3. Mātugāmasaṃyuttaṃ

1. Paṭhamapeyyālavaggo

1-2. Mātugāmasuttādivaṇṇanā

280-281.Aguṇaṅgehīti aguṇakoṭṭhāsehi. Rūpayatīti rūpaṃ, sarīrarūpaṃ. Sarīrarūpaṃ pāsaṃsaṃ etassa atthīti rūpavā, tappaṭikkhepena na ca rūpavā, sampannarūpo na hotīti attho. Ñātikulato aññato vā āgatāya bhogasampadāya abhāvena na bhogasampanno. Dussīloti nissīlo. Nissīlatāya eva cassā pubbuṭṭhāyitādiācārābhāvo vutto. Ālasiyoti ālasiyatāya yutto. Pajañcassa na labhatīti pajābhāvasīsena tassā parivārahāni vuttā. Parivattetabbanti purisavasena parivattetabbaṃ.

Mātugāmasuttādivaṇṇanā niṭṭhitā.

3. Āveṇikadukkhasuttavaṇṇanā

282. Āveṇitabbato mariyādāya visuṃ asādhāraṇato passitabbato āveṇikāni. Paṭipacceke puggale niyuttānīti pāṭipuggalikāni. Paricārikabhāvanti upaṭṭhāyikabhāvaṃ.

Āveṇikadukkhasuttavaṇṇanā niṭṭhitā.

4. Tīhidhammehisuttādivaṇṇanā

283-303.Maccheramalapariyuṭṭhitenāti macchariyamalena abhibhūtena. Tenāti kassaci kiñci adānena ca. Etaṃ ‘‘maccheramalapariyuṭṭhitenā’’tiādi vuttaṃ. Vilokento vicarati issāpakatacittatāya. Pañcamādīni yāva ekādasamā uttānatthāneva.

Tīhidhammehisuttādivaṇṇanā niṭṭhitā.

3. Balavaggo

1. Visāradasuttavaṇṇanā

304.Rūpasampattirūpabalaṃ taṃsamaṅgino upatthambhakabhāvato. Esa nayo sesesupi. Balāni hi sattānaṃ vuḍḍhiyā upatthambhakapaccayo hoti, yathā taṃ āhāro. Tenāha – ‘‘imānī’’tiādi.

Visāradasuttavaṇṇanā niṭṭhitā.

2-10. Pasayhasuttādivaṇṇanā

305-313.Abhibhavitvā sabbaṃ antojanaṃ sāmikañca. Nāsentīti nāsanaṃ adassanaṃ nenti nīharantīti attho.

Pasayhasuttādivaṇṇanā niṭṭhitā.

Mātugāmasaṃyuttavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app