3. Niddesavāraatthavibhāvanā

Soḷasahāraniddesavibhāvanā

4. Hārādīsu samudāyassa nettippakaraṇassa uddeso uddiṭṭho, amhehi ca ñāto, ‘‘katamo niddeso’’ti pucchitabbattā uddiṭṭhe hārādayo niddisituṃ ‘‘tattha saṅkhepato nettī’’tiādi āraddhaṃ. Aṭṭhakathāyaṃ pana ‘‘evaṃ uddiṭṭhe hārādayo niddisituṃ ‘tattha saṅkhepato’tiādi āraddha’’nti (netti. aṭṭha. 4) vuttaṃ. Tattha tatthāti tasmiṃ ‘‘tattha katame soḷasa hārā? Desanā vicayo’’tiādiuddesapāṭhe. Saṅkhepatoti samāsato. Nettīti nettippakaraṇaṃ. Kittitāti kathitā, idāni niddesato kathessāmīti vuttaṃ hoti.

1.

‘‘Assādādīnavatā, nissaraṇampi ca phalaṃ upāyo ca.

Āṇattī ca bhagavato, yogīnaṃ desanāhāro’’ti. –

Gāthāyaṃ yena saṃvaṇṇanāvisesena sutte āgatā assādopi ādīnavatā ādīnavopi nissaraṇampi phalampi upāyopi yogīnaṃ atthāya bhagavato āṇattipi ime dhammā dassitā saṃvaṇṇitā saṃvaṇṇanāvasena ñāpitā, so saṃvaṇṇanāviseso desanāhāro nāmāti atthayojanā.

Vacanatthādayo aṭṭhakathāyaṃ vitthārato vuttāva, tasmā kiñcimattameva kathessāmi. Assādīyateti assādo, ko so? Sukhaṃ, somanassaṃ, iṭṭhārammaṇabhūtā pañcupādānakkhandhā ca. Assādeti etāyāti vā assādo, ko so? Taṇhā, vipallāsā ca. Vipallāsavasena hi ekacce sattā aniṭṭhampi ārammaṇaṃ iṭṭhākārena assādenti.

Ābhusaṃ kammena dīnaṃ dukkhādi hutvā vāti pavattatīti ādīnavo, dukkhādi. Atha vā ativiya ādīnaṃ kapaṇaṃ hutvā vāti pavattatīti ādīnavo, kapaṇamanusso, tathābhāvā ca tebhūmakā dhammā aniccatādiyogato.

Nissarati etenāti nissaraṇaṃ, ariyamaggo. Nissaratīti vā nissaraṇaṃ, nibbānaṃ. Pi-saddo sampiṇḍanattho. Nissaraṇabhedo aṭṭhakathāyaṃ (netti. aṭṭha. 4 hārasaṅkhepa) bahudhā vuttova.

Phalati pavattatīti phalaṃ, desanāya phalaṃ. Yadipi desanā phalanipphādikā na hoti, tathāpi bhagavato dhammadesanaṃ sutvā puññasambhārā sambhavanti, puññasambhārahetuto phalaṃ pavattaṃ, tasmā desanāya phalaṃ nāmāti. Katamaṃ taṃ? Devamanussesu āyuvaṇṇasukhabalayasaparivāraadhipateyyaupadhisampatticakkavattisiridevarajja- siricatusampatticakkasīlasamādhisampadā vijjābhiññā paṭisambhidā sāvakabodhipaccekabodhisammāsambodhiyo.

Paccayasāmaggiṃ upagantvā ayati pavattati phalaṃ etenāti upāyo, ko so? Ariyamaggassa pubbabhāgapaṭipadā. Purimā paṭipadā hi pacchimāya paṭipadāya adhigamūpāyo, paramparāya magganibbānādhigamassa ca upāyo. Keci ‘‘maggopi upāyo’’ti vadanti, tesaṃ matena nibbānameva nissaraṇanti vuttaṃ siyā. ‘‘Te pahāya tare oghanti idaṃ nissaraṇa’’nti (netti. 5) pana ariyamaggassa nissaraṇabhāvaṃ vakkhati, tasmā kesañci vādo na gahetabbo.

Āṇattīti āṇārahassa bhagavato veneyyānaṃ hitasiddhiyā ‘‘evaṃ sammāpaṭipattiṃ paṭipajjāhi, micchāpaṭipattiṃ mā paṭipajjāhī’’ti vidhānaṃ āṇāṭhapanaṃ āṇatti nāma.

Yujjanti payujjanti catusaccakammaṭṭhānabhāvanāsūti yogino, veneyyā, tesaṃ yogīnaṃ atthāyāti vacanasesaṃ nīharitvā yojanā kātabbā. Sutte āgatānaṃ sabbesaṃ assādādīnaṃ ekadesāgatānampi nīharitvā sabbesaṃ vibhajanasaṃvaṇṇanāviseso desanāhāroti niddesato gahetabbo, so ca vibhajanākāro desanāhāravibhaṅge (netti. 5) āgamissatīti idha na dassitoti.

Desanāhāraniddeso niddiṭṭho, amhehi ca ñāto, ‘‘katamo vicayahāraniddeso’’ti pucchitabbattā –

2.

‘‘Yaṃ pucchitañca vissajjitañca, suttassa yā ca anugīti.

Suttassa yo pavicayo, hāro vicayoti niddiṭṭho’’ti. –

Gāthā vuttā. Tattha suttassa yaṃ pucchitañca yā pucchā vicayamānā ca suttassa yaṃ vissajjitañca yā vissajjanā vicayamānā ca suttassa yo padādivicayo, assādādivicayo ca atthi, te vuttappakārā vicayamānā pucchādayo yena saṃvaṇṇanāvisesena viciyanti, so saṃvaṇṇanāviseso vicayo hāroti niddiṭṭhoti atthayojanā kātabbā.

Pucchīyate pucchitaṃ. Vissajjīyate vissajjitanti bhāvasādhanattho daṭṭhabbo, na kammasādhanattho. Tena vuttaṃ ṭīkāyaṃ ‘‘bhāvatthe toti āha – ‘vissajjitanti vissajjanā’’’ti.

‘‘Suttassā’’ti niyamitattā saṃvaṇṇanāvasena aṭṭhakathāyaṃ āgataṃ na gahetabbanti daṭṭhabbaṃ. So vicayo hāro aṭṭhakathāyaṃ (netti. aṭṭha. 4 hārasaṅkhepa) vuttova. Kathaṃ? –

‘‘Ayaṃ pucchā adiṭṭhajotanā diṭṭhasaṃsandanā vimaticchedanā anumatipucchā kathetukamyatāpucchā sattādhiṭṭhānā dhammādhiṭṭhānā ekādhiṭṭhānā anekādhiṭṭhānā sammutivisayā paramatthavisayā atītavisayā anāgatavisayā paccuppannavisayā’’tiādinā pucchāvicayo veditabbo. ‘‘Idaṃ vissajjanaṃ ekaṃsabyākaraṇaṃ vibhajjabyākaraṇaṃ paṭipucchābyākaraṇaṃ ṭhapanaṃ sāvasesaṃ niravasesaṃ sauttaraṃ niruttaraṃ lokiyaṃ lokuttara’’ntiādinā vissajjanavicayo.

‘‘Ayaṃ pucchā iminā sameti, etena na sametī’’ti pucchitatthaṃ ānetvā, vicayo pubbenāparaṃ saṃsanditvā ca vicayo pubbāparavicayo. ‘‘Ayaṃ anugīti vuttatthasaṅgahā avuttatthasaṅgahā tadubhayatthasaṅgahā kusalatthasaṅgahā akusalatthasaṅgahā’’tiādinā anugītivicayo. Assādādīsu sukhavedanāya ‘‘iṭṭhārammaṇānubhavanalakkhaṇā’’tiādinā, taṇhāya ‘‘ārammaṇaggahaṇalakkhaṇā’’tiādinā, vipallāsānaṃ ‘‘viparītaggahaṇalakkhaṇā’’tiādinā, avasiṭṭhānaṃ tebhūmakadhammānaṃ ‘‘yathāsakalakkhaṇā’’tiādinā sabbesañca dvāvīsatiyā tikesu, dvācattālīsādhike ca dukasate labbhamānapadavasena taṃtaṃassādatthavisesaniddhāraṇaṃ assādavicayo.

