20. Vīsatimo paricchedo

Maggāmaggañāṇadassanavisuddhiniddeso

1263.

Kalāpasammasaneneva ,

Yogo karaṇiyo siyā;

Maggāmagge tu ñāṇaṃ ta-

Madhigantuṃ panicchatā.

1264.

Paccuppannassa dhammassa, nibbatti udayo mato;

Vayo vipariṇāmoti, tasseva samudīritā.

1265.

Anupassanāpi ñāṇanti, varañāṇena desitaṃ;

So panevaṃ pajānāti, yogāvacaramāṇavo.

1266.

Imassa nāmarūpassa, pubbe uppattito pana;

Nicayo rāsi vā natthi, tathā uppajjatopi ca.

1267.

Rāsito nicayā vāpi, natthi āgamananti ca;

Tathā nirujjhamānassa, na disāgamananti ca.

1268.

Niruddhassāpi ekasmiṃ, ṭhāne natthi cayoti ca;

Ettha vīṇūpamā vuttā, etassatthassa dīpane.

1269.

Udabbayamanakkāramevaṃ saṅkhepato pana;

Katvā tasseva ñāṇassa, vibhaṅgassa vasena tu.

1270.

‘‘Avijjāsamudayā rūpasamudayo’’ti hi ādinā;

Nayenekekakhandhassa, udayabbayadassane.

1271.

Dasa dasāti katvāna, vuttā paññāsalakkhaṇā;

Tesaṃ pana vasenāpi, dhamme samanupassati.

1272.

Evaṃ rūpudayo hoti, evamassa vayo iti;

Udeti evaṃ rūpampi, evaṃ rūpaṃ tu veti ca.

1273.

Evaṃ paccayatopettha, khaṇato udayabbayaṃ;

Passato sabbadhammā ca, pākaṭā honti tassa te.

1274.

Udake daṇḍarājīva, āraggeriva sāsapo;

Vijjuppādāva dhammā te, parittaṭṭhāyino siyuṃ.

1275.

Kadalīsupinālātacakkamāyupamā ime;

Asārā pana nissārā, hutvā khāyanti yogino.

1276.

Evamettāvatā tena, udayabbayadassanaṃ;

Lakkhaṇāni ca paññāsa, paṭivijjha ṭhitaṃ pana.

1277.

Ñāṇaṃ adhigataṃ hoti, taruṇaṃ paṭhamaṃ pana;

Yassa cādhigamā yogī, hotāraddhavipassako.

1278.

Vipassanāya hetāya,

Karuṇāyātha yogino;

Vipassakassa jāyante,

Upaklesā dasevime.

1279.

Obhāso pīti passaddhi, ñāṇaṃ saddhā satī sukhaṃ;

Upekkhā vīriyaṃ nikantīti, upaklesā dasevime.

1280.

Sampattapaṭivedhassa, sotāpannādinopi ca;

Tathā vippaṭipannassa, upaklesā na jāyare.

1281.

Sammāva paṭipannassa, yuttayogassa bhikkhuno;

Sadā vipassakasseva, uppajjanti kirassu te.

1282.

Vipassanāya obhāso, obhāsoti pavuccati;

Tasmiṃ pana samuppanne, yogāvacarabhikkhu so.

1283.

Maggappatto phalappatto, ahamasmīti gaṇhati;

Amaggaṃyeva maggoti, tassevaṃ pana gaṇhato.

1284.

Evaṃ vipassanāvīthi,

Okkantā nāma hoti sā;

Obhāsameva so bhikkhu,

Assādento nisīdati.

1285.

Pīti vippassanāpīti, tassa tasmiṃ khaṇe pana;

Tadā pañcavidhā pīti, jāyante khuddikādikā.

1286.

Vipassanāya passaddhi, passaddhīti pavuccati;

Yogino kāyacittāni, passaddhāneva honti hi.

1287.

Lahūni ca mudūneva, kammaññāneva honti hi;

Passaddhādīhi so bhikkhu, anuggahitamānaso.

1288.

Amānusiṃ ratiṃ nāma,

Anubhoti anuttaraṃ;

Yaṃ sandhāya ca gāthāyo,

Bhāsitā hi mahesinā.

1289.

‘‘Suññāgāraṃ paviṭṭhassa, santacittassa bhikkhuno;

Amānusī rati hoti, sammā dhammaṃ vipassato.

1290.

‘‘Yato yato sammasati, khandhānaṃ udayabbayaṃ;

Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata’’nti.

1291.

Ñāṇādayo upaklesā, ñeyyā vuttanayenidha;

Ete dasa upaklesā, vajjanīyāva yoginā.

1292.

Etthobhāsādayo dhammā,

Upaklesassa vatthuto;

Upaklesāti niddiṭṭhā,

Upaklesanikanti tu.

1293.

Taṃ tamāvajjamānassa, bhāvanā parihāyati;

Asatte sattasaññī ca, hoti appassuto naro.

1294.

Sabbobhāsādayo dhamme, na maggoti vicārayaṃ;

Maggo vipassanāñāṇaṃ, iccevaṃ pana paṇḍito.

1295.

Vavatthapeti maggañca, amaggañceva cetasā;

Tassa cevaṃ ayaṃ maggo, nāyaṃ maggoti yogino.

1296.

Maggāmaggañca viññāya, ṭhitañāṇamidaṃ pana;

Maggāmaggesuñāṇanti, bhūriñāṇena desitaṃ.

1297.

Maggāmaggañāṇadassanesu kovidā,

Sārāsāravedino samāhitāhitā;

Maggāmaggañāṇadassananti taṃ idaṃ,

Buddhā buddhasāvakā vadanti vādino.

Iti abhidhammāvatāre maggāmaggañāṇadassanavisuddhiniddeso

Nāma vīsatimo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app