22. Bāvīsatimo paricchedo

Ñāṇadassanavisuddhiniddeso

1319.

Ito paraṃ tu bhikkhussa, hoti gotrabhumānasaṃ;

Āvajjaniyaṭhānattā, maggacittassa taṃ pana.

1320.

Na cappaṭipadāñāṇa-dassanaṃ vā tatheva ca;

Ñāṇadassanasuddhiṃ vā, bhajate na kudācanaṃ.

1321.

Ubhinnamantarā etaṃ, abbohārikameva taṃ;

Vipassanāya sotasmiṃ, patitattā vipassanā.

1322.

Pothujjanikagottaṃ vā, abhibhuyya pavattito;

Gottaṃ vuccati nibbānaṃ, tato bhavati gotrabhu.

1323.

Ñāṇaṃ catūsu maggesu, ñāṇadassanasuddhikaṃ;

Tattha taṃ paṭhamaṃ maggaṃ, sampādetuṃ panicchatā.

1324.

Aññaṃ kiñcipi kātabbaṃ, bhikkhunā tena natthi taṃ;

Yañhi tena ca kātabbaṃ, siyā taṃ katameva tu.

1325.

Anulomāvasānañhi, sūraṃ tikkhaṃ vipassanaṃ;

Uppādentena taṃ sabbaṃ, katameva ca yoginā.

1326.

Tassānulomañāṇassa, ante tu animittakaṃ;

Visaṅkhāraṃ nirodhañca, nibbānaṃ amataṃ padaṃ.

1327.

Gocaraṃ kurumānaṃ taṃ, nibbānārammaṇe pana;

Paṭhamāvajjanañceva, paṭhamābhogatāpi ca.

1328.

Maggassānantarādīhi, paccayehi panacchahi;

Tassa paccayabhāvañca, sādhayantaṃ tato pana.

1329.

Vipassanāya muddhañhi, sikhāpattāya tāya taṃ;

Uppajjati anāvattaṃ-rammaṇaṃ tassa gotrabhu.

1330.

Ekenāvajjaneneva, ekissāyeva vīthiyā;

Nānārammaṇatā cānu-lomagotrabhucetasaṃ.

1331.

Ṭhatvā āvajjanaṭṭhāne, tamanāvajjanampi ca;

Maggassa pana taṃ saññaṃ, datvā viya nirujjhati.

1332.

Maggopi tena taṃ dinnaṃ, amuñcitvāva sañhitaṃ;

Taṃ ñāṇamanubandhanto, jāyate tadanantaraṃ.

1333.

Kadācipi anibbiddhapubbaṃ maggo panesa hi;

Lobhaṃ dosañca mohañca, viddhaṃsantova jāyati.

1334.

Na kevalamayaṃ maggo, dosanāsanameva ca;

Karoti atha khopāyadvārānipi pidheti ca.

1335.

Anāmataggasaṃsāravaṭṭadukkhamahodadhiṃ;

Apāramatighorañca, soseti ca asesato.

1336.

Micchāmaggaṃ panaṭṭhaṅgaṃ, jāyamāno ca ujjhati;

Sabbaverabhayānettha, niccaṃ vūpasameti ca.

1337.

Buddhassorasaputtattaṃ, upaneti nayaṃ pana;

Ānisaṃse anekepi, pavattayati yogino.

1338.

Dāyakenānisaṃsānaṃ, anekesamanena ca;

Ādimaggena saṃyuttaṃ, ñāṇanti ñāṇadassanaṃ.

Paṭhamamaggañāṇaṃ.

1339.

Tassevānantaraṃ tassa, vipākā dvepi tīṇi vā;

Phalacittāni jāyante, na jāyante tato paraṃ.

1340.

Keci ekañca dve tīṇi, cattārīti vadanti tu;

Na panetaṃ gahetabbaṃ, ajānitvā vadanti te.

1341.

Ekassāsevanaṃ natthi, tasmā dve anulomakā;

Tehi āsevanaṃ laddhā, tatiyaṃ hoti gotrabhu.

1342.

Catutthaṃ maggacittaṃ tu,

Tasmā tīṇi phalāni hi;

Anulomā tayo honti,

Catutthaṃ hoti gotrabhu.

1343.

Pañcamaṃ maggacittañca, phalāni dve tato pana;

Sattacittaparamāva, ekāvajjanavīthi hi.

1344.

Ettāvatā paneso hi, sotāpannoti vuccati;

Phalassa pariyosāne, bhavaṅgottaraṇaṃ siyā.

1345.

Tato bhavaṅgaṃ chinditvā, maggapekkhanahetukaṃ;

Uppajjati manodvāre, āvajjanamano pana.

1346.

Tasmiṃ niruddhe maggassa, paccavekkhaṇasaññitā;

Javanāni hi jāyante, satteva paṭipāṭiyā.

1347.

Eseva ca nayo ñeyyo, phalādīnampi pekkhane;

Paccavekkhaṇañāṇāni, bhavantekūnavīsati.

1348.

Maggo phalaṃ pahīnā ca, kilesā avasiṭṭhakā;

Nibbānañceti pañcete, paccavekkhaṇabhūmiyo.

1349.

Evaṃ so paccavekkhitvā, sotāpannopapattiyā;

Yogamārabhate dhīro, dutiyāya ca bhūmiyā.

1350.

Khandhapañcakasaṅkhātaṃ, taṃ saṅkhāragataṃ puna;

Aniccaṃ dukkhamanattāti, ñāṇena parimajjati.

1351.

Tato vipassanāvīthi-mogāhati ca tāvade;

Tassevaṃ paṭipannassa, heṭṭhā vuttanayena tu.

1352.

Tato saṅkhārupekkhāya, avasāne tatheva ca;

Ekāvajjanavārasmiṃ, gotrabhussa anantaraṃ.

1353.

Byāpādakāmarāgānaṃ, tanubhāvaṃ tu sādhayaṃ;

Sakadāgāmimaggoyaṃ, jāyate dutiyo pana.

Dutiyamaggañāṇaṃ.

1354.

Imassāpi ca ñāṇassa, heṭṭhā vuttanayenidha;

Phalacittāni ñeyyāni, viññunā dvepi tīṇi vā.

1355.

Ettāvatā paneso hi, sakadāgāmi nāmayaṃ;

Sakideva imaṃ lokaṃ, āgantvāntakaro bhave.

1356.

Heṭṭhā vuttanayeneva, pañcadhā paccavekkhaṇaṃ;

Evaṃ so paccavekkhitvā, sakadāgāmipattiyā.

1357.

Yogamārabhate dhīro, tatiyāya ca bhūmiyā;

Byāpādakāmarāgānaṃ, pahānāya ca paṇḍito.

1358.

Khandhapañcakasaṅkhātaṃ, taṃ saṅkhāragataṃ pana;

Aniccaṃ dukkhamanattāti, ñāṇena parimajjati.

1359.

Tato vipassanāvīthi-mogāhati ca tāvade;

Tassevaṃ paṭipannassa, heṭṭhā vuttanayena tu.

1360.

Tato saṅkhārupekkhāya, avasāne tatheva ca;

Ekāvajjanavīthimhi, gotrabhussa anantaraṃ.

1361.

Byāpādakāmarāgānaṃ, mūlaghātaṃ tu sādhayaṃ;

Tassānāgāmimaggoyaṃ, jāyate tatiyo pana.

Tatiyamaggañāṇaṃ.

1362.

Imassāpi ca ñāṇassa, heṭṭhā vuttanayenidha;

Pavatti phalacittānaṃ, veditabbā vibhāvinā.

1363.

Ettāvatā panesopi, hotināgāmi nāmayaṃ;

Tattheva parinibbāyī, anāvattisabhāvato.

1364.

Heṭṭhā vuttanayeneva, pañcadhā paccavekkhaṇaṃ;

Evaṃ so paccavekkhitvā, anāgāmiriyasāvako.

1365.

Yogamārabhate dhīro, catutthāya ca bhūmiyā;

Pattiyārūparāgādi-pahānāya ca paṇḍito.

1366.

Tatheva saṅkhāragataṃ, aniccādivasena so;

Parivattati ñāṇena, tatheva parimajjati.

1367.

Tato vipassanāvīthi-mogāhati ca tāvade;

Tassevaṃ paṭipannassa, heṭṭhā vuttanayena tu.

1368.

Tato saṅkhārupekkhāya, avasāne tatheva ca;

Ekāvajjanavārasmiṃ, gotrabhussa anantaraṃ.

1369.

Tassārahattamaggoyaṃ,

Jāyate tu tato paraṃ;

Rūparāgādidosānaṃ,

Viddhaṃsāya karo pana.

Catutthamaggañāṇaṃ.

1370.

Imassāpi ca ñāṇassa, heṭṭhā vuttanayenidha;

Pavatti phalacittānaṃ, veditabbā vibhāvinā.

1371.

Ettāvatā paneso hi,

Arahā nāma aṭṭhamo;

Ariyo puggalo hoti,

Mahākhīṇāsavo ayaṃ.

1372.

Anuppattasadattho ca,

Khīṇasaṃyojano muni;

Sadevakassa lokassa,

Dakkhiṇeyyo anuttaro.

1373.

Ettāvatā catassopi, ñāṇadassanasuddhiyo;

Hitatthāya ca bhikkhūnaṃ, saṅkhepeneva dassitā.

1374.

Saddhena sammā pana bhāvanīyā,

Ariyāya paññāya ca bhāvanāya;

Visuddhikāmena tapodhanena,

Bhavakkhayaṃ patthayatā budhena.

Iti abhidhammāvatāre ñāṇadassanavisuddhiniddeso nāma

Bāvīsatimo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app