4. Catuttho paricchedo

Ekavidhādiniddeso

127.

Ito paraṃ pavakkhāmi, nayamekavidhādikaṃ;

Ābhidhammikabhikkhūnaṃ, buddhiyā pana vuddhiyā.

128.

Sabbamekavidhaṃ cittaṃ, vijānanasabhāvato;

Duvidhañca bhave cittaṃ, ahetukasahetuto.

129.

Puññāpuññavipākā hi, kāme dasa ca pañca ca;

Kriyā tissoti sabbepi, aṭṭhārasa ahetukā.

130.

Ekasattati sesāni, cittuppādā mahesinā;

Sahetukāti niddiṭṭhā, tādinā hetuvādinā.

131.

Savatthukāvatthukato , tathobhayavasena ca;

Sabbaṃ vuttapakāraṃ tu, tividhaṃ hoti mānasaṃ.

132.

Sabbo kāmavipāko ca, rūpe pañcadasāpi ca;

Ādimaggo situppādo, manodhātu kriyāpi ca.

133.

Domanassadvayañcāpi, tecattālīsa mānasā;

Nuppajjanti vinā vatthuṃ, ekantena savatthukā.

134.

Arūpāvacarapākā ca, ekantena avatthukā;

Dvācattālīsa sesāni, cittānubhayathā siyuṃ.

135.

Ekekārammaṇaṃ cittaṃ, pañcārammaṇameva ca;

Chaḷārammaṇakañceti, evampi tividhaṃ siyā.

136.

Viññāṇāni ca dvepañca, aṭṭha lokuttarāni ca;

Sabbaṃ mahaggatañceva, ṭhapetvābhiññamānasaṃ.

137.

Tecattālīsa viññeyyā, ekekārammaṇā pana;

Manodhātuttayaṃ tattha, pañcārammaṇamīritaṃ.

138.

Tecattālīsa sesāni, chaḷārammaṇikā matā;

Tathā ca tividhaṃ cittaṃ, kusalākusalādito.

139.

Ahetuṃ ekahetuñca, dvihetuñca tihetukaṃ;

Evaṃ catubbidhaṃ cittaṃ, viññātabbaṃ vibhāvinā.

140.

Heṭṭhā mayāpi niddiṭṭhā, aṭṭhārasa ahetukā;

Vicikicchuddhaccasaṃyuttaṃ, ekahetumudīritaṃ.

141.

Kāme dvādasadhā puñña-vipākakriyato pana;

Dasadhākusalā cāti, bāvīsati duhetukā.

142.

Kāme dvādasadhā puñña-vipākakriyato pana;

Sabbaṃ mahaggatañceva, appamāṇaṃ tihetukaṃ.

143.

Rūpīriyāpathaviññatti-janakājanakādito;

Evañcāpi hi taṃ cittaṃ, hoti sabbaṃ catubbidhaṃ.

144.

Dvādasākusalā tattha, kusalā kāmadhātuyā;

Tathā dasa kriyā kāme, abhiññāmānasaṃ dvayaṃ.

145.

Samuṭṭhāpenti rūpāni, kappenti iriyāpathaṃ;

Janayanti ca viññattiṃ, ime dvattiṃsa mānasā.

146.

Kusalā ca kriyā ceva, te mahaggatamānasā;

Aṭṭhānāsavacittāni, chabbīsati ca mānasā.

147.

Samuṭṭhāpenti rūpāni, kappenti iriyāpathaṃ;

Copanaṃ na ca pāpenti, dvikiccā niyatā ime.

148.

Ṭhapetvā dasa viññāṇe, vipākā dvīsu bhūmisu;

Kriyā ceva manodhātu, imānekūnavīsati.

149.

Samuṭṭhāpenti rūpāni, na karontitaradvayaṃ;

Puna dvepañcaviññāṇā, vipākā ca arūpisu.

150.

Sabbesaṃ sandhicittañca, cuticittañcārahato;

Na karonti tikiccāni, ime soḷasa mānasā.

151.

Ekadviticatuṭṭhāna-pañcaṭṭhānapabhedato;

Pañcadhā cittamakkhāsi, pañcanimmalalocano.

152.

Kusalākusalā sabbe, cittuppādā mahākriyā;

Mahaggatā kriyā ceva, cattāro phalamānasā.

153.

Sabbeva pañcapaññāsa, nippapañcena satthunā;

Javanaṭṭhānatoyeva, ekaṭṭhāne niyāmitā.

154.

Puna dvepañcaviññāṇā, dassane savane tathā;

Ghāyane sāyane ṭhāne, phusane paṭipāṭiyā.

155.

Manodhātuttikaṃ ṭhāne, āvajjane paṭicchane;

Aṭṭhasaṭṭhi bhavantete, ekaṭṭhānikataṃ gatā.

