4. Anamataggasaṃyuttaṃ

1. Paṭhamavaggo

1. Tiṇakaṭṭhasuttavaṇṇanā

124. Upasaggo samāsavisaye sasādhanaṃ kiriyaṃ dassetīti vuttaṃ ‘‘ñāṇena anugantvāpī’’ti. Vassasataṃ vassasahassanti nidassanamattametaṃ, tato bhiyyopi anugantvā anamataggo eva saṃsāro. Agga-saddo idha mariyādavacano, anuddesikañcetaṃ vacananti āha ‘‘aparicchinnapubbāparakoṭiko’’ti. Aññathā antimabhavikaparicchinnakatavimuttiparipācanīyadhammādīnaṃ vasena aparicchinnapubbāparakoṭi na sakkā vattuṃ. Saṃsaraṇaṃ saṃsāro. Pacchimāpi na paññāyati andhabālānaṃ vasenāti adhippāyo. Tenāha bhagavā ‘‘dīgho bālāna saṃsāro’’ti (dha. pa. 60). Vemajjheyeva pana sattā saṃsaranti pubbāparakoṭīnaṃ alabbhanīyattā. Attho paritto hoti yathābhūtāvabodhābhāvato. Buddhasamayeti sāsaneti attho. Attho mahā yathābhūtāvabodhisambhavato, atthassa vipulatāya taṃsadisā upamā natthīti parittaṃyeva upamaṃ āharantīti adhippāyo. Idāni vuttamevatthaṃ ‘‘pāḷiyaṃ hī’’tiādinā samattheti. Mātu mātaroti mātu mātāmahiyo. Tassevāti dukkhasseva. Tibbanti dukkhapariyāyoti.

Tiṇakaṭṭhasuttavaṇṇanā niṭṭhitā.

2. Pathavīsuttavaṇṇanā

125.Mahāpathavinti avisesena anavasesapariyādāyinīti āha ‘‘cakkavāḷapariyanta’’nti. Parikappavacanañcetaṃ.

Pathavīsuttavaṇṇanā niṭṭhitā.

3. Assusuttavaṇṇanā

126. Kandanaṃ sasaddaṃ, rodanaṃ pana kevalamevāti āha ‘‘kandantānanti sasaddaṃ rudamānāna’’nti. Pavattanti sandanavasena pavattaṃ. ‘‘Sinerurasmīhi paricchinnesū’’ti saṅkhepena vuttamatthaṃ vivaranto ‘‘sinerussā’’tiādimāha. Maṇimayanti indanīlamaṇimayaṃ. Sinerussa pubbadakkhiṇakoṇasamapadesā ‘‘pubbadakkhiṇapassā’’ti adhippetā. Tehi nikkhantarajatarasmiyo indanīlarasmiyo ca ekato hutvā. Tāsaṃ rasmīnaṃ antaresūti tāsaṃ catūhi koṇehi nikkhantarasmīnaṃ catūsu antaresu. Cattāroti dakkhiṇādibhedā cattāro mahāsamuddā honti. Viasananti visesena khepanaṃ. Kiṃ pana tanti āha ‘‘vināsoti attho’’ti.

Assusuttavaṇṇanā niṭṭhitā.

4. Khīrasuttavaṇṇanā

127.Mātuthaññanti pītaṃ mātuyā thanato nibbattakhīraṃ bahutaranti veditabbaṃ.

Khīrasuttavaṇṇanā niṭṭhitā.

5. Pabbatasuttavaṇṇanā

128. ‘‘Anamataggassa saṃsārassa dīghatamattā na sukaraṃ nasukara’’nti aṭṭhakathāpāṭho. Kathaṃ nacchindatīti kathaṃ na pariyosāpeti, kāyacipi gahaṇatāyāti adhippāyo. Tayo kappāsaṃsūti tayo ekakappāsaṃsū. Yehi naṃ phuṭṭhaṃ, tatopi sukhumataraṃ sāsapamattaṃ khīyeyya pabbataṃ sabbabhāgehi aticiravelaṃ parimajjante.

Pabbatasuttavaṇṇanā niṭṭhitā.

6. Sāsapasuttavaṇṇanā

129.Nagaranti nagarasaṅkhepena pākārena parikkhittataṃ sandhāya vuttaṃ. Anto pana sabbaso vicittasāsapehi eva puṇṇaṃ, evaṃ cuṇṇikābaddhaṃ. Tenāha ‘‘na pana…pe… daṭṭhabba’’nti.

Sāsapasuttavaṇṇanā niṭṭhitā.

7. Sāvakasuttavaṇṇanā

130.Tassaṭhitaṭṭhānatoti bhikkhuno anussaritvā ṭhitaṭṭhānato, tena anussaritassa satasahassakappassa anantarakappato paṭṭhāyāti attho. Evanti vuttappakārena. Cattāropi bhikkhū abhiññālābhino. Cattāri kappasatasahassāni divase divase anussareyyunti parikappanavasena vadanti.