Dukkhavedanāya ‘‘aniṭṭhānubhavanalakkhaṇā’’tiādinā, dukkhasaccānaṃ ‘‘paṭisandhilakkhaṇā’’tiādinā, aniccatādīnaṃ ādiantavantatāya aniccantikatāya ca ‘‘aniccā’’tiādinā sabbesañca lokiyadhammānaṃ saṃkilesabhāgiyahānabhāgiyatādivasena ādīnavavuttiyā okāraniddhāraṇena ādīnavavicayo. Nissaraṇapade ariyamaggassa āgamanato kāyānupassanādipubbabhāgapaṭipadāvibhāgavisesaniddhāraṇavasena, nibbānassa yathāvuttapariyāyavibhāgavisesaniddhāraṇavasenāti evaṃ nissaraṇavicayo. Phalādīnaṃ taṃtaṃsuttadesanāya sādhetabbaphalassa tadupāyassa tattha tattha suttavidhivacanassa ca vibhāganiddhāraṇavasena vicayo veditabbo. Evaṃ padapucchāvissajjanapucchāpubbāparānugītīnaṃ, assādādīnañca visesaniddhāraṇavaseneva vicayalakkhaṇo ‘‘vicayo hāro’’ti veditabboti –

Evaṃ vuttova.

Vissajjanaviseso pana ṭīkāyaṃ vutto. Kathaṃ? –

‘‘Cakkhu anicca’’nti puṭṭhe ‘‘āma, cakkhu aniccamevā’’ti ekantato vissajjanaṃ ekaṃsabyākaraṇaṃ, ‘‘aññindriyaṃ bhāvetabbaṃ, sacchikātabbañcā’’ti puṭṭhe ‘‘maggapariyāpannaṃ bhāvetabbaṃ, phalapariyāpannaṃ sacchikātabba’’nti vibhajitvā vissajjanaṃ vibhajjabyākaraṇaṃ, ‘‘aññindriyaṃ kusala’’nti puṭṭhe ‘‘kiṃ anavajjaṭṭho kusalattho, udāhu sukhavipākaṭṭho’’ti paṭipucchitvā vissajjanaṃ paṭipucchābyākaraṇaṃ, ‘‘sassato attā, asassato vā’’ti vutte ‘‘abyākatameta’’ntiādinā avissajjanaṃ ṭhapanaṃ, ‘‘kiṃ panete ‘kusalā’ti vā ‘dhammā’ti vā ekatthā, udāhu nānatthā’’ti idaṃ pucchanaṃ sāvasesaṃ. Vissajjanassa pana sāvasesato veneyyajjhāsayavasena desanāyaṃ veditabbā. Apāṭihīrakaṃ sauttaraṃ sappāṭihīrakaṃ niruttaraṃ, sesaṃ vicayahāraniddese suviññeyyamevāti –

Vuttova. Saṃvaṇṇanāsu vutto attho anākulo pākaṭo yatipotehi viññāto, so sabbattha amhehi na vibhattoti daṭṭhabbo.

Vicayahāraniddeso niddiṭṭho, amhehi ca ñāto, ‘‘katamo yuttihāraniddeso’’ti pucchitabbattā –

3.

‘‘Sabbesaṃ hārānaṃ, yā bhūmī yo ca gocaro tesaṃ.

Yuttāyuttaparikkhā, hāro yuttīti niddiṭṭho’’ti. –

Gāthā vuttā. Tattha sabbesaṃ soḷasannaṃ hārānaṃ yā bhūmi pavattanaṭṭhānabhūtaṃ byañjanaṃ, yo gocaro suttattho ca atthi, tesaṃ bhūmisaṅkhātabyañjanagocarasaṅkhātasuttatthānaṃ yā yuttāyuttaparikkhā yuttāyuttīnaṃ vicāraṇā saṃvaṇṇanā katā, so yuttiayuttiparikkhāvicāraṇasaṅkhāto saṃvaṇṇanāviseso ‘‘yutti hāro’’ti niddiṭṭhoti atthayojanā.

Tesaṃ hārānaṃ bhūmibhūtassa sutte āgatassa byañjanassa yuttibhāvo duvidho sabhāvaniruttibhāvo, adhippetatthavācakabhāvo ca. Gocarabhūtassa pana sutte āgatassa yuttibhāvo suttavinayadhammatāhi avilomanaṃ. Ayuttibhāvo vuttavipariyāyena gahetabbo.

Yuttihāraniddeso niddiṭṭho, amhehi ca ñāto, ‘‘katamo padaṭṭhānahāraniddeso’’ti pucchitabbattā –

4.

‘‘Dhammaṃ deseti jino, tassa ca dhammassa yaṃ padaṭṭhānaṃ.

Iti yāva sabbadhammā, eso hāro padaṭṭhāno’’ti. –

Gāthā vuttā. Tattha dhammanti yaṃ kiñci kusalādidhammaṃ sutte jino deseti, tassa sutte jinena desitassa kusalādidhammassa yañca padaṭṭhānaṃ niddhāretabbaṃ, taṃ taṃ padaṭṭhānañcāti evaṃ vuttanayena yāva yattakā sabbe dhammā sutte jinena desitā, tattakānaṃ sabbesaṃ dhammānaṃ yañca padaṭṭhānaṃ niddhāretabbaṃ, tassa ca padaṭṭhānassa yañca padaṭṭhānaṃ niddhāretabbaṃ, taṃ taṃ padaṭṭhānañca, iti evaṃ vuttanayena yāva yattakā sabbe padaṭṭhānadhammā niddhāretabbāva, tattakāni sabbāni dhammapadaṭṭhānāni yathānurūpaṃ niddhāretvā yena saṃvaṇṇanāvisesena kathitāni, eso saṃvaṇṇanāviseso ‘‘padaṭṭhāno hāro’’ti niddiṭṭhoti atthayojanā.

Sutte desitakusaladhammassa yonisomanasikārasaddhammassavanasappurisūpanissayādi padaṭṭhānaṃ, sutte desitaakusaladhammassa ayonisomanasikāraasaddhammassavanaasappurisūpanissayādi padaṭṭhānaṃ, abyākatassa dhammassa yathārahaṃ kusalākusalābyākatā padaṭṭhānantiādinā niddhāretabbanti.

Padaṭṭhānahāraniddeso niddiṭṭho, amhehi ca ñāto, ‘‘katamo lakkhaṇahāraniddeso’’ti pucchitabbattā –

5.

‘‘Vuttamhi ekadhamme, ye dhammā ekalakkhaṇā keci.

Vuttā bhavanti sabbe, so hāro lakkhaṇo nāmā’’ti. –

Gāthā vuttā. Tattha ekadhamme sutte bhagavatā vuttamhi, aṭṭhakathāyaṃ niddhārite vā sati tena dhammena ye keci dhammā ekalakkhaṇā bhavanti, sabbe te dhammā sutte sarūpato avuttāpi samānalakkhaṇatāya saṃvaṇṇetabbabhāvena ānetvā yena saṃvaṇṇanāvisesena vuttā bhavanti, so saṃvaṇṇanāviseso ‘‘lakkhaṇo nāma hāro’’ti niddiṭṭhoti atthayojanā.

Ekaṃ samānaṃ lakkhaṇaṃ etesanti ekalakkhaṇā, samānalakkhaṇā, sahacāritāya vā samānakiccatāya vā samānahetutāya vā samānaphalatāya vā samānārammaṇatāya vā avuttāpi niddhāritāti. Kathaṃ ? – ‘‘Nānattakāyānānattasaññino (dī. ni. 3.341, 357, 359; a. ni. 9.24), nānattasaññānaṃ amanasikārā’’tiādīsu sahacāritāya saññāya sahagatā dhammā niddhāritā. ‘‘Dadaṃ mittāni ganthatī’’tiādīsu (saṃ. ni. 1.246; su. ni. 189) samānakiccatā, piyavacanaatthacariyā samānatthatāpi niddhāritā, ‘‘phassapaccayā vedanā’’tiādīsu (ma. ni. 3.126; saṃ. ni. 2.1; mahāva. 1; vibha. 225; udā. 1; netti. 24) samānahetutāya saññādayopi niddhāritā, ‘‘avijjāpaccayā saṅkhārā’’tiādīsu (ma. ni. 3.126; saṃ. ni. 2.1; mahāva. 1; vibha. 225; udā. 1; netti. 24) samānaphalatāya taṇhupādānādayopi niddhāritā, ‘‘rūpaṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjatī’’tiādīsu (paṭṭhā. 1.1.424) samānārammaṇatāya taṃsampayuttā vedanādayopi niddhāritā, niddhāretvā vattabbāti atthoti. Vitthāro vibhaṅgavāre (netti. 23) āgamissati.

Lakkhaṇo hāro niddiṭṭho, amhehi ca ñāto, ‘‘katamo catubyūho hāro’’ti pucchitabbattā –

6.

‘‘Neruttamadhippāyo , byañjanamatha desanānidānañca;

Pubbāparānusandhī, eso hāro catubyūho’’ti. –

Gāthā vuttā. Tattha neruttaṃ suttapadanibbacanañca buddhānaṃ tassa tassa suttassa desakānaṃ, sāvakānaṃ vā adhippāyo ca atthabyañjanena byañjanamukhena desanānidānañca pubbāparena anusandhi ca ete niruttādayo yena saṃvaṇṇanāvisesena vibhāvīyanti, eso saṃvaṇṇanāviseso ‘‘catubyūho hāro’’ti niddiṭṭho. Desanāpavattinimittaṃ desakassa ajjhāsayādi desanānidānaṃ nāma. Catubyūhahārassa bahuvisayattā vibhaṅge (netti. 25 ādayo) lakkhaṇasampattiṃ katvā kathayissāma.

Catubyūhahāraniddeso niddiṭṭho, amhehi ca ñāto, ‘‘katamo āvaṭṭahāraniddeso’’ti pucchitabbattā –

7.

‘‘Ekamhi padaṭṭhāne, pariyesati sesakaṃ padaṭṭhānaṃ;

Āvaṭṭati paṭipakkhe, āvaṭṭo nāma so hāro’’ti. –

Gāthā vuttā. Tattha parakkamadhātuādīnaṃ padaṭṭhāne ekamhi ārambhadhātuādike desanāruḷhe sati visabhāgatāya vā sesakaṃ padaṭṭhānaṃ pariyesati , desanāya sarūpato aggahaṇena vā sesakaṃ padaṭṭhānaṃ pariyesati, yena saṃvaṇṇanāvisesena pariyesitvā yojento desanaṃ pamādādīnaṃ padaṭṭhānabhūte kosajjādike paṭipakkhe āvaṭṭati āvaṭṭāpeti, so saṃvaṇṇanāviseso ‘‘āvaṭṭo hāro nāmā’’ti niddiṭṭhoti atthayojanā.

‘‘Paṭipakkhe’’ti idaṃ nidassanamattaṃ, sesepi sabhāge āvaṭṭanato. Na hi ārambhadhātuādike desanāruḷhe sati tappaṭipakkhe kosajjādikeyeva desanaṃ āvaṭṭeti, atha kho avasesavīriyārambhādikepi desanaṃ āvaṭṭetīti.

Āvaṭṭahāraniddeso niddiṭṭho, amhehi ca ñāto, ‘‘katamo vibhattihāraniddeso’’ti pucchitabbattā –

8.

‘‘Dhammañca padaṭṭhānaṃ, bhūmiñca vibhajate ayaṃ hāro.

Sādhāraṇe asādhāraṇe ca neyyo vibhattī’’ti. –

Gāthā vuttā. Tattha kusalādivasena anekavidhaṃ sabhāvadhammañca dānasīlādipadaṭṭhānañca ‘‘dassanabhūmi bhāvanābhūmī’’ti evamādikaṃ bhūmiñca sādhāraṇe ca asādhāraṇe ca yena saṃvaṇṇanāvisesena vibhajate, so saṃvaṇṇanāviseso ‘‘vibhatti hāro’’ti neyyoti atthayojanā.

‘‘Imasmiṃ sutte vuttā kusalā vāsanābhāgiyā, imasmiṃ sutte vuttā kusalā nibbedhabhāgiyā’’tyādinā, ‘‘imasmiṃ sutte vuttā akusalā kilesabhāgiyā’’tyādinā dhammañca, ‘‘idaṃ sīlaṃ imassa mahaggatavisesassa padaṭṭhānaṃ, idaṃ sīlaṃ idaṃ jhānaṃ imassa lokuttarassa padaṭṭhāna’’ntyādinā padaṭṭhānañca, ‘‘dassanapahātabbassa puthujjano bhūmi, bhāvanāpahātabbassa sotāpannādayo bhūmi’’tyādinā bhūmiñca, ‘‘kāmarāgabyāpādā puthujjanasotāpannānaṃ sādhāraṇā’’tyādinā sādhāraṇe ca, ‘‘kāmarāgabyāpādā anāgāmiarahantānaṃ asādhāraṇā’’tyādinā asādhāraṇe ca yena vibhajati, so vibhatti hāro nāmātiādinā (netti. 33-34) vitthāretvā vibhajanākāro gahetabbo.

Vibhattihāraniddeso niddiṭṭho, amhehi ca ñāto, ‘‘katamo parivattanahāraniddeso’’ti pucchitabbattā –

9.

‘‘Kusalākusale dhamme, niddiṭṭhe bhāvite pahīne ca.

Parivattati paṭipakkhe, hāro parivattano nāmā’’ti. –

Gāthā vuttā. Tattha sutte bhāvite bhāvitabbe kusale anavajjadhamme niddiṭṭhe kathite, saṃvaṇṇite vā pahīne pahātabbe akusale sāvajjadhamme niddiṭṭhe kathite, saṃvaṇṇite vā tesaṃ dhammānaṃ paṭipakkhe viparītadhamme yena saṃvaṇṇanāvisesena parivattati parivatteti, so saṃvaṇṇanāviseso ‘‘parivattano hāro nāmā’’ti veditabboti atthayojanā.

‘‘Sammādiṭṭhissa purisapuggalassa micchādiṭṭhi nijjiṇṇā bhavatī’’tiādinā ca ‘‘yassa vā pāṇātipātā paṭiviratassa pāṇātipāto pahīno’’tiādinā ca ‘‘bhuñjitabbā kāmā …pe… kāmehi veramaṇī tesaṃ adhammo’’tiādinā ca paṭipakkhe parivattanabhāvaṃ vibhaṅgavāre (netti. 35 ādayo) vakkhatīti na vitthāritā.

Parivattanahāraniddeso niddiṭṭho, amhehi ca ñāto, ‘‘katamo vevacanahāraniddeso’’ti pucchitabbattā –

10.

‘‘Vevacanāni bahūni tu, sutte vuttāni ekadhammassa.

Yo jānāti suttavidū, vevacano nāma so hāro’’ti. –

Gāthā vuttā. Tattha ekadhammassa padatthassa sutte vuttāni tu vuttāni eva, bahūni tu bahūni eva vevacanāni yena saṃvaṇṇanāvisesena yo suttavidū jānāti, jānitvā ekasmiṃyeva padatthe yojeti, tassa suttaviduno so saṃvaṇṇanāviseso ‘‘vevacano nāma hāro’’ti niddiṭṭhoti atthayojanā.

Ettha ca yo so-saddā asamānatthā ca hontīti ‘‘yo suttavidū’’ti vatvā ‘‘so saṃvaṇṇanāviseso’’ti vuttanti. ‘‘Bhagavā’’ti padassa ekasmiṃyeva atthe bhagavati ‘‘arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā, phalanipphattigato vesārajjappatto adhigatapaṭisambhido catuyogavippahīno agatigamanavītivatto uddhaṭasallo niruḷhavaṇo madditakaṇṭako nibbāpitapariyuṭṭhāno bandhanātīto ganthaviniveṭhano ajjhāsayavītivatto bhinnandhakāro cakkhumā lokadhammasamatikkanto anurodhavirodhavippayutto iṭṭhāniṭṭhesu dhammesu asaṅkhepagato bandhanātivatto ṭhapitasaṅgāmo abhikkantataro ukkādharo ālokakaro pajjotakaro tamonudo raṇañjaho aparimāṇavaṇṇo appameyyavaṇṇo asaṅkheyyavaṇṇo ābhaṅkaro pabhaṅkaro dhammobhāsapajjotakaro’’ti (netti. 38) evamādīni bahūni vevacanāni yojitāni. Vitthāro vibhaṅgavāre (netti. 37 ādayo) āgamissati.

Vevacanahāraniddeso niddiṭṭho, amhehi ca ñāto, ‘‘katamo paññattihāraniddeso’’ti pucchitabbattā –

11.

‘‘Ekaṃ bhagavā dhammaṃ, paññattīhi vividhāhi deseti.

So ākāro ñeyyo, paññattī nāma so hāro’’ti. –

Gāthā vuttā. Tattha bhagavā ekaṃ khandhādidhammaṃ vividhāhi nikkhepappabhavapaññattādīhi paññattīhi yena paññāpetabbākārena deseti, so paññāpetabbākāro yena saṃvaṇṇanāvisesena vibhāvito, so saṃvaṇṇanāviseso ‘‘paññatti hāro nāmā’’ti ñeyyoti atthayojanā.

Tattha vividhāhi paññattīhi nikkhepapaññattipabhavapaññattipariññāpaññattipahānapaññatti- bhāvanāpaññattisacchikiriyāpaññattinirodhapaññattinibbidāpaññattīti evamādipaññattīhi ekapadatthasseva paññāpetabbākāravibhāvanālakkhaṇo saṃvaṇṇanāviseso paññatti hāro nāmāti.

Tattha ‘‘idaṃ dukkha’’nti ayaṃ paññatti pañcannaṃ khandhānaṃ, channaṃ dhātūnaṃ, aṭṭhārasannaṃ dhātūnaṃ, dvādasannaṃ āyatanānaṃ, dasannaṃ indriyānaṃ nikkhepapaññatti.

‘‘Kabaḷīkāre ce, bhikkhave, āhāre atthi rāgo, atthi nandī, atthi taṇhā, patiṭṭhitaṃ tattha viññāṇaṃ viruḷhaṃ. Yattha patiṭṭhitaṃ viññāṇaṃ viruḷhaṃ, atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saṅkhārānaṃ vuddhī’’ti (saṃ. ni. 2.64; kathā. 296) evamādi pabhavapaññatti dukkhassa ca samudayassa cāti.

‘‘Kabaḷīkāre ce, bhikkhave, āhāre natthi rāgo, natthi nandī, natthi taṇhā’’ti (saṃ. ni. 2.64; kathā. 296) evamādi pariññāpaññatti dukkhassa, ‘‘pahānapaññatti samudayassa, bhāvanāpaññatti maggassa, sacchikiriyāpaññatti nirodhassā’’ti ca ‘‘nikkhepapaññatti sutamayiyā paññāya, sacchikiriyāpaññatti anaññātaññassāmītindriyassa, pavattanāpaññatti dhammacakkassā’’ti evamādivitthāro vibhaṅge (netti. 39 ādayo) āgamissatīti.

Paṇṇattihāraniddeso niddiṭṭho, amhehi ca ñāto, ‘‘katamo otaraṇahāraniddeso’’ti pucchitabbattā –

12.

‘‘Yo ca paṭiccuppādo, indriyakhandhā ca dhātuāyatanā.

Etehi otarati yo, otaraṇo nāma so hāro’’ti. –

Gāthā vuttā. Tattha yo paṭiccasamuppādo ca ye indriyakhandhā ca yāni dhātuāyatanāni ca yena saṃvaṇṇanāvisesena niddhāritāni, etehi paṭiccasamuppādādindriyakhandhadhātāyatanehi, sutte āgatapadatthamukhena niddhāriyamānehi ca yo saṃvaṇṇanāviseso otarati ogāhati paṭiccasamuppādādike tattha vācakavasena, tattha ñāpakavasena vā anupavisati, so saṃvaṇṇanāviseso otaraṇo hāro nāmāti atthayojanā.

Tattha indriyakhandhāti indriyāni ca khandhā cāti indriyakhandhā. Dhātuāyatanāti dhātuyo ca āyatanāni ca dhātuāyatanā. Kathaṃ otaraṇo? ‘‘Uddhaṃ adho sabbadhi vippamutto’’tiādi (netti. 42) pāṭho.

Uddhanti rūpadhātu ca arūpadhātu ca. Adhoti kāmadhātu. Sabbadhi vippamuttoti tedhātuke ayaṃ asekkhāvimutti. Tāniyeva asekkhāni pañcindriyāni, ayaṃ indriyehi otaraṇā.

Tāniyeva asekkhāni pañcindriyāni vijjā, vijjuppādā avijjānirodho…pe… dukkhakkhandhassa nirodho hoti, ayaṃ paṭiccasamuppādehi otaraṇā.

Tāniyeva asekkhāni pañcindriyāni tīhi khandhehi saṅgahitāni sīlakkhandhena samādhikkhandhena paññākkhandhena, ayaṃ khandhehi otaraṇā.

Tāniyeva asekkhāni pañcindriyāni saṅkhārapariyāpannāni ye saṅkhārā anāsavā, no ca bhavaṅgā, te saṅkhārā dhammadhātusaṅgahitā, ayaṃ dhātūhi otaraṇā.

Sā dhammadhātu dhammāyatanapariyāpannā, yaṃ āyatanaṃ anāsavaṃ, no ca bhavaṅgaṃ, ayaṃ āyatanehi otaraṇāti evamādīhi vibhaṅge (netti. 42 ādayo) āgamissatīti.

Otaraṇahāraniddeso niddiṭṭho, amhehi ca ñāto, ‘‘katamo sodhanahāraniddeso’’ti pucchitabbattā –

13.

‘‘Vissajjitamhi pañhe, gāthāyaṃ pucchitā yamārabbha.

Suddhāsuddhaparikkhā, hāro so sodhano nāmā’’ti. –

Gāthā vuttā. Tattha tissaṃ gāthāyaṃ āruḷhe pañhe ñātumicchite atthe bhagavatā vissajjanagāthāyaṃ vissajjitamhi yaṃ suttatthaṃ ārabbha adhikicca sā gāthā pucchitā pucchanatthāya ṭhapitā, tassa suttatthassa yena saṃvaṇṇanāvisesena suddhāsuddhaparikkhā vicāraṇā bhave, so saṃvaṇṇanāviseso sodhano hāro nāmāti atthayojanā.

Kathaṃ? ‘‘Avijjāya nivuto loko’’ti padaṃ sodhitaṃ, ārambho na sodhito. ‘‘Vivicchā pamādā nappakāsatī’’ti padaṃ sodhitaṃ, ārambho na sodhito. ‘‘Jappābhilepanaṃ brūmī’’ti padaṃ sodhitaṃ, ārambho na sodhito. ‘‘Dukkhamassa mahabbhaya’’nti padañca sodhitaṃ, ārambho ca sodhitoti. Evaṃ padādīnaṃ sodhitāsodhitabhāvavicāro hāro sodhano nāma. Vitthārato pana vibhaṅge (netti. 45 ādayo) āgamissatīti.

Sodhanahāraniddeso niddiṭṭho, amhehi ca ñāto, ‘‘katamo adhiṭṭhānahāraniddeso’’ti pucchitabbattā –

14.

‘‘Ekattatāya dhammā, yepi ca vemattatāya niddiṭṭhā.

Te na vikappayitabbā, eso hāro adhiṭṭhāno’’ti. –

Gāthā vuttā. Tattha ye dukkhasaccādayo dhammā ekattatāya sāmaññenapi ca vemattatāya visesenapi niddiṭṭhā, yena saṃvaṇṇanāvisesena niddiṭṭhā dukkhasaccādayo dhammā na vikappayitabbā sāmaññavisesakappanāya vohārabhāvena anavaṭṭhānato, kāladisāvisesādīnaṃ viya apekkhāsiddhito ca, eso saṃvaṇṇanāviseso adhiṭṭhāno hāroti atthayojanā.

Tattha ekattatāyāti ekassa samānassa bhāvo ekattaṃ, ekattameva ekattatā, tāya. Ekasaddo cettha samānatthavācako, na saṅkhyāvācakoti. Vemattatāyāti visiṭṭhā mattā vimattā, vimattā eva vemattaṃ, vemattassa bhāvo vemattatā, tāya. Yathā hi ‘‘ajja sve’’ti vuccamānā kālavisesā anavaṭṭhitā bhavanti, ‘‘purimā disā, pacchimā disā’’ti vuccamānā disāvisesā, evaṃ sāmaññavisesā ca atthassa sabhāvāti. Tathā hi ‘‘idaṃ dukkha’’nti vuccamānaṃ jātiādiṃ apekkhāya sāmaññaṃ samānampi saccāpekkhāya viseso hoti. Esa nayo samudayasaccādīsupīti. ‘‘Dukkha’’nti ekattatā. ‘‘Jāti dukkhā, jarā dukkhā, maraṇaṃ dukkha’’nti evamādi vemattatā. ‘‘Dukkhasamudayo’’ti ekattatā, ‘‘taṇhā ponobhavikā nandīrāgasahagatā’’ti evamādi vemattatāti evamādi vitthāro vibhaṅge (netti. 46 ādayo) āgamissatīti.

Adhiṭṭhānahāraniddeso niddiṭṭho, amhehi ca ñāto, ‘‘katamo parikkhārahāraniddeso’’ti pucchitabbattā –

15.

‘‘Ye dhammā yaṃ dhammaṃ, janayantippaccayā paramparato.

Hetumavakaḍḍhayitvā, eso hāro parikkhāro’’ti. –

Gāthā vuttā. Tattha avijjādikā ye paccayadhammā saṅkhārādikaṃ yaṃ phaladhammaṃ paccayā sahajātapaccayena paramparato paramparapaccayabhāvena janayanti, tassa saṅkhārādiphalassa paccayaṃ parikkhārabhūtaṃ purimuppannaṃ avijjādikaṃ asādhāraṇaṃ janakaṃ hetuṃ, ayonisomanasikārādikaṃ sādhāraṇaṃ paccayahetuñca avakaḍḍhayitvā suttato niddhāretvā yo saṃvaṇṇanāviseso parikkhārasaṃvaṇṇanābhāvena pavatto, eso saṃvaṇṇanāviseso parikkhāro hāro nāmāti atthayojanā. Avijjādayo hi avijjādīnaṃ asādhāraṇahetū bhavanti, ayonisomanasikārādayo sādhāraṇapaccayā. Tenāha – ‘‘asādhāraṇalakkhaṇo hetu, sādhāraṇalakkhaṇo paccayo’’ti, ‘‘avijjā avijjāya hetu, ayonisomanasikāro paccayo’’tiādikaṃ (netti. 49) vibhaṅgavacanañca.

Parikkhārahāraniddeso niddiṭṭho, amhehi ca ñāto, ‘‘katamo samāropanahāraniddeso’’ti pucchitabbattā –

16.

‘‘Ye dhammā yaṃmūlā, ye cekatthā pakāsitā muninā.

Te samāropayitabbā, esa samāropano hāro’’ti. –

Gāthā vuttā. Tattha ye sīlādayo dhammā yaṃmūlā yesaṃ samādhiādīnaṃ mūlā, te sīlādayo dhammā tesaṃ samādhiādīnaṃ padaṭṭhānabhāvena saṃvaṇṇanāvisesena samāropayitabbā, ye ca rāgavirāgacetovimuttisekkhaphalakāmadhātusamatikkamanādisaddā anāgāmiphalatthatāya ekatthā samānatthāti buddhamuninā pakāsitā, te rāga…pe… tikkamanādisaddā aññamaññavevacanabhāvena samāropayitabbā, eso saṃvaṇṇanāviseso samāropano hāro nāmāti atthayojanā.

Ettha ca sīlādikkhandhattayassa pariyāyantaravibhāvanāpāripūrī kathitā, bhāvanāpāripūrī ca pahātabbassa pahānena hotīti bhāvanāsamāropanapahānasamāropanāpi dassitāti catubbidho samāropano padaṭṭhānasamāropano, vevacanasamāropano, bhāvanāsamāropano, pahānasamāropanoti.

Tattha kāyikasucaritaṃ, vācasikasucaritañca sīlakkhandho, manosucarite anabhijjhā, abyāpādo ca samādhikkhandho, sammādiṭṭhi paññākkhandho. Sīlakkhandho samādhikkhandhassa padaṭṭhānaṃ, samādhikkhandho paññākkhandhassa padaṭṭhānaṃ. Sīlakkhandho, samādhikkhandho ca samathassa padaṭṭhānaṃ, paññākkhandho vipassanāya padaṭṭhānaṃ. Samatho rāgavirāgacetovimuttiyā padaṭṭhānaṃ, vipassanā avijjāvirāgapaññāvimuttiyā padaṭṭhānanti evamādi padaṭṭhānasamāropano. Rāgavirāgā cetovimutti sekkhaphalaṃ, avijjāvirāgā paññāvimutti asekkhaphalaṃ, idaṃ vevacanaṃ. Rāgavirāgā cetovimutti anāgāmiphalaṃ, avijjāvirāgā paññāvimutti aggaphalaṃ arahattaṃ, idaṃ vevacanaṃ. Rāgavirāgā cetovimutti kāmadhātusamatikkamanaṃ, avijjāvirāgā cetovimutti tedhātusamatikkamanaṃ, idaṃ vevacanaṃ. Paññindriyaṃ, paññābalaṃ, adhipaññāsikkhā, paññākkhandhoti evamādi vevacananti evamādi vevacanasamāropano. Kāye kāyānupassino viharato cattāro satipaṭṭhānā bhāvanāpāripūriṃ gacchanti, catūsu satipaṭṭhānesu bhāviyamānesu cattāro sammappadhānā bhāvanāpāripūriṃ gacchanti, catūsu sammappadhānesu bhāviyamānesu cattāro iddhipādā bhāvanāpāripūriṃ gacchantīti evamādi bhāvanāsamāropano. Kāye kāyānupassī viharanto asubhe ‘‘subha’’nti vipallāsaṃ pajahati, kabaḷīkāro cassa āhāro pariññaṃ gacchati, kāmupādānena ca anupādāno bhavati, kāmayogena ca visaṃyutto bhavati, abhijjhākāyaganthena ca vippayujjati, kāmāsavena ca anāsavo bhavati, kāmoghañca uttiṇṇo bhavati, rāgasallena ca visallo bhavati, rūpūpikā cassa viññāṇaṭṭhiti pariññaṃ gacchati , rūpadhātuyaṃ cassa rāgo pahīno bhavati, na ca chandāgatiṃ gacchati, vedanāsūti evamādi pahānasamāropanoti evamādi samāropano hāro niyuttoti.

Iti sattibalānurūpā racitā.

Soḷasahāraniddesavibhāvanā niṭṭhitā.

Nayaniddesavibhāvanā

17. Hāraniddesā niddiṭṭhā, amhehi ca ñātā, ‘‘katame nayaniddesā’’ti pucchitabbattā ‘‘taṇhañcā’’tiādi vuttaṃ. Atha vā evaṃ uddesakkameneva hāre niddisitvā idāni naye niddisituṃ ‘‘taṇhañcā’’tiādi vuttaṃ. Tattha yo saṃvaṇṇanāviseso sutte āgataṃ taṇhañca avijjañca atthato niddhāraṇavasena gahitaṃ taṇhañca avijjañca saṃkilesapakkhaṃ neti, sutte āgatena samathena, sutte āgatāya vipassanāya atthato niddhāraṇavasena vā gahitena samathena, gahitāya vipassanāya vodānapakkhaṃ neti, nayanto ca saccehi yojetvā neti, ayaṃ saṃvaṇṇanāviseso so nandiyāvaṭṭo nayo nāmāti atthayojanā.

Ettha ca atthanayassa bhūmi, saṃvaṇṇanā ca gāthāyaṃ ‘‘nayo’’ti vuttā, tasmā ‘‘saṃvaṇṇanāviseso’’ti vuttaṃ. Na hi atthanayo saṃvaṇṇanā, catusaccapaṭivedhassa anurūpo pubbabhāge anugāhaṇanayo atthanayova. Tassa pana atthanayassa yā saṃvaṇṇanā ugghaṭitaññuādīnaṃ vasena taṇhādimukhena nayabhūmiracanā pavattā, tassa saṃvaṇṇanāva nayavohāro katoti vitthārato hārasampāte (netti. 78-79) āgamissati.

Nandiyāvaṭṭanayaniddeso niddiṭṭho, amhehi ca ñāto, ‘‘katamo tipukkhalanayaniddeso’’ti pucchitabbattā –

18.

‘‘Yo akusale samūlehi, neti kusale ca kusalamūlehi.

Bhūtaṃ tathaṃ avitathaṃ, tipukkhalaṃ taṃ nayaṃ āhū’’ti. –

Gāthā vuttā. Tattha yo saṃvaṇṇanāviseso akusale samūlehi attano akusalassa tīhi lobhādīhi mūlehi saṃkilesapakkhaṃ neti, kusale ca kusalamūlehi tīhi alobhādīhi vodānapakkhaṃ neti, nayanto ca bhūtaṃ kusalākusalaṃ neti, na abhūtaṃ māyāmarīciādayo viya, tathaṃ kusalākusalaṃ neti, na ghaṭādayo viya sammutisaccamattaṃ, avitathaṃ kusalākusalaṃ neti, na vitathaṃ. Kusalākusalānaṃ sabhāvato vijjamānattā bhūtā paramatthasaccattā tathā, akusalassa iṭṭhavipākatābhāvato, kusalassa ca aniṭṭhavipākatābhāvato vipāke sati avisaṃvādakattā avitathā bhavanti, kusalākusalā hi etesaṃ tiṇṇaṃ ‘‘bhūtaṃ, tathaṃ, avitatha’’nti padānaṃ kusalākusalavisesanatā daṭṭhabbā.

Atha vā akusalamūlehi akusalāni, kusalamūlehi ca kusalāni nayanto ayaṃ nayo bhūtaṃ tathaṃ avitathaṃ neti cattāri saccāni niddhāretvā yojeti. Dukkhādīni hi bādhakādibhāvato aññathābhāvābhāvena bhūtāni, saccasabhāvattā tathāni, avisaṃvādanato avitathāni. Vuttañhetaṃ bhagavatā – ‘‘cattārimāni, bhikkhave, tathāni avitathāni anaññathānī’’ti saṃ. ni. 5.1090; paṭi. ma. 2.8). Akusalādisuttatthassa catusaccayojanamukhena nayanalakkhaṇaṃ taṃ saṃvaṇṇanāvisesaṃ tipukkhalaṃ nayanti āhūti atthayojanā.

Tattha tīhi hetūhi pukkhalo sobhanoti tipukkhalo akusalādiko atthanayo saṃvaṇṇanāvisesoti ṭhānūpacārato tipukkhalanayo nāmāti. Vitthāro pana hārasampāte (netti. 87-88) āgamissati.

Tipukkhalanayaniddeso niddiṭṭho, amhehi ca ñāto, ‘‘katamo sīhavikkīḷitanayaniddeso’’ti pucchitabbattā –

19.

‘‘Yo neti vipallāsehi, kilese indriyehi saddhamme.

Etaṃ nayaṃ nayavidū, sīhavikkīḷitaṃ āhū’’ti. –

Gāthā vuttā. Tattha yo saṃvaṇṇanāviseso sutte vuttehi vipallāsehi kilese saṃkilesapakkhaṃ neti, sutte vuttehi indriyehi saddhamme vodānapakkhaṃ neti, etaṃ saṃvaṇṇanāvisesaṃ nayavidū saddhammanayakovidā, atthanayakusalā eva vā sīhavikkīḷitaṃ nayanti āhūti atthayojanā.

Tattha vipallāsehīti asubhe subhaṃ, dukkhe sukhaṃ, anicce niccaṃ, anattani attāti catūhi vipallāsehi. Indriyehīti saddhādīhi indriyehi. Saddhammeti paṭipattipaṭivedhasaddhamme. Sesamettha vuttanayameva. Vitthāro pana hārasampāte (netti. 86-87) āgamissatīti.

Sīhavikkīḷitanayaniddeso niddiṭṭho, amhehi ca ñāto, ‘‘katamo disālocananayaniddeso’’ti pucchitabbattā –

20.

‘‘Veyyākaraṇesu hi ye, kusalākusalā tahiṃ tahiṃ vuttā.

Manasā volokayate, taṃ khu disālocanaṃ āhū’’ti. –

Gāthā vuttā. ‘‘Sīhalocanaṃ āhū’’ti pāṭho likhito, so pana na therassa pāṭhoti daṭṭhabbo bhinnalakkhaṇattā. Tattha tahiṃ tahiṃ veyyākaraṇesu ye kusalākusalā nayassa disābhūtā dhammā vuttā, te kusalākusale nayassa disābhūtadhamme abahi abbhantaraṃ citte eva yaṃ olokanaṃ karoti, taṃ olokanaṃ khu olokanaṃ eva disālocananti āhūti atthayojanā.

Tattha veyyākaraṇesūti tassa tassa atthanayassa yojanatthaṃ katesu suttassa atthavissajjanesu. Kusalāti vodāniyā. Akusalāti saṃkilesikā. Vuttāti suttato niddhāretvā kathitā. Olokayateti te kusalādidhamme citteneva ‘‘ayaṃ paṭhamā disā, ayaṃ dutiyā disā’’tiādinā tassa tassa nayassa disābhāvena upaparikkhati, vicāretīti attho. Khūti avadhāraṇatthe nipāto, tena disālocananayo koci atthaviseso na hotīti dassetīti.

21. Disālocananayaniddeso niddiṭṭho. Amhehi ca ñāto. ‘‘Katamo aṅkusanayaniddeso’’ti pucchitabbattā ‘‘oloketvā’’tiādigāthā vuttā. Tattha taṃtaṃnayadisābhūte sabbe kusalākusale disālocanena oloketvā ukkhipiya suttato uddharitvā yaṃ samāneti yaṃ samānayanaṃ karoti, ayaṃ samānayanasaṅkhāto nayo aṅkuso nayo nāmāti atthayojanā.

Ettha ca aṅkuso nāma hatthīnaṃ icchitaṭṭhānaṃ ānayanakāraṇabhūto vajirādimayo tikkhaggo ujuvaṅkabhūto dabbasambhāraviseso, ayampi nayo aṅkuso viyāti atthena aṅkuso. Etena hi nayena icchitaṃ suttatthaṃ nayatīti. Mukhyato pana aṅke vijjhanaṭṭhāne uddhaṭo asati anto pavisatīti aṅkuso. Aṅkasaddūpapadaupubbaasadhātu apaccayoti. Ayampi nayo kocipi atthaviseso na hotīti.

Soḷasa hāraniddesā ceva pañca nayaniddesā ca ācariyena niddiṭṭhā. Amhehi ca ñātā, ‘‘saṃvaṇṇetabbasutte kiṃ soḷasa hārā paṭhamaṃ yojetabbā, udāhu nayā’’ti pucchitabbattā –

22.

‘‘Soḷasa hārā paṭhamaṃ, disālocanato disā viloketvā.

Saṅkhipiya aṅkusena hi, nayehi tihi niddise sutta’’nti. –

Gāthamāha. Aṭṭhakathāyaṃ pana ‘‘evaṃ hāre, naye ca niddisitvā idāni nesaṃ yojanakkamaṃ dassento ‘soḷasa hārā paṭhama’ntiādimāhā’’ti (netti. aṭṭha. 22) vuttaṃ. Tattha soḷasa hārā byañjanapariyeṭṭhibhāvato saṃvaṇṇetabbasutte saṃvaṇṇanābhāvena paṭhamaṃ yojetabbā, yojentena niddiṭṭhā hārānukkameneva yojetabbā, na uppaṭipāṭiyā. Hārasaṃvaṇṇanānukkamena saṃvaṇṇetabbaṃ paṭhamaṃ saṃvaṇṇetvā pacchā disālocanena oloketvā aṅkusanayena netvā tīhi atthanayehi niddiseti adhippāyo.

Iti sattibalānurūpā racitā

Nayaniddesavibhāvanā niṭṭhitā.

Dvādasapadavibhāvanā

Nettivisayaṃ sāsanavarasaṅkhātaṃ saṃvaṇṇetabbasuttaṃ yesaṃ byañjanapadānaṃ, atthapadānañca vasena ‘‘dvādasa padāni sutta’’nti saṅgahavāre vuttaṃ, ‘‘katamāni tānī’’ti pucchitabbattā sarūpato niddisituṃ –

23.

‘‘Akkharaṃ padaṃ byañjanaṃ, nirutti tatheva niddeso.

Ākārachaṭṭhavacanaṃ, ettāva byañjanaṃ sabbaṃ.

24.

Saṅkāsanā pakāsanā, vivaraṇā vibhajanuttānīkammapaññatti.

Etehi chahi padehi, attho kammañca niddiṭṭha’’nti. –

Gāthādvayaṃ vuttaṃ. Aṭṭhakathāyaṃ pana ‘‘idāni yesaṃ byañjanapadānaṃ, atthapadānañca vasena ‘dvādasa padāni ‘sutta’nti vuttaṃ, tāni padāni niddisituṃ ‘akkharapada’ntiādimāhā’’ti (netti. aṭṭha. 23) vuttaṃ.

Tattha kenaṭṭhena akkharanti? Akkharaṭṭhena asañcaraṇaṭṭhena. Akārādivaṇṇo hi akārādito ikārādipariyāyaṃ nakkharati, na sañcarati, na saṅkamati. Tenāha aṭṭhakathāyaṃ ‘‘apariyosite pade vaṇṇo akkharaṃ pariyāyavasena akkharaṇato asañcaraṇato’’ti (netti. aṭṭha. 23). Apariyosite padeti ca vibhatyantabhāvaṃ appatte dviticatukkharavantesu padesu ekadvitikkharamatteyeva akkharaṃ nāma, pariyosite padaṃyeva, na akkharanti adhippāyo. Padaṃ pana pavesanato atthavasena pariyāyaṃ sañcarantaṃ viya hoti, na evaṃ akārādivaṇṇo avevacanattā. ‘‘Mā evaṃ maññasī’’tiādīsu vā ekakkharapadā -kārādi akkharaṃ nāma, vibhatyantaṃ padaṃ pana padameva hoti.

Pajjati attho etenāti padaṃ. Taṃ nāmākhyātopasagganipātappabhedena catubbidhaṃ. Tattha dabbapadhānaṃ ‘‘phasso vedanā citta’’nti evamādikaṃ nāmapadaṃ. Tattha hi dabbamāvibhūtarūpaṃ, kiriyā anāvibhūtarūpā. Kiriyāpadhānaṃ ‘‘phusati vedayati vijānātī’’ti evamādikaṃ ākhyātapadaṃ nāma. Tattha hi phusanādikiriyā āvibhūtarūpā, dabbamanāvibhūtarūpaṃ. Kiriyāvisesabodhahetubhūtaṃ pa-upa-itievamādikaṃ upasaggapadaṃ nāma. ‘‘Cirappavāsiṃ (dha. pa. 219) upavuttha’’nti (a. ni. 3.71; su. ni. 405) evamādīsu hi pa-upādisaddā vasanādikiriyāya viyogādivisiṭṭhataṃ dīpenti. Vacanattho pana nāmapadaākhyātapadadvayaṃ upagantvā tassa padadvayassa atthaṃ sajjantīti upasaggāti daṭṭhabbo. Kiriyāya ceva dabbassa ca sarūpavisesapakāsanahetubhūtaṃ ‘‘evaṃ, itī’’ti evamādikaṃ nipātapadaṃ assapi saṃvaṇṇanāyapi icchitattā, akkharena pana kathaṃ gahitoti ce? Akkharehi suyyamānehi suṇantānaṃ visesavidhānassa katattā padapariyosāne padatthasampaṭipatti hoti. Tasmā akkharenapi atthākāro gahitovāti veditabbo. Tena vuttaṃ – ‘‘akkharehi saṅkāseti, padehi pakāseti, akkharehi ca padehi ca ugghaṭetī’’ti (netti. 9) ca.

Vivaraṇā vitthāraṇā. Vibhajanā ca uttānīkammañca paññatti ca vibhajanuttānīkammapaññattīti samāhāre ayaṃ dvandasamāso. Tattha vibhāgakaraṇaṃ vibhajanaṃ nāma. Byañjanākārehi yo atthākāro niddisiyamāno, so atthākāro vivaraṇavibhajanāti dvīhi atthapadehi niddisito. Pākaṭakaraṇaṃ uttānīkammaṃ nāma. Pakārehi ñāpanaṃ paññatti. Niruttiniddesasaṅkhātehi byañjanapadehi pakāsiyamāno yo atthākāro atthi, so atthākāro uttānīkammapaññattīhi paṭiniddisito. Etehi saṅkāsanādīhi chahi atthapadehi attho suttattho gahito, kammañca ugghaṭanādikammañca niddiṭṭhanti attho. Yena suttatthena ugghaṭitaññuno cittasantānassa sambodhanakiriyāsaṅkhātassa ugghaṭanakammassa nibbatti bhave, so suttattho saṅkāsanāpakāsanākāro hoti. Yena suttatthena vipañcitaññuno cittasantānassa bodhanakiriyāsaṅkhātassa vipañcanakammassa nibbatti, so suttattho vivaraṇāvibhajanākāro hoti. Yena suttatthena neyyassa cittasantānassa pabodhanakiriyāsaṅkhātassa nayakammassa nibbatti, so suttattho uttānīkammapaññattākāro hotīti daṭṭhabbo. Tenāha aṭṭhakathācariyo ‘‘suttatthena hi desanāya pavattiyamānena ugghaṭitaññuādiveneyyānaṃ cittasantānassa pabodhanakiriyānibbatti, so ca suttattho saṅkāsanādiākāro’’ti (netti. aṭṭha. 24).

‘‘Yathāvuttehi tīhi atthanayehi ceva chahi atthapadehi ca ayuttopi attho kiṃ koci atthi, udāhu sabbo attho yutto evā’’ti pucchitabbattā –

25.

‘‘Tīṇi ca nayā anūnā, atthassa ca chappadāni gaṇitāni.

Navahi padehi bhagavato, vacanassattho samāyutto’’ti. –

Gāthamāha. Tattha tīṇīti liṅgavipallāsaniddeso, tayoti pana pakatiliṅganiddeso vattabbo. Gaṇitā anūnā tayo atthassa nayā ca gaṇitāni anūnāni cha atthassa padāni ca niddiṭṭhāni, niddiṭṭhehi ca atthapadehi bhagavato vacanassa sabbo attho samāyuttova ayutto koci attho natthīti yojanā kātabbā. Atthassāti suttatthassa. Nayāti nettiatthanayā. Padānīti nettiatthapadāni.

26. Ye hārādayo niddiṭṭhā, te hārādayo sampiṇḍetvā nettippakaraṇassa padatthe sukhaggahaṇatthaṃ gaṇanavasena paricchinditvā dassento ‘‘atthassā’’tiādimāha. Tattha atthassa samūhassa avayavabhūtāni navabhedāni atthapadāni suttabyañjanassa atthassa pariyeṭṭhisaṅkhātāya saṃvaṇṇanāya gaṇanato catuvīsati byañjanapadāni honti, atthapadabyañjanapadabhūtaṃ ubhayaṃ saṅkhepayato sampiṇḍayato tettiṃsā tettiṃsavidhā ettikā tettiṃsavidhāva nettīti yojanā.

Tattha navappadānīti tayo atthanayā, cha atthapadāni ca. Catubbīsāti soḷasa hārā, cha byañjanapadāni, dve disālocananayaaṅkusanayā cāti evaṃ tettiṃsavidhā ca netti nāma, ito vinimutto añño koci nettipadattho natthīti attho daṭṭhabbo.

‘‘Evaṃ tettiṃsapadatthāya nettiyā hāranayānaṃ katamo desanāhāravicayahāro’’tiādi desanākkameneva siddho, evaṃ siddhe satipi ‘‘soḷasa hārā paṭhama’’nti ārambho ‘‘sabbepime hārā ceva nayā ca iminā dassitakkameneva saṃvaṇṇetabbesu suttesu saṃvaṇṇanāvasena yojetabbā, na uppaṭipāṭiyā’’ti imamatthaṃ dīpeti. Dīpanavacanasavanānusārena ñāpeti, tasmā evaṃ kamo dassito, assādādīnavanissaraṇāni dhammadesanāya nissayāni, phalañca dhammadesanāya phalaṃ, upāyo ca dhammadesanāya upāyo, āṇatti ca dhammadesanāya sarīraṃ. Desanāhārassa tāsaṃ assādādīnavanissaraṇaphalupāyāṇattīnaṃ vibhāvanasabhāvattā.

Niddhāraṇena vināpi pakatiyā sabbasaṃvaṇṇetabbasuttesu anarūpāti suviññeyyattā, saṃvaṇṇanāvisesānaṃ vicayahārādīnaṃ nissayabhāvato ca paṭhamaṃ desanāhāro dassito.

Padapucchāvissajjanāpucchāpadānugītīhi saddhiṃ desanāhārapadatthānaṃ assādādīnaṃ pavicayabhāvato desanāhārānantaraṃ vicayo hāro.

Vicayahārena pavicitānaṃ atthānaṃ yuttāyuttivicāraṇabhāvato vicayahārānantaraṃ yutti hāro.

Padaṭṭhānahārassa yuttāyuttānaṃyeva atthānaṃ upapattianurūpaṃ kāraṇaparamparāya niddhāraṇattā yuttihārānantaraṃ padaṭṭhānahāro.

Yuttāyuttānaṃ kāraṇaparamparāya pariggahitasabhāvānaṃyeva ca dhammānaṃ avuttānampi samānalakkhaṇatāya gahaṇalakkhaṇattāya padaṭṭhānahārānantaraṃ lakkhaṇahāro.

Lakkhaṇahārena atthato suttantarato niddhāritānampi dhammānaṃ nibbacanādīni vattabbāni, na sutte sarūpato āgatadhammānaṃyevāti dassanatthaṃ lakkhaṇahārānantaraṃ catubyūho hāro. Evañhi niravasesato atthāvabodho hoti.

Catubyūhena hārena vuttehi nibbacanādhippāyanidānehi saddhiṃ sutte padatthānaṃ suttantarasaṃsandanasaṅkhāte pubbāparavicāre dassite tesaṃ suttapadatthānaṃ sabhāgavisabhāgadhammantarāvaṭṭanaṃ sukhena sakkā dassetunti catubyūhahārānantaraṃ āvaṭṭo hāro. Suttantarasaṃsandanassa hi sabhāgavisabhāgadhammantarāvaṭṭanayassa upāyabhāvato ‘‘ārambhatha nikkamathā’’tiādigāthāya (saṃ. ni. 1.185; netti. 29; peṭako. 38) ārambhananikkamanabuddhasāsanayogadhunanehi vīriyasamādhipaññindriyāni niddhāretvā tesu ārambhananikkamanabuddhasāsanayogadhunanesu ananuyogassa mūlaṃ pamādoti suttantare dassito pamādo āvaṭṭitoti.

Āvaṭṭena hārena sabhāgavisabhāgadhammāvaṭṭanena payojite sādhāraṇāsādhāraṇavasena saṃkilesavodānadhammānaṃ padaṭṭhānato ceva bhūmito ca vibhāgo sakkā sukhena yojetunti āvaṭṭahārānantaraṃ vibhatti hāro.

Vibhattihārena saṃkilesavodānadhammānaṃ vibhāge kate saṃvaṇṇetabbasutte āgatā dhammā akasirena paṭipakkhato parivattetuṃ sakkāti vibhattihārānantaraṃ parivattanahāro. Vibhattihārena hi ‘‘sammādiṭṭhissa purisapuggalassa micchādiṭṭhi nijjiṇṇā hotī’’ti (netti. 35) paṭivibhattasabhāve eva dhamme parivattanahāravibhaṅge udāharīyissati.

Parivattanahārena paṭipakkhato parivattitāpi dhammā pariyāyavacanehi bodhetabbā, na saṃvaṇṇetabbasutte āgatadhammāyevāti dassanatthaṃ parivattanahārānantaraṃ vevacanahāro.

Vevacanahārena pariyāyato pakāsitānaṃ dhammānaṃ pabhedato paññattivasena vibhajanaṃ sukhena sakkā ñātunti vevacanahārānantaraṃ paññatti hāro.

Paññattihārena pabhavapariññādipaññattivibhāgamukhena paṭiccasamuppādasaccādidhammavibhāge kate sutte āgatadhammānaṃ paṭiccasamuppādādimukhena avataraṇaṃ sakkā dassetunti paññattihārānantaraṃ otaraṇo hāro.

Otaraṇena hārena dhātāyatanādīsu otāritānaṃ saṃvaṇṇetabbasutte padatthānaṃ pucchārambhasodhanaṃ sakkā sukhena sampādetunti otaraṇahārānantaraṃ sodhano hāro.

Sodhanena hārena saṃvaṇṇetabbasutte padapadatthesu visodhitesu tattha tattha ekattatāya vā vemattatāya vā labbhamānasāmaññavisesabhāvo sukaro hotīti dassetuṃ sodhanahārānantaraṃ adhiṭṭhāno hāro.

Sāmaññavisesabhūtesu sādhāraṇāsādhāraṇesu dhammesu adhiṭṭhānena hārena paveditesu parikkhārasaṅkhātassa sādhāraṇāsādhāraṇarūpassa paccayaheturāsissa pabhedo suviññeyyoti adhiṭṭhānahārānantaraṃ parikkhāro hāro.

Asādhāraṇe, sādhāraṇe ca kāraṇe parikkhārena hārena dassite tassa attano phalesu kāraṇākāro, tesaṃ hetuphalānaṃ pabhedato desanākāro, bhāvetabbapahātabbadhammānaṃ bhāvanāpahānāni ca niddhāretvā vuccamānāni sammā saṃvaṇṇetabbasuttassa atthaṃ tathattāvabodhāya saṃvattantīti parikkhārahārānantaraṃ samāropano hāro dassito hoti. Idaṃ hārānaṃ dassanānukkamakāraṇaṃ daṭṭhabbaṃ.

Uddeso ugghaṭitaññuno upakārāya saṃvattati yathā, evaṃ nandiyāvaṭṭanayo ugghaṭitaññuno upakārāya saṃvattati, tasmā paṭhamaṃ nandiyāvaṭṭanayo dassito. Niddeso vipañcitaññuno upakārāya saṃvattati yathā, evaṃ tipukkhalanayo vipañcitaññuno upakārāya saṃvattati, tasmā nandiyāvaṭṭanayānantaraṃ tipukkhalanayo. Paṭiniddeso neyyassa upakārāya saṃvattati yathā, evaṃ sīhavikkīḷitanayo neyyassa upakārāya saṃvattati . Tasmā tipukkhalānantaraṃ sīhavikkīḷitanayo dassitoti tiṇṇaṃ atthanayānaṃ dassanānukkamo veditabbo. Atthanayānaṃ disābhūtāya bhūmiyā āloketvā tesaṃ tassā disāya bhūmiyā samānayanaṃ hoti. Na hi sakkā anoloketvā samānetunti disālocananayaṃ dassetvā aṅkusanayo dassito. Potthakāruḷhāvachekā sabbāsu disāsu hatthigamanaṭṭhānaṃ oloketvā aṅkusena icchitaṭṭhānaṃ samānayanti. Keci acchekā anoloketvā vinayanti. Tesaṃ nayanamattameva, na samānayanaṃ. Evameva paṇḍitā suttatthaṃ vaṇṇentā manasāva oloketvāva nayā netabbāti daṭṭhabbā.

Samuṭṭhānasaṃvaṇṇanā adhippāyasaṃvaṇṇanā padatthasaṃvaṇṇanā vidhianuvādasaṃvaṇṇanā nigamanasaṃvaṇṇanāti vā, payojanasaṃvaṇṇanā piṇḍatthasaṃvaṇṇanā anusandhisaṃvaṇṇanā codanāsaṃvaṇṇanā parihārasaṃvaṇṇanāti vā, upogghāṭasaṃvaṇṇanā padaviggahasaṃvaṇṇanā padatthacālanasaṃvaṇṇanā paccupaṭṭhānasaṃvaṇṇanāti vā, tathā ekanāḷikākathā caturassakathā nisinnavattikākathāti vā āgatā.

Tattha samuṭṭhānaṃ nidānameva. Vidhianuvādo visesavacanameva. Upogghāṭo nidānameva. Cālanā codanāyeva. Paccupaṭṭhānaṃ parihārova.

Pāḷiṃ vatvā ekekapadassa atthakathanasaṅkhātā saṃvaṇṇanā ekanāḷikākathā nāma.

Paṭipakkhaṃ dassetvā paṭipakkhassa upamaṃ dassetvā sapakkhaṃ dassetvā sapakkhassa upamaṃ dassetvā kathanasaṅkhātā saṃvaṇṇanā caturassakathā nāma.

Visabhāgadhammavaseneva pariyosānaṃ gantvā puna sabhāgadhammavaseneva pariyosānagamanasaṅkhātā saṃvaṇṇanā nisinnavattikākathā nāma.

Tā sabbā saṃvaṇṇanāyopi desanāhārādīsu nettisaṃvaṇṇanāsu antogadhāyeva. Tenāha ‘‘yattakā hi suttassa saṃvaṇṇanāvisesā, sabbe te nettiupadesāyattā’’ti. Evaṃ ettāvatā etaparamatā daṭṭhabbā . Hetuphalabhūmiupanisāsabhāgavisabhāgalakkhaṇanayādayo pana aṭṭhakathāyaṃ (netti. aṭṭha. 4 dvādasapada) vitthārato vuttāti na vitthārayissāmīti.

Iti sattibalānurūpā racitā

Niddesavāraatthavibhāvanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app