3. Niddesavāravaṇṇanā

4. Niddesavāre sāmaññatoti sādhāraṇato. Visesenāti asādhāraṇato. Padatthoti saddattho. Lakkhaṇanti sabhāvo. Kamoti anupubbī. Ettāvatāti ettakappamāṇabhāvo. Hetvādīti hetuphalabhūmiupanisāsabhāgavisabhāgalakkhaṇanayā. Visesato pana lakkhaṇanti sambandho.

Hārasaṅkhepavaṇṇanā

1.Yaṃ, bhikkhaveti ettha yanti paccattavacanaṃ, tañca sukhaṃ, somanassanti dvayena samānādhikaraṇanti katvā ‘‘assādīyatīti assādo, sukhaṃ, somanassañcā’’ti vuttaṃ. Sukhādivedanā viya manāpiyarūpādipi avītarāgassa assādetabbanti āha ‘‘evaṃ iṭṭhārammaṇampī’’ti. ‘‘Assādeti etāyāti vā assādo, taṇhā’’ti etena ‘‘ya’’nti hetuatthe nipātoti dasseti. Tatrāyamattho – yena hetunā pañcupādānakkhandhe paṭicca assādanīyabhāvena uppajjati sukhaṃ somanassaṃ, ayaṃ taṇhāsaṅkhāto assādo assādanakiriyāya kāraṇanti. Iti katvā ayamattho diṭṭhābhinandanādibhāvato vipallāsesupi sambhavatīti āha ‘‘evaṃ vipallāsāpī’’ti. Aniṭṭhampīti pi-saddena iṭṭhampīti yojetabbaṃ, anavasesā sāsavā dhammā idha ārammaṇaggahaṇena gahitāti āha ‘‘sabbesaṃ tebhūmakasaṅkhārāna’’nti.

Dukkhādukkhamasukhavedanānanti ettha dukkhasabhāvā eva adukkhamasukhā vedanā gahitā aniṭṭhārammaṇassa adhippetattā, na sukhasabhāvā. Yaṃ sandhāya vuttaṃ ‘‘yāyaṃ, bhante, adukkhamasukhā vedanā, santasmiṃ esā paṇīte sukhe vuttā bhagavatā’’ti (ma. ni. 2.88; saṃ. ni. 4.267). ‘‘Sukhapariyāyasabbhāvato’’ti iminā iṭṭhatāmattatopi lesena sattānaṃ ārammaṇassa assādanīyatā sambhavatīti dasseti.

Ādīnavo dosanissandanatāya doso, svāyaṃ pīḷanavuttiyā veditabboti āha ‘‘ādīnavo dukkhā vedanā, tissopi vā dukkhatā’’ti. Evaṃ dosatthataṃ ādīnavassa dassetvā idāni kapaṇatthataṃ dassetuṃ ‘‘atha vā’’tiādi vuttaṃ. Yatoti yasmā dosakapaṇasabhāvattāti vuttaṃ hoti.

Nissaratīti vivitti, sabbasaṅkhāravivekoti attho. Sāmaññaniddesenāti nissaraṇasaddavacanīyatāsāmaññena. Purimānanti assādādīnavatānaṃ. Upāyo cātiādīsu ca-saddo padapūraṇamattanti katvā āha ‘‘pacchimānañcā’’ti, phalādīnanti attho. Tadantogadhabhedānanti ariyamaggapariyāpannavisesānaṃ.

Kāmabhavādīnanti ādi-saddena na rūpārūpabhavā eva gahitā, atha kho te ca saññībhavādayo ca ekavokārabhavādayo ca gahitā. Tenāha ‘‘tiṇṇaṃ tiṇṇaṃ bhavāna’’nti.

Yāvadeva anupādāparinibbānatthā bhagavato desanāti āha ‘‘nanu ca…pe… nipphādīyatī’’ti. ‘‘Vuttamevā’’ti iminā punaruttidosaṃ codeti. Itaro ‘‘saccameta’’nti anujānitvā ‘‘tañca kho’’tiādinā pariharati. ‘‘Paramparāyā’’ti etena ajjhattaṃ yonisomanasikāro viya na paratoghoso āsannakāraṇaṃ dhammādhigamassa dhammassa paccattaṃ vedanīyattāti dasseti. Tathā hi ‘‘akkhātāro tathāgatā, paṭipannā pamokkhanti, jhāyino mārabandhanā’’ti (dha. pa. 276) vuttaṃ. Tadadhigamakāraṇaṃ ariyamaggādhigamakāraṇaṃ siyā. Kiṃ pana tanti āha ‘‘sampattibhavahetū’’ti, tena carimattabhāvahetubhūtaṃ puññasampattiṃ vadati.

‘‘Attānudiṭṭhiṃ ūhacca, evaṃ maccutaro siyā’’ti idaṃ ariyamaggassa pubbabhāgapaṭipadāya phalabhāvasādhanaṃ. Yena hi vidhinā attānudiṭṭhisamugghāto, maccutaraṇañca siyā, so ‘‘eva’’nti iminā pakāsitoti. Attānudiṭṭhisamugghātamaccutaraṇānaṃ phalabhāve vattabbameva natthi.

‘‘Dhammo have’’ti pana gāthāyaṃ lokiyassa puññaphalassa vuttattā āha ‘‘idaṃ phala’’nti. Yaṃ nibbattetabbaṃ, taṃ phalaṃ. Yaṃ nibbattakaṃ, so upāyo. Ayamettha vinicchayo. Tenāha ‘‘etena nayenā’’tiādi. Upadhisampattīti attabhāvasobhā.

Visuddhīti ñāṇadassanavisuddhi adhippetāti āha – ‘‘etthāpi…pe… viññātu’’nti. ‘‘Yasmā panā’’tiādināpi tamevatthaṃ vacanantare pākaṭataraṃ karoti.

Sarūpato āgatāni ‘‘yato kho, bhikkhave, bhikkhu pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānātī’’tiādīsu (saṃ. ni. 3.26-28). Ekadesenaāgatāni ‘‘saṃyojaniyesu, bhikkhave, dhammesu assādānupassino viharato (saṃ. ni. 2.53), bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo (ma. ni. 1.117), saṅkhārānametaṃ nissaraṇaṃ, yadidaṃ nibbāna’’ntiādīsu (paṭi. ma. 1.24; 3.41). Na sarūpena āgatāni yathā sāmaññaphalasuttādīsu. Atthavasenāti assādetabbādiatthavasena. Na papañcitoti na vitthārito.

2.Esevanayoti atidesena viciyamānavacanaseso atidiṭṭho. Bhāvatthe tohi āha ‘‘vissajjitanti vissajjanā’’ti. Sutte āgataṃ na atthasaṃvaṇṇanāvasena aṭṭhakathāyaṃ āgatanti adhippāyo. Pucchānurūpatā idha pubbāparanti catubyūhapubbāparato imaṃ visesetvā dasseti. Pucchānusandhīti pucchāya vissajjanena anusandhānaṃ. Aṭṭhakathāyaṃ pana heṭṭhimadesanāya pucchānimittapavattauparidesanāya sambandho ‘‘pucchānusandhī’’ti vuttaṃ. Pubbāpekkhanti pucchitavissajjitapadāpekkhaṃ. ‘‘Suttassā’’ti vā iminā pucchāvissajjanāanugītiyo ṭhapetvā seso vicayahārapadattho saṅgahitoti padassāpi saṅgaho veditabbo. Imasmiṃ pakkhe gāthāyaṃ ca-saddo padapūraṇamatte daṭṭhabbo.

‘‘Cakkhu anicca’’nti puṭṭhe ‘‘āma, cakkhu aniccamevā’’ti ekantato vissajjanaṃ ekaṃsabyākaraṇaṃ. ‘‘Aññindriyaṃ bhāvetabbaṃ, sacchikātabbañcā’’ti puṭṭhe ‘‘maggapariyāpannaṃ bhāvetabbaṃ, phalapariyāpannaṃ sacchikātabba’’nti vibhajitvā vissajjanaṃ vibhajjabyākaraṇaṃ. ‘‘Aññindriyaṃ kusala’’nti puṭṭhe ‘‘kiṃ anavajjaṭṭho kusalaṭṭho, udāhu sukhavipākaṭṭho’’ti paṭipucchitvā vissajjanaṃ paṭipucchābyākaraṇaṃ. ‘‘Sassato attā, asassato vā’’ti vutte ‘‘abyākatameta’’ntiādinā avissajjanaṃ ṭhapanaṃ. ‘‘Kiṃ panete kusalāti vā dhammāti vā ekatthā, udāhu nānatthā’’ti idaṃ pucchanaṃ sāvasesaṃ. Vissajjanassa pana sāvasesatā veneyyajjhāsayavasena desanāyaṃ veditabbā. Appāṭihīrakaṃ sauttaraṃ. Sappāṭihīrakaṃ niruttaraṃ. Sesaṃ vicayahāraniddese suviññeyyameva.

Ettha ca assādo assādahetu yāva āṇattihetūti evaṃ hetūnampi assādādayo veditabbā. Tattha saṅkhepato sukhasukhapaccayalakkhaṇo assādo, so visesato saggasampattiyā dīpetabbo. Sā hi tassa ukkaṃso, sesā panettha bhavasampatti tadanvāyikā veditabbā. Tassa hetu dānamayaṃ, sīlamayañca puññakiriyavatthu. Dukkhadukkhapaccayalakkhaṇo ādīnavo. Vipariṇāmasaṅkhāradukkhatānaṃ tadavarodhato vaṭṭadukkhassāpi ettha saṅgaho. Visesato pana kāmānaṃ okāroti daṭṭhabbo, svāyaṃ saṃkilesavatthunā, ittarapaccupaṭṭhānatādīhi ca vibhāvetabbo, tassa hetu dasa akusalakammapathā. Nekkhammaṃ nissaraṇaṃ, tassa hetu yathārahaṃ tadanucchavikā pubbabhāgappaṭipadā. Phalaṃ desanāphalameva, tassa hetu desanā. Upāyo yathāvuttaupāyova, tassa hetu cattāri cakkāni. Āṇatti upadeso, tassa rāgaggiādīhi lokassa ādittatā, satthu mahākaruṇāyogo ca hetu.

Tathā catūsu ariyasaccesu samudayena assādo, dukkhena ādīnavo, magganirodhehi nissaraṇaṃ, maggo vā upāyo, tadupadeso āṇatti, anupādisesā nibbānadhātu phalaṃ. Iti anupubbakathāya saddhiṃ buddhānaṃ sāmukkaṃsikāya dhammadesanāya niddhāraṇabhāvena vicayo veditabbo. Padassa padatthasambandho hetu. So hi tassa pavattinimittaṃ, pañhassa ñātukāmatā, kathekukāmatā ca. Adiṭṭhajotanādīnañhi catunnaṃ ñātukāmatā, itarassa itarā. Vissajjanassa pañho hetu. Evaṃ sesānampi yathārahaṃ vattabbaṃ.

3.Byañjanatthānaṃ yuttāyuttaparikkhāti byañjanaggahaṇena padaṃ gahitaṃ, atthaggahaṇena pañhādīhi saddhiṃ assādādayo gahitā. Vicayahārapadatthā eva hi yuttāyuttādivisesasahitā yuttihārādīnaṃ padatthā. Tathā hi padaṭṭhānapadaṭṭhānikabhāvavisiṭṭhā teyeva padaṭṭhānahārassa padatthā. Lakkhaṇalakkhitabbatāvisiṭṭhā, niddhāritā ca lakkhaṇahārassa, nibbacanādivibhāvanāvisiṭṭhā catubyūhahārassa, sabhāgadhammavasena, visabhāgadhammavasena ca āvaṭṭanavisiṭṭhā āvaṭṭahārassa, bhūmivibhāgādivisiṭṭhā vibhattihārassa, paṭipakkhato parivattanavisiṭṭhā parivattanahārassa, pariyāyavevacanavisiṭṭhā vevacanahārassa, pabhavādipaññāpanavisiṭṭhā paññattihārassa, khandhādimukhehi otaraṇavisiṭṭhā otaraṇahārassa, padapadatthapañhārambhasodhanavisiṭṭhā sodhanahārassa, sāmaññavisesaniddhāraṇavisiṭṭhā adhiṭṭhānahārassa, paccayadhammehi parikkharaṇavisiṭṭhā parikkhārahārassa, pahātabbabhāvetabbatāniddhāraṇavisiṭṭhā samāropanahārassa padatthā. ‘‘Byañjanassa sabhāvaniruttitā, atthassa suttādīhi avilomanaṃ yuttabhāvo’’ti iminā asabhāvaniruttitā, suttādīhi vilomanañca ayuttabhāvoti dīpeti, tena yuttāyuttīnaṃ hetuṃ dasseti.

4.Yonisomanasikārādīti ādisaddena saddhammassavanasappurisūpanissayādisādhāraṇaṃ, asādhāraṇañca deyyapaṭiggāhakādiṃ saṅgaṇhāti. Sambhavatoti yathārahaṃ tassa dhammassa anurūpaṃ. Yāva sabbadhammāti ettha sabbaṃ nāma padesasabbaṃ, na sabbasabbanti. Ayañhi sabbasaddo yathā paṭhamavikappe sutte āgatadhammavasena padesavisayo, evaṃ dutiyavikappe padaṭṭhānapadaṭṭhānikaniddhāraṇena taṃtaṃpakaraṇaparicchinnadhammaggahaṇato padesavisayo eva, na anavasesadhammavisayoti. Suttāgatadhammānaṃ yāni padaṭṭhānāni, tesañca yānīti evaṃ kāraṇaparamparāniddhāraṇalakkhaṇo padaṭṭhānahāro, parikkhārahāro pana suttāgatadhammānaṃ taṃtaṃpaccayuppannānaṃ paṭihetupaccayatāvisesavibhāvanalakkhaṇoti satipi kāraṇavicāraṇabhāve ayaṃ padaṭṭhānahāraparikkhārahārānaṃ viseso.

5. Yathā ‘‘samānādhikaraṇasamānapade’’tiādīsu ekasaddassa attho samānasaddo, evaṃ ekarasaṭṭhena bhāvanā ‘‘ekuppādā’’tiādīsu (kathā. 473) viya ekalakkhaṇāti ettha ekasaddo samānatthoti āha ‘‘samānalakkhaṇā’’ti. Saṃvaṇṇanāvasenāti ettha kammatthe ana-saddo, saṃvaṇṇetabbatāvasenāti attho. Lakkhaṇāti upalakkhaṇā. ‘‘Nānattakāyanānattasaññino (dī. ni. 3.341, 357, 359; a. ni. 9.24), nānattasaññānaṃ amanasikārā’’tiādīsu sahacāritā daṭṭhabbā. Saññāsahagatā hi dhammā tattha saññāggahaṇena gahitā. ‘‘Dadaṃ mittāni ganthatī’’tiādīsu (saṃ. ni. 1.246; su. ni. 189) samānakiccatā. Piyavacanatthacariyā samānattatāpi hi tattha mittaganthanakiccena samānakiccā gayhanti saṅgahavatthubhāvato. ‘‘Phassapaccayā vedanā’’tiādīsu (ma. ni. 3.126; saṃ. ni. 2.1, 39; mahāva. 1; vibha. 225; udā. 1; netti. 24) samānahetutā. Yathā hi phasso vedanāya, evaṃ saññādīnampi sahajātādinā paccayo hoti evāti tepi samānahetutāya vuttā eva honti. Tathā hi vuttaṃ ‘‘tajjāmanoviññāṇadhātusamphassajā cetanā’’ti (dha. sa. 5), ‘‘phuṭṭho sañjānāti, phuṭṭho cetetī’’tiādi (saṃ. ni. 4.93). Evaṃ ‘‘taṇhāpaccayā upādāna’’nti (ma. ni. 3.126; saṃ. ni. 2.1, 39; mahāva. 1; vibha. 225; udā. 1; netti. 24) evamādipi udāharitabbaṃ. ‘‘Avijjāpaccayā saṅkhārā’’tiādīsu (ma. ni. 3.126; saṃ. ni. 2.1, 39; mahāva. 1; vibha. 225; udā. 1; netti. 24) samānaphalatā daṭṭhabbā. Yathā hi saṅkhārā avijjāya phalaṃ, evaṃ taṇhupādādīnampīti tepi tattha gahitāva honti. Tenāha ‘‘purimakammabhavasmiṃ moho avijjā āyūhanā saṅkhārā nikanti taṇhā upagamanaṃ upādāna’’nti. ‘‘Rūpaṃ assādeti abhinandati , taṃ ārabbha rāgo uppajjatī’’ti (paṭṭhā. 1.1.424) vutte taṃsampayuttā vedanādayo vuttā eva honti samānārammaṇabhāvato. Na hi tehi vinā tassa uppatti atthi. Evamādīhīti ettha ādisaddena atthappakaraṇaliṅgasaddantarasannidhānasāmatthiyādīnampi saṅgaho daṭṭhabbo. Atthādivasenapi hi sutte avuttānampi vuttānaṃ viya niddhāraṇaṃ sambhavatīti. Vuttappakārenāti ‘‘vadhakaṭṭhena ekalakkhaṇānī’’tiādinā pāḷiyaṃ, ‘‘sahacāritā’’tiādinā aṭṭhakathāyañca vuttena pakārena.

6. ‘‘Phusanaṭṭhena phasso’’tiādinā niddhāretvā vacanaṃ nibbacanaṃ, taṃ pana padasseva, na vākyassāti āha ‘‘padanibbacana’’nti. Adhippāyanidānānipettha byañjanamukheneva niddhāretabbāni. Nibbacanapubbāparasandhīsu vattabbameva natthīti āha ‘‘visesato byañjanadvāreneva atthapariyesanā’’ti. Pavattinimittaṃ ajjhāsayādi.

7.‘‘Padaṭṭhāne’’ti idaṃ sutte āgatadhammānaṃ kāraṇabhūtepi dhamme niddhāretvā sabhāgato, visabhāgato ca āvaṭṭanaṃ kātabbanti dassanatthaṃ vuttaṃ, na tantivasena. Tasmā padaṭṭhānaniddhāraṇāya vināpi āvaṭṭanaṃ yuttamevāti siddhaṃ hoti. Padassa vā saddapavattiṭṭhānaṃ padaṭṭhānaṃ padattho. Etasmiṃ pakkhe ‘‘ārambhatha nikkamathāti (saṃ. ni. 1.185; netti. 29; peṭako. 38; mi. pa. 5.1.4) vīriyassa padaṭṭhāna’’nti (netti. 29) ettha yvāyamārambhadhātuādiko attho vutto, taṃ vīriyasaddassa pavattiṭṭhānaṃ vīriyasaddābhidheyyo atthoti evamattho veditabbo. Sesesupi eseva nayo. Sesakaṃ nāmagahitato itaraṃ, taṃ pana tassa paṭipakkhabhūtaṃ vā siyā, aññaṃ vāti āha ‘‘visabhāgatāya aggahaṇena vā’’ti. Saṃvaṇṇanāya yojentoti yathāvuttavisabhāgadhammaniddhāraṇabhūtena atthakathanena pāḷiyaṃ yojento. Tenāha ‘‘desana’’nti. ‘‘Paṭipakkhe’’ti idaṃ nidassanamattaṃ daṭṭhabbaṃ sabhāgadhammavasenapi āvaṭṭanassa icchitattā.

8.Nāmavasenāti sādhāraṇanāmavasena. Pāḷiyaṃ pana ‘‘micchattaniyatānaṃ sattānaṃ, aniyatānañca sattānaṃ dassanapahātabbā kilesā sādhāraṇā’’tiāgatattā (netti. 34) ‘‘dassanapahātabbādināmavasenā’’ti vuttaṃ. Vatthuvasenāti sattasantānavasena. So hi dhammānaṃ pavattiṭṭhānatāya idha ‘‘vatthū’’ti adhippeto. Tenāha – ‘‘puthujjanassa, sotāpannassa ca kāmarāgabyāpādā sādhāraṇā’’tiādi (netti. 34). Vuttavipariyāyenāti nāmato, vatthuto ca āveṇikatāya. Taṃtaṃmaggaphalaṭṭhānañhi taṃtaṃmaggaphalaṭṭhatā, bhabbānaṃ bhabbatā, abhabbānaṃ abhabbatā asādhāraṇā.

9.‘‘Bhāvite’’ti idaṃ bhāvanākiriyāya upalakkhaṇaṃ, na ettha kālavacanicchāti āha ‘‘bhāvetabbeti attho’’ti. Bhāvanā cettha āsevanāti, kusalasaddopi anavajjaṭṭhoti veditabbo . Paṭipakkhatoti vipakkhato. Visadisūdāharaṇena byatirekato yathādhippetadhammappatiṭṭhānā hesā.

10.Padatthassāti padābhidheyyassa atthassa, sabhāvadhammassa vā.

11.

Nikkhepo desanā. Pabhavo samudayo.

12.‘‘Avuttānampi saṅgaho’’ti iminā avuttasamuccayattho ca-saddoti dasseti.

13.‘‘Gāthāruḷhe’’ti iminā pāḷiāgatova pañho veditabbo, na itaroti dasseti. Tenāha ‘‘buddhādīhi byākate’’ti. Tassa atthassāti āraddhassa atthassa, tena ārambhasodhanassa visayamāha. Ettha ca atthadvāreneva padapucchāsodhanampi karīyatīti puna ‘‘tassa atthassā’’ti vuttaṃ. Atha vā vissajjitamhīti vissajjane. Vissajjanasodhanena hi pañhāsodhanaṃ. Pañheti pucchāyaṃ. Gāthāyanti upalakkhaṇaṃ, tena gāthāyaṃ, suttageyyādīsu cāti vuttaṃ hoti. Yamārabbhāti yaṃ sīlādimārabbha gāthādīsu desitaṃ, tasmiṃ ārambheti attho. Pucchitāti pucchākārinī, ‘‘kā ettha padasuddhi, kā pañhāsuddhi, kā ārambhasuddhī’’ti evaṃ pucchākārinī pucchaṃ katvā pavattitā suddhāsuddhaparikkhāti yojanā.

14.Na vikappayitabbāti yathā loke ‘‘jāti sāmaññaṃ, bhedo sāmaññaṃ, sambandho sāmañña’’ntiādinā sāmaññaṃ jātiādiṃ, tabbidhurañca visesaṃ vikappenti parikappenti, evaṃ na vikappayitabbāti attho. Yadā yo kālaviseso ‘‘sve’’ti laddhavohāro, tadā so taṃdivasātikkame ‘‘ajjā’’ti, puna taṃdivasātikkame ‘‘hiyyo’’ti voharīyatīti anavaṭṭhitasabhāvā ete kālavisesā. Disāyapi ‘‘ekaṃ avadhiṃ apekkhitvā puratthimā disā, tato aññaṃ apekkhitvā pacchimā nāma hotī’’tiādinā anavaṭṭhitasabhāvatā veditabbā. Jātiādiapekkhāyāti jātiādidukkhavisesāpekkhāya. Saccāpekkhāyāti saccasāmaññāpekkhāya. ‘‘Taṇhā’’ti vuccamānaṃ kāmataṇhādiapekkhāya sāmaññampi samānaṃ saccāpekkhāya viseso hotīti evamādiṃ sandhāyāha ‘‘esa nayo samudayādīsupī’’ti.

16.Etthāti etasmiṃ buddhavacane. Tenāha ‘‘sikkhattayasaṅkhātassā’’tiādi. Yathārutaṃ yathākathitaṃ saddato adhigataṃ niddhāritaṃ, na atthappakaraṇaliṅgasaddantarasannidhānādippamāṇantarādhigataṃ . ‘‘Atthato dassitā’’ti idaṃ yasmiṃ sutte bhāvanāva kathitā, na pahānaṃ, taṃ sandhāya vuttaṃ.

Nayasaṅkhepavaṇṇanā

17.Taṇhāvijjāhi karaṇabhūtāhi. Saṃkileso pakkho etassāti saṃkilesapakkho, saṃkilesapakkhiko suttattho, tassa nayanalakkhaṇoti yojanā. Vodānapakkhassa suttatthassāti sambandho. Vuṭṭhānagāminiyā, balavavipassanāya ca dukkhādīsu pariññeyyatādīni maggānuguṇo gahaṇākāro anugāhaṇanayo. Yadi evaṃ kathaṃ nayoti āha ‘‘tassa panā’’tiādi. Tattha ‘‘nayavohāro’’ti iminā nayādhiṭṭhānaṃ nayoti vuttanti dasseti.

18.Bādhakādibhāvatoti bādhakapabhavasantiniyyānabhāvato. Aññathābhāvābhāvenāti abādhakaappabhavaasanti aniyyānabhāvābhāvena. Saccasabhāvattāti amusāsabhāvattā. Avisaṃvādanatoti ariyasabhāvādibhāvassa na visaṃvādanato ekantikattāti attho.

19.Saṃkiliṭṭhadhammāti saṃkilesasamannāgatā dhammā saddhammanayakovidāti saccapaṭiccasamuppādādidhammanayakusalā, ekattādinayakusalā vā.

20.Atthavissajjanesūti ‘‘ime dhammā kusalā’’tiādinā (dha. sa. 1) sutte katapañhavissajjanesu ceva aṭṭhakathāya kataatthasaṃvaṇṇanāsu ca. ‘‘Vodāniyā’’ti iminā anavajjadhammā idha kusalāti adhippetā, na sukhavipākāti dasseti. Tassa tassa atthanayassa yojanatthaṃ manasā volokayateti yojanā.

21. Yadi karaṇabhūtaṃ, kathaṃ tassa atthantarābhāvoti āha ‘‘yena hī’’tiādi. Disābhūtadhammānaṃ volokayanasamānayanabhāvato vohārabhūto, kammabhūto ca nayo, na nandiyāvaṭṭādayo viya atthabhūtoti ‘‘vohāranayo, kammanayo’’ti ca vuccati.

Dvādasapadavaṇṇanā

23.Apariyosite padeti uccāraṇavelāyaṃ pade asamatte, vippakateti attho. Pariyosite hi ‘‘pada’’ntve samaññā siyā, na ‘‘akkhara’’nti adhippāyo. Padassa vevacanatāya atthavasena pariyāyaṃ kharantaṃ sañcarantaṃ viya hoti, na evaṃ vaṇṇo avevacanattāti āha pariyāyavasena akkharaṇato’’ti. Na hi vaṇṇassa pariyāyo vijjatī’’ti idaṃ akārādivaṇṇavisesaṃ sandhāya vadati, na vaṇṇasāmaññaṃ. Tassa hi vaṇṇo akkharanti pariyāyo vutto evāti.

Akkharasaddassa atthaṃ vatvā tappasaṅgena vaṇṇasaddassapi vattuṃ ‘‘kenaṭṭhena vaṇṇo’’tiādimāha. Tattha nanu padena, vākyena vā attho saṃvaṇṇīyati, na akkharenāti codanaṃ manasi katvā āha ‘‘vaṇṇo eva hī’’tiādi. Padādibhāvenāti padavākyabhāvena. Yathāsambandhanti yathāsaṅketaṃ. Ayaṃ-saddo imassatthassa vācako, ayaṃ attho imassa saddassa vacanīyoti yathāgahitasaṅketānurūpaṃ saddatthānaṃ vācakavacanīyabhāvo. Atha vā yvāyaṃ saddatthānaṃ aññamaññaṃ avinābhāvo, so sambandho. Tadanurūpaṃ ekakkharaṃ nāmapadaṃ ‘‘mā evaṃ maññasī’’tiādīsu -kārādi. Kecīti abhayagirivāsino. Te hi abhidhammadesanaṃ ‘‘manasādesanā’’ti vadanti, yato rāhulācariyo ‘‘visuddhakaruṇānaṃ manasādesanā vācāya akkharaṇato akkharasaññitā’’ti āha.

Satvappadhānanti drabyappadhānaṃ. Nāmapade hi drabyamāvibhūtarūpaṃ, kiriyā anāvibhūtarūpā yathā ‘‘phasso’’ti (ma. ni. 3.126; saṃ. ni. 2.1, 39; mahāva. 1; vibha. 225; udā. 1; netti. 24). Ākhyātapade pana kiriyā āvibhūtarūpā, drabyamanāvibhūtarūpaṃ yathā ‘‘phusatī’’ti. Tena nesaṃ satvakiriyāppadhānatā vuttā. Kiriyāvisesaggahaṇanimittanti kiriyāvisesāvabodhahetu kiriyāvisesadīpanato, yathā ‘‘cirappavāsi’’nti (dha. pa. 219) ettha pa-saddo vasanakiriyāya viyogavisiṭṭhataṃ dīpeti. ‘‘Evaṃ manasi karotha, mā evaṃ manasākatthā’’tiādīsu kiriyāvisesassa jotako evaṃ-saddo. ‘‘Evaṃsīlā (dī. ni. 3.142) evaṃdhammā’’tiādīsu (dī. ni. 2.13; ma. ni. 3. 198; saṃ. ni. 5.378) satvavisesassa. Evaṃ sesanipātapadānampīti adhippāyo. Tenāha ‘‘kiriyāya…pe… nipātapada’’nti.

Saṅkhepato vuttaṃ, kiṃ pana tanti āha ‘‘padābhihita’’nti. Atha vā saṅkhepato vuttaṃ, yo akkharehi saṅkāsitoti vuccati. Padābhihitaṃ padehi kathitaṃ, yo padehi pakāsitoti vuccati. Tadubhayaṃ, yadi padasamudāyo vākyaṃ, tassa ko paricchedo. Yāvatā adhippetatthapariyosānaṃ, tāvatā ekavākyantipi vadanti, bahūpettha pakāre vaṇṇenti. Kiṃ tehi, sākhyātaṃ sābyayaṃ sakārakaṃ savisesanaṃ ‘‘vākya’’nti daṭṭhabbaṃ. Nanu ca padenapi attho byañjīyatīti codanaṃ manasi katvā āha ‘‘padamattasavanepi hī’’tiādi. Ākāresu vākyavibhāgesu abhihitaṃ kathitaṃ nibbacanaṃ ākārābhihitaṃ nibbacanaṃ. ‘‘Abhihitanti ca pāḷiāgata’’nti vadanti.

‘‘Nibbānaṃ maggati, nibbānatthikehi vā maggīyati, kilese vā mārento gacchatīti maggo’’tiādinā (dha. sa. aṭṭha. 16) nibbacanānaṃ vitthāro. Taṃniddesakathanattā niddesoti imamatthamāha ‘‘nibbacanavitthāro niravasesadesanattā niddeso’’ti. Padehīti vākyāvayavabhūtehi, vākyato vibhajjamānehi vā ākhyātādipadehi. Tenāha ‘‘vākyassa vibhāgo’’ti, tathā cāha ‘‘apariyosite’’tiādi. Apare pana ‘‘pakatipaccayalopādesādivasena akkharavibhāgo ākāro, niruttinayena padavibhāgo nibbacanaṃ, vākyavibhāgo niddeso. Vaṇṇapadavākyāni hi avibhattāni, vibhattāni ca cha byañjanapadānī’’ti vadanti. Chaṭṭhaṃ vacananti chaṭṭhaṃ padaṃ. Kātabbanti ‘‘akkharaṃ padaṃ byañjanaṃ ākāro tatheva nirutti niddeso chaṭṭhavacana’’nti gāthāyaṃ evaṃ kattabbaṃ, saṃvaṇṇanāvasena vā ākārapadaṃ catutthaṃ kātabbanti attho. Sabbo saddavohāro vibhattehi, avibhattehi ca akkharapadavākyeheva, tadaññappakāro natthīti āha ‘‘yānimānī’’tiādi.

24.Kāsanāsaddo kammatthoti dassetuṃ ‘‘kāsīyatī’’tiādi vuttaṃ. Padehi tāva atthassa saṅkāsanā, pakāsanā ca hotu, padāvadhikāpi saṃvaṇṇanā icchitāti akkharehi pana kathanti āha ‘‘akkharehi suyyamānehī’’tiādi. Padatthasampaṭipattīti padābhidheyyaatthāvabodho. ‘‘Akkharehi saṅkāsetī’’tiādinā akkharakaraṇaṃ saṅkāsanabhūtaṃ ugghaṭanakiriyaṃ vadantena yathāvutto attho sādhitoti dassetuṃ ‘‘tathā hī’’tiādi vuttaṃ.

Vibhajanuttānīkammapaññattīti ekattaniddeso samāhāroti ayaṃ dvandasamāso. Ubhayenāti ‘‘vivaraṇā, vibhajanā’’ti iminā dvayena. Etehīti ettha eva-kāro luttaniddiṭṭhoti āha ‘‘etehi evā’’ti. ‘‘Saṅkāsanā…pe… abhāvato’’ti iminā yathādhippetaanūnāvadhāraṇaphalaṃ dasseti. Ugghaṭanādīti ādisaddena vipañcananayāni saṅgaṇhāti.

25.Sammāyuttoti sammā aviparītaṃ, anavasesato ca yutto sahito. Tathā hi vuttaṃ ‘‘anūnā’’ti. Sabbo hi pāḷiattho atthapadaatthanayehi anavasesato saṅgahito. Tenāha ‘‘sabbassa hī’’tiādi.

26. Kasmā panettha mūlapadapadaṭṭhānāni asaṅgahitānīti? Padatthantarābhāvato. Mūlapadāni hi nayānaṃ samuṭṭhānamattattā padaṭṭhānānīti dassitoyaṃ nayo. Tena vuttaṃ ‘‘ito vinimutto koci nettipadattho natthī’’ti.

Nettiyā kāraṇabhūtāya. Hārā saṃvaṇṇetabbāti suttassa atthasaṃvaṇṇanāvasena hārā vitthāretabbā. Svāyanti so ayaṃ saṃvaṇṇanākkamo. Yena anukkamena nettiyaṃ desitā, teneva sutte atthasaṃvaṇṇanāvasena yojetabbāti. Evaṃ siddheti desanākkameneva siddhe. Ayaṃ ārambhoti ‘‘soḷasa hārā paṭhama’’nti evaṃ pavatto ārambho. Imamatthanti imaṃ vuccamānaniyamasaṅkhātaṃ atthaṃ.

Yadi desitakkameneva hāranayā sutte yojetabbā siyuṃ, kiṃ so kamo kāraṇanirapekkho, udāhu kāraṇasāpekkhoti? Kiñcettha – yadi tāva kāraṇanirapekkho hāranayānaṃ anukkamo, aneke atthā vuccamānā avassaṃ ekena kamena vuccantīti. Evaṃ sante yena kenaci kamena sutte yojetabbā siyuṃ, tathā sati niyamo niratthako siyā. Atha kāraṇasāpekkho, kiṃ taṃ kāraṇanti? Itaro kāraṇagavesanaṃ akatvā attho evettha gavesitabboti adhippāyena ‘‘nāyamanuyogo na katthaci anukkame nivisatī’’ti vatvā ‘‘na pana mayaṃ devānaṃpiyassa manorathavighātāya cetemā’’ti kamakāraṇaṃ vicārento ‘‘apicā’’tiādinā desanāhārassa tāva ādito desanāya kāraṇaṃ patiṭṭhapeti. Tattha dhammadesanāya nissayo assādādīnavanissaraṇāni, sarīraṃ āṇatti. Pakatiyā sabhāvena. Niddhāraṇena vināpi patiṭṭhābhāvato nissayabhāvato.

‘‘Tathā hi vakkhatī’’tiādinā yathāvuttaṃ atthaṃ pākaṭataraṃ karoti. Esa nayo itaresupi.

Vicayānantaranti vicayahārānantaraṃ. Sesesupi eseva nayo. Tathā hīti lakkhaṇahāravibhaṅge yuttāyuttānaṃ kāraṇaparamparāya pariggahitasabhāvānaṃ avuttānampi ekalakkhaṇatāya gahaṇaṃ vuttaṃ.

Atthato niddhāritānanti atthuddhārapubbāparānusandhiādiatthato suttantarato uddhaṭānaṃ saṃvaṇṇiyamānasutte ānītānaṃ pāḷidhammānaṃ. Saddato, pamāṇantarato ca laddhānaṃ idha vicāretabbattā āha ‘‘niravasesato’’ti. Atthassāti abhidheyyatthassa. Dhammassāti sabhāvadhammassa. Tattha tattha taṃ abhiniropetīti tasmiṃ tasmiṃ atthe, dhamme ca taṃ nāmaṃ abhiniropeti, ‘‘ayamevaṃnāmo’’ti voharati. ‘‘Atthassa, dhammassā’’ti padadvayena sāmaññato attho, dhammo ca anavasesetvā gahitoti āha ‘‘anavasesapariyādāna’’nti, yato vuttaṃ ‘‘tattha tatthā’’ti. Tathāti yathā anavasesatthāvabodhadīpakaṃ anavasesapariyādānaṃ kataṃ catubyūhapāḷiyaṃ, evaṃ punappunaṃ gabbhamupetīti ettha asaddavatī atthā pavattivasena labbhamānā sammāpaṭipatti uddhaṭāti upasaṃhārattho tathā-saddo.

Tenevāti suttantarasaṃsandanassa sabhāgavisabhāgadhammantarāvaṭṭanūpāyabhāvato eva. Yatoti sabhāgavisabhāgadhammāvaṭṭanassa sādhāraṇādidhammavibhajanūpāyattā. Paṭivibhattasabhāveti paṭibhāgabhāvena vibhattasabhāve.

Te dhammāti paṭipakkhato parivattitadhammā. Na pariyāyavibhāvanā paññattivibhāgapariggāhikāti āha ‘‘pariyā…pe… subodhanañcā’’ti.

Pucchāvisodhanaṃ vissajjanaṃ. Ārambhavisodhanaṃ desanāya atthakathanaṃ. Tadubhayavicāro dhātādīsu asammuyhantasseva sambhavatīti āha ‘‘dhātāyatanā…pe… sampādetu’’nti. Suddho ārambhotiādipāḷinidassanenapi ayamevattho udāhaṭoti veditabbaṃ.

‘‘Kāraṇākāro’’ti padaṭṭhānaṃ sandhāya vadati. Pabhedato desanākāroti vevacanaṃ. Niddhāretvā vuccamānānīti uddharitvā samāropiyamānānīti adhippāyo. Suttassa atthaṃ tathattāvabodhāyāti suttassa padatthāvagamamukhena catusaccābhisamayāya.

Veneyyattayayutto atthanayattayūpadeso ‘‘veneyyattayappayojito’’ti vutto. Veneyyattayañhi paccayasamavāye tadupadesaphalaṃ adhigacchantaṃ atthaṃ payojeti nāmāti. Tadanukkamenevāti tesaṃ ugghaṭitaññuādīnaṃ desanānukkameneva. Teti tayo atthanayā. Tesanti ugghaṭitaññuādīnaṃ. Yathā uddesādīnaṃ saṅkhepamajjhimavitthāravuttiyā tiṇṇaṃ puggalānaṃ upakāratā, evaṃ tesaṃ atthanayānaṃ. Tassāti atthanayatthassa. Tatthāti tassaṃ tassaṃ bhūmiyaṃ.

Samuṭṭhānaṃ nidānaṃ. Anekadhā saddanayato, niruttinayato cāti anekappakāraṃ. Padattho saddattho. Vidhi anuvādoti idamettha vidhivacanaṃ, ayamanuvādoti ayaṃ vibhāgo veditabbo. Samādhātabboti pariharitabbo. Anusandhīyā anurūpaṃ nigametabbanti yāya anusandhiyā sutte upari desanā pavattā, tadanurūpaṃ saṃvaṇṇanā nigametabbā. Payojananti phalaṃ. Piṇḍatthoti saṅkhepattho. Anusandhīti pucchānusandhiādianusandhi. Upogghāṭoti nidassanaṃ. Cālanāti codanā. Paccupaṭṭhānaṃ parihāro.

Pakatiādipadāvayavaṃ bhinditvā kathanaṃ bhedakathā yathā ‘‘dibbantīti devā’’ti (ma. ni. aṭṭha. 1.153). Padassa atthakathanaṃ tatvakathā yathā ‘‘buddhoti yo so bhagavā sayambhū anācariyako’’ti (mahāni. 192; cūḷani. pārāyanatthutigāthāniddesa 97; paṭi. ma. 1.161). Pariyāyavacanaṃ vevacanaggahaṇaṃ yathā ‘‘paññā pajānanā’’ti (dha. sa. 16). Vicayayutticatubyūhaparivattanahārekadesasaṅgahitā, vevacanahārasaṅgahitā cāti āha ‘‘te idha katipayahārasaṅgahitā’’ti.

Attano phalaṃ dhāretīti dhammoti hetuno dhammabhāvo veditabbo. Ñāpakahetūpi ñāṇakaraṇaṭṭhena kārake pakkhipitvā āha ‘‘kārako sampāpakoti duvidho’’ti. Puna cakkhubījādinibbattakameva kāraṇaṃ katvā dassento ‘‘puna…pe… tividho’’tiādimāha. ‘‘Tayo kusalahetū’’tiādinā (dha. sa. 1059-1060) āgatā alobhādayo, lobhādayo ca hetuhetu nāma. ‘‘Cattāro kho, bhikkhave, mahābhūtā hetu, cattāro mahābhūtā paccayo rūpakkhandhassa paññāpanāyā’’tiādinā (ma. ni. 3.86) āgato paccayahetu nāma. Kusalākusalaṃ kammaṃ attano vipākaṃ pati uttamahetu nāma. Cakkhādibījādi cakkhuviññāṇaaṅkurādīnaṃ asādhāraṇahetu nāma. Kusalākusalānaṃ satipi paccayadhammabhāve iṭṭhāniṭṭhaphalavisesahetubhāvadassanatthaṃ visuṃ gahaṇaṃ, saddamaggānaṃ pana ñāpakasampāpakahetubhāvadassanatthanti daṭṭhabbaṃ. Aṅkurādikassa asādhāraṇahetu bījādisamānajātiyahetutāya sabhāgahetu. Sādhāraṇahetu bhusasalilādiasamānajātiyatāya asabhāgahetu. Indriyabaddhasantāniko ajjhattikahetu, itaro bāhirahetu. Keci pana ‘‘sasantāniko ajjhattikahetu, itaro bāhirahetū’’ti vadanti. Pariggāhako upatthambhako. Paramparahetu upanissayapaccayo.

Nibbānassa anibbattaniyepi samudayappahānasamudayanirodhānaṃ adhigamādhigantabbabhāvato nibbānaṃ pati maggassa hetubhāvo viya maggaṃ pati nibbānassa phalabhāvo upacārasiddhoti āha ‘‘phalapariyāyo labbhatī’’ti.

Paṭipajjamānabhūmi maggadhammā. Paṭipannabhūmi phaladhammā.

Kiccatoti sarasato. Lakkhaṇatoti upalakkhaṇato. Sāmaññatoti samānabhāvato. Tena samānahetutā, samānaphalatā, samānārammaṇatā ca gahitā hotīti. Tattha yaṃ vattabbaṃ, taṃ heṭṭhā lakkhaṇahāraniddesavaṇṇanāyaṃ vuttameva.

Apicettha sampayogavippayogavirodhapakaraṇaliṅgasaddantarasannidhānasāmatthiyādīnampi vasena nayavibhāgo veditabbo. Tattha sampayogato tāvanayavibhāgo – ‘‘nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ lahuparivattaṃ, yathayidaṃ citta’’nti (a. ni. 1.48) cittassa lahuparivattitā gahitā, taṃsampayogato cetasikānampi gahitāva hoti aññattha nesaṃ cittena sampayogadīpanato. Atha vā ‘‘saññino’’ti. Saññāsahitatāvacanena hi nesaṃ vedanācetanādivantatāpi sampayogato dīpitā hoti.

Vippayogato – ‘‘ahetukā’’ti. Hetusampayuttā hi dhammā ‘‘sahetukā’’ti vuttāti tabbidhurā dhammā vippayogato ‘‘ahetukā’’ti vuttāti viññāyati. Atha vā ‘‘asaññino’’ti. Saññāvippayuttā hi dhammapavatti idhādhippetā, na saññāya abhāvamattanti viññāyati.

Virodhato – ‘‘aṭṭhamako (yama. 3.indriyayamakapāḷi.439), saddhānusārī’’ti (pu. pa. mātikā 7.36) ca vutte taṃ santatiyaṃ saṃyojanattayappahānaṃ viññāyati, tathā ‘‘sati vā upādisese anāgāmitā’’ti (dī. ni. 2.404; ma. ni. 1.137) vutte pañcorambhāgiyasaṃyojanappahānaṃ , ‘‘diṭṭheva dhamme aññā’’ti (dī. ni. 2.404; ma. ni. 1.137) vutte anavasesasaṃyojanappahānaṃ viññāyati.

Pakaraṇato – ‘‘abyākatā dhammā’’ti (dha. sa. mātikā). Adhikārato hi kusalākusalabhāvena na kathitāti ñāyati. ‘‘Upadhī hi narassa socanā’’ti (saṃ. ni. 1.12, 144) ca. Bāhirā hi dhammā idha ‘‘upadhī’’ti adhippetāti viññāyati.

Liṅgato – ‘‘sītenapi ruppati, uṇhenapi ruppatī’’tiādi (saṃ. ni. 3.79). Sītādiggahaṇena hi liṅgena bhūtupādāyappakārasseva dhammassa rūpabhāvo, na itarassa.

Saddantarasannidhānato – ‘‘kāyapassaddhi, kāyāyatana’’nti. ‘‘Yā vedanākkhandhassā’’tiādivacanato hi purimo kāyasaddo samūhavācī, itaro āyatanasaddasannidhānato pasādavācī.

Sāmatthiyato – ‘‘sabbaṃ, bhikkhave, ādittaṃ (saṃ. ni. 4.28; mahāva. 54), sabbe tasanti daṇḍassā’’ti (dha. pa. 129) ca, tathā ‘‘sabbāvantaṃ lokaṃ mettāsahagatena cetasā…pe… pharitvā viharatī’’tiādi (dī. ni. 1.556; 3.308; ma. ni. 1.77, 232, 459, 509; 2.309; 3.230; vibha. 642). Ettha hi satipi sabbasaddassa anavasesasattavācakatte ādittatā sāpekkhasseva atthassa vācakattā padesavācī sabbasaddo, lokasaddopi sattavācī. Sattārammaṇā hi appamaññāti. Tathā ‘‘mātaraṃ pitaraṃ hantvā’’ti (dha. pa. 294-295) sabbena sabbaṃ hi sapaṭikkhepato, mātupitughātakammassa ca mahāsāvajjatāpavedanato, idha ca tadanuññāya katāya mātupituṭṭhāniyā tādisā keci pāpadhammā veneyyavasena gahitā viññāyati. Ke pana teti? Taṇhāmānā. Taṇhā hi jananī sattānaṃ. ‘‘Taṇhā janeti purisa’’nti (saṃ. ni. 1.55-57) hi vuttaṃ. Pituṭṭhāniyo māno taṃ nissāya attasampaggaṇhato ‘‘ahaṃ asukassa ruñño, rājamahāmattassa vā putto’’ti yathā. Sāmatthiyādīnanti ādisaddena desapakatiādayo saṅgayhanti.

Labbhamānapadatthaniddhāraṇamukhenāti tasmiṃ tasmiṃ sutte labbhamānaassādādihārapadatthaniddhāraṇadvārena. Yathālakkhaṇanti yaṃ yaṃ lakkhaṇaṃ, lakkhaṇānurūpaṃ vā yathālakkhaṇaṃ. Hetuphalādīni upadhāretvā yojetabbāni tesaṃ vasenāti adhippāyo. Idāni hetuphalādayo ye yasmiṃ hāre savisesaṃ icchitabbā, te dassetuṃ ‘‘visesato panā’’tiādimāha. Taṃ suviññeyyameva.

Niddesavāravaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app