Sāvakasuttavaṇṇanā niṭṭhitā.

8. Gaṅgāsuttavaṇṇanā

131.Etasmiṃ antareti etasmiṃ pabhavasamuddapadesaparicchinne āyāmato pañcayojanasatike atirekayojanasatike vā ṭhāne.

Gaṅgāsuttavaṇṇanā niṭṭhitā.

9. Daṇḍasuttavaṇṇanā

132. Navame khittoti punappunaṃ khitto. Ekavārañhi khitto mūlādīsu ekeneva nipateyya. Tathā sati adhippeto pātassa aniyamo na nidassito siyā. Tattha ca dhammaṃ suṇantā bhikkhū manussaloke, te sandhāya ‘‘asmā lokā’’ti āha, tadaññaṃ sandhāya ‘‘paraloka’’nti. Tassa tassa vā puggalassa yathādhippeto ayaṃ loko, tadañño paraloko.

Daṇḍasuttavaṇṇanā niṭṭhitā.

10. Puggalasuttavaṇṇanā

133.Samaṭṭhikāloti samena ākārena laddhabbaaṭṭhikālo. Giriparikkhepeti pañcahi girīhi parikkhittattā ‘‘giriparikkhepo’’ti laddhanāme rājagahe.

Puggalasuttavaṇṇanā niṭṭhitā.

Paṭhamavaggavaṇṇanā niṭṭhitā.

2. Dutiyavaggo

1. Duggatasuttavaṇṇanā

134.Duggatanti kicchajīvikattā sabbathā dukkhaṃ gataṃ upagataṃ. Tathābhūto pana daliddo varāko nāma hotīti vuttaṃ ‘‘daliddaṃ kapaṇa’’nti. Hatthapādehīti nidassanamattaṃ, aññehipi sarīrāvayavehi dussaṇṭhānehi upeto durupeto evāti.

Duggatasuttavaṇṇanā niṭṭhitā.

2. Sukhitasuttavaṇṇanā

135.Sukhitanti sañjātasukhaṃ. Tenāha ‘‘sukhasamappita’’ntiādi. Susajjitanti sukhumupakaraṇehi sabbathā sajjitaṃ.

Sukhitasuttavaṇṇanā niṭṭhitā.

3. Tiṃsamattasuttavaṇṇanā

136.Dhutaṅgasamādānavasena, na araññavāsādimattena. Sasaṃyojanā sabbaso saṃyojanānaṃ appahīnattā, na puthujjanabhāvato. Ekekavaṇṇakālova gahetabboti etena mahiṃsādīnaṃ rassadīghapiṅgalādīsu ekekāneva gahetvā dasseti.

Tiṃsamattasuttavaṇṇanā niṭṭhitā.

4-9. Mātusuttādivaṇṇanā

137-142.Liṅganiyamenaceva cakkavāḷaniyamena cāti ‘‘purisānañhi mātugāmakālo, mātugāmānañca purisakālo’’ti yathā sattasantāne liṅganiyamo natthi, evaṃ kadāci imasmiṃ cakkavāḷe nibbattanti, kadāci aññatarasminti cakkavāḷaniyamopi natthi. Evameva ṭhite

Cakkavāḷe mātugāmakāle namātābhūtapubbo natthītiādinā liṅganiyamena cakkavāḷaniyamo ca veditabbo. Tenāha ‘‘tesū’’tiādi.

Mātusuttādivaṇṇanā niṭṭhitā.

10. Vepullapabbatasuttavaṇṇanā

143.Ekaṃ apadānaṃ āharitvā dasseti ‘‘evaṃ saṃvegaṃ janetvā bhikkhū visesaṃ pāpessāmī’’ti. Catūhena ārohanti catuyojanubbedhattā. Dvinnaṃ buddhānanti kakusandhassa koṇāgamanassa cāti imesaṃ dvinnaṃ buddhānaṃ. ‘‘Tivarā rohitassā suppiyā’’ti manussānaṃ tasmiṃ tasmiṃ kāle samaññā tattha desanāmavasena jātāti veditabbā, yathā etarahi māgadhāti.

Puna vassasatanti paṭhamavassasatato uparivassasataṃ jīvanako nāma manusso natthi. Parihīnasadisaṃ kataṃ desanāya. Vaḍḍhitvāti dasavassāyukabhāvato paṭṭhāya yāva asaṅkhyeyyāyukabhāvā vaḍḍhitvā. ‘‘Parihīna’’nti vatvā taṃ parihīnabhāvaṃ dassento ‘‘katha’’ntiādimāha. Yaṃ āyuppamāṇesūti yattakaṃ āyuppamāṇesūti.

Vepullapabbatasuttavaṇṇanā niṭṭhitā.

Dutiyavaggavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Anamataggasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app