156.

Puna dviṭṭhānikaṃ nāma, cittadvayamudīritaṃ;

Somanassayutaṃ pañca-dvāre santīraṇaṃ siyā.

157.

Tadārammaṇaṃ chadvāre, balavārammaṇe sati;

Tathā voṭṭhabbanaṃ hoti, pañcadvāresu voṭṭhabo.

158.

Manodvāresu sabbesaṃ, hoti āvajjanaṃ pana;

Idaṃ dviṭṭhānikaṃ nāma, hoti cittadvayaṃ pana.

159.

Paṭisandhibhavaṅgassa, cutiyā ṭhānato pana;

Mahaggatavipākā te, nava tiṭṭhānikā matā.

160.

Aṭṭha kāmā mahāpākā, paṭisandhibhavaṅgato;

Tadārammaṇato ceva, cutiṭṭhānavasena ca.

161.

Catuṭṭhānikacittāni , aṭṭha hontīti niddise;

Kusalākusalapākaṃ tu-pekkhāsahagatadvayaṃ.

162.

Santīraṇaṃ bhave pañca-dvāre chadvārikesu ca;

Tadārammaṇataṃ yāti, balavārammaṇe sati.

163.

Paṭisandhibhavaṅgānaṃ, cutiṭṭhānavasena ca;

Pañcaṭṭhānikacittanti, idaṃ dvayamudīritaṃ.

164.

Pañcakiccaṃ dvayaṃ cittaṃ, catukiccaṃ panaṭṭhakaṃ;

Tikiccaṃ navakaṃ dve tu, dvikiccā sesamekakaṃ.

165.

Bhavaṅgāvajjanañceva, dassanaṃ sampaṭicchanaṃ;

Santīraṇaṃ voṭṭhabbanaṃ, javanaṃ bhavati sattamaṃ.

166.

Chabbidhaṃ hoti taṃ channaṃ, viññāṇānaṃ pabhedato;

Sattadhā sattaviññāṇa-dhātūnaṃ tu pabhedato.

167.

Ekekārammaṇaṃ chakkaṃ, pañcārammaṇabhedato;

Chaḷārammaṇato ceva, hoti aṭṭhavidhaṃ mano.

168.

Tattha dvepañcaviññāṇā, honti ekekagocarā;

Rūpārammaṇikā dve tu, dve dve saddādigocarā.

169.

Sabbaṃ mahaggataṃ cittaṃ, pañcābhiññāvivajjitaṃ;

Sabbaṃ lokuttarañceti, ekekārammaṇaṃ bhave.

170.

Ekekārammaṇaṃ chakka-midaṃ ñeyyaṃ vibhāvinā;

Pañcārammaṇikaṃ nāma, manodhātuttayaṃ bhave.

171.

Kāmāvacaracittāni, cattālīsaṃ tathekakaṃ;

Abhiññāni ca sabbāni, chaḷārammaṇikāniti.

172.

Cittaṃ navavidhaṃ hoti, sattaviññāṇadhātusu;

Pacchimañca tidhā katvā, kusalākusalādito.

173.

Puññāpuññavaseneva , vipākakriyabhedato;

Chasattatividho bhedo, manoviññāṇadhātuyā.

174.

Manodhātuṃ dvidhā katvā, vipākakriyabhedato;

Navadhā pubbavuttehi, dasadhā hoti mānasaṃ.

175.

Dhātudvayaṃ tidhā katvā, pacchimaṃ puna paṇḍito;

Ekādasavidhaṃ cittaṃ, hotīti paridīpaye.

176.

Manoviññāṇadhātumpi, kusalākusalādito;

Catudhā vibhajitvāna, vade dvādasadhā ṭhitaṃ.

177.

Bhave cuddasadhā cittaṃ, cuddasaṭṭhānabhedato;

Paṭisandhibhavaṅgassa, cutiyāvajjanassa ca.

178.

Pañcannaṃ dassanādīnaṃ, sampaṭicchanacetaso;

Santīraṇassa voṭṭhabba-javanānaṃ vasena ca.

179.

Tadārammaṇacittassa, tatheva ṭhānabhedato;

Evaṃ cuddasadhā cittaṃ, hotīti paridīpaye.

180.

Bhūmipuggalanānātta-vasena ca pavattito;

Bahudhā panidaṃ cittaṃ, hotīti ca vibhāvaye.

181.

Ekavidhādinaye panimasmiṃ,

Yo kusalo matimā idha bhikkhu;

Tassabhidhammagatā pana atthā,

Hatthagatāmalakā viya honti.

Iti abhidhammāvatāre ekavidhādiniddeso nāma

Catuttho paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app