa pariyeseyyā’’ti imassa padabhājanīyaṃ dassetvā paṭikkhipitabbā. Aṇḍavuḍḍhīti vātaṇḍako. Ādānavattīti ānahavatti.

Manussamaṃsapaṭikkhepakathāvaṇṇanā

280. ‘‘Na, bhikkhave, manussamaṃsaṃ…pe… thullaccayassā’’ti vuttattā, ‘‘na ca, bhikkhave, appaṭi…pe… dukkaṭassā’’ti ca vuttattā appaṭivekkhaṇadukkaṭañca thullaccayañcāti dve āpajjati, tasmā kappiyamaṃsepi appaṭivekkhaṇapaccayā dukkaṭameva. Keci ‘‘maṃsabhāvaṃ jānantova āpajjati. Pūvādīsu ajānantassa kā paccavekkhaṇā’’ti vadanti. Ajānantopi āpajjati sāmaññena vuttattāti keci.

Hatthimaṃsādipaṭikkhepakathāvaṇṇanā

281.Imesaṃ…pe… sabbaṃ na vaṭṭatīti idaṃ dasannampi manussamaṃsādīnaṃ akappiyabhāvamattaparidīpanavacanaṃ, nāpattivibhāgadassanavacanaṃ. Yaṃ kiñci ñatvā vā añatvā vā khādantassa āpattiyevāti idampi aniyamitavacanameva ‘‘ayaṃ nāma āpattī’’ti avuttattā . Tadubhayampi heṭṭhā manussādīnaṃ maṃsādīsu thullaccayadukkaṭāpattiyo hontīti gahitanayehi adhippāyo jānituṃ sakkāti evaṃ vuttaṃ. Tatrāyaṃ adhippāyo – yasmā etesaṃ manussādīnaṃ maṃsādīni akappiyāni, tasmā manussānaṃ maṃsādīsu thullaccayāpatti. Sesānaṃ sabbattha dukkaṭāpattīti. Pāṭheyeva hi lohitādiṃ maṃsagatikaṃ katvā ‘‘na, bhikkhave, manussamaṃsaṃ…pe… thullaccayassā’’ti vuttaṃ. Tattheva hatthādīnaṃ maṃsādīsupi dukkaṭāpatti paññattā. Tena vuttaṃ sīhaḷaṭṭhakathāyaṃ ‘‘manussamaṃse vā kese vā nakhe vā aṭṭhimhi vā lohite vā thullaccayamevā’’ti vuttaṃ. Iminā eva –

‘‘Aṭṭhipi lohitaṃ cammaṃ, lomamesaṃ na kappatī’’ti. –

Khuddasikkhāgāthāpadassa attho ca adhippāyo ca suviññeyyoti. Paṭiggahaṇeti ettha anādariyadukkaṭaṃ vuttaṃ. ‘‘Udakamanussādimaṃsampi na vaṭṭatī’’ti vadanti. Nāgarājena vuttādīnave satipi ujjhāyanādhikārameva gahetvā ‘‘paṭikūlatāyā’’ti vuttaṃ.

Yāgumadhugoḷakādikathāvaṇṇanā

283.Yathādhammo kāretabboti idaṃ saṅgītikārakavacanaṃ. Na hi bhagavā tameva sikkhāpadaṃ dvikkhattuṃ paññapesi, evaṃ evarūpesūti eke. Paṭhamapaññattameva sandhāya vuttaṃ, tathāpi na ca te bhikkhū sāpattikā jātā. Kathaṃ? Paramparabhojanasikkhāpadassa aṭṭhuppattiyā. ‘‘Apica mayaṃ kālasseva piṇḍāya caritvā bhuñjimhā’’ti vuttaṃ. Mātikāvibhaṅge (pāci. 227) ca ‘‘paramparabhojanaṃ nāma pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantito, taṃ ṭhapetvā aññaṃ pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ bhuñjati, etaṃ paramparabhojanaṃ nāmā’’ti vuttaṃ, tasmā aññaṃ bhojanaṃ nāma nimantanato laddhaṃ yaṃ kiñcīti siddhaṃ. Yasmā na bhojjayāgunimantanato laddhabhojanaṃ, tasmā ‘‘ettha anāpattī’’ti te bhikkhū paribhuñjiṃsūti. Ettha ‘‘yathādhammo kāretabbo’’ti vuttattā pana aññanimantanato laddhabhojanameva bhuñjantassa āpatti, netaranti anuññātaṃ. Tato paṭṭhāya tassa anāpattivāre ‘‘niccabhatte salākabhatte pakkhike uposathike pāṭipadike’’ti vuttaṃ. Pubbe vesāliyā paññattakāle natthi, yadi atthi, aṭṭhuppattimātikāvibhaṅgavirodho, tasmā ‘‘apica mayaṃ kālasseva piṇḍāya caritvā bhuñjimhā’’ti aṭṭhuppattiyaṃ vuttattā, padabhājanepi ‘‘aññaṃ pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ bhuñjatī’’ti avisesena vuttattā ca paṭhamaṃ vā pacchā vā nimantitaṃ bhojanaṃ ṭhapetvā animantitameva bhuñjantassa āpatti, netaranti kiñcāpi āpannaṃ, ‘‘na, bhikkhave, aññatra nimantitena aññassa bhojjayāgu paribhuñjitabbā’’ti vuttattā pana paṭhamanimantitabhojanato aññaṃ pacchā laddhaṃ nimantitabhojanaṃ, niccabhattādīni ca bhuñjantassa āpattīti āpajjamānaṃ viya jātanti anupaññattippasaṅganivāraṇaṃ, animantanabhojane āpattippasaṅganivāraṇañca karonto, paṭhamapaññattisikkhāpadameva iminā atthena pariṇāmento ca ‘‘yathādhammo kāretabbo’’ti bhagavā āha, tasmā tato paṭṭhāya pacchā nimantanabhojanaṃ bhuñjantasseva āpatti. Tesu na niccabhattādīnīti āpannaṃ. Tenevāyasmā upālitthero tassa anāpattivāre ‘‘niccabhatte’’tiādīni pañca padāni pakkhipitvā saṅgāyi. Adhippāyaññū hi te mahānāgā, tasmā paṭhamameva yaṃ bhagavatā vuttaṃ ‘‘pañca bhojanāni ṭhapetvā sabbattha anāpattī’’ti vacanaṃ, pacchāpi taṃ anurakkhantena abhojanaṃ madhugoḷakaṃ aparāmasitvā bhojjayāgu eva vuttāti evaṃ ācariyo.

Etthāha – yathā pacchāladdhalesena therena niccabhattādipakkhepo kato, evaṃ kathinakkhandhake paramparabhojanaṃ pakkhipitvā ‘‘atthatakathinānaṃ vo, bhikkhave, cha kappissantī’’ti kimatthaṃ na vuccanti? Vuccate – yathāvuttalesanidassanatthaṃ. Aññathā idaṃ sikkhāpadaṃ vesāliyaṃ, andhakavinde cāti ubhayattha upaḍḍhupaḍḍhena paññattaṃ siyā. No ce, sāpattikā bhikkhū siyuṃ, na ca te sāpattikā appaṭikkhittepi tesaṃ kukkuccadassanato. ‘‘Tena hi, brāhmaṇa, bhikkhūnaṃ dehīti. Bhikkhū kukkuccāyantā na paṭiggaṇhantī’’ti hi vuttaṃ. Tesañhi ‘‘paribhuñjathā’’ti bhagavato āṇattiyā paribhuttānampi ‘‘odissakaṃ nu kho idaṃ amhāka’’nti vimatippattānaṃ vimativinodanatthaṃ ‘‘anujānāmi, bhikkhave, yāguñca madhugoḷakañcā’’ti vuttaṃ. Evamidhāpete paññattaṃ paramparabhojanasikkhāpadaṃ omadditvā paramparabhojanaṃ kathaṃ bhuñjissantīti. Etthāhu keci ācariyā paramparabhojanasikkhāpadeneva ‘‘aññassa bhojanaṃ na kappatī’’ti jānantāpi ‘‘anujānāmi, bhikkhave, yāguñcā’’ti visuṃ anuññātattā ‘‘paṭaggidānamahāvikaṭādi viya kappatī’’ti saññāya bhuñjiṃsu. Tena vuttaṃ ‘‘apica mayaṃ kālasseva bhojjayāguyā dhātā’’tiādi, taṃ ayuttaṃ tattha aṭṭhuppattimātikāvibhaṅgavirodhena anāpattivāre niccabhattādīnaṃ asambhavappasaṅgato, bhikkhūnaṃ sāpattikabhāvānatikkamanato, micchāgāhahetuppasaṅgena bhagavatā anuññātappasaṅgato ca. Te hi bhikkhū yasmā bhagavā katthaci vinayavasena kappiyampi ‘‘gāthābhigītaṃ me abhojaneyya’’nti (saṃ. ni. 1.194; su. ni. 81; mi. pa. 4.5.9) paṭikkhipati, tasmā bhagavato adhippāyaṃ pati ‘‘kukkuccāyantā na paṭiggaṇhantī’’ti vuttaṃ, sikkhāpadaṃ pati bhagavāpi attano adhippāyappakāsanatthameva ‘‘anujānāmi, bhikkhave, yāguñcā’’ti āha. Duravaggāho hi bhagavato adhippāyo. Tathā hi bhāradvājassa pāyāsaṃ abhojaneyyanti akataviññattippasaṅgato paṭikkhipi. Ānandattherena viññāpetvā sajjitaṃ tekaṭulayāguṃ pana ‘‘yadapi, ānanda, viññattaṃ, tadapi akappiya’’nti avatvā ‘‘yadapi, ānanda, antovuttha’’ntiādimevāha. Tena no ce taṃ antovutthaṃ kappatīti adhippāyadassanena paṇītabhojanasūpodanaviññattisikkhāpadāni upatthambheti bhagavatopi kappati, pageva amhākanti.

284.Gilānasseva bhagavatā guḷo anuññātoti ‘‘yāni kho pana tāni gilānānaṃ bhikkhūnaṃ paṭisāyanīyānī’’ti (pārā. 622) vacanavasena vuttaṃ, teneva te idha paṭiggahaṇe kukkuccāyiṃsu. Idha pana ‘‘anujānāmi, bhikkhave, gilānassa guḷodaka’’nti vattabbe guḷādhikārattā pubbe anuññātañca vatvā agilānassa guḷodakaṃ anuññātaṃ, tena gilānena sati paccaye guḷo paribhuñjitabbo, guḷodakaṃ asati paccayepi vaṭṭatīti imaṃ visesaṃ dīpeti. Tattha ‘‘guḷodakaṃ kālikesu sattāhakālikaṃ, bhagavatā odissānuññātattā sattāhātikkamena dukkaṭa’’nti vadanti, taṃ na yuttaṃ, udakasambhinnattā sattāhakālikabhāvaṃ jahati. ‘‘Yathā ambādi udakasambhinnaṃ yāmakālikaṃ jātaṃ, tathā sattāhakālikaṃ jahitvā tadanantare yāvajīvike ṭhita’’nti vadanti, taṃ yuttaṃ, tañca bhagavatā odissānuññātattā paccavekkhaṇābhāve doso natthi. ‘‘Guḷodaka’nti vuttattā udakagatika’’nti vadanti. Yadi udakamissaṃ udakagatikaṃ hoti, madhupi siyā taṃ tathā anuññātattā. Mā hotu, appaṭiggahetvā paribhuñjitabbaṃ siyā udakagatikattā, tañca na hoti, ‘‘sabbatthāpi upaparikkhitvā gahetabba’’nti aññatarasmiṃ gaṇṭhipade vuttaṃ.

285.Suññāgāranti catutthajjhānaṃ.

Kappiyabhūmianujānanakathāvaṇṇanā

295.Oravasaddanti mahāsaddaṃ. Bahūhi samparivāretvāti ettha ekenāpi vaṭṭati. ‘‘Bahūsu ekassapi vacanena saha siyāti vutta’’nti vadanti. ‘‘Āmasitvā’’ti vuttattā anāmasite na vaṭṭati. ‘‘Doso natthī’’ti vacanena sesāpi anuññātā. ‘‘Bhittiñce upasante pacchā taṃ pūrenti, tattha kātuṃ na vaṭṭati, pakatibhūmiyaṃyeva kātuṃ vaṭṭatī’’ti vadanti. Taṃ upari aṭṭhakathāyaṃ ‘‘iṭṭhakādīhi katācayassā’’tiādinā virujjhati viya. Mattikāpiṇḍaṃ vāti ettha ‘‘asatiyā anadhiṭṭhitāya saritaṭṭhānato paṭṭhāya ce upari adhiṭṭhitā, heṭṭhā ṭhitaṃ bhaṇḍaṃ akappiyaṃ, upariṭṭhitameva kappiyaṃ, ayamettha viseso’’ti vuttaṃ. Ettha kappiyakuṭi laddhuṃ vaṭṭatīti evaṃvidhe puna kātabbāti attho. Kappiyakuṭiṃ kātuṃ demāti ettha kappiyakuṭikiccaṃ kātunti adhippāyo. Bhojanasālā pana senāsanameva, tasmā tattha kātabbanti apare. ‘‘Akatepi vaṭṭatī’’ti vuttaṃ.

‘‘Mukhasannidhi nāma bhojanakāle sannidhī’’ti likhitaṃ. Mukhasannidhīti tassa nāmaṃ. ‘‘Yadi sannidhi hoti, pācittiyaṃ bhaveyya, mukhasannidhi pana dukkaṭaṃ, tasmā sannidhi anadhippetā’’ti vuttaṃ. ‘‘Tassa santakaṃ katvā’’ti vuttattā anapekkhavissajjanaṃ nādhippetaṃ. Cīvaravikappane viya kappiyamattaṃ ñātabbanti keci.

Keṇiyajaṭilavatthukathāvaṇṇanā

300. ‘‘Attanā paṭiggahitaṃ purebhattameva pariccajitvā sāmaṇerādīhi pānakaṃ katvā dinne purebhattameva vaṭṭati, na pacchābhattaṃ savatthukapaṭiggahitattā’’ti vadanti, tattha puna paṭiggahaṇe niddosattā, purebhattameva paṭiggahaṇassa nissaṭṭhattā, attanā ca aggahitattā doso na dissati, upaparikkhitvā gahetabbaṃ. Sālūkā nāma kandā, ‘‘ito kiñcitaka’’nti voharanti. ‘‘Phārusakanti goḷavisaye eko rukkho’’ti ca likhitaṃ. ‘‘Pakkaḍākarasa’’nti visesitattā ‘‘apakkaṃ vaṭṭatī’’ti vuttaṃ. Kurundivacanenapi siddhameva. Taṇḍuladhovanodakampi dhaññaraso eva. ‘‘Nikkasaṭo ucchuraso sattāhakāliko’’ti likhitaṃ. Sāvittīti gāyatti. Chandasoti vedassa. ‘‘Na, bhikkhave, pabbajitena akappiye samādapetabba’nti vuttattā anupasampannassāpi na kevalaṃ dasasu eva sikkhāpadesu, atha kho yaṃ bhikkhussa na kappati, tasmimpīti adhippāyo’’ti vuttaṃ.

305.Dve paṭā desanāmenevāti cīnapaṭṭasomārapaṭṭāni. Tīṇīti pattuṇṇena saha tīṇi. Iddhimayikaṃ ehibhikkhūnaṃ nibbattaṃ. Devadattiyaṃ anuruddhattherena laddhaṃ. ‘‘Yāmātikkame sannidhivasena sattāhātikkame bhesajjasikkhāpadavasenā’’ti likhitaṃ.

Bhesajjakkhandhakavaṇṇanā niṭṭhitā.

7. Kathinakkhandhakavaṇṇanā

Kathinānujānanakathāvaṇṇanā

306.‘‘Kathinanti pañcānisaṃse antokaraṇasamatthatāya thiranti attho’’ti likhitaṃ. ‘‘Pañca kappantī’’ti avatvā ‘‘kappissantī’’ti anāgatavacanaṃ ‘‘vo’’ti imassa sāmivacanapakkhe yujjati tesaṃ tasmiṃ khaṇe anatthatakathinattā. Dvīsu panetesu atthavikappesu pacchimo yutto sabbesampi tesaṃ pāveyyakānaṃ sabbadhutaṅgadharattā. Nimantanaṃ sādiyantasseva hi anāmantacāro paññatto, tathā gaṇabhojanaṃ. Asamādānacāro anadhiṭṭhitaticīvarassa natthi atecīvarikassa yāvadatthacīvaracatutthādicīvaraggahaṇasambhavato. Itarassāpi anadhiṭṭhānamukhena labbhati. Cīvaruppādo apaṃsukūlikasseva. ‘‘Kathinatthatasīmāya’’nti upacārasīmaṃ sandhāya vuttaṃ. Upacārasīmaṭṭhassa matakacīvarādibhāgiyatāya baddhasīmāya tatruppādābhāvato viññeyyametaṃ upacārasīmāvettha adhippetāti. Kathinatthāraṃ ke labhantīti ke sādhentīti attho. Pañca janā sādhenti. Kathinadussassa hi dāyakā pacchimakoṭiyā cattāro honti. Eko paṭiggāhakoti. ‘‘Tatra ce, bhikkhave, yvāyaṃ catuvaggo bhikkhusaṅgho ṭhapetvā tīṇi kammāni upasampadaṃ pavāraṇaṃ abbhāna’’nti (mahāva. 388) campeyyakkhandhake vuttattā ‘‘na pañcavaggakaraṇīya’’nti gahetabbaṃ. ‘‘Yassa saṅgho kathinadussaṃ deti, taṃ hatthapāse akatvāpi bahisīmāya ṭhitassapi dātuṃ vaṭṭatī’’ti vadanti, taṃ hatthapāse katvā eva dātabbaṃ. Kasmā? ‘‘Tassa kammappattattā’’ti vuttaṃ. ‘‘Tatruppādena taṇḍulādinā vatthesu cetāpitesu atthatakathinānameva tāni vatthāni pāpuṇanti. Vatthehi pana taṇḍulādīsu cetāpitesu sabbesaṃ tāni pāpuṇantī’’ti vuttaṃ. Paṭhamapavāraṇāya pavāritā labhantīti idaṃ ukkaṭṭhakoṭiyā vuttaṃ. Antarāyena appavāritānampi vutthavassānaṃ kathinatthārasambhavato itare gaṇapūrake katvā kathinaṃ attharitabbanti kathaṃ paññāyatīti ce? ‘‘Dvinnaṃ puggalānaṃ atthataṃ hoti kathinaṃ atthārakassa ca anumodakassa cā’’ti (pari. 403) parivāre ekavacanakaraṇato, tattheva ‘‘saṅghassa atthataṃ hoti kathinaṃ, gaṇassa puggalassa atthataṃ hoti kathina’’nti (pari. 414) vacanato ca.

Aññasmiṃvihāre vutthavassāpi na labhantīti idaṃ kiṃ ekasīmasmiṃ, udāhu nānāsīmasminti? Kiñcettha – yadi tāva ekasīmasmiṃ, parato ‘‘sace pana ekasīmāya bahū vihārā honti, sabbe bhikkhū sannipātetvā ekattha kathinaṃ attharitabbaṃ, visuṃ visuṃ attharituṃ na vaṭṭatī’’ti iminā aṭṭhakathāvacanena virujjhati. Idañhi vacanaṃ sabbesaṃyeva eko kathinatthāroti dīpeti. Atha nānāsīmasmiṃ, upanandassa ekādhippāyadānānumatiyā virujjhati. Vuttañhetaṃ ‘‘detha, bhikkhave, moghapurisassa ekādhippāya’’nti (mahāva. 364). Idañhi vacanaṃ dvīsupi āvāsesu tassa kathinatthārasiddhiṃ dīpetīti. Avirodhova icchitabbo appaṭisiddhattā, tasmā ekasīmasmiṃ vā nānāsīmasmiṃ vā nānūpacāre aññasmiṃ vihāre vutthavassāpi na labhantīti adhippāyo veditabbo. ‘‘Pacchimikāya upasampanno paṭhamapavāraṇāya pavāretumpi labhati, vassiko ca hoti ānisaṃsañca labhatīti sāmaṇerānaṃ vassūpagamanaṃ anuññātaṃ hoti, sāmaṇerā kathinānisaṃsaṃ labhantī’’ti vadanti.

Tiṇṇaṃ cīvarānaṃ aññatarappahonakanti idaṃ ‘‘na aññatra saṅghāṭiyā uttarāsaṅgena antaravāsakena atthataṃ hoti kathina’’nti imāya pāḷiyā virujjhanaṃ viya dissati. Ayañhi pāḷi tiṇṇaṃ cīvarānaṃ aññataravirahenāpi na atthataṃ hoti kathinanti dīpetīti ce? Na, tadatthajānanato, na tiṇṇaṃ cīvarānaṃ aññataravirahena na atthataṃ hoti kathinanti hi dīpetukāmo bhagavā taṃ pāḷimāha. Yadi evaṃ ‘‘aññatra saṅghāṭiyā uttarāsaṅgena antaravāsakenā’’ti na vattabbā siyāti ce? Na, adhippāyajānanatova. Yo saṅghāṭiyā attharitukāmo, tassa aññatra saṅghāṭiyā na atthataṃ hoti. Esa nayo itaratthāpīti ayamettha adhippāyo. Teneva sukkapakkhe ‘‘saṅghāṭiyā atthataṃ hotī’’tiādinā nayena ekameva cīvaraṃ vuttaṃ, evaṃ sante ‘‘catuvīsatiyā ākārehi anatthataṃ hoti kathinaṃ, sattarasahi ākārehi atthataṃ hoti kathina’’nti yathārahaṃ ukkaṭṭhakoṭiyā vuttanti veditabbaṃ, tasmā kaṇhapakkhe ullikhita…pe… nissīmaṭṭhānumodanānaṃ catuvīsatiyā ākārānaṃ sambhavantānaṃ sabbena sabbaṃ abhāvenapi nimittakatādīnaṃ asambhavantānaṃ aññatarabhāvenapi na atthataṃ hoti kathinanti evamadhippāyo veditabbo. Sukkapakkhepi ahatāhatakappa…pe… sīmaṭṭhānumodanānaṃ sattarasannaṃ ākārānaṃ sambhavantānaṃ aññatarabhāvenapi itaresaṃ sabbena sabbaṃ abhāvenapi atthataṃ hoti kathinanti evamadhippāyo veditabbo. Aññathā aññamaññavirodho, yathāsambhavaṃ yojetvā veditabbo.

Tatridaṃ mukhamattanidassanaṃ – kaṇhapakkhe ‘‘uttarāsaṅgena atthate kathine na aññatra saṅghāṭiyā na aññatra antaravāsakena atthataṃ hoti kathina’’nti vacanappamāṇato taṃ kathinaṃ anatthataṃ siyā. Sukkapakkhe ca ‘‘animittakatena atthataṃ hoti kathina’’nti vacanappamāṇato animittakatena kathine atthate tañce parikathā kataṃ, tathāpi atthatameva kathinaṃ hotīti ayaṃ duvidhopi virodho. Yathāvuttanayena adhippāye gahite parihāro hotīti veditabbaṃ.

Yo ānisaṃsaṃ bahuṃ detīti iminā paccayalolabhāvaṃ viya dīpeti, tathāpi bhagavatā yāvadatthacīvarapariyesanapaññāpanamukhena dvāraṃ dinnanti katvā saṅghānuggahatthaṃ hoti. ‘‘Akātuṃ na hotīti anādariyena akarontassa dukkaṭa’’nti likhitaṃ. Anumodāmāti ettha sabbasaṅgāhikavasena evaṃ vuttaṃ. ‘‘Anumodāmī’’ti ekakena vattabbaṃ, itarathā ‘‘na vaṭṭatī’’ti mahāaṭṭhakathāyaṃ kira vuttaṃ. Kathinacīvaraṃ adhiṭṭhahitvā ‘‘imāya saṅghāṭiyā kathinaṃ attharāmī’’ti vācāya bhinnamattāya puggalassa atthataṃ hoti. ‘‘Kammavācā pana ekāyeva vaṭṭatīti kathinadussassa eva kammavācā, sesacīvaradāne apalokanamevāti attho’’ti likhitaṃ. Ekasīmāyāti ekaupacārasīmāyāti attho yujjati. Keci pana ‘‘baddhasīmā adhippetā ekasīmāya ekaṭṭhāne attharite sabbattha attharitaṃ hoti ‘sabbe bhikkhū sannipatitvā’ti vuttattā, tehipi anumodantehi attharitameva hoti, upacāraparicchinne tattha tattha laddhaṃ tehi tehi laddhabbaṃ hoti. Tattha paviṭṭhehipi labhitabbaṃ sabbehipi attharitattā, ayaṃ viseso. Mahāaṭṭhakathāyampi evameva vutta’’nti vadanti, vīmaṃsitabbaṃ.

308. Catuvīsati ākāravantatāya mahābhūmikaṃ. ‘‘Dīghasibbitanti pacchākatasibbanaṃ, ovaṭṭitvā sibbanaṃ vā’’ti likhitaṃ. Kaṇḍusaṃ nāma pubbabandhanaṃ. Paṭhamacimilikā ghaṭetvā ṭhapitā hotīti kathinadussaṃ dubbalaṃ disvā taṃ balavatā attano pakatidussena saddhiṃ ghaṭetvā dupaṭṭaṃ katvā sibbitukāmehi kathinadussato pakatidussassa mahantatāya paṭhamaṃ tappamāṇānurūpaṃ bandhakaṇḍuse ghaṭetvā rajjukehi bandhitvā kataṃ hotīti adhippāyo. Kathinacīvarassa appatāya paṭhamaṃ baddhadussaṃ kucchicimilikā hoti, mahāpaccariyaṃ, kurundiyañca vuttavacananidassanaṃ, byañjane eva bhedo, atthe natthīti dassanatthaṃ katanti veditabbaṃ. ‘‘Iminā kiṃ dīpetīti ce? Tathākataṃ dupaṭṭacīvaraṃ pakaticīvarassa mahantatāya pakaticīvarasaṅkhyameva gacchati, na kathinacīvarasaṅkhyanti kassaci siyā, nevaṃ daṭṭhabbaṃ. Evaṃ kucchicimilikabhāvena ṭhitampi kathinacīvaraṃ. Mahantampi taṃ pakaticīvaraṃ attano kathinacīvaramevāti. Heṭṭhimakoṭiyā pañcakassa icchitabbattā kathinadussaṃ khaṇḍākhaṇḍaṃ bahudhā chinditvā sibbitukāmo kathinacīvarato paṭṭaṃ gahetvā aññasmiṃ akathinacīvare paṭṭamāropetī’’ti likhitaṃ. Atha vā bahūni kathinadussāni paṃsukūlāni khuddakakhuddakāni ekacīvaratthāya, mahantāni ca ūnatthāya dinnāni honti. Kathinacīvaratoti bhikkhu ekaccato kathinacīvarato paṭṭaṃ gahetvā aññasmiṃ āropeti. Etthāha – kiṃ paṃsukūlāni kathinadussāni vikappanupagapacchimāni dātabbāni, udāhu khuddakānipīti? Ettha acīvarasaṅkhyattā khuddakāni dātuṃ na vaṭṭati. Kammavācā tattha na ruhatīti eke. ‘‘Paṃsukūlena atthataṃ hotī’’ti pāḷiyaṃ nayadānato kucchicimilikabhāvena ṭhitassa kathinadussassa attano sabhāvena anadhiṭṭhānupagassa purāṇacīvarabhāveneva adhiṭṭhānārahassapi kathinacīvarabhāvānumatimukhena aṭṭhakathāyaṃ padānato ca khuddakānipi dātuṃ vaṭṭati. Tañhi kathinatthārako ghaṭetvā kathinacīvaraṃ karissatīti katvā kappatīti eke, yuttataraṃ gahetabbaṃ.

Nicayasannidhi saṅghāyattā saṅghena katattā. Rattātikkantaṃ nissajjitabbattā ‘‘nissaggiya’’nti vuccati. Pañca khaṇḍāni paṭṭāni pamāṇaṃ assāti pañcakaṃ. Tena vā atirittena vāti attho. Tadaheva sañchinnenāti saṅghena kathinatthārakassa kammavācaṃ vatvā dinneneva tadaheva sañchinnena samaṇḍalikatena bhavitabbaṃ. Evaṃ dinnaṃyeva hi parivāre ‘‘pubbakaraṇaṃ sattahi dhammehi saṅgahita’’nti vuttaṃ, na dāyakena diyyamānaṃ, tasmā pariniṭṭhitapubbakaraṇameva ce dāyako saṅghassa deti, sampaṭicchitvā kammavācāya dātabbaṃ. Tena ca tasmiṃyeva sīmāmaṇḍale adhiṭṭhahitvā attharitvā saṅgho anumodāpetabbo katapubbakaraṇassa puna kattabbābhāvato. Atthārakassa hatthagatameva hi sandhāya ‘‘na ullikhitamattenā’’tiādi vuttaṃ. Pariniṭṭhitapubbakaraṇampi puna dhovitvā visibbitvā kātabbameva vacanapamāṇatoti ce? Na, chinnassa puna chedāsambhavato. Aññasmiṃ ṭhāne chinditabbamevāti ce? Na, pabbajjādhikāre ‘‘kesamassuṃ ohārāpetvā’’ti vacanappamāṇato muṇḍikassa chinnepi kese pariyesitvā sirasmiṃ ṭhapetvā puna ohārāpetvā pabbājetabbappasaṅgato, na idha na-kārena paṭisiddhattāti ce? Na, ‘‘na aññatra saṅghāṭiyā’’ti na-kārena paṭisiddhattā uttarāsaṅgena atthate anatthataṃ hotīti aniṭṭhappasaṅgato, tasmā abhiniveso na kātabbo. ‘‘Bahiupacārasīmāya ṭhito’’ti vuttattāpi pubbe vuttavinicchayova gahetabbo.

309.Asannidhikatena atthataṃ hoti kathinanti ettha kiṃ kathinatthāramāseyeva duvidhopi sannidhi adhippeto, udāhu tato pubbepi, dāyakena vā kadā dātabbaṃ, kiṃ kathinatthāramāseyeva, udāhu tato pubbepi, kathinatthāramāsepi asukasmiṃ divaseyeva atthāratthāya dammīti dātuṃ vaṭṭati na vaṭṭatīti idaṃ vicāretabbaṃ. Kathinatthāramāse eva duvidhopi sannidhi. Dāyakenāpi vassāvāsikaṃ viya kathinacīvaraṃ uddissa dinnaṃ na vaṭṭati. Kasmā? ‘‘Kathinadāyakassa vattaṃ atthī’’tiādinā (mahāva. aṭṭha. 306) nayena aṭṭhakathāyaṃ vuttattā. Ukkaṭṭhamattametanti ce? Na, ‘‘kathinaṃ nāma atiukkaṭṭhaṃ vaṭṭatī’’ti (mahāva. aṭṭha. 308) vuttattā. Na āgamanaṃ sandhāya vuttanti ce? Na, idampi āgamanameva sandhāya vuttaṃ, pubbe dinnaṃ na vaṭṭatīti.

310.Kathinassāti kathinatthārassa. Ubbhārāyāti vūpasamāya, appavattiyāti attho. Kimatthiyaṃ ubbhāranidassananti ce? Pañcahi anāpattikālapariyantadassanena tesu saṃvaruppādanatthaṃ. Aññathā ‘‘cīvarakālasamayo nāma anatthate kathine vassānassa pacchimo māso, atthate kathine pañca māsā’’ti (pārā. 649) vibhaṅge vuttattā antarāpakkamanantikādiubbhārābhāvepi pañcahi pañcasu māsesu anāpattiyevāti micchāgāho siyā . Tato āpattikhette anāpattikhettasaññāya taṃ taṃ āpattiṃ āpajjati, itaresañca bhikkhūnaṃ lābhantarāyaṃ karotīti veditabbaṃ.

Ādāyasattakakathāvaṇṇanā

311.Sanniṭṭhānantike dvepi palibodhā ekato chijjantīti idha, parivāraṭṭhakathāyañca vuttaṃ imissā khandhakapāḷiyā sameti ekato ubhinnampi dhuranikkhepassa katattā. ‘‘Idaṃ bahisīmāyameva vuttaṃ sanniṭṭhānantikaṃ sandhāya vuttaṃ. Yaṃ pana vuttaṃ parivāre ‘cattāro kathinuddhārā siyā antosīmāya uddhariyyanti, siyā bahisīmāya uddhariyyanti, niṭṭhānantiko sanniṭṭhānantiko nāsanantiko āsāvacchediko’ti (pari. 416). Tattha bahisīmāya sanniṭṭhānantiko uddhariyyatīti idha dassitanayova. Kathaṃ antosīmāya sanniṭṭhānantiko? Akatacīvaramādāya ‘na paccessa’nti gato, gatagataṭṭhāne phāsuvihāraṃ alabhanto tameva vihāraṃ āgacchati, tassa cīvarapalibodho ṭhito. So ca ‘nevimaṃ cīvaraṃ kāressa’nti citte uppannamatte chijjati, tasmā antosīmāya uddhariyyati, tasmā duvidho sanniṭṭhānantiko’’ti porāṇagaṇṭhipade likhitaṃ, taṃ yuttaṃ, aññathā antosīmāya ‘‘nevimaṃ cīvaraṃ kāressa’’nti pavattaubbhāro itaresu samodhānaṃ na gacchatīti atiritto siyā. Sīmātikkantikoti cīvarakālasīmātikkantiko. Saubbhāre cīvarapalibodho paṭhamaṃ chijjanto viya khāyati, atha kho sāpekkhatāya cīvarakaraṇe saussāhova hotīti lesaṃ sandhāya parivāravasena ‘‘dve palibodhā apubbaṃ acarimaṃ chijjantī’’ti (mahāva. aṭṭha. 311) vuttaṃ. ‘‘Katacīvaro’’ti vuttattā idha na sambhavati.

316. Sabbaṃ attano parikkhāraṃ anavasesetvā pakkamanto ‘‘samādāya pakkamatī’’ti vuccati. ‘‘Kathinuddhāre viseso natthi. Puggalādhippāyavisesena kevalaṃ vāradassanatthaṃ samādāyavārā vuttā’’ti sabbesu gaṇṭhipadesu likhitaṃ. Idha pana puggalādhippāyena payojanaṃ vīmaṃsitabbaṃ. Pakkamanantikassa abhāvā ‘‘yathāsambhava’’nti vuttaṃ. Vippakatepi dhuranikkhepavasena pakkamanantikatā sambhavati, tasmā pakkamanantikavāropi vattabboti ce? Na, sanniṭṭhānantikalakkhaṇappasaṅgato. Akatacīvarassa na savanantikatā ca.

Tatrāyaṃ ādito paṭṭhāya vāravibhāvanā – ādāyavārā satta, tathā samādāyavārāti dve sattakavārā. Tato pakkamanantikaṃ vajjetvā vippakatacīvarassa ādāyavārā, samādāyavārā cāti dve chakkavārā. Tato paraṃ niṭṭhānasanniṭṭhānanāsanantikānaṃ vasena tīṇi tikāni dassitāni, tattha paṭhamattikaṃ antosīmāya ‘‘na paccessa’’nti imaṃ vidhiṃ anāmasitvā bahisīmāyaṃ eva ‘‘na paccessa’’nti pavattaṃ, tasmā pakkamanantikasīmātikkantikasaubbhārā tattha na yujjanti. ‘‘Āsāvacchediko sambhavantopi yathāvuttakāraṇena na vutto. Dutiyattikaṃ antosīmāya ‘na paccessa’nti pavattaṃ, ettha kiñcāpi pakkamanantiko sambhavati, tathāpi yehi cīvarapalibodho chijjati, tesaṃyevādhippetattā na vutto’’ti porāṇagaṇṭhipade vuttaṃ. Sabbasmimpi pannarasake vippakatacīvarassevādhippetattāti takko. Adhiṭṭhānupage ca vippakate sati na niṭṭhānantiko. Niṭṭhānāvasese sati na nāsanantikoti porāṇā. Tatiyattikaṃ anadhiṭṭhita-padena visesetvā pavattaṃ, atthato paṭhamattikena sameti. Tassa atthadassanapayojanaṃ kira taṃ. Yasmā ime tayo atthavikappā imehi eva tīhi kathinuddhārehi sakkā dassetuṃ, tasmā imeva yojitā ekasambandhavasena, aññathā paṭhamattikaṃ chakkaṃ bhaveyya imassa pannarasakassa ante chakkaṃ viya. Tatiyattikānantaraṃ catutthattikaṃ sambhavantaṃ ‘‘antosīmāyaṃ ‘paccessa’’nti vacanavisesena sambhavati. Tathā ca yojiyamānaṃ itarehi savanantikādīhi aviruddhakkamaṃ hoti, tasmā catutthattikaṃ ahutvā chakkaṃ jātanti veditabbaṃ. Evaṃ tīṇi tikāni ekaṃ chakkañcāti paṭhamaṃ pannarasakaṃ veditabbaṃ. Idāni idameva pannarasakaṃ upasaggavisesena dutiyaṃ samādāyapannarasakaṃ nāma kataṃ. Puna vippakatacīvaraṃ ādāyāti tatiyaṃ pannarasakaṃ, samādāyāti catutthaṃ pannarasakaṃ dassitaṃ. Evaṃ cattāri pannarasakāni veditabbāni . Tattha paṭhamadutiyesu pannarasakesu sabbena sabbaṃ akatacīvaraṃ adhippetaṃ, itaresu dvīsu vippakatanti yojetabbaṃ. ‘‘Pubbe nibaddhaṭṭhāne cīvarāsāya gahetabbaṃ, aññattha na vaṭṭati. Upacchinnāya ce cīvarāsāya cīvaraṃ uppannaṃ, na taṃ cīvarapalibodhaṃ karotī’’ti porāṇagaṇṭhipade vuttaṃ. Nissaggiyesu tatiyakathine āgatacīvarapaccāsā idha cīvarāsāti takko. Yattha cīvarāsā, taṃ ṭhānaṃ adhikaraṇūpacārena ‘‘cīvarāsā’’tveva vuccatīti katvā ‘‘taṃ cīvarāsaṃ payirupāsatī’’tiādi vuttaṃ, tasmā anāsāya labhatīti anāsāyitaṭṭhāne labhatītiādinā attho gahetabbo. Ettha niṭṭhānasanniṭṭhānanāsanaāsāvacchedikavasena eko vāroti idamekaṃ catukkaṃ jātaṃ, tasmā pubbe vuttāni tīṇi tikāni āsāvacchedikādhikāni tīṇi catukkānīti ekaṃ anāsāyadvādasakanti veditabbaṃ. Tadanantare āsāyadvādasake kiñcāpi paṭhamadvādasakkamo labbhati, tathāpi taṃ nibbisesanti tamekaṃ dvādasakaṃ avuttasiddhaṃ katvā visesato dassetuṃ ādito paṭṭhāya ‘‘antosīmāya paccessa’’nti vuttaṃ, taṃ dutiyacatukke ‘‘so bahisīmagato suṇātī’’tiādivacanassa tatiyacatukke savanantikādīnañca okāsakaraṇatthanti veditabbaṃ. Idaṃ pana dvādasakaṃ anāsāya vasena labbhamānampi iminā avuttasiddhaṃ katvā na dassitanti veditabbaṃ. Evamettha dve dvādasakāni uddharitāni. Karaṇīyadvādasakepi yathādassitaanāsāyadvādasakaṃ, avuttasiddhaṃ āsāyadvādasakañcāti dve dvādasakāni uddharitabbāni. Idāni disaṃgamikanavakaṃ hoti. Tattha yasmā ‘‘disaṃgamiko pakkamatī’’ti vacaneneva ‘‘na paccessa’’nti idaṃ avuttasiddhameva, tasmā taṃ na vuttaṃ. Ettāvatā āvāsapalibodhābhāvo dassito.

321. ‘‘Cīvarapaṭivīsaṃ apavilāyamāno’’ti iminā cīvarapalibodhasamaṅgitamassa dasseti. Paṭivīsoti attano pattabbo cīvarabhāgo. Apavilāyamānoti ākaṅkhamāno. Tassa cīvaralābhe sati vassaṃvutthāvāse niṭṭhānasanniṭṭhānanāsanantikānaṃ vasena ekaṃ tikaṃ, tesaṃyeva vasena antarāmagge ekaṃ, gataṭṭhāne ekanti tiṇṇaṃ tikānaṃ vasena ekaṃ navakaṃ veditabbaṃ. Tato paraṃ niṭṭhānasanniṭṭhānanāsananti kasīmātikkantikasaubbhārānaṃ vasena phāsuvihārapañcakaṃ vuttaṃ. Ubhayattha sesakathinuddhārāsambhavo pākaṭova. Ayaṃ panettha pañcake viseso – samādāyavāro na sambhavati ‘‘paccessa’’nti paccāgamanādhippāyato.

325.Dveme bhikkhave kathinassa palibodhāti kathinatthārassa anupabandhanapaccayāti.

Kathinakkhandhakavaṇṇanā niṭṭhitā.

8. Cīvarakkhandhakavaṇṇanā

Jīvakavatthukathāvaṇṇanā

326.Rājagahakoti rājagahavāsī.

328. Amohajātikattā na cirasseva viññutaṃ pāpuṇi. Ahaṃ te pitā, kenaṭṭhena? Yasmā tvaṃ mayā posāpito.

329. ‘‘Sakke vissaṭṭhamatte’’ti pāṭho, aṭṭhamasikkhāpade vissaṭṭhamattova.

Pajjotarājavatthukathāvaṇṇanā

334.Bhuñjituṃ nisinnassāti ettha ‘‘dhammapade ‘bahinagare disvā’ti vuttaṃ, tasmā dvīsu divasesu dinnaṃ tena tesu ekekaṃ gahetvā dvīsu aṭṭhakathāsu vuttanti yujjatī’’ti vadanti.

Samattiṃsavirecanakathāvaṇṇanā

336.Kabaḷe kabaḷeti ettha kiñcāpi guḷādīsu pakkhittaṃ, taṃ pana bhagavāva paribhuñji, tasmā natthi doso.

Varayācanakathāvaṇṇanā

337.Mahāpiṭṭhiyakojavaṃ nāma atirekacaturaṅgulapupphaṃ kira.

Kambalānujānanādikathāvaṇṇanā

340.Upacāreti susānassa upacāre. Bahipi vaṭṭatīti eke. Katikakaraṇaṃ dassetvā ‘‘mayhaṃ santakaṃ tava ca mama ca hotūti vatvā itarena ca tathāvutte vaṭṭatī’’ti samānaparikkhāravidhiṃ vadanti.

342. ‘‘Khaṇḍasīmāyapi sammannituṃ vaṭṭatīti vuttattā sesakammānipi tattha nisīditvā kātuṃ vaṭṭatī’’ti vuttaṃ. ‘‘Evaṃ sante corikāya katasadisaṃ hoti , tasmā na vaṭṭatī’’ti dīpavāsino vadanti kira. ‘‘Corikāya gahitattā na pāpuṇātīti senāsanakkhandhake āgatasuttañca sādhaka’’nti vadanti, tasmā tesaṃ matena idaṃ āveṇikalakkhaṇanti veditabbaṃ.

Bhaṇḍāgārasammutiādikathāvaṇṇanā

343.‘‘Idaṃ pana bhaṇḍāgāranti āveṇikalakkhaṇa’’nti vuttaṃ.

Cīvararajanakathāvaṇṇanā

344. Gomaye āpatti natthi, virūpattāvāritaṃ. ‘‘Kuṅkumapupphaṃ na vaṭṭatī’’ti vadanti. ‘‘Allikāyā’’tipi pāṭho atthi.

Nisīdanādianujānanakathāvaṇṇanā

353.Aṭṭhānametanti ettha rūpakaṇḍe ‘‘catusamuṭṭhānika’’nti vuttattā kammasamuṭṭhānaṃ rāgacittābhāvā na muccatīti vā rāgapaccaye sati kammasamuṭṭhānaṃ hotīti vā vicāretvā gahetabbaṃ kathāvatthunā ca.

362.Aggaḷaguttiyeva pamāṇanti imehi catūhi nikkhepakāraṇehi ṭhapentena aggaḷaguttivihāreyeva ṭhapetuṃ vaṭṭatīti adhippāyo.

Saṅghikacīvaruppādakathāvaṇṇanā

363. No ce atthataṃ hoti ‘‘ekaṃ cīvaramāsa’’nti na vattabbaṃ. Kasmā? ‘‘Anujānāmi, bhikkhave, tasseva tāni cīvarāni yāva cīvaramāsā’’ti vacanassa abhāvato, tasmā anatthatakathinassa ananuññātanti ce? Na, heṭṭhā anuññātattā, tato līnatthadīpanatthamidha tathā vuttattā ca. Heṭṭhā hi ‘‘akālacīvaraṃ nāma anatthate kathine ekādasamāse uppannaṃ, atthate kathine sattamāse uppannaṃ, kālepi ādissa dinnaṃ, etaṃ akālacīvaraṃ nāmā’’ti (pārā. 500) vacanato anatthatakathinānaṃ ekacīvaramāse uppannaṃ, tesaṃyeva hotīti siddhaṃ, tasmā idha taṃ avatvā ekopi tayo gaṇapūrake labhitvā kathinaṃ attharituṃ labhatīti imaṃ līnatthaṃ pakāsetuṃ ‘‘yāva kathinassa ubbhārāyā’’ti vuttaṃ. Itarathā ayamattho na ñāyati. ‘‘Jānitabboca vinayadharehīti tathā vuttoti apare’’ti vuttaṃ. Atthataṃ hoti, pañca māse sabbaṃ tasseva bhikkhuno hotīti sambandho. Accantasaṃyogavasena upayogavacanaṃ. ‘‘Idha vassaṃvutthasaṅghassā’’ti niyamitattā ‘‘vassāvāsikaṃ demā’’ti ettha ca ‘‘idhā’’ti adhikārattā tasmiṃ vutte labhati. ‘‘Piṭṭhisamaye uppannattāti cīvarakālassāsannattā ca anatthatakathinānampi vutthavassānañca anuññātaṭṭhānattā eva vutta’’nti aññatarasmiṃ gaṇṭhipade likhitaṃ. Keci pana ‘‘yaṃ pana idaṃ ‘idha vassaṃvutthasaṅghassā’tiādiṃ katvā yāva ‘anāgatavasse’ti padaṃ, tāva pucchitvā ‘kasmā? Piṭṭhisamaye uppannattā’ti idaṃ parato ‘tatra sammukhībhūtānaṃ sabbesaṃ pāpuṇātī’ti imassa pariyosāne ‘kasmā? Piṭṭhisamaye uppannattā’ti likhitabbaṃ. Kasmāti ce? Parato ‘cīvaramāsato paṭṭhāya yāva hemantassā’ti vuttena nibbisesattā, tasmā eva ekaccesu paṇḍitanti vadantī’’ti vadanti. Idha pana idha-saddena visesitaṃ, tattha natthi, tasmā aññamaññavirodho natthīti gahetabbaṃ. ‘‘Mayhimāni cīvarāni pāpuṇantī’’ti vacanamevādhiṭṭhānaṃ, idamettha ukkaṭṭhavasena vuttaṃ. ‘‘Mayhimāni cīvarānī’ti vuttepi adhiṭṭhitameva hotī’’ti vuttaṃ. ‘‘Mayhimānī’ti vutte tassa cīvarāni nāma natthi, tasmā ‘cīvarāni pāpuṇantī’ti vattabbamevā’’ti vadanti. Duggahitānīti saṅghikāneva honti. ‘‘Gahitameva nāmā’ti imassa idaṃ pattanti kiñcāpi na viditaṃ, te pana bhāgā tesaṃ atthato pattāyevāti adhippāyo’’ti likhitaṃ. ‘‘Ekasmiṃ apatite puna āgatā labhantī’’ti vuttaṃ.

Upanandasakyaputtavatthukathāvaṇṇanā

364. ‘‘Na, bhikkhave, aññatra vassaṃvutthenā’’ti cīvarasamayaṃ upādāya paṭikkhepo kato .Ekasmiṃ vihāre ‘‘rājavihāre viya nānāpariveṇesu vā idha vā vutthā labhatū’’ti vatvā dinnaṃ. ‘‘Sattāhavārena aruṇameva uṭṭhāpetīti etaṃ vacanamattameva ekavihāre sattāhakiccābhāvā’’ti ca likhitaṃ.

Matasantakakathāvaṇṇanā

369.Bhikkhussāti bhikkhusmiṃ kālaṃkate. Tattha ‘‘pattacīvare’’ti padhānaparikkhāradassanamukhena sabbaparikkhāranidassananti veditabbaṃ. Adhammena uppannañcetaṃ hoti, saṅghassa kappiyameva matattāti eke. Noti takko pattacatukke sabbathā akappiyapattanayavirodhato. Adhammena uppannasenāsane ca vasato anāpatti. Aññatarasmiṃ āvāse dve bhikkhū vasanti, tattha ceko kālaṃkato, itaro tassa parikkhāraṃ apāpetvā taṃ theyyacittena gaṇhāti, saṅghasantakaṃ gahitaṃ hoti, bhaṇḍagghena kāretabbo. Anāvāse gaṇhāti, na kāretabbo assāmikassa gahitattā. Maraṇasamaye vattuṃ asahanto ce citteneva deti, puññaṃ pasavati, saṅghova tassa sāmī. Paro vā avissāsiko sayameva gaṇhāti, gahaṇaṃ na ruhati, theyyacittena ce, bhaṇḍagghena kāretabbo. Tassa ca āvāsagatassa ko sāmī. ‘‘Saṅgho sāmī’’ti vacanato saṅghena balakkārena so vāretabboti eke. Jīvamānakāle gahitattā na saṅgho sāmīti eke. Sāmiko ce sayaṃ passitvā acchindituṃ labhati, saṅghopi labhati sāmiṭhāne ṭhitattāti itare, vicāretvā gahetabbaṃ.

Matakassa hiraññādiakappiyabhaṇḍaṃ hoti. Uggahitañcetaṃ hoti, uggahite vuttanayena paṭipajjitabbaṃ. Dhammena uppannaṃ ce, kappiyakārako ācikkhitabbo. Dāso ce gahito hoti, na saṅgho sāmī, ārāmiko ce, saṅgho sāmī. Gāvīmahiṃsīādayo honti, āvāsagatānaṃ saṅgho sāmī, anāvāsagatānaṃ na saṅgho sāmī. Saṅgho ce āvāsaṃ ānetvā attano santakaṃ katvā pacchā samīpe bahisīmāya ṭhapeti, kārakasaṅgho sāmī, tathā ārāmike. Matakassa parikkhāro nikkhepavasena ṭhapito hoti, esova sāmī. Mahaggho ce hoti, sesassa saṅgho sāmī. ‘‘Kenaci gilānupaṭṭhākenā’’ti vattabbakkamo etena dassito. Puna upaṭṭhākānaṃ bahubhāve sati sabbesaṃ dātabbakammaṃ dassentena bhagavatā kammavācāyaṃ ‘‘gilānupaṭṭhākāna’’nti vuttaṃ. Sāmaṇeravāre ‘‘cīvara’’nti pāṭho. ‘‘Imaṃ tuyhaṃ demi dadāmi dajjāmi oṇojemi pariccajāmi vissajjāmi nissajjāmī’ti vā ‘itthannāmassa demi…pe… nissajjāmī’ti vā vadati, ‘sammukhā vā parammukhā vā vutte dinnaṃyeva hotī’ti dānalakkhaṇassa ca ‘tuyhaṃ gaṇhāhī’ti vutte ‘mayhaṃ gaṇhāmī’ti vadati, ‘sudinnaṃ suggahitañcā’ti (pārā. aṭṭha. 2.469) gahaṇalakkhaṇassa ca vuttattā ‘mama santakaṃ tava ca mama ca hotū’ti evamādivacanena samānaparikkhāraṃ kātuṃ vaṭṭatīti ācariyā’’ti likhitaṃ.

Anugaṇṭhipade pana atīva papañcaṃ katvā puna ‘‘idamettha ācariyānaṃ sanniṭṭhānaṃ – sacesambahulā, dve vā samānaparikkhāraṃ kattukāmā honti, te sabbe attano santakaṃ vattamānaṃ uppajjanakena saddhiṃ pesalassa ekassa pariccajanti, so puna tesameva pariccajati, ettāvatā te samānaparikkhārikā hontīti. Idaṃ samānaparikkhāralakkhaṇaṃ pāḷiādīsu vuttalakkhaṇeyeva patanato acalappattaṃ hoti, tathāpi porāṇavidhiṃ ajjhottharitvā vattanato paṭisedhetabbo, ācariyānaṃ matānusārena kātabbaṃ kātukāmenāti apare’’ti vuttaṃ, ‘‘vassaṃvutthasāmaṇero pañcasu sikkhāpadesu ekaṃ atikkamitvā puna gahito lābhaṃ na labhati, antimavatthuṃ ajjhāpanno nāma hotī’’ti vadanti.

Vassaṃvutthānaṃanuppannacīvarakathāvaṇṇanā

375.Uppanne cīvare abhājite pakkamatīti ettha ‘‘saṅghena tatruppādato ekekassa bhikkhuno ettakaṃ vassāvāsikaṃ dātuṃ saṅghassa ruccatī’’ti sāvitepi vibbhamati, tato na labhati, puna pabbajitvā upasampajjitvā cīvarabhājanaṃ sambhāventopi na labhatiyeva pubbapakatito bhaṭṭhattā. Atha pāpite vibbhamati, labhatī’’ti ca vuttaṃ.

Saṅghebhinnecīvaruppādakathāvaṇṇanā

376.Parasamuddeti jambudīpe.

Aṭṭhacīvaramātikākathāvaṇṇanā

379. Yasmā aparikkhittassa parikkhepārahaṭṭhānaṃ dubbijānaṃ, tasmā ‘‘apicā’’tiādi vuttaṃ. Tattha dhuvasannipātaṭṭhānampi pariyantagatameva gahetabbaṃ. ‘‘Mahāpaccariyaṃ pana bhikkhūsupi…pe… pāpuṇātīti ‘upacārasīmāya demā’ti evaṃ dinnameva sandhāyā’’ti likhitaṃ . ‘‘Samānasaṃvāsakasīmāyā’’ti vutte khaṇḍasīmādīsu ṭhitānaṃ na pāpuṇāti tāsaṃ visuṃ samānasaṃvāsakasīmattā. Samānasaṃvāsakaavippavāsasīmānaṃ idaṃ nānattaṃ – ‘‘avippavāsasīmāya dammī’’ti dinnaṃ gāmaṭṭhānaṃ na pāpuṇāti. Kasmā? ‘‘Ṭhapetvā gāmañca gāmūpacārañcā’’ti vuttattā. ‘‘Samānasaṃvāsakasīmāyā’’ti dinnaṃ pana yasmiṃ ṭhāne avippavāsasīmā atthi, tattha ṭhitānaṃ, itaratra ṭhitānañca pāpuṇāti. ‘‘Khaṇḍasīmāyaṃ ṭhatvā ‘sīmaṭṭhakasaṅghassa dammī’ti vutte upacārasīmāya eva paricchinditvā dātabba’’nti vuttaṃ. ‘‘Avippavāsasīmāya demā’’ti khaṇḍasīmāyaṃ ṭhatvā dinne tattheva pāpuṇātīti keci. Yojanasatampi pūretvā nisīdantīti ettha vihārūpacāre hatthapāsena, bahigāmādīsu dvādasahatthena upacāroti eke. ‘‘Imasmiṃ vihāre saṅghassā’’ti vutte ekābaddhā hutvāpi parikkhepaparikkhepārahaṭṭhānaṃ atikkamitvā ṭhitānaṃ na pāpuṇātīti eke. ‘‘Bhikkhunivihārato bahi yattha katthaci ṭhatvā ‘saṅghassā’ti vutte bhikkhusaṅghova sāmī’’ti vadanti. Ekopi gantvāti ettha sabbesaṃ vā pāpetvā gantabbaṃ, ānetvā vā pāpetabbaṃ, itarathā gatassa na pāpuṇāti. Samānalābhakatikā mūlāvāse sati siyā, mūlāvāsavināsena katikāpi vinassati. Samānalābhavacanaṃ sati dvīsu, bahūsu vā yujjati. Teneva ekasmiṃ avasiṭṭhe yujjatīti no mati.

‘‘Tāvakālikakālena, mūlacchedavasena vā;

Aññesaṃ kammaṃ aññassa, siyā nāvāsasaṅgamo’’ti. –

Ācariyo.

Sabbattha dinnamevāti ‘‘samānabhāgova hotī’’ti vadanti. ‘‘Ekamekaṃ amhākaṃ pāpuṇātīti ce vadati, vaṭṭatī’’ti vadanti vibhāgassa katattā. ‘‘Bhikkhusaṅghassa cīvare dinne paṃsukūlikānaṃ na vaṭṭatī’’ti vadanti. ‘‘Ubhatosaṅghassā’’ti vutte ‘‘bhikkhusaṅghassā’’ti avuttattā bhikkhunisaṅghena missitattā, tattha apariyāpannattā ca puggalo visuṃ labhati. Evaṃ sante ‘‘bhikkhusaṅghassa ca bhikkhunisaṅghassa ca dammī’’ti vuttepi ‘‘ubhatosaṅghassa dinnameva hotī’’ti iminā virujjhatīti ce? Na virujjhati, taṃ dvinnaṃ saṅghānaṃ dinnabhāvameva dīpeti, na ubhatosaṅghapaññattiṃ, tasmā eva ‘‘bhikkhusaṅghassa ca bhikkhunisaṅghassa ca tuyhañcā’’ti vāro na vutto. Atha vā aṭṭhakathāvacanameva pamāṇaṃ, na vicāraṇāti eke. Yasmā eko addhānādiyako viya duvidho na hoti, tasmā ubhatosaṅghaggahaṇena eko bhikkhu na gahitoti . ‘‘Sabbāvāsassa ca cetiyassa ca dhammassa cā’ti vutte sabbavihāresu cetiyadhammānaṃ ekekassa bhikkhuno bhāgo dātabbo’’ti vadanti. ‘‘Bhikkhusaṅghassa ca cetiyassa cā’’ti vutte na virujjhatīti ce? Na, tattha ‘‘bhikkhusaṅghassā’’ti vuttattā, idha vihārena ghaṭitattā ca tamhi tamhi vihāre ekabhāgaṃ labhitabbamevāti pariharanti. Attano pāpetvāti vikāle aparibhogattā sakalopi vaṭṭeyyāti ce? ‘‘Bhikkhusaṅghassa harā’’ti vuttattā, tena ‘‘harāmī’’ti gahitattā ca na vaṭṭati. Pacchimavassaṃvutthānampīti ettha api-saddo avadhāraṇattho, pacchimavassaṃvutthānamevāti attho, itarathā samuccayatthe gahite ‘‘lakkhaṇaññū vadantī’’ti vacanaṃ niratthakaṃ siyā. Kasmāti ārabhitvā papañcaṃ karonti. Kiṃ tena, parato ‘‘cīvaramāsato paṭṭhāya…pe… atītavassaṃvutthānameva pāpuṇātī’’ti iminā siddhattā na vicāritaṃ, tena vuttaṃ ‘‘lakkhaṇaññū’’ti acalavasena. Sace pana bahiupacārasīmāya ṭhito…pe… sampattānaṃ sabbesaṃ pāpuṇātīti yattha katthaci vutthavassānanti adhippāyo ‘‘yattha katthaci vutthavassānaṃ sabbesaṃ sampattānaṃ pāpuṇātī’’ti (kaṅkhā. aṭṭha. akālacīvarasikkhāpadavaṇṇanā) kaṅkhāvitaraṇiyaṃ vuttattā. Gimhānaṃ paṭhamadivasato paṭṭhāya vutte pana yasmā anantarātītaṃ hemantaṃ eva vutthā nāma honti, na vassaṃ, tasmā ‘‘mātikā āropetabbā’’ti vuttaṃ. Ye vā therehi pesitā, tesaṃ pāpuṇātīti kira attho.

Cīvarakkhandhakavaṇṇanā niṭṭhitā.

9. Campeyyakkhandhakavaṇṇanā

Dvenissāraṇādikathāvaṇṇanā

395.Appattonissāraṇanti ettha nissāraṇaṃ nāma kuladūsakānaṃyeva anuññātaṃ, ayaṃ pana kuladūsako na hoti, tasmā ‘‘appatto’’ti vutto. Yadi evaṃ kathaṃ sunissārito hotīti? Cūḷavagge ‘‘ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyyā’’ti (cūḷava. 27) vuttattā. ‘‘Tassapāpiyasikakammārahassa tassapāpiyasikakammaṃ karontī’’ti vacanato cakkaṃ bandhanti ñātabbaṃ.

Upālipucchākathāvaṇṇanā

400.‘‘Paratoti upālipucchato para’’nti likhitaṃ. Dosāritapāḷiyaṃ ‘‘ūnavīsativasso na āgato vippannavatthukattā’’ti vuttaṃ. Imasmiṃ campeyyakkhandhake adhammakammāniyeva dvidhā katvā pañcāgatānīti veditabbaṃ. Teneva parivāre imasmiṃ khandhake ‘‘pañca adhammikānī’’ti vuttaṃ. ‘‘Andhamūgabadhiro sosārito’’ti iminā apabbajitassapi upasampadā ruhatīti siddhaṃ.

Campeyyakkhandhakavaṇṇanā niṭṭhitā.

10. Kosambakakkhandhakavaṇṇanā

Kosambakavivādakathāvaṇṇanā

451.Suttantikoti ettha kiñcāpi ‘‘vinayadharo mātikādharo’’ti vuttaṃ, ubhatovibhaṅgaṃ pana sandhāya vuttaṃ, na khandhakabhāṇako hoti. Āvuso ettha āpattīti vacanaṃ upādāya ‘‘so tassā āpattiyā āpattidiṭṭhi hotī’’ti vuccati. Pacchā vinayadharo ‘‘vatthumhi sati pamāṇaṃ, na paññattiya’’nti satiṃ paṭilabhitvā tassā āpattiyā āpattidiṭṭhi ahosi, tena vuttaṃ ante ‘‘aññe bhikkhū tassā āpattiyā āpattidiṭṭhino hontī’’ti.

455. ‘‘Yathā mayā ñattī’’ti likhanti ‘‘paññattā’’ti ekavacanattā.

Dīghāvuvatthukathāvaṇṇanā

458. ‘‘Bhūtapubbaṃ, bhikkhave, bārāṇasiyaṃ brahmadatto’’ti likhanti. Purāṇapotthakesu ‘‘bārāṇasiya’’nti natthi, ‘‘natthibhāvova sundaro’’ti vadanti.

Pālileyyakagamanakathāvaṇṇanā

467.Rakkhitavanasaṇḍeti saṅgītittherehi suviññeyyaṃ katvā vuttaṃ. ‘‘Pālileyyoti gāmo, tassa vasenā’’tipi vadanti, taṃ dhammapadaṭṭhakathāya na virujjhati.

Aṭṭhārasavatthukathāvaṇṇanā

473.Natveva…pe… paṭibāhitabbanti vadāmīti ettha senāsanārahassa yo senāsanaṃ paṭibāhati, tasseva āpatti dukkaṭassa. ‘‘Kalahakārakādīnamettha okāso natthītiādikaṃ saṅghassa katikaṃ vatvā taṃ na paññāpentassa vā ‘ahaṃ buddho’ti pasayha attanā attano paññāpetvā gaṇhantaṃ ‘yuttiyā gaṇhathā’ti vatvā vārentassa vā doso natthi. Idha kalahavūpasamanatthaṃ āgatānaṃ kosambikānampi ‘yathāvuḍḍha’nti avatvā ‘vivitte asati vivittaṃ katvāpi dātabba’nti vuttattā vivittaṃ katvā dentaṃ paṭibāhentasseva āpattīti kira ayamattho pārivāsikādīnaṃ vihārapariyantadāpanena sādhitabbo’’ti likhitaṃ.

Saṅghasāmaggīkathāvaṇṇanā

475. ‘‘Atha kho te ukkhittānuvattakā bhikkhū taṃ ukkhittakaṃ bhikkhuṃ osāretvā yena ukkhepakā bhikkhū…pe… tassa vatthussa vūpasamāya saṅghasāmaggiṃ karomā’’ti vacanaṃ duviññeyyavinicchayaṃ vinayalakkhaṇakusalassa. Vijjamāne hi kārakasaṅghe itaro saṅgho osārituṃ na labhati. Osārento ce, te bhikkhū kārakasaṅghena samānaladdhikabhāvaṃ pattattā tena samānasaṃvāsakā honti, tato ukkhepakānaṃ chandaṃ aggahetvā osārentānaṃ kammaṃ kuppati, tasmā ‘‘tena hi, bhikkhave, taṃ bhikkhuṃ osārethā’’ti (mahāva. 474) bhagavato vacanena ukkhittānuvattakā osāresuṃ, udāhu nissīmaṃ gantvā, udāhu itaresaṃ chandaṃ gahetvā osāresuṃ, nanu etesamaññatarenettha bhavitabbaṃ, na ca panetaṃ sabbagaṇṭhipadesu vicāritaṃ. Ayaṃ panettha takko –

‘‘Yasmiṃ vatthusmiṃ saṅghena, katakammassa bhikkhuno;

Sati tasmiṃ na aññassa, paṭippassambhanaṃ khamaṃ.

‘‘Viramante tato doso, api saṅgho akārako;

Osāretuṃ alaṃ yasmā, kārako anulomiko’’ti.

477. ‘‘Aṭṭha dūtaṅgāni nāma sotā ca hoti, sāvetā ca uggahetā ca dhāretā ca viññātā ca viññāpetā ca kusalo ca sahitāsahitadassano ca akalahakārako cāti etānī’’ti vuttaṃ.

Kosambakakkhandhakavaṇṇanā niṭṭhitā.

Mahāvaggassa līnatthapakāsanā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app