3. Tatiyo paricchedo

Cetasikavibhāganiddeso

89.

Sabbe cetasikā vuttā, buddhenādiccabandhunā;

Nāmasāmaññatoyeva, dvepaññāsa bhavanti te.

Seyyathidaṃ – phasso vedanā saññā cetanā vitakko vicāro pīti cittekaggatā vīriyaṃ jīvitaṃ chando adhimokkho manasikāro tatramajjhattatā saddhā sati hirī ottappaṃ alobho adoso amoho kāyappassaddhiādīni cha yugāni, tisso viratiyo, karuṇā muditā lobho doso moho uddhaccaṃ māno diṭṭhi issā macchariyaṃ kukkuccaṃ thinaṃ middhaṃ vicikicchā ahirikaṃ anottappañcāti.

90.

Catupaññāsadhā kāme, rūpe pañcadaseritā;

Te honti dvādasārūpe, cattālīsamanāsavā.

91.

Ekavīsasataṃ sabbe, cittuppādā samāsato;

Etesu tesamuppattiṃ, uddharitvā panekakaṃ.

92.

Phassādīnaṃ tu dhammānaṃ, pavakkhāmi ito paraṃ;

Pāṭavatthāya bhikkhūnaṃ, cittacetasikesvahaṃ.

93.

Ekaggatā manakkāro, jīvitaṃ phassapañcakaṃ;

Aṭṭhete avinibbhogā, ekuppādā sahakkhayā.

94.

Phasso ca vedanā saññā, cetanā jīvitindriyaṃ;

Ekaggatā manakkāro, sabbasādhāraṇā ime.

95.

Vitakko pañcapaññāsa-cittesu samudīrito;

Cāro chasaṭṭhicittesu, jāyate natthi saṃsayo.

96.

Ekapaññāsacittesu , pīti tesaṭṭhiyā sukhaṃ;

Upekkhā pañcapaññāsa-citte dukkhaṃ tu tīsu hi.

97.

Hoti dvāsaṭṭhicittesu, somanassindriyaṃ pana;

Dukkhindriyaṃ panekasmiṃ, tathekamhi sukhindriyaṃ.

98.

Pañcuttarasate citte, vīriyaṃ āha nāyako;

Catuttarasate citte, samādhindriyamabravi.

99.

Sabbāhetukacittāni, ṭhapetvā cekahetuke;

Ekuttarasate citte, chandassuppattimuddise.

100.

Ṭhapetvā dasa viññāṇe, vicikicchāyutampi ca;

Dasuttarasate citte, adhimokkho udīrito.

101.

Saddhā sati hirottappaṃ, alobhādosamajjhatā;

Chaḷeva yugaḷā cāti, dhammā ekūnavīsati.

102.

Ekanavutiyā citte, jāyanti niyatā ime;

Ahetukesu cittesu, apuññesu na jāyare.

103.

Ekūnāsītiyā citte, paññā jāyati sabbadā;

Aṭṭhavīsatiyā citte, karuṇāmuditā siyuṃ.

104.

Kāmāvacarapuññesu, sabbalokuttaresu ca;

Cattālīsavidhe citte, sāṭṭhake viratittayaṃ.

105.

Saddhā sati hirottappaṃ, alobhādittayampi ca;

Yugaḷāni cha majjhattaṃ, karuṇāmuditāpi ca.

106.

Tathā viratiyo tisso, sabbe te pañcavīsati;

Kusalābyākatā cāpi, kusalena pakāsitā.

107.

Ahirīkamanottappaṃ, moho uddhaccameva ca;

Dvādasāpuññacittesu, niyatāyeva jāyare.

108.

Lobho doso ca moho ca, māno diṭṭhi ca saṃsayo;

Middhamuddhaccakukkuccaṃ, thinaṃ macchariyampi ca.

109.

Ahirīkamanottappaṃ, issā ca domanassakaṃ;

Ete akusalā vuttā, ekantena mahesinā.

110.

Lobho aṭṭhasu niddiṭṭho, vuttā catūsu diṭṭhitu;

Māno diṭṭhiviyuttesu, dosodvīsveva jāyate.

111.

Issāmaccherakukkuccā, dvīsu jāyanti no saha;

Vicikicchā panekasmiṃ, thinamiddhaṃ tu pañcasu.

112.

Phasso ca vedanā saññā, cetanā jīvitaṃ mano;

Vitakko ca vicāro ca, pīti vīriyasamādhi ca.

113.

Chando cevādhimokkho ca, manasikāro ca cuddasa;

Kusalākusalā ceva, honti abyākatāpi ca.

114.

Ekūnatiṃsacittesu, jhānaṃ pañcaṅgikaṃ mataṃ;

Catujhānaṅgayuttāni, sattatiṃsāti niddise.

115.

Ekādasavidhaṃ cittaṃ, tivaṅgikamudīritaṃ;

Catutiṃsavidhaṃ cittaṃ, duvaṅgikamudīritaṃ.

116.

Sabhāvenāvitakkesu , jhānaṅgāni na uddhare;

Sabbāhetukacittesu, maggaṅgāni na uddhare.

117.

Tīṇi soḷasacittesu, indriyāni vade budho;

Ekasmiṃ pana cattāri, pañca terasasuddhare.

118.

Satta dvādasacittesu, indriyāni jinobravi;

Ekenūnesu aṭṭheva, cattālīsamanesu ca.

119.

Cattālīsāya cittesu, navakaṃ nāyakobravi;

Evaṃ indriyayogopi, veditabbo vibhāvinā.

120.

Amaggaṅgāni nāmettha, aṭṭhārasa ahetukā;

Jhānaṅgāni na vijjanti, viññāṇesu dvipañcasu.

121.

Ekaṃ cittaṃ dumaggaṅgaṃ, timaggaṅgāni sattasu;

Cattālīsāya cittesu, maggo so caturaṅgiko.

122.

Pañcaddasasu cittesu, maggo pañcaṅgiko mato;

Vutto dvattiṃsacittesu, maggo sattaṅgikopi ca.

123.

Maggo aṭṭhasu cittesu, mato aṭṭhaṅgikoti hi;

Evaṃ tu sabbacittesu, maggaṅgāni samuddhare.

124.

Balāni dve dvicittesu, ekasmiṃ tīṇi dīpaye;

Ekādasasu cattāri, cha dvādasasu niddise.

125.

Ekūnāsītiyā satta, soḷasevābalāni tu;

Cittamevaṃ tu viññeyyaṃ, sabalaṃ abalampi ca.

126.

Jhānaṅgamaggaṅgabalindriyāni,

Cittesu jāyanti hi yesu yāni;

Mayā samāsena samuddharitvā,

Vuttāni sabbānipi tāni tesu.

Iti abhidhammāvatāre cetasikavibhāganiddeso nāma

Tatiyo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app