23. Tevīsatimo paricchedo

Kilesappahānakathā

1375.

Etesu yena ye dhammā, pahātabbā bhavanti hi;

Tesaṃ dāni karissāmi, pakāsanamito paraṃ.

Imesu pana catūsu maggañāṇesu ye dhammā yena ñāṇena pahātabbā, tesaṃ pahānamevaṃ veditabbaṃ. Etāni hi yathāyogaṃ saṃyojanakilesamicchattalokadhammamacchariyavipallāsaganthāgatiāsava- oghayoganīvaraṇaparāmāsaupādānānusayamalaakusalakammapatha- akusalacittuppādasaṅkhātānaṃ pahānakarāni.

Tattha saṃyojanānīti dasa saṃyojanāni. Seyyathidaṃ – rūparāgārūparāgamānauddhaccāvijjāti ime pañca uddhaṃbhāgiyasaṃyojanāni nāma. Sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmarāgo paṭighoti ime pañca adhobhāgiyasaṃyojanāni nāma.

Kilesāti dasa kilesā. Seyyathidaṃ – lobho doso moho māno diṭṭhi vicikicchā thinaṃ uddhaccaṃ ahirikaṃ anottappanti.

Micchattāti dasa micchattā. Seyyathidaṃ – micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimuttīti.

Lokadhammāti aṭṭha lokadhammā lābho alābho yaso ayaso nindā pasaṃsā sukhaṃ dukkhanti. Idha pana kāraṇūpacārena lābhādivatthukassa anunayassa, alābhādivatthukassa paṭighassa cetaṃ lokadhammagahaṇena gahaṇaṃ katanti veditabbaṃ.

Macchariyānīti pañca macchariyāni āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ dhammamacchariyaṃ vaṇṇamacchariyanti. Imāni āvāsādīsu aññesaṃ sādhāraṇabhāvaṃ asahanākārena pavattāni macchariyāni.

Vipallāsāti aniccadukkhaanattaasubhesuyeva vatthūsu ‘‘niccaṃ sukhaṃ attā subha’’nti evaṃ pavattā saññāvipallāso cittavipallāso diṭṭhivipallāsoti ime tayo vipallāsā.

Ganthāti cattāro ganthā abhijjhākāyagantho, byāpādo, sīlabbataparāmāso, idaṃsaccābhiniveso kāyaganthoti.

Agatīti chandadosamohabhayāni. Āsavāti cattāro āsavā – kāmarāgabhavarāgamicchādiṭṭhiavijjāsavoti. Oghayogānītipi tesamevādhivacanaṃ. Nīvaraṇānīti kāmacchandādayo. Parāmāsoti micchādiṭṭhiyā adhivacanaṃ.

Upādānāti cattāri upādānāni kāmupādānādīnīti. Anusayāti satta anusayā kāmarāgānusayo paṭighamānadiṭṭhivicikicchābhavarāgāvijjānusayoti. Malāti tayo malā – lobho doso mohoti.

Akusalakammapathāti dasa akusalakammapathā. Seyyathidaṃ – pāṇātipāto adinnādānaṃ kāmesumicchācāro musāvādo pisuṇavācā pharusavācā samphappalāpo abhijjhā byāpādo micchādiṭṭhīti dasa.

Akusalacittuppādāti lobhamūlāni aṭṭha, dosamūlāni dve, mohamūlāni dveti ime dvādasāti.

Etesaṃ saṃyojanādīnaṃ etāni yathāsambhavaṃ pahānakarāni. Kathaṃ? Saṃyojanesu tāva sakkāyadiṭṭhivicikicchāsīlabbataparāmāsā apāyagamanīyā kāmarāgapaṭighāti ete paṭhamamaggañāṇavajjhā, sesā kāmarāgapaṭighā oḷārikā dutiyamaggañāṇavajjhā, sukhumā tatiyamaggañāṇavajjhā, rūparāgādayo pañcapi catutthamaggañāṇavajjhā eva.

Kilesesu diṭṭhivicikicchā paṭhamamaggañāṇavajjhā, doso tatiyamaggañāṇavajjho, lobhamohamānathinauddhaccaahirikānottappāni catutthamaggañāṇavajjhāni.

Micchattesu micchādiṭṭhi musāvādo micchākammanto micchāājīvoti ime paṭhamamaggañāṇavajjhā, micchāsaṅkappo pisuṇavācā pharusavācāti ime tatiyamaggañāṇavajjhā, cetanāyeva cettha micchāvācāti veditabbā, samphappalāpamicchāvāyāmasatisamādhivimuttiñāṇāni catutthamaggañāṇavajjhāni.

Lokadhammesu paṭigho tatiyamaggañāṇavajjho, anunayo catutthamaggañāṇavajjho, yase pasaṃsāya ca anunayo catutthamaggañāṇavajjhoti eke.

Macchariyāni paṭhamamaggañāṇavajjhāni eva.

Vipallāsesu pana anicce niccaṃ, anattani attāti ca saññācittadiṭṭhivipallāsā , dukkhe sukhaṃ, asubhe subhanti diṭṭhivipallāso cāti ime paṭhamamaggañāṇavajjhā, asubhe subhanti saññācittavipallāsā tatiyamaggañāṇavajjhā, dukkhe sukhanti catutthamaggañāṇavajjhā.

Ganthesu sīlabbataparāmāsaidaṃsaccābhinivesakāyaganthā paṭhamamaggañāṇavajjhā, byāpādakāyagantho tatiyamaggañāṇavajjho, abhijjhākāyagantho catutthamaggañāṇavajjhova.

Agatiyo paṭhamamaggañāṇavajjhā.

Āsavesu diṭṭhāsavo paṭhamañāṇavajjho, kāmāsavo tatiyañāṇavajjho, itare dve catutthañāṇavajjhā. Oghayogesupi eseva nayo.

Nīvaraṇesu vicikicchānīvaraṇaṃ paṭhamañāṇavajjhaṃ, kāmacchando byāpādo kukkuccanti tīṇi tatiyañāṇavajjhāni, thinamiddhauddhaccāni catutthañāṇavajjhāni.

Parāmāso paṭhamañāṇavajjho.

Upādānesu sabbesampi lokiyadhammānaṃ vatthukāmavasena ‘‘kāmā’’ti āgatattā rūpārūpesu rāgopi kāmupādāne patati, tasmā tañca kāmupādānaṃ catutthañāṇavajjhaṃ, sesāni paṭhamañāṇavajjhāni.

Anusayesu diṭṭhivicikicchānusayā paṭhamañāṇavajjhā, kāmarāgapaṭighānusayā tatiyañāṇavajjhā, mānabhavarāgāvijjānusayā catutthañāṇavajjhā.

Malesu dosamalaṃ tatiyañāṇavajjhaṃ, itarāni catutthañāṇavajjhāneva.

Akusalakammapathesu pāṇātipāto adinnādānaṃ micchācāro musāvādo micchādiṭṭhīti ime paṭhamañāṇavajjhā, pisuṇavācā pharusavācā byāpādoti tatiyañāṇavajjhā, samphappalāpo abhijjhā catutthañāṇavajjhāva.

Akusalacittuppādesu cattāro diṭṭhigatacittuppādā, vicikicchāsampayutto cāti pañca paṭhamañāṇavajjhā, dve paṭighasampayuttā tatiyañāṇavajjhā, sesā catutthañāṇavajjhāti.

Yañca yena vajjhaṃ, taṃ tena pahātabbaṃ nāma. Tena vuttaṃ ‘‘etesaṃ saṃyojanādīnaṃ dhammānaṃ etāni yathāyogaṃ pahānakarānī’’ti.

1376.

Etesu ñāṇesu ca yena yena,

Yo yo hi dhammo samupeti ghātaṃ;

So so asesena ca tena tena,

Sandassito sādhu mayā panevaṃ.

Kilesapahānakkamakathāyaṃ.

1377.

Pariññādīni kiccāni, yāni vuttāni satthunā;

Saccābhisamaye tāni, pavakkhāmi ito paraṃ.

1378.

Ekekassa panetesu,

Ñāṇassekakkhaṇe siyā;

Pariññā ca pahānañca,

Sacchikiriyā ca bhāvanā.

1379.

Pariññādīni etāni, kiccānekakkhaṇe pana;

Yathāsabhāvato tāni, jānitabbāni viññunā.

1380.

Padīpo hi yathā loke, apubbācarimaṃ idha;

Cattāri pana kiccāni, karotekakkhaṇe pana.

1381.

Ālokañca vidaṃseti, nāseti timirampi ca;

Pariyādiyati telañca, vaṭṭiṃ jhāpeti ekato.

1382.

Evaṃ taṃ maggañāṇampi, apubbācarimaṃ pana;

Cattāripi ca kiccāni, karotekakkhaṇe pana.

1383.

Pariññābhisamayeneva, dukkhaṃ abhisameti so;

Pahānābhisamayeneva, tathā samudayampi ca.

1384.

Bhāvanāvidhināyeva, maggaṃ abhisameti taṃ;

Ārammaṇakriyāyeva, nirodhaṃ sacchikaroti so.

Vuttampi cetaṃ ‘‘maggasamaṅgissa ñāṇaṃ dukkhepetaṃ ñāṇaṃ, dukkhasamudayepetaṃ ñāṇaṃ, dukkhanirodhepetaṃ ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāyapetaṃ ñāṇa’’nti. Tattha yathā padīpo vaṭṭiṃ jhāpeti, evaṃ maggañāṇaṃ dukkhaṃ parijānāti. Yathā andhakāraṃ nāseti, evaṃ samudayaṃ pajahati. Yathā ālokaṃ vidaṃseti, evaṃ sahajātādipaccayatāya sammāsaṅkappādimaggaṃ bhāveti. Yathā telaṃ pariyādiyati, evaṃ kilesapariyādānena nirodhaṃ sacchikarotīti veditabbaṃ.

1385.

Uggacchanto yathādicco, apubbācarimaṃ pana;

Cattāri pana kiccāni, karotekakkhaṇe idha.

1386.

Obhāseti ca rūpāni, nāseti timirampi ca;

Ālokañca vidaṃseti, sītañca paṭihaññati.

1387.

Yathā ca mahatī nāvā, apubbācarimaṃ pana;

Cattāri pana kiccāni, karotekakkhaṇe pana.

1388.

Jahatī orimaṃ tīraṃ, sotaṃ chindati sā pana;

Tathā vahati bhaṇḍañca, tīramappeti pārimaṃ.

1389.

Nāvāyorimatīrassa, yathā pajahanaṃ pana;

Tatheva maggañāṇassa, dukkhassa parijānanaṃ.

1390.

Yathā chindati taṃ sotaṃ, taṇhaṃ jahati taṃ tathā;

Yathā vahati taṃ bhaṇḍaṃ, sahajātādinā pana.

1391.

Tatheva paccayattena, maggaṃ bhāveti nāma so;

Yathā pāraṃ pana evaṃ, nirodhārammaṇaṃ bhave.

1392.

Lokuttarena niddiṭṭhā, yā lokuttarabhāvanā;

Sā saṅkhepanayenevaṃ, mayā sādhu pakāsitā.

1393.

Ko hi nāma naro loke,

Lokuttarasukhāvahaṃ;

Bhāvanaṃ pana paññāya,

Na ca bhāveyya paṇḍito.

1394.

Imaṃ viditvā hitabhāvanaṃ vanaṃ,

Upeti yo ve sukhasaṃhitaṃ hitaṃ;

Vidhūya cittassa anuttamaṃ tamaṃ,

Upeti cāviggahakampadaṃ padaṃ.

Iti abhidhammāvatāre ñāṇadassanavisuddhiniddeso nāma

Tevīsatimo